Kalidasa: Raghuvamsa Based on the ed. by A. Scharp‚: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) Input by N.N. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akarot पृथिवीरुहान् अपि Ragh_8.70c अकरोत् स तदौर्ध्वदैहिकं Ragh_8.26a अकरोद् अचिरेश्वरः क्षितौ Ragh_8.20a अकरोद् इन्दुमतीम् इवापराम् Ragh_8.1d अकामं त्वां तपस्विनम् Ragh_10.20b अकामोपनतेनेव Ragh_10.40c अकार्यचिन्तासमकालम् एव Ragh_6.39a अकालजलदोदयः Ragh_4.61d अकालज्ञो मओभवः Ragh_12.33d अकाले बोधितो भ्रात्रा Ragh_12.81a अकिंचनत्वं मखजं व्यनक्ति Ragh_5.16b अकृतकविधि सर्वाङ्गीणम् आकल्पजातं Ragh_18.52c अकृतश्रीपरिग्रहे Ragh_12.16b अक्षभीजवलयेन निबभौ Ragh_11.66a अक्षोटैः सार्धम् आनताः Ragh_4.69d अक्षोभ्यः स नवो ऽप्य् आसीद् Ragh_17.44c अखिलं चारिमण्डलं Ragh_4.4d अगच्छद् अंशेन guïÃbhilëiïÅ Ragh_3.36c अगमत् कैतकं रजः Ragh_4.55b अगस्त्यचिह्नाद् अयनात् समीपं Ragh_16.44a अगस्त्याचरिताम् आशाम् Ragh_4.44c अगाधसत्त्वो मगधप्रतिष्ठः Ragh_6.21b अगृध्नुर् आददे सो ऽर्थम् Ragh_1.21c अग्निवर्णम् अभिषिच्य राघवः Ragh_19.1a अग्निसाक्षिक इवातिसृष्टवान् Ragh_11.48d अग्रजेन प्रयुक्ताशीस् Ragh_15.8a अग्रेसरैर् वाजिभिर् उत्थितानि Ragh_6.33b अङ्कम् अङ्कपरिवर्तनोचिते Ragh_19.13a अङ्कुशं द्विरदस्येव Ragh_4.39c अङ्कुशाकारयाङ्गुल्या Ragh_12.41c अङ्के निक्षिप्तचरणम् Ragh_10.8c अङ्के निर्विशतीं भयात् Ragh_12.38b अङ्गदं चन्द्रकेतुं च Ragh_15.90a अङ्गना इव रजस्वला दिशो Ragh_11.60c अङ्गनास् तम् अधिकं व्यलोभयन्न् Ragh_19.10c अङ्गसत्त्ववचनाश्रयं मिथः Ragh_19.36a अङ्गारशेषस्य हुताशनस्य Ragh_7.43c अङ्गिनां तमसेवोभौ Ragh_10.39c अङ्गुलीकिसलयाग्रतर्जनं Ragh_19.17a अङ्गुलीक्षरणसन्नवर्तिकः Ragh_19.19d अङ्गुलीयं ददौ कपिः Ragh_12.62b अङ्गुलीविवरचारिणं शरं Ragh_11.70c अङ्गुलीवोरगक्षता Ragh_1.28d अङ्गुष्ठमाउलार्पितसूत्रशेषा Ragh_7.10d अचिन्तनीयस् तु तव प्रभावो Ragh_5.33c अचिन्तयित्वा गुरुणाहम् उक्तः Ragh_5.21b अचिराद् वज्वभिर् भागं Ragh_10.46a अचिरोपनतां स मेदिनीं Ragh_8.7c अजन्मने ऽकल्पत जन्मभीरुः Ragh_18.33d अजयद् एकरथेन स मेदिनीम् Ragh_9.10a अजस्य गृह्णतो जन्म Ragh_10.25a अजस्रदीक्षाप्रयतस्य मद्गुरोः Ragh_3.44c अजस्रदीक्षाप्रयतः स मद्गुरुः Ragh_3.65c अजस्रम् आहूतसहस्रनेत्रः Ragh_6.23b अजितम् अस्ति नृपास्पदम् इत्य् अभूद् Ragh_9.15c अजिताधिगमाय मन्त्रिभिर् Ragh_8.17a अजितो जिष्णुर् अत्यन्तम् Ragh_10.18c अजिनदण्डभृतं कुशमेखलां Ragh_9.17a अजेन मार्गे वसतीर् उषित्वा Ragh_7.33b अज्ञातपातं सलिले ममज्ज Ragh_16.72d अज्ञातव्रणवेदनाम् Ragh_12.99d अज्ञानतः स्वचरितं नृपतिः शशंस Ragh_9.77d अञ्जसेति रुरुधुः कचग्रहैः Ragh_19.31d अतस् तदाख्यया तीर्थं Ragh_15.101c अतस् ते न भविष्यति Ragh_1.77b अतः पिता ब्रह्मण एव नाम्ना Ragh_5.36c अतः संभावितां ताभ्यां Ragh_10.56c अतः सिद्धिं समेताभ्याम् Ragh_17.47c अतः सो ऽभ्यन्तरान् नित्यान् Ragh_17.45c अतिगौरवम् ईक्षितः Ragh_15.38d अतिथीन् आश्रमोन्मुखान् Ragh_1.53b अतिप्रबन्धप्रहितास्त्रवृष्टिभिस् Ragh_3.58a अतिशस्त्रनखन्यासः Ragh_12.73c अतिष्ठत् प्रत्ययापेक्ष Ragh_10.3a अतिष्ठद् ÃlŬhaviÓe«aÓobhinà Ragh_3.52c अतिष्ठद् एकोनशतक्रतुत्वे Ragh_6.74c अतिष्ठन् मार्गम् आवृत्य Ragh_12.28c अतीन्द्रियेष्व् अप्य् उपपन्नदर्शनो Ragh_3.41c अतो नृपाश् चक्षमिरे समेताः Ragh_7.34c अतो 'bhilëe प्रथमं तथाविधे Ragh_3.4c अतो ऽयम् अश्वः कपिलानुकारिणा Ragh_3.50a अत्यन्तम् आसीद् रुदितं वने ऽपि Ragh_14.69d अत्यन्तलुप्तप्रियदर्शनेन Ragh_14.49d अत्यर्थम् एव क्षणदा च तन्वी Ragh_16.45b अत्यर्थं महतः कृषाः Ragh_17.72b अत्यवाहयद् अनङ्गवाहितः Ragh_19.47d अत्याखण्डलविक्रमम् Ragh_4.83b atyÃrƬhaæ रिपोः सोढं Ragh_10.43c atyÃrƬho हि नारीणाम् Ragh_12.33c अत्रस्नुभिर् युक्तधुरं तुरंगैः Ragh_14.47b अत्रानुगोदं मृगयानिवृत्तस् Ragh_13.35a अत्राभिषेकाय तपोधनानां Ragh_13.51a अत्रावियुक्तानि रथाङ्गनाम्नाम् Ragh_13.31a अथ काश्चिद् अजव्यपेक्षया Ragh_8.24a अथ चास्तमिता 'स्य् अहो बत Ragh_8.51c अथ जातु रुरोर् गृहीतवर्त्मा Ragh_9.72a अथ जानपदो विप्रः Ragh_15.42a अथ तस्य कथंचिद् अङ्कतः Ragh_8.71a अथ तस्य विवाहकौतुकं Ragh_8.1a अथ तस्य विशांपत्युर् Ragh_10.51a अथ तं सवनाय दिषितः Ragh_8.75a अथ तेन दशाहतः परे Ragh_8.73a अथ धूमाभिताम्राक्षं Ragh_15.49a अथ नभस्य इव त्रिदशायुधं Ragh_9.54a अथ नयनसमुत्थं ज्योतिर् अत्रेर् इव द्यौः Ragh_2.75a अथ पथि गमयित्वा कॢपरम्योपकार्ये Ragh_11.93a अथ प्रजान्माम् अधिपः प्रभाते Ragh_2.1a अथ प्रदोषे दोषज्ञः Ragh_1.93a अथ प्रभावोपनतैः कुमारं Ragh_5.52a अथ प्राचेतसोपज्ञं Ragh_15.63a अथ मदगुरुपक्षैर् लोकपालद्विपानाम् Ragh_12.102a अथ मधु वनितां नेत्रनिर्वेशनीयं Ragh_18.52a अथ यथासुखम् आर्तवम् उत्सवं Ragh_9.48a अथ यन्तारम् आदिष्य Ragh_1.54a अथ रामशिरश्छेद Ragh_12.74a अथ रोधसि दक्षिणोदधेः Ragh_8.33a अथ वा कृतवाग्द्वारे Ragh_1.4a अथ वा मम भाग्यविप्लवाद् Ragh_8.47a अथ वा मृदु वस्तु हिंसितुं Ragh_8.45a अथ वाल्मीक्शिष्येण Ragh_15.80a अथ विधिम् अवसाय्य शास्त्रदृष्टं Ragh_5.76a अथ विश्वस्य संहर्त्रे Ragh_10.16c अथ वीक्ष्य गुणैः प्रतिष्ठितं Ragh_8.9*a अथ वीक्स्य रघुः प्रतिष्ठितं Ragh_8.10a अथ वेलासमासन्न Ragh_10.36a अथ व्यवस्थापितवाक् कथंचित् Ragh_14.53a अथ समाववृते कुसुमैर् नवैस् Ragh_9.24a अथ स विषव्यावृत्तात्मा यथाविधि सूनवे Ragh_3.70a अथ सावरजो रामः Ragh_15.70a अथ स्तुते बन्दिभिर् अन्वयज्ञैः Ragh_6.8a अथाग्रमहिषी राज्ञः Ragh_10.67a अथाङ्गदाश्लिष्टभुजं भुजिष्या Ragh_6.53a अथाङ्गराजाद् अवतार्य चक्षुर् Ragh_6.30a अथ्' आथर्वनिधेस् तस्य Ragh_1.59a अथाधिकस्निग्धविलोचनेन Ragh_14.26a अथाधिगम्याभुवराजकल्पं Ragh_6.58*a अथाधिशिश्ये प्रयथः प्रदोषे Ragh_5.28a अथानाथाः प्रकृतयो Ragh_12.12a अथानुकूलश्रवणप्रतीताम् Ragh_14.47a अथानुपोढार्गलम् अप्य् अगारं Ragh_16.6a अथान्धकारं गिरिगह्वराणां Ragh_2.46a अथाभिषेकं रघुवंशकेतोः Ragh_14.7a अथाभ्यर्च्य विधातारं Ragh_1.35a अथामनः शब्दगुणं गुणज्ञः Ragh_13.1a अथार्धरात्रे स्तिमितप्रदीपे Ragh_16.4a अथास्य गोदानविधेर् अनन्तरं Ragh_3.33a अथास्य रत्नग्रथितोत्तरीयम् Ragh_16.43a अथेतरे सप्त रघुप्रवीरा Ragh_16.1a अथेप्सितं भर्तुर् उपस्थितोदयं Ragh_3.1a अथेश्वरेण क्रथकैशिकानां Ragh_5.39a अथैकधेनोर् अपराधचण्डाद् Ragh_2.49a अथैनम् अद्रेस् तनया शुशोच Ragh_2.37c अथैनं तुष्टुवुः स्तुत्यम् Ragh_10.15c अथैनं प्रत्यबोधयत् Ragh_1.74d अथैनं समुपस्थिता Ragh_4.14b अथोपनीतं विधिवद् विपश्चितो Ragh_3.29a अथोपयन्त्रा सदृशेन युक्तां Ragh_7.1a अथोपरिष्टाद् भ्रमरैर् भ्रमद्भिः Ragh_5.43a अथोपशल्ये रिपुमग्नशल्यस् Ragh_16.37a अथोराख्यस्य पुरस्य नाथं Ragh_6.59a अथोर्मिलोलोन्मदराजहंसे Ragh_16.54a अथोष्ट्रवामीशतवाहितार्थं Ragh_5.32a अदर्शयन् वक्तुम् अशक्नुवत्यः Ragh_13.24c अदः शरण्यं शरभङ्गनाम्नस् Ragh_13.45a अदूरवर्तिनीं सिद्धिं Ragh_1.87a अदूरवर्तीनि विलासिनीनाम् Ragh_16.63d अदूरोज्झितवर्त्मसु Ragh_1.40b अदृश्यत त्वच्चरणारविन्द Ragh_13.23c अदृष्टपूर्वां वनिताम् अपश्यत् Ragh_16.4d अदृष्टम् अभवत् किंचिद् Ragh_17.48c अदृष्टसदृशप्रजम् Ragh_1.65b अदेयम् आसीत् त्रयम् एव भूपतेः Ragh_3.16c अदेहबन्धाय पुनर् बबन्ध Ragh_18.7d अदोहं चादिषद् गवाम् Ragh_17.19d अद्धा श्रियं पालितसंगराय Ragh_13.65a अधारावर्षदुर्दिनम् Ragh_4.82b अधिकं शुशुभे शुभंयुना Ragh_8.6a अधिगतं विधिवद् यद् अपालयत् Ragh_9.2a अधिजय्धन्वा विचचार दावम् Ragh_2.8b अधिज्यम् आयुधं कर्तुं Ragh_4.15*a अधित्यकायाम् इव धातुमय्यां Ragh_2.29c अधिवसंस् तनुम् अध्वरदीक्षिताम् Ragh_9.17c अधिवासस्पृहयेव मारुतः Ragh_8.34d अधिविविदुर् अमात्यैर् आहृतास् तस्य यूनः Ragh_18.53c अधृष्यश् चाभि गम्यश् च Ragh_1.16c अधोमुखैर् ऊर्ध्वमुखैश् च पत्त्रिभिः Ragh_3.57d अध्यशेरत बृहद् (?) भुजान्तरं Ragh_19.32c अध्यारुरोहेव रजश्छलेन Ragh_16.28d अध्यासते चीरभृतो यथास्वं Ragh_13.22c अध्यास्त कामगति सावरजो विमानम् Ragh_13.76b अध्यास्य कन्या परिवारशोभि Ragh_6.10b अध्यास्य चाम्भःपृषतोक्षितानि Ragh_6.51a अध्यास्य प्रयतपरिग्रहद्वितीयः Ragh_1.95b अध्वरस्येव दक्षिणा Ragh_1.31d अध्वसु त्रिषु विसृष्टमैथिलः Ragh_11.57c अनक्षरव्यञ्जितदोहदेन Ragh_14.26d अनन्तरं भर्तुर् अरुन्धतीं च Ragh_2.71b अनन्तराशोकलताप्रवालं Ragh_7.21c अनन्यसाधारणराजशब्दो Ragh_6.38c अनन्यसामान्यकलत्रवृत्तिः Ragh_13.9c अनन्यसौहार्दरसस्य दोहदं Ragh_3.2अच् अनन्यहानेः तस्यासीत् Ragh_15.61c अनन्याशासनाम् उर्वीं Ragh_1.30c अनपायिपदोपलब्धये Ragh_8.17c अनपोष्हस्थितिस् तस्थौ Ragh_12.31c अनभिव्यक्तसंततिः Ragh_10.2*b अनम्राणां समुद्धर्तुस् Ragh_4.35a अनयत् प्रभुशक्तिसंपदा Ragh_8.19a अनयद् आसनरज्जुपरिग्रहे Ragh_9.46c अनयोर् गम्यत इव्य् असांप्रतम् Ragh_8.61d अनर्थी प्रार्थनावहः Ragh_10.18b अनलकान् अलकाधिपविक्रमः Ragh_9.10*d अनलकान् अलकानवमां पुरीम् Ragh_9.14d अनलसान्यभृता 'नलसान् मनः Ragh_9.42*a अनलसो 'नलसोमसमद्युतिः Ragh_9.15d अनलाय्' आगुरुचन्दनदिहसे Ragh_8.71d अनवाप्तम् अवाप्तव्यं Ragh_10.32a अनश्नुवानेन युगोपमानम् Ragh_18.48a अनाकृष्टस्य विषयैर् Ragh_1.23a अनाथदीनाः प्रकृतीर् अवेक्ष्य Ragh_18.36c अनाशास्यजयो ययौ Ragh_4.44d अनिग्रहत्रासविनीतसत्त्वम् Ragh_13.50a अनित्याः शत्रवो बाह्या Ragh_17.45a अनिन्द्या नन्दिनी नाम Ragh_1.82c अनिर्वाणस्य दन्तिनः Ragh_1.71d अनीकिनीनां समरे ऽग्रयायी Ragh_18.10a अनुगतम् अलिवृन्दैर् गण्डभित्तीर् विहाय Ragh_12.102b अनुगृह्णीष्व निवापदत्तिभिः Ragh_8.86b अनुग्रहप्रत्यभिनन्दिनीं तां Ragh_14.79a अनुचिताश्रुविलुप्तविशेषकान् Ragh_9.10*b अनुदध्युर् अनुध्येयं Ragh_17.36c अनुदितान्यसितातपवारणः Ragh_9.15b अनुद्रुतो वायुर् इवाभ्रवृन्दैः Ragh_16.25c अनुपास्यसि bëpadÆ«itaæ Ragh_8.68c अनुप्रवेशाद् आद्यस्य Ragh_10.52c अनुप्रवेशाद् इव बालचन्द्रमाः Ragh_3.22d अनुभवन् नवदोलम् ऋतूत्सवं Ragh_9.46a अनुभावपराक्रमौ Ragh_10.39b अनुभावविशेषात् तु Ragh_1.37c अनुभूय वसिष्ठसंभृतैः Ragh_8.3a अनुययौ यमपुण्यजनेश्वरौ Ragh_9.6c अनुरण्जयितुं प्रजाः प्रभुर् Ragh_8.18*a अनुवदति शुकस् ते मञ्जुवाक् पञ्जरस्थः Ragh_5.74d अनुष्ठितं शासनम् अग्रजाय Ragh_14.83d अनुष्ठितानन्तरजाविवाहः Ragh_7.32b अनुसूयातिसृष्टेन Ragh_12.27a अनूनसारं निषधान् नगेन्द्रात् Ragh_18.1c अनूपराजस्य गुणैर् अनूनाम् Ragh_6.37b अनृणत्वम् उपेयिवान् बभौ Ragh_8.30c अनृणं कण्ठवर्तिभिः Ragh_12.54d अनेकं वशिना वशी Ragh_17.4d अनेन कथिता राज्ञो Ragh_10.54a अनेन चेद् इच्छसि गृह्यमाणं Ragh_6.24a अनेन पर्यासयतास्रबिन्दून् Ragh_6.28a अनेन पाणौ विधिवद् (?) गृहीते Ragh_6.63a अनेन यूना सह पार्थिवेन Ragh_6.35a अनेन वृत्तयः शेषा Ragh_10.30c अनेन सार्धं विहराम्बुराशेस् Ragh_6.57a अनोकहाकम्प्तपुष्पगन्धी Ragh_2.13b अन्तरा शकलीकृतः Ragh_15.20b अन्तरे च विहरन् दिवानिशं Ragh_19.6c अन्तर्गतफलारम्भाः Ragh_10.60c अन्तर्गतं प्राणभृतां हि वेद Ragh_2.43c antargƬhaæ क्षितिर् इव बभौ बीजमुष्टिं दधाना Ragh_19.57b अन्तर्निविष्टपदम् आत्मविनाशहेतुं Ragh_9.82c अन्तर्मदावस्थ इव द्विपेन्द्रः Ragh_2.7d अन्तर्वत्नी प्रजावती Ragh_15.13b अन्तःशरीरेष्व् अपि यः प्रजानां Ragh_6.39c अन्ते काम्यस्य कर्मणः Ragh_10.51b अन्ते वयस्य् अहम् इवेति तम् उक्तवन्तम् Ragh_9.79b अन्त्यां कलां दर्श इवौषधीषु Ragh_14.80d अन्नं प्रत्यग्रहीन् नृपः Ragh_10.53b अन्यकार्यविमुखः स पार्थिवः Ragh_19.47b अन्यत्र माला सितपङ्कजानाम् Ragh_13.54c अन्यत्र रक्षोभवनोषितायाः Ragh_14.32c अन्यत्र शुभ्रा शरदभ्रलेखा Ragh_13.55c अन्यत्र शुभ्रा शरदभ्रलेखा Ragh_13.56c अन्यदा जगति राम इत्य् अयं Ragh_11.73a अन्यान् उपरुरोध यैः Ragh_4.83d अन्येद्युर् अथ काकुत्स्थः Ragh_15.75a अन्येद्युर् आत्मानुचरस्य भावं Ragh_2.26a अन्योन्यकेयूरविघट्टिनीभिः Ragh_16.56b अन्योन्यजयसंरम्भो Ragh_12.92c अन्योन्यदत्तोत्पलकेसराणि Ragh_13.31b अन्योन्यदर्शनप्राप्त Ragh_12.87a अन्योन्यदेशप्रविभागसीमां Ragh_16.2c अन्योन्यपावनम् अभूद् उभयं समेत्य Ragh_13.78d अन्योन्यलोलानि विलोचनानि Ragh_7.23d अन्योन्यशोभापरिवृद्धये वां Ragh_6.65c अन्योन्यसंसक्तम् अहस्त्रियामम् Ragh_7.24d अन्योन्यसूतोन्मथनाद् अभूतां Ragh_7.52a अन्वगात् कुमुदानन्दं Ragh_17.6c अन्वगाद् इव हि स्वर्गो Ragh_10.73c अन्वग् ययौ मध्यमलोकपालः Ragh_2.16b अन्वग्रहीत् प्रणमतः शुभदृष्टिपातैर् Ragh_13.71c अन्वनैषुर् अवधूतविग्रहास् Ragh_19.43c अन्वभुङ्क्त सुरतश्रमापहां Ragh_19.39c अन्वभूत् परिजनाङ्गनारतं Ragh_19.23c अन्वमीयत कल्याणं Ragh_17.11c अन्वयुङ्क्त गुरुम् ईश्वरः क्षितेः Ragh_11.62c अन्वयुः पौरयोषितः Ragh_17.35b अन्वासितम् अरुन्धत्या Ragh_1.56c अन्वास्य गोप्ता गृहिणीसहायः Ragh_2.24b अन्वितः पतिवात्सल्याद् Ragh_15.98c अन्वियेष सदृशीं स च स्नुषां Ragh_11.50a अन्वेष्टुं भर्तृचोदिताः Ragh_12.59b अपचारः प्रवर्तते Ragh_15.47b अपतुषारतया विशदप्रभैः Ragh_9.39a अपत्यसंस्कारमयो विधिस् ते Ragh_14.75d अपत्यैर् इव नीवार Ragh_1.50c अपथेन प्रववृते Ragh_17.54a अपथे पदम् अर्पयन्ति हि Ragh_9.74c अपनीतशिरस्त्राणाः Ragh_4.64a अपयोधरसंसर्गं Ragh_12.65c अपरः प्रणिधानयोग्यया Ragh_8.19c अपरः शुचिविष्टरस्थितः Ragh_8.18*c अपराध्हे ऽपि यदा चिरं मयि Ragh_8.48b अपरान्तजयोद्यतैः Ragh_4.53b अपरान्तमहीपाल Ragh_4.58c अपरा वीरम् अजीजनत् सुतम् Ragh_8.28d अपरित्यागम् अयाचतात्मनः Ragh_8.12d अपरुषा परुषाक्षरम् ईरिता Ragh_9.8d अपरो दहने स्वकर्मणां Ragh_8.20c अपवर्गमहोदयार्थयोर् Ragh_8.16c अपवाद इवोत्सर्गं Ragh_15.7c अपविद्धशुचाव् इव Ragh_10.75d अपशुलं तम् आसाद्य Ragh_15.17a अपशोकमनाः कुटुम्बिनीम् Ragh_8.86a अपश्यतां दाशरथी जनन्यौ Ragh_14.1c अपश्यतां दाशरथी जनन्यौ Ragh_14.1*b अपाकृतस्वेदलवा मरुद्भिः Ragh_6.57d अपार्थ्यकालागुरुपत्त्रलेखम् व्त् Ragh_13.49d अपां तरङ्गेष्व् इव तैलबिन्दुम् Ragh_14.38b अपांसुलानां धुरि कीर्तनीया Ragh_2.2b अपि तुरगसमीपाद् उत्पतन्तं मयूरं Ragh_9.67a अपि प्रभुः सानुशयो ऽधुना स्यात् Ragh_14.83a अपि प्रसन्नेन महर्षिणा त्वं Ragh_5.10a अपि स्वदेहात् किम् उतेन्द्रियार्थाद् Ragh_14.35c अपीप्सितं क्षत्रकुलाङ्गनानां Ragh_14.4c अपुनर्जननोपत्तये Ragh_8.17*c अपुनात् सवितेवोभौ Ragh_17.2c अपुष्पलिङ्गात् फलबन्धिवृक्षम् Ragh_13.50b अपूर्णम् एकेन शतक्रतूपमः Ragh_3.38c अप्य् अग्रणीर् मन्त्रकृताम् ऋषीणां Ragh_5.4a अप्य् अर्थकामौ तस्यास्तां Ragh_1.25c अप्य् अर्धमार्गे परबाणलूना Ragh_7.45a अप्य् असुप्रणयिनां रघोः कुले Ragh_11.2c अप्य् आज्ञया शासितुर् आत्मना वा Ragh_5.11c अप्रबोधाय सुष्वाप Ragh_12.50c अप्रविष्टविषयस्य रक्षसां Ragh_11.18c abaddhamaurvÅkiïalächanena Ragh_18.48b अबिन्धनं वह्निम् असौ बिभर्ति Ragh_13.4c अब्रवीच् च भगवन् मतङ्गजैर् Ragh_11.39a अभक्तिभेदेन वधूर् ववन्दे Ragh_14.5d अभग्नकामा मुनिभिः कुशेषु Ragh_5.7b अभवद् अस्य ततो गुणवत्तरं Ragh_9.2c अभवन् नास्य विमानना क्वचित् Ragh_8.8d अभिजग्मुर् निदाघार्ताश् Ragh_10.5c अभिजग्मुर् महर्षयः Ragh_15.59b अभितप्तम् अयो ऽपि मार्दवं Ragh_8.43c अभिनयान् परिचेतुम् इवोद्यता Ragh_9.29a अभिनवा इव पत्त्रविशेषकाः Ragh_9.32b अभिपेदे निदाघार्ता Ragh_12.32c अभिभवः कुत एव सपत्नजः Ragh_9.4b अभिभूय विभूतिम् आर्तवीं Ragh_8.36a अभिययुः सरसो मधुसंभृतां Ragh_9.30c अभिवृष्टं प्रजाश्रुभिः Ragh_15.99d अभिवृष्य मरुत्सस्यं Ragh_10.49c अभिषङ्गजडं विजज्ञिवान् Ragh_8.75c अभिषिच्याभिषेकार्हौ Ragh_15.89c अभिषेकजलाप्लुता Ragh_17.37b अभिषेकाय शिल्पिभिः Ragh_17.9b अभिषेक्तुं द्विजातयः Ragh_17.13d अभूच् च नम्रः प्रणिपातशिक्षया Ragh_3.25c अभूद् अनासाद्यम् अधिज्यधन्वनः Ragh_3.6d अभूयःसंनिवृत्तये Ragh_10.28d अभ्यपद्यत स वासितासखः Ragh_19.11c अभ्यभावि भरताग्रजस् तया Ragh_11.16c अभ्यभूयत वाहानां Ragh_4.56a अभ्यर्णम् आगस्कृतम् अस्पृशद्भिः Ragh_2.32b अभ्यर्थ्यो ऽस्मि न वज्रिणा Ragh_10.41b अभ्यवर्षन्न् उपायनैः Ragh_15.58d अभ्यस्यतीव व्रतम् आसिधारम् Ragh_13.67d अभ्यासनिगृहीतेन Ragh_10.24a अभ्याहतं कीर्तिविपर्ययेण Ragh_14.33b अभ्युच्छ्रितं न ममृषे न तु दीर्घम् आयुः Ragh_9.62d अभ्युच्छ्रिताः कर्मभिर् अप्य् अवन्ध्यैः Ragh_16.2b अभ्युत्थिताग्निपिशुनैर् Ragh_1.53a अभ्युत्सहे संप्रति नोपरोद्धुम् Ragh_5.22c अमदयत् सहकारलता मनः Ragh_9.29c अमदयन् मद्घुगन्धसनाथया Ragh_9.42a अमन्यतैकम् आत्मानम् Ragh_17.4c अमर्त्यभावे ऽपि कयोश्चिद् आसीद् Ragh_7.53c अमर्षणः शोणितकाङ्क्षया किं Ragh_14.41c अमंस्त कण्ठार्पितबाहुपाशां Ragh_6.84c अमात्यपुत्रैः सवयोभिर् अन्वितः Ragh_3.28b अमात्यवर्गः कुलतन्तुम् एकम् Ragh_18.36b अमी जनस्थानम् अपोढविघ्नं Ragh_13.22a अमी जलापूरितसूत्रमार्गा Ragh_16.65c अमी शिरीषप्रसवावतंसाः Ragh_16.61a अमी शिरोभिस् तिमयः सरन्ध्रैर् Ragh_13.10c अमी समाध्यासितवेदिमध्याः Ragh_13.52b अमुना कुसुमाश्रुवर्षिणा Ragh_8.63c अमुं तुरंगं प्रतिमोक्तुम् अर्हसि Ragh_3.46b अमुं पुरः पश्यसि देवदारुं Ragh_2.36a अमुं युगान्तोचितयोगन्दिरः Ragh_13.6c अमुं सहासप्रहितेक्षणानि Ragh_13.42a अमूनि पम्पासलिलानि दृष्टिः Ragh_13.30d अमूर् विमानान्तरलम्बिनीनां Ragh_13.33a अमृतं वा विषम् ईश्वरेच्छया Ragh_8.46d अमृताख्याभिर् अम्मयः Ragh_10.59d अमेयो मितलोकस् त्वम् Ragh_10.18a अमोघं संदधे चास्मै Ragh_12.97a अमोघाः प्रतिगृह्णन्ताव् Ragh_1.44c अमोच्यम् अश्वं यदि मन्यसे प्रभो Ragh_3.65a अम्बुगर्भो हि जीमूतश् Ragh_17.60c अम्भोविहाराकुलितो ऽपि वेषः Ragh_16.67d अयत्नपटवासताम् Ragh_4.55d अयत्नवालग्व्यजनीबभूवुर् Ragh_16.33c अयम् अपि च गिरं नस् त्वत्प्रबोधप्रयुक्ताम् Ragh_5.74c अयस्कान्त इवायसम् Ragh_17.63d अयं सुजातो ऽनुगिरं तमालः Ragh_13.49a अयःशङ्कुचितां रक्षः Ragh_12.95a अयोघनेनाय इवाभितप्तं Ragh_14.33c अयोध्यादेवताश् चैनं Ragh_17.36a अयोध्या सृष्टलोकेव Ragh_15.60c अरमत मधुराणि तत्र शृण्वन् Ragh_9.71c अरातिं बह्व् अमन्यत Ragh_12.89d अरावणम् अरामं वा Ragh_12.83c अरिष्टशय्यां परितो विसारिणा Ragh_3.15a अरीणां तस्य दुर्लभः Ragh_17.70b अरुणरागनिषेधिभिर् अंशुकैः Ragh_9.43a अरुंतुदम् इवालानम् Ragh_1.71c अर्घ्यम् अर्घ्यम् इति वादिनं नृपं Ragh_11.69a अर्घ्यानुपदम् आशिषः Ragh_1.44d अर्चिता तस्य कौसल्या Ragh_10.56a अर्चिताम् आ तपोवनात् Ragh_1.91b अर्थकामसहितं सपर्यया Ragh_11.35c अर्थम् अर्थविदां वरः Ragh_17.3b अर्थिप्रत्यर्थिनां स्वयम् Ragh_17.39b अर्थ्याम् अर्थपतिर् वाचम् Ragh_1.59c अर्धचन्द्रमुखैर् बाणैश् Ragh_12.96c अर्धाचिता सत्वरम् उत्थितायाः Ragh_7.10a अर्धासनं गोत्रभिदो ऽधितष्ठौ Ragh_6.73d अर्पितप्रकृतिकान्तिभिर् मुखैः Ragh_19.10d अर्पितस्तिमितदीपदृष्टयो Ragh_19.42a अर्हणाम् अर्हते चक्रुर् Ragh_1.55c अलकाभरणं कथं नु तत् Ragh_8.62c अलकेषु चमूरेणुश् Ragh_4.54c अलक्षिताभ्युत्पतनो नृपेण Ragh_2.27c अलक्ष्यत स बन्दिभिः Ragh_17.15b अलम् उद्द्योतयाम् आसुर् Ragh_10.81c अलं प्रयत्नेन तवात्र मा निधाः Ragh_3.50c अलं महीपाल तव श्रमेण Ragh_2.34a अलं स्यातां न शृण्वताम् Ragh_15.64d अलं ह्रिया मां प्रति यन् मुहूर्तं Ragh_5.58a अलिकदम्बकयोगम् उपेयुषी Ragh_9.44b अलिभिर् अञ्जनबिन्दुमओहरैः Ragh_9.41a अल्पप्रमाणे ऽपि यथा न मिथ्या Ragh_18.42b अल्पस्य हेतोर् बहु हातुम् इच्छन् Ragh_2.47c अल्पेतरत्वाच् छ्रुतनिष्क्रयस्य Ragh_5.22d अवकाशं किलोदन्वान् Ragh_4.58a अवगच्छति mƬhacetana÷ Ragh_8.88a अवगच्छति mƬhacetana÷ Ragh_8.89a अवग्रह इवान्तरे Ragh_12.29d अवग्रहविशोषिणाम् Ragh_1.62d अवजानासि मां यस्माद् Ragh_1.77a अवतार इवाङ्गभाक् Ragh_10.85d अवतार्य्' आङ्कशय्यास्थं Ragh_15.42c अवनिम् एकरथेन वरूथिना Ragh_9.11a अवन्तिनाथो ऽयम् उदग्रबाहुर् Ragh_6.32a अवन्ध्ययत्नाश् च बभूवुर् अर्भके Ragh_3.29c अवभृतप्रयतो नियतेन्द्रियः Ragh_9.18a अवरोधे महत्य् अपि Ragh_1.32b अवस्थास् त्वम् अविक्रियः Ragh_10.17d अवस्थां प्रतिपद्यसे Ragh_10.19b अवाकिरन् बाललताः प्रसूनैर् Ragh_2.10c अवाकिरन् वयोवृद्धास् Ragh_4.27a अवाङ्मनसगोचरम् Ragh_10.15d avÃÇmukhasy'opari पुष्पवृष्टिः Ragh_2.60c अवाप्तवान् अस्मि मतङ्गजत्वम् Ragh_5.53b अवाप्य यः क्षत्रियकालरात्रिम् Ragh_6.42b अवार्यतेवोत्थितवीचिहस्तैर् Ragh_14.51c अविघ्नम् अस्तु ते स्थेयाः Ragh_1.90c अविज्ञातपरस्परैः Ragh_17.51b अविधाय विवाहसत्क्रियाम् Ragh_8.61c अवेक्ष्य धातोर् गमनार्थम् अर्थविच् Ragh_3.21c अवेक्ष्य रामं ते तस्मिन् Ragh_15.3a अवेहि गन्धर्वपतेस् तनूजं Ragh_5.53c अवेहि मां कामदुघां प्रसन्नाम् Ragh_2.63d अवेहि मां किंकरम् अष्टमूर्तेः Ragh_2.35c अवेहि मां प्रीतम् ऋते तुरंगमात् Ragh_3.63c अवैमि कार्यान्तरमानुषस्य Ragh_16.82a अवैमि चैनाम् अनघेति किं तु Ragh_14.40a अवोचद् एनं गन्गस्पृशा रघुः Ragh_3.43c अव्यक्तो व्यक्तकारणम् Ragh_10.18d अव्याक्षेपो भविष्यन्त्याः Ragh_10.6c अव्याहतैः स्वैरगतैः स तस्याः Ragh_2.5c अशनिः कल्पित एष वेधसा Ragh_8.47b अशपद् भव मानुषीति तां Ragh_8.80c अशिक्षतास्त्रं पितुर् एव मन्त्रवत् Ragh_3.31b अशून्यतीरां मुनिसंनिवेशैस् Ragh_14.76a अष्टदासद्वीपनिखातयूपः Ragh_6.38b अष्टमं कुलभूभृताम् Ragh_17.78d असकृद् एकरथेन तरस्विना Ragh_9.21a असक्तः सुखम् अन्वभूत् Ragh_1.21d असङ्गम् अद्रिष्व् अपि सारवत्तया Ragh_3.63a असज्जनेन काकुत्स्थः Ragh_12.46a असमशोकम् अशोकलता 'करोत् Ragh_9.42*d असमाप्तविधिर् यतो मुनिस् Ragh_8.76a असमाप्य विलासमेखलां Ragh_8.64c असम्भासम् अभासयद् ईश्वरः Ragh_9.17d asahyapŬaæ भगवन्न् Ragh_1.71a असह्यम् आघ्राय मदं तदीयम् Ragh_5.48b असंशयं प्राक् तनयोपपत्तेः Ragh_14.78c असंस्पृशन्तौ तपनीयपीठम् Ragh_18.41b असामण्यपतिं भुवः Ragh_15.39d असूत पुत्रं समये शचीसमा Ragh_3.13c असूययेव तन्नागाः Ragh_4.23c असूर्यगैः सूचितभाग्यसंपदम् Ragh_3.13b असौ कुमारस् तम् अजो ऽनुजातस् Ragh_6.78a असौ तपस्यत्य् अपरस् तपस्वी Ragh_13.41c असौ पुरस्कृत्य गुरुं पदातिः Ragh_13.66a असौ महाकालनिकेतनस्य Ragh_6.34a असौ महेन्द्रद्विपदानगन्धी Ragh_13.20a असौ महेन्द्राद्रिसमानसारः Ragh_6.54a असौ शरण्यः शरणोन्मुखानाम् Ragh_6.21a अस्तम्भां तोरणस्रजम् Ragh_1.41b अस्त्य् एव मन्युर् भरताग्रजे मे Ragh_14.73d अस्त्रम् अस्त्रेण निघ्नतोः Ragh_12.92b अस्त्रम् अस्त्रेण निघ्नतोः Ragh_12.93b अस्त्रं हराद् आप्तवता दुरापं Ragh_6.62a अस्त्राण्य् आपुः सुरद्विषाम् Ragh_12.86d अस्पृष्टखड्गत्सरुणापि चासीद् Ragh_18.48c अस्पृष्टालवेष्टनौ Ragh_1.42d अस्मरन्न् अपि बभूव राघवः Ragh_11.22d अस्मिन् द्वयं श्रीश् च सरस्वती च Ragh_6.29b अस्मिन् द्वये रूपविधानयत्नः Ragh_7.14c अस्य प्रयाणेषु समग्रशक्तेर् Ragh_6.33a अस्याङ्कलक्ष्मीर् भव दीर्घबाहोर् Ragh_6.43a अस्याच्छम् अम्भः प्रलयप्रवृद्धं Ragh_13.8c अहम् एकरसस् तथापि ते Ragh_8.65c अहम् एव मतो महीपतेर् Ragh_8.8a अहरत् किल तस्य वेगवान् Ragh_8.34c अहर्पतिर् इवातपम् Ragh_10.55d अहितान् अनिलोद्धूतैस् Ragh_4.28c अहीनगुर् नाम स गां समग्राम् Ragh_18.14a अहीनबाहुद्रविणः शशास Ragh_18.14b अहृतस्य विलोभनान्तरैर् Ragh_8.69c अह्नाय तावद् अरुणेन तमो निरस्तम् Ragh_5.71b अंशे हिरण्याक्शरिपोः स जाते Ragh_18.25a अंशैर् अनुययुर् विष्णुं Ragh_10.50c अंसलम्बिकुटजार्जुनस्रजस् Ragh_19.37a आकर्णकृष्टम् अपि कामितया स धन्वी Ragh_9.57c आकर्णकृष्टा सकृद् अस्य योद्धुर् Ragh_7.57c आकर्णम् आकृष्टसबानधन्वा Ragh_18.51c आकल्पसंमूर्छितरूपशोभान् Ragh_6.1*b आकल्पसाधनैस् तैस् तैर् Ragh_17.22c आकारसदृशप्रज्ञः Ragh_1.15a आकाशगङ्गारतिर् अप्सरोभिर् Ragh_16.71c आकाशम् आविष्कृतचारुतारम् Ragh_13.2d आकाशवायुर् दिनयौवनोत्थान् Ragh_13.20c आकीर्णम् ऋषिपत्नीनाम् Ragh_1.50a आकीर्यमाणम् आसन्न Ragh_1.49*a आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः Ragh_6.15a आकुमारकथोद्घातं Ragh_4.20c आकृष्टलीलान् नरलोकपालान् Ragh_6.1d आक्रान्तपूर्वम् इव मुक्तविषं भुजंगं Ragh_9.79c आक्षिप्य काचिद् द्रवरागम् एव Ragh_7.7b आक्षिप्य तेभ्यः पिशितप्रियापि Ragh_7.50b आख्यातम् अन्तःकरणैर् विशङ्कैः Ragh_2.11b आख्यातम् अस्यै गुरु भावि दुःखम् Ragh_14.49c आख्यातवाल्मीकिनिकेतमार्गः Ragh_14.58b आख्याद् राज्ञे न संततिम् Ragh_15.41b आगमैः सदृशारम्भ[÷] Ragh_1.15c आचकाङ्क्ष घनशब्दविक्लवास् Ragh_19.38c आचक्ष्व मत्वा वशिनां रघूणां Ragh_16.8c आचख्युर् नैरृतोदधेः Ragh_10.35d आचख्युर् विबुधविषः Ragh_15.5b आचख्यौ दिवम् अध्यास्व Ragh_15.93c आचचाम सतुषारशीकरो Ragh_9.68c आचम्योदीरयाम् आस Ragh_15.80c आचामति स्वेदलवान् मुखे ते Ragh_13.20d आचारधूमग्रहणाद् बभूव Ragh_7.27d आचारपूतं पवनः सिषेवे Ragh_2.13d आचारपूतोभयवंशदीपं Ragh_6.58*c आचारशुद्धोभयवंशदीपं Ragh_6.45c आजानेयखुरक्षुण्ण Ragh_4.47*a आज्ञा गुरूणां ह्य् अविचारणीया Ragh_14.46d आततज्यम् अकरोत् स संसदा Ragh_11.45a आतपातयसंक्शिप्त Ragh_1.52a आतस्तरे भल्लनिकृत्तकण्ठैर् Ragh_7.38*c आ तीर्थाद् अप्रतीघातं Ragh_17.68c आतोद्यं ग्राहयाम् आस Ragh_15.88c आत्तशस्त्रस् तद् अध्यास्य Ragh_15.46a आत्मकर्मक्षमं देहं Ragh_1.13c आत्मजन्मसमुत्सुकः Ragh_1.33b आत्मनः सुमहत् कर्म Ragh_12.55c आत्मन्य् अवज्ञां शिथिलीचकार Ragh_2.41d आत्मलक्षणनिवेदितान् ऋतून् Ragh_19.47c आत्मानम् अक्षरपदैः कथयां बभूव Ragh_9.76d आत्मानम् आननरुचा भवतो वियुज्य Ragh_5.67*b आत्मानम् उद्वोहुढुम् अशक्नुवन्त्यः Ragh_16.60b आत्मानम् एव स्थिरदुःखबाजं Ragh_14.57c आत्मानं मुमुचे तस्माद् Ragh_12.23c आत्मानं रणकृतकर्मणां गजानाम् Ragh_9.65c आत्मानं रणकृतकर्मणां गजानाम् Ragh_9.65c आत्मानं शम्बुकं नाम Ragh_15.50c आत्मानुगमनेन गाम् Ragh_1.88b आत्मापराधं नुदतीं चिराय Ragh_16.85c आत्मा संरक्षितः सुह्मैर् Ragh_4.35c आत्मोद्भवे वर्णचतुष्टयस्य Ragh_18.12b आदत्त जत्राभरणं त्वदीयम् Ragh_16.83d आदत्ते हि रसं रविः Ragh_1.18d आददे नातिशीतोष्णो Ragh_4.8c आददे वदतां वरः Ragh_1.59d आदधान इव ह्रियम् Ragh_4.80d आदधानः पयश्चरुम् Ragh_10.52b आदधाना महीक्षितः Ragh_1.85d आदानं हि विसर्गाय Ragh_4.86c आदास्यध्वे मिशाचरैः Ragh_10.46d आदास्यमानः प्रम्दामिषं तद् Ragh_7.31c आदिदेशाथ शत्रुघ्नं Ragh_15.6a आदिश्य रक्षणविधौ विधिवत् प्रजानाम् Ragh_8.94b आदिष्टवर्त्मा मुनिभिः Ragh_15.10a आदिष्य पित्र्यं सचिवं कुमारः Ragh_7.36b आदेशं देशकालज्ञः Ragh_1.92c आधारबन्धप्रमुखैः प्रयत्नैः Ragh_5.6a आधिराज्यम् अवाप्य सः Ragh_17.30b आधूतवनराजिभिः Ragh_1.38d आधूतवालव्यजनो रथस्थः Ragh_14.11b आधूय शाखाः कुसुमद्रुमाणां Ragh_16.36a आधोरणानां गजसंनिपाते Ragh_7.46a आधोरणालम्बितम् अग्र्यवेषम् Ragh_18.39b आनन्दजः शोकजम् अश्रु bëpas Ragh_14.3a आनन्दयित्री परिणेतुर् आसीद् Ragh_14.26c आनन्दशीतम् इव bhëpav­«Âiæ Ragh_16.44c आनन्देनाग्रजेनेव Ragh_10.79c आनाकरथवर्त्मनाम् Ragh_1.5d आनायिनस् तद्विचये नदीष्णान् Ragh_16.75b आनायिभिस् ताम् अपकृष्टनक्राम् Ragh_16.55b आनिनाय भुवः कम्पं Ragh_15.24c आनृण्यं गतम् इव मार्गणैर् अमंस्त Ragh_9.65d आनृण्यं गतम् इव मार्गणैर् अमंस्त Ragh_9.65d आपाण्डु रं केतकबर्हम् अन्यः Ragh_6.17b आपादपद्मप्रणताः Ragh_4.37a आपाद्यते न व्ययम् अन्तरायैः Ragh_5.5c आपिञ्जरा बद्धरजःकणत्वान् Ragh_16.51a आपीनभारोद्वहनप्रयत्नाद् Ragh_2.18a आपृच्छ्य राघवम् अनुष्ठितदेवकार्यम् Ragh_12.103b आप्तवागनुमानाभ्यां Ragh_10.29c आप्तः कुमारानयनोत्सुकेन Ragh_5.39c आफलोदयकर्मणाम् Ragh_1.5b आभाति पर्यन्तवनं विदूरान् Ragh_13.38c आभाति बालातपरक्तसानुः Ragh_6.60c आभाति भूयिष्ठम् अयं समुद्रः Ragh_13.14c आभाति लब्धपरभागतयाधरोष्ठे Ragh_5.70c आभाति वेला लवणाम्बुराशेर् Ragh_13.15c आभासि तीर्थप्रतिपादितर्द्धिः Ragh_5.15b आ मनोर् वर्त्मनः परम् Ragh_1.17b आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः Ragh_4.87*c आमयस् तु रतिरागसंभवो Ragh_19.48c आमुक्तपूर्वं गुरुणा च यस्मात् Ragh_16.74b आमुक्ताभरणः स्रग्वी Ragh_17.25a आमुञ्चतीवाभरणं द्वितीयम् Ragh_13.21c आमुमोच तनुच्छदम् Ragh_12.86b आमृश्यते जानपदैर् न कच्चित् Ragh_5.9b आमोदम् उपजिघ्रन्तौ Ragh_1.43c आयताच् च मदनान् महीक्षितम् Ragh_19.20b आयुर् देहातिगैः पीतं Ragh_12.48c आयोधनाग्रसरतां त्वयि वीर याते Ragh_5.71c आयोधने कृष्णगतिं सहायम् Ragh_6.42a आरण्यकोपात्तफलप्रसूतिः Ragh_5.15c आरम्भसदृशोदयः Ragh_1.15d आरम्भसिद्धौ समयोपलभ्यम्) Ragh_7.31b आरम्भं प्रथमं चक्रुर् Ragh_10.77c आराधनीयस्य धृतेर् विभातम् Ragh_16.82d आराधय सप्त्नीकः Ragh_1.81c आराध्य विश्वेश्वरम् ईश्वरेण Ragh_18.24a आरुरोह कुमुदाकरोपमां Ragh_19.34c आरुरोहाश्वसाधनः Ragh_4.71b ÃrƬham अद्रीन् उदधीन् वितीर्णं Ragh_6.77a आरेभिरे जितात्मानः Ragh_10.4c आरोपिता शुद्धिमतः प्रजाभिः Ragh_14.40d आरोप्य चक्रभ्रह्मम् उष्णतेजास् Ragh_6.32c आरोप्य वैदेहसुतां प्रतस्थे Ragh_14.47d आर्द्राक्षतारोपणम् अन्वभूताम् Ragh_7.28d आर्द्रान् इवाङ्गे सदयं स्पृशन्त्यौ Ragh_14.4b आर्ये व्रजामो ऽन्यत इत्य् अथैनां Ragh_6.82c आलक्ष्यपारिप्लवसारसानि Ragh_13.30b आलवालाम्बुपायिनाम् Ragh_1.51d आलानिकं स्थाणुम् इव द्विएपेन्द्रः Ragh_14.38d आलेख्यशेषस्य पितुर् विवेश Ragh_14.15d आलोकम् अर्काद् इव जीवलोकः Ragh_5.35d आलोकमार्गं सहसा व्रजन्त्या Ragh_7.6a आलोकयिष्यन् मुदिताम् अयोध्यां Ragh_14.29c आलोकशब्दं वयसां विरावैः Ragh_2.9d आलोकशब्दं वयसां विरावैः Ragh_2.10d आलोक्य बालातिकुतूहलेन Ragh_16.83b आलोलपत्त्राभिहतद्विरेफम् Ragh_6.13b आवर्ज्य शाखाः सदयं च यासां Ragh_16.19a आवर्तमानं वनिता वनान्तात् Ragh_2.19b आवर्तवेगाद् भ्रमता घनेन Ragh_13.14b आवर्तशोभा नतनाभिकान्तेर् Ragh_16.63a आवासवृक्षोन्मुखबर्हिणानि Ragh_2.17b आवां यस् तं त्यजेर् इति Ragh_15.92d आविर्बभूव कुशगर्भमुखं मृगाणां Ragh_9.55c आविर्भवत्य् अम्बर्लेखि शृङ्गम् Ragh_13.26b आविर्भूतम् अपां मध्ये Ragh_10.11c आविष्कृतगुणं जगत् Ragh_10.73b आविष्कृतम् उदन्वता Ragh_10.53d आविष्कृतोदग्रतरप्रभावम् Ragh_13.50d आवृणोद् आत्मनो रन्ध्रं Ragh_17.61c आवृण्वतो लोचनमार्गम् आजौ Ragh_7.42a आवृत्य पन्थानम् अजस्य तस्थौ Ragh_7.31d आवेदितो वेदविदां वरेण Ragh_5.23b आशङ्क्योत्सुकसारङ्गां Ragh_12.24c आशालता पल्लविनी बभूव Ragh_6.67*d आशास्यम् अन्यत् पुनरुक्तभूतं Ragh_5.34a आशाः पुरोवातम् अवाप्य मेघः Ragh_18.38d आशिषं प्रयुयुजे न वाहिनीं Ragh_11.6c आशिषाम् अनुपदं समस्पृशद् Ragh_11.31c आशु तस्य सहधर्मचारिणी Ragh_19.55b आश्रमं श्रान्तवाहनः Ragh_1.48b आश्रितः स वनस्पतिम् Ragh_12.21b आश्रिता सुरभिः पथि Ragh_1.75d आश्वास्य रामावरजः सतीं ताम् Ragh_14.58a आसञ्जयाम् आस यथाप्रदेशं Ragh_6.83c आसन्नोषधयो नेतुर् Ragh_4.75c आसन् यत्र क्रियाविघ्ना Ragh_15.62c आसमाहरणकर्मतत्पराः Ragh_11.43*b आसमुद्रक्षितीशानाम् Ragh_1.5c आससाद मिथिलां स वेष्टयन् Ragh_11.52a आससाद मुनिर् आत्मनस् ततः Ragh_11.23a ÃsÃrasiktak«itibëpayogÃn Ragh_13.29a आसां जलास्फालनतत्पराणां Ragh_16.62a आसीत् कल्पतरुच्छायाम् Ragh_1.75c आसीत् स दोलाचलचित्तवृत्तिः Ragh_14.34d आसीत् समरसा द्वयोः Ragh_4.17d आसीत् समरसा द्वयोः Ragh_4.18d आसीद् अतिशयप्रेक्ष्यः Ragh_17.25c आसीद् अनाविष्कृतदानराजिर् Ragh_2.7c आसीद् आसन्ननिर्वाणः Ragh_12.1c आसीद् वरः कण्टकितप्रकोष्टः Ragh_7.22a आसीद् विशेषा फलपुष्पवृद्धिः Ragh_2.14b आसीन् महीक्षिताम् आद्यः Ragh_1.11c आसेदिवान् रत्नवद् (?) आसनं सः Ragh_6.4b आसेदुषीं सादितशत्रुपक्षं Ragh_6.53c आसेदुषोः सख्यम् अचिन्त्यहेतु Ragh_5.60b आसेदुषोः सद्मसु चित्रवत्सु Ragh_14.25b आस्तीर्णकरपल्लवे Ragh_10.8d आस्तीर्णमेध्याजिनतल्पम् अन्तः Ragh_14.81b आस्तीर्णाजिनरत्नासु Ragh_4.65c आस्फालितं यत् प्रमदाकराग्रैर् Ragh_16.13a आस्वादवद्भिः कवलैस् तृणानं Ragh_2.5a आहितो जयविपर्ययो ऽपि मे Ragh_11.86c आह्लादयत्य् उन्मुखकृष्णसारा Ragh_13.34c आं ज्ञातम् एषा जनकात्मजेति Ragh_14.69*c इक्षुच्छायनिषादिन्यस् Ragh_4.20a इक्ष्वाकुपदम् अस्पृशत् Ragh_15.44d इक्ष्वाकुभिः पुण्यतरीकृतानि Ragh_13.61d इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य Ragh_13.70a इक्ष्वाकुवंशप्रभवः कथं त्वां Ragh_14.55a इक्ष्वाकुवंशप्रभवो यदा ते Ragh_5.55a इक्ष्वाकुवंश्यः ककुदं नृपाणां Ragh_6.71a इक्ष्वाकूणां दुरापे ऽर्थे Ragh_1.72c इच्छता संततिं न्यस्ता Ragh_1.34*c इच्छां विमानम् अधिदेवतया विदित्वा Ragh_13.68b इतराण्य् अपि रक्षांसि Ragh_12.82a इतरे ऽपि रघोर् वंश्यास् Ragh_15.35a इतश् चकोराक्षि विलोकयेति Ragh_6.59c इतस् ततश् च वैदेहीम् Ragh_12.59a इतस् ततो rƬhat­ïÃÇkure«u Ragh_16.18b इतः परान् अर्भकहार्यशस्त्रान् Ragh_7.67a इति क्रमात् प्रयुञ्जानो Ragh_17.68a इति क्षितिः संशयितेव तस्यै Ragh_14.55c इति क्षितीशो नवतिं नवाधिकां Ragh_3.69a इति चोपनतां क्षितिपृशं Ragh_8.81c इति जित्वा दिषो जिष्णुर् Ragh_4.85a इति तस्यार्थसंग्रहः Ragh_17.60b इति तौ विर्हान्तरक्षमौ Ragh_8.56c इति दयात इवाभवद् आयता Ragh_9.33*c इति प्रगल्भं पुरुसाधिराजो Ragh_2.41a इति प्रगल्भं रघुणा समीरितं Ragh_3.47a इति प्रतिश्रुते राज्ञा Ragh_15.74a इति प्रसादयाम् आसुस् Ragh_10.34a इति यथाक्रमम् आविरभून् मधुर् Ragh_9.26c इति राज्ञा स्वयं पृष्टौ Ragh_15.69c इति रामो वृषस्यन्तीं Ragh_12.34c इति वागमृतेन सः Ragh_10.49b इति वादिन एवास्य Ragh_1.82a इति विज्ञापितो राज्ञा Ragh_1.73a इति विरचितवाग्भिर् बन्दिपुत्रैः कुमारः Ragh_5.75a इति विस्मृतान्यकरणीयम् आत्मनः Ragh_9.69a इति शत्रुषु चेन्द्रियेषु च Ragh_8.23a इति शिरसि स वामं पादम् आधाय राज्ञाम् Ragh_7.70a इति शिष्येण किलान्वबोधयत् Ragh_8.75d इति समगुणयोगप्रीतयस् तत्र पौराः Ragh_6.85c इति सर्वः प्रकृतिष्व् अचिन्तयत् Ragh_8.8b इति स विहतनिद्रस् तल्पम् अल्पेतरांशः Ragh_5.75*a इति संतर्ज्य शत्रुघ्नं Ragh_15.19a इति सा विजहौ शुचम् Ragh_12.75b इति स्वसुर् भोजकुलप्रदीपः Ragh_7.29a इतो भविष्यत्य् अनघप्रसूतेर् Ragh_14.75c इत्थं क्षितीशेन वसिष्ठधेनुर् Ragh_2.67a इत्थं गते गतघृणः किम् अयं विधत्तां Ragh_9.81a इत्थं जनितरागासु Ragh_17.44a इत्थं द्विजेन द्विजराकान्तिर् Ragh_5.23a इत्थं नागस् त्रिभुवनगुरोर् औरसं मैथिलेयं Ragh_16.88a इत्थं प्रयुज्याशिषम् अग्रजन्मा Ragh_5.35a इत्थं व्रतं धारयतः प्रजार्थं Ragh_2.25a इत्य् अदर्शितरुजो ऽस्य मन्त्रिणः Ragh_19.52c इत्य् अद्रिषोभाप्रहितेक्षणेन Ragh_2.27a इत्य् अद्रिषोभाप्रहितेक्षणेन Ragh_2.27b इत्य् अध्वनः कैश्चिद् अहोभिर् अन्ते Ragh_16.35a इत्य् अपास्तमखविघ्नयोस् तयोः Ragh_11.30a इत्य् अर्घ्यपात्रानुमितव्ययस्य Ragh_5.12a इत्य् अवेहि त्वया कृतम् Ragh_12.37d इत्य् आदृतेन कथितौ रघुनन्दनेन Ragh_13.72c इत्य् आप्तवचनाद् रामो Ragh_15.48a इत्य् आ प्रसादाद् अस्यास् त्वं Ragh_1.90a इत्य् आरोपितपुत्रास् ते Ragh_15.91a इत्य् आशशंसे करणैर् अबाह्यैः Ragh_14.50d इत्य् उक्तवन्तं जनकात्मजायां Ragh_14.43a इत्य् उक्त्वा मैथिलीं भर्तुर् Ragh_12.38a इत्य् उद्गताः पौरवधूमुखेभ्यः Ragh_7.16a इत्य् ऊचिवान् उपहृताभरणः क्षितीशं Ragh_16.86a इत्य् एकपक्षाश्रयविक्लवत्वाद् Ragh_14.34c इदम् उच्छ्वसितालकं मुखं Ragh_8.55a इन्दीवरश्यामतनौर् नृपो ऽसौ Ragh_6.65a इन्दीवरैर् उत्खचितान्तरेव Ragh_13.54d इन्दुप्रकाशान्तरितोडुकल्पाः Ragh_16.65b इन्दुप्रभाम् इन्दुमतीम् अवेक्ष्य Ragh_6.70b इन्दुं नवोत्थानम् इवेन्दुमत्यै Ragh_6.31d इन्दुः क्षीरनिधाव् इव Ragh_1.12d इन्दोर् अगतयः पद्मे Ragh_17.75a इन्द्रजिद्वधशोभिनः Ragh_15.26d इन्द्राद् वृष्टिर् नियमितगदोद्रेकवृत्तिर् यमो ऽभूद् Ragh_17.81a इन्द्रायुधद्योतिततोरणाङ्कम् Ragh_7.4b इन्द्रियाख्यान् इव रिपूंस् Ragh_4.60c इन्द्रियार्थपरिशून्यम् अक्षर्मः Ragh_19.6a इमाम् अनूनां सुरभेर् अवेहि Ragh_2.54c इमां तताशोकलतां च तन्वीं Ragh_13.32a इमां देवीम् ऋतुस्नातां Ragh_1.75*a इमां स्वसारं च यवीयसीं मे Ragh_16.85a इयन्ति वर्षाणि तया सहोग्रम् Ragh_13.67c इयम् अप्रतिबोधशायिनीं Ragh_8.58a इयेष भूयः कुशवन्ति गन्तुं Ragh_14.28c ईदृक्तया रूपम् इयत्तया वा Ragh_13.5d ईप्सितं तदवज्ञानाद् Ragh_1.79a उच्चचार नन्दो ऽम्भसि तस्याः Ragh_9.73b उच्चचार पुरस् तस्य Ragh_15.46c उच्चचाल वलभितसखो वशी Ragh_11.51c उच्चैःशिरस्त्वाज् जितपारियात्रं Ragh_18.16c उटजद्वाररोधिभिः Ragh_1.50b उटजाङ्गनभूमिषु Ragh_1.52d उडुपेनास्मि सागरम् Ragh_1.2d उत्कर्षं पुपुषुर् गुणाः Ragh_4.11b उत्कलादर्शितपथः Ragh_4.38c उत्क्रान्तवर्णक्रमधूसराणाम् Ragh_16.17b उत्क्रान्तवाय्वोः समकालम् एव Ragh_7.53b उत्खातप्रतिर्पिताः Ragh_4.37d उत्खातशत्रुं वसुधोपतस्थे Ragh_18.22c उत्तटा इव नदीरयाः स्थलीम् Ragh_11.58d उत्तरां प्रति दिशं विवस्वतः Ragh_11.6*c उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान् Ragh_9.59a उत्तिष्ठ वत्सेत्य् अमृतायमानं Ragh_2.61a उत्तिष्ठ वत्से ननु सानुजो ऽसौ Ragh_14.1a उत्तिष्ठ वत्से ननु सानुजो ऽसौ Ragh_14.6a उत्तोरणाम् अन्वयराजधानीम् Ragh_14.10d उत्थापितः संयति रेणुर् अश्वैः Ragh_7.39a उत्थाप्य नम्रशिरसं भृशम् आलिनिङ्ग Ragh_13.73b उत्थितस्य शयनं विलासिनस् Ragh_19.25c उत्थितं ददृशे ऽन्यच् च Ragh_12.49c उत्पक्ष्मराजीनि विलोचनानि Ragh_13.25d उत्पश्यतः सिंहनिपातम् उग्रम् Ragh_2.60b उत्पादयाम् आस निषिद्धशत्रुः Ragh_18.1b ut«­«­alÅlÃgatir आ गवाक्षाद् Ragh_7.7c उत्सुकश् च सुतदारकर्मणा Ragh_11.49*a उत्सृज्य तद्विस्मितसैन्यदृष्टः Ragh_5.51b उथ्कातलोकत्रयकण्टके ऽपि Ragh_14.73a उदक् प्रतस्थे स्थिरधीः Ragh_15.98a उदगावृत्तिपथेन नारदः Ragh_8.33d उदङ्मुखः सो ऽस्त्रविद् अस्त्रमन्त्रं Ragh_5.59c उदधिनेमिम् अधिज्यशरासनः Ragh_9.10b उदधेर् इव जीमूताः Ragh_17.72c उदधेर् इव निमगाशतेष्व् Ragh_8.8c उदधेर् इव रत्नानि Ragh_10.31a उदन्वदाकाशमहीधरेषु Ragh_5.27b उदयम् अस्तमयं च रघूद्वहाद् Ragh_9.9a उदयाद् अंशवो रवेः Ragh_17.34b उदये मदवाच्यम् उज्झता Ragh_8.84a उदर्चिषस् तन् (?) मिथुनं चकाशे Ragh_7.24b उदवहद् अनवद्यां ताम् अवद्याद् अपेतः Ragh_7.70b उदश्रुर् वसतिद्रुमान् Ragh_12.14d उदायुधान् आपततस् Ragh_12.44a उदारनेपथ्यभृतां स मध्ये Ragh_6.6b उदारवाचो मुनिकन्यकास् त्वाम् Ragh_14.77d उदितार्केण समारुरोह तत् Ragh_8.15d उदीरयाम् आस सलीलम् अक्षान् Ragh_6.18d उदीरयाम् आसुर् इवोन्मदानाम् Ragh_2.9c उदीरितजयस्वनम् Ragh_10.12d उद्गीयमानं वनदेवताभिः Ragh_2.12d उद्दण्डपद्मं गृहदीर्घिकाणां Ragh_16.46c उद्दिश्य लोकान्तरगीतकीर्तिम् Ragh_6.45b उद्धरिष्यम् रसान् इव Ragh_4.66d उद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः Ragh_2.30d उद्धूतैर् धातुरेणुभिः Ragh_4.71d उद्धृत्य प्रतिरोपयन् Ragh_17.42d उद्बद्धकेशश् च्युतपत्त्ररेखो Ragh_16.67a उद्बाहुर् इव वामनः Ragh_1.3d उद्भासितं मङ्गलसंविधाभिः Ragh_7.16c उद्भिन्नविद्युद्वलयो घनस् ते Ragh_13.21d उद्यच्छमाना गमनाय पश्चात् Ragh_16.29a उद्यतः स्वेषु कर्मसु Ragh_17.61b उद्यतैकभुजयष्टिम् आयतीं Ragh_11.17a उद्ववामेन्द्रसिक्ता भूर् Ragh_12.5c उद्विग्नहंसा सरिद् अङ्गनाभिः Ragh_16.56d उद्वीक्षितं प्रकृतिभिर् भरतानुगाभिः Ragh_13.68d उद्वृत्तनक्रात् सहसोन्ममज्ज Ragh_16.79b unnaddhacƬo ऽञ्चितस्व्यजानुः Ragh_18.51b उन्नाभ इत्य् उदग्तस्नामधेयस् Ragh_18.20a उन्मनाः प्रथमजन्मचेष्टितान्य् Ragh_11.22c उन्मुखः सपदि लक्ष्मणाग्रजो Ragh_11.26a उन्मुच्य सूत्रेण विनैव हाराः Ragh_6.28d उपकञ्ठं महोदधेः Ragh_4.34d उपकूलं स कालिन्द्याः Ragh_15.28a उपक्रमैर् अस्खलितैश् चतुर्भिश् Ragh_18.15c उपगतो ऽपि च मण्डलनाभिताम् Ragh_9.15a उपगतो विनिनीषुर् इव प्रजा Ragh_9.23c उपचक्रमिरे पूर्वम् Ragh_17.13c उपचितावयवा शुचिभिः कणैर् Ragh_9.44a उपतस्थुः प्रकृतयो Ragh_17.10c उपतस्थे सरस्वती Ragh_4.6d उपदा विविशुः शश्वन् Ragh_4.70c उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः Ragh_12.102c उपपन्नं ननु शिवं Ragh_1.60a उपययौ तनुतां मधुखण्डिता Ragh_9.38a उपलब्धवती दिवश् च्युतं Ragh_8.82c उपवनान्तलताः पवनाहतैः Ragh_9.35c उपवीणयितुं ययौ रवेर् Ragh_8.33c उपशल्यनिविष्टैस् तैश् Ragh_15.60a उपसेदुः प्रसाधकाः Ragh_17.22d उपस्थितविमानेन Ragh_15.100a उपस्थितश् चारु वपुस् तदीयं Ragh_14.24c उपस्थितं präjalinà Ragh_10.13c उपस्थितं वीक्ष्य विशांपतिस् तम् Ragh_16.80b उपस्थितः पश्यत कीदृशो ऽयम् Ragh_14.37b उपस्थितायाम् अपि निर्व्यपेक्षः Ragh_14.39b उपस्थिता शोणितपारणा मे Ragh_2.39c उपस्थितां पूर्वम् अपास्य लक्ष्मीं Ragh_14.63a उपस्थितेयं कल्याणी Ragh_1.87c उपस्पृषन् स्पर्शनिवृत्तलौल्यस् Ragh_18.31c उपहितं शिशिरापगमश्रिया Ragh_9.27a उपाचरत् कृत्रिमसंविधाभिः Ragh_14.17b उपात्तम् अन्तर्ह्रदवासिना तत् Ragh_16.76d उपात्तवालव्यजनां babhëe Ragh_16.57d उपात्तविद्यं विधिवद् गुरुभ्यस् Ragh_5.38a उपात्तविद्यो गुरुदक्षिनार्थी Ragh_5.1c उपानयत् पिण्डम् इवामिषस्य Ragh_2.59d उपान्तयोर् निष्कुषितं विहंगैर् Ragh_7.50a उपान्तवानीरगृहाणि दृष्ट्वा Ragh_16.21c उपान्तवानीरवनोपगूधान्य् Ragh_13.30a उपान्तसंमीलितलोचनो नृपश् Ragh_3.26c उपायसंघात इव प्रवृद्धः Ragh_14.11d उपेत्य मुनिवेषो ऽथ Ragh_15.92a उपेत्य सा दोहददुःखशीलतां Ragh_3.6a उपेयुशः स्वाम् अपि मूर्तिम् अग्र्याम् Ragh_6.73c उपैतु योगं पुनर् अंसलेन Ragh_16.84d उपोढनेपथ्यविधिर् ददर्श Ragh_16.73d उपोषिताभ्याम् इव लोचनाभ्याम् Ragh_2.19d उपोषितैर् वास्तुविधानविद्भिर् Ragh_16.39c उभयम् आनशिरे वसुधाधिपाः Ragh_9.9b उभयम् एव वदन्ति मनीषिणः Ragh_9.3a उभयीं सिद्धिम् उभाव् अवापतुः Ragh_8.23d उभयोर् अपि पार्श्ववर्तिनां Ragh_8.39a उभयोर् न तथा लोकः Ragh_15.68a उभाभ्याम् अन्वियेष सः Ragh_17.47d उभाव् अलंचक्रतुर् अञ्चिताभ्यां Ragh_2.18c उभाव् उभाभ्यां प्रणतौ हतारी Ragh_14.2a उभौ विरोधक्रियया विभिन्नौ Ragh_16.45c उमावृषाङ्कौ शरजन्मना यथा Ragh_3.23a उरगेभ्य इव प्रियम् Ragh_12.91d उरस्य् अपर्याप्तभागा Ragh_18.47a उरिक्र्त्यात्मनो देहं Ragh_15.70c उवाच धात्र्या प्रथमोदितं वचो Ragh_3.25a उवाच वाग्मी दशनप्रभाभिः Ragh_5.52c उवास प्रतिमाचन्द्रः Ragh_10.66c उषसि स गजयूथकर्णतालैः Ragh_9.71a उषसि सर इव प्रफुल्लपद्मं Ragh_6.86c उष्णत्वम् अग्न्यातपसंप्रयोगाच् Ragh_5.54c उष्णैर् विलोचनजलैः प्रथमाभितप्तः Ragh_19.56b उह्यन्ते स्म सुपर्णेन Ragh_10.62c उह्यमान इव वाहनोचितः Ragh_11.10c ऊचिवान् इति वचः सलक्ष्मणं Ragh_11.91c ऊधस्यम् इच्छामि तवोपभोक्तुम्यं Ragh_2.66c ऊनं न सत्त्वेष्व् अधिको बबाधे Ragh_2.14c ऊर्ध्वं गतं यस्य न चानुबन्धि Ragh_6.77c ऊर्ध्वं प्रसूतेस् चरितुम् यतिष्ये Ragh_14.66b ऊर्ध्वं रथं हरिसहस्रयुजं निनाय Ragh_12.103d ऊर्ध्वं वितन्वन्ति जलप्रवाहान् Ragh_13.10d ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित् Ragh_13.13c ऋक्तस् तुशारैर् गिरिनिर्झराणाम् Ragh_2.13a ऋचेवोदर्चिषं सूर्यं Ragh_15.76c ऋजुप्रणामक्रिययैव तन्वी Ragh_6.25c ऋणनिर्मोक्षसाधनम् Ragh_10.2b ऋणम् अन्त्यम् अवेहि मे Ragh_1.71b ऋणाभिधानात् स्वयम् एव केवलं Ragh_3.20c ऋतुर् विडम्बयाम् आस Ragh_4.17c ऋतुस्नाताम् इमां स्मरन् Ragh_1.76b ऋत्विजः कुलपतेर् यथाक्रमं Ragh_11.30c ऋत्विजः स तथानर्च Ragh_17.80a ऋत्विजां च्युतविकङ्कतस्रुचाम् Ragh_11.25d ऋद्धं हि राज्यं पदम् ऐन्द्रम् आहुः Ragh_2.50d ऋद्धापणं राजपथं स पश्यन् Ragh_14.30a ऋद्धां विदर्भाधिपराजधानीम् Ragh_5.40d ऋद्धिमन्तम् अधिकर्द्धिर् उत्तरः Ragh_19.5c ऋषिदेवगणस्वधाभुजां Ragh_8.30a ऋषिप्रभावान् मयि नान्तको ऽपि Ragh_2.62c ऋषीन् विसृज्य यज्ञान्ते Ragh_15.86a ऋषेर् अनुज्ञाम् अधिगम्य मातः Ragh_2.66b ऋष्यशृङ्गादयस् तस्य Ragh_10.4a एकताल इवोपात Ragh_15.23c एकनेत्रव्ययेन सः Ragh_12.23d एकस् त्वं सर्वरूपभाक् Ragh_10.21d एकं स्यन्दनम् आस्थितौ Ragh_1.36b एकः कारणतस् तां ताम् Ragh_10.19a एकः कुषिष्व् अनेकधा Ragh_10.66b एकः शङ्कां पितृवधरिपोर् अत्यजद् वैनतेयाच् Ragh_16.88c एकः सिंहासनार्धबाक् Ragh_17.7b एकातपत्रं जगतः प्रभुत्वं Ragh_2.47a एकातपोअत्रां भुवम् एकवीरः Ragh_18.4c एकान्तपाण्डुस्तनलम्बिहारम् Ragh_16.43b एकान्तविधंसिषु मद्विधानां Ragh_2.57c एका भवेत् स्वस्तिमती त्वदन्ते Ragh_2.48b एकासरःप्रार्थितयोर् विवादः Ragh_7.53d एकांसपर्यस्तशिरस्त्रजालम् Ragh_7.62b एकैकं मदकारणम् Ragh_17.43b एको दाशरथी रामो Ragh_12.45a एको ऽपि धन्दानुजः Ragh_12.88b एको ययौ चैत्ररथपदेशान् Ragh_5.60c एतद् गिरेर् मालयवतः पुरस्ताद् Ragh_13.26a एतन् मुनेर् मानिनि शातकर्णेः Ragh_13.38a एता गुरुश्रोणिपयोधरत्वाद् Ragh_16.60a एतावद् उक्तवति दाशरथौ तदीयाम् Ragh_13.68a एतावद् उक्त्वा प्रतियातुकामं Ragh_5.18a एतावद् उक्त्वा विरते मृगेन्द्रे Ragh_2.51a एताः karotpŬitavÃridhÃrà Ragh_16.66a एते वयं सैकतभिन्नशुक्ति Ragh_13.17a एत्य दूतिकृतमार्गदर्शनः Ragh_19.23b एधान् हुताशनवतः स मुनिर् ययाचे Ragh_9.81c एनोनिवृत्तेन्द्रियवृत्तिर् एनं Ragh_5.23c एलानाम् उत्पतिष्णवः Ragh_4.47b एलालतालिङ्गितचन्दनासु Ragh_6.64b एवम् आत्तरतिर् आत्मसंभवांस् Ragh_11.57a एवम् आप्तवचनात् स पौरुषं Ragh_11.42a एवम् इन्द्रियसुखानि निर्विशन्न् Ragh_19.47a एवम् उक्तवति भीमदर्शने Ragh_11.79a एवम् उक्ते तया साध्व्या Ragh_15.82a एवम् उद्यन् प्रभावेण Ragh_17.77a एवं तयोक्ते तम् अवेक्ष्य किंचिद् (?) Ragh_6.25a एवं तयोर् अध्वनि दैवयोगाद् Ragh_5.60a एवंविधेनाहवचेष्टितेन Ragh_7.67c एषा तमालद्रुमराज नीला Ragh_13.15*b एषा त्वया पेशलमध्ययापि Ragh_13.34a एषा प्रसन्नस्तिमितप्रवाहा Ragh_13.48a एषा विदूरीभवतः समुद्रात् Ragh_13.18c एषो ऽक्षमालावलयं मृगाणां Ragh_13.43a ऐथिं नाम काकुत्स्थात् Ragh_17.1a ऐन्द्रम् अस्त्रम् उपादाय Ragh_15.22a ऐन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते Ragh_6.27d ऐन्द्रिः किल नखैस् तस्या Ragh_12.22a ऐरावतास्फालनविश्लथं यः Ragh_6.73a ऐश्वरं धनुर् अभाजि यत् त्वया Ragh_11.76b औत्पातिको मेघ इवाश्मवर्षं Ragh_14.53c औदासीन्येन वर्तितुम् Ragh_10.26d ककुत्स्थ इत्य् आहितलक्षणो ऽभूत् Ragh_6.71b कक्षवज् ज्वलति सागरे ऽपि यः Ragh_11.75d कक्षाग्निलङ्घिततरोर् इव वृष्टिपातः Ragh_11.92d कच्चिन् न वाय्वादिर् उपप्लवो वः Ragh_5.6c कच्चिन् महर्षेस् त्रिविधं तपस् तत् Ragh_5.5d कच्चिन् मृगीणाम् अनघा प्रसूतिः Ragh_5.7d कटप्रभेदेन करीव पार्थिवः Ragh_3.37d कटेषु करिणां पेतुः Ragh_4.57c कटेषु फलरेणवः Ragh_4.47d कण्ठच्छेदप्रंपरा Ragh_12.100d कण्ठनालाद् अपाहरत् Ragh_15.52d कण्ठबन्धनम् अवाप बाहुभिः Ragh_19.44d कण्ठरज्जुक्षत त्वचः Ragh_4.76b कण्ठसक्तमृदुबाहुबन्धनं Ragh_19.29a कण्ठसूत्रम् अपदिश्ययोषितः Ragh_19.32b कण्ठे गुणं मूर्तम् इवानुरागम् Ragh_6.83d कण्डूयनैर् दंशनिवार्णैश् च Ragh_2.5b कण्डूयमानेन कटं कदाचिद् Ragh_2.37a कण्डूयितारं कुशसूचिलावम् Ragh_13.43b कतिचिद् अवनिपालः शर्वरीः शर्वकल्पः Ragh_11.93b कथम् अत्यन्तगता न मां दहेः Ragh_8.56d कथम् अस्तमिता 'स्य् अहो बत Ragh_8.51*c कथम् एकपदे निरागसं Ragh_8.48c कथयाम् आस कृतार्थताम् इव Ragh_8.3d कथं नु शक्यो ऽनुनयो महर्षेर् Ragh_2.54a कथं पश्यन् न दूयसे Ragh_1.70b कथं प्रपत्स्ये त्वयि दीप्यमाने Ragh_14.64d कथितस्वर्गतिर् गुरोः Ragh_12.15b कदम्बमुकुलस्थूलैर् Ragh_15.99c कदाचिद् अङ्के सीतायाः Ragh_12.21c कनकपिङ्गतडिद्गुणसंयुतम् Ragh_9.54b कनकयूपसमुच्छ्रयशोभिनो Ragh_9.16c कनीयांसं भजस्व मे Ragh_12.34b कन्यकातनयकौतुकक्रियां Ragh_11.53c कन्याकुमारौ कनकासनस्थाव् Ragh_7.28c कन्यामयेन कुमुदः कुलभूषणेन Ragh_16.86d कन्यामये नेत्रशतैकलक्ष्ये Ragh_6.11b कन्याललाम कमनीयम् अजस्य लिप्सोः Ragh_5.64b कन्यां पुरस्कृत्य भुजंगराजः Ragh_16.79d कपयश् चेरुर् आर्तस्य Ragh_12.59c कपाटवक्षाः परिणद्धकंधरः Ragh_3.34b कपीन् उग्रान् अनेकशः Ragh_12.79ब्ब् कपोलपाटलादेशि Ragh_4.68c कपोललोलोभयकाकपक्षत् Ragh_18.43b कपोलसंसर्पितया य एषां Ragh_13.11c कपोलसंसर्पिशिखः स तस्या Ragh_7.26c कबन्धस्योपदेशतः Ragh_12.57b कबन्धेभ्यो न किंचन Ragh_12.49d कमलधूलिभृता मरुतेरिता Ragh_9.42*b कमलिनीम् अलिनीरपत्रिणः Ragh_9.30d कम्पेन किंचित् प्रतिगृह्य मूर्ध्नः Ragh_13.44b कम्पोत्तरं भीरु tavopagƬham Ragh_13.28b कयाचिद् उद्वेष्टनवान्तमाल्यः Ragh_7.6b करणापायविभिन्नवर्णया Ragh_8.42b करभोरु करोति मारुतस् Ragh_8.53c कराभिघातोत्थितकन्दुकेयम् Ragh_16.83a करालफणमण्डलम् Ragh_12.98d करिष्यन्न् इव नामास्य Ragh_15.6c करिष्यमाणः सशरम् शरासनम् Ragh_3.52b करिष्यामि शरैस् तीक्ष्णैस् Ragh_10.45c करीव वन्यः परुषं ररास Ragh_16.78d करीव सिक्तं पृषतैः पयोमुचां Ragh_3.3c करुणार्थग्रथितं प्रियां प्रति Ragh_8.70b करुणाविमुखेन मृत्युना Ragh_8.67c करेण रुद्धो ऽपि हि केशपाशः Ragh_7.6d करेण rekhÃdhvajalächanena Ragh_6.18b करेण वातायनलम्बितेन Ragh_13.21a करेणुभिर् दत्तमृणालभङ्गाः Ragh_16.16b करेणुभिर् वन्य इव द्विपेन्द्रः Ragh_16.68d कर्णान्तम् एत्य बिभिदे निबिडो 'पि मुष्टिः Ragh_9.58b कर्णार्पितेन्' T आकरवं कपोलम् Ragh_13.49c कर्णीरथस्थां रघुवीरपत्नीम् Ragh_14.13b कर्तुं राज्याधिदेवते Ragh_12.17d कर्म साधयति पुत्रजन्मने Ragh_19.52b कर्मुकाभरणाय मैथिलः Ragh_11.43b कर्षन् स शैवाललता नदीषः Ragh_5.46*c कलङ्करेखा मलिनेव धारा Ragh_13.15*d कलत्रनिन्दागुरुणा किलैवम् Ragh_14.33a कलत्रवन्तम् आत्मानम् Ragh_1.32a कलत्रवान् अहं बाले Ragh_12.34a कलम् अगीयत भृङ्गविलासिनां Ragh_9.36*c कलम् अन्यभृतासु bhëitaæ Ragh_8.59a कलमा इव ते रघुम् Ragh_4.37b कलहंसीषु गतं मदालसं Ragh_8.59b कलाक्षयः श्लाघ्यतरो हि वृद्धेः Ragh_5.16d कलापिनाम् उद्धतनृत्यहेतौ Ragh_6.9b कलापिनां प्रावृषि पश्य नृत्यं Ragh_6.51c कलिङ्गाभिमुखो ययौ Ragh_4.38d कलिन्दकन्या मथुरां गता 'पि Ragh_6.48c कल्पक्षयोद्धूतम् इवार्णवाम्भः Ragh_7.56d कल्पद्रुमनिभध्वजाम् Ragh_17.32b कल्पद्रुमाणाम् इव पारिजातः Ragh_6.6d कल्पद्रुमोत्थैर् अवकीर्य पुष्पैः Ragh_5.52b कल्पवित् कल्पयाम् आस Ragh_1.94c कल्पवृक्षफल धर्मि काङ्क्षितम् Ragh_11.50d कल्पितं क्रूरनिश्चया Ragh_12.4b कल्पितं विधिवत् पुनः Ragh_10.46b कल्पिष्यमाणेन ननन्द यूना Ragh_18.2b कल्पेत लोकस्य कथं तमिस्रा Ragh_5.13d कल्याणबुद्धेर् अथ वा तवायं Ragh_14.62a कविप्रथमपद्धतिम् Ragh_15.33d कविम् आह्वाययाम् आस Ragh_15.75c कविम् आह्वाययाम् आस Ragh_15.77c कविर् विचिन्त्यान्तिकम् आजगाम Ragh_14.69*d कविः कारुणिको वव्रे Ragh_15.71c कविः कुशलवाव् एव Ragh_15.32c कविः कुशेध्माहरणाय यातः Ragh_14.70b कवेर् आद्यस्य शासनात् Ragh_15.41d कवोष्णम् उपभुज्यते Ragh_1.67d कश्चित् कराभ्याम् upagƬhanÃlam Ragh_6.13a कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः Ragh_7.51a कश्चिद् यथाभागम् अवस्थिते ऽपि Ragh_6.19a कश्चिद् विवृत्तत्रिकभिन्नहारः Ragh_6.16c कष्टात् कष्टतरं गता Ragh_15.43d कस्य चेयं कवेः कृतिः Ragh_15.69b कस्याश्चिद् आसीद् रशना तदानीम् Ragh_7.10c काकपक्षकधरे ऽपि राघवे Ragh_11.42b काकपक्षधरम् एत्य याचितस् Ragh_11.1c काकुत्स्थम् आलोकयतां नृपाणां Ragh_6.2c काकुत्स्थम् उद्दिश्य समत्सरो ऽपि Ragh_7.3c काकुत्स्थशब्दं यत उन्नतेच्छाः Ragh_6.71c काकुत्स्थश् चिरविरहोत्सुकावरोधान् Ragh_4.87c काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् Ragh_9.65b काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् Ragh_9.65b काकुत्स्थः स्तिमितजवेन पुष्पकेण Ragh_13.79b कातरो ऽसि यदि वोद्गतार्चिषा Ragh_11.78a कातर्यं केवला नीतिः Ragh_17.47a का त्वं शुभे कस्य परिग्रहो वा Ragh_16.8a कादम्बम् अर्धोद्गतकेसरं च Ragh_13.27b कादम्बसंसर्गवतीव Ragh_13.55b कान्तं नभोमासम् इव प्रजानाम् Ragh_18.6d कान्तं वपुर् व्योमचरं प्रपेदे Ragh_5.51d कान्तामुखश्रीवियुता दिवापि Ragh_16.20b कान्तासु गोवर्धनकन्दरासु Ragh_6.51d कान्तिर् हिमांशोर् इव संनिविष्ट Ragh_6.47b कान्त्या गिरा सूनृतया च योग्या Ragh_6.29c काप्य् अभिख्या तयोर् आसीद् Ragh_1.46a कामयानसमवस्थया तुलाम् Ragh_19.50d कामरूपेश्वरस् तस्य Ragh_4.84a कामं कर्णान्तविष्रान्ते Ragh_4.13a कामं चक्रस्य तेन मे Ragh_10.42b कामं जीवति मे नाथ Ragh_12.75a कामं ण्र्पाः सन्तु सहरशो ऽन्ये Ragh_6.22a कामं न सो ऽकल्पत पैतृकस्य Ragh_18.40a कामं प्रत्कृतिवैराग्यं Ragh_17.55a कामिनीसहचरस्य कामिनस् Ragh_19.5a कामीव कान्ताहृदयं प्रविश्य Ragh_16.40b कामुकेति चकृषुस् तम् अङ्गनाः Ragh_19.33d कामो वसन्तात्ययमन्दवीर्यः Ragh_16.50c काम्बोजाः समरे सोढुं Ragh_4.69a काम्यवस्तुषु नवेषु सङ्गिनः Ragh_19.16b कायेन वाचा मनसापि शश्वद् Ragh_5.5a कारण्डवोत्सृष्टमृदुप्रत्नानाः Ragh_5.46*a कारागृहे निर्जितवासवेन Ragh_6.40c कार्त्तिकीषु सवितानहर्म्यभाग् Ragh_19.39a कार्त्स्न्येन गृह्णाति लिपिं न यावत् Ragh_18.46b कार्मुकं च बलिनाधिरोपितम् Ragh_11.81b कार्यसिद्धेर् हि लक्षणम् Ragh_10.6d कार्येषु चैककार्यत्वाद् Ragh_10.41a कार्ष्नेन पत्त्रिना शत्रुः Ragh_15.24a कालनेमिवधात् प्रीतस् Ragh_15.40c कालवित् कुशिकवंशवर्धनः Ragh_11.37b कालः प्रोवाच राघवम् Ragh_15.92b कालान्तरश्यामसुधेषु नक्तम् Ragh_16.18a कालावस्था चतुर्युगा Ragh_10.23b कालिकेव निबिडा बलाकिनी Ragh_11.15d काले काले च बन्दिषु Ragh_4.6b काले खलु समारब्धाः Ragh_12.69c कालोपपन्नातिथिकल्पभागं Ragh_5.9c कालो ह्य् अयं संक्रमितुं द्वितीयं Ragh_5.10c कावेरीं सरितां पत्युः Ragh_4.45c काश्चन स्वयम् अवर्तयत् समाः Ragh_19.4b këÃyaparivÅtena Ragh_15.77a किञ्जल्कम् इव पङ्कजम् Ragh_15.52b किम् अत्र चित्रं यदि कामसूर् भूर् Ragh_5.33a किम् अप्य् अहिंस्यस् तव चेन् मतो ऽहं Ragh_2.57a किम् आत्मनिर्वादकथाम् उपेक्षे Ragh_14.34a किम् इच्छसीति स्फुटम् आह वासवः Ragh_3.63d किम् इदं किंनरकण्ठि सुप्यते Ragh_8.64d किम् इवानयत् प्रहरिष्यतो विधेः Ragh_8.44d किम् उत्सुकः शक्रजितो ऽपि हन्ता Ragh_14.83b किम् एष ते वध्यजनो ऽनुसिष्ठतु Ragh_9.82अब् किसलयप्रसवो ऽपि विलासिनां Ragh_9.31c किसलयाधरसंगतया मनः Ragh_9.42b किसलयैः सलयैर् इव पाणिभिः Ragh_9.35d किंचित्प्रकाशेन विवस्वतेव Ragh_7.60d किंचित्समावर्जितनेत्रशोभः Ragh_6.15b किंचिदुक्षितशिखण्डकाव् उभौ Ragh_11.5b किंचिदुत्क्रान्तशैशवौ Ragh_15.33b किंचिदूनम् अनूनर्द्धेः Ragh_10.1c किंचिद् विहस्यार्थपतिं babhëe Ragh_2.46d किं तत् साध्यं यद् उभये Ragh_17.38c किं तद् येन मनो हर्तुम् Ragh_15.64c किं तन् न येनासि ममानुकम्प्या Ragh_14.74d किं तु वध्वां तवैतस्याम् Ragh_1.65a किं पुनस् tridaÓacÃpalächita÷ Ragh_11.80d किं महोरगविसर्पिविक्रमो Ragh_11.27c किं वस्तु विद्वन् गुरवे प्रदेयं Ragh_5.18c किं वा तवात्यन्तवियोगमोघे Ragh_14.65a किं वा मदभ्यागमकारणं ते Ragh_16.8b किं वा रिपूंस् तव गुरुः स्वयम् उच्छिनत्ति Ragh_5.71d कीचकध्वनिहेतवः Ragh_4.73b कीर्तिस्तम्भद्वयम् इव गिरौ दक्षिणे चोत्तरे च Ragh_15.103d कुत एव पताकिनीम् Ragh_4.82d कुतूहलेनेव मनुष्यशोणितम् Ragh_3.54d कुन्दस्रग् इन्दीवरमालयेव Ragh_13.57अब् कुन्दाग्र दन्तो रिपुदन्तिसिंहः Ragh_18.16*c कुमारकल्पं सुषुवे कुमारम् Ragh_5.36b कुमारजन्मामृतसंमिताक्षरम् Ragh_3.16b कुमारभृत्याकुशलैर् अनुष्ठिते Ragh_3.12a कुमारं क्लान्तवाहनम् Ragh_15.12b कुमाराः कृतसंस्कारास् Ragh_10.79a कुमुदवनप्रतिपन्ननिद्रम् आसीत् Ragh_6.86d कुमुदस्य कुमुद्वती Ragh_17.6b कुमुद्वती भानुमतीव भावम् Ragh_6.36d कुमुद्वती शीतमरीचिलेखे Ragh_14.1*c कुमुद्वतीं नार्हसि नानुमन्तुम् Ragh_16.85b कुमुद्वत्सु च वारिषु Ragh_4.19b कुम्भकर्णः कपीन्द्रेण Ragh_12.80a कुम्भपूरणभवः पटुर् उच्चैर् Ragh_9.73a कुम्भयोनिर् अलंकारं Ragh_15.55a कुम्भयोनेर् महौजसः Ragh_4.21b कुम्भीनस्याश् च कुक्षिजः Ragh_15.15b कुम्भोदरं नाम निकुम्भमित्रम् Ragh_2.35d कुरबका रवकारणतां ययुः Ragh_9.32d कुरु निःसंशयं वत्से Ragh_15.79c कुरुष्व तावत् करभोरु पश्चान् Ragh_13.18a कुर्याम् उपेक्षां हतजीविते ऽस्मिन् Ragh_14.65b कुर्वता निजगदे युयुत्सुना Ragh_11.70d कुर्वद्भिर् इव वानरैः Ragh_12.71d कुर्वन्ति तपसो व्ययम् Ragh_15.3d कुर्वन्ति सामन्तशिखामणीनां Ragh_6.33c कुर्वन् व्योमेव भूतलम् Ragh_4.29d कुलध्वजस् तानि चलध्वजानि Ragh_16.37c कुलप्रदीपो नृपतिर् दिलीपः Ragh_6.74b कुलम् अभ्युद्यत नूतनेश्वरम् Ragh_8.15b कुलिशव्रणलक्ष्मणा Ragh_10.13b कुलेन कान्त्या वयसा नवेन Ragh_6.79a कुल्येवोद्यानपादपान् Ragh_12.3d कुवलयितगवाक्षां लोचनैर् अङ्गनानाम् Ragh_11.93d कुशपूतं प्रवयास् तु विष्टरम् Ragh_8.18d कुशलद्वारतया समुद्धृतम् Ragh_8.88d कुशलविरचितानुकूलवेषः Ragh_5.76c कुशं द्विषाम् अङ्कुशम् अस्त्रविद्वान् Ragh_16.81b कुशः प्रवासस्थकलत्रवेषाम् Ragh_16.4c कुशाग्रबुद्धे कुशली गुरुस् ते Ragh_5.4b कुशाय राज्येन समं दिदेश Ragh_16.72b कुशावतीं श्रोत्रियसात् स कृत्वा Ragh_16.25a कुशेशयाताम्रतलेन कश्चित् Ragh_6.18a कुसुमकेसररेणुम् अलिव्रजाः Ragh_9.45c कुसुमकोमलदन्तरुचो बभुः Ragh_9.35b कुसुमचापम् अतेजयद् अंशुभिर् Ragh_9.39c कुसुमजन्म ततो नवपल्लवास् Ragh_9.26a कुसुमपङ्क्तिनिपातिभिर् अङ्कितः Ragh_9.41b कुसुमभारनताध्वगयोषिताम् Ragh_9.42*c कुसुममध्वनुषङ्गसुगन्धिभिः Ragh_9.36*b कुसुमम् एव न केवलम् आर्तवं Ragh_9.31a कुसुमसंभ्ट्तया नवमल्लिका Ragh_9.42c कुसुमं कृतदोहदस् त्वया Ragh_8.62a कुसुमान्य् अपि गात्रसंगमात् Ragh_8.44a कुसुमितद्रुमम् उन्मदकोकिलम् Ragh_9.28*b कुसुमितासु मिता वनराजिषु Ragh_9.34d कुसुमितो नमितो ऽलिभिर् उन्मदैः Ragh_9.37*c कुसुमैर् ग्रथिताम् अपार्थिवैः Ragh_8.34a कुसुमोत्कचितान् वलीमतश् Ragh_8.53a कूजद्भिर् आपादितवंश्कृत्यम् Ragh_2.12b कूजितैः श्रुतिसुखैः पतत्रिणः Ragh_11.11b कूटयुद्धविधिज्ञे ऽपि Ragh_17.69a कूटशाल्मलिम् अक्षिपत् Ragh_12.95d कूलं फलावर्जितपूगमालम् Ragh_13.17d कूलं समासाद्य कुशः सरय्वाः Ragh_16.35b कृच्छ्रलब्धम् अपि लब्धवर्णभाक् Ragh_11.2a कृच्छ्रं महत् तीर्ण इति प्रियार्हां Ragh_14.6c कृतण्डः स्वयम् राज्ञा Ragh_15.53a कृतपूर्वं तव किं जहासि माम् Ragh_8.52b कृतप्रतिकृतप्रीतैस् Ragh_12.94a कृतवत्य् असि नावधीरणाम् Ragh_8.48a कृतवान् अप्रतिशासनं जगत् Ragh_8.27d कृतवान् ईप्सितम् आत्मजप्रियः Ragh_8.13b कृतवान् पङ्क्तिरथो विलङ्घ्य यत् Ragh_9.74b कृतसीतापरित्यागः Ragh_15.1a कृतः प्रयत्नो न च देव लब्धं Ragh_16.76a k­täjalis तत्र यद् अम्ब सत्यान् Ragh_14.16a k­täjali÷ कृत्यविद् इत उवाच Ragh_5.3d कृताभिषेकैर् दिव्यायां Ragh_10.64a कृतास्त्रः सांपरायिकः Ragh_17.62b कृतिमाद्रिषु विहारविभ्रमः Ragh_19.37d कृतिस् तौ किंनरस्वनौ Ragh_15.64b कृत्तिर् हरेः कृष्णमृगत्वचेव Ragh_13.57अच् कृत्वा कृती वल्कलवान् बभूव Ragh_18.26d कृत्वा दिनान्ते निलयाय गन्तुम् Ragh_2.15b कृत्वा प्रतिनिधिं शुचिः Ragh_1.81b कृत्वा मनुष्यवपुर् आरुरुहुर् गजेन्द्रान् Ragh_13.74b कृत्वा युवानं युवराजम् एव Ragh_18.18b कृत्वा रथपुरःसरान् Ragh_4.66*b कृत्वेवोपनिवेशिता Ragh_15.29d कृत्वोपभोगोत्सुकयेव लक्ष्म्या Ragh_14.24d कृत्स्नस्य जगतो हृतम् Ragh_17.33d कृत्स्नस्य नाभिर् नृपमण्डलस्य Ragh_18.20d कृशाङ्गयष्टिः परिमेयभूषणा Ragh_3.2ब्ब् कृशानुर् अपधूमत्वात् Ragh_10.75a कृष्णमेघस् तिरोदधे Ragh_10.49d कृष्यां दहन्न् अपि खलु क्षितिम् इन्धनेद्धो Ragh_9.80c कॢप्तपुष्पशयनांल् लतागृहान् Ragh_19.23a कॢप्ताङ्गरागो हरिचन्दनेन Ragh_6.60b कॢप्तेन सोपानपथेन मञ्चम् Ragh_6.3b केयं वने लक्ष्मण लक्ष्मणेति Ragh_14.69*a केयूरकोटिक्षततालुदेशा Ragh_7.50c केयूरबन्धोच्छवसितैर् नुनोद Ragh_6.68d केवलं जन्महेतवः Ragh_1.24d केवलं स्मरणेनैव Ragh_10.30a केवलेन चरणेन कल्पितम् Ragh_19.7d केवलो ऽपि सुभगो नवाम्बुदः Ragh_11.80c केशेषु लेभे बलम् अङ्गनानाम् Ragh_16.50d कैकेयि कामाः फलितास् तवेति Ragh_13.59d कैकेयीतनयः पितुः Ragh_12.13b कैकेयीशङ्कयेवाह Ragh_12.2c कैकेय्यास् तनयो जज्ञे Ragh_10.71a कैलासगौरं v­am आरुरुक्षोः Ragh_2.35a कैलासनाथं तरसा जिगीषुः Ragh_5.28d कैलासनाथोद्वहनाय भूयः Ragh_14.20c kokilÃma¤jubhëiïÅm Ragh_12.39b कोटीष् चतस्रो दश चाहरेति Ragh_5.21d कोपितो ह्य् असि मया दिदृक्षुणा Ragh_11.85d कोमलात्मनखरागरूषितम् Ragh_19.8b को लम्बयेद् आहरणाय हस्तम् Ragh_6.75d कोशदण्डाव् इव क्षितिः Ragh_15.13d कोशेनाश्रयणीयत्वम् Ragh_17.60a कोसलाधिपतये पुरोधसम् Ragh_11.49b कौत्सः प्रपेदे वरतन्तुशिष्यः Ragh_5.1d कौत्सुभाख्यम् अपां सारं Ragh_10.10c कौमुद्वतेयः कुमुदावदातैर् Ragh_18.3c कौलीनभीतेन गृहान् निरस्ता Ragh_14.84c कौलीनम् आत्माश्रयम् आचचक्षे Ragh_14.36c कौशिकस्य पदवीम् अनुद्रुतौ Ragh_11.6*b कौशिकाद् विदितशापया पथि Ragh_11.14b कौशिकेन स किल क्षितीश्वरो Ragh_11.1a कौसल्य इत्य् उत्तरकोसलानां Ragh_18.27a कौसल्य इत्य् उत्तरकोसलानां Ragh_18.28a कौस्तुभेनेव कैशवम् Ragh_17.29d क्रतुषु तेन विसर्जितमौलिना Ragh_9.16a क्रतोर् अशेषेण फलेन युज्यताम् Ragh_3.65d क्रथकैशिकवंशसंभवा Ragh_8.82a क्रममाणश् चकार द्यां Ragh_17.32c क्रमाच् चतस्रश् चतुरर्णवोपमाः Ragh_3.30b क्रमेण निस्तीर्य च दोहदव्यथां Ragh_3.7a क्रमेण सुप्ताम् अनु संविवेश Ragh_2.24c क्रव्याद्गणपरीवारश् Ragh_15.16c क्रान्ता यथा चेतसि विस्मयेन Ragh_14.17d क्रान्त्वा मेरुर् इवात्मना Ragh_1.14d क्रियानिमित्तेष्व् अपि वत्सलत्वाद् Ragh_5.7a क्रियाप्रबन्धाद् अयम् अध्वराणाम् Ragh_6.23a क्रियाविघाताय कथं प्रवर्तसे Ragh_3.44d क्रियासमापत्तिवर्तितानि Ragh_7.23b krŬÃpatatriïo ऽप्य् अस्य Ragh_17.20a क्रोधभिन्नवलयैर् विवर्तनैः Ragh_19.22d क्रोशार्धं प्रकृतिपुरःसरेण गत्वा Ragh_13.79a क्लान्तं रजोधूसरकेतु सैन्यम् Ragh_5.42d क्लिश्यन्त उद्यानलता मदीयाः Ragh_16.19d क्लिश्यन्न् इवास्य भुजमध्यम् उरःस्थलेन Ragh_13.73d क्लेशद् अपक्रामति शङ्खयूथम् Ragh_13.13d क्लेशावहा भर्तुर् अलक्षणाहं Ragh_14.5a क्लेशेन महता निद्रां Ragh_12.79Aa क्लेशोत्तरं रागवशात् प्लवन्ते Ragh_16.60d क्व चाल्पविषया मतिः Ragh_1.2b क्वचिच् च कृष्णोरगभूषणेव Ragh_13.57a क्वचित् खगानां प्रियमानसानां Ragh_13.55a क्वचित् पथा संचरते सुराणां Ragh_13.19a क्वचित् प्रभा चान्द्रमसी तमोभिश् Ragh_13.54a क्वचित् प्रभा चान्द्रमसी तमोभिश् Ragh_13.56a क्वचिद् असमेतपरिच्छदस् त्रियामाम् Ragh_9.70d क्वचिद् आकर्णविकृष्टभल्लवर्षी Ragh_9.66b क्वचिद् उन्नमिताननौ Ragh_1.41d क्वचिद् घनानां पततां क्वचिच् च Ragh_13.19b क्व सूर्यप्रभवो वंशः Ragh_1.2a क्षणदापायशशाङ्कदर्शनः Ragh_8.74b क्षणम् अप्य् अवतिष्ठते श्वसन् Ragh_8.87c क्षणमात्रम् ऋषिस् तस्थौ Ragh_1.73c क्षणमात्रसखीं सुजातयोः Ragh_8.37a क्षणसोढारिनिग्रहः Ragh_12.63d क्षणं प्रतिष्रुन्मुखराः करोति Ragh_13.40d क्षणं सौम्यां निनाय ताम् Ragh_12.36b क्षतात् किल त्रायत इत्य् उदग्रः Ragh_2.53a क्षत्रकोपदहनार्चिषं ततः Ragh_11.69c क्षत्रजातम् अपकारि वैरि मे Ragh_11.71a क्षत्रम् उद्यतम् इति न्यवेदयत् Ragh_11.46d क्षत्रशोणितपितृक्रियोचितं Ragh_11.61c क्षत्रस्य शब्दो भुवनेषु rƬha÷ Ragh_2.53b क्षत्रियान्तकरणैकविंशतेर् Ragh_11.66c क्षत्रियान्तकरणो ऽपि विक्रमस् Ragh_11.75a क्षपिता तद्विटपाश्रितलता Ragh_8.47d क्षम्यताम् इति वदन् समस्पृषत् Ragh_11.89b क्षयानलं जलधिर् इवान्तकास्पदम् Ragh_9.82ब्द् क्षात्रो धर्म इवाश्रितः Ragh_1.13d क्षिताव् अभूद् एकधनुर्धरो ऽपि सः Ragh_3.31d क्षितिपतिमण्डलम् अन्यतो वितानम् Ragh_6.86b क्षितिपसमाजम् अगात् स्वयंवरस्थम् Ragh_5.76d क्षितिर् अभूत् फलवत्य् अजनन्दने Ragh_9.4c क्षितिर् इन्दुमती च भामिनी Ragh_8.28a क्षीरोर्मय इवाच्युतम् Ragh_4.27d क्षेत्रैः सस्यं वनैर् गजान् Ragh_17.66b क्षोभलोलकमलाश् च दीर्घिकाः Ragh_19.9b क्षोभात् समाविद्धतरङ्गहस्तः Ragh_16.78b क्षौमान्तरितमेखले Ragh_10.8b क्ष्मां लम्भयित्वा क्षमयोपपन्नं Ragh_18.9c खड्गांश् चकार नृपतिर् निशितैः क्षुरप्रैः Ragh_9.62b खण्डीकृता ज्येव मनोभ्वस्य Ragh_16.51d खनिभिः सुषुवे रत्नं Ragh_17.66a खरतिशिरसौ च सः Ragh_12.47b खरादिभ्यस् तथाविधम् Ragh_12.42b खर्जूरीस्कन्धनद्धानां Ragh_4.57a खातमूलम् अनिलो नदीरयैः Ragh_11.76c खुराभिघाताच् च तुरंगमाणाम् Ragh_16.30b खेदम् आप गुरुणा हि मेदिनी Ragh_19.3b खेदं स यायाद् अपि श्रुतवृद्धयोगात् Ragh_18.45b ख्यातं नभःशब्दमयेन नाम्ना Ragh_18.6c ख्रमशस् ते पुनस् तस्य Ragh_12.47c गगनम् अश्वखुरोद्धुत रेणुभिर् Ragh_9.50c गगने च वितन्वता Ragh_10.62b gaÇgÃprapÃtÃntavirƬhaÓa«paæ Ragh_2.26c गङ्गाम् इव भगीरथः Ragh_4.32d गङ्गा रवेर् आत्मजया समेता Ragh_13.57द्च् गङ्गाशीकरिणो मार्गे Ragh_4.73c गङ्गासरय्वोर् जलम् उष्णत्पतं Ragh_14.3c गङ्गास्रोतोऽन्तरेषु सः Ragh_4.36d गङ्गां निषादाहृतनौविशेषस् Ragh_14.52c गङ्गां भगीरथेनेव Ragh_1.34*a गङ्गेव त्रिपुरद्विषः Ragh_17.14d गङ्गेवोर्ध्वप्रवर्तिनी Ragh_10.38d गङ्गोर्मिसंसक्त जलेव भाति Ragh_6.48d गच्छ लक्ष्मण शीघ्रं त्वं Ragh_15.94*a गजदन्तासनं शुचि Ragh_17.21b गजदानसुगन्धिना Ragh_4.45b गजवती जवतीरहया चमूः Ragh_9.10d गजवर्ष्म किरातेभ्यः Ragh_4.76c गजानीकात् स कालिङ्गं Ragh_4.41*c गजालानपरिक्लिष्टैर् Ragh_4.69c गजा विविग्नाः करशीकरेण Ragh_7.48d गजैश् च घनसंनिभैः Ragh_4.29b गण्डस्थलीः प्रोषितपत्त्रलेखाः Ragh_6.72d गतम् आभरणप्रयोजनं Ragh_8.66c गतयो भिन्नपथा हि देहिनाम् Ragh_8.85d गतिर् विजघ्ने न हि तद्रथस्य Ragh_5.27d गतिविभ्रमसाद नीरवा Ragh_8.58c गतिस् त्वं वीतरागाणाम् Ragh_10.28c गतेयम् आत्मप्रतिरूपम् एव Ragh_7.15c गतो वदायान्तरम् इत्य् अयं मे Ragh_5.24c गन्धद्विपे वन्य इव द्विरेफाः Ragh_6.7d गन्धभिन्नान्यदन्तिनः Ragh_17.70d गन्धवद्रुधिरचन्दनोक्षिता Ragh_11.20c गन्धश् च धाराहतपल्वलानां Ragh_13.27a गन्धेनाशुचिना चेति Ragh_12.30c गन्धोदग्रं तदनौ ववृषुः पुष्पम् आश्चर्यमेघाः Ragh_16.87d गमयित्वा सम्दर्शनः समाः Ragh_8.24b गमिष्याम्य् उपहास्यताम् Ragh_1.3b गरुडापातविश्लिष्ट Ragh_12.76a गरुत्मदाशीविशभीमदर्शनैः Ragh_3.57b गर्भक्लेदौ तदाख्यया Ragh_15.32b गर्भवेश्मसु निवातकुक्षिषु Ragh_19.42b गर्भशालिसधर्माणस् Ragh_17.53c गर्भं दधत्य् अर्कमरीचयो ऽस्माद् Ragh_13.4a गलितवयसाम् इक्ष्वाकूणा इदं हि कुलव्र्तम् Ragh_3.70d गवाक्षकालागुरुधूमराज्या Ragh_13.57ब्च् gìhÃÇgadair बाहुभिर् अस्पु बालाः Ragh_16.60c गात्रं पुष्परजः प्राप Ragh_15.20c गान्धर्वम् अस्त्रं कुसुमास्त्रकान्तः Ragh_7.61c गान्धर्वम् अस्त्रं तद् इतः प्रतीच्छ Ragh_5.57*a गान्धर्वम् आधत्स्व यतः प्रयोक्तुर् Ragh_5.57c गापयाम् आस किंनरान् Ragh_4.78d गाम् अग्रतः प्रस्रविणीं न सिंहम् Ragh_2.61d गाम् आत्तसारां रघुर् अप्य् अवेक्ष्य Ragh_5.26c गायन्तौ मातुर् अग्रतः Ragh_15.34b गारुत्मतं तीरगतस् तरस्वी Ragh_16.77c गां गतस्य तव धाम वैष्णवं Ragh_11.85c गां गतं पुरुषोत्तमम् Ragh_10.73d गां गताव् इव दिवः पुनर्वसू Ragh_11.36b गाः कोटिशः स्पर्शयता घटोध्नीः Ragh_2.49d गीतानुगं वारिमृदङ्गवाद्यम् Ragh_16.64d गुणत्रयविभागाय Ragh_10.19*b गुणवत्तापि परप्रयोजना Ragh_8.31d गुणवत्सुतरोपितश्रियः Ragh_8.11a गुणशेषां उपदिष्य गेहिनीम् Ragh_8.73b गुणा गुणानुबन्धित्वात् Ragh_1.22c गुणाधिकतया गुरौ Ragh_4.9b गुणास् तस्य विपक्षे ऽपि Ragh_17.75c गुणास् तस्यान्यदुर्लभाः Ragh_10.54b गुणिनो लेभिरे ऽन्तरम् Ragh_17.75d गुणैर् आराधयाम् आसुस् Ragh_10.86a गुणैर् यम् आश्रित्य परस्परेण Ragh_6.46b गुणैश् च तैस् तैर् विनयप्रधानैः Ragh_6.79b गुणौ प्रथ्ममध्यमौ Ragh_10.39d गुप्तद्वारो न सूच्यते Ragh_17.50d गुप्तं ददृशुर् आत्मानं Ragh_10.61a गुरुणाथर्वविदा कृतक्रियः Ragh_8.4b गुरुणा ब्रह्मयोनिना Ragh_1.64b गुरुत्वेन जग्द्गुरोः Ragh_10.65d गुरुप्रदेयाधिकनीःस्पृहो ऽर्थी Ragh_5.31c गुरुभिर् अभिनिविष्टं लोकपालानुभावैः Ragh_2.75d गुरुर् नृपाणां गुरवे निवेद्य Ragh_2.68b गुरुर् विधिबलापेक्षी Ragh_15.85c गुरुसंमोहविलुप्तचेतना Ragh_8.38*b गुरुसंमोहविलुप्तचेतना Ragh_8.38*c गुरुः प्रहर्षः प्रबभूव नात्मनि Ragh_3.17d गुरोर् अपीदं धनम् आहिताग्नेर् Ragh_2.44c गुरोर् जग्मतुर् आश्रमम् Ragh_1.35d गुरोर् नियोगाद् वनितां वनान्ते Ragh_14.51a गुरोर् भवान् दर्शितशिष्यभक्तिः Ragh_2.40b गुरोर् यियक्षोः कपिलेन मेध्ये Ragh_13.3a गुरोः कृषानुप्रतिमाद् बिभेषि Ragh_2.49b गुरोः स चानन्तरम् अन्तर्ज्ञः Ragh_18.15a गुरोः सदारस्य nipŬya पादौ Ragh_2.23a गुर्वर्थम् अर्थी श्रुतपारदृश्वा Ragh_5.24a गुर्वर्थम् आहर्तुम् अहं यतिष्ये Ragh_5.17b गुर्वीभिः शमितपराजयव्यलीकान् Ragh_4.87b गुर्वीं धुरं यो भुवनस्य पित्रा Ragh_6.78c गुहानिबद्धप्रतिशब्ददीर्घम् Ragh_2.28b गुहाविसारीण्य् अतिवाहितानि Ragh_13.28c गुहाशयानां सिंहानां Ragh_4.72c gƬhamohanag­hÃs तदम्बुभिः Ragh_19.9c gƬharÆpà सरस्वती Ragh_15.46d गूधाकारेङ्गितस्य च Ragh_1.20b गृणध्बिर् उपतस्थिरे Ragh_10.64d गृध्रच्छाये वरूथिनी Ragh_12.50d गृध्रपक्षपवनेरितध्वजम् Ragh_11.26d गृष्टिर् गुरुत्वाद् वपुषो नरेन्द्रः Ragh_2.18b गृहवर्जम् अयोध्यया Ragh_15.98d गृहाण शस्त्रं यदि सर्ग एष ते Ragh_3.51c गृहिणी सचिवः सखी मिथः Ragh_8.67a गृहीतप्रतिमुक्तस्य Ragh_4.43a गेये केन विनीतौ वां Ragh_15.69a गोत्रविस्खलितम् ऊचुर् अङ्गनाः Ragh_19.24d गोदावरीसारसपङ्क्तयस् त्वाम् Ragh_13.33d गोप्ता जिह्राय राघवः Ragh_15.44b गोप्त्रे गुप्ततमेन्द्रियाः Ragh_1.55b गौतमस्य तनयो ऽनुकूलवाक् Ragh_11.49*c गौरवाद् यद् अपि जातु मन्त्रिणां Ragh_19.7a गौरीगुरोर् गह्वरम् आविवेष Ragh_2.26d ग्रथितमौलिर् असौ वनमालया Ragh_9.51a ग्रहैस् ततः पञ्चभिर् उच्चसंश्रयैर् Ragh_3.13a ग्रामेष्व् आत्मविषृटेषु Ragh_1.44a ग्रीष्मवेषविधिभिः सिषेविरे Ragh_19.45c ग्रैवेयस्फुरितत्विषः Ragh_4.75b घटाम्बुसंवर्धितबालचूता Ragh_13.34b घनरवा नरवाहनसंपदः Ragh_9.11d घनव्यपायेन गभस्तिमान् इव Ragh_3.36b घनव्यपायेन गभस्तिमान् इव Ragh_3.37b घर्मः प्रिया वेषम् इवोपदेष्टुम् Ragh_16.43d घोषवृद्धान् उपस्थितान् Ragh_1.45b घ्राणकान्तमधुगन्धकर्षिणीः Ragh_19.11a घ्रात्वा हविर्गन्धि रजोविमुक्तः Ragh_13.37c चकम्पे तीर्णलौहित्ये Ragh_4.81a चकार किल नामतः Ragh_15.32d चकार नाम्ना रघुम् आत्मसंभवम् Ragh_3.21d चकार बाणैर् असुराङ्गनानां Ragh_6.72c चकार रेवेव महाविरावा Ragh_16.31c चकार वितथां भ्रातुः Ragh_15.95c चकार सा मत्तचकोरनेत्रा Ragh_7.25c चक्रन्द विग्ना कुररीव भूयः Ragh_14.68d cakralächitamÆrtibhi÷ Ragh_10.61d चक्रिरे मार्गनिम्नगाः Ragh_4.31*d चक्रुः कुशं रत्नविशेषभाजं Ragh_16.1c चक्रे कारापथेशावरौ Ragh_15.90d चक्रे त्रिदिवनिःष्रेणिः Ragh_15.100c चक्षुष्मत्ता तु शास्त्रेण Ragh_4.13c चक्षुस् तव प्रचलितभ्रमरं च पद्मम् Ragh_5.68d चक्स्हाल वेलास्व् अपि नार्णवानाम् Ragh_18.43d चचार सानुजः शान्तो Ragh_12.20c चतुर्दिगावर्जितसंभृतां यो Ragh_6.76c चतुर्दिगीशश् चतुरो बभूव Ragh_18.15d चतुर्द्वारमुखी बभौ Ragh_15.60b चतुर्भुजांशप्रभवः स तेषां Ragh_16.3a चतुर्वर्गफलं ज्ञानं Ragh_10.23a चतुर्वर्णमयो लोकस् Ragh_10.23c चतुःस्कन्धेव सा चमूः Ragh_4.30d चतुःस्तम्भप्रतिष्टम् Ragh_17.9d चन्दनानां समर्पितम् Ragh_4.48b चन्दनेनाङ्गरागं च Ragh_17.24a चन्दनेव भोगिनः Ragh_10.43d चन्द्रं प्रवृद्धोर्मिर् इवोर्मिमाली Ragh_5.61d चन्द्रे च विशदप्रभे Ragh_4.18b चन्द्रोदय इवोदधेः Ragh_12.36d चपलापि स्वभावतः Ragh_17.46b चमरान् परितः प्रवर्तिताश्वः Ragh_9.66a चरणयोर् नखरागसमृद्धिभिर् Ragh_9.13a चरणानुग्रहम् अन्यदुर्लभम् Ragh_8.63b चरतः किल दुश्चरं तपस् Ragh_8.79a चरतां गात्रशिञ्जितैः Ragh_4.56b चरन् मृगैः सार्धम् ऋषिर् मघोना Ragh_13.39b चरितार्थम् इवाभवत् Ragh_12.87d चरितार्थैव भारती Ragh_10.37d चरितार्थैस् तपस्विभिः Ragh_15.27b चरितुं दुश्चरं तपः Ragh_10.26b चरोर् अर्धार्धभागाभ्यां Ragh_10.57c चलयन् भृङ्गरुचस् तवालकान् Ragh_8.53b चातकैर् अभिनन्दितः Ragh_17.15d चातकैर् अभिनन्द्यते Ragh_17.60d चाप एव भवतो भविष्यति Ragh_11.41c चापलाय प्रचोदितः Ragh_1.9d चापात् समम् इवोद्ययुः Ragh_12.47d चापे सीतां च लक्ष्मणे Ragh_12.44d चारदूतिकथितं पुरो गताः Ragh_19.33b चारु गौतमवधूः शिलामयी Ragh_11.34b चारु नृत्यविगमे च तन्मुखं Ragh_19.15a चिक्लिशुर् भृशतया वरूथिनीम् Ragh_11.58c चिक्षिपुर् दशाअरथात्मजाग्रतः Ragh_11.43*d चिक्षेप वारीपरिघान् इवोर्मीन् Ragh_5.45*d चिच्छेद कदलीसुखम् Ragh_12.96d चिताग्निर् इव जङ्गमः Ragh_15.16d चित्तयोनिर् अभवत् पुनर्नवः Ragh_19.46d चित्रकूटवनस्थं च Ragh_12.15a चित्रकूटस्थलीं जहौ Ragh_12.24d चित्रद्विपाः पद्मवनावतीर्णाः Ragh_16.16a चित्राचन्द्रम्सोर् इव Ragh_1.46d चित्रार्पितारम्भ इन्वावतस्थे Ragh_2.31d चिरम् अश्रूणि विमुच्य राघवः Ragh_8.25b चिरात् सुतस्पर्शरस्ज्ञतां ययौ Ragh_3.26d चिराय संतर्प्य समिधिर् अग्निं Ragh_13.45c चिरोज्झितान्य् आश्रममण्डलानि Ragh_13.22d चिस्तारितः कुञ्जरकर्णतालैर् Ragh_7.39c चुकोप तस्मै स भृशं सुरश्रियः Ragh_3.56c चुक्षुभे द्विषतां मनः Ragh_4.21d चुम्बने विपरिवर्तिताधरं Ragh_19.27a cƬÃmaïibhir उद्घृष्ट Ragh_17.28c चूर्णप्रतिनिधीकृतः Ragh_4.54d चूर्णबभ्रु लुलितस्रगाकुलं Ragh_19.25a चूर्णारुणान् वारिलवान् वमन्ति Ragh_16.66d चेरुर् वेश्मस्व् इवाद्रिषु Ragh_17.64d चोदयन्त्य इव भार्गवं शिवाः Ragh_11.61d च्छायाम् आनर्च पादयोः Ragh_4.84d च्युतं न कर्णाद् अपि कामिनीनां Ragh_16.48c च्युतैः शिरत्रैश् चषकोत्तरेव Ragh_7.49b छत्त्रशून्येषु मौलिषु Ragh_4.85d छविकरं मुखचूर्णम् ऋतुश्रियः Ragh_9.45b छान्तव्यालाम् अवनिम् अपरः पौरकान्तः शशास Ragh_16.88d छायया च जलदाः सिषेविरे Ragh_11.11d छायया स्मितमनोज्ञया वधूर् Ragh_19.28c छायापथेनेव शरत्प्रसन्नम् Ragh_13.2c छायामण्डललक्ष्येन Ragh_4.5a छायाम् इवादर्शतलं प्रविष्टाम् Ragh_16.6b छायाविनीताध्वपरिश्रमेषु Ragh_13.46a छायाविलीनैः शबलीकृतेव Ragh_13.56b छायावृक्षम् इवाध्वगाः Ragh_10.5d छायास्व् अध्यास्य सैनिकाः Ragh_4.74b छाया हि भूमेः शशिनो मलत्वेन् Ragh_14.40c छावेय तां भूपति अन्वगच्छत् Ragh_2.6d छिथिलीचक्रतुः सुतौ Ragh_15.34d छिन्नमेखलम् अलक्तकाङ्कितम् Ragh_19.25b छेदाद् इवोपघ्नतरोर् व्रतत्यौ Ragh_14.1d छइत्यं हि यत् सा प्रकृतिर् जलस्य Ragh_5.54d छ्रुत्वा प्रीतो हि पार्थिवः Ragh_10.65b छ्हायाछलेनोपजुगूह लक्ष्मीः Ragh_18.47d जगतः पितरौ वन्दे Ragh_1.1c जगतुर् गुरुचोदितौ Ragh_15.63d जगत्प्रकाशं तद् अशेषम् इज्यया Ragh_3.48c जगत्प्रथममङ्गलम् Ragh_10.68d जगद् अद्येति निश्चितः Ragh_12.83d जगाद चैनाम् अयम् अङ्गनाथः Ragh_6.27a जगाद भूयः सुदतीं सुनन्दा Ragh_6.37d जगाद भूयो जगदेकनाथः Ragh_5.23d जगाम यज्वा यजमानलोकम् Ragh_18.12d जगृहुस् तस्य चित्तज्ञाः Ragh_15.99a जग्मुर् विभातग्रहमन्दभासः Ragh_7.2b जग्राह तस्मान् निगृहीतशापात् Ragh_5.59d जग्राह विद्याः प्रकृतीश् च पित्र्याः Ragh_18.50d जग्राह स द्रुतवराहकुलस्य मार्गं Ragh_9.59c जग्राह सार्धं वनिताकटाक्षैः Ragh_7.18d जघननिर्विषयीकृतमेखलम् Ragh_9.28b जघननिर्विषयीकृतमेखलान् Ragh_9.10*a जघान नात्यायतकृष्टशार्ङ्गः Ragh_5.50d जघान स तदादेशात् Ragh_12.79ब जघान समरे दैत्यं Ragh_17.5c जटासु बद्धास्व् अरुदत् सुमन्त्रः Ragh_13.59c जडीकृतस् त्र्यम्बकविक्षणेन Ragh_2.42c जनकस्य च मन्त्रकृत् Ragh_15.31b जनता प्रेक्ष्य सादृश्यं Ragh_15.67c जननीनां जनेश्वराः Ragh_15.91b जनपदे न गदः पदम् आदधाव् Ragh_9.4a जनम् Ãbhëyam इमं न मन्यसे Ragh_8.48d जनयित्रीम् अलंचक्रे Ragh_10.71c जनस्य तस्मिन् समये vigìhe Ragh_16.53a जनस्य साकेतनिवासिनस् तौ Ragh_5.31a जनाय शुद्धान्तचराय शंसते Ragh_3.16a जनास् तदालोकपथात् Ragh_15.78a जनिताश्रुलवं लवम् Ragh_15.97d जयम् अघोषयद् अस्य तु केवलं Ragh_9.10c जयश्रियः संवननं यतस् तद् Ragh_16.74a जयश्रीर् अन्तरा वेदिर् Ragh_12.93c जयश्रीर् वीरगामिनी Ragh_17.69d जयस्तम्भं चकार सः Ragh_4.59d जयोदाहरणं बाह्वोर् Ragh_4.78c जयो रन्ध्रप्रहारिणाम् Ragh_15.17d जरा वृथा मत्सरिणी जहार Ragh_18.19d जलजासिगदाशार्ङ्ग Ragh_10.61c जलनिधिम् अनुरूपं Ragh_6.85b जलानि या तीरनिखातयूपा Ragh_13.61a jalÃbhilëŠjalam आदधानां Ragh_2.6c जलावगाहक्षणमात्रशान्ता Ragh_5.47b जवात् पतज् ज्योतिर् इवान्तरिक्षाद् Ragh_16.83c जहरा सीतां पक्षीन्द्र Ragh_12.53c जहार चान्येन मयूरपत्त्रिणा Ragh_3.56a जहार न तु मेदिनीम् Ragh_4.43d जहार लज्जां भरतस्य मातुः Ragh_14.16d जहार शक्रः किल gƬhavigraha÷ Ragh_3.39d जहाराश्रमवासिनाम् Ragh_15.24d जह्नोर् दुहित्रा स्हितया पुरस्तात् Ragh_14.51d जह्रुर् आग्रथनमोक्षलोलुपं Ragh_19.41c जातं तम् आत्मन्य् असिपत्त्रवृक्षम् Ragh_14.48d जातः कुले तस्य किलोरुकीर्तिः Ragh_6.74a जातानि रूपावयवोपमानान्य् Ragh_16.63c जाताभिषङ्गो नृपतिर् निषङ्गाद् Ragh_2.30c जात्यस् तेनाभिजातेन Ragh_17.4a jÃtyäjanaprastaraÓobhayeva Ragh_13.57Cb जानकीम् आस्रमान् मुनिः Ragh_15.74b जानकी विषवल्लीभिः Ragh_12.61c जानीहि राजन्न् अधिदेवतां माम् Ragh_16.9d जाने vi«­ÓÂÃæ प्रणिधानतस् त्वां Ragh_14.72a जाने वो रक्षसाक्रान्ताव् Ragh_10.39a जायापती सानुशयाव् इवास्ताम् Ragh_16.45d जायाप्रतिग्राहितगन्धमाल्याम् Ragh_2.1b जायाम् अदोषाम् उत संत्यजामि Ragh_14.34b जालानि कर्षन्न् उरसा स पश्चात् Ragh_5.46b जालान्तरप्रेषितदृष्टिर् अन्या Ragh_7.9a जाह्नवीया इवार्णवे Ragh_10.27d जाह्नवीव शरत्कृशा Ragh_10.70d जिगमिषुर् धनदाध्युषितां दिशं Ragh_9.25a जिगीषोर् अश्वमेधाय Ragh_17.76c जिज्ञासमाना मुनिहोमधेनुः Ragh_2.26b जितवतः किल तस्य धनुर्भृतः Ragh_9.11b जितान् अजय्यस् तान् एव Ragh_4.66*a जितारिपक्षो ऽपि शिलीमुखैर् यः Ragh_18.17c जिष्णुं जैत्रैर् अथर्वभिः Ragh_17.13b जीवन् पुनः शश्वद् उपप्लवेभ्यः Ragh_2.48c जीवितास्मीति लज्जिता Ragh_12.75d जीवितेशवसतिं जगाम सा Ragh_11.20d जुगूह तस्याः पथि लक्ष्मणो यत् Ragh_14.49a जुगोप गोरूपधराम् इवोर्वीम् Ragh_2.3d जुगोपात्मानम् अत्रस्तो Ragh_1.21a जेतर्य् अरीणां तनयं तदीयम् Ragh_18.16b जेतारं लोकपालानां Ragh_12.89a जेतुः परेषां जयशब्दपूर्वं Ragh_16.5c जैत्रम् अध्यास्त राघवः Ragh_12.85d ज्ञातिवृद्धैः प्रयुक्तान् स Ragh_17.12c ज्ञातौ सुतस्पर्शसुखोपलम्भात् Ragh_14.2d ज्ञाने मौनं क्षमा शक्तौ Ragh_1.22a ज्याघातरेखाकिण lächanena Ragh_16.84b ज्याघातरेखे सुभुजो भुजाभ्यां Ragh_6.55a ज्यानिघातकठिनत्वचो भुजान् Ragh_11.40c ज्यानिघातकठिनाङ्गुलिर् वृथा Ragh_11.78c ज्यानिनिआदम् अथ गृह्णती तयोः Ragh_11.15a ज्यानिर्घोषैः क्षोभयाम् आस सिंहान् Ragh_9.64b ज्याबन्धनिष्पन्दभुजेन यस्य Ragh_6.40a ज्येष्ठं पुरोजन्मतया जुणैश् च Ragh_16.1b ज्येष्ठानुवृत्तिजटिलं च शिरो ऽस्य साधोर् Ragh_13.78c ज्येष्ठाभिगमनात् पूर्वं Ragh_12.35a ज्योतिर् इन्धनैपाति भास्करात् Ragh_11.21c ज्योतिर्मयं विचिन्वन्ति Ragh_10.24c ज्योतिष्कणाहतश्मश्रु Ragh_15.52c ज्योतिष्मती चन्द्रमसैव रात्रिः Ragh_6.22d ज्योतीरथां शोण इवोत्तरङ्गः Ragh_7.36d ज्योत्स्नावतो निर्विशति प्रदोषान् Ragh_6.34d ज्वलितमहौषधिदीपिकासनाथाम् Ragh_9.70b ज्वलितेन गुहागतं तमस् Ragh_8.54c ज्वालाबभ्रुशिरोरुहः Ragh_15.16b टङ्कच्छिन्नमनःशिलः Ragh_12.80d त एव मुक्तागुणशुद्धयो ऽपि Ragh_16.18c तच् चात्मचिन्तासुलभं विमानं Ragh_14.20a तच् चिन्त्यमानं सुकृतं तवेति Ragh_14.16c तच्चोदितः च तम् अनुद्ध्रृतशल्यम् एव Ragh_9.77a तच्छिरःकमलोच्चयम् Ragh_10.45d तच्छिष्याध्ययननिवेदितावसानां Ragh_1.95c तटेष्व् आलीनचन्दनौ Ragh_4.51b ततसंनिवेशाद् अधिकोन्नतांसः Ragh_6.16b ततस् तदालोकनतत्पराणां Ragh_7.5a ततः कक्षान्तरन्यस्तं Ragh_17.21a ततः परम् अभिव्यक्ता Ragh_17.40a ततः परं तत्प्रभवः प्रपेदे Ragh_18.34a ततः परं तेन मखाय वज्वना Ragh_3.39a ततः परं दुष्प्रसहं द्विषद्भिर् Ragh_6.31a ततः परं वज्रधरप्रभावस् Ragh_18.21a ततः पुत्रवतीम् एनां Ragh_15.73c ततः प्रकोष्ठे हरिचन्दनाङ्किते Ragh_3.59a ततः प्रजानां चिरम् आत्मना धृतां Ragh_3.35a ततः प्रतस्थे कौबेरीं Ragh_4.66a ततः प्रववृते मखः Ragh_15.62b ततः प्रहस्यापभयः पुरंदरं Ragh_3.51a ततः प्रियोपात्तरसे ऽधरोष्ठे Ragh_7.63a ततः स कृत्वा धनुर् आततज्यं Ragh_16.77a ततः सपर्यां सपशूपहारां Ragh_16.39a ततः समाज्ञापयद् आशु सर्वान् Ragh_16.75a ततः समानीय समानितार्थी Ragh_2.64a ततः समाप्ते विधिनैव कर्मणि Ragh_3.65b ततः सुनन्दावचनावसाने Ragh_6.80a ततान सोपानपरंपराम् इव Ragh_3.69d ततार विद्याः पवनातिपातिभिर् Ragh_3.29d ततार विद्याः पवनातिपातिभिर् Ragh_3.30c ततार संधाम् इव सत्यसंधः Ragh_14.52d ततो गौरीगुरुं शैलम् Ragh_4.71a ततो dhanu«kar«aïamƬhahastam Ragh_7.62a ततो निषङ्गाद् असमग्रम् उद्धृतं Ragh_3.64a ततो नृपाणां श्रुतवृत्तवंशा Ragh_6.20a ततो नृपेनानुगताः स्त्रियस् ता Ragh_16.69a ततो बिभेद पौलस्त्यः Ragh_12.77a ततो ऽभिषङ्गानिलविप्रविद्धा Ragh_14.54a ततो मृगेन्द्रस्य मृगेन्द्रगामी Ragh_2.30a ततो यथावद्विहिताध्वराय Ragh_5.19a ततो ऽवतीर्याशु करेणुकायाः Ragh_7.17a ततो विशांपत्युर् अनन्यसंततेर् Ragh_3.2Aa ततो वेलातटेनैव Ragh_4.44a तत्कारिद्वेषिनो यशः Ragh_17.73d तत्क्षणं राक्षसश्रियः Ragh_10.76b तत्क्षणोज्झितवृक्षकम् Ragh_1.51b तत् तद् भूमिपतिः पत्न्यै Ragh_1.47a तत्त्वज्ञानेन संयमी Ragh_4.60d तत्त्वार्थेन नुदंस् तमः Ragh_17.74b तत्त्वावबोधेन विनापि भूयस् Ragh_13.58c तत्पदे चिरकाङ्क्षिते Ragh_12.58b तत्पूर्वसङ्गे वितथप्रयत्नः Ragh_2.42b तत्प्रतिद्वन्दिनो मूर्ध्नि Ragh_15.25c तत् प्रतीपपवनादि वैकृतं Ragh_11.62a तत् प्रसुप्तभुजगेन्द्रभीषणं Ragh_11.44a तत् प्रार्थितं जवन्वाजिगतेन राज्ञा Ragh_9.56a तत्फणामण्डलोदर्चिर् Ragh_10.7c तत्र जन्यं रघोर् घोरं Ragh_4.77a तत्र तत्र विससर्प मायया Ragh_11.29b तत्र तीर्थसलिलेन दीर्घिकास् Ragh_19.2a तत्र दीक्षितम् ऋषिं रकषतुर् Ragh_11.24a तत्र नागफणोत्क्षिप्त Ragh_15.83a तत्र नाराचदुर्दिनम् Ragh_4.41b तत्र नाहम् अनुमन्तुम् उत्सहे Ragh_11.39c तत्र याव् अधिपती मखद्विषां Ragh_11.27a तत्र स द्विरदबृंहितशङ्की Ragh_9.73c तत्र sekah­talocanäjanair Ragh_19.10a तत्र सौधगतः पश्यन् Ragh_15.30a तत्र स्वयंवरसमाहृतराजलोकं Ragh_5.64a तत्र हूणावरोधानां Ragh_4.68a तत्राक्षोभ्यं यशोराशिं Ragh_4.80a तत्राभिषेकप्रयता वसन्ती Ragh_14.82a तत्रार्चितो भोजपतेः पुरोधा Ragh_7.20a तत्रेश्वरेण जगतां प्रलयाद् इवोर्वीं Ragh_13.77a तत्रैनं हेमकुम्भेषु Ragh_17.10a तत्रैव सामग्र्यमतिं चकार Ragh_16.29d तत्संभवं शङ्खणम् अर्णवान्ता Ragh_18.22b तत् सिषेवे नियोगेन Ragh_17.49c तत्सैकतोत्सङ्गबलिक्रियाभिः Ragh_14.76c तथागतः सो ऽतिररां बभासे Ragh_16.70c तथागतायां परिहासपूर्वं Ragh_6.82a तथागतां संभृतसाधनत्वात् Ragh_16.38b तथा च सुग्रीवविभीशणादीन् Ragh_14.17a तथा नृपः सा चु सुतेन मागधी Ragh_3.23c तथा परेषां युधि चेति पार्थिवः Ragh_3.21b तथापि नीचैर् विनयाद् अदृश्यत Ragh_3.34d तथापि ववृधे तस्य Ragh_17.73c तथापि शस्त्रव्यवहारनिष्ठुरे Ragh_3.62a तथाप्य् अनन्यपूर्वेव Ragh_4.7c तथा भरतशत्रुघ्नौ Ragh_10.82c तथा यथा मे जननान्तरे ऽपि Ragh_14.66c तथा विदुर् मां मुनयः शतक्रतुं Ragh_3.49c तथा विश्वंभरे देवि Ragh_15.81c तथा हि शेषेन्द्रियवृत्तिर् आसां Ragh_7.12c तथा हि सर्वे तस्यासन् Ragh_1.29c तथेति कामं प्रतिशुश्रुवान् रघोर् Ragh_3.67a तथेति गाम् उक्तवते दिलीपः Ragh_2.59a तथेति तस्य्' आवितथं प्रतीतः Ragh_5.26a तथेति तस्याः प्रणयं प्रतीतः Ragh_16.23a तथेति तस्याः प्रतिगृह्य वाचं Ragh_14.68a तथेति प्रतिजग्राह Ragh_1.92a तथेति प्रतिपन्नाय Ragh_15.93a तथेत्य् उपस्पृश्य पयः पवित्रं Ragh_5.59a तथैव तस्मिन् युयुजे ऽर्भके ऽपि Ragh_18.42d तथैव वातायनसंनिकर्षं Ragh_7.8c तथैव सो ऽभूद् अन्वर्थो Ragh_4.12c तद् (?) अलके दलकेसरपेशलम् Ragh_9.40d तद् (?) ईप्सितं पार्श्वचरानुयातः Ragh_14.29b तदङ्कशय्याच्युतनाभिनाला Ragh_5.7c तदङ्गनिस्यन्दजलेन लोचने Ragh_3.41a तद् अङ्गम् अग्र्यं मघवन् महाक्रतोर् Ragh_3.46a तद् अञ्जनक्लेदसमाकुलाक्षं Ragh_7.27a तद् अद्भुतं संसदि रार्त्रिवृत्तं Ragh_16.24a तदनुवादिगुणः कुसुमोद्गमः Ragh_9.33b तदनुवादिगुणः कुसुमोद्गमः Ragh_9.33*b तदनु षट्पदकोकिलकूजितम् Ragh_9.26b तदन्तरे सा विरराज धेनुर् Ragh_2.20c तदन्यतस् तावद् अनन्यकार्यो Ragh_5.17a तदन्वये शुद्धिमति Ragh_1.12a तदन्विता हैमवताच् च कुक्षेः Ragh_2.67c तद् अपोहितुम् अर्हसि प्रिये Ragh_8.54a तदर्थम् अर्थज्ञगते गतत्रपः Ragh_9.82Aa तदर्थम् उर्वीम् अवदारयद्भिः Ragh_13.3c तद् अर्हसीमां वसतिं विसृज्य Ragh_16.22a तद् अलब्धपदं हृदि शोकघने Ragh_8.91c तद् अलं तदपायचिन्तया Ragh_8.83a तद् अस्य जैत्राभरणं विहर्तुर् Ragh_16.72c तद् आकर्ण्य मुनेर् वाक्यं Ragh_15.71*a तदागमप्रीतिषु तापसीषु Ragh_14.80b tadÃgamÃrƬhaguruprahar«a÷ Ragh_5.61b तदा चक्षुष्मतां प्रीतिर् Ragh_4.18c तदाज्ञां मुदितो ऽग्रहीत् Ragh_12.7d तदा तदा नामितरेफरेखाम् Ragh_6.67*c तदात्मजः संयति वज्रघोषः Ragh_18.21b तदात्मजः सागरधीरचेताः Ragh_18.19*c तदात्मसंभवं राज्ये Ragh_17.8a तदा दाशरथी रथी Ragh_15.8b तदाननं मृत्सुरभि क्षितीश्वरो Ragh_3.3a तदानन्दाश्रुभिन्दुभिः Ragh_12.62d तदा पित्ःणां मुमुचे स बन्धनात् Ragh_3.20d तदा प्रभृत्य् एव वनद्विपानां Ragh_2.38a तदा मेने महौजसः Ragh_15.26b तद् आस्पदं प्राप्य तयातिरोषात् Ragh_14.63c तद् इदं विषहिष्यते कथं Ragh_8.57c तदीयम् अङ्गं कुलिशव्रणाङ्कितम् Ragh_3.68d तदीयम् आक्रन्दितम् आर्तसाधोर् Ragh_2.28a तदीयम् आनीलमुखं स्तनद्वयम् Ragh_3.8b तद् उपभोगरसं हिमवर्षिणः Ragh_9.28*c तद् उपस्थितम् अग्रहीद् अजः Ragh_8.2c तदुपहितकुटुम्बः शान्तिमार्गोतुस्को ऽभून् Ragh_7.71c तद् एतद् आजानुविलम्बिना ते Ragh_16.84a तदेत्य् अवोचत् स तपोनिधिर् माम् Ragh_5.55d तद् एवाभूद् अमङ्गलम् Ragh_12.43d तद् एष सर्गः करुणार्द्रचित्तैर् Ragh_14.42a तदैव नैसर्गिकम् उन्नतत्वम् Ragh_5.37b तद् गतिं मतिमतां वरेप्सितां Ragh_11.87a तद् गवाक्षविवरावलम्बिना Ragh_19.7c तद्गालानतां प्राप्तैः Ragh_4.81c तद्गीतश्रवणैकाग्रा Ragh_15.66a तद्गुणैः कर्णम् आगत्य Ragh_1.9c तद्धनुर्ग्रहणम् एव राघवः Ragh_11.79c तद्धनुःश्रवणजं कुतूहलम् Ragh_11.32d तद् बध्नतीभिर् मदरागशोभां Ragh_16.59c तद्भक्त्यपोढपितृराह्यमहाभिषेके Ragh_13.70d तद् भूतनाथानुग नार्हसि त्वं Ragh_2.58c तद्योगात् पतिवत्नीषु Ragh_15.35c तद्योधवारबाणानाम् Ragh_4.55c तद् रक्ष कल्याणपरंपराणां Ragh_2.50a तद् रघोर् अनघं कुलम् Ragh_10.81b तद् वल्गुना युगपदुन्मिषितेन तावत् Ragh_5.68a तद्विक्रियादर्शनलुप्तहर्षान् Ragh_14.36b तद्वियोगव्यथां किंचिच् Ragh_15.34c तद् व्याप चामीकरपिञ्जरेण Ragh_18.40d तद् व्योम्नि दशधा भिन्नं Ragh_12.98a तनयावर्जितपिण्डकाङ्क्षिणः Ragh_8.26d तनुत्यजां dantanipŬito«Âhai÷ Ragh_7.38*b तनुत्यजां नास्ति शरीरबन्धः Ragh_13.58d तनुत्यजां वर्मभृतां विकोशैर् Ragh_7.48a तनुप्रकाशेन विचेयतारका Ragh_3.2c तनुम् अतो ऽनुमतः सचिवैर् ययौ Ragh_9.49d तनुलताविनिवेशितविग्रहा Ragh_9.52a तनुवाग्विभवो ऽपि सन् Ragh_1.9b तन् निशम्य बहवता समर्थये Ragh_11.72c तन् निहत्य बहुशः शमं गतः Ragh_11.71b तन् मदीयम् इदम् आयुधं ज्यया Ragh_11.77a तन् मा व्यथिष्ठा विषयान्तरस्थं Ragh_14.72c तपसा दुश्चरेणापि Ragh_15.53c तपस्य् अनधिकारित्वात् Ragh_15.51a तपस्यन्तम् अधोमुखम् Ragh_15.49d तपस्विनीनां भवतः प्रसादात् Ragh_14.64b तपस्विवेषक्रिययापि तावद् Ragh_14.9a तपस्विसंसर्गविनितत्सत्त्वे Ragh_14.75a तपस्विसामान्यम् अवेक्षणीया Ragh_14.67d तपःप्रभावसिद्धाभिर् Ragh_15.12c तपोदानसमुद्भवम् Ragh_1.69b तपोधनं मानधनाग्रयायी Ragh_5.3b तपो रक्षन् स विघ्नेभ्यस् Ragh_17.65a तपोवनं पावनम् आहिताग्नेः Ragh_13.45b तपोवनाद् एत्य पुरोधसा कृते Ragh_3.18b तपोवनावृत्तिपथं गताभ्याम् Ragh_2.18d तपोवने वीतभया वसास्मिन् Ragh_14.75b तपोवनेषु स्पृहयालुर् एव Ragh_14.45b तम् अङ्कम् आरोप्य शरीरयोगजैः Ragh_3.26a तम् अङ्कम् आरोप्य शरीरयोगजैः Ragh_3.27a तम् अदृश्या किल स्वयम् Ragh_4.5b तम् अधिगम्य तथैव पुनर् बभौ Ragh_9.5c तम् अध्वराय मुक्ताश्वं Ragh_15.58a तम् अध्वरे विश्वजिति क्षितीशं Ragh_5.1a तम् अनुच्छिष्टसंपदा Ragh_12.15d तम् अन्विष्य प्रशमयेर् Ragh_15.47c तम् अपहाय ककुत्स्थकुलोद्भवं Ragh_9.19a तम् अब्रवीत् सा गुरुणा नवद्या Ragh_16.9a तम् अभ्यनन्दत् प्रणतं Ragh_15.40a तम् अभ्यनन्दत् प्रथमं प्रबोधितः Ragh_3.68a तम् अमन्यन्त नवेश्वरं प्रजाः Ragh_8.5b तम् अरण्यसमाश्रयोन्मुखं Ragh_8.12a तम् अर्चयित्वा विधिवद् विधिज्ञस् Ragh_5.3a तम् अर्च्यम् आराद् अभिवर्तमानम् Ragh_2.10b तम् अलभन्त पतिं पतिदेवताः Ragh_9.22a तम् अशक्यम् अपाक्रष्टुं Ragh_12.17a तम् अश्रु नेत्रावरणं प्रमृज्य Ragh_14.71a तमसः परम् आपद् अव्ययं Ragh_8.24c तमसां प्राप नदीं तुरंगमेण Ragh_9.72d तम् अस्त्रैर् गजसाधनः Ragh_4.40b तम् आतपक्लान्तम् अनातपत्रम् Ragh_2.13c तम् आतिथ्यक्रियाशान्त Ragh_1.58a तम् आत्मजन्मानम् अजं चकार Ragh_5.36d तम् आत्मसंपन्नम् अनिन्दितात्मा Ragh_18.18a तम् आदौ कुलविद्यानाम् Ragh_17.3a तम् आधूतद्वजपटं Ragh_12.85a तम् आपतन्तं नृपतेर् अवध्यो Ragh_5.50a तम् आयताक्ष्यः प्रणयाद् असिञ्चन् Ragh_16.70b तम् आर्यगृह्यं निगृहीतधेनुर् Ragh_2.33a तमालतालीवनराजिनीला Ragh_13.15b तमालपत्त्रास्तरणासु रन्तुं Ragh_6.64c तम् आश्रयं दुष्प्रहस्य तेजसः Ragh_3.58b तम् आहितौत्सुक्यम् अदर्शनेन Ragh_2.73a तम् इत्य् अवोचद् वरतन्तुशिष्यः Ragh_5.12d तम् इव सेवितुम् एकनराधिपम् Ragh_9.24b तमिस्रपक्षे ऽपि सह प्रियाभिर् Ragh_6.34c तमिस्रया शुभ्रनिशेव भिन्ना Ragh_13.57Aa तम् ईशः कामरूपाणाम् Ragh_4.83a तम् उदयाय न वा नवयौवना Ragh_9.7c तम् उद्वहन्तं पथि भोजकन्यां Ragh_7.35a तम् ऊचुर् आम्लानमुखप्रसादाः Ragh_16.75d तम् ऊचुः साम्ययोगतः Ragh_17.78b तम् ऋषिः पूजयाम् आस Ragh_15.12a तम् एव चतुर्नतेशं Ragh_10.86c तम् एव चाधाय विवाहसाक्ष्ये Ragh_7.20c तमोनुदं दक्षसुता इवाबभुः Ragh_3.33d तमोऽपहन्त्रीं तमसां विगाह्य Ragh_14.76b तया मेने मनस्विन्या Ragh_1.32c तया स्रजा मङ्गलपुष्पमय्या Ragh_6.84a तया हीनं विधातर् मां Ragh_1.70a tayopacÃräjalikhinnahastayà Ragh_3.11c तयोर् अपाङ्गप्रतिसारितानि Ragh_7.23a तयोर् अशीतं शिशिरो बिभेद Ragh_14.3b तयोर् उपान्तस्थितसिद्धसैनिकं Ragh_3.57a तयोर् जगृहतुः पादान् Ragh_1.57a तयोर् दिवस्पतेर् आसीद् Ragh_17.7a तयोर् मुक्तां सुरासुरैः Ragh_12.94b तयोर् यथाप्रार्थितम् इन्द्रियार्थान् Ragh_14.25a तयोश् चतुर्दशैकेन Ragh_12.6a तयोस् तज्ज्ञैर् निवेदितम् Ragh_15.65b तयोस् रावणहृतां ताभ्यां Ragh_12.56a तरङ्गवातेम विनीतखेदः Ragh_13.35b तरङ्गहस्तैर् उपगूहतीव Ragh_13.63d तरु पलाशसवर्णतनुच्छदः Ragh_9.51b तर्जयन्न् इव केतुभिः Ragh_4.28d तर्जितः परशुधारया मम Ragh_11.78b तल्पम् अन्तरितभूमिभिः कुशैः Ragh_19.2b तव निःश्वसितानुकारिभिर् Ragh_8.64a तव नेष्यामि निवापलाल्यताम् Ragh_8.62d तव भूत्वा महिषी चिराय सा Ragh_8.82b तव मन्त्रकृतो मन्त्रैर् Ragh_1.61a तव विद्वान् अपि तापकारणम् Ragh_8.76b तव संह्रियते वचः Ragh_10.33b तव संह्रियते वचः Ragh_10.34b तवागतिज्ञं समबोधयन् माम् Ragh_13.25b तवाधरस्परधिषु विद्रुमेषु Ragh_13.13a तवार्हतो नाभिगमेन तृप्तं Ragh_5.11a तवेन्दुकीर्तिः श्वशुरः सखा मे Ragh_14.74a तवैव संदेषहराद् विशंपतिः Ragh_3.66c तवोर्वीं प्रति यास्यतः Ragh_1.75b तस्करेभ्यश् च संपदः Ragh_17.65b तस्तार गां भल्लनिकृत्तकण्ठैर् Ragh_7.58c तस्तार सरघाव्याप्तैः Ragh_4.63c तस्थुस् ते ऽवाङ्मुखाः सर्वे Ragh_15.78c तस्थौ ध्वजस्तम्भनिषण्णदेहं Ragh_7.62c तस्मात् पुरःसरविभीषणदर्शितेन Ragh_13.69a तस्मात् समुद्राद् इव मथ्यमानाद् Ragh_16.79a तस्मात् सयोगाद् अधिगम्य योगम् Ragh_18.33c तस्मात् सिन्धुरयाद् इव Ragh_4.35b तस्माद् अधः किंचिद् इवावतीर्णाव् Ragh_18.41a तस्माद् अपावर्तत कुण्डिनेशः Ragh_7.33c तस्माद् अपावर्तत दूरकृष्टा Ragh_6.58c तस्माद् उपच्छन्दयति प्रयोजं Ragh_5.58c तस्माद् बभूवाथ दलाभिधानो Ragh_18.16*a तस्मान् मुच्ये यथा तात Ragh_1.72a तस्मिन् क्षणे पालयितुः प्रजानाम् Ragh_2.60a तस्मिन् गते द्यां सुकृतोपलब्धां Ragh_18.22a तस्मिन् गते विजयिनं परिरभ्य रामं Ragh_11.92a तस्मिन् दण्डोपनतचरितं भेजिरे लोकपालाः Ragh_17.81d तस्मिन्न् अभिद्योतितबन्धुपद्मे Ragh_6.36a तस्मिन्न् अवसरे देवाः Ragh_10.5a तस्मिन्न् आत्मचतुर्भागे Ragh_15.96a तस्मिन् नाभवद् उत्तरः Ragh_4.10d तस्मिन्न् आसीद् वसुंधरा Ragh_4.7d तस्मिन्न् आस्थद् इषीकास्त्रं Ragh_12.23a तस्मिन् पातालम् अभ्यगात् Ragh_15.84d तस्मिन् प्रजह्रुर् युधि सर्व एव Ragh_7.59d तस्मिन् प्रतिष्ठापितराजशब्दः Ragh_18.3b तस्मिन् प्रयाते परलोकयात्रां Ragh_18.16a तस्मिन् प्राग्ज्योतिषेश्वरः Ragh_4.81b तस्मिन् रामशरोत्कृत्ते Ragh_12.49a तस्मिन् वनं गोपत्रि गाहमाने Ragh_2.14d तस्मिन् वनं गोपत्रि गाहमाने Ragh_2.15d तस्मिन् विधानातिशये विधातुः Ragh_6.11a तस्मिन् सन्मार्गयोधिनि Ragh_17.69b तस्मिन् समावेशितचित्तवृत्तिम् Ragh_6.70a तस्मिन् ह्रदः संहितमात्र एव Ragh_16.78a तस्मिंस् तु भूयसीं वृद्धिं Ragh_17.41c तस्मै कुशलसंप्रश्न Ragh_10.35a तस्मै दिव्यपरिग्रहम् Ragh_15.55b तस्मै द्विजेतरतपस्विसुतं स्खलद्भिर् Ragh_9.76c तस्मै निशाचरैश्वर्यं Ragh_12.69a तस्मै विष्र्ज्योत्तरकोसलानां Ragh_18.7a तस्मै सभ्याः सभार्याय Ragh_1.55a तस्मै स्मयावेशविवर्जिताय Ragh_5.19b तस्य कर्कशविहार्संभवं Ragh_9.68a तस्य कल्पितपुरस्क्रियाविधेः Ragh_11.51a तस्य gƬhaæ विपेचिरे Ragh_17.53d तस्य गोप्तुर् गुणोदयम् Ragh_4.20b तस्य जातु मरुतः प्रतीपगा Ragh_11.58a तस्य दण्डवतो दण्डः Ragh_17.62c तस्य दाक्षिण्यरुढेन Ragh_1.31a तस्य द्विपानां मदवारिसेकात् Ragh_16.30a तस्य धर्मरतेर् आसीद् Ragh_1.23c तस्य निन्यतुर् अशून्यताम् उभे Ragh_19.13b तस्य निर्दयरतिश्रमालसाः Ragh_19.32a तस्य नीपरजसाङ्गरागिणः Ragh_19.37b तस्य पश्यन् ससौमित्रेर् Ragh_12.14c तस्य पाण्डुवदनाल्पभूषणा Ragh_19.50a तस्य पूर्वोदितां निन्दां Ragh_15.57a तस्य प्रभानिर्जितपुष्परागं Ragh_18.32a तस्य प्रयातस्य वरूथिनीनां Ragh_16.28a तस्य प्रसह्य हृदयं किल शोकशङ्कुः Ragh_8.93a तस्य मार्गवशाद् एका Ragh_15.11a तस्य रोद्धुर् अपि द्विषाम् Ragh_17.52b तस्य विभ्रमर्ततान्य् अपावृणोत् Ragh_19.25d तस्य वीक्ष्य ललितं वपुः शिशोः Ragh_11.38a तस्य वीर्यम् अनीश्वराः Ragh_4.69b तस्य वेश्मसु मृदङ्गनादिषु Ragh_19.5b तस्य शक्तिमतः सतः Ragh_17.56b तस्य सन् मन्त्रपूताभिः Ragh_17.16a तस्य सप्रसवा इव Ragh_1.22d तस्य सर्वसुरतान्तरक्षमाः Ragh_19.42c तस्य संवृतमन्त्रस्य Ragh_1.20a तस्य संस्तूयमानस्य Ragh_15.27a तस्य सावरणदृष्टसंधयः Ragh_19.16a तस्य स्तनप्रणयिभिर् मुहुर् एणशावैर् Ragh_9.55a तस्य स्फुरति पौलस्त्यः Ragh_12.90a तस्यः स रक्षार्थम् अनल्पयोधम् Ragh_7.36a तस्या एव प्रतिकृतिसखो यत् क्रतून् आजहार Ragh_14.87b तस्याज्ञां शासनार्पिताम् Ragh_17.79b tasyäjaliæ बन्धुमतो बबन्ध Ragh_16.5d तस्यातिथीनाम् अधुना सपर्या Ragh_13.46c तस्यादर्शे हिरण्मये Ragh_17.26b तस्य्' आधिकारपुरुषैः प्रणतैः प्रदिष्टां Ragh_5.63a तस्याननाद् उच्चरितो विवादश् Ragh_18.43c तस्यानलौजास् तनयस् तदन्ते Ragh_18.5a तस्यानीकैर् विसर्पद्भिर् Ragh_4.53a तस्यान्वये भूपतिर् एष जातः Ragh_6.41a तस्यान्विष्यन् vetasagƬhaæ प्रभवं सः Ragh_9.75b तस्यापतन् मूर्ध्नि जलानि जिष्णोर् Ragh_14.8c तस्यापनोदाय फलप्रवृत्ताव् Ragh_14.39a तस्यापरेष्व् अपि मृगेषु शरान् मुमुक्षोः Ragh_9.58a तस्यापि देवप्रतिमः सुतो ऽभूत् Ragh_18.10b तस्याभवज् जङ्गमराजधानी Ragh_16.26d तस्याभवत् क्षणशुचः परितोषलाभः Ragh_11.92c तस्याभवत् सूनुर् उदारशीलः Ragh_18.17a तस्या भवान् अपरधुर्यपदावलम्बी Ragh_5.66d तस्याभिषेकसंभारं Ragh_12.4a तस्याम् आत्मानुरूपायाम् Ragh_1.33a तस्याम् एव रघोः पाण्ड्याः Ragh_4.49c तस्याम् एवास्य यामिन्याम् Ragh_15.13a तस्याम्भसि ग्रीष्मसुखे बभूव Ragh_16.54d तस्यायथार्थोन्नतनाभ्हिरन्ध्रः Ragh_18.20b तस्यायम् अन्तर्हितसौधभाजः Ragh_13.40a तस्यार्तस्य यथौषधम् Ragh_1.28b तस्यालम् एषा क्षुधितस्य तृप्त्यै Ragh_2.39a तस्यावसाने हरिदश्वधामा Ragh_18.23a तस्याविच्छिन्नसंतति Ragh_17.11d तस्याविलाम्भःपरिशुद्धिहेतोर् Ragh_13.36c तस्यासीद् उल्बणो मार्गः Ragh_4.33c तस्यास् तथाविधनरेन्द्रविपत्तिशोकाद् Ragh_19.56a तस्यां त्वं साधु नाचरः Ragh_1.76d तस्यां रघोः सूनुर् उपस्थितायां Ragh_6.68a तस्याः कोपम् अजीजनः Ragh_1.75*d तस्याः खुरन्यासपवित्रपांसुम् Ragh_2.2a तस्याः पुरः पौर्सखः स राजा Ragh_16.37b तस्याः पुरः संप्रति वीतनाथां Ragh_16.9c तस्याः पुरो वायुवशेन भिन्ना Ragh_14.12b तस्याः प्रकामं प्रियदर्शनो ऽपि Ragh_6.44a तस्याः प्रतिद्वन्द्विभवाद् विषादात् Ragh_7.68a तस्याः प्रपन्ने समदुःखभावम् Ragh_14.69c तस्याः प्रसन्नेन्दुमुखः प्रसादं Ragh_2.68a तस्याः स राजोपपदं निशान्तं Ragh_16.40a तस्याः संपातिदर्शनात् Ragh_12.60b तस्याः सुमित्रात्मजयत्नलब्धो Ragh_14.56c तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते Ragh_16.87a तस्येदम् आक्रान्तविमानमार्गम् Ragh_13.37b तस्यैकनागस्य कपोलभित्त्योर् Ragh_5.47a तस्यैकस्योच्छ्रितं छत्त्रं Ragh_17.33a तस्यै प्रतिश्रुत्य रघुप्रवीरस् Ragh_14.29a तस्यै भर्तुर् अभिज्ञामम् Ragh_12.62a तस्यै मुनिर् दोहदलिङ्गदर्शी Ragh_14.71c तस्यै सपर्यानुपदं दिनान्ते Ragh_14.81c तस्योत्सृष्टनिवासेषु Ragh_4.76a तस्योदये चतुर्मूर्तेः Ragh_10.74a तस्योन्नयनपङ्क्तयः Ragh_4.3b तस्योन्नयनपङ्क्तयः Ragh_4.4b तस्योपकार्यारचितोपकारा Ragh_5.41a तस्योपरिष्टात् पवनावधूतः Ragh_7.43b तस्यौघमहती मूर्ध्नि Ragh_17.14a तस्यौरसः सोमसुतः सुतो ऽभून् Ragh_18.27c तं karïabhÆ«aïanipŬitapÅvarÃæsaæ Ragh_5.65a तं कर्णमूलम् आगत्य Ragh_12.2a तं कृतप्रणतयो ऽनुजीविनः Ragh_19.8a तं कृपामृदुर् अवेक्ष्य भार्गवं Ragh_11.83a तं क्लान्तसैन्यं कुलराजधान्याः Ragh_16.36c तं क्षुरप्रशकलीकृताम् कृती Ragh_11.29c तं गृहोपवन एव संगताः Ragh_19.54a तं च शुश्रुवुषां पतिम् Ragh_4.1*b तं तस्थिवांसं नगरोपकण्ठे Ragh_5.61a तं दधन् मैथिलीकण्ठ Ragh_15.56a तं दिदेश मुनये सलक्ष्मणम् Ragh_11.2b तं दुरुत्सहवियोगम् अङ्गनाः Ragh_19.43d तं धूपाश्यानकेशान्तं Ragh_17.22a तं निवेश्य सचिवेष्व् अतः परं Ragh_19.4c तं निशम्य जनको जनेश्वरः Ragh_11.35b तं निशम्य प्रतिष्ठितम् Ragh_4.2b तं निशात्ययविसर्गचुम्बनम् Ragh_19.29d तं न्यमन्त्रयत संभृतक्रतुर् Ragh_11.32a तं पयोधरनिषक्तचन्दनैर् Ragh_19.45a तं पातयां प्रथमम् आस पपात पश्चात् Ragh_9.61d तं पितुर् वधभवेन मन्युना Ragh_11.67a तं पुत्रिणां पुष्करपत्त्रनेत्रः Ragh_18.30c तं प्रपेदे विभीषणः Ragh_12.68b तं प्रमत्तम् अपि न प्रभावतः Ragh_19.48a तं प्राप्य सर्वावयवानवद्यं Ragh_6.69a तं प्रीतिविशदैर् नेत्रैर् Ragh_17.35a तं भावाय प्रसवसमयाकाङ्क्षिणीनां प्रजानाम् Ragh_19.57a तं भूपतिर् भासुरहेमराशिं Ragh_5.30a तं मार्गम् एताः कृपया लता मे Ragh_13.24b तं यौवनोद्भेदविशेषकान्तम् Ragh_5.38b तं रागबन्धिष्व् अवितृप्तम् एव Ragh_18.19a तं राजवीथ्याम् अधिहस्ति यान्तम् Ragh_18.39a तं लाजैः पौरयोषितः Ragh_4.27b तं वव्रे कथितान्वया Ragh_12.33b तं वाहनाद् अवनतोत्तरकायम् ईषद् Ragh_9.60a तं विजिह्मनयना व्यलोभयन् Ragh_19.35d तं विनिष्पिष्य काकुत्स्थौ Ragh_12.30a तं विस्मितं धेनुर् उवाच साधो Ragh_2.62a तं वेधा विदधे नूनं Ragh_1.29a तं शक्तेः प्रथमं शरत् Ragh_4.24d तं शरैः प्रतिजग्राह Ragh_12.47a तं श्लाघ्यसंबन्धम् असौ विचिन्त्य Ragh_5.40a तं सन्तः श्रोतुम् अर्हन्ति Ragh_1.10a तं सन्नशत्रुं ददृशुः स्वयोधाः Ragh_7.64b तं स्वसा नागराजस्य Ragh_17.6a ता इङ्गुदीस्नेहकृतप्रदीपम् Ragh_14.81a tìakà चलकपालकुण्डला Ragh_11.15c tìakorasi स रामसायकः Ragh_11.18b तात शुद्धा समक्षं नः Ragh_15.72a ता नराधिपसुता नृपात्मजैस् Ragh_11.56a तानि तस्मिन् समस्तानि Ragh_17.43c तान् एव सामर्षतया निजघ्नुः Ragh_7.44d तान् दृप्तान् प्रेक्ष्य राघवः Ragh_12.44b तान् निवेश्य चतुरो ऽपि तत्र सः Ragh_11.57b तान्य् उञ्छषष्ठाङ्कितसैकतानि Ragh_5.8c तान् हत्वा गजकुलबद्धतीव्रवैरान् Ragh_9.65a तान् हत्वा गजकुलबद्धतीव्रवैरान् Ragh_9.65a तापाद् अन्तःशल्य इवासीत् क्शितिपो ऽपि Ragh_9.75d तापापनोदक्षमपाद Ragh_16.53c ताभिर् अप्य् उपहृतं मुखासवं Ragh_19.12c ताभिर् गर्भः प्रजाभूत्यै Ragh_10.59a ताभ्यस् तथाविधान् svapnä Ragh_10.65a ताभ्यां तथागतम् उपेत्य तम् एकपुत्रम् Ragh_9.77c ताम् अग्रतस् तामरसान्तराभाम् Ragh_6.37a ताम् अङ्कम् आरोप्य कृशाङ्गयष्टिं Ragh_14.27a ताम् अन्तिकन्यस्तबलिप्रदीपाम् Ragh_2.24a ताम् अभ्यगच्छद् रुदितानुसारी Ragh_14.70a ताम् अयोजयताम् उभे Ragh_10.57d ताम् अर्पयाम् आस च शोकदीनां Ragh_14.80a ताम् अवारोपयत् पत्नीं Ragh_1.54c ताम् आशां च सुरद्विषाम् Ragh_12.96b तामिस्रेण तम् अभ्ययुः Ragh_15.2b ताम् ऊचतुस् ते प्रियम् अप्य् अमिथ्या Ragh_14.6d ताम् एकतस् तव बिभर्ति गुरुर् विनिद्रस् Ragh_5.66c ताम् एकभार्यां परिवादभीरोः Ragh_14.86a ताम्बूलवल्लीपरिणद्धपूगास्व् Ragh_6.64a ताम्बूलीनां दलैस् तत्र Ragh_4.42a ताम्रपर्णीसमेतस्य Ragh_4.50a ताम्रललाटजां रेखां Ragh_1.82*a ताम्रोदरेषु पैतं तरुपल्लवेषु Ragh_5.70a ता राघवं दृष्टिभिर् आपिबन्त्यो Ragh_7.12a तारापतिस् तरलविद्युद् iv'Ãbhrav­ndam Ragh_13.76d तार्क्ष्यः सर्पम् इवाददे Ragh_4.41*d ताव् अतर्जयद् अम्बरे Ragh_12.41d तावत् प्रकीर्णाभिनवोपचारम् Ragh_7.4a तावद् आशु विदधे मरुत्सखैः Ragh_11.3c तावद् एवास्य वेलान्तं Ragh_17.37c तावांश् च ददृशे स तैः Ragh_12.45d ता विवृत्य विशतीर् भुजान्तरम् Ragh_19.38d ताव् उभाव् अपि परस्परस्थितौ Ragh_11.82a ताव् एव सूतौ रथिनौ च कौचित् Ragh_7.52b तासां नृपो मज्जनरागदर्शी Ragh_16.57b तासां मुखैर् आसवगन्धगर्भैर् Ragh_7.11a तासु श्रिया राजपरंपरासु Ragh_6.5a तां ताम् अवस्थां प्रतिपद्यमानं Ragh_13.5a तां दृष्टिविषये भर्तुर् Ragh_15.79a तां देवतापित्रतिथिक्रियार्थाम् Ragh_2.16a तां पुण्यदर्शनां दृष्त्वा Ragh_1.86a तां प्रत्य् अभिव्यक्तमनोरथानां Ragh_6.12a तां भक्तिम् एवागणयत् पुरस्तात् Ragh_5.20d तां भ्रातृह्यायां पुलिने ऽवतार्य Ragh_14.52b तां विलोक्य वनितावधे घृणां Ragh_11.17c तां शिल्पिसंघाः प्रभुणा नियुक्तास् Ragh_16.38a तां श्रिताः प्रतिभयं ववाशिरे Ragh_11.61b तां सैव वेत्रग्रहणे नियुक्ता Ragh_6.26a तां सौरभेयीं सुरभिर् यशोभिः Ragh_2.3b तांस् tä janapadä जयी Ragh_4.34b ताः स्वचारित्रम् उद्दिश्य Ragh_15.73a ताः स्वम् अङ्कम् अधिरोप्य दोलया Ragh_19.44a तितीर्षुर् दुस्तरम् मोहाद् Ragh_1.2c तिरश्चकार भ्रमराभिलीनयोः Ragh_3.8c तिरस्क्रियन्ते कृमितन्तुजालैर् Ragh_16.20c तिर्यग्विसंसर्पिनखप्रभेण Ragh_6.15c तिलकजा 'लकजालकमौक्तिकैः Ragh_9.44d तिलकमस्तकहर्म्यकृतास्पदैः Ragh_9.36*a तिष्ठतु प्रधनम् एवम् अप्य् अहं Ragh_11.77c तिसृभिर् एव भुवं सह शक्तिभिः Ragh_9.23b तिस्रस् त्रिलोकी प्रथितेन सार्धम् Ragh_7.33a तिस्रस् त्रिवर्गाधिगमस्य मूलं Ragh_18.50c तीरस्थलीबर्हिभिर् उत्कलापैः Ragh_16.64a तीरेषु तालीवनमर्मरेषु Ragh_6.57b तीरोपकार्यां गतमात्र एव Ragh_16.73b तीर्थाभिषेकजां शुद्धिम् Ragh_1.85c तीर्थाहृतैः käcanakumbhatoyai÷ Ragh_14.7d तीर्थे तदीये गजसेतुबन्धात् Ragh_16.33a तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर् Ragh_8.95a तीव्रवेगधुतमार्गवृक्षया Ragh_11.16a तुङ्गं नगोत्सङ्गम् इवारुरोह Ragh_6.3d तुङ्गा द्रविणराशयः Ragh_4.70b तुतोष वीर्यातिशयेन वृत्रहा Ragh_3.62c तुभ्यं त्रेधास्थितात्मने Ragh_10.16d तुमु लेनार्तरवेण वेजिताः Ragh_8.39b तुरगवल्गनचण्चलकुण्डलो Ragh_9.51c तुरंगमस्कन्धनिषण्णदेहं Ragh_7.47c तुरंगम् उत्सृष्टम् अनर्गलं पुनः Ragh_3.39b तुरंगमेधावभृतवतीर्णैर् Ragh_13.61c तुरंगसादी turagÃdhirƬham Ragh_7.37b turëì इव शार्ङ्गिणम् Ragh_15.40d तुलाम् असारेन शरद्घनेन Ragh_2.42*d तुल्यगन्धिषु मत्तेभ Ragh_4.47c तुल्यप्रतिद्वन्द्वि बभूव युद्धम् Ragh_7.37d तुल्यबाहुतरसा जितस् त्वया Ragh_11.77d तुल्यः प्राचीनबर्हिषा Ragh_4.28b तुल्यावस्थः स्वसुः कृतः Ragh_12.80b तुषारवर्षीव सहस्यचन्द्रः Ragh_14.84b तुषारसंघातशिला हिमाद्रेर् Ragh_13.57च तुहिनाद्रेर् इव नतम् ओषधिः Ragh_8.54d तूणीचकार शरपूरितवक्त्ररन्ध्रान् Ragh_9.63d तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति Ragh_9.56b तूर्यस्वनानन्दितपौरवर्गः Ragh_14.10b तूर्यस्वने मूर्छति मङ्गलार्थे Ragh_6.9d तूर्याणाम् तस्य पुत्रिणः Ragh_10.77b तूर्यैर् आहतपुष्करैः Ragh_17.11b तृणबिन्दोः परिशङ्कितः पुरा Ragh_8.79b ते गुरुं गुरुवत्सलाः Ragh_10.86b ते च ताभिर् अगमन् कृतार्थताम् Ragh_11.56b ते चतुर्थसहितास् त्रयो बभुः Ragh_11.55a ते च प्रापुर् उदन्वतं Ragh_10.6a तेजसः सपदि राशिर् उत्थितः Ragh_11.63a तेजसा प्रश्रयेण च Ragh_10.84b तेजसां हि न वयः समीक्ष्यते Ragh_11.1d तेजांसीव विवस्वतः Ragh_10.31b तेजोमहिम्ना पुनर् आवृतात्मा Ragh_18.40c तेजो ऽविशह्यं रिपुमन्दिरेषु Ragh_6.47d तेजोविशेषानुमितां दधानः Ragh_2.7b ते तस्य कल्पयाम् आसुर् Ragh_17.9a ते तु यावन्त एवाजौ Ragh_12.45c ते धात्रिस्तन्य पायिनः Ragh_10.79b तेन कार्मुकनिषक्तमुष्टिना Ragh_11.70a तेन केरलयोषिताम् Ragh_4.54b तेन क्षितेर् विश्वसहो ऽधिजज्ञे Ragh_18.24b तेन घ्नता विघ्नभयं क्रियावान् Ragh_14.23b तेन तस्य मधुनिर्गमात् कृशश् Ragh_19.46c तेन तात धनुषा धनुर्भृतः Ragh_11.40b तेन दत्तम् अभिलेषुर् अङ्गनाः Ragh_19.12b तेन दूतिविदितं निषेदुषा Ragh_19.18a तेन द्विपानाम् इव पुण्डरीको Ragh_18.8a तेन धूर् जगतो गुर्वी Ragh_1.34c तेन भक्तानुकम्पिना Ragh_15.100b तेन भूमिनिहितैककोटि तत् Ragh_11.81a तेन मध्यमशक्तीनि Ragh_17.58c तेन मन्त्रप्रयुक्तेन Ragh_12.99a तेन मन्त्रिषु कोसला Ragh_1.34*d तेन माम् अवति नाजिते त्वयि Ragh_11.75b तेन मे भुवन्त्रयम् Ragh_10.40b तेन वज्रपरुषस्वनं धनुः Ragh_11.46b तेन शैलगुरुम् अप्य् अपातयत् Ragh_11.28c तेन सिंहासनं पित्र्यम् Ragh_4.4c तेनातपत्रामलमण्डलेन Ragh_16.27a तेनाप्य् अनभिनन्दिता Ragh_12.35b तेनाप्रतिम तेजसा Ragh_10.68b तेनाप्रतिम तेजसा Ragh_10.69b तेनाभिघातरभसस्य विकृष्य पत्त्री Ragh_9.61a तेनार्थवांल् लोभपराङ्मुखेन Ragh_14.23a तेनावतीर्य तुरगात् प्रथितान्ग्वयेन Ragh_9.76a तेनावरोधप्रमदासखेन Ragh_16.71a tenëÂau परिगमिताः समाः कथंचिद् Ragh_8.92a तेनास लोकः पितृमान् विनेत्रा Ragh_14.23c ते निपत्य ददुस् तस्मै Ragh_4.50c तेनैव शून्यान्य् अरिसुन्दरीणां Ragh_18.44c तेनैव शोकापनुदेन पुत्री Ragh_14.23d तेनोत्तीर्य पथा लङ्कां Ragh_12.71a तेनोरुवीर्येण पिता प्रजायै Ragh_18.2a ते ऽपि तूर्णम् अवगम्य शाम्भवम् Ragh_11.43*a ते पुत्रयोर् नैरृतशस्त्रमार्गान् Ragh_14.4a ते प्रजानां प्रजानाथास् Ragh_10.84a ते प्रीतमनसस् तस्मै Ragh_17.18a ते बहुज्ञस्य चित्तज्ञे Ragh_10.57a तेभ्यः पुनश् चेदम् उवाच वाक्यम् Ragh_14.36d तेभ्यो विघ्नप्रतिक्रियाम् Ragh_15.4b ते रामाय वधोपायम् Ragh_15.5a ते रेकाध्वजकुलिशातपत्रैचिह्नं Ragh_4.88a तेषं विनयकर्मणा Ragh_10.80b तेषां क्षेमाय राघवः Ragh_15.6b तेषां द्वयोर् द्वयोर् ऐक्यं Ragh_10.83a तेषां महार्हासनसंस्थितानाम् Ragh_6.6a तेषां शूर्पणखैवैका Ragh_12.51c तेषां सदश्वभूयिष्ठास् Ragh_4.70a तेषु क्षरत्सु बहुधा मदवारिधाराः Ragh_13.74c तेषूपायनपाणिषु Ragh_4.79b ते सेतुवार्त्तागजबन्धमुख्यैर् Ragh_16.2a ते' स्य मुक्तागुणोन्नद्धं Ragh_17.23a तैजसय धनुषः प्रवृत्तये Ragh_11.43c तैस् त्रयाणां शितैर् बाणैर् Ragh_12.48a तैः कृतप्रकृतिमुख्यसंग्रहैर् Ragh_19.55a तैः शिवेषु वसतिर् गताध्वभिः Ragh_11.33a तोयदागम इवोद्ध्यभिद्ययोर् Ragh_11.8c तोयदान् इव सहस्रलोचनः Ragh_11.43d तोयनिर्णिक्तपाणयः Ragh_17.22b तोयेन चाप्रौष्हनरेन्द्रम् आसीत् Ragh_18.37d तौ कुशध्वजसुते सुमध्यमे Ragh_11.54d तौ गुरुर् गुरुपत्नी च Ragh_1.57c तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा Ragh_9.78a तौ दंपती वसिष्ठस्य Ragh_1.35c तौ दंपती स्वां प्रति राजधानीं Ragh_2.70c तौ निदेशकरणोद्यतौ पितुर् Ragh_11.4a तौ पितुर् नयनजेन वारिणा Ragh_11.5a तौ प्रणामचलकाकपक्षकौ Ragh_11.31a तौ प्रपद्य पदवीं महौजसः Ragh_11.7b तौ बलातिबलयोः प्रभावतो Ragh_11.9a तौ वाल्मीकिम् अशंसताम् Ragh_15.69d तौ विदेहनगरीनिवासिनां Ragh_11.36a तौ शरव्यम् अकरोत् स नेतरान् Ragh_11.27b तौ समेत्य समयस्थिताव् उभौ Ragh_11.53a तौ सरांसि रसवद्भिर् अम्बुभिः Ragh_11.11a तौ सीतान्वेषिणौ गृध्रं Ragh_12.54a तौ सुकेतुसुतया खिलीकृते Ragh_11.14a तौ स्नातकैर् बन्धुमता च राज्ञा Ragh_7.28a त्यक्तान्यकार्याणि विचेष्टितानि Ragh_7.5d त्यक्ष्यामि वैदेहसुतां पुरस्तात् Ragh_14.39c त्यजत मानम् अलं बत बिग्रहैर् Ragh_9.47a त्यजन्तु मरुतां पथि Ragh_10.47b त्यजेद् अकस्मात् पतिर् आर्यवृत्तः Ragh_14.55b त्यागाय संभृतार्थानां Ragh_1.7a त्यागेन पत्न्याः परिमार्ष्टुम् ऐच्छत् Ragh_14.35b त्यागे श्लाघाविपर्ययः Ragh_1.22b त्यागो वापि वधो वापि Ragh_15.94*c त्याजितं रणदुर्जयम् Ragh_12.79अब् त्याजितैः फलम् उत्खातैर् Ragh_4.33a त्रयस् त्रेताग्नितेजसः Ragh_15.35b त्रस्तेन ताक्र्ष्यात् किल कालियेन Ragh_6.49a त्राणाभावे हि शापास्त्राः Ragh_15.3c त्रातुर् वैवस्वताद् अपि Ragh_15.57d त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः Ragh_9.58c त्रासार्थम् अस्मिन्न् अहम् अदिकुक्षौ Ragh_2.38b त्रिकूटम् एव तत्रोच्चैर् Ragh_4.59c त्रिजटा समजीवयत् Ragh_12.74d त्रितयं ज्ञानमयेन पश्यति Ragh_8.78d त्रिदशीभूतपौराणां Ragh_15.102c त्रिदिवस्तेष्व् अपि निःस्पृहो ऽभवत् Ragh_8.10d त्रिदिवोत्सुकयाप्य् अवेक्ष्य मां Ragh_8.60a त्रिपदीछेदिनाम् अपि Ragh_4.47*d त्रिपदीछेदिनाम् अपि Ragh_4.48d त्रिपुष्करेषु त्रिदशत्वम् आप Ragh_18.31d त्रिमार्गगावीचिविमर्दशीतः Ragh_13.20b त्रिलोकनाथेन सदा मखद्विषस् Ragh_3.45a त्रिलोचनैकांशतया दुरासदः Ragh_3.66b त्रिविष्टपस्येव पतिं जयन्तः Ragh_6.78b त्रिविष्टपं प्राप्तवति क्षितीशे Ragh_18.19*b त्रिसाधना शक्तिर् इवार्थम् अक्षयम् Ragh_3.13d त्रिस्रोतसं त्र्यम्बकमौलिमालाम् Ragh_13.51d त्रिस्रोतसि च सप्तभिः Ragh_10.64b त्रेताग्निधूमाग्रम् अनिन्द्यकीर्तेस् Ragh_13.37a त्रैलोक्यनाथप्रभवं प्रभावात् Ragh_16.81a त्रैलोक्यप्रभवो ऽपि यत् Ragh_10.54d त्रैविक्रमं पादम् इवेन्द्रशत्रुः Ragh_7.35d त्रैस्रोतसं नौलुलितं ववन्दे Ragh_16.34d त्वगभिन्नपुटोत्तरान् Ragh_17.12b त्वचं स मेध्यां परिधाय रौरवीम् Ragh_3.31a त्वत्तः सर्वं चतुर्मुखात् Ragh_10.23d त्वत्प्राप्तिबुद्ध्या परिरिप्समानः Ragh_13.32c त्वत्समर्पितकर्मणाम् Ragh_10.28b त्वदधीना हि सिद्धयः Ragh_1.72d त्वदीयम् अन्तर्गतम् अन्तरायः Ragh_14.65d त्वदुपावर्तन्शङ्कि मे मनः Ragh_8.53d त्वद्विप्रयोगाश्रु समं विसृष्टम् Ragh_13.26d त्वम् अन्तरायो भवसि च्युतो विधिः Ragh_3.45d त्वम् अशोकेन सुगात्रि शोच्यसे Ragh_8.63d त्वम् आत्मनस् तुल्यम् अमुं वृणीष्व Ragh_6.79c त्वम् एव कल्याणि तयोस् तृतीया Ragh_6.29d त्वम् एव देवेन्द्र सदा निगद्यसे Ragh_3.44b त्वम् एव भर्ता न च विप्रयोगः Ragh_14.66d त्वया कियद् वेति तम् अन्वयुङ्क्त Ragh_5.18d त्वया नियम्या ननु दिव्यचक्षुषा Ragh_3.45b त्वया पुरस्ताद् उपयाचितो यः Ragh_13.53a त्वया विधिवद् अग्निषु Ragh_1.62b त्वयि मे भावनिबन्धना रतिः Ragh_8.52d त्वयैवं चिन्त्यमानस्य Ragh_1.64a त्वय्य् आवेशितचित्तानां Ragh_10.28a त्वय्य् एव निपतन्त्य् ओघा Ragh_10.27c त्वष्ट्रेव यत्नोल्लिखितो विभाति Ragh_6.32d त्वं किलानमितपूर्वम् अक्षणोः Ragh_11.72b त्वं च इर्तिम् अपहर्तुम् उद्यतः Ragh_11.74d त्वं प्रार्थ्यसे हस्तगता ममभिः Ragh_7.67d त्वं रक्षसा भीरु यतो ऽपनीता Ragh_13.24a त्वं रोचनागौरशरीरयष्टिः Ragh_6.65b त्वाज्यो दुष्टः प्रियो ऽप्य् आसीद् Ragh_1.28c त्वाम् अर्थिभावाद् इति मे विषादः Ragh_5.14d त्वां न वेद्मि पुरुषं पुरातनम् Ragh_11.85b त्वां प्रत्य् अकस्मात् कलुषप्रवृत्ताव् Ragh_14.73c दक्षशाप इव चन्द्रम् अक्षिणोत् Ragh_19.48d दक्षिणश्रवणसंस्थितेन यः Ragh_11.66b दक्षिणस्यां रवेर् अपि Ragh_4.49b दक्षिणं दोषम् उद्यम्य Ragh_15.23a दक्षिणाभिर् महाक्रतौ Ragh_17.80b दक्षिणां दिशम् ऋक्षेषु Ragh_12.25c दक्षिणेन पवनेन संभृतं Ragh_19.43a दग्ध्वापि देहं गिरिशेन रोषात् Ragh_16.51c ददर्श कंचिद् ऐक्श्वाकस् Ragh_15.49c ददर्श काले दिवम् अभ्रीतम् इव Ragh_3.12d ददर्श देवं नरदेवसंभवः Ragh_3.42b ददर्श राजा जननीम् इव स्वां Ragh_2.61c ददर्श संशयच्छेद्यान् Ragh_17.39c ददर्श सानुजो रामः Ragh_15.65c ददृशते रघुराघवौ जनैः Ragh_8.16b ददृशुर् विस्मितास् तस्य Ragh_12.8c ददृशुस् तं दिवौकसः Ragh_10.7b ददृशे दीप्तिमन्मुखम् Ragh_12.98b ददृशे पवनावलेपजं Ragh_8.35c ददृशे सो ऽयथापूर्वो Ragh_12.88c ददृषुर् अध्वनि तं वनदेवताः Ragh_9.52c ददौ दत्तप्रभावाय Ragh_15.87c ददौ दत्तं समुद्रेण Ragh_15.55c ददौ प्रवेशं जननी न तावत् Ragh_14.55d दधतुर् भुवनद्वयम् Ragh_1.26d दधतो मङ्गलक्षौमे Ragh_12.8a दधुः शिरोभिर् भूपाला Ragh_17.79c दध्रे देवांशसम्भवः Ragh_10.59b दन्तद्वयेनाश्मविकुण्ठितेन Ragh_5.44d दयापरो ऽभुः प्रहरन्न् अपि त्वम् Ragh_5.58b दयालुम् अनघस्पृष्टं Ragh_10.20c दयिता द्वन्द्वचरं पतत्रिणम् Ragh_8.56b दयिताम् अङ्कम् उदशुलोचनः Ragh_8.41*d दयितां यदि तावद् अन्वगाद् Ragh_8.50a दयितोरुस्तनकोटिसुस्थितिम् Ragh_8.36d दर्पणेषु परिभोगदर्शिनीर् Ragh_19.28a दर्पात् सखीभिर् वदनेषु सिक्ताः Ragh_16.66b दर्भपाटिततलेन पाणिना Ragh_11.31d दर्भान् उपात्तान् विजहुर् हरिण्यः Ragh_14.69b दर्शनं प्रकृतिकाङ्क्षितं ददौ Ragh_19.7b दर्शनेन कृतखण्डनव्यथाः Ragh_19.21b दर्शनेन कृतखण्डनव्यथाः Ragh_19.22b दर्शनेन लघुना यथा तयोः Ragh_11.12c दर्शनोद्भ्रान्तचेतनाम् Ragh_12.74b दर्शनोन्मुख मृगं तपोवनम् Ragh_11.23d दर्शयन् प्रियदर्शनः Ragh_1.47b दर्शात्ययेन्दुप्रियदर्शने सः Ragh_18.35b दर्शितान् आश्रमालयैः Ragh_12.14b दलान्वितः पद्मदलाभदृष्टिः Ragh_18.16*b दशकण्ठारिगुरुं विदुर् बुधाः Ragh_8.29d दशदिगन्तजिता रघुणा यथा Ragh_9.5a दशनचन्द्रिकया व्यभासितं Ragh_9.30*a दशपूर्वरथं यम् आख्यया Ragh_8.29c दशरथः प्रशशास महारथो Ragh_9.1c दशरास्मिशतोपमद्युतिं Ragh_8.29a दशाननकिरीटेभ्यस् Ragh_10.76a दशान्तरं तत्र समं प्रपन्ने Ragh_14.1b दहति प्रेतम् इति प्रचक्षते Ragh_8.86d दंष्ट्रामयूखैः शकलानि कुर्वन् Ragh_2.46b दानप्रवृत्तेर् अनुपारतानाम् Ragh_16.3b दारक्रियायोग्यदशं च पुत्रम् Ragh_5.40b दाशरथ्योः क्षणक्लेशः Ragh_12.76c दाश्वान् सुपुर्त्राशिषम् इत्य् उवाच Ragh_14.71d दाहशक्तिम् इव कृष्णवर्त्मनि Ragh_11.42d दिगन्तविश्रान्तरथो हि तत् सुतः Ragh_3.4b दिग् उत्तरा भास्वति संनिवृत्ते Ragh_16.44b दिग्भ्यो निमन्त्रिताश् चैनम् Ragh_15.59a दिग्विजृम्भितकाकुत्स्थ Ragh_12.72c दिदेश कौतस्य समस्तम् एव Ragh_5.30c दिदेश वेतनं तस्मै Ragh_17.66c दिनकराभिमुखा रणरेणवो Ragh_9.21c दिनक्षपामध्यगतेव संध्या Ragh_2.20d दिनमुखानि रविर् हिमनिर्ग्रहैर् Ragh_9.25c दिनानि दीनोद्धरणोचितस्य Ragh_2.25d दिनान्तम् उग्रानिलभिन्नमेघम् Ragh_16.11d दिनान्ते निहितं तेजः Ragh_4.1c दिनावसानोत्सुकबालवत्सा Ragh_2.45c दिने दिने शैवलवन्त्य् अधस्तात् Ragh_16.46a दिनेषु गच्छत्सु नितान्तपीवरं Ragh_3.8a दिलीप इति राजेन्दुर् Ragh_1.12c दिलीपसूनुर् मणिर् आकरोद्भवः Ragh_3.18c दिलीपसूनोः स बृहद् (?) भुजान्तरं Ragh_3.54a दिलीपानन्तरं राज्ये Ragh_4.2a दिवसमुखोचितम् अञ्चिताक्षिपक्ष्मा Ragh_5.76b दिवसं शारदम् इव Ragh_10.9c दिवं मरुत्वान् इव भोक्ष्यते भुवं Ragh_3.4a दिवाकरादर्शनबद्धकोशे Ragh_6.66c दिवेव रूपान्तरदुर्विभाव्ये Ragh_14.1*d दिव्यस् तूर्यध्वनिर् उदचरद् व्यश्नुवानो दिगन्तान् Ragh_16.87c दिव्याभरणभूषितैः Ragh_10.11b दिव्याः कुसुमवृष्टयः Ragh_15.25d दिव्येन शून्यं वलयेन बाहुम् Ragh_16.73c दिश उच्छ्वसिता इव Ragh_10.74d दिशः पपात पत्त्रेण Ragh_15.48c दिशः प्रसेदुर् मरुतो ववुः सुखाः Ragh_3.14a दिशः सपत्नी भव दक्षिणस्याः Ragh_6.63d दिशि मन्दायते तेजो Ragh_4.49a दिशो हरिद्भिर् हरिताम् इवेश्वरः Ragh_3.30d दिश्यतां कुलम् इदं निमेर् इति Ragh_11.49d दिष्टान्तम् आप्स्यति भवान् अपि पुत्रशोकाद् Ragh_9.79a दिष्ट्या त्वम् असि मे धात्रा Ragh_15.18c दीनाक्षरं रोदिति योषिद् उच्चैः Ragh_14.69*b दीर्घनिद्रां प्रवेशितः Ragh_12.81d दीर्घेष्व् अमी नियमिताः पटमण्डपेषु Ragh_5.73a दुकूलवासाः स वधूसमीपं Ragh_7.19a दुग्ध्वा पयः पत्त्रपुटे मदीयं Ragh_2.65c दुधुवुर् वाजिनः स्कन्धांल् Ragh_4.67c दुधोह गां स यज्ञाय Ragh_1.26a दुरितं दर्शनेन घ्नंस् Ragh_17.74a दुरितैर् अपि कर्तुम् आत्मसात् Ragh_8.2a दुर्गाणि दुर्ग्र्हाण्य् आसंस् Ragh_17.52a दुर्जयं तेन सो ऽवधि Ragh_17.5d दुर्जयो लवणः शूली Ragh_15.5c दुर्जातबन्धुर् अयम् ऋक्षहरीश्वरो मे Ragh_13.72a दुष्प्रत्वृत्तिहराभवत् Ragh_12.51d दुहितरो ऽहितरोपितमार्गणम् Ragh_9.22d दुःखम् इन्द्रियगणो निवार्यते Ragh_19.49d दुःसहेन दृदये निशाचरी Ragh_11.20b दूरं पश्चात्कृता फलैः Ragh_17.18d दूरात् प्रासमितारिभिः Ragh_1.61b दूराद् अयश्चक्रनिभस्य तन्वी Ragh_13.15a दूराद् अरालभ्रु विभाति वेला Ragh_13.15*c दूरापवर्जितच्छत्त्रैस् Ragh_17.79a दूरावतीर्णा पिबतीव खेदाद् Ragh_13.30c दूरेण चरितानि ते Ragh_10.31d दूरे वसन्तं शिशिरानिलैर् मां Ragh_13.63c दूर्वायवाङ्कुरप्लक्ष Ragh_17.12a दूषयाम् आस कैकेयी Ragh_12.4c दृढभक्तिर् इति ज्येष्ठे Ragh_12.19a दृढमूल इव द्रुमः Ragh_17.44d दृप्तः ककुद्मान् इव चित्रकूटः Ragh_13.47d दृप्तः स राजन्यकम् एकवीरः Ragh_7.56b दृश्यार्धया शारदमेघलेखा Ragh_13.57ब दृषदो वासितोत्सङ्गा Ragh_4.74c दृष्ट चिरात् पञ्चवटी मनो मे Ragh_13.34d दृष्टदोषम् अपि तन् न सो ऽत्यजत् Ragh_19.49a दृष्टसारम् अथ रुद्रकार्मुके Ragh_11.47a दृष्टा विचिन्वता तेन Ragh_12.61a दृष्टिं विमानव्यवधानमुक्तां Ragh_13.44c दृष्टो हि वृण्वन् कलभप्रमाणो ऽप्य् Ragh_18.38c दृष्ट्या प्रसादामलया कुमारं Ragh_6.80c दृष्तलक्षभिदः शराः Ragh_1.61d देवकार्यम् उपपादयिष्यतः Ragh_11.91b देवधुन्दुभयो दिवि Ragh_10.77d देवसूतभुजालम्बी Ragh_12.85c देवः पौरंदरीम् इव Ragh_17.79d देवादि नाम त्रिदिवे ऽपि यस्य Ragh_18.10d देवारण्यम् इवर्तवः Ragh_10.81d देवि क्षमस्वेति बभूव नम्रः Ragh_14.58d देव्य उज्जितरुषः कृतार्थताम् Ragh_19.20d देशे देशे गुणेष्व् एवम् Ragh_10.17c देहत्यागाद् अमरगणनालेख्यम् आसाद्य सद्यः Ragh_8.95b देहत्यागेन योगवित् Ragh_15.95b देहबद्धम् इव धर्मम् अभ्यगात् Ragh_11.35d देहेन निर्वर्तयितुं प्रसीद Ragh_2.45b देहैः स्थिताः केवलम् आसनेषु Ragh_6.11d दैत्यस्त्रीगण्डलेखानां Ragh_10.12a दैवात् सर्गाद् अवध्यत्वं Ragh_10.44c दैवीनां मानुषीणां च Ragh_1.60c दोषातनं बुधबृहस्पतियोगदृश्यस् Ragh_13.76c दोहावसाने पुनर् एव दोग्ध्रीं Ragh_2.23c दौरात्म्याद् रक्षसस् तां तु Ragh_15.72c दौवारिकी देवसरूपम् Ragh_6.59b द्याम् अर्जितां कर्मभिर् आरुरोह Ragh_18.3d द्यावापृथिव्योः प्रत्यग्रम् Ragh_10.55c द्योतिष्पथाद् अवततार सविस्मयाभिर् Ragh_13.68c द्रष्टुं न सा भिन्नरुचिर् हि लोकः Ragh_6.30d द्राक्षावलयभूमिषु Ragh_4.65d द्रुमवतीम् अवतीर्य वनस्थलीम् Ragh_9.26d द्रुमसानुमतां किम् अन्तरं Ragh_8.90c द्वन्द्वानि दूरान्तरवर्तिना ते Ragh_13.31c द्वयम् एवार्थसाधनम् Ragh_1.19b द्वारताम् अगमद् अन्तकस्य तत् Ragh_11.18d द्वारि चक्रन्द भूपतेः Ragh_15.42d द्वाव् अप्य् अभूताम् अभिनन्द्यसत्त्वौ Ragh_5.31b द्विजम् आश्वास्य दुःखितम् Ragh_15.45b द्विजः पुत्रसमागतः Ragh_15.57b द्वितयेन द्वयम् एव संगतम् Ragh_8.6b द्वितीयगामी न हि शब्द एष नः Ragh_3.49d द्वितीयं हेमप्राकारं Ragh_12.71c द्वितीयापि सखी शच्याः Ragh_17.7c द्वितीयेन सुतस्यैच्छद् Ragh_12.6c द्वित्राण्य् अहान्य् अर्हसि सोढुम् अर्हन् Ragh_5.25c द्विधा भिन्नाः शिखण्डिभिः Ragh_1.39d द्विपेन्द्रभावं कलभः श्रयन्न् इव Ragh_3.32b द्विषदारम्भफलानि भस्मसात् Ragh_8.20b द्विषाम् असह्यः सुतरां तरूणां Ragh_18.25c द्विषाम् आमिषतां ययौ Ragh_12.11d द्विषां विषह्य काकुत्स्थस् Ragh_4.41a द्वीपानतरानीतलवङ्गपुष्पैर् Ragh_6.57c द्वेष्यो ऽपि संमतः शिष्टस् Ragh_1.28a द्वौ मतौ मम रिपू समागसौ Ragh_11.74b धनुर् जैत्रं रघुर् दधौ Ragh_4.16b धनुर्धरं राजसुतैर् अनुद्रुतम् Ragh_3.38b धनुर्धरः केसरिणं ददर्श Ragh_2.29b धनुर्धरः कोपविलोहिताक्षः Ragh_16.77b धनुर्भृताम् अग्रत एव रक्षिणां Ragh_3.39c धनुर्भृतां हस्तवतां पृषत्काः Ragh_7.45b धनुर्भृतो ऽप्य् अस्य दयार्द्रभावम् Ragh_2.11a धनुर् रधिज्यम् अनाधिर् उपाददे Ragh_9.54c धनुश् चेन्द्रायुधप्रभम् Ragh_12.79b धनुष्य् अकेअध्नुर्धरः Ragh_12.97b धनुष्य् अमोघं समधत्त सायकम् Ragh_3.53d धन्विनौ चरणयोर् निपेततुः Ragh_11.4b धन्विनौ तम् ऋषिम् अन्वगच्छतां Ragh_11.5c धरायां तस्य संरम्भं Ragh_15.85a धर्म एव मनीषिणः Ragh_1.25d धर्मलोपभयाद् राज्ञीम् Ragh_1.76a धर्मसंरक्षणायैव Ragh_15.4c धर्मार्थकाममोक्षाणाम् Ragh_10.85c धर्मार्थकामेषु समां प्रपेदे Ragh_14.21c धर्मोत्तरस् तत् प्रभवे प्रभुत्वम् Ragh_18.7b धर्मोत्तरं मध्यमम् आश्रयन्ते Ragh_13.7d धर्म्यम् एव बभूव तत् Ragh_17.76d धातारं तपसा प्रीतं Ragh_10.44a धातोर् अधिर् इवाभवत् Ragh_15.9d धातोः स्थान इवादेशं Ragh_12.58c धात्रा द्विधैव ननु धूर् जगतो विभक्ता Ragh_5.66b धात्रीकराभ्यां करभोपमोरूः Ragh_6.83b धारागृहेष्व् आतपम् ऋद्धिमन्तः Ragh_16.49d धारानिबद्धेव कलङ्कलेखा Ragh_13.15d धारास्वनोद्गारिदरीमुखो ऽसौ Ragh_13.47a धारां शितां रामपरश्वधस्य Ragh_6.42c धिग् इमाम् देहवताम् असारताम् Ragh_8.51*d धिग् इमां देहभृताम् असारताम् Ragh_8.51d धियः समग्रैः स गुणैर् उदारधीः Ragh_3.30a धीरेव कन्या पितुर् आचकाङ्क्ष Ragh_5.38d धुरं धरित्र्या बिभरां बभूव Ragh_18.45d धुरं निधायैकनिधिर् गुणानाम् Ragh_18.12c धुरि स्थिता त्वं पतिदेवतानां Ragh_14.74c धुर्याणां च धुरो मोक्षम् Ragh_17.19c धुर्यान् विश्रमयेति सः Ragh_1.54b धुर्येण दम्यः सदृशं बिभर्ति Ragh_6.78d धूपे समुत्सर्पति वैजयन्तीः Ragh_6.8d धूमधूम्रो वसाघन्धी Ragh_15.16a धूमशेष इव धूमकेतनः Ragh_11.81d धूमाद् अग्नेः शिखाः पश्चाद् Ragh_17.34a धूमैर् आहुतिगन्धिभिः Ragh_1.53d धूमो निवर्तेत समीरणेन Ragh_7.55c धृतातपत्रो भरतेन साक्षाद् Ragh_14.11c धृतिर् अस्तमिता रतिश् च्युता Ragh_8.66a धृतेश् च धीरः सदृशीर् व्यधत्त सः Ragh_3.10d धेनुर् आववृते वनात् Ragh_1.82d धेनुं सवत्सां च नृपः प्रतस्थे Ragh_2.71c धेन्वा तदध्यासितकातराक्ष्या Ragh_2.52c धेन्वा निशम्येति वचः समीरितं Ragh_3.40*c धेन्वा निशम्येति वचः समीर्तं Ragh_3.40c धौतरागपरिपाटलाधरैः Ragh_19.10b ध्यानस्तिमितलोचनः Ragh_1.73b ध्रियते स्वेदलवोद्गमो ऽपि ते Ragh_8.51b ध्रुवम् अस्मि शठः शुचिस्मिते Ragh_8.49a ध्रुवोपमेयो ध्रुवसंधिर् उर्वीम् Ragh_18.34b ध्वजपटं मदनस्य धनुर्भृतश् Ragh_9.45a ध्वजाग्रमात्रेण बभूव लक्ष्यः Ragh_7.60b न कश्चन भ्रातृषु तेषु शक्तो Ragh_14.43c न कामचारो मयि शङ्कनीयः Ragh_14.62b न कारणात् स्वाद् बिभिदे कुमारः Ragh_5.37c न किलानुययुस् तस्य Ragh_1.27a न किंचित् पर्यशेषयत् Ragh_12.79d न कृपणा प्रभवत्य् अपि वासवे Ragh_9.8a न केवलं गच्छति तस्य काले Ragh_18.49a न केवलं तद्गुरुर् एकपार्थिवः Ragh_3.31c न केवलं धरापृष्ठे Ragh_12.67c न केवलं सद्मनि मागधीपतेः Ragh_3.19c न केवलानां पयसां प्रसूतिम् Ragh_2.63c नक्तम् अस्नेहदीपिकाः Ragh_4.75d नक्तं ज्योतिर् इवौषधिः Ragh_10.67d नक्शत्रनाथांशुर् इवारविन्दे Ragh_6.66d नक्षत्रताराग्रहसंकुलापि Ragh_6.22c नखप्रभाभूषितकङ्कपत्त्रे Ragh_2.31b न खरो न च भूयसा मृदुः Ragh_8.9a न खलु तावद् अशेषम् अपोहितुं Ragh_9.28c न खलु शोबहयित् स्म वनस्थलीं Ragh_9.41c न खल्व् अनिर्जित्य रघुं कृती भवान् Ragh_3.51d नखाङ्कुशाघातविभिन्नकुम्भाः Ragh_16.16c नगरोपवने शचीसखो Ragh_8.32c न गुणानाम् इयत्तया Ragh_10.33d न चकार शरीरम् अग्निसात् Ragh_8.72c न चक्षमे शुभाचारः Ragh_12.46c न च योगविधेर् नवेतरः Ragh_8.22c न च शशिप्रतिमाभरणं मधु Ragh_9.7b न च सपत्नजनेष्व् अपि तेन वाग् Ragh_9.8c न च सारथिना श्रुतः Ragh_1.78b न चान्यतस् तस्य शरीररक्षा Ragh_2.4c न चाभूत् ताव् इव क्षयी Ragh_17.71d न चारिहिंसा विजयश् च हस्ते Ragh_5.57d न चारिहिंसा विजयः स्वहस्ते Ragh_5.57*d न चावदद् भर्तुर् अवर्णम् आर्या Ragh_14.57a न चेद् इदं द्वन्द्वम् अयोजयिष्यत् Ragh_7.14b न चोपलेभे पूर्वेषाम् Ragh_10.2a न जातूपचितो ऽपि सः Ragh_17.54b न जीवितं वः कृपयेति वर्णाः Ragh_7.65d न तद् यशः शस्त्रभृतां क्षिणोति Ragh_2.40d न तस्य मण्डले राज्ञो Ragh_17.48a न तस्योत्सिषिचे मनः Ragh_17.43d न तिलकस् तिलकः प्रमदाम् इव Ragh_9.41d न तु सर्प इव त्वचं पुनः Ragh_8.13c न ते किंचन विद्यते Ragh_10.32b न तेन वैदेहसुता मनस्तः Ragh_14.84d नदत्य् आकाशङ्गायाः Ragh_1.78c नदत्सु तूर्येष्व् अविभाव्यवाचो Ragh_7.38a नदध्बिः स्निग्धगम्भीरं Ragh_17.11a नदन्मुखोल्काविचितामिषाभिः Ragh_16.12c नदः शोण इवाभवत् Ragh_10.2*d नदीम् इवान्तःसलिलां सरस्वतीं Ragh_3.9c नदीमुखेनेव समुद्रम् आविशत् Ragh_3.28d नदीवोभयकूलभाक् Ragh_12.35d न धर्मम् अर्थकामाभ्यां Ragh_17.57a ननन्दतुस् तत्सदृशेन तत्समौ Ragh_3.23d ननन्द पारिप्लवनेत्रया नृपः Ragh_3.11d ननन्दुर् आनन्दजलाविलाक्ष्यः Ragh_18.29d ननन्दुः स प्रजाः प्रजाः Ragh_4.3d न न मही 'नम् अहीनपराक्रमम् Ragh_9.5d न नवः प्रभुर् आ फलोदयात् Ragh_8.22a ननु तैलनिषेकबिन्दुना Ragh_8.38c ननु शब्दपतिः क्षितेर् अहं Ragh_8.52c नन्दिग्रामगतस् तस्य Ragh_12.18c नन्व् अनिन्दितफलो मम त्वया Ragh_11.90c न पादपोन्मूलनशक्ति रंहः Ragh_2.34c न पारणा स्याद् विहता तवैवं Ragh_2.55c न पुनर् एति गतं चतुरं वयः Ragh_9.47b न पूर्वपूर्वं गनयां चकार Ragh_6.67*b न पृथग्जनवच् छुचो वशं Ragh_8.90a न प्रकामभुजः श्राद्धे Ragh_1.66c न प्रजह्रुः स्वतेजसा Ragh_15.3b न प्रदीप इव वायुम् अत्यगात् Ragh_19.53d न प्रसाधयितुम् अस्य कल्पिता Ragh_19.3d न प्रसेहे स रुद्धार्कम् Ragh_4.82a न प्रहर्तुम् अलम् अस्मि निदयं Ragh_11.84a न भवन्तम् उपस्थितः स्वयं Ragh_8.76c न भवान् अनुसंस्थितो ऽपि तां Ragh_8.85*c न भविष्यति हन्त साधनं Ragh_8.44c नभश्चरैर् गीतयश्यामतनुं तनूजम् Ragh_18.6a नभसा निभृतेन्दुना तुलाम् Ragh_8.15c नभसेव विवर्धिताः Ragh_17.41b नभस्तलश्यामतनुं तनूजम् Ragh_18.6b नभस्ये ता इवाययुः Ragh_17.41d नभस्वान् इव दक्षिणः Ragh_4.8d नभोनभस्ययोर् वृष्टिम् Ragh_12.29c न भौमान्य् एव धिष्ण्यानि Ragh_15.59c नमयति स्म स केवलम् उन्नतं Ragh_9.18c नमयाम् आस नृपान् अनुद्धरन् Ragh_8.9d नमस् त्रिमूर्तये तुभ्यं Ragh_10.19*a न माम् अवति सद्वीपा Ragh_1.65c न मृगयाभिरतिर् न दुरोदरं Ragh_9.7a न मे त्वदन्येन विसोढम् आयुधम् Ragh_3.63b न मे भवद्भिः प्रतिषेधनीयः Ragh_14.42b न मे ह्रिया शंसति किंचिद् ईप्सितं Ragh_3.5a न मैथिलेयः स्पृहयां बभूव Ragh_16.42c नमो विश्वसृजे पूर्वं Ragh_10.16a नम्रयोर् उपरि bëpabindava÷ Ragh_11.4d नय इव पणबन्धव्यक्तयोगैर् उपायैः Ragh_10.87b नयगुणोपचिताम् इव भूपतेः Ragh_9.30a नयचक्षुर् अजो दिदृक्षया Ragh_8.19*a नयविद्भिर् नवे राज्ञि Ragh_4.10a न रजनी रजनीशवती मधौ Ragh_9.33*d नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी Ragh_2.75c नरपतिर् अतिवाहयां बभूव Ragh_9.70c नरपतिश् चकमे मृगयारतिं Ragh_9.48c नरवरो रवरोषितकेसरी Ragh_9.54d नरेन्द्रकन्यास् तम् अवाप्य सत्पतिं Ragh_3.33c नरेन्द्रमार्गाट्ट इव प्रपेदे Ragh_6.67c नरेन्द्रमूलायतनाद् अनन्तरं Ragh_3.36a नरेन्द्रसूनुः प्रतिसंहरन्न् इषुं Ragh_3.64c नर्तकीर् अभिनयातिलङ्घिनीः Ragh_19.14c नर्तकीष्व् असुलभासु तद्वपुः Ragh_19.19b नर्मपूर्वम् अनुपृष्ठसंस्थितः Ragh_19.28b नलिकेरासवं योधाः Ragh_4.42c नलिनी पूर्वनिदर्शनं मता Ragh_8.45d नवदीपार्चिर् इव क्षितेस् तलम् Ragh_8.38*d नवपलाशम् अधार्यत भङ्गुरम् Ragh_9.26*b नवपल्लवसंस्तरे ऽपि ते Ragh_8.57a नवपाणिग्रहणां वधूम् इव Ragh_8.7d नवम् अशोकतरोः स्मरदीपनम् Ragh_9.31b नवं यत्र घनैर् मया च Ragh_13.26c नवं ययः कान्तम् इदं वपुश् च Ragh_2.47b नवाभ्युत्थानदर्शिन्यो Ragh_4.3c navÃmbudÃnÅkamuhÆrtalächane Ragh_3.53c नवावतारं कमलाद् इवोत्पलम् Ragh_3.36d न वितथा परिहासकथास्व् अपि Ragh_9.8b न वीरसूशब्दम् अकामयेताम् Ragh_14.4d नवे तस्मिन् महीपाले Ragh_4.11c नवैर् उदन्वान् इव चन्द्रपादैः Ragh_7.19d नवोदयं नाथम् इवौषधीनाम् Ragh_2.73d न व्यतीयुः प्रजास् तस्य Ragh_1.17c न व्यपैक्षत समुत्सुकाः प्रजाः Ragh_19.6d न व्यहन्यत कदाचिद् अर्थिता Ragh_11.2d न शाखी नैरृतेरितः Ragh_15.20d न शुचा नानुमृतेव लक्ष्य्ते Ragh_8.58d नश्यत् पुरस्ताद् अनुपेक्षणीयम् Ragh_2.44d न स क्षितीशो रुचये बभूव Ragh_6.44b न स रुचिरकलापं बाणलक्ष्यी चकार Ragh_9.67b न सहकारतरुस् तरुणीधृतम् Ragh_9.37*b न संयतस् तस्य बभूव रक्षितुर् Ragh_3.20a न स्तुतिः परमेष्ठिनः Ragh_10.34d न स्यन्दनैस् तुलितकृत्रिमभक्तिशोभाः Ragh_13.75d न स्वमार्गविलङ्घिना Ragh_15.53d न हि तावद् विरमन्ति ते मुखे Ragh_8.51*b न हि तेन पथा तनुत्यजस् Ragh_8.26c न हि प्रफुल्लं सहकारम् एत्य Ragh_6.69c न हि सति कुलधुर्ये सूर्यवंश्या गृहाय Ragh_7.71d न हि सिंहो गजास्कन्दी Ragh_17.52c न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् Ragh_3.5c न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् Ragh_3.6c न ह्य् अकालभवो मृत्युर् Ragh_15.44c नाक्शिकम्पं व्यतिष्ठत Ragh_15.67d नागेन लौल्यात् कुमुदेन नूनम् Ragh_16.76c नागेनैरावतौजसा Ragh_17.32d नातिपर्याप्तम् आलक्ष्य Ragh_15.18a नात्मानम् अस्य विविदुः सहसा वराहा Ragh_9.60c नात्रत्याः श्रद्दधुः प्रजाः Ragh_15.72d नाथे कुतस् त्वव्य् अशुभं प्रजानाम् Ragh_5.13b नानात्वं रागसंयोगात् Ragh_10.19c नानुनेतुम् अबलाः स तत्वरे Ragh_19.38b नाबुद्ध कल्पद्रुमतां विहाय Ragh_14.48c nÃbhiprarƬhÃmburuhÃsanena Ragh_13.6a नाभिप्रविष्टाभरणप्रभेण Ragh_7.9c नाभ्रश्यत स्वर्गफलाद् गुरुर् नः Ragh_14.16b नामधेयसदृशं विचेष्टितम् Ragh_11.8d नामधेयं गुरुश् चक्रे Ragh_10.68c नामधेयानि पृच्छन्तौ Ragh_1.45c नाम वल्लभजनस्य ते मया Ragh_19.24a नामाङ्करावणशराङ्कितकेतुयष्टिम् Ragh_12.103c नामास्य धनदस्य च Ragh_17.80d नामोर्जितं चापभृतः शशंसुः Ragh_7.38d नाम्ना मगधवंशजा Ragh_1.31b नाम्ना सुतीक्ष्णश् चरितेन दान्तः Ragh_13.41d नाम्नि कीर्तित एव यत् Ragh_1.87d नाम्भसां कमलशोभिनां तथा Ragh_11.12a नाम्भःप्रार्थी दवानलः Ragh_17.56d नाराचक्षेपणीयाश्म Ragh_4.77c नारीनितम्बद्वयसं बभूव Ragh_16.46d नारीमनांसीव चतुष्कम् अन्तः Ragh_7.17d नार्थं कामेन कामं वा Ragh_17.57c नार्यो न जग्मुर् विषयान्तराणि Ragh_7.12b नालं विकर्तुं जनितेन्द्रशङ्कं Ragh_13.42c नाव्याः सुप्रतरा नदीः Ragh_4.31b नासौ न काम्यो न च वेद सम्यग् Ragh_6.30c नास्य शक्तित्रयं परः Ragh_17.63b n'Ãsrasat करिणां ग्रैवं Ragh_4.48c निकषे हेमरेखेव Ragh_17.46c निक्षेपिताः केतुषु पार्थिवानाम् Ragh_7.65b निगृह्य शोकं स्वयम् एव धीमान् Ragh_14.85a निग्रहात् स्वसुर् आप्तानां Ragh_12.52a निग्रहो ऽप्य् अयम् अनुग्रहीकृतः Ragh_11.90d निघ्नस्य मे भर्तृनिदेशरौक्ष्यं Ragh_14.58c निचखान जयस्तम्भान् Ragh_4.36c निचखानाधिकक्रोधः Ragh_12.90c नितम्बगुर्वी गुरुणा प्रयुक्ता Ragh_7.25a नितान्तगुर्वीम् अपि चानुभावाद् Ragh_18.45c नितान्तगुर्वीं लघयिष्यता धुरम् Ragh_3.35b नितान्तरूक्षाभिनिवेशम् ईशम् Ragh_14.43b नितान्तशुद्धस्फुटिकाशयोगाद् Ragh_13.57द निदधे तदपत्ययोः Ragh_15.86d निदधे पूर्वजोत्सुकः Ragh_15.36d निदधे विजयाशंसां Ragh_12.44c निदर्शयाम् आस विशेषदृश्यम् Ragh_6.31c निदानम् इक्ष्वाकुकुलस्य संततेः Ragh_3.1c निद्रा चिरेण नयनाभिमुखी बभूव Ragh_5.64d निद्रावशं त्वयि गते शशिना कथंचिद् Ragh_5.67*a निद्रावशेन भवताप्य् अनपेक्षमाणा Ragh_5.67a निद्राविधेयं नरदेवसैन्यम् Ragh_7.62d निद्रां विहाय वनजाक्ष वनायुदेश्याः Ragh_5.73b निद्रां विहारार्धपथे गतानाम् Ragh_6.75b निधानगर्भाम् इव सागराम्बरां Ragh_3.9a निनाय साचीकृतचारुवक्त्रः Ragh_6.14d निन्यतुः स्थलनिवेशितातटनी Ragh_11.14c निन्युर् उत्सवविधिच्छलेन तं Ragh_19.20c निन्ये विनीतैर् अवरोधरक्षैः Ragh_7.19b निपतन्ती पतिम् अप्य् अपातयत् Ragh_8.38b निपतन्ती व्यरोचत Ragh_17.14b निपेतुर् अन्तःकरणैर् नरेन्द्रा Ragh_6.11c निमज्ज्य पुनर् उत्थास्यन् Ragh_10.2*c निमित्तज्ञस् तपोनिधिः Ragh_1.86b निमिमील नरोत्तमप्रिया Ragh_8.37c निमीलितानाम् इव पङ्कजानां Ragh_7.64c निमेषमात्राद् अवधूय तद् व्यथां Ragh_3.61c निमेषार्धाद् अपातयत् Ragh_12.99b नियन्ता शस्त्रम् आददे Ragh_15.51d नियन्तुर् नेमिवृत्तयः Ragh_1.17d नियमनाद् असतां च नराधिपः Ragh_9.6b नियमापेक्षया मुनिः Ragh_1.94b नियुज्य तं होमतुरंगरक्षणे Ragh_3.38a निराकरिष्णोर् वृजिनाद् ऋते ऽपि Ragh_14.57b निरातङ्का निरीतयः Ragh_1.63b निरीक्ष्यमाणः सुतरां दयालुः Ragh_2.52d निरीहस्य हतद्विषः Ragh_10.25b निर्गमाय पुरमार्गसत्क्रियाम् Ragh_11.3b निर्घातोग्रैः ku¤jalÅnä जिघांसुर् Ragh_9.64a निर्जितेषु तरसा तरस्विनां Ragh_11.89c निर्दिष्टां कुलपतिना स पर्णशालाम् Ragh_1.95a निर्देशात् स्वर्गिणः पितुः Ragh_12.17b निर्दोषम् अभवत् सर्वम् Ragh_10.73a निर्धूतनिस्त्रिंशरुचा विशेव Ragh_13.57ब्ब् निर्धौत दानामलगण्डभित्तिर् Ragh_5.43c निर्धौत हारगुलिकाविशदं हिमाम्भः Ragh_5.70b निर्बन्धपृष्टः स जगाद सर्वं Ragh_14.32a निर्बन्धसंजातरुषार्थकार्श्यम् Ragh_5.21a निर्भिद्य विग्रहम् अशोणितलिप्तपुङ्खस् Ragh_9.61c निर्ममे निर्ममो ऽर्थेषु Ragh_15.28c निर्मोकपट्टाः फणिभिर् विमुक्ताः Ragh_16.17d निर्ययाव् अथ पौलस्थ्यः Ragh_12.83a निर्यातशेषा चरणाद् Ragh_10.38c निर्वर्तयाम् आस रघुपवीरः Ragh_16.39d निर्वर्तयाम् आसुर् अमात्यवृद्धास् Ragh_14.7c निर्वर्त्यते यैर् नियमाभिषेको Ragh_5.8a निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां Ragh_15.103a निर्वाणमार्गाव् इव यो बिभर्ति Ragh_6.55*d निर्वापितः कनककुम्भमुखोज्झितेन Ragh_19.56c निर्वाप्य प्रियसंदेशैः Ragh_12.63a निर्वासिताप्य् एवम् अतस् त्वयाहं Ragh_14.67c निर्विश्यतां सुन्दरि युवनश्रीः Ragh_6.50d निर्विष्टम् उदधेः कूले Ragh_12.68a निर्विष्टविषयस्नेहः Ragh_12.1a निर्विष्टसारां पितृभिर् हिमांशोर् Ragh_14.80c निर्विष्टहेमाम्बुजरेणु यस्याः Ragh_13.60b निर्वृत्तजाम्बूनदपट्टशोभे Ragh_18.44a निर्वृष्टलघुभिर् मेघैर् Ragh_4.15a निर्व्यापारेण बाहुना Ragh_15.56b निवर्तयाम् आस नृपस्य दृष्टिम् Ragh_2.28d निवर्तयाम् आस रथं सविस्मयः Ragh_3.47c निवर्तयिष्यन् विशिखेन कुम्भे Ragh_5.50c निवर्त्य राजा दयितां दयालुस् Ragh_2.3a निववृते स महार्णवरोधसः Ragh_9.14a निवसन्न् आवसथे पुराद् बहिः Ragh_8.14b निवाग्तेव वनस्थली Ragh_15.66d निवातनिष्कम्पतया विभान्ति Ragh_13.52c निवातपद्मस्तिमितेन चक्षुषा Ragh_3.17a निवातस्तिमितां वेलां Ragh_12.36c निवापान् विदधुः क्रमात् Ragh_15.91d निवारयाम् आस महावराहः Ragh_7.56c निवासहेतोर् उटजं वितेरुः Ragh_14.81d निवेदितफलास् त्वयि Ragh_10.30d निवेशयाम् आस बली बलानि Ragh_16.37d निवेशयाम् आस विलङ्घिताध्वा Ragh_5.42c निवेश्य दध्मौ जलं कुमारः Ragh_7.63b निवेश्य वामं भुजम् आसनार्धे Ragh_6.16a निवेश्यावरुरोभ सः Ragh_4.80b निशम्य देवानुचरस्य वाचं Ragh_2.52a निशाचरोपप्लुतभर्तृकाणां Ragh_14.64a निशासु भास्वत्कलनूपुराणां Ragh_16.12a निशि सुप्तम् इवैकपङ्कजं Ragh_8.55c निशीथदीपाः सहसा हतत्विषो Ragh_3.15c निश्चित्य चानन्यनिवृत्ति वाच्यं Ragh_14.35a niÓvÃsabëpÃpagamÃt प्रपन्नः Ragh_7.68c निषण्णमृगनाभिभिः Ragh_4.74d निषण्णायां निषीदास्यां Ragh_1.89c निषादविद्धाण्डजदर्शनोत्थः Ragh_14.70c निषेदुषीम् आसनबन्ध धीरः Ragh_2.6b निषेद्धुम् आसीद् अनुवर्तितुं वा Ragh_14.43d निष्कष्टुम् अर्थं चकमे कुबेरात् Ragh_5.26d निष्पन्दमृगम् आश्रमम् Ragh_15.37d निष्पेषोत्पतितानलम् Ragh_4.77d निष्प्रभश् च रिपुर् आस भूभृतां Ragh_11.81c निसर्गभिन्नास्पदम् एकसंस्थम् Ragh_6.29a निसर्गसंस्कारविनीत इत्य् असौ Ragh_3.35c निस्तीर्य रामः प्रतिपन्नराज्यः Ragh_14.21b निस्त्रिंशकल्पस्य निधेर् जलानाम् Ragh_13.15*a निहिताः सत्यम् अमी गुणास् त्वया Ragh_8.60b निःशेषपीतोज्झितसिन्धुराजः Ragh_6.61b निःशेषविक्षालितधातुनापि Ragh_5.44a निःशेषविश्राणितकोशजातम् Ragh_5.1b निःश्वासहार्यांशुकम् आजगाम Ragh_16.43c नीचैस् तथोपाचरद् अर्पितश्रीः Ragh_5.62b नीत्येव लक्ष्मीः प्रतिकूलदैवात् Ragh_6.58d नीत्वा कुमारीम् अवदत् सुनन्दा Ragh_6.20d नीपान्वयः पार्थिव एष वज्वा Ragh_6.46a नीलोर्ध्वरेखाशबलेन शंसन् Ragh_5.44c नीवारपाकादि कडम्गरीयैर् Ragh_5.9a नीवारासु निषादिभिः Ragh_1.52b नीहारमग्नो दिनपूर्वभागः Ragh_7.60c नुनुदे सा तु तथैव संस्थिता Ragh_8.40b नूनम् आवर्जितं मया Ragh_1.67b नूनं तेषाम् अभ्यसूयापरो ऽभूद् Ragh_9.64c नूनं मत्तः परं वंश्याः Ragh_1.66a नृत्यत् कबन्धं समरे ददर्श Ragh_7.51d नृत्यं मयूराः कुसुमानि वृक्षा Ragh_14.69a नृप तत् तावद् अन्र्थकं तव Ragh_8.85*b नृपतिककुदं दत्त्वा यूने सितातपवारणम् Ragh_3.70b नृपतिम् अन्यम् असेवत देवता Ragh_9.19c नृपतिः प्रकृतीर् अवेक्षितुम् Ragh_8.18a नृपतिः सन्न् इति वाच्यदर्शनात् Ragh_8.72b नृपतीन् इव तान् वियोज्य सद्यः Ragh_9.66c नृपतेर् अमरस्रग् आप सा Ragh_8.36c नृपतेर् व्यजनादिभिस् तमो Ragh_8.40a नृपतेः प्रतिषिद्धम् एव तत् Ragh_9.74a नृपतेः प्रीतिदानेषु Ragh_15.68c नृपस्य कान्तं पिबतः सुताननम् Ragh_3.17b नृपस्य नातिप्रमनाः सदोगृहं Ragh_3.67c नृपस्य वर्णाश्रमरक्षणं यत् Ragh_14.67a नृपं तम् आवर्तमनोज्ञनाभिः Ragh_6.52a नृपं नियुक्ता प्रतिहारभूमौ Ragh_6.31b नृपः ससत्त्वां महिषीम् अमन्यत Ragh_3.9d नृपा इवोपप्लविनः परेभ्यो Ragh_13.7c नृपेण चक्रे युवराजशब्दभाक् Ragh_3.35d नृपो ऽर्थिकामाद् अधिकप्रदश् च Ragh_5.31d नृसविता सवितानम् इवाकरोत् Ragh_9.50d नेता चमूनाम् इव कृत्तिकासु Ragh_14.22d नेता नौसाधनोद्धतान् Ragh_4.36b नेतुम् ऐच्छद् ऋषिर् इत्य् असौ नृपः Ragh_11.6b नेत्रक्रमेणोपरुरोध सूर्यम् Ragh_7.39d नेत्रव्रजाः पौरजनस्य तस्मिन् Ragh_6.7a नेत्रैः पपुस् तृप्तिम् अनाप्नुवद्भिर् Ragh_2.73c नेत्रोत्सत्वं पुष्पपुराङ्गनानाम् Ragh_6.24d नेत्रोत्सवः सोम इव द्वितीयः Ragh_18.27d नेपथ्यग्रहणाय सः Ragh_17.21d नेपथ्यदर्शिनश् छाया Ragh_17.26a नैरृतघ्नम् अथ मन्त्रवन् मुनेः Ragh_11.21a नैरृता यत् पुरोदधुः Ragh_12.43b नैसर्गिको ऽप्य् उत्ससृजे विरोधः Ragh_6.46d नोत्सेकाः कोसलेश्वरम् Ragh_4.70d नोदीरयन्ति स्म कुलोपदेशान् Ragh_7.38b नो बभूवुर् अवलोकनक्षमाः Ragh_11.60d नौसंश्रयः पार्श्वगतां किरातीम् Ragh_16.57c न्यवर्तत रथोद्धतम् Ragh_4.85b न्यषेधि शेषो ऽप्य् अनुयायिवर्गः Ragh_2.4b न्यस्तपादतलम् अग्रपादयोः Ragh_19.29b न्यस्तप्रणिधिदीधितेः Ragh_17.48b न्यस्तशस्त्रं दिलीपं च Ragh_4.1*a न्यस्तं ललाटे तिलकं दधानः Ragh_18.44b न्यस्ताक्षराम् अक्षरभूमिकायां Ragh_18.46a न्याय्या मया मोचयितुं भवत्तः Ragh_2.55b पक्वैलाक्षेत्रसंभवम् Ragh_4.47*b पक्षच्छिदा गोत्रभिदात्तगन्धाः Ragh_13.7a पक्षच्छेदोद्यतं शक्रं Ragh_4.40c पक्षतुण्डनखाघातैर् Ragh_12.22*c पक्षाविद्धान् महोदधेः Ragh_4.41*b पक्ष्मपातम् अपि वञ्चनां मनः Ragh_11.36d पङ्कशेषम् इव घर्मपल्वलम् Ragh_19.51b पङ्को ऽपि रेणुत्वम् इयाय नेतुः Ragh_16.30d पञ्चमं लोकपालानां Ragh_17.78a पञ्चवट्यां ततो रामः Ragh_12.31a पञ्चानाम् अपि भूतानाम् Ragh_4.11a पञ्चाप्सरो नाम विहारवारि Ragh_13.38b पञ्चाप्सरोयौवनकूटभन्धम् Ragh_13.39d पञ्जरस्थाः शुकादयः Ragh_17.20b पटुपटधवनिभिर् विनीतनिद्रः Ragh_9.71b पटुर् पइ प्रियकण्ठजिगृक्षया Ragh_9.46b पणबन्धमुखान् गुणान् अजः Ragh_8.21a पतत्रिणां मनसगोचराणां T Ragh_13.57च्च् पतःश्रुतेर् दर्शयितार ईश्वरा Ragh_3.46c पतिम् आसाद्य तम् अग्र्यपौरुषम् Ragh_8.28b पतिर् अवनिपतीनां तैश् चकाशे Ragh_10.87d पतिर् महेन्द्रस्य महोदधेश् च Ragh_6.54b पतिषु निर्विविशुर् मधुम् अङ्गनाः Ragh_9.36c पतिं पुरस्योरुगपूर्वनाम्नः Ragh_6.58b पतिं पुरस्योरुगपूर्वनाम्नः Ragh_6.58*b पतिंवरा कॢप्तविवाहवेषा Ragh_6.10d पतिः पृथिव्याः किल वज्रनाभः Ragh_18.21d पतिः पृथिव्याः कुलकैर् इवेन्दुः Ragh_18.16*d पतिः प्रजानाम् इव सर्गम् आत्मनः Ragh_3.27d पतिः प्रतीतः प्रसवोन्मुखीम् प्रियां Ragh_3.12c पत्तिः पदातिं रथिनं रथेशस् Ragh_7.37a पत्त्रं विन्यस्तरोचनम् Ragh_17.24d पत्त्रिणा सह मुमोच राघवः Ragh_11.17d पत्त्रिणां व्यभजद् आश्रमाद् बहिः Ragh_11.29d पत्नीष्व् आसन् द्विसूनवः Ragh_15.35d पत्नी सुदक्षिणेत्य् आसीद् Ragh_1.31c पत्न्यौ पत्युर् महीषितः Ragh_10.57b पत्युः पतंगान्वयभूषणस्य Ragh_18.27b पत्युः प्रजानां वितथो ऽभविष्यत् Ragh_7.14d पत्युः प्रजासंततये बभार Ragh_14.82d पत्युः प्राग्वंशवासिनः Ragh_15.61b पथश् चाश्यानकर्दमान् Ragh_4.24b पथि व्यजृम्भन्त दिवौकसाम् अपि Ragh_3.19d पदम् ऋद्धम् अजेन पैतृकं Ragh_8.6c पदवीं तरुवल्कवाससां Ragh_8.11c पदवीं परिणामदेशिनीं Ragh_8.9*c पदवीं हरिराक्षसाः Ragh_15.99b पदं दशसु मूर्धसु Ragh_12.52d पदं पदव्यां सगरस्य संततेः Ragh_3.50d पदं विमानेन विगाहमानः Ragh_13.1b पदं हि सर्वत्र गुणैर् निधीयते Ragh_3.62d पदा स्पृशन्तं दशति द्विजिह्वः Ragh_14.41d पदे पदे दुर्निमिते गलन्ती Ragh_7.10b पद्मव्यजनहस्तया Ragh_10.63d पद्मान्तरं मानसराजहंसीम् Ragh_6.26d पद्मा पद्मातपत्रेण Ragh_4.5c पद्मेव नारायणम् अन्यथासौ Ragh_7.13c पन्थानः सिद्धिहेतवः Ragh_10.27b पपात भूमौ सह सैनिकाश्रुभिः Ragh_3.61b पपात विद्याधरहस्तमुक्ता Ragh_2.60d पपाव् अनास्वादितपूर्वम् आशुगः Ragh_3.54c पपौ निमेषालसपक्ष्मपङ्क्तिर् Ragh_2.19c पपौ वसिष्ठेन कृताभ्यनुज्ञः Ragh_2.69c पप्रच्छ कुशलं राज्ये Ragh_1.58c पप्रच्छ भद्रं विजितारिभद्रः Ragh_14.31d पयः पूर्वैः स्वनिःश्वासैः Ragh_1.67c पयोघटैर् आश्रमबालवृक्षान् Ragh_14.78a पयोदवाताद् इव दर्पणस्य Ragh_14.37d पयोधरीभूतचतुःसमुद्रां Ragh_2.3c पयोधरैः पुण्यजनाङ्गनानां Ragh_13.60a पयोधरोत्सर्पिषु शीर्यमाणाः Ragh_16.62c पयोधिर् इन्दूदयमूर्छितो यथा Ragh_3.16*d पयोमुचां पङ्क्तिषु विद्युतेव Ragh_6.5d परकर्मापहः सो ऽभूद् Ragh_17.61a परत्रेह च शर्मणे Ragh_1.69d परपराक्षिसादृश्यम् Ragh_1.40a परभृताभिर् इतीव निवेदिते Ragh_9.47c परभृता मदनक्षतचेतसां Ragh_9.27*a परभृताविरुतैश् च विलासिनः Ragh_9.43c परमं ज्योतिर् अवेक्षितुं रघुः Ragh_8.19*d परम् ऋतोर् विरलं कृतवान् हिमम् Ragh_9.28*d परम् एकः परंतपः Ragh_15.7b पररन्ध्रस्य ततान मण्डले Ragh_8.19*b परलोकजुषां स्वकर्मभिर् Ragh_8.85c परलोकम् असंनिवृत्तये Ragh_8.49c परलोकोपनतं jaläjalim Ragh_8.68d परस्परस्योपरि पर्यचीयत Ragh_3.24d परस्परं शरव्राताः Ragh_12.94c परस्पराभ्युक्षणतत्पराणां Ragh_16.57a परस्पराविरुद्धास् ते Ragh_10.81a परस्परेण क्षतयोः प्रहर्त्रोर् Ragh_7.53a परस्परेण विज्ञातस् Ragh_4.79a परस्परेण स्पृहणीयशोभं Ragh_7.14a परस्माद् आस्त सो ऽन्यथा Ragh_17.59d परंतपो नाम यथार्थनामा Ragh_6.21d परागस् तदन्तरम् Ragh_4.30b परात्मनोः परिच्छिद्य Ragh_17.59a पराभिसंधानपरं Ragh_17.76a परामृशन् हर्षजडेन पाणिना Ragh_3.68c परार्थैकफला गुणाः Ragh_1.29d परार्ध्यवर्णास्तरणोपपन्नम् Ragh_6.4a परा ववृतिरे क्रियाः Ragh_12.56d परिकल्पितसांनिध्या Ragh_4.6a परिकीर्णा परिवादिनी मुनेः Ragh_8.35b परिखीकृतसागराम् Ragh_1.30b परिगृह्योचितम् अङ्कम् अङ्गनाम् Ragh_8.41d परिग्रहान् मानवदेव देव्याः Ragh_14.32d परिचयं चलक्ष्यनिपातने Ragh_9.49a परिचर्यापरो भव Ragh_1.90b परिचेतुम् उपांशु धारणां Ragh_8.18c परिचेतुं यतते स्म धारणाः Ragh_8.18*d परिजनवनितानां पादयोर् व्यापृतानां Ragh_5.75*c परिणामे हि दिलीपवंशजाः Ragh_8.11b परिणेतुः प्रसूतये Ragh_1.25b परिधेर् मुक्त इवोष्णदीधितिः Ragh_8.30d परिभूतार्णवध्वनिः Ragh_10.36d परिमेयपुरःसरौ Ragh_1.37b परिवाहम् इवावलोकयन् Ragh_8.74c परिवृत्तप्रथमच्छविं क्षणात् Ragh_8.41*b परिवृत्यावलोकितम् Ragh_4.72d परिवृद्धरागम् अनुभन्धसेवया Ragh_9.69c परिवेत्तारम् आत्मानं Ragh_12.16c परिशून्यं शयनीयम् अद्य मे Ragh_8.66d परीतेव महौषधिः Ragh_12.61d परेण भग्ने ऽपि बले महौजा Ragh_7.55a परेषु स्वेषु च क्षिप्तैर् Ragh_17.51a पर्जिघाय पुरंदरः Ragh_12.84d पर्णशालाम् अथ क्षिप्रं Ragh_12.40a पर्यन्तसंचारितचामरस्य Ragh_18.43a पर्यश्रुर् अस्वजत मूर्धनि चोपजघ्रौ Ragh_13.70c पर्यस्तमुक्तापटलं पयोधेः Ragh_13.17b पर्यस्तम् एतत् सहसोर्मिवेगात् Ragh_13.13b पर्यस्तशालः प्रभुणा विना मे Ragh_16.11b पर्यस्ता यशसाम् इव Ragh_4.19d पर्याप्तो ऽसि प्रजाः पातुम् Ragh_10.26c पर्यायपीतस्य सुरैर् हिमांशोः Ragh_5.16c पर्यायवृत्त्येव महार्णवोर्मी Ragh_7.54d पर्यायोद्यतकार्मुकौ Ragh_4.16d पर्याविलानीव नवोदकानि Ragh_7.40d पर्युत्सुकत्वम् अबला निशि खण्डितेव Ragh_5.67b पर्युत्सुका प्रणयिनी निशि खण्डितेव Ragh_5.67*d पर्युपास्यन्त लक्ष्म्या च Ragh_10.63c पर्वात्यये सोम इवोष्णरश्मेः Ragh_7.33d पलितच्छद्मना जरा Ragh_12.2d पल्लवस्निग्धपाटला Ragh_1.83b पवनप्रेरितो गिरिः Ragh_15.23d पवनस्यानुकूलत्वात् Ragh_1.42a पवनाग्निसमागमो ह्य् अयं Ragh_8.4c पवनाधूतलतासु विभ्रमः Ragh_8.59d पवमानः पृथिवीरुहान् इव Ragh_8.9b पश्चात् पार्थिवकन्यानां Ragh_17.3c पश्चात्पुरोमारुतयोः प्रवृद्धौ Ragh_7.54c पश्चात्प्रयायिभिः पङ्काश् Ragh_4.31*c पश्चाद् अध्ययनार्थस्य Ragh_15.9c पश्चादवस्थापितवाहिनीकः Ragh_13.66b पश्चाद् भद्[r]अम् उपेयुषे Ragh_10.19*d पश्चाद् वनाय गच्छेति Ragh_12.7c पश्चान् निववृते रामः Ragh_15.56c पश्चिमक्रतुविदा पुरोधसा Ragh_19.54b पश्चिमाद् यामिनीयामात् Ragh_17.1c पश्चिमे वयसि नैमिषं वशी Ragh_19.1d पश्यति स्म जनता दिनात्यये Ragh_11.82c पश्यन् पुलिन्दैर् उपपादितानि Ragh_16.32d पश्यानवद्याङ्गि विभाति गङ्गा Ragh_13.57c पश्यावरोधैः शतशो मदीयैर् Ragh_16.58a पस्रवेणाभिवर्षन्ती Ragh_1.84c पाकशासनतेजसः Ragh_10.1b पाणिभिः पार्श्ववरिभिः Ragh_17.27b पाणिम् अग्राहयत् पिता Ragh_17.3d पाणिं वरेण्येन कुरु प्रवेशे Ragh_6.24b पाण्डुपत्त्रम् इव tìakÃsutam Ragh_11.28d पाण्ड्यो ऽयम् अंसार्पितलम्बहारः Ragh_6.60a पातयत्य् अपि मृदुस् तटद्रुमम् Ragh_11.76d पातालम् अधितिष्ठति Ragh_1.80d पातुं सहो विश्वसखः समग्रां Ragh_18.24c पात्रसाच् च वसुधां ससागराम् Ragh_11.86b पात्रीकृतात्मा गुरुसेवनेन Ragh_18.30a पात्रे निधायार्गह्यम् अनर्घ्यशीलः Ragh_5.2b पादचारम् अपि न व्यभावयत् Ragh_11.10d पादपाविद्धपरिघः Ragh_12.73a पादपीठं महीक्षिताम् Ragh_17.28d पादपैर् इव दन्तिनः Ragh_4.33d पादं सुमेरोर् इव वज्रभिन्नम् Ragh_5.30d पादार्पणानुग्रहपूतपृष्टम् Ragh_2.35b पादेन हैमं विलिलेख पीठम् Ragh_6.15d पानभूमिरचनाः प्रियासखः Ragh_19.11b पारसीकांस् ततो जेतुं Ragh_4.60a पारिजातम् इवापरम् Ragh_10.11d पारिजातांशभागिनी Ragh_17.7d पारिप्लवाः स्रोतसि निम्नगायाः Ragh_16.61c पार्थिवश्रीर् द्वितीयेव Ragh_4.14c पार्थिवः प्रथितवंशजन्मनः Ragh_11.38b पार्थिवीम् उदवहद् रघूद्वहो Ragh_11.54a पार्वणौ शशिदिवाकराव् इव Ragh_11.82d पार्वतीपरमेश्वरौ Ragh_1.1d पार्वतीयैर् गणैर् अभूत् Ragh_4.77b पार्श्वद्रुमाः पाशभृता समस्य Ragh_2.9b पार्श्ववर्तिषु गुरुष्व् अलज्जवत् Ragh_19.14d पावकस्य महिमा स गण्यते Ragh_11.75c पावनं भुवि पप्रथे Ragh_15.101d पावनं श्रुअम् ऋषेर् उपेयिवान् Ragh_11.22b पावनीम् अनवलोक्य संततिम् Ragh_19.53b पावनैर् अवलोकनैः Ragh_10.14b पाश्चात्यैर् अश्वसाधनैः Ragh_4.62b पिडितोपवनपादपां बलैः Ragh_11.52b पिण्डविच्छेददर्शिनः Ragh_1.66b पिण्डेष्व् अनास्था खलु भौतिकेषु Ragh_2.57d पितरं प्रणिपत्य पादयोर् Ragh_8.12c पितरीवाग्निसंस्कारात् Ragh_12.56c पिता निधानकुम्भस्य युवेव दुर्गतः Ragh_3.16*b पिता पित्ःणाम् अनृणस् तम् अन्ते Ragh_18.26a पिता समाराधनतत्परेण Ragh_18.11a पितुर् अनन्तरम् उत्तर्कोसलान् Ragh_9.1a पितुर् आज्ञेति न भोगतृष्णया Ragh_8.2d पितुर् उद्दिश्य सदर्थवेदिभिः Ragh_8.27b पितुर् नियोगात् प्रहृतम् द्विषद्वत् Ragh_14.46b पितुर् नियोगाद् वनवासम् एवं Ragh_14.21a पितुर् मुदं तेन ततान सो ऽर्भकः Ragh_3.25d पितुस् त्वदीयस्य मयापहारितः Ragh_3.50b पितुः प्रयत्नात् स समग्रसंपदः Ragh_3.22a पितृभक्त्या पितृकार्यकल्पवित् Ragh_8.26b पितृव्यापत्तिशोकयोः Ragh_12.56b पितेव धुरि पुत्रिणाम् Ragh_1.91d पित्रा दत्तां रुदन् रामः Ragh_12.7a पित्रा निसृष्टां मदपेक्षया यः Ragh_13.67a पित्रा संवर्धितो नित्यं Ragh_17.62a पित्रोः सकाशम् अवसन्नदृशोर् निनाय Ragh_9.77b पित्र्यम् अस्मि गमितः शमं यदा Ragh_11.90b पित्र्यम् अंशम् उपवीतलक्षणं Ragh_11.64a पित्र्यं प्रपेदे पदम् अश्विरूपः Ragh_18.23b पिप्रिये स न तथा यथा युवा Ragh_19.30c पिबत्य् असौ पाययते च सिन्धूः Ragh_13.9d पिबन् यशो मूर्तम् इवाभासे Ragh_7.63d pŬayi«yati न मां खिलीकृता Ragh_11.87c pŬÃm अपर्याप्तवतीव सोढुम् Ragh_16.28b pŬito दुहिट्शुल्कसंस्थया Ragh_11.38d पीताम्भसि पिबेर् अपः Ragh_1.89d पीतेनेवात्मनिष्क्रयम् Ragh_15.55d पीवरस्तनविलुप्तचन्दनम् Ragh_19.32d पुण्डरीकातपत्रस् तं Ragh_4.17a पुण्यगन्धेन काननम् Ragh_12.27b पुण्यतीर्थगमनाय रक्ष मे Ragh_11.87b पुण्यम् आवर्जितं पयः Ragh_15.80b पुण्यः कृशानोर् उदियाय धूमः Ragh_7.26b पुत्रजन्मप्रवेश्यानां Ragh_10.77a पुत्रस् तथैवाधिकवत्सलेन Ragh_18.11c पुत्रं आपकुमुद्वती Ragh_17.1b पुत्रं आपकुमुद्वती Ragh_17.2b पुत्रं तमोऽपहं लेभे Ragh_10.67c पुत्रं परासुम् अनुगन्तुमनाः सदारः Ragh_9.81d पुत्रं प्रजाक्षेमविधानदक्षम् Ragh_18.9b पुत्रं यम् आहुर् निषधाख्यम् एव Ragh_18.1d पुत्रं लभस्वात्मगुणानुरूपं Ragh_5.34c पुत्रः समारोपयद् अग्रसंख्याम् Ragh_18.30d पुत्राभ्यां सह सीतया Ragh_15.76b पुत्रीकृतो ऽसौ वृषभध्वजेन Ragh_2.36b पुत्रीयाम् इष्टिम् ऋत्विजः Ragh_10.4d पुत्रेण पुत्री स यथैव तेन Ragh_18.11b पुत्र्' ओपभुङ्क्ष्व्' एति तम् आदिदेश Ragh_2.65d पुत्रो रघुस् तस्य पदं प्रशास्ति Ragh_6.76a पुनर् अक्लीबतया प्रकाश्यतां Ragh_8.84d पुनर् दिदीपे मददुर्दिनश्रीः Ragh_5.47d पुनर् babhëe तुरगस्य रक्षिता Ragh_3.51b पुनर् युद्धाय मन्दिरात् Ragh_12.83b पुनः पुनर् दुष्कृतिनं निनिन्द Ragh_14.57d पुनः पुनः सूतनिषिद्धचापलं Ragh_3.42c पुनः सहस्राचिषि संनिधत्ते Ragh_13.44d पुनः संधानशङ्किनाम् Ragh_12.101d पुनानं पवनोद्धूतैर् Ragh_1.53c पुनासि पुरुषं यतः Ragh_10.30b पुपोष गाम्भीर्यमनोहरं वपुः Ragh_3.32d पुपोष वृद्धिं हरिदश्वदीधितेर् Ragh_3.22c पुर एवोपवने समापिताः Ragh_8.73d पुरप्रवेशाभिमुखो बभूव Ragh_7.1d पुरम् अविशद् अयोध्यां मैथिलीदर्शनीनां Ragh_11.93c पुरस्कृता वर्त्मनि पार्थिवेन Ragh_2.20a पुरंदरश्रीः पुरम् उत्पताकं Ragh_2.74a पुरंध्रिभिश् च क्रमशः प्रयुक्तम् Ragh_7.28b पुरं नवीचक्रुर् अपां विसर्गान् Ragh_16.38c पुरं निषादाधिपतेर् इदं तद् Ragh_13.59a पुरः परार्ध्यप्रतिमागृहायाः Ragh_16.39b पुरा जनस्थानविमर्दशङ्की Ragh_6.62c पुराणपत्त्रापगमाद् अनन्तरं Ragh_3.7c पुराणम् अजरं विदुः Ragh_10.20d पुराणशोभाम् अधिरोपितायाम् Ragh_16.42b पुराणसीधुं नवपाटलं च Ragh_16.52b पुराणस्य कवेस् तस्य Ragh_10.37a पुरा दूषयति स्ह्तलीम् Ragh_12.30b पुरार्गलादीर्घभुजो बुभोज Ragh_18.4d पुराविदो यं ध्युषिताश्वम् आहुः Ragh_18.23d पुरा शक्रम् उपस्थाय Ragh_1.75a पुरा स दर्भाङ्कुरमात्रवृत्तिश् Ragh_13.39a पुरीं पौरुषभूषणः Ragh_15.28b पुरुषम् आत्मभुवं च पतिव्रता Ragh_9.19b पुरुषस्य पदेष्व् अजन्मनः Ragh_8.78a पुरुषं योगसमाधिना रघुः Ragh_8.24d पुरुषः प्रबभूवाग्नेर् Ragh_10.51c पुरुषायुषजीविन्यो Ragh_1.63a पुरुहूतध्वजस्येव Ragh_4.3a पुरुहूतप्रभृतयः Ragh_10.50a पुरोगैः कलुषास् तस्य Ragh_4.31*a पुरो निवेशे पथि च व्रजन्ती Ragh_16.29b पुरोपकण्ठोपवनानि रेमे Ragh_14.30d पुरोपकण्ठोपवनाश्रयाणां Ragh_6.9a पुरोहितपुरोगास् तं Ragh_17.13a pulindayo«ÃmbuvihÃrakäcÅ÷ Ragh_5.46*b पुष्टिं जनाः पुष्य इव द्वितीये Ragh_18.32d पुष्पकालोकसंक्षोभं Ragh_10.47c पुष्पचापम् इव पेशलं स्मरः Ragh_11.45d पुष्परेणूत्किरैर् वातैर् Ragh_1.38c पुष्पवृष्टिं न सेहिरे Ragh_12.94d पुष्पं दिवः पुष्पकम् अन्वमंस्त Ragh_14.20d पुष्पं फलं चार्तवम् आहरन्त्यो Ragh_14.77a पुष्पाण्य् उपात्तानि विलासिनीभिः Ragh_16.19b पुष्पिताः कमलिनीर् इव द्विपः Ragh_19.11d पुष्पिताः सुरभीर् अभीः Ragh_15.8d पुष्पैर् वायुम् इव द्रुमाः Ragh_10.50d पुष्पोच्चलित षट्पदम् Ragh_12.27d पुष्प्यत्य् उदारं परभागलेखा Ragh_13.57द्द् पुष्यत्य् अनेकं सरयूप्रवाहः Ragh_16.58d पुंनागेभ्यः शिलीमुखाः Ragh_4.57d पुंवत् प्रगल्भा प्रतिहाररक्षी Ragh_6.20b पुंसस् तेनापि दुर्वहम् Ragh_10.52d पुंसां पुमान् आद्य इवावतीर्णः Ragh_18.15b पूज्यपूजाव्यतिक्रमः Ragh_1.79d पूतात्मनाम् अत्र किलाभिषेकात् Ragh_13.58b पूर् अप्य् अभिव्यक्तमुखप्रसादा Ragh_16.23c पूर् आबभासे विपणिस्थपण्या Ragh_16.41c पूर्यमाणम् अदृश्याग्नि Ragh_1.49c पूर्व एवाभवत् पक्षस् Ragh_4.10c पूर्वजन्मधनुषा समागतः Ragh_11.80a पूर्वम् उत्सवम् अपोहद् उत्सवः Ragh_19.5d पूर्वराजवियोगौष्म्यं Ragh_17.33c पूर्ववृत्तकथितैः पुराविदः Ragh_11.10a पूर्वसागरगामिनीम् Ragh_4.32b पूर्वस् तयोर् आत्मसमे चिरोढाम् Ragh_18.12a पूर्वं tadutpŬitavÃrirÃÓi÷ Ragh_5.46c पूर्वं प्रदूमितो राज्ञां Ragh_4.2c पूर्वं प्रहर्ता न जघान भूयः Ragh_7.47a पूर्वाकाराधिकतररुचा संगतः कान्तयासौ Ragh_8.95c पूर्वानुभूतं स्मरता च यत्र Ragh_13.28a पूर्वानुशिष्टां निजगाद भोज्याम् Ragh_6.59d पूर्वान् महाभाग तया 'तिशेषे Ragh_5.14b पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस् Ragh_17.81c पूर्वार्धभागैः फलिभिः शरव्यम् Ragh_7.45d पूर्वेषां पावनक्षमाम् Ragh_1.34*b पूर्वैः किलायं परिवर्धितो नः Ragh_13.3d पूर्वोत्थितो धूम इवाबभासे Ragh_7.43d पृटतीषु विलोलम् ईक्षितं Ragh_8.59c पृथिवीम् एव केवलाम् Ragh_15.1d पृथिवीं शासतस् तस्य Ragh_10.1a पृथिव्याम् अश्रुबिन्दवः Ragh_10.76d पृषतैर् मन्दरोद्धूतैः Ragh_4.27c पृष्टनामान्वयो राज्ञा Ragh_15.50a पृष्टान्वयः स जलकुम्भनिषण्णदेहः Ragh_9.76b पृष्ठतः सुरतवाररात्रिषु Ragh_19.18b पेतुर् वानरकोटिषु Ragh_12.82b पौत्रः कुशस्यापि कुशेशयाक्षः Ragh_18.4a पौरदृष्टिकृतमार्गतोरणौ Ragh_11.5d पौरस्त्यान् एवम् आक्रामंस् Ragh_4.34a पौरेषु सो ऽहं वहुलीभवन्तम् Ragh_14.38a पौरोभाग्यम् इवाचरन् Ragh_12.22d पौलस्त्य एष समरेषु पुरः प्रहर्ता Ragh_13.72b पौलस्त्यचकितेश्वराः Ragh_10.74b पौलस्त्यजयघोषणः Ragh_12.72d पौलस्त्यतुलितस्याद्रेर् Ragh_4.80c पौलस्त्योपप्लुता हरिम् Ragh_10.5b पौष्यं तिथौ पुष्यम् असूत पत्नी Ragh_18.32b प्रकामविस्तारफलं हरिण्यः Ragh_2.11d प्रकाशश् चाप्रकाशस् च Ragh_1.68c प्रकृतिमण्डलम् आत्मकुलोचितम् Ragh_9.2b प्रकृतिष्व् अनुवासरम् Ragh_17.44b प्रकृतिष्व् आत्मजम् आत्मवत् तया Ragh_8.10b प्रकृतिष्व् आत्मजम् आभिगमिकैः Ragh_8.9*b प्रकृतिस्थं samalo«Âakäcana÷ Ragh_8.21d प्रकृतौ स्थापयितुं कृतस्थितिः Ragh_8.76d प्रक्षालनाद् वारिविहारकाले Ragh_6.48b प्रचक्रमे चक्रधरप्रभावः Ragh_16.55d प्रचक्रमे च प्रतिवक्तुम् उत्तरम् Ragh_3.47d प्रचक्रमे पल्लवरागताम्रा Ragh_2.15c प्रचक्रमे वक्तुम् अनुक्रमज्ञा Ragh_6.70c प्रचीयमानावयवा रराज सा Ragh_3.7b प्रच्छदान्तगलिताश्रुबिन्दुभिः Ragh_19.22c प्रजानाम् एव भूत्य् अर्थं Ragh_1.18a प्रजानां तम् अघावहम् Ragh_15.51b प्रजानां विनयाधानाद् Ragh_1.24a प्रजानिशेकं मयि वर्तमानं Ragh_14.60c प्रजायै गृहमेन्धिनाम् Ragh_1.7d प्रजार्थसाधने तौ हि Ragh_4.16c प्रजालोपनिमीलितः Ragh_1.68b प्रजावती दोहदशंसिनी ते Ragh_14.45a प्रजाश् चिरं सुप्रजसि प्रजेशे Ragh_18.29c प्रजास् तद्गुरुणा नद्यो Ragh_17.41a प्रजाः प्रजानाथ पितेव पासि Ragh_2.48d प्रजाः प्रजार्थव्रतकर्शिताङ्गम् Ragh_2.73b प्रजाः स्वतन्त्रयां चक्रे Ragh_17.74c प्रजिघाय कृतान्तस्य Ragh_15.21c प्रजिघाय समाधिबेदिनीं Ragh_8.79c प्रजेति त्वां शशाप सा Ragh_1.77d प्रजेश्वरः शासनहारिणा हरेः Ragh_3.68b प्रजेष्वरं प्रीतमना महर्षिः Ragh_5.32b प्रज्ञया सदृशागमः Ragh_1.15b प्रणम्य चानर्च विशालम् अस्याः Ragh_2.21c प्रणयिनीव नखक्षतमण्डनं Ragh_9.27c प्रणवश् छन्दसाम् इव Ragh_1.11d प्रणाशनाय प्रबलस्य विद्विषः Ragh_3.60b प्रणिधानाद् गुरुर् आश्रमस्थितः Ragh_8.75b प्रणिपत्य सुरास् तस्मै Ragh_10.15a प्रणिपातप्रतीकारः Ragh_4.64c प्रतस्थे दिग्जिगीषया Ragh_4.26d प्रतस्थे स्थलवर्त्मना Ragh_4.60b प्रतापसंशोषितशत्रुपङ्के Ragh_6.36b प्रतापं न विषेहिरे Ragh_4.49d प्रतापः प्राप दुःसहः Ragh_17.37d प्रतापात् तपनो यथा Ragh_4.12b प्रतापो ऽग्रे ततः शब्दः Ragh_4.30a प्रतिकारविधानम् आयुषः Ragh_8.40c प्रतिकूलाचरितं क्षमस्व मे Ragh_8.81b प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः Ragh_18.53a प्रतिगृह्य वचो विससर्ज मुनिम् Ragh_8.91b प्रतिजग्राह कालिङ्गस् Ragh_4.40a प्रतिज्ञां पूर्वजन्मनः Ragh_15.95d प्रतिनिधिः कनकाभरणस्य यत् Ragh_9.40b प्रतिपच्चन्द्रनिभो ऽयम् आत्मजः Ragh_8.65b प्रतिपत्स्ये तदाज्ञया Ragh_15.73d प्रतिपद्याधिकं बभौ Ragh_4.1b प्रतिपन्नात्ममूर्तिषु Ragh_15.102b प्रतिपेदे जयश्रियम् Ragh_4.41d प्रतिपेदे व्यपवर्जितां श्रियम् Ragh_8.13d प्रतिपेदे सकलान् गुणान् अपि Ragh_8.5d प्रतिप्रयातेषु तपोधनेषु Ragh_14.19a प्रतिप्रहाराक्षमम् अश्वसादी Ragh_7.47b प्रतिप्रियं चेद् भवतो न कुर्यां Ragh_5.56c प्रतिबध्नाति हि श्रेयः Ragh_1.79c प्रतिबोधेन विषादम् ëu मे Ragh_8.54b प्रतिभिन्ना हिमांशुना Ragh_1.82*d प्रतियातम् इवान्तिकम् अस्य गुरोः Ragh_8.91d प्रतियोजयितव्यवल्लकी Ragh_8.41a प्रतियोधे रजस्य् अभूत् Ragh_4.62d प्रतिशुश्राव काकुत्स्थस् Ragh_15.4a प्रतिशुश्राव राघवः Ragh_12.69b प्रतिषिद्धप्रसरेषु जाग्रतौ Ragh_8.23b प्रतिषिद्धापि कैकेय्या Ragh_12.26c प्रतिसंहृतचक्षुषः Ragh_15.78b प्रतिस्थः स रघूद्वहः Ragh_15.46b प्रतिस्वनेनास्य गुहागतेन Ragh_2.51b प्रतिहर्ता त्वम् आपदाम् Ragh_1.60d प्रतीप इत्य् आगमवृद्धसेवी Ragh_6.41b प्रतीपगाम् उत्तरतो ऽस्य गङ्गाम् Ragh_16.33b प्रत्यक्षो ऽप्य् अपरिच्छेद्यो Ragh_10.29a प्रत्यग्रहीत् पार्थिववाहिनीं तां Ragh_7.36c प्रत्यग्रहीत् प्राग्रहरो रघूणाम् Ragh_16.23b प्रत्यग्रहीत् संगरम् अग्रजन्मा Ragh_5.26b प्रत्यग्रहीत् संवरणस्रजेव Ragh_6.80d प्रत्यग्रहीत् सेति ननन्दतुस् तौ Ragh_2.22b प्रत्यग्रहीद् अग्रजशासनं तद् Ragh_14.46c प्रत्यपद्यत चिराय यत् पुनश् Ragh_11.34a प्रत्यपद्यत तथेति राघवः Ragh_11.88a प्रत्यपद्यत नराधिपश्रियम् Ragh_19.55d प्रत्यपद्यत समर्थम् उत्तरम् Ragh_11.79d प्रत्यब्रवीच् चैनम् इषुप्रयोगे Ragh_2.42a प्रत्यभिज्ञानरत्नं च Ragh_12.64a प्रत्ययप्रकृतियोग्संनिभः Ragh_11.56d प्रत्यर्पयिष्यतः काले Ragh_15.41c प्रत्यर्पयिष्यत्य् अनघां स साधुः Ragh_13.65b प्रत्यर्पितस्वाङ्गम् इवेश्वरेण Ragh_6.2b प्रत्यर्पिताः शत्रुविलासिनीनाम् Ragh_6.28c प्रत्यर्प्य पूजाम् औप्दाछलेन Ragh_7.30d प्रत्यवेक्ष्या निरत्ययाः Ragh_17.53b प्रत्यागतासुः समतप्यतान्तः Ragh_14.56b प्रत्यागतौ तत्र चिरप्रवासाद् Ragh_14.1*a प्रत्यादिदेशाविनयं विनेता Ragh_6.39d प्रत्यादिदेशैनम् abhëamÃïà Ragh_6.25d प्रत्यादिश्यन्त इव मे Ragh_1.61c प्रत्यादिष्ट इवाभवन् Ragh_10.69d प्रत्याययतु मैथिली Ragh_15.73b प्रत्याययाव् आश्रमम् अश्रमेण Ragh_2.67d प्रत्याश्वसन्तं रिपुम् आचकाङ्क्ष Ragh_7.47d प्रत्याहतास्त्रो गिरिशप्रभावाद् Ragh_2.41c प्रत्याह वैनं शरमोक्षवन्ध्यो Ragh_2.42*a प्रत्युज्जगाम क्रथकैशिकेन्द्रश् Ragh_5.61c प्रत्युज्जगामातिथिम् आतिथेयः Ragh_5.2d प्रत्युज्जगामोपवनान्तवायुः Ragh_16.36d प्रत्युद्गतम् इवानुष्णैस् Ragh_12.62c प्रत्युद्गता पार्थिवधर्म्पत्न्या Ragh_2.20b प्रत्युद्गतो मां भरतः ससैन्यः Ragh_13.64d प्रत्युद्गमनवृत्तिभिः Ragh_1.49*d प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे Ragh_13.77d प्रत्युद्यातैस् तपस्विभिः Ragh_1.49d प्रत्युद्व्रजन्तीव खम् उत्पतन्त्यो Ragh_13.33c प्रत्युवाच तम् ऋषिर् न तत्त्वतस् Ragh_11.85a प्रत्युवाच तम् ऋषिर् निशम्यतां Ragh_11.41a प्रत्यूपुः पद्मरागेण Ragh_17.23c प्रत्येकनिक्षिप्तपदः सशब्दं Ragh_16.47c प्रत्येकम् आत्तस्वतया बभूवुः Ragh_7.34b प्रत्येकं च सतां मनः Ragh_12.9d प्रत्येकं ह्लादयां चक्रे Ragh_12.3c प्रथमपरिगतार्थस् तं रघुः संनिवृत्तं Ragh_7.71a प्रथमपरिगृहीते श्रीभुवौ राजकन्याः Ragh_18.53d प्रथमम् अन्यभृताभिर् उदीरिताः Ragh_9.34a प्रथमा बहुरत्नसूर् अभूद् Ragh_8.28c प्रदक्षिणक्रियातीतस् Ragh_1.75*c प्रदक्षिणक्रियार्हायां Ragh_1.76c प्रदक्षिणप्रक्रमणात् कृषानोर् Ragh_7.24a प्रदक्षिणार्चिर् व्याजेन Ragh_4.25c प्रदक्षिणार्चिर् हविर् अग्निर् आददे Ragh_3.14b प्रदक्षिणीकृत्य पयस्विनीं तां Ragh_2.21a प्रदक्षिणीकृत्य हुतं हुताशम् Ragh_2.71a प्रदिष्टकाला परमेश्वरेण Ragh_2.39b प्रदीपार्चिर् इवोषसि Ragh_12.1d प्रध्मातशङ्खे परितो दिगन्तांस् Ragh_6.9c प्रपेदे परमाणुताम् Ragh_15.22d प्रप्रच्छ रामां रमणो 'bhilëam Ragh_14.27d प्रबलाम् आत्मकृतेन वेदनाम् Ragh_8.50d प्रबुद्धपुण्डरीकाक्षं Ragh_10.9a प्रबोधयत्य् अर्णव एव सुप्तम् Ragh_6.56d प्रबोधविनयाव् इव Ragh_10.72d प्रभवन्त्य् आयुर् अपोहितुं यदि Ragh_8.44b प्रभातकल्पा शशिनेव शर्वरी Ragh_3.2d प्रभानुलिप्तश्रीवत्सं Ragh_10.10a प्रभाप्ररोहास्तमयं रजांसि Ragh_6.33d प्रभामण्डलम् उद्ययौ Ragh_15.82d प्रभामण्डलशोभिना Ragh_17.23d प्रभावस्तम्भितच्छायम् Ragh_12.21a प्रभाविशेषोदयदुर्निरीक्ष्यः Ragh_6.5b प्रभुः प्रयाणध्वनिमिश्रतूर्यः Ragh_16.32b प्रभुः प्रहर्तुं किम् उतान्यहिंस्राः Ragh_2.62d प्रभ्रश्यमानाभरणस्प्रसूना Ragh_14.54b प्रभ्रंशयां यो नहुषं चकार Ragh_13.36b प्रभ्रंशिनो वारिविहारिणीनाम् Ragh_16.61b प्रमथ्यमानार्णवधीर Ragh_3.59b प्रमथ्यमानो गिरिणेव भूयः Ragh_13.14d प्रमदया मदयापितलज्जया Ragh_9.26*d प्रमदया मदयापितलज्जया Ragh_9.27d प्रमदाम् अनु संस्थितः शुचा Ragh_8.72a प्रमन्यवः प्राग् अपि कोसलेन्द्रे Ragh_7.34a प्रमुखाविष्कृतचारुविभ्रमाम् Ragh_8.80b प्रमुदितवरपक्षम् एकतस् तत् (?) Ragh_6.86a प्रमृज्य पुण्येन पुरस्कृतः सताम् Ragh_3.41b प्रमोदनृत्यैः सह वारयोषिताम् Ragh_3.19b प्रम्लानभीजाङ्कुरकर्णपूरम् Ragh_7.27b प्रयतन्ते नृपसूनवो हि यत् Ragh_8.2b प्रयता प्रातर् अन्वेतु Ragh_1.91c प्रयताः संयमिनां प्रपेदिरे Ragh_8.11d प्रयतौ पुत्रकाम्यया Ragh_1.35b प्रयत्नमुक्तासनया गृहागतः Ragh_3.11b प्रययाव् आतिथेयेषु Ragh_12.25a प्रययाः संयमिभिर् मनीषिभिः Ragh_8.17*d प्रयासक्षणविघ्नितः Ragh_12.53d प्रयुक्तपूजा विधिनातिथिभ्यः Ragh_14.82b प्रयुक्तम् अथ दूषणम् Ragh_12.46b प्रयुक्तम् अप्य् अस्त्रम् इतो वृथा स्यात् Ragh_2.34b प्रयुक्तसंस्कार इवाधिकं बभौ Ragh_3.18d प्रयोगसंहारविभक्तमन्त्रम् Ragh_5.57b प्रयोगसंहारविभक्तमन्त्रम् Ragh_5.57*b प्रलोभिताप्य् आकृतिलोभनीया Ragh_6.58a प्रवर्तते पश्य तथा विमानम् Ragh_13.19d प्रवर्तयाम् आस किल्' आनुसूया Ragh_13.51c प्रवर्तितो दीप इव प्रदीपात् Ragh_5.37d प्रवालम् आदाय सुगन्धि यस्य Ragh_13.49b प्रवालोशोभा इव पादपानां Ragh_6.12c प्रविरला इव मुग्धवधूकथाः Ragh_9.34b प्रविवेशोत्तरापथम् Ragh_4.66*d प्रविश्य पौरैर् अभिनन्द्यमानः Ragh_2.74b प्रविश्य भीमासुरशोणितोचितः Ragh_3.54b प्रवृत्तमात्रेण पयांसि पातुम् Ragh_13.14a प्रवृत्ताव् उपलब्धायां Ragh_12.60a प्रवृत्तिर् भुवि शार्ङ्गिणः Ragh_15.4d प्रवृद्ध इव प्रजन्यः Ragh_17.15c प्रवृद्धतापो दिवसो ऽतिमात्रम् Ragh_16.45a प्रवृद्धानि विकुर्वते Ragh_17.58b प्रवृद्धौ हीयते चन्द्रः Ragh_17.71a प्रवेणीम् इव प्रिपिये Ragh_15.30d प्रवेश्य चैनं पुरम् अग्रयायी Ragh_5.62a प्रशमस्थितपूर्वपार्थिवं Ragh_8.15a प्रशस्तायतनार्चिताः Ragh_17.36b प्रसक्तसंगीतमृदङ्गघोषः Ragh_13.40b प्रसन्नत्वात् प्रभाकरः Ragh_10.75b प्रसन्नमुखरागं तं Ragh_17.31a प्रसन्नानाम् अपाम् इव Ragh_10.66d प्रसवः पृथिवीपतेः Ragh_10.85b प्रसवैः सप्तपर्णानां Ragh_4.23a प्रससादोदयाद् अम्भः Ragh_4.21a प्रसहय केशव्यपरोपणाद् इव Ragh_3.56d प्रसह्य सिंहः किल तां चकर्ष Ragh_2.27d प्रसादचिह्नानि पुरःफलानि Ragh_2.22d प्रसादम् आत्मीयम् इवात्मदर्षाः Ragh_7.68d प्रसादम् इव चेतना Ragh_17.1d प्रसादयितुम् अर्हसि Ragh_1.88d प्रसादरीकातपत्रस् तं Ragh_4.18a प्रसादाभिमुखे तस्मिंश् Ragh_17.46a प्रसाधिकालम्बितम् अग्रपादम् Ragh_7.7a प्रसिताव् उदयापवर्गयोर् Ragh_8.23c प्रसीद शश्वन् मलयस्थलीषु Ragh_6.64d प्रसूतः शुद्धिमत्तरः Ragh_1.12b प्रसूतिसमये सती Ragh_10.67b प्रसूतिं चकमे तस्मिंस् Ragh_10.54c प्रस्तुतप्रतिपत्तये Ragh_15.75d प्रस्थानप्रणतिभिर् अङ्गुलीषु चक्रुर् Ragh_4.88c प्रस्थानभिन्नां न बबन्ध नीवीम् Ragh_7.9b प्रस्थानं लवणाम्भसः Ragh_17.54d प्रस्थापयाम् आस वशी वसिष्ठः Ragh_2.70d प्रस्थापयाम् आस ससैन्यम् एनम् Ragh_5.40c प्रस्थापितः पूर्वनिवासभूमिम् Ragh_16.27b प्रस्थितस्य मधुमाधवाव् इव Ragh_11.6*d प्रस्थितं तम् अनवस्थितं प्रियाः Ragh_19.31b प्रस्थितायां प्रतिष्ठेथाः Ragh_1.89a प्रस्निग्धकेकैर् अभिनन्द्यमानम् Ragh_16.64b प्रस्पन्दमानपरुषेतरतारम् अन्तश् Ragh_5.68c प्रस्वापनं स्वपनिवृत्तलौल्यः Ragh_7.61d प्रहर्षचिह्नानुमितं प्रियायै Ragh_2.68c प्रहारमूर्छापगमे रथस्थान् Ragh_7.44a prahÅïapÆrvadhvaninÃdhirƬhas Ragh_2.42*c प्रहेष्व् अनिर्बन्धरुषो हि सन्तः Ragh_16.80d प्रह्लादनं ज्योतिर् अजन्य् अनेन Ragh_13.4d प्राक् परासुर् द्विजात्मजः Ragh_15.56d प्राक् संनिकर्षं मगधेश्वरस्य Ragh_6.20c प्राक् सूचितान्तःसलिलप्रवेशः Ragh_5.43b प्राक् सृष्टे[÷] केवलात्मने Ragh_10.19*c प्राग् अजीयत घृणा ततो मही Ragh_11.65d प्राग् एव मुक्ता नयनाभिरामाः Ragh_16.69c प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भाम् Ragh_5.63b प्राङ् नाकम् अधितस्थुषि Ragh_15.96b प्राङ् मत्वा सत्यम् अस्यान्तं Ragh_12.75c प्राङ् मन्थाद् अनभिव्यक्त Ragh_10.3c प्राङ् महीं प्रत्यपद्यत Ragh_12.7b प्राङ्मुखश् च विससर्ज सायकम् Ragh_11.88b प्राचेतसम् उपेयिवान् Ragh_15.70b प्राजापत्योपनीतं तद् (?) Ragh_10.53a प्राज्यैः पयोभिः परिवर्धितानाम् Ragh_13.62b präjalir मुनिम् आमन्त्र्य Ragh_15.14c präjali÷ प्रणयिनीः प्रसादयन् Ragh_19.21c प्राणान्तहेतुम् अपि तं भिषजाम् असाध्यं Ragh_8.93c प्राणान् मया धारयितुं चिरं वः Ragh_14.42d प्राणैर् उपक्रोशमलीमसैर् वा Ragh_2.53d प्राणैर् दशरथप्रीतेर् Ragh_12.54c प्रातर् एत्य परिभोगशोभिना Ragh_19.21a प्रातर् द्विजेभ्यो नृपतिः शशंस Ragh_16.24b प्रातर् यथोक्तव्रतपारणान्ते Ragh_2.70a प्रातर् युक्तरथो ययौ Ragh_15.14d प्रातः प्रयाणाभिमुखाय तस्मै Ragh_5.29a प्रातानुगः सपदि शासनम् अस्य राजा Ragh_9.82a प्रादुरास किल वाहिनीमुखे Ragh_11.63b प्रादुरास बहूलक्षपा छविः Ragh_11.15b प्रादुरासीद् वसुंधरा Ragh_15.83d प्रादुर्भवंश् चापधरः पुरस्तात् Ragh_6.39b प्राप चैनम् अनुकूलवाग् द्विजः Ragh_11.50b प्राप तालीवन्श्यामम् Ragh_4.34c प्रापद् अस्त्रम् अवदानतोषितात् Ragh_11.21b प्राप ध्वजच्छायनिवारितोष्णम् Ragh_7.4d प्रापय्य वाल्मीकिपदं त्यजैनाम् Ragh_14.45d प्रापुर् दातृत्वम् अर्थिनः Ragh_17.72d प्राप्तानि दुःखान्य् अपि दण्डकेषु Ragh_14.25c प्राप्ता मुहूर्तेन विमानवेगात् Ragh_13.17c प्राप्तासि वैदेहि पितुर् निकेतम् Ragh_14.72d प्राप्तो ऽसि संभावयितुं वनान् माम् Ragh_5.11d प्राप्य चाशु जन्स्थानं Ragh_12.42a प्राप्य दाशरथिर् आत्तकार्मुकः Ragh_11.13b प्राप्य भाग्यम् अपि तस्य काङ्क्ष्यते Ragh_19.24b प्राप्येन्द्रनीलं किम् उतोन्मयूखम् Ragh_16.69d प्राप्येव चूतः प्रतिपल्लवेन Ragh_7.21d प्राबोधयन्न् उषसि वाग्भिर् उदारवाचः Ragh_5.65d प्रायश्चित्तम् इवाकरोत् Ragh_12.19d प्रायः प्रतापभग्नत्वाद् Ragh_17.70a प्रायुङ्क्त राजस्व् अधिराजसूनुः Ragh_7.61b प्रायोपवेशनमतिर् नृपतिर् बभूव Ragh_8.94d प्रायो विषाणपरिमोषलघूत्तमाङ्गान् Ragh_9.62a प्रारब्धम् आनन्दजलैर् जनन्योः Ragh_14.7b प्रारम्भसुखदर्शनम् Ragh_10.9d प्रारम्भसूक्ष्माः प्रथिमानम् आपुः Ragh_18.49d प्रार्थनं पुनर् अब्रवीत् Ragh_1.86d प्रार्थनासिद्धिशंसिनः Ragh_1.42b प्रार्थयन्त शयनोत्थितं प्रियास् Ragh_19.29c प्रार्थितं हि सुकृताम् अकालहृत् Ragh_11.49*d प्रालम्बम् उत्कृष्य यथावकशं Ragh_6.14c प्रावीण्येन विसिष्मिये Ragh_15.68b प्रावृषि प्रमदबर्हिणेष्व् अभूत् Ragh_19.37c प्रावृषेण्यं पयोवाहं Ragh_1.36c प्रासादकालागुरुधूमराजिस् Ragh_14.12a प्रासादजालैर् जल्वेणिरम्यां Ragh_6.43c प्रासादम् अभ्रंलिहम् आरुरोह Ragh_14.29d प्रासादवातायनदृश्यबन्धैः Ragh_14.13c प्रासादवातायनदृष्यवीचिः Ragh_6.56c प्रासादवातायनसंश्रितानां Ragh_6.24c प्रास्थानिकं स्वस्त्ययनं प्रयुज Ragh_2.70b प्रास्थापयद् राघवम् अन्वगाच् च Ragh_7.32d प्राहिणोच् च महितं महाद्युतिः Ragh_11.49a प्रांशुम् उत्पाटयाम् आस Ragh_15.19c प्रांशुलभ्ये फले लोभाद् Ragh_1.3c प्रियतमान् अकरोत् कलहान्तरे Ragh_9.27*c प्रियतमाभिर् असौ तिऋभिर् बभौ Ragh_9.23a प्रियतमा यतमानम् अपाहरा Ragh_9.7d प्रियनाशं हृदि शल्यम् अर्पितम् Ragh_8.88b प्रियशिष्या ललिते कलाविधौ Ragh_8.67b प्रियसखी लघुवाग् इव योषिताम् Ragh_9.27*b प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः Ragh_12.104b प्रियस्वप्नो वृथा भवान् Ragh_12.81b प्रियंकरो मे प्रिय इत्य् अनन्दत् Ragh_14.48b प्रियंवदं मां प्रियदर्शनस्य Ragh_5.53d प्रियंवदः प्रत्यवदत् सुरेश्वरम् Ragh_3.64d प्रियंवदात् प्रापम् असौ कुमारः Ragh_7.61a प्रियाइतम्बोचितसंनिवेशैर् Ragh_6.17c प्रिया केकयवंशजा Ragh_10.56b प्रियानुरागस्य मनःसमुन्नतेर् Ragh_3.10a प्रिया प्रपेदे प्रकृतिप्रियंवदा Ragh_3.2अद् प्रियालिङ्गननिर्वृतिम् Ragh_12.65d प्रियासखीर् उत्तरकोसलेश्वरः Ragh_3.5d प्रियोपभोगचिह्नेषु Ragh_12.22c प्रीता कामदुघा हि सा Ragh_1.81d प्रीतास्मि ते पुत्र वरं वृणीष्व Ragh_2.63b प्रीतास्मि ते सौम्यचिराय जीव Ragh_14.59b प्रीतिमान् सपरिग्रहः Ragh_1.92b प्रीतिम् आपुर् उभयोस् तपस्विनः Ragh_11.12d प्रीतिरोधम् असहिष्ट सा पुरी Ragh_11.52c प्रीत्या तम् एवार्थम् abhëateva Ragh_2.51d प्रीत्या द्वन्द्वं बभूवतुः Ragh_10.82d प्रीत्या प्रतिननन्दतुः Ragh_1.57d प्रीत्याश्वमेधावभृथार्द्रमूर्तेः Ragh_6.61c प्रेक्ष्य चूतकुसुमं सपल्लवम् Ragh_19.43b प्रेक्ष्य दर्पणतल्स्थम् आत्मनो Ragh_19.30a प्रेक्ष्य शान्तिम् अधिकृत्य कृत्यवित् Ragh_11.62b प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् Ragh_9.57b प्रेङ्खयन् परिजनापविद्धया Ragh_19.44b प्रेतचीवरवसा स्वनोग्रया Ragh_11.16b प्रेमगर्वितविपक्षमत्सराद् Ragh_19.20a प्रेमदत्तवदनानिअः मनः Ragh_19.15c प्रैक्षन्त पौराः पितृगौरवेण Ragh_18.39d प्रोवाच कोसलपतिः प्रथमापराद्धः Ragh_9.79d प्रोवाच पूर्वार्धविषृटतल्पः Ragh_16.6d प्रौढप्रियानयनविभ्रमचेष्टितानि Ragh_9.58d प्रौढीभविष्यन्तम् उदीक्षमाणा Ragh_18.47b प्लक्षप्ररोह इव सौधतलं बिभेद Ragh_8.93b प्लक्षान् प्ररोहजटिलान् इव मन्त्रिवृद्धान् Ragh_13.71b प्लवगैर् लवणाम्भसि Ragh_12.70b फलम् अस्योपहासस्य Ragh_12.37a फलवत्पूगमालिना Ragh_4.44b फलं बध्नन्ति नीतयः Ragh_12.69d फलानुमेयाः प्रारम्भाः Ragh_1.20c फलान्य् उपायुङ्क्त स दण्डनीतेः Ragh_18.46d फलिता इव सालयः Ragh_15.78d फलेन सहकारस्य Ragh_4.9c फलैः संवर्धयाम् आसुर् Ragh_4.37c फुल्लासनाग्रविटपान् इव वायुरुग्णान् Ragh_9.63b फुष्पोद्गम इव प्रजाः Ragh_4.9d बकुलपुष्पम् असेव्यत षट्पदैः Ragh_9.30*c बकुलम् आकुलम् आयतपङ्क्तिभिः Ragh_9.33d बकुलैर् अर्धचितां समं मया Ragh_8.64b बग्नायुधौ बाहुविमर्दनिष्ठौ Ragh_7.52d बद्धद्विरदसेतुभिः Ragh_4.38b baddhapallavapuÂäjalidrumaæ Ragh_11.23c बद्धप्रतिश्रुन्ति गुहामुखानि Ragh_16.31d बद्धभीमपैर्वेषमण्डलः Ragh_11.59b बद्धुं न संभावित एव तावत् Ragh_7.6c बध्नाति मे बन्धुरगात्रि चक्षुर् Ragh_13.47c बध्यताम् abhayayÃcanäjali÷ Ragh_11.78d बन्दीकृटानाम् इव पद्धती द्वे Ragh_6.55d बन्धच्छेदं स बद्धानां Ragh_17.19a बन्धुजीवपृथुभिः प्रदूषिताम् Ragh_11.25b बबन्ध सा नोत्तमसौकुमार्या Ragh_6.36c बबाधे न च तेन तौ Ragh_17.57b बबाधे वायसो बलात् Ragh_12.22*d बभुः पिबन्तः परमार्थमत्स्याः Ragh_7.40c बभूव कृतसंस्कारा Ragh_10.37c बभूवतुर् द्वौ सविशेषकान्तौ Ragh_16.53b बभूव तेनातितरां सुदुःसहः Ragh_3.37c बभूव भावेषु दिलीपनन्दनः Ragh_3.41d बभूव यत् प्रेम परस्पराश्रयम् Ragh_3.24b बभूव युद्धं tumuulaæ जयैषिणोर् Ragh_3.57c बभूव योगी किल कार्तवीर्यः Ragh_6.38d बभूव रघुचेष्टितम् Ragh_4.68d बभूव रामः सहसा sabëpas Ragh_14.84a बभूव वज्राकरभुषणायाः Ragh_18.21c बभूव वसतिर् यतः Ragh_15.11b बभूव विनियोगज्ञः Ragh_17.67c बभूव सर्वं शुभशंसि तत्क्षणं Ragh_3.14c बभूव सह मन्त्रिभिः Ragh_17.50b बभूवुर् आलेख्यसमर्पिता इव Ragh_3.15d बभूवुर् इत्थं पुरसुन्दरीणां Ragh_7.5c बभूवुर् उद्यानविहारकल्पाः Ragh_5.41d बभौ च सा तेन सतां मतेन Ragh_2.16c बभौ तम् अनुगच्छन्ती Ragh_12.26a बभौ पौरविभूतिभिः Ragh_15.29b बभौ बलौघः शशिनोदितेन Ragh_16.27c बभौ भूयः कुमारत्वाद् Ragh_17.30a बभौ स दशनज्योत्स्ना Ragh_10.38a बभौ स भिन्दन् बृहतस् तरङ्गान् Ragh_5.45c बभौ हरजटाभ्रष्टां Ragh_4.32c बलम् आर्तभयोपशान्तये Ragh_8.31a बलात्कारकचग्रहैः Ragh_10.48d बलान्य् अमृद्नान् नलिनाभवक्त्रः Ragh_18.5d बलिक्रियावर्जितसैकतानि Ragh_16.21a बलिप्रदिष्टं श्रियम् आददानं Ragh_7.35c बले महति रक्षसाम् Ragh_12.49b बलैर् अधुषितास् तस्य Ragh_4.46a बहुधाप्य् आगमैर् भिन्नाः Ragh_10.27a बह्व्यमुख्याः समारम्भाः Ragh_17.53a bìham एषु दिवसेषु Ragh_19.52a बाणभिन्नहृदया निपेतुषी Ragh_11.19a बाणम् आश्रयमुखात् समुद्धरन् Ragh_11.26b बाणं कृपामृधुमनाः प्रतिसंजहार Ragh_9.57d बाणाक्षरैर् एव परस्परस्य Ragh_7.38c बालत्वाद् अवितथसूनृतेन सूनोः Ragh_8.92b बालसूनुर् अवलोक्य भार्गवं Ragh_11.67c बालातपनिभांशुकम् Ragh_10.9b बालातपम् इवाब्जानाम् Ragh_4.61c बालाम् अबालेन्दुमुखीं babhëe Ragh_6.53d बालारुणो ऽभूद् रुधिरप्रवाहः Ragh_7.42d बालार्कप्रतिमेवाप्सु Ragh_12.100a बाल्यात् पराम् इव दशां मदनो ऽध्युवास Ragh_5.63d bëpÃyamÃïo बलिमन्निकेतम् Ragh_14.15c बाहुप्रतिष्टम्भविवृद्धमन्युर् Ragh_2.32a बाहुभिर् विटपाकारैर् Ragh_10.11a बिपक्षभावे चिरम् अस्य तस्थुषः Ragh_3.62b बिभर्ति यश् चापभृतां पुरोगः Ragh_6.55b बिभर्षि चाकारम् अनिर्वृतानां Ragh_16.7c बिभिदे न कदाचन Ragh_10.83b बिभ्रती श्वेतरोमाङ्कं Ragh_1.83c बिभ्रती सासितेतराम् Ragh_1.82*b बिभ्रतो ऽस्त्रम् अचले ऽप्य् अकुण्ठितं Ragh_11.74a बिभ्रत्या कौस्तुभं न्यासं Ragh_10.63a बिभ्राणं बृहतोरसा Ragh_10.10d बिलमग्नाव् इवोरगौ Ragh_12.5d बीजप्ररोहजननीं ज्वलनः करोति Ragh_9.80d बीजं च बालेयम् अकृष्टरोहि Ragh_14.77b बुद्धिम् आदिश्य चोदितः Ragh_12.68d बुद्धेर् इवाव्यक्तम् उदाहरन्ति Ragh_13.60d बुबुधे चादिपूरुषः Ragh_10.6b बुबुधे विकृतेति ताम् Ragh_12.39d बुभूजे पृथिवीपालः Ragh_15.1c बृहत्सु दन्तेष्व् असिभिः पतद्भिः Ragh_7.48b ब्रह्म र्षिभिः परं ब्रह्म Ragh_10.64c ब्रह्मिष्ठम् आधाय निजे ऽधिकारे Ragh_18.28c ब्रह्मिष्ठम् एव स्वतनुप्रसूतम् Ragh_18.28d ब्राह्मम् अस्त्रं प्रियाशोक Ragh_12.97c ब्राह्मं सरः कारणम् आप्तवाचो Ragh_13.60c ब्राह्मे मुहूर्ते किल तस्य देवी Ragh_5.36a भक्तिर् भुवश् चन्दनकल्पितेव Ragh_13.55d भक्तिः प्रतीक्ष्येषु कुलोचिता ते Ragh_5.14a भक्त्या गुरौ मय्य् अनुकम्पाय च Ragh_2.63a भक्त्योपपन्नेषु हि तविधानां Ragh_2.22c भगवन् परवान् अयं जनः Ragh_8.81a भग्नाक्षपर्यस्तरथं क्षणेन Ragh_5.49b भग्नैश् च बहुधा नृपैः Ragh_4.33b भङ्गं जयं चापतुर् अव्यवस्थम् Ragh_7.54b भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानाम् Ragh_16.63b भजते कैव कथा शरीरिषु Ragh_8.43d भज्यमानम् अतिमात्रकर्षणात् Ragh_11.46a भद्रपीठोपवेशितम् Ragh_17.10d भयम् अप्रलयोद्वेलाद् Ragh_10.35c भयरुषोश् च तदिङ्गितबोधनम् Ragh_9.49b भयाद् गिरिगुहाशयः Ragh_17.52d भयोत्सृष्टविभूषाणां Ragh_4.54a भरतस् तत्र गन्धर्वान् Ragh_15.88a भरतागमनं पुनः Ragh_12.24b भरताय धृतप्रजः Ragh_15.87d भरतो नाम शीलवान् Ragh_10.71b भर्तरि प्रहितेक्षणाम् Ragh_15.84b भर्तं स्तम्भिताश्रुभिः Ragh_12.12d भर्तापि तावत् क्रथकैषिकानाम् Ragh_7.32a भर्तुः संग्रामयायिनः Ragh_17.8d भर्तृलोकप्रपन्नानां Ragh_15.91c भर्तृशु व्यक्तविक्रमम् Ragh_4.68b भर्त्रा तत्संश्रुतौ वरौ Ragh_12.5b भर्त्रे दिवो नाप्य् अलकेश्वराय Ragh_16.42d भल्लापवर्जितैस् तेषां Ragh_4.63a भवता नानुमृतापि लभ्यते Ragh_8.85b भवति विरलभक्तिर् म्लानपुष्पोपहारः Ragh_5.74a भवद्गुरुर् लङ्घयितुं ममोद्यतः Ragh_3.48d भवने चास्य पेतुषी Ragh_10.78b भवन्तम् Ŭaæ भवतः पितेव Ragh_5.34d भवान् अपीदं परवान् अवैति Ragh_2.56a भवितासि ततः कृती Ragh_15.47d भवेद् अलुप्तश् च मुनेः क्रियार्थः Ragh_2.55d भवो हि लोकाभ्युदयाय तादृशाम् Ragh_3.14d भस्मसात् कृतवतः पितृद्विषः Ragh_11.86a भस्माङ्गरागा तनुर् ईश्वरस्य Ragh_13.57b भस्मावशेषीकृतविग्रहाणाम् Ragh_16.34b भागधेयोचितैर् मृगैः Ragh_1.50d भागीरथीतीरतपोवनानि Ragh_14.28d भार्गवस्य सुकृतो ऽपि सो ऽभवत् Ragh_11.88c भार्गवाय दृढमन्यवे पुनः Ragh_11.46c भार्गवे स्मितविकम्पिताधरः Ragh_11.79b भार्गवो ऽथ निजम् आश्रमं ययौ Ragh_11.91*d भावावबोधकलुषा दयितेव रात्रौ Ragh_5.64c भावितात्मा भुवो भर्तुर् Ragh_1.74c भास्करश् च दिशम् अध्युवास यां Ragh_11.61a भास्करस्य मधुमाधवाव् इव Ragh_11.7d भास्वान् इव रघुर् दिशम् Ragh_4.66b भित्त्वा निराक्रामद् अरालकेश्याः Ragh_6.81d भित्त्वा हृदयम् आशुगः Ragh_12.91b भिन्नपल्लवपुटो वनानिलः Ragh_9.68d भिन्नप्रवाहा यमुनातरङ्गैः Ragh_13.57d भिन्नाद्रिगैरिकतटा इव दन्तकोषाः Ragh_5.72d भिन्नान् द्विधा पश्य समुद्रफेनान् Ragh_13.11b भिन्नो ऽष्ठदा विप्रससार वंशः Ragh_16.3d भिषग्भिर् आप्तैर् अथ गर्भभर्मणि Ragh_3.12b भीग्तेनेवोपपादितः Ragh_15.18d भीतां प्रियाम् एत्य वचो babhëe Ragh_7.66d भीतो दुर्वाससः शापाद् Ragh_15.94c भीमकान्तैर् नृपगुणैः Ragh_1.16a भीमः प्लवगरक्षसाम् Ragh_12.72b भीषणां ताम् अयोजयत् Ragh_12.40d भुक्ता यद्य् अपि राजभिः Ragh_4.7b भुजमूर्धोरुबाहुल्याद् Ragh_12.88a भुजलतां जडताम् अबलाजनः Ragh_9.46d bhujavijitavimÃnaratnÃdhirƬha÷ प्रतस्थे पुरीम् Ragh_12.104d भुजसमाहृतदिग्वसुना कृताः Ragh_9.16b भुजंगनाशाय समाददे ऽस्त्रम् Ragh_16.77d भुजंगपिहितद्वारं Ragh_1.80c भुजंगमानां वसतिं प्रविष्टम् Ragh_6.77b भुजार्जितानां च दिगन्तसंपदाम् Ragh_3.10b भुजेन रक्षापरिघेण भूमेर् Ragh_16.84c भुजे भुअंगेन्द्रसमानसारे Ragh_2.74c भुजे शचीपत्त्रविशेषकाङ्किते Ragh_3.55c भुवम् अंशाव् इव धर्मयोर् गतौ Ragh_8.16d भुवस् तलम् इव व्योम Ragh_4.29c भुवं कोष्णेन कुण्शोध्नी Ragh_1.84a भुवः प्रयुक्तोद्वहनक्रियायाः Ragh_13.8b भुवि धर्मस् त्रिपाद् इव Ragh_15.96d भूतानां महताम् षष्ठम् Ragh_17.78c भूतानुकम्पा तव चेद् इयं गौर् Ragh_2.48a भूतार्थव्याहृतिः सा हि Ragh_10.34c भूतिः स्मरारेर् इव कण्ठभासा Ragh_13.57अद् भूत्वा शरण्या शरणार्थम् अन्यां Ragh_14.64c भूपती वरुणवासवोपमौ Ragh_11.53b भूपतेर् अपि तयोः प्रवत्स्यतोर् Ragh_11.4c भूयस् ततो रघुपतिर् विलसत्पताकम् Ragh_13.76a भूयस् तपोव्ययो मा भूद् Ragh_15.37a भूयः स भूतेश्वरपार्श्ववर्ती Ragh_2.46c भूयः स भूमेर् धुरम् आससञ्ज Ragh_2.74d भूयिष्ठम् आसीद् उपमेयकान्तिर् Ragh_6.4c भूयिष्ठसंभाव्यफलेष्व् अमीषु Ragh_13.46b भूर्जेषु मर्मरीभूताः Ragh_4.73a भृग्वादीन् अनुगृह्णन्तं Ragh_10.14c भृत्यभावि दुहितुः परिग्रहाद् Ragh_11.49c भृत्यान् विज्ञापनाफलैः Ragh_17.40d भेजिरे नवदिवाकरातप Ragh_19.8c भेजे धर्मम् अनातुरः Ragh_1.21b भेजे नीराजनाविधीन् Ragh_17.12d भेजे पैतृकम् आसनम् Ragh_17.28b भेजे भिन्नकटैर् नागैर् Ragh_4.83c भेजे ऽभिसारिकावृत्तिं Ragh_17.69c भेजे भुजोच्छिन्नरिपुर् निषण्णाम् Ragh_2.23d भेजे रथान् दशरथप्रभवानुशिष्टः Ragh_13.75b भेजे साम्राज्यदीक्षितम् Ragh_4.5d भेत्स्यत्य् अजः कुम्भम् अयोमुखेन Ragh_5.55b भोक्तारम् ऊर्जस्वलम् आत्मदेहम् Ragh_2.50b भोक्तुम् एव भुजनिर्जितद्विषा Ragh_19.3c भोगवेष्टित इव च्युतो मणिः Ragh_11.59d भोगिभोगादनासीनं Ragh_10.7a भोगिवेष्टनमार्गेषु Ragh_4.48a भोगीव मन्त्रौषधिरुद्धवीर्यः Ragh_2.32d भोगेषु सौभाग्यविशेषभोग्यम् Ragh_18.19b भोजेन दूतो रघवे विसृष्टः Ragh_5.39d भोजोपनीतं च दुकूलयुग्मं Ragh_7.18c भोज्यां प्रति व्यर्थमनोरथत्वाद् Ragh_7.2c भौमो मुनेः स्थानपरिग्रहो ऽयम् Ragh_13.36d भ्रमरसंक्रमितेक्षणवृत्तयः Ragh_9.52b भ्रमरी वारणस्येव Ragh_10.58c भ्रमरैः कुसुमानुसारिभिः Ragh_8.35a भ्रष्टं मया नूपुरम् एकम् उर्व्याम् Ragh_13.23b भ्राजिष्णुना सातिशयं विरेजुः Ragh_16.69b भ्रातराव् अभृथाप्लुतो मुनिः Ragh_11.31b भ्रातुः सोदर्यम् आत्मानम् Ragh_15.26c भ्रात्रा नैवाविशत् पुरीम् Ragh_12.18b भ्रात्रा यद् इत्थं परवान् असि त्वम् Ragh_14.59d भ्रूभेद मात्रेण पदान् मघोनः Ragh_13.36a भ्रूविभङ्गकुटिलं च वीक्षितम् Ragh_19.17b मखांशभाजां प्रथमो मनीषिभिस् Ragh_3.44a मगधकोसलकेकयशसिनां Ragh_9.22c मग्नं पयस्य् आभरणोत्तमं ते Ragh_16.76b मघवतः प्रतिपद्य महारथः Ragh_9.20b मङ्गलायतनं महत् Ragh_17.29b मञ्जर्य् उदाराशुशुभे ऽर्जुनस्य Ragh_16.51b मणिद्योतितविग्रहम् Ragh_10.7d मणिपर्शनिमीलितः Ragh_12.65b मणिव्याजेन पर्यस्ताः Ragh_10.76c मणिं विसृष्टं यमुनौकसा यः Ragh_6.49b मणौ महानील इति प्रभावाद् Ragh_18.42a मणौ वज्रसमुत्कीर्णे Ragh_1.4c मतङ्गशापाद् अवलेपमूलाद् Ragh_5.53a मत्कुक्षेर् अद्य भोजनम् Ragh_15.18b मत्तवारणयोर् इव Ragh_12.93d मत्तः सदाचारशुचेः कलङ्कः Ragh_14.37c मत्तेभरदनोत्कीर्ण Ragh_4.59a मत्परं दुर्लभम् मत्वा Ragh_1.67a मत्प्रसूतिम् अनाराध्य Ragh_1.77c मत्वा बह्वन्तं प्रभुशब्दशेषम् Ragh_5.22b मत्वा समारब्धनवोटजानि Ragh_13.22b मत्सेतुना फेनिलम् अम्बुराशिम् Ragh_13.2b मत्स्यध्वजा वायुवशाद् विदीर्णैर् Ragh_7.40a मथुराविदिशे सून्वोर् Ragh_15.36c मथुरां मधुराकृतिः Ragh_15.28d मदकलोदकलोलविहंगमाः Ragh_9.37d मदगन्धिभिर् आहताः Ragh_4.23b मदनिस्यन्दलेखयोः Ragh_10.58d मदपटु निनदद्भिर् बोधितो राजहंसैः Ragh_5.75c मदयिता दयिताश्रवणार्पितः Ragh_9.31d मदरागविलोपिभिः Ragh_10.12b मदिराक्षि मदाननार्पितं Ragh_8.68a मदोत्कटे रेचितपुष्पवृक्षा Ragh_6.7c मदोदग्राः ककुद्मन्तः Ragh_4.22a मदोद्गार्तसुगन्धिषु Ragh_4.57b मधुकरैर् अकरोन् मधुलोलुपैर् Ragh_9.33c मधुगन्धातिशयेन वीरुधाम् Ragh_8.36b मधु पीत्वा रसवत् कथं नु मे Ragh_8.68b मधुभिर् विजयश्रमम् Ragh_4.65b मधुलिहां मधुदानविशारदाः Ragh_9.32c मध्ये ललाटंतपसप्तसप्तिः Ragh_13.41b मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् Ragh_7.64d मनसस् तद् उपस्थिते ज्वरे Ragh_8.84c मनसापि न विप्रियं मया Ragh_8.52a मनसा हृदयाश्रयम् Ragh_10.24b मनसिजतरुपुष्पम् रागबन्धप्रवालम् Ragh_18.52b मनः परस्त्रीविमुखप्रवृत्ति Ragh_16.8d मनीषिणे जैमिनये ऽर्पितात्मा Ragh_18.33b मनीषितं द्यौर् अपि येन दुग्धा Ragh_5.33d मनुप्रभृतिभिर् मान्यैर् Ragh_4.7a मनुष्यदेवः पुनर् अप्य् उवाच Ragh_2.52b मनुष्यवाचा मनुवंशकेतुम् Ragh_2.33b मनुष्यवाह्यं चतुरश्रयानम् Ragh_6.10a मनोगतं गुरुं ऋषिशापम् उद्वहन् Ragh_9.82ब्च् मनो जह्रुर् निदाघान्ते Ragh_10.84c मनोज्ञ एव प्रमदामुखानाम् Ragh_16.67c मनोज्ञगन्धं सहकारभङ्गं Ragh_16.52a मनो नातिविशश्वास Ragh_12.101c मनो नियोगक्रिययोत्सुकं मे Ragh_5.11b मनो बबन्धान्यरसान् विलङ्घ्य सा Ragh_3.4d मनो बभूवेन्दुमतीनिराशम् Ragh_6.2d मनोऽभिरामाः शृण्वन्तौ Ragh_1.39a मनोरथं किंचिद् इवोदयोन्मुखम् Ragh_3.2अब् मनोर् वंशश् चिरं तस्मिन्न् Ragh_10.2*a मनो हि जन्मान्तरसंगतिज्ञम् Ragh_7.15d मन्त्रः प्रतिदिनं तस्य Ragh_17.50a मन्त्रिवृद्दाः समादधुः Ragh_17.8b मन्दं विवाति हिमसंभृतशीतभावः Ragh_5.69*a मन्दः कवियशः प्रार्थी Ragh_1.3a मन्दाकिनी भाति नगोपकण्ठे Ragh_13.48c मन्दारशून्यान् अलकांश् चकार Ragh_6.23d मन्दोत्कण्टः कृतास् तेन Ragh_4.9a मन्द्रध्वनित्याजितयामतूर्यः Ragh_6.56b मन्मथेन्धनम् अभूद् वधूरतम् Ragh_19.27d मन्यते स्म पिबतां विलोचनैः Ragh_11.36c मम सर्वे विषयास् तदाश्रयाः Ragh_8.69d ममैव जन्मान्तरपातकानां Ragh_14.62c ममैव येनेह तुरंगम् ईक्षसे Ragh_3.40b ममैव येनेह तुरंगम् ईक्षसे Ragh_3.40*b मम्लतुर् न मणिकुट्टिमोचितौ Ragh_11.9c मया कथंचिद् घनगर्जितानि Ragh_13.28d मया तस्य दुरात्मनः Ragh_10.43b मया प्रिये सस्पृहम् ईक्षितानि Ragh_13.31d मया महर्षिर् मृदुताम् अगच्छत् Ragh_5.54b मयि तस्य सुवृत्त वर्तते Ragh_8.77a मयि त्वया न प्रतिशेधरौक्ष्यम् Ragh_5.58d मयूरकेकाभिर् इवाभ्रवृन्दम् Ragh_7.69d मयूरपृष्ठाश्रयिणा गुहेन Ragh_6.4d मरणं प्रकृतिः शरीरिणां Ragh_8.87a मरिचोद्भ्रान्तहारीता Ragh_4.46c मरुतस् तं सिषेविरे Ragh_4.73d मरुतः पञ्च शरीरगोचरान् Ragh_8.19d मरुतां पश्यतां तस्य Ragh_12.101a मरुतां पालयितेव नन्दने Ragh_8.32d मरुत्प्रयुक्ताश् च मरुत्सखाभं Ragh_2.10a मरुत्सखस्येव बलाहकस्य Ragh_5.27c मरुद्भिर् आनर्तितनक्तमाले Ragh_5.42b मरुपृष्ठान्य् उदम्भांसि Ragh_4.31a मर्त्येष्व् आस्थापराङ्मुखः Ragh_10.44d मर्मरैर् अगुरुधूपगन्धिभिर् Ragh_19.41a मलयमारुतकम्पितपल्लवा Ragh_9.29b मलयाद्रेर् उपत्यकाः Ragh_4.46d मलीमसाम् आददते न पद्धतिम् Ragh_3.46d महर्षेर् महिषीसखः Ragh_1.47d महर्षेर् महिषीसखः Ragh_1.48d महाकुलीनेन महीव गुर्वी Ragh_6.63b महाक्रतूनां महनीयशासनः Ragh_3.69b महाक्रतोर् विश्वजितः प्रयोक्ता Ragh_6.76b महान् हि यत्नस् तव देवदारौ Ragh_2.56b महाभूतसमाधिना Ragh_1.29b महार्णवपरिक्षेपं Ragh_12.66c महार्णवम् इवौराग्निः Ragh_4.66*c महार्हसिंहासनसंस्थितो ऽसौ Ragh_7.18a महिमानं यद् उत्कीर्त्य Ragh_10.33a महीतलस्पर्शनमात्रभिन्नम् Ragh_2.50c महीधरं मार्गवशाद् उपेतं Ragh_6.52c महीध्रपक्षव्यपरोपणोचितं Ragh_3.60c महीपतीनां पृथगर्हणार्थं Ragh_7.29c महीपतीनां प्रणयाग्रदूत्यः Ragh_6.12b महीपतेः शासनम् उज्जगार Ragh_14.53d महीं महेच्छः परिकीर्य सूनौ Ragh_18.33a महेन्द्रम् आस्थाय महोक्षरूपं Ragh_6.72a महेश्वरस् त्र्यम्बक एव नापरः Ragh_3.49b महोक्षतां वत्सतरः स्पृशन्न् इव Ragh_3.32a महोदधेः पूर इवेन्दुदर्शनाद् Ragh_3.17c महोर्मिविस्फूर्जथुनिर्विशेषाः Ragh_13.12b महौजसा संयुयुजे Ragh_15.54c महौषधिहतव्यथः Ragh_12.78b मह्यादिर् महिमा तव Ragh_10.29b माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य Ragh_16.87b मातङ्गनक्रैः सहसोत्पतद्भिर् Ragh_13.11a मातलिस् तस्य माहेन्द्रम् Ragh_12.86a माता शातोदरी बभौ Ragh_10.70b मातुर् न केवलं स्वस्याः Ragh_12.13c मातुः पापस्य शुद्ध्यर्थं Ragh_12.19c मातृकं च धनुर् ऊर्जितं दधत् Ragh_11.64b मातृपार्श्वपरिवर्तिनाव् इव Ragh_11.9d मातृबन्धुनिवासिनम् Ragh_12.12b मातृवर्गचरणस्पृषौ मुनेस् Ragh_11.7a मातृवंश इव स्थितः Ragh_12.88d माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् Ragh_18.13d माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् Ragh_18.14d माननीयो मनीषिणाम् Ragh_1.11b मानोनन्तेनाप्य् अभिवन्द्य मूर्ध्ना Ragh_16.81c मान्यः स मे स्थावरजङ्गमानां Ragh_2.44a मान्येन राज्ञा सरयूर् वियुक्ता Ragh_13.63b मा पत्त्रपर्वात् स्वरभेदम् आप्तः Ragh_2.42*b मा भूत् परीवादनवावतारः Ragh_5.24d मा भूद् ÃÓramapŬeti Ragh_1.37a मा भूद् धर्मविपर्ययः Ragh_15.94*b माम् अक्षमं मण्डनकालहानेर् Ragh_13.16c माम् अक्षिणोद् यत्र विभिन्नकोशैः Ragh_13.29b माम् अन्तर्धातुम् अर्हसि Ragh_15.81d माम् अभ्युपैतुं कुलराजधानीम् Ragh_16.22b माम् अर्घ्यपाणिर् भरतो ऽभ्युपैति Ragh_13.66d मा मेति व्याहरत्य् एव Ragh_15.84c मायाविकल्परचितैर् अपि ये तदीयैर् Ragh_13.75c मायाविभिर् anÃlŬham Ragh_10.46c मायां मयोध्भाव्य परीक्षितो ऽसि Ragh_2.62b मारुतिः सागरं तीर्णः Ragh_12.60c मार्गसंदर्शितात्मना Ragh_15.54b मार्गं मनुष्येश्वरधर्मपत्नी Ragh_2.2c मार्गाव् उत्तरदक्षिणौ Ragh_17.2d मार्गेण भङ्गिरचितस्फटिकेन रामः Ragh_13.69d मार्गे निवासा मनुजेन्द्रसूनोर् Ragh_5.41c मार्गे मृगप्रेक्षिणि दृष्तिपातम् Ragh_13.18b मार्गैषिणी सा कटकान्तरेषु Ragh_16.31a mÃhi«matÅvapranitambakäcÅm Ragh_6.43b मां लोकवादश्रवणाद् अहासीः Ragh_14.61c मित्रकृत्यम् अपदिश्य पार्श्वतः Ragh_19.31a मित्राणि स्ह्तापितान्य् अतः Ragh_17.58d मिथुनं परिकल्पितं त्वया Ragh_8.61a मिथ्यापवादक्षुभितेन भर्त्रा Ragh_14.72b मुकुटरत्नमरीचिभिर् अस्पृशन् Ragh_9.13b मुकुलजालम् अशोभत किंशुके Ragh_9.27b मुक्तरज्जु निबिडं भयच्छलात् Ragh_19.44c मुक्तवर्त्मा सुदुःसहः Ragh_4.15b मुक्तवर्त्मा सुदुःसहः Ragh_4.15*b मुक्तशेषविरोधेन Ragh_10.13a मुक्ताफलस्पर्धिषु शीकरेषु Ragh_16.62b मुक्ताफल्स्थूलतमान् स्तनेषु Ragh_6.28b मुक्तामयी यष्टिर् इवानुविद्धा Ragh_13.54b मुक्तावली कण्ठगतेव भूमेः Ragh_13.48d मुक्तासारं महोदधेः Ragh_4.50b मुक्ता स्वयं वेणिर् इवाभासे Ragh_14.12d मुखरागं समं जनाः Ragh_12.8d मुखानि स स्मेरमुखश् चकार Ragh_18.44d मुखार्पणेषु प्रकृतिप्रगल्भाः Ragh_13.9a मुखावयवलूणां तां Ragh_12.43a मुखेन सा केतकपत्त्रपाण्डुना Ragh_3.2ब मुखेन सालक्ष्यत लोध्रपाण्डुना Ragh_3.2b मुखेन सीता शरपाण्डुरेण Ragh_14.26b मुखैः प्रवृद्धद्वजिनीरजांसि Ragh_7.40b मुदं पराम् आप दिलीपनन्दनः Ragh_3.40*d मुदा शरीरे प्रबभूव नात्मनः Ragh_3.16*c मुनयो नयचक्षुषे Ragh_1.55d मुनयो यमुनाभाजः Ragh_15.2c मुनिर् आस्थितविष्टरः Ragh_15.79b मुनिवनतरुच्छायां देव्या तया सह शिश्रिये Ragh_3.70c मुनीन् पुरस्कृत्य हतस्य शत्रोः Ragh_14.18b मुमूर्छ सख्यं रामस्य Ragh_12.57c मुमूर्छ सहजं तेजो Ragh_10.80c मुरलामारुतोद्धूतम् Ragh_4.55a मुष्टिं पृथग् इव स्थितम् Ragh_15.21d मुस्ताप्ररोहकवलावयवानुकीर्णम् Ragh_9.59b मुस्तास्तम्बम् इव द्रुमम् Ragh_15.19d मुहूर्तकर्णोत्पलतां प्रपेदे Ragh_7.26d मुहूर्तवक्त्रावरणं बभूव Ragh_13.8d मूर्तिमन्तम् अमन्यन्त Ragh_17.31c मूर्धाभिषिक्तं कुमुदो babhëe Ragh_16.81d मूर्ध्नि तीक्ष्णं न्यवेशयत् Ragh_4.39b मूर्ध्नि तेनामलत्विषा Ragh_17.33b मृगद्वन्द्वेषु पश्यन्तौ Ragh_1.40c मृगनाभिसुगन्धिना Ragh_17.24b मृगमांसं ततः सीतां Ragh_12.22*a मृगया जहार चतुरेव कामिनी Ragh_9.69d मृगलेखाम् उषसीव चन्द्रमाः Ragh_8.42d मृगवनोपगमक्षमवेषभृद् Ragh_9.50a मृगवयोगवयोपचितं वनम् Ragh_9.53d मृगाधिराजस्य वचो निशम्य Ragh_2.41b मृगायताक्षो मृगयाविहारी Ragh_18.35c मृगैर् अजर्यं जरस्पोदैष्टम् Ragh_18.7c मृगैर् वर्तितरोमन्थम् Ragh_1.52c मृग्यश् च दर्भाङ्कुरनिर्व्यपेक्षास् Ragh_13.25a मृग्यः परिभवो व्याघ्र्याम् Ragh_12.37c मृणालिनी हैमम् इवोपरागम् Ragh_16.7d मृत्पात्रशेषाम् अकरोद् विभूतिम् Ragh_6.76d मृदङ्गधीरध्वनिम् अन्वगच्छत् Ragh_16.13b मृदु दूयेत यद् अङ्गम् अर्पितम् Ragh_8.57b मृदुनैवारभते प्रजान्तकः Ragh_8.45b मृदुप्रवालोत्तरपुष्पशय्ये Ragh_6.50b मृदुरवा दुरवापसमागमान् Ragh_9.27*d मेखलागुणपदैर् नितम्बिभिः Ragh_19.26d मेखलाभिर् असकृच् च बन्धनं Ragh_19.17c मेघनादास्त्रबन्धनः Ragh_12.76b मेघमुक्तविशदां स चन्द्रिकाम् Ragh_19.39d मेघस्येव शरत्कालो Ragh_12.79c मेघा निदाघग्लपिताम् इवोर्वीम् Ragh_16.38d मेघान्तरालक्ष्यम् इवेन्दुबिम्बम् Ragh_13.38d मेघावरणतत्पराः Ragh_10.47d मेघाः सस्यम् इवाम्भोभिर् Ragh_15.58c मेध्येनावभृथाद् अपि Ragh_1.84b मेने तत्संगमोत्सुकः Ragh_12.66b मेने परार्ध्यम् आत्मानं Ragh_10.65c मेने यथा तत्र जनः समेतो Ragh_5.62c मेने यथा तत्र जनः समेतो Ragh_5.63c मेने स्वीकरणाद् भुवः Ragh_12.16d मेरोर् उपान्तेष्व् इव वर्तमानम् Ragh_7.24c मेरौ कल्पतरोर् इव Ragh_17.26d मैथिलस्य धनुर् अन्यपार्थिवैस् Ragh_11.72a मैथिलः सपदि सत्यसंगरो Ragh_11.48a मैथिलः स मिघिलां व्रजन् वशी Ragh_11.32b मैथिलाय कथयां ब्वभूव सः Ragh_11.37d मैथिलीतनयोद्गीत Ragh_15.37c मैथिलीं लोकशोषणः Ragh_12.29b मैथिलेयौ कुशलवौ Ragh_15.63c मैथिलेयौ तद् आत्मजौ Ragh_15.71b मैथिलेयौ यथाविधि Ragh_15.31d मोघवृत्ति कलभस्य चेष्टितम् Ragh_11.39d मोष्यध्वे स्वर्गबन्दीनां Ragh_10.48a मोहक्षास् तस्य विक्रमम् Ragh_4.22d मोहाद् अभूत् कष्टतरः प्रबोधः Ragh_14.56d मौक्तिकग्रथितचारुभूषणैः Ragh_19.45b मौनं भजन्ते रशनाकलापाः Ragh_16.65d मौर्वी धनुषि चातता Ragh_1.19d मौर्वीव बाणान् सुषुवे रिगुफ्नान् Ragh_7.57d मौलिम् अन्तर्गतस्रजम् Ragh_17.23b मौलिस्रक्च्युतमकरन्दरेणुगौरम् Ragh_4.88d मौलैर् आनाययाम् आसुर् Ragh_12.12c मौलैः सार्धं स्थविरसचिवैर् हेमसिंहासनस्था Ragh_19.57c यक्ष्मणापि परिहानिर् आययौ Ragh_19.50c यच् चकार विवरं शिलाघने Ragh_11.18a यज्ञं सर्वस्वदक्षिणम् Ragh_4.86b यज्ञान्ते तम् अवभृथाबिषेकपूतं Ragh_4.87*a यज्ञाः पर्याप्तदक्षिणाः Ragh_17.17d यतगिरं मृगशृङ्गपरिग्रहाम् Ragh_9.17b यतस् त्वया ज्ञानम् अशेषम् आप्तम् Ragh_5.4c यतिपार्थिवलिङ्गधारिणौ Ragh_8.16a यतिभिः सार्धम् अनग्निम् अग्निचित् Ragh_8.25d यतो रजः पार्थिवम् उज्जिहीते Ragh_13.64b यतो हि कक्षस् तत एव वह्निः Ragh_7.55d यत् कुम्भयोनेर् अदिगम्य रामः Ragh_16.72a यत्रोत्पलददलक्लैब्यम् Ragh_12.86c यत् स भग्नसहकारम् आसवं Ragh_19.46a यत् संभृतं वासवधैर्यलोपि Ragh_5.5b यथाकामार्चितार्थिनाम् Ragh_1.6b यथाकालप्रभोधिनाम् Ragh_1.6d यथाकालं स्वपन्न् अपि Ragh_17.51d यथाक्रमं पुंसवनादिकाः क्रिया Ragh_3.10c यथाक्रमं विक्रमशोभिनौ तौ Ragh_14.2b यथागतं मातलिसारथिर् ययौ Ragh_3.67b यथा गुरुस् ते परमात्ममूर्तिम् Ragh_16.22d यथा चन्द्रसमुद्रयोः Ragh_10.83d यथा च वृत्तान्तम् इमं सदोगतस् Ragh_3.66a यथा जयन्तेन शचीपुरंदरौ Ragh_3.23b यथा तथैवावरजेषु वृत्तिम् Ragh_14.21d यथा दिव्यं पयो ऽश्नुते Ragh_10.17b यथापराधदण्डानां Ragh_1.6c यथापूर्वविशुद्धिभिः Ragh_12.48b यथा प्रह्लादनाच् चन्द्रः Ragh_4.12a यथार्थम् अरिनिग्रहात् Ragh_15.6d यथार्हम् अन्यैर् अनुजीविलोकं Ragh_16.40c यथा वायुविभावस्वोर् Ragh_10.83c यथाविधिहुताग्नीनां Ragh_1.6a यथाविधो मे मन्सो 'bhilëa÷ Ragh_13.19c यथा साधारणीभूतं Ragh_17.80c यथास्वम् आश्रमैश् चक्रे Ragh_17.65c यथेष्टगतयो ऽभवन् Ragh_17.20d यथोभौ रामलक्ष्मणौ Ragh_10.82b यद् अञ्जनं नौलुलिताभिर् अद्भिः Ragh_16.59b यद् अनापृच्छ्य गतासि माम् इतः Ragh_8.49d यद् अनेन तरुर् न पातितस् Ragh_8.47c यद् अशोको ऽयम् उदीरयिष्यति Ragh_8.62b यद् आत्थ राजन्यकुमार तत् तथा Ragh_3.48a यद् आदिष्टं महीक्षिताम् Ragh_17.49b यदा यदा राजकुमारिकासौ Ragh_6.67*a यदि जन्तुर् ननु लाभवान् असौ Ragh_8.87d यदि वायौ द्वितये ऽपि ते चलाः Ragh_8.90d यद् उवाच न तन् मिथ्या Ragh_17.42a यद् एव वव्रे तद् अपश्यद् आहृतम् Ragh_3.6b यद् गोप्रतरकल्पो ऽभुत् Ragh_15.101a यद् ददौ न जहार तत् Ragh_17.42b यद् बृहद्भिर् अपि कर्म दुष्करम् Ragh_11.39b यद्य् अप्य् अस्य विचेष्टितम् Ragh_17.76b यद्य् अर्थिता निर्हृतवाच्यशल्यान् Ragh_14.42c यन्ता गजस्याभ्यपतद् गजस्थं Ragh_7.37c यन्ता गम्भीरवेदिनः Ragh_4.39d यन्ता हरेः सपदि संहृतकार्मुकज्यम् Ragh_12.103a यन्त्रप्रवाहैः शिशिरैः परीतान् Ragh_16.49a यन्त्ःन् उपालभ्य निवर्तिताश्वाः Ragh_7.44b यन् नो गुणान् प्रति निशापरिणामवायुः Ragh_5.69*d यन् मदीयाः प्रजास् तस्य Ragh_1.63c यन्यः सरित्तो गज उन्ममज्ज Ragh_5.43d यमकुबेर्जलेश्वरवज्रिणां Ragh_9.24c यमवताम् अवतां च धुरि स्थितः Ragh_9.1d यम् आत्मनः सद्मनि संनिकृष्टो Ragh_6.56a यमुनां चक्रवाकिनीम् Ragh_15.30b ययाचे पादुके पश्चात् Ragh_12.17c ययाचे स हि राक्षसः Ragh_10.44b ययाव् अजः प्रत्य् अरिसैन्यम् एव Ragh_7.55b ययाव् अनुद्घातसुखेन मार्गं Ragh_2.72c ययाव् उदीरितालोकः Ragh_17.27c ययाव् एभिर् बलिष्ठश् चेत् Ragh_17.59c ययुः शरीरावयवा विवृद्धिम् Ragh_18.49b ययौ तदीयाम् अवलम्ब्य चाङ्गुलिम् Ragh_3.25b ययौ पश्चाद् रथादीति Ragh_4.30c ययौ मृगाध्यासितशाद्वलानि Ragh_2.17c ययौ वन्स्तह्लिः पश्यन् Ragh_15.8c ययौ शलाकाम् अपरा वहन्ती Ragh_7.7d ययौ शलाकाम् अपरा वहन्ती Ragh_7.8d यवनीमुखपद्मानां Ragh_4.61a यशसा दिक्षु दशव् अपि श्रुतम् Ragh_8.29b यशसे विजिगीषुणां Ragh_1.7c यशस् तु रक्ष्यं परतो यशोधनैः Ragh_3.48b यशः परिच्छेत्तुम् इयत्तयालम् Ragh_6.77d यशःशरीरे भव मे दयालुः Ragh_2.57b यशः स्वम् इव संचितम् Ragh_4.50d यशोधनानां हि यशो गरीयः Ragh_14.35d यशोधनो धेनुम् ऋषेर् मुमोच Ragh_2.1d यशोभिर् आब्रह्मसभं प्रकाशः Ragh_18.29a यशो हृतम् संप्रति राघवेण Ragh_7.65c यस्मिन् असह्यानि विना त्वया मे Ragh_13.27d यस्मिन्न् अपुष्यन्न् उदिते समग्रां Ragh_18.32c यस्मिन्न् अभूज् ज्यायसि सत्यसंधे Ragh_18.34c यस्मिन् मया मौलिमणिं विहाय Ragh_13.59b यस्मिन् महीं शासति वाणिनीनां Ragh_6.75a यस्य कार्यः प्रतीकारः Ragh_17.55c यस्य क्षरत्सैन्यगजच्छलेन Ragh_6.54c यस्य्' आत्मगेहे नयनाभिरामा Ragh_6.47a यस्यावरोधस्तनचन्दनानां Ragh_6.48a यं पुण्डरीकाक्षम् इवाश्रिता श्रीः Ragh_18.8d यं यं व्यतीयाय पतिंवरा सा Ragh_6.67b यः कश्चन रघूणां हि Ragh_15.7a यः प्रमृज्य नयनानि सैनिकैर् Ragh_11.63c यः प्रश्रय इव श्रियम् Ragh_10.71d यः प्रेक्षणीयः सुतरां बभूव Ragh_14.9b यः ससोम इव घर्मदीधितिः Ragh_11.64c यः संचरो ऽभूद् अभिसारिकाणाम् Ragh_16.12b यः संयति प्राप्तपिनाकि लीलः Ragh_6.72b यः सुबाहुर् इति राक्षसो ऽपरस् Ragh_11.29a याज्यम् आशंसितावन्ध्य Ragh_1.86c यातुधानाः सहस्रशः Ragh_12.45b यात्रानुकूले ऽहनि सावरोधः Ragh_16.25b यात्रायै चोदयाम् आस Ragh_4.24c यात्रासु यातीव पुरो महेन्द्रः Ragh_6.54d या त्वं दशरथाच् च्युता Ragh_15.43b याथात्म्यं वेद कस् तव Ragh_10.25d यादोनाथः शिवजलपथः कर्मणे नौचराणाम् Ragh_17.81b याधोरत्नैर् इवार्णवः Ragh_1.16d यानं सस्मार कौबेरं Ragh_15.45c यानाद् अवातरद् अदूरमहीतलेन Ragh_13.69c या नीतपौरा स्वपदोन्मुखेन Ragh_16.9b याम् आशिषम् उदीरयन् Ragh_17.18b यामिनीषु ललिताङ्गनासखः Ragh_19.39b यावत् तेषां समाप्येरन् Ragh_17.17c यावत् प्रतापनिधिर् आक्रमते न भानुर् Ragh_5.71a यावद् आदिशति पार्थिवस् तयोर् Ragh_11.3a यावद् यते साधयितुं त्वदर्थम् Ragh_5.25d यावन् नाश्यायते वेदिर् Ragh_17.37a या सौराज्यप्रकाशाभिर् Ragh_15.29a याः जन्याम् अवदत् कुमारी Ragh_6.30b यां सैकतोत्सङ्गसुखोचितानां Ragh_13.62a युक्तदण्डतया मनः Ragh_4.8b युगपद् व्यानशे दिशः Ragh_4.15d युद्धायानुजम् आत्मनः Ragh_12.79अद् युधाजितस् तु संदेशात् Ragh_15.87a युधि निजित्य केवलम् Ragh_15.88b युयुजे नीतिकोविदः Ragh_15.71*d युयुजे नीतिविशरदैर् अजः Ragh_8.17b युयोज पाकाभिमुखैर् Ragh_17.40c युवतयः कुसुमं दधुर् आहितं Ragh_9.40c युवनोन्नतविलासिनीस्तन Ragh_19.9a युवा युगव्यायतबाहुर् अंसलः Ragh_3.34a यूथं तदग्रसरगर्वितकृष्नसारम् Ragh_9.55d यूपचिह्नेषु यज्वनाम् Ragh_1.44b यूपवत्य् अवसिते किर्याविधौ Ragh_11.37a यूपान् अपश्यच् छतशो रघूणाम् Ragh_16.35d यूपान् प्रशस्तान् इव हैमवेदीन् Ragh_6.1*d येन बाणम् असृजद् वृषध्वजः Ragh_11.44d येन रोषपरुषात्मनः पितुः Ragh_11.65a येन श्रियः saæÓrayado«arƬhaæ Ragh_6.41c येन स्वहस्तार्जितम् एकवीरः Ragh_7.63c येनेन्द्रलोकाव जयाय दृप्तः Ragh_6.62b येभ्यो nivÃpäjalaya÷ पित्ःणाम् Ragh_5.8b येषां विभान्ति तरुणारुणरागयोगाद् Ragh_5.72c येषु दीर्घतपसः परिग्रहो Ragh_11.33c यैः सादिता लक्षितपूर्वकेतूंस् Ragh_7.44c योगनिद्रान्तविशदैः Ragh_10.14a योगप्रभावो न च लक्ष्यते ते Ragh_16.7b योगस् तडित्तोयदयोर् इवास्तु Ragh_6.65d yogÃdhirƬhà इव शाखिनो ऽपि Ragh_13.52d योगिनस् त्वां विमुक्तये Ragh_10.24d योगेनान्ते तनुत्यजाम् Ragh_1.8d योधयित्वा सुरद्विषाम् Ragh_12.50b यो नड्वलानीव गजः परेषां Ragh_18.5c यो मन्त्रपूतां तनुम् अप्य् अहौषीत् Ragh_13.45d योषितं न च तथा समाहितः Ragh_19.26b योषिताम् उडुपतेर् इवाचिषां Ragh_19.34a यो हीन संसर्गपराङ्मुखत्वाद् Ragh_18.14c यो हेमकुम्भस्तननिःसृतानां Ragh_2.36c यौ तयोर् अवरजौ वरौजसौ Ragh_11.54c यौवने विषयैषिणाम् Ragh_1.8b रक्तपाटलसमागमं पपौ Ragh_19.46b रक्षणाद् भरणाद् अपि Ragh_1.24b रक्षन्तीम् आतपे धृतम् Ragh_12.22*b रक्षसा मृगरूपेण Ragh_12.53a रक्षसां बलम् अपश्यद् अम्बरे Ragh_11.26c रक्षस् तस्मै महोपलम् Ragh_15.21b रक्षःकपिनरेश्वराः Ragh_15.58b रक्षःकपीन्द्रान् विससर्ज रामः Ragh_14.19d रक्षःकपीन्द्रैर् उपपादितानि Ragh_14.8b रक्षःपरिभवं नवम् Ragh_12.42d रक्षागृहगता दीपाः Ragh_10.69c रक्षापदेशान् मुनिहोमधेनोर् Ragh_2.8c रक्षावती तस्य भुजेन भूमिः Ragh_18.48d रक्षासदृशम् एव भूः Ragh_17.66d रक्षिविप्रकृताव् आस्ताम् Ragh_10.75c रक्षोवधान्तो न च मे प्रयासो Ragh_14.41a रघुनाथो ऽप्य् अगस्त्येन Ragh_15.54a रघुपतिर् अपि जातवेदोविशुद्धां प्रगृह्य प्रियां Ragh_12.104a रघुम् एव निवृत्तयौवनं Ragh_8.5a रघुर् अप्य् अजयद् गुणत्रयं Ragh_8.21c रघुर् अश्रुमुखस्य तस्य तत् Ragh_8.13a रघुर् आदत्त वनान्तगामिनीम् Ragh_8.9*d रघुर् आप्तैः समियाय योगिभिः Ragh_8.17d रघुर् भृशं वक्षसि तेन tìita÷ Ragh_3.61a रघुवंशप्रदीपेन Ragh_10.69a रघुः क्रमाद् यौवनभिन्नशैशवः Ragh_3.32c रघुः शशाङ्कार्धमुखेन पत्त्रिणा Ragh_3.59c रघूणाम् अन्वयं वक्ष्ये Ragh_1.9a रघोर् अभिभवाशङ्कि Ragh_4.21c रघोर् अवष्टम्भमयेन पत्त्रिणा Ragh_3.53a रघोर् उदाराम् अपि गां निशम्य Ragh_5.12b रघोः कुलं कुड्मलपङ्कजेन Ragh_18.37c रघोः सकाशाद् अनवाप्य कामम् Ragh_5.24b रचितापानभूमयः Ragh_4.42b रच्छोणितनन्दीष्व् इव Ragh_12.82d रजःकणैः खुरोद्धूतैः Ragh_1.85a रजांसि समरोत्थानि Ragh_12.82c रजोऽन्धकारस्य विजृम्भितस्य Ragh_7.42b रजोभिर् अन्तः परिवेषबन्धि Ragh_6.13c रजोभिस् तुरगोत्कीर्णैर् Ragh_1.42c रजोभिः स्यन्दनोद्धूतैर् Ragh_4.29a रजो विश्रामयन् राज्ञां Ragh_4.85c रणक्षितिः शोणितमद्यकुल्या Ragh_7.48c रणक्षितिः शोणितमद्यकुल्या Ragh_7.49c रणभूमेर् बलिक्षमम् Ragh_10.45b रणः प्रववृते तत्र Ragh_12.72a रणे ऽमितत्रीणतया प्रकाशः Ragh_6.55*a रणो गन्धविपस्येव Ragh_17.70c रतिविगलितबन्धे केशपाशे प्रियायाः Ragh_9.67d रतिस्मरौ नूनम् इमाव् अभूतां Ragh_7.15a रतेर् गृहीतानुनयेन कामं Ragh_6.2a रत्नजातम् इव हारसर्पयोः Ragh_11.68d रत्नपुष्पोपहारेण Ragh_4.84c रत्नसूर् अपि मेदिनी Ragh_1.65d रत्नं समागच्छतु käcanena Ragh_6.79d रत्नाकरं वीक्ष्य मिथः स जायां Ragh_13.1c रत्नाङ्गुलीयप्रभयानुविद्धान् Ragh_6.18c रत्नानुविद्धाङ्गदकोटिलग्नम् Ragh_6.14b रत्नानुविद्धार्णवमेखलाया Ragh_6.63c रत्नैर् इव महार्णवाः Ragh_10.86d रत्नोत्पत्तिर् इवार्णवः Ragh_10.3d रत्नोपहारैर् उदितैः खनिभ्यः Ragh_18.22d रथक्षोभपरिश्रमम् Ragh_1.58b रथतुरगरजोभिस् तस्य रूक्षालकाग्रा Ragh_7.70c रथनेमिस्वनोन्मुखैः Ragh_1.39b रथयुजा परिवर्तितवाहनः Ragh_9.25b रथवर्त्म रजो ऽप्य् अस्य Ragh_4.82c रथस्वनोत्कण्ठमृगे Ragh_15.11c रथं रघुः कल्पितशस्त्रगर्भम् Ragh_5.28b रथं सुमन्त्र प्रतिपन्नरश्मिम् Ragh_14.47c रथाङ्गनाम्नोर् इव भावबन्धनं Ragh_3.24a रथात् स यन्त्रा निगृहीतवाहात् Ragh_14.52a रथाद् अवततार च Ragh_1.54d रथी निषङ्गी कवची धनुष्मान् Ragh_7.56a रथो रथाङ्गध्वनिना विजज्ञे Ragh_7.41a रथ्यासंस्कारशोभिनीम् Ragh_15.38b रन्ध्रात् सद्योभवाद् भुवः Ragh_15.82b रन्ध्रान्वेषणदक्षाणां Ragh_12.11c रन्ध्रेषु प्रहरन् रिपून् Ragh_17.61d रन्ध्रेष्व् इवालक्ष्यनभःप्रदेशा Ragh_13.56d रमणदत्तम् इवार्द्रनखक्षतं Ragh_9.26*c रम्भोरु कच्चिन् मनसो रुचिस् ते Ragh_6.35b रराज धाम्ना रघुसूनुर् एव Ragh_6.6c रराज मृत्योर् इव पानभूमिः Ragh_7.49d रराज रक्षःकायस्य Ragh_12.100c रराज शुद्धेति पुनः स्वपुर्यै Ragh_14.14c रविर् अलं विरलं कृतवान् हिमम् Ragh_9.28d रविर् अहर्विरहध्रुवभेदयोः Ragh_9.25*d रविसुतसहितेन तेनानुयातः ससौमित्रिणा Ragh_12.104c रशना त्वां प्रथमा रहःसखी Ragh_8.58b रशामिभिः शशिदिवाकराव् इव Ragh_11.24d रश्मिष्व् इवादाय नगेन्द्रसक्तां Ragh_2.28c रसातलं संक्रमिते तुरंगे Ragh_13.3b रसातलाद् आदिभवेन पुंसा Ragh_13.8a रसातलाद् इवोन्मग्नं Ragh_12.70c रसान्तराण्य् एकरसं Ragh_10.17a रसेन धौतान् मलयोद्भवस्य Ragh_16.49b रस्योदितासीत् पुनरुक्तदोषा Ragh_14.9d रहस् त्वदुत्सङ्गनिषण्णमूर्धा Ragh_13.35c रहस्य् उपाघ्राय न तृप्तिम् आययौ Ragh_3.3b रहःसंवादिनौ पास्येद् Ragh_15.92c राक्षसस् तज्जिघांसया Ragh_15.19b राक्षसस् तम् उपाद्रवत् Ragh_15.23b राक्षसा एव रक्षिणः Ragh_15.62d राघवं मदनातुरा Ragh_12.32b राघवः शिथिलं तस्थौ Ragh_15.96c राघवः स्खलितवीर्यम् आत्मनि Ragh_11.83b राघवान्वितम् उपस्थितं मुनिं Ragh_11.35a राघवाय तनयाम् अयोनिजां Ragh_11.47c राघवाय तनयाम् अयोनिजां Ragh_11.48b राघवाव् अपि निनाय बिभ्रतौ Ragh_11.32c राघवास्त्रविदीर्णानां Ragh_12.51a राघवो ऽपि चरणौ तपोनिधेः Ragh_11.89a राघवो रथम् अप्राप्तां Ragh_12.96a राघवो विगतभीः पुरोगतः Ragh_11.70b राजतालीवनद्व्ह्वनैः Ragh_4.56d राजधान्योस् तदाख्ययोः Ragh_15.89b राज नीतिं चतुर्विधाम् Ragh_17.68b राजन् प्रजासु ते कश्चिद् Ragh_15.47a राजन्यान् स्वपुरनिवृत्तये ऽनुमेने Ragh_4.87d राजन्वतीम् आहुर् अनेन भूमिम् Ragh_6.22b राजन् विगणयात्मनः Ragh_1.87b राजर्षिवंशस्य रविप्रसूतेर् Ragh_14.37a राजवंशनिधनाय दीक्षितम् Ragh_11.67b राजवेषम् अतिशक्रशोभिनम् Ragh_19.30b राजसत्वम् अवधूय मातृकं Ragh_11.90a राजानम् आजानुविलम्बिबाहुं Ragh_18.26c राजानो रक्षितुर् यशः Ragh_1.27b राजान्तरं राजसुतां निनाय Ragh_6.26b राजापि तद्वियोगार्तः Ragh_12.10a राजापि लेभे सुतम् आशु तस्माद् Ragh_5.35c राजा प्रकृतिरञ्जनात् Ragh_4.12d राजा प्रजारञ्जनलब्धवर्णः Ragh_6.21c राजा राज्ञी च मागधी Ragh_1.57b राजा स्वतेजोभिर् अदह्यतान्तर् Ragh_2.32c राजिलेषु गरुडः प्रवर्तते Ragh_11.27d राजेन्द्रनेपथ्यविधानशोभा Ragh_14.9c राज्ञः शिवं सावरजस्य भूयाद् Ragh_14.50c राज्ञः सारो हिमाद्रिणा Ragh_4.79d राज्ञाम् अजय्यो ऽजनि पुण्डरीकः Ragh_18.8b राज्ञाम् उद्धृतनाराचे Ragh_4.1*c राज्ञा हिमवतः सारो Ragh_4.79c राज्ञां राजा बभूव सः Ragh_17.77d राज्ञां सहरेषु तथा हि बाला Ragh_7.15b राज्ञि तत्कुलम् अभूत् क्षयातुरे Ragh_19.51c राज्ञी राज्यं विधिवद् अशिषद् भर्तुर् अव्याहताज्ञा Ragh_19.57d राज्ञे प्रतिश्रुत्य पयस्विनी सा Ragh_2.65b राज्ञे प्रतीयाय गुरोः सकाशम् Ragh_5.35b राज्यतृष्णापराङ्मुखः Ragh_12.19b राज्यम् अस्तमितेश्वरम् Ragh_12.11b राज्यम् अस्मै न्यवेदयत् Ragh_15.70d राज्यं न्यासम् इवाभुनक् Ragh_12.18d राज्यं रजोरिक्तमनाः शशास Ragh_14.85d राज्याश्रममुनिं मुनिः Ragh_1.58d राज्येन किं तद्विपरीतवृत्तेः Ragh_2.53c रात्राव् अनाविष्कृतदीपभासः Ragh_16.20a रात्रिजागरपरो दिवाशयः Ragh_19.34d रात्रिर् गता मतिमतां वर मुञ्च शय्यां Ragh_5.66a रात्रिंदिवविभागेषु Ragh_17.49a राम इत्य् अभिरामेण Ragh_10.68a रामनाम इति तुल्यम् आत्मजे Ragh_11.68a रामपादरजसाम् अनुग्रहः Ragh_11.34d रामम् अध्वरविघातशान्तये Ragh_11.1b राममन्मथशरेण tìità Ragh_11.20a रामम् इष्वसनदर्शनोत्सुकं Ragh_11.37c रामरावणयोर् युद्धं Ragh_12.87c रामसंदर्शनार्थिनः Ragh_15.94d रामस् तुलितकैलासम् Ragh_12.89c रामस् त्व् अनाहतो ऽप्य् आसीद् Ragh_12.77c रामस् त्व् आसन्नदेशत्वाद् Ragh_12.24a रामस्य च तयोश् च सा Ragh_15.67b रामस्य मधुरं वृत्तं Ragh_15.34a रामस्याभ्युदयश्रुतिः Ragh_12.3b रामस्येन्दोर् इव ग्रहः Ragh_12.28d रामस्येव मनोरथाः Ragh_12.59d रामहस्तम् अनुप्राप्य Ragh_15.43c रामं पदातिम् आलोक्य Ragh_12.84a रामं प्राव्राजयत् समाः Ragh_12.6b रामं मुनिर् उपस्थितः Ragh_15.76d रामं सीतापरित्यागाद् Ragh_15.39c रामः सीतागतं स्नेहं Ragh_15.86c रामाज्ञया हरिचमूपतयस् तदानीं Ragh_13.74a रामादेशाद् अनुपदं Ragh_15.9a रामानुजे दृश्टिपथं व्यतीते Ragh_14.68b रामान्तिकम् अगात् पुनः Ragh_15.89d रामापरिताणविहस्तयोधं Ragh_5.49c रामाभिधानो हरिर् इत्य् उवाच Ragh_13.1d रामाभियायिनां तेषां Ragh_12.43c रामायणम् इतस् ततः Ragh_15.63b रामायादर्शयत् कृती Ragh_12.64b रामायाभ्यर्थितो ददौ Ragh_4.58b रामास्त्रोत्सारितो ऽप्य् आसीत् Ragh_4.53c रामेण निहतं मेने Ragh_12.52c रामेण मैथिलसुतां दशकण्ठकृच्छ्रात् Ragh_13.77c रामे श्रीर् नस्यताम् इति Ragh_12.2b रामेषुभिर् इतीवासौ Ragh_12.81c रामोपक्रमम् आचख्यौ Ragh_12.42c रामो ऽपि सह वैदेह्या Ragh_12.20a रामो राजीवलोचनः Ragh_15.71*b रामो रामावभोधितः Ragh_12.23b रावणश्रियम् अपि व्यकम्पयत् Ragh_11.19d रावणस्यापि रामास्तो Ragh_12.91a रावणं प्रति रक्षसाम् Ragh_12.51b रावणः प्रेषयाम् आस Ragh_12.79अच् रावणावग्रहक्लान्तम् Ragh_10.49a रावणावरजा तत्र Ragh_12.32a राशिर् मणीनाम् इव गारुडानां Ragh_13.53c रिपुनागाङ्कुषं कुशम् Ragh_15.97b रिपुश्रियां säjanabhëpaseke Ragh_6.55c रुदता कुत एव सा पुनर् Ragh_8.85a रुदितेन न सा निवर्तते Ragh_8.85*a रुद्रौजसा तु पहृतं त्वयास्याम् Ragh_2.54d रुधिरं तु पतत्रिभिः Ragh_12.48d रुरुधिरे रुधिरेण सुरद्विषाम् Ragh_9.21d रुरोध राजन्यगणः स दृप्तः Ragh_7.35b रुरोध रामं शृङ्गीव Ragh_12.80c रुरोध संमुखीनो हि Ragh_15.17c rƬhendrajitpraharaïavraïakarkaÓena Ragh_13.73c रूपं तद् ओजस्वि तद् एव वीर्यं Ragh_5.37a रूपं शूर्पणखानाम्नः Ragh_12.38c रूपिणीं श्रियम् इव न्यवेदयत् Ragh_11.47d रूपे गीते च माधुर्यम् Ragh_15.65a रूपेषु वेषेषु च साभ्यसूयाः Ragh_7.2d रेखा भावाद् upÃrƬha÷ Ragh_17.30c रेखामात्रम् अपि क्षुण्णाद् Ragh_1.17a रेजतुर् गतिवशात् प्रवर्तिनौ Ragh_11.7c रेजतुश् च सुतरां महौजसः Ragh_11.6*a रेजुर् आपाण्डुरत्विषः Ragh_10.60b रेजे सपत्नीरहितेव लक्ष्मीः Ragh_14.86d रेणुः प्रपेदे पथि पङ्कभावं Ragh_16.30c रेमे विदेहाधिपतेर् दुहित्रा Ragh_14.24b रेवां यदि प्रेक्षितुम् अस्ति कामः Ragh_6.43d रोगशान्तिम् अपदिश्य मन्त्रिणः Ragh_19.54c रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः Ragh_8.94c रोधयाम् आस पिङ्गलैः Ragh_12.71b रोधांस्य् अभिघ्नन्न् अवपातमग्नः Ragh_16.78c रोधोलतापुष्पवहे सरय्वाः Ragh_16.54b romäcalak«yeïa स गात्रयष्टिं Ragh_6.81c रोषितो ऽस्मि तव विक्रमश्रवात् Ragh_11.71d लक्षणीयपुरुषाकृतिश् चिरात् Ragh_11.63d लक्ष्मणस् तदनुजाम् अथोर्मिलाम् Ragh_11.54b लक्ष्मणः प्रथमं श्रुत्वा Ragh_12.39a लक्ष्मणाग्रजम् ऋषिस् तिरोदधे Ragh_11.91d लक्ष्मणानुचरम् एव राघवं Ragh_11.6a लक्ष्मणो ऽप्य् आत्मसंभवौ Ragh_15.90b लक्ष्मीर् इव गुणोन्मुखी Ragh_12.26d लक्ष्मीर् विनोदयति येन दिगन्तलम्बी Ragh_5.67c लक्ष्मीर् विभातसमये ऽपि हि दर्शनेन Ragh_5.67*c लक्ष्मीविभ्रमदर्पणम् Ragh_10.10b लक्ष्मीः सिषेवे किल पारियात्रम् Ragh_18.16d लक्ष्म्या च वसुधाधिपः Ragh_1.32d लक्ष्म्या निमन्त्रयां चक्रे Ragh_12.15c लक्ष्म्येव सार्धं सुरराजवृक्षः Ragh_16.79c लक्ष्यते स्म तदनन्तरं रविर् Ragh_11.59a लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः Ragh_9.57a लग्नकुङ्कुमकेसरान् Ragh_4.67d लघयति स्म न पत्यपराधजं Ragh_9.37*a लघुसंदेशपदा सरस्वती Ragh_8.77b लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा Ragh_15.103c लङ्कायां राक्षसीवृता Ragh_12.61b लङ्कायाः परिखालघुम् Ragh_12.66d लङ्कास्त्रीणां पुनश् चक्रे Ragh_12.78c लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद् (?) Ragh_13.78a लङ्केश्वरेणोषितम् आ प्रसादात् Ragh_6.40d लङ्केषं च वरूथिनम् Ragh_12.84b लज्जावती लाजविसर्गम् अग्नौ Ragh_7.25d लज्जां तनू कृत्य नरेन्द्रकन्या Ragh_6.80b लताप्रतानोद्ग्रथितैः स किशैर् Ragh_2.8a लतेव संनद्धमनोज्ञपल्लवा Ragh_3.7d लतेव सीता सहसा जगाम Ragh_14.54d लब्धपालनविधौ न तत्सुतः Ragh_19.3a लब्धप्रशमनस्वस्थम् Ragh_4.14a लब्धमोक्षास् तदादेशाद् Ragh_17.20c लब्धं कुबेराद् अभियास्यमानात् Ragh_5.30b लब्ध्वा बन्धुं तम् अपि च कुशः पञ्चमं तक्षकस्य Ragh_16.88b लभते कर्मवशा हि देहिनः Ragh_8.85*d लभेत कान्तं कथम् आत्मतुल्यम् Ragh_7.13d लभ्दान्तरा सावरणे ऽपि गेहे Ragh_16.7a ललाटबद्धभृकुटीतरङ्गैस् Ragh_7.38*a ललाटबद्धश्रमवारिबिन्दुर् Ragh_7.66c ललाटोदयम् आभुग्नं Ragh_1.83a ललितविभ्रमबन्धविचक्षणं Ragh_9.36a ललितं बिभ्रत एव पार्थिवः Ragh_8.1b लवणस्य वधात् पौरैर् Ragh_15.38c लवणं लक्ष्मणानुजः Ragh_15.17b लवणान्तकम् अग्रजः Ragh_15.40b लवणेन विलुप्तेज्यास् Ragh_15.2a लव्यांश इव रक्षसा Ragh_10.42d लाभं प्रियानुगमने त्वरया स मेने Ragh_8.93d लिङ्गैर् मुदः संवृतविक्रियास् ते Ragh_7.30a लिपेर् यथावद्ग्रहणेन वाङ्मयं Ragh_3.28c लीलयैव धनुषी अधिज्यताम् Ragh_11.14d लीलाखेलम् अनुप्रापुर् Ragh_4.22c लीलागारेष्व् अरमत पुनर् नन्दनाभ्यन्तरेषु Ragh_8.95d लीलारविन्दं भ्रमयां चकार Ragh_6.13d लीलास्मितं सदशनार्चिर् इव त्वदीयम् Ragh_5.70d लूनपक्षम् अपश्यताम् Ragh_12.54b लेभे ऽन्तरं चेतसि नोपदेशः Ragh_6.66b लेभे शूद्रः सतां गतिम् Ragh_15.53b लेह्यानि सैन्धवशिलाशकलानि वाहाः Ragh_5.73d लोकम् अन्धतमसात् क्रमोदितौ Ragh_11.24c लोकानुग्रह एवैको Ragh_10.32c लोकान्तरसुखं पुण्यं Ragh_1.69a लोकापवादो बलवान् मतो मे Ragh_14.40b लोकालोक इवाचलः Ragh_1.68d लोकेन चैतन्यम् इवोष्णरश्मेः Ragh_5.4d लोकेन भावी पितुर् एव तुल्यः Ragh_18.38a लोध्रद्रुमं सानुमतः प्रफुल्लम् Ragh_2.29d लोभ्यमाननयनः श्लथांशुकैर् Ragh_19.26c लोलमाल्यवलयो हरन् मनः Ragh_19.14b लोलुपं बत मनो ममेति तं Ragh_19.24c लौल्यम् एत्य गृहिणीपरिग्रहान् Ragh_19.19a वक्त्रोष्मणा मलिनयन्ति पुरोगतानि Ragh_5.73c वक्रेतराग्रैर् अलकैस् तरुण्यश् Ragh_16.66c वक्षस्य् असंघट्टसुखं वसन्ती Ragh_14.86c वक्षःस्थलव्यापिरुचं दधानः Ragh_6.49c वङ्गान् उत्खाय तरसा Ragh_4.36a वचसाचष्ट मैथिलीम् Ragh_12.55b वचसैव तयोर् वाक्यम् Ragh_12.92a वचो निशम्याधिपतिर् दिवौकसाम् Ragh_3.47b वचो निशम्योत्थितम् उत्थितः सन् Ragh_2.61b वज्रं मुमुक्षन्न् इव वज्रपाणिः Ragh_2.42d वज्रांशुगर्भाङ्गुलिरन्ध्रम् एकं Ragh_6.19c वञ्चयन् प्रणयिनीर् अवाप सः Ragh_19.17d वञ्चयित्वा स राघवौ Ragh_12.53b वञ्चयिष्यसि कुतस् तमोवृतः Ragh_19.33c वतेरितोत्पलदलप्रकरैर् इवाम्भः Ragh_9.56d वत्सस्य होमार्थविधेश् च शेषम् Ragh_2.66a वत्सालोकप्रवर्तिना Ragh_1.84d वत्सोत्सुकापि स्तिमिता सपर्यां Ragh_2.22a वद बाह्यैर् विषयैर् विपश्चितम् Ragh_8.89d वद वामोरु चिताधिरोहणम् Ragh_8.57d वधनिर्धूतशापस्य Ragh_12.57a वधाच् च धनदानुजः Ragh_12.52b वधाय वध्यस्य शरं शरण्यः Ragh_2.30b वधार्हाणाम् अवध्यताम् Ragh_17.19b वधूमुखं पाटलगण्डलेखम् Ragh_7.27c वधूर् असूयाकुटिलं ददर्श Ragh_6.82d वधूर् भक्तिमती चैनाम् Ragh_1.91a वधूर् विधातृप्रतिमेन तेन Ragh_7.25b वधूवरौ संगमयां चकार Ragh_7.20d वध्यस् तवेत्य् अभितिते वसुधाधिपेन Ragh_9.81b वनमुचे नमुचेर् अरये शिरः Ragh_9.18d वनं तपःसाधनम् एतद् अत्रेर् Ragh_13.50c वनं मया सार्धम् असि प्रपन्नः Ragh_14.63b वनात् करम् इवादाय Ragh_15.15c वनान्तराद् उपावृत्तैः Ragh_1.49a वनान् निवृत्तेन रघूद्वहेन Ragh_14.12c वनाय पीतप्रतिबद्धवत्सां Ragh_2.1c वनितया 'नितया रजनीवधूः Ragh_9.38d वने तपः क्षान्ततरश् चचार Ragh_18.9d वने वन्येन वर्तयन् Ragh_12.20b वनेषु सायनतनमल्लिकानां Ragh_16.47a वनेषूपवनेष्व् इव Ragh_17.64b वन्द्यं युगं चरणयोर् जनकात्मजायाः Ragh_13.78b वन्ध्यम् आश्रमवृक्षकम् Ragh_1.70d वन्ध्यश्रमास् ते सरयूं विगाह्य Ragh_16.75c वन्यद्विपेनोन्मथिता त्वग् अस्य Ragh_2.37b वन्यवृत्तिर् इमां शश्वद् (?) Ragh_1.88a वन्यस्य नेत्रविवरे महिषस्य मुक्तः Ragh_9.61b वन्यं शरीरस्थितिसाधनं वः Ragh_5.9d वन्यः करीति श्रुतवान् कुमारः Ragh_5.50b वन्यानां मार्गशाखिनाम् Ragh_1.45d वन्यान् विनेष्यन्न् इव दुष्टसत्त्वान् Ragh_2.8d वन्याम् एवास्य संविधाम् Ragh_1.94d वन्येतरा जानपदोपदाभिः Ragh_5.41b वन्येतरानेकपदर्शनेन Ragh_5.47c वन्येन सा वल्कलिनी शरीरं Ragh_14.82c वन्यैर् इदानीं महिषैस् तद् अम्भः Ragh_16.13c वन्यैः पुलिन्दैर् इव वानरैस् ताः Ragh_16.19c वपुर् महोरगस्येव Ragh_12.98c वपुषा करणोज्झितेन सा Ragh_8.38a वपुःप्रकर्षाद् अजयद् गुरुं रघुस् Ragh_3.34c वपुःप्रकर्षेण विडम्बितेश्वरः Ragh_3.52d वप्रक्रियाम् ऋक्षवतस् तटेषु Ragh_5.44b वयसां पङ्क्तयः पेतुर् Ragh_15.25a वयस्य् अनन्तानि सुखानि लिप्सुः Ragh_18.26b वयोरूपविभूतीनाम् Ragh_17.43a वयोवेषविसंवादि Ragh_15.67a वरः स वध्वा सह राजमार्गं Ragh_7.4c वर्णस्थानसमीरिता Ragh_10.37b वर्णान्तराक्रान्तपयोधराग्राम् Ragh_14.27b वर्णाश्रमाणां गुरवे स वर्णी Ragh_5.19c वर्णाश्रमावेक्षणजागरूकः Ragh_14.85b वर्णैर् अपि षड्संशभाक् Ragh_17.65d वर्णोदकैः käcanaÓ­Çgamuktais Ragh_16.70a वर्तते स्म स कथंचिद् आलिखन्न् Ragh_19.19c वर्तमानम् अहिते च दारुणे Ragh_11.68b वर्त्मसु धव्जतरुप्रमाथिनः Ragh_11.58b वर्धमानपरिहीनतेजसौ Ragh_11.82b वर्धयन्न् इव तत्कूटान् Ragh_4.71c वर्मभिः पवनोद्धूत Ragh_4.56c वर्षात्ययेन रुचम् अभ्रघनाद् इवेन्दोः Ragh_13.77b वलनिषूदनम् अर्थ्पतिं च तं Ragh_9.3c वलयमणिविदिष्टं प्रच्छदान्तं मुमोच Ragh_5.75*d वल्गुवाग् अपि च वामलोचना Ragh_19.13d वल्लकी च हृदयंगमस्वना Ragh_19.13c वल्लभाभिर् उपसृत्य चक्रिरे Ragh_19.16c ववन्दिरे मौलिभिर् अस्य पादौ Ragh_18.41d ववृते ज्ञानमयेन वह्निना Ragh_8.20d ववृधे वादिनोर् इव Ragh_12.92d ववृधे वैद्युतस्याग्नेर् Ragh_17.16c ववेन्दुना तन् नभसोपमेयं Ragh_18.37a वशम् एको नृपतीन् अनन्तरान् Ragh_8.19b वशिनाम् उत्तम गन्तुम् अर्हसि Ragh_8.90b वशी विवेश चायोध्यां Ragh_15.38a वशी सुतस् तस्य वशंवदत्वात् Ragh_18.13a वसन्न् अदूरे किल चन्द्रमौलेः Ragh_6.34b वसन्न् ऋषिकुलेषु सः Ragh_12.25b वसन् स तस्यां वसतौ रघूणां Ragh_16.42a वसंश् चतुर्थो ऽग्निर् इवाग्न्यगारे Ragh_5.25b वसानस्य च वल्कले Ragh_12.8b वसिष्ठधेनोर् अनुयानिनं तम् Ragh_2.19a वसिष्ठमन्त्रोक्षणजात् प्रभावाद् Ragh_5.27a वसिष्ठस्य गुरोर् मन्त्राः Ragh_17.38a वसु तस्य न केवलं Ragh_8.31c वसुधाम् अपि हस्तगामिनीम् Ragh_8.1c वसुधायां निचख्नतुः Ragh_12.30d वसुधेयम् अवेक्ष्यतां त्वया Ragh_8.83c वसुमत्या हि नृपाः कलत्रिणः Ragh_8.83d वसुंधरा विष्णुपदं द्वितीयम् Ragh_16.28c वसौकसाराम् अभिभूय साहं Ragh_16.10a वहत्य् अयोध्याम् अनु राजधानीम् Ragh_13.61b वह्नौ विशुद्धाम् अपि यत् समक्षम् Ragh_14.61b वंशश्रियं प्राप नलाभिधानः Ragh_18.5b वंशस्थितिं वंशकरेण तेन Ragh_18.31a वंशस्य कर्तारम् अनन्तकीर्तिं Ragh_2.64c वंशाभिषेकविधिना शिशिरेण गर्भः Ragh_19.56d वंशे ऽस्मिन् पूर्वसूरिभिः Ragh_1.4b वंश्या गुणाः खल्व् अपि लोककान्ताः Ragh_18.49c वागर्थप्रतिपत्तये Ragh_1.1b वागर्थाव् इव संपृक्तौ Ragh_1.1a वाग्भिः सखीनां प्रियम् अभ्यनन्दत् Ragh_7.69b वाग्यतस्य निरवर्तयन् क्रियाः Ragh_11.30d वाङ्मनःकर्मभिः पत्यौ Ragh_15.81a वाचंयमत्वात् प्रणतिं ममैष Ragh_13.44a वाच्यस् त्वया मद्वचनात् स राजा Ragh_14.61a वाजिनीराजनाविधौ Ragh_4.25b वातो ऽपि नासरंसयद् अंशुकानि Ragh_6.75c वात्ययेव पितृकाननोत्थया Ragh_11.16d वापीष्व् इव स्रवन्तीषु Ragh_17.64a वामनार्चिर् इव दीपभाजनम् Ragh_19.51d वामनाश्रमपदं ततः परं Ragh_11.22a वामाङ्गसंसक्तसुराङ्गनः स्वं Ragh_7.51c वामेतरस् तस्य करः प्रहर्तुर् Ragh_2.31a वामेतरः संशयम् अस्य बाहुः Ragh_6.68c वायवः सुरभिपुष्परेणुभिश् Ragh_11.11c वायव्यास्त्रविनिर्धूतात् Ragh_4.41*a वार्त्तानुयोगमधुराक्षरया च वाचा Ragh_13.71d वार्ध्हके मुनिवृत्तीनां Ragh_1.8c वार्यर्गलाभङ्ग इव प्रवृत्तः Ragh_5.45d वार्षिकं संजहारेन्द्रो Ragh_4.16a वार्षिकेष्व् इव भास्करः Ragh_12.25d वालखिल्यैर् इवांशुमान् Ragh_15.10d वाल्मीकिर् आदाय दयार्द्रचेताः Ragh_14.79b वाल्मीकीये तपोवने Ragh_15.11d वाल्मीकेर् इति सो ऽत्यगात् Ragh_15.37b वासवक्षणकलत्रतां ययौ Ragh_11.33d विकचतामरसा गृहदीर्घिका Ragh_9.37c विकसत्काशचामरः Ragh_4.17b विकृतिर् जीवितम् उच्यते बुधैः Ragh_8.87b विक्रमव्यतिहारेण Ragh_12.93a विक्रमावसरं चिरात् Ragh_12.87b विगाहनानेन सरिद्वरां ताम् Ragh_16.71b विगाहितुं श्रीमहिमानुरूपं Ragh_16.55c विगाह्यमानां सरयूं च नौभिः Ragh_14.30b विगाह्यमानो गलिताङ्गरागैः Ragh_16.58b विग्रहाच् च शयने पराङ्मुखीर् Ragh_19.38a विग्रहेण मदनस्य चारुणा Ragh_11.13c विघ्नतो दशरथात्मजौ शरैः Ragh_11.24b विघ्नितेच्छम् अपि तस्य सर्वतो Ragh_19.27c विचक्षणः प्रस्तुतम् आचचक्षे Ragh_5.19d विचारमूधः प्रतिभासि मे त्वम् Ragh_2.47d विच्छिन्नधूमप्रसरा गवाक्षाः Ragh_16.20d विजयदुन्दुभितां ययुर् अर्णवा Ragh_9.11c विजयिनम् अभिनन्द्य श्लाघ्यजायासमेतम् Ragh_7.71b विजिगीषोर् गताध्वनः Ragh_4.46b विजितारिपुरः पुरः Ragh_1.59b विजृम्भणोद्गन्धिषु कुड् मलेषु Ragh_16.47b विज्ञापय प्रापितमत्प्रणामः Ragh_14.60b विज्ञापिता प्रीततरा बभूव Ragh_2.67b विज्ञापितो ऽभूद् गुरुदक्षिणायै Ragh_5.20b विडम्बयत्य् अस्तनिमग्नसूर्यं Ragh_16.11c विडम्ब्यमाना नवकन्दलैस् ते Ragh_13.29c विडौजसा विष्णुर् इवाग्रजेन Ragh_14.59c वितमसा तमसारस्यूतटाः Ragh_9.16d वितानसहितं तत्र Ragh_17.28a वित्तस्य विद्यापरिसंख्यया मे Ragh_5.21c विददार स्तनौ द्विजः Ragh_12.22b विदधे विधिम् अस्य नैष्ठिकं Ragh_8.25c विदर्भराजावरजां वरेण्यः Ragh_6.84d विदितं तप्यमानं च Ragh_10.40a विदीर्णहृदयः शुचा Ragh_12.77d विदुषा विधयो महर्द्धयः Ragh_8.73c विदुषां संनतये बहु श्रुतम् Ragh_8.31b विदेहाधिपतेः सुता Ragh_12.26b विद्धि चात्तबलम् ओजसा हरेर् Ragh_11.76a विद्धि सार्गलम् आत्मनः Ragh_1.79b विद्म हे शठ पलायनच्छलान्य् Ragh_19.31c विद्ययोः पथि मुनिप्रदिष्टयोः Ragh_11.9b विद्यानां पारदृश्वनः Ragh_1.23b विद्याम् अभ्यसनेनेव Ragh_1.88c विद्युदैरावताव् इव Ragh_1.36d विद्रुतक्रतुमृगानौसारिणं Ragh_11.44c विद्वान् अपि तयोर् द्वाःस्तहः Ragh_15.94a विधाय सृष्टिं ललिताम् विधातुर् Ragh_6.37c विधितः कैतववत्सलस् तव Ragh_8.49b विधिभिः समिदाहरैः Ragh_1.49*b विधृतासिः प्रविश्य सः Ragh_12.40b विधेर् अधिकसंभारस् Ragh_15.62a विधेः सायन्तनस्यान्ते Ragh_1.56a विध्यन्तम् उद्धतसटाः प्रतिहन्तुम् ईषुः Ragh_9.60b विनयन्ते स्म तद्योधा Ragh_4.65a विनयेनास्य नवं च यौवनम् Ragh_8.6d विनाशात् तस्य वृक्षस्य Ragh_15.21a विनाश्य रक्ष्यं स्वयम् अक्षतेन Ragh_2.56d विनिन्युर् एनं गुरवो गुरुप्रियम् Ragh_3.29b विनिवृत्तं किम् इदं तया विना Ragh_8.50b विनिश्वसद्वक्त्रपरंपरेण Ragh_6.40b विनीतनागः किल सूत्रकारैर् Ragh_6.27c विनीताध्वश्रमास् तस्य Ragh_4.67a विनीतेन गरुत्मता Ragh_10.13d विनेष्यन् वर्णविक्रियाम् Ragh_15.48b विनोदयिष्यन्ति नवाभिषङ्गाम् Ragh_14.77c विन्ध्यस्य मेघप्रभवा इवापः Ragh_14.8d विन्ध्यस्य संस्तम्भयिता महाद्रेर् Ragh_6.61a विन्ध्याद्रिः प्रकृताव् इव Ragh_12.31d विन्यस्तसायन्तनमल्लिकेषु Ragh_16.50b विपद् उत्पत्तिमताम् उपस्थिता Ragh_8.83b विपाकविस्फूर्जथुर् अप्रसह्यः Ragh_14.62d विपाटयाम् आस युवा नखाग्रैः Ragh_6.17d विपिनानि प्रकाशानि Ragh_4.31c विपिने पार्श्वचरैर् अलक्ष्यमाणः Ragh_9.72b विपुलकण्ठनिषक्तशरासनः Ragh_9.50b विप्र इत्य् अभिभवत्य् अपि त्वयि Ragh_11.84b विप्रकृष्टाश् च ते यतः Ragh_17.45b विप्रलम्भपरिशङ्किनो वचः Ragh_19.18d विप्रोषितकुमारं तद् (?) Ragh_12.11a विभक्तम् अप्य् एकसुतेन तत् तयोः Ragh_3.24c विभक्तात्मा विभुस् तासाम् Ragh_10.66a विभवे ऽपि सति त्वया विना Ragh_8.69a विभातकल्पां रजनीं व्यडम्बयत् Ragh_3.2ब्द् विभावर्य इव ध्रुवम् Ragh_17.35d विभावसुः सारथिनेव वायुना Ragh_3.37a विभूतयय्स् तदीयानां Ragh_4.19c विभूषणप्रत्युपहारहस्तम् Ragh_16.80a विभेजे चरुसंज्ञितम् Ragh_10.55b विमलयन् मलयं नगम् अत्यजत् Ragh_9.25d विमानं नवम् उद्वेदि Ragh_17.9c वियद्गतः पुष्पकचन्द्रशालाः Ragh_13.40c विरक्तसंध्याकपिशं पुरस्ताद् Ragh_13.64a विरचिता मधुनोपवन्श्रियाम् Ragh_9.32a विरजस्कैर् नभस्वद्भिर् Ragh_10.74c विरतं गेयम् ऋतुर् निरुत्सवः Ragh_8.66b विरताभ्यन्तरषट्पदस्वनम् Ragh_8.55d विरराज रथपृष्ठैर् Ragh_15.10c विरराजोदिते सूर्ये Ragh_17.26c विरहयन् मलयाद्रिम् उदङ्मुखः Ragh_9.25*b विरहः किम् इवानुतापयेद् Ragh_8.89c विरहे तव मे गुरुव्यथं Ragh_8.60c विराधो नाम राक्षसः Ragh_12.28b विरुरुचे रुरुचेष्टितभूमिषु Ragh_9.51d विलङ्घिताधोरणतीव्रयत्नाः Ragh_5.48c विलज्जमानां रहसि प्रतीतः Ragh_14.27c विलपन्न् इति कोसलाधिपः Ragh_8.70a विलम्बितफलैः कालं Ragh_1.33c विललाप स bëpagadgadaæ Ragh_8.43a विलसितपदम् आद्यं यौवनं स प्रपेदे Ragh_18.52d विलापाचार्यकं शरैः Ragh_12.78d विलासिनीनाम् अरतिक्षमापि Ragh_18.19c विलासिनीविभ्रमदन्तपत्त्रम् Ragh_6.17a विलासिभिश् चाध्युषितानि पौरैः Ragh_14.30c विलुप्तम् अन्तःपुरसुन्दरीणां Ragh_16.59a विलोकनाय त्वरया व्रजन्ती Ragh_7.10*b विलोकयन्त्यो वपुर् आपुर् अक्ष्णां Ragh_2.11c विलोक्य लोकत्रयगीतकीर्तिः Ragh_14.44b विलोचनं दक्षिणम् अञ्जनेन Ragh_7.8a विलोचनेषु प्रतिमुक्तम् आसाम् Ragh_16.59d विलोलघण्टाक्वणितेन नागः Ragh_7.41b विलोलनेत्रभ्रमरैर् गवाक्षाः Ragh_7.11c विलोलहारः सह ताभिर् अप्सु Ragh_16.68b विवर्णभावं स स भूमिपालः Ragh_6.67d विवशा शापनिवृत्तिकारणम् Ragh_8.81d विवशा शापनिवृत्तिकारणम् Ragh_8.82d विवाहदीक्षां निरवर्तयद् गुरुः Ragh_3.33b विवाहधूमारुणलोचनश्रीः Ragh_13.29d विवृतात्मा नृपाय सः Ragh_15.93b विवृद्धिम् अत्राश्नुवते वसूनि Ragh_13.4b विवेश च पुरीं लङ्कां Ragh_12.79ब्च् विवेश दण्डकारण्यं Ragh_12.9c विवेश भुवम् आख्यातुम् Ragh_12.91c विवेश मञ्चान्तरराजमार्गं Ragh_6.10c विवेष सौधोद्गतलाजवर्षाम् Ragh_14.10c विशदचन्द्रकरं सुखमारुतं Ragh_9.28*a विशदोच्छवसितेन मेदिनी Ragh_8.3c विशश्रमुर् नमेरूणां Ragh_4.74a विशालवक्षःस्थललम्बया सः Ragh_6.84b विशालवक्षास् तनुवृत्तमध्यः Ragh_6.32b विशाले तस्य लोचने Ragh_4.13b विशांपतिर् विष्टरभाजम् आरात् Ragh_5.3c विशिष्टरेखौ रिपुविक्रमाग्नेर् Ragh_6.55*c विशीर्णतल्पाट्टशतो निवेशः Ragh_16.11a विशुद्धिः श्यामिकापि वा Ragh_1.10d विशूलः प्रार्थ्यताम् इति Ragh_15.5d विशेषप्रतिपत्तिभिः Ragh_15.12d विश्राणनाच् चान्यपयस्विनीनाम् Ragh_2.54b विश्राण्य सौहार्धनिधिः सुहृद्ब्यः Ragh_14.15b विश्रान्तकथं दुनोति माम् Ragh_8.55b विश्लेषदुःखाद् इव बद्धमौनम् Ragh_13.23d विश्लेषिमुक्ताफलपत्त्रवेष्टः Ragh_16.67b विश्वं तदनु बिभ्रते Ragh_10.16b विश्वंभराम् आत्मजमूर्तिर् आत्मा Ragh_18.24d विश्वासम् अनुजीविनः Ragh_17.31d विश्वासाय विहंगानाम् Ragh_1.51c विषम् अप्य् अमृतं क्वचिद् भवेद् Ragh_8.46c विषयेषु विनाशधर्मसु Ragh_8.10c विषादलुप्तप्रतिपत्ति विस्मितं Ragh_3.40a विषृष्टपार्श्वानुचरस्य तस्य Ragh_2.9a विष्टपत्रयपराजयस्थिरां Ragh_11.19c विष्णोर् इवास्यानवधारणीयम् Ragh_13.5c विष्णोः सुताख्याम् अपरां तनुं त्वाम् Ragh_16.82b विष्वक्सेनः स्वतनुम् अविशत् सर्वलोकप्रतिष्ठाम् Ragh_15.103b विसर्जयेद् यं सुतजन्महर्षितः Ragh_3.20b विससर्ज कृतान्त्यमण्डनाम् Ragh_8.71c विससर्जोदित स्रियम् Ragh_1.93d विसृज्यतां धेनुर् इयं महर्षेः Ragh_2.45d विस्पष्टम् अस्रान्धतया न दृष्टौ Ragh_14.2c विस्मयस्तिमितनेत्रम् ईक्षितः Ragh_11.45b विस्मयेन सहर्त्विजाम् Ragh_10.51d विस्माययन् विस्मितम् आत्मवृत्तौ Ragh_2.33c विस्रस्तम् अंसाद् अपरो विलासी Ragh_6.14a विस्रंसिदूर्वाङ्कमधूकमाला Ragh_6.25b विहगयोः कृपयेव शनैर् ययौ Ragh_9.25*c विहगविकूजितबन्दिमङ्गलानि Ragh_9.71d विहगाः कमलाकरालयाः Ragh_8.39c विहर्तुम् इच्छा वनितासखस्य Ragh_16.54c विहर्तुम् उद्यानपरंपरासु Ragh_6.35d विहाय सर्वान् नृपतीन् निपेतुः Ragh_6.7b विहारशैलानुगतेव नागैः Ragh_16.26b वीक्ष्य दाशरथिर् आददे धनुः Ragh_11.44b वीक्ष्य वेदिम् अथ रक्तबिन्दुभिर् Ragh_11.25a वीचिभिन्ना पतिष्यतः Ragh_12.100b वीचिलोलभुजयोस् तयोर् गतं Ragh_11.8a वीचिविक्षोभशीतलम् Ragh_1.43b वीणया नखपदाङ्कितोरवः Ragh_19.35b वीतस्पृहतया यथा Ragh_15.68d वीरासनैर् ध्यानजुषाम् ऋषीनाम् Ragh_13.52a वीर्यशुल्कम् अभिनन्द्य मैथिलः Ragh_11.47b वीर्यशृङ्गम् इव भग्नम् आत्मनः Ragh_11.72d वीर्योदग्रे राजशब्दे मृगेषु Ragh_9.64d वृकेषु विद्धम् इषुभिर् जघनाश्रयेषु Ragh_9.60d वृक्षाखावलम्बिनम् Ragh_15.49b वृक्सान्तरं काङ्क्षति षट्पदाली Ragh_6.69d वृणीत मां नेति समाकुलो ऽभूत् Ragh_6.68b वृतो मरुत्वान् अनुयातलीलः Ragh_16.71d वृत्तं रामस्य वाल्मीकेः Ragh_15.64a वृत्तं हि राज्ञाम् उपरुद्धवृत्तम् Ragh_18.18d वृत्तः स नौ संगतयोर् वनान्ते Ragh_2.58b वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः Ragh_14.87c वृत्तिम् आश्रित्य वैतसीम् Ragh_4.35d वृत्तिस् तयोः पाणिसमागमेन Ragh_7.22c वृत्तेन भर्ता शुचिना तवैव Ragh_14.6b वृत्ते स्थितस्याधिपतेः प्रजानाम् Ragh_5.33b वृथा हि मे स्यात् स्वपदोपलब्धिः Ragh_5.56d वृद्धत्वं जरसा विना Ragh_1.23d वृद्धेक्ष्वाकुव्रतं युवा Ragh_12.20d वृद्धैर् अमात्यैः सह चीरवासा Ragh_13.66c वृद्धौ नदीमुखेनैव Ragh_17.54c वृन्ताच् छ्लथं हरति पुष्पम् अनोकहानां Ragh_5.69a वृन्दावने चैत्ररथाद् अनूने Ragh_6.50c वृषस्कन्धः शशास ताम् Ragh_12.34d वृषेव देवो देवानां Ragh_17.77c वृषेव पयसां सारम् Ragh_10.53c वृष्टिर् भवति सस्यानाम् Ragh_1.62c वृष्टिसेकाद् इव द्युतिः Ragh_17.16d वृष्टिं शशंसुः पतितां नभस्तः Ragh_5.29d वेगनिष्कम्पकेतुना Ragh_15.48d वेगाकृष्टपयोमुचा Ragh_10.62d वेणीबन्धान् अदूषितान् Ragh_10.48b वेणुकर्कशपर्वया Ragh_12.41b वेणुना daÓanapŬitÃdharà Ragh_19.35a वेत्तीव बिम्बाधरबद्धतृष्णम् Ragh_13.16d वेदिप्रतिष्ठान् वितताध्वराणां Ragh_16.35c वेपमानजननीशिरश्छिदा Ragh_11.65c वेलातटेषूषितसैनिकाश्वं Ragh_18.23c वेलानिलः केतकरेणुभिस् ते Ragh_13.16a वेलानिलाय प्रसृता भुजंगा Ragh_13.12a वेलाम् उदन्वान् इव नीयमानः Ragh_16.27d वेलासाक्शं स्फुटपेहराजिर् Ragh_7.19c वेलां समुद्रा इव न व्यतीयुः Ragh_16.2d वेश्मानि रामः परिबर्हवन्ति Ragh_14.15a वैखानसैर् अदृश्याग्नि Ragh_1.49*c वैडूर्यकान्त्या रशनावलीव Ragh_13.57द्ब् वैदर्भनिर्दिष्टम् अथो विवेश Ragh_7.17c वैदर्भनिर्दिष्टम् असौ कुमारः Ragh_6.3a वैदर्भम् आगन्तुम् अजं गृहेशम् Ragh_5.62d वैदर्भम् आमन्त्र्य ययुस् तदीयां Ragh_7.30c वैदर्भि पश्यानुमता मयासि Ragh_7.67b वैदेहि पश्य्' आ मलयाद् विभक्तं Ragh_13.2a वैदेहिबन्धोर् हृदयं विदद्रे Ragh_14.33d वैदेह्या इव मूर्तिमत् Ragh_12.64d वैद्ययत्नपरिभाविनं गदं Ragh_19.53c वैधव्यैकफलां श्रियम् Ragh_12.6d वैनतेयशमितस्य भोगिनो Ragh_11.59c वैन्ध्येषु सेना बहुधा विभिन्ना Ragh_16.31b वैमानिकानां मरुताम् अपश्यद् Ragh_6.1c वैमानिकाः पुण्यकृतस् Ragh_10.47a वैरूप्यपौनरुक्त्येन Ragh_12.40c वैवसतो मनुर् नाम Ragh_1.11a वैवस्वतजिगीषया Ragh_15.45d वैष्णवं विदितविष्णुतेजसि Ragh_11.91*b व्यक्तलक्ष्म परिभोगमण्डनम् Ragh_19.30d व्यक्तविक्रमलक्षणम् Ragh_4.59b व्यक्तशक्तिर् अशनिर् गिराव् इव Ragh_11.41d व्यक्तहेमर्शनैस् तम् एकतः Ragh_19.41b व्यक्तोर्ध्वरेका भृकुटीर् वहद्भिः Ragh_7.58b व्यज्यन्त एते मणिभिः फणस्थैः Ragh_13.12d व्यञ्जितप्रीतये सुराः Ragh_10.35b व्यतीतकालस् त्व् अहम् अभ्युपेतस् Ragh_5.14c व्यपगतानलदस्यु विवेश सः Ragh_9.53b व्यभिचारो यथा न मे Ragh_15.81b व्यभ्रस्येव विवस्वतः Ragh_17.48d व्यरोचत्' आस्ते स विनीयमानः Ragh_18.51d व्यर्थः स वैरप्रतिमोचनाय Ragh_14.41b व्यलङ्घयद् विन्ध्यम् उपायनानि Ragh_16.32c व्यवसायः प्रतिपत्तिनिष्ठुरः Ragh_8.65d व्यवहारान् अतन्द्रितः Ragh_17.39d व्यवहारासनम् आददे युवा Ragh_8.18b व्यश्रूयतानीकपदावसानं Ragh_18.10c व्यश्वौ गदाव्यायतसंप्रहारौ Ragh_7.52c व्यस्तवृत्तिर् उदयोन्मुखे त्वयि Ragh_11.73d व्यहारासनम् आददे नवः Ragh_8.18*b व्याघ्रान् अभीर् अभिमुखोपतितान् गुहाभ्यः Ragh_9.63a व्याजपूर्वगणनाम् इवोद्वहन् Ragh_11.66d व्याजहार हरसूनसंनिभः Ragh_11.83d व्याजार्धसंदर्शितमेखलानि Ragh_13.42b व्याजेन रघवे करम् Ragh_4.58d व्यादिदेश गणः सपार्श्वगान् Ragh_11.43a व्यानशे सपदि व्योम Ragh_4.47*c व्यापारयन्त्यो दिशि दक्षिणस्याम् Ragh_13.25c व्यापारयन् हस्तम् अलक्ष्यताजौ Ragh_7.57b व्यापारयाम् आस करं किरीटे Ragh_6.19d व्यापारितः शूलभृता विधाय Ragh_2.38c व्याप्तान्तराः सान्द्रकुतूहलानाम् Ragh_7.11b व्यालीव मलयद्रुमम् Ragh_12.32d व्यावर्ततान्योपगमात् कुमारी Ragh_6.69b व्यावर्तयितुम् ईश्वरः Ragh_15.7d व्यावृत्त यत् परस्वेभ्यः Ragh_1.27c व्यासक्तकेशानि चिरेण पेतुः Ragh_7.46d व्याहन्यमानहरिणीगमनं पुरस्तात् Ragh_9.55b व्युत्क्रम्य लक्ष्मणम् उभौ भरतो ववन्दे Ragh_13.72d vyƬhorasko वृषस्कन्धः Ragh_1.13a व्यूहाव् उभौ ताव् इतरेतरस्माद् Ragh_7.54a व्यूह्य स्थितः किंचिद् इवोत्तरार्धम् Ragh_18.51a व्योमगङ्गोर्मिवायुभिः Ragh_12.85b व्योम पश्चिमकलास्थितेन्दु वा Ragh_19.51a व्योम्नि संबाधवर्तिभिः Ragh_12.67d व्रजतोः शुद्धवेषयोः Ragh_1.46b व्रजन्ति कर्ण क्षणचामरत्वम् Ragh_13.11d व्रणगुरुप्रमदाधरदुःसहं Ragh_9.28a व्रणैर् आवेद्य संस्थितः Ragh_12.55d व्रताय तेनानुचरेण धेनोर् Ragh_2.4a vrŬam आवहति मे स संप्रति Ragh_11.73c vrŬayÃvanataæ शिरः Ragh_15.27d शकेष्व् एवाभवद् यात्रा Ragh_17.56a शक्तिमत्त्वाच् चकार सः Ragh_4.31d शक्त्यादीनां बलाबलम् Ragh_17.59b शक्त्या वक्षसि लक्ष्मणम् Ragh_12.77b शक्यो ऽस्य मन्युर् भवता विनेतुं Ragh_2.49c शक्राभ्यसूयाविनिवृत्तये यः Ragh_6.74d शङ्कनीयाम् इवाकरोत् Ragh_4.45d शङ्के हनूमत्कथितप्रवृत्तिः Ragh_13.64c शङ्खस्वनाभिज्ञतया निवृत्तास् Ragh_7.64a शच्याश् चिरं पाण्दुकपोललम्बान् Ragh_6.23c शतघ्नीम् अथ शत्रवे Ragh_12.95b शतमखं तम् अखण्डितपौरुषम् Ragh_9.13d शतं क्रतूना अपविघ्नम् आप सः Ragh_3.38d शत्रुघातिनि शत्रुघ्नः Ragh_15.36a शत्रुघ्नप्रतिविहितोपकार्यम् आर्यः Ragh_13.79c शत्रुघ्नेन स tìita÷ Ragh_15.22b शत्रुषु प्रणतिर् एव कीर्तये Ragh_11.89d शब्द उच्चरित एव माम् अगात् Ragh_11.73b शब्दपातिनम् इषुं विससर्ज Ragh_9.73d शब्दादि निर्विश्य सुखं चिराय Ragh_18.3a शब्दादीन् विषयान् भोक्तुं Ragh_10.26a शब्दो महाराज इति प्रतीतस् Ragh_18.42c शमयां आस धन्विनः Ragh_15.85d शमयित्रे सुरद्विषाम् Ragh_10.15b शमरते ऽमरतेजसि पार्थिवे Ragh_9.4d शमवेलाप्रलयोर्मिणा मुनिः Ragh_8.80d शमितपक्षबलः शितकोटिना Ragh_9.12a शमिताधिर् अधिज्यकार्मुकः Ragh_8.27c शमीम् इवाभ्यन्तरलीनपावकाम् Ragh_3.9b शय्यागतेन रामेण Ragh_10.70a शय्यागृहे सुप्तजने प्रबुद्धः Ragh_16.4b शय्यां जहत्य् उभयपक्षविनीतनिद्राः Ragh_5.72a शय्योत्तरच्छदविमर्दकृशाङ्गरागम् Ragh_5.65b शरण्यम् एनं शतशो महीध्राः Ragh_13.7b शरण्यं शरणार्थिनः Ragh_15.2d शरत्काल इवेन्दुना Ragh_15.54d शरत् पङ्कजलक्षणा Ragh_4.14d शरत्प्रमृष्टाम्बुधरोपरोधः Ragh_6.44c शरत्प्रसन्नैर् ज्योतिर्भिर् Ragh_17.35c शरदाम् अयुतं ययौ Ragh_10.1d शरदाम् अयुतं ययौ Ragh_10.2d शरद्घनं नार्दति चातको ऽपि Ragh_5.17d शरं सव्येतरे भुजे Ragh_12.90d शरावत्यां सतां सूक्तैर् Ragh_15.97c शरासनज्यानिकषौ भुजाभ्याम् Ragh_6.55*b शरासनज्याम् अलुनाद् विडौजसः Ragh_3.59d शरीरत्यागमात्रेण Ragh_12.10c शरीरबन्धेन तिरोबभूव Ragh_16.23d शरीरमात्रेण नरेन्द्र तिष्ठन्न् Ragh_5.15a शरीरसादाद् असमग्रभूषणा Ragh_3.2a शरेण शक्रस्य महाशनिध्वजम् Ragh_3.56b शरैर् उत्सवसंकेतान् Ragh_4.78a शरैर् उस्रैर् इवोदीच्यान् Ragh_4.66c शल्यनिष्कर्षणौषधम् Ragh_12.97d शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं Ragh_9.75c शल्यं निखातम् उदहारयताम् उरस्तः Ragh_9.78b शशंस तुल्यसत्त्वानां Ragh_4.72a शशंस वाचा पुनरुक्तयेव Ragh_2.68d शशंस सीतापरिदेवनान्तम् Ragh_14.83c शशंसुर् देवदारवः Ragh_4.76d शशाक निर्वापयितुं न वासवः Ragh_3.58c शशाक शालीनतया न वक्तुम् Ragh_6.81b शशाङ्कम् इव कौमुदी Ragh_17.6d शशाम तेन क्षितिपाललोकः Ragh_7.3d शशाम वृष्ट्यापि विना दवाग्निर् Ragh_2.14a शशास पृथ्वीं सकलां नृसोमः Ragh_18.19*d शशासैकपुरीम् इव Ragh_1.30d शशिनम् उपगतेयं कौमुदी मेघमुक्तं Ragh_6.85a शशिनं पुनर् एति शार्वरी Ragh_8.56a शशिप्रभं छत्त्रम् उभे च चामरे Ragh_3.16d शशीव पर्याप्तकलो नलिन्याः Ragh_6.44d शश्वत् सूर्य इवोदितः Ragh_17.74d शश्वद् ऊचुर् अघशङ्किनीः प्रजाः Ragh_19.52d शस्त्रक्षताश्वद्विपवीरजन्मा Ragh_7.42c शस्त्रेण रक्ष्यं यद् अशक्यरक्षं Ragh_2.40c शंष किं गतिम् अनेन पत्त्रिणा Ragh_11.84c शाखाभिर् आवर्जितपल्लवाभिः Ragh_13.24d शाखिनां न च परिश्रमच्छिदाम् Ragh_11.12b शातह्रदम् इव ज्योतिः Ragh_15.82c शात्रवं च पपुर् यशः Ragh_4.42d शान्तेन वपुषैव सा Ragh_15.77d शान्ते पितर्य् आहृतपुण्डरीका Ragh_18.8c शापयन्त्रितपौलस्त्य Ragh_10.48c शापं दधज् ज्वलनम् और्वम् इवाम्बुराशिः Ragh_9.82d शापाच् चिरप्रार्थितदर्शनेन Ragh_5.56b शापो ऽप्य् अदृष्टतनयाननपद्मशोभे Ragh_9.80a शार्ङ्गकूजितविज्ञेय Ragh_4.62c शालनिर्यासगन्धिभिः Ragh_1.38b शालप्रांशुर् महाभुजः Ragh_1.13b शालाविधिस्तम्भगतैश् च नागैः Ragh_16.41b शालिगोप्यो जगुर् यशः Ragh_4.20d शालीनताम् अव्रजद् ŬyamÃna÷ Ragh_18.17d शावैकसिंहेन च काननेन Ragh_18.37b शासनात् कुम्भजन्मनः Ragh_12.31b शासनात् परमेष्ठिनः Ragh_15.93d शासनाद् रघुनाथस्य Ragh_15.90c शासने स्थिभिदो ऽपि तस्थुषा Ragh_11.65b शास्त्ग्रनिर्दिष्टवर्त्मना Ragh_17.77b शास्त्रेष्व् अकुण्ठिता बुद्धिर् Ragh_1.19c शिक्षाविशेषलघुहस्ततया निमेषात् Ragh_9.63c शिखरिणां इव सागरम् आपगाः Ragh_9.22b शिखरिणां कुलिशेन पुरंदरः Ragh_9.12b शिरसा वेष्टनशोभिना सुतः Ragh_8.12b शिरस्तनिष्कर्षणभिन्नमुलिः Ragh_7.66b शिरांसि चक्रैर् निशितैः क्षुराग्रैः Ragh_7.46b शिरांसि पतितान्य् अपि Ragh_12.101b शिरीषपुष्पं सहसा पपात Ragh_16.48d शिरीषपुष्पाधिकसौकुमार्यः Ragh_18.45a शिरोभिः श्मश्रुलैर् महीम् Ragh_4.63b शिलपकार्य उभयेन वेजितास् Ragh_19.35c शिलः शिलापट्टविशालवक्षाः Ragh_18.17b शिलानिष्पिष्टमुद्गरः Ragh_12.73b शिलावर्षीव पर्वतः Ragh_4.40d शिलाविभङ्गैर् मृगराजशावस् Ragh_6.3c शिलाविशेषान् अधिशय्य निन्युर् Ragh_16.49c ÓilÅmukhotk­ttaÓira÷phalìhyà Ragh_7.49a शिलोच्चये मूर्छति मारुतस्य Ragh_2.34d शिलोच्चयो ऽपि क्षितिपालम् उच्चैः Ragh_2.51c शिवाघोरस्वनां पश्चाद् Ragh_12.39c शिवानि वस् तीर्थजलानि कच्चित् Ragh_5.8d शिवा भुजच्छेदम् अपाचकार Ragh_7.50d शिशुम् अप्राप्तयौवनम् Ragh_15.42b शिश्ये किंचिद् इव श्रमात् Ragh_12.21d शिश्रिये श्रुतवताम् अपश्चिमः Ragh_19.1c शिष्यवर्गपरिकल्पितार्हणम् Ragh_11.23b शिष्यं महर्षेर् नृपतिर् निषिध्य Ragh_5.18b शिष्यः शासितुर् आनतः Ragh_1.92d शिष्यैर् आनाययाम् आस Ragh_15.74c शीर्षच्छेद्यं परिच्छिद्य Ragh_15.51c शुचिरसं चिरसंचितम् ईप्सुभिः Ragh_9.30*d शुचिव्यपाये वनराजिपल्वलम् Ragh_3.3d शुतदेहविसर्जनः पितुश् Ragh_8.25a शुतस्य यायाद् अयम् अन्तम् अर्भकस् Ragh_3.21a शुद्धपार्ष्णिर् अयान्वितः Ragh_4.26b शुद्धान्तरक्ष्या जगदे कुमारी Ragh_6.45d शुद्धान्तरक्ष्या जगदे कुमारी Ragh_6.58*d शुद्धिलाभम् अमन्यत Ragh_12.10d शुभैः शरीरावयवैर् दिने दिने Ragh_3.22b शुभ्रं यशो मूर्तम् इवातितृष्णः Ragh_2.69d शुशुभिरे स्मितचारुतराननाः Ragh_9.37a शुशुभे तेन चाक्रान्तं Ragh_17.29a शुशुभे विक्रमोदग्रं Ragh_15.27c शुश्राव कुञ्जेषु यशः स्वम् उच्चैर् Ragh_2.12c शुश्राव च कुतूहली Ragh_15.65d शुश्राव तेभ्यः प्रभवादि वृत्तं Ragh_14.18c शुश्रुवान् वचनम् अग्रजन्मनः Ragh_11.51b शुश्रुवे प्रियजनस्य कातरं Ragh_19.18c शुश्रूषया पार्थिव पादयोस् ते Ragh_16.85d शूद्रं सुरपदार्थिनम् Ragh_15.50d शून्यानि दूये सरयूजलानि Ragh_16.21d शूरः शौर्यवता कुशः Ragh_17.4b शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः Ragh_13.47b शृङ्गान्तरं द्वारम् इवार्थसिद्धेः Ragh_2.21d शृङ्गारचेष्ट विविधा बभूवुः Ragh_6.12d शृङ्गाहतं क्रोशति दीर्घिकाणाम् Ragh_16.13d शृणु विश्रुतसत्त्वसार तां Ragh_8.77c शृणोति लोकेश तथा विधीयताम् Ragh_3.66d शृण्गं स दृप्तविनयाधिकृतः परेषाम् Ragh_9.62c शृण्वन् कथाः श्रोतसुखाः कुमारः Ragh_7.16b शेकुर् आक्रमितुम् अन्यपार्थिवाः Ragh_19.48b शेषं स्वप्नाय शार्ङ्गिणः Ragh_12.70d शेषास् तं शरणं ययुः Ragh_4.64b शैलरन्ध्रानुनादिना Ragh_10.36b शैलरुग्ण मतङ्गजः Ragh_12.73d शैलसारम् अपि नातियत्नतः Ragh_11.45c शैलाधिरोहणसुखान्य् उपलेभिरे ते Ragh_13.74d शैलेयगन्धीनि शिलातलानि Ragh_6.51b शैलोपमः शैवलमञ्जरीणां Ragh_5.46a शैलौ मलयदर्दुरौ Ragh_4.51d शैवाललोलांश् छलयन्ति मीनान् Ragh_16.61d शैशवाच् चपलम् अप्य् अशोभत Ragh_11.8b शैशवे ऽभ्यस्तविद्यानां Ragh_1.8a शोकोष्णैः पार्थिवाश्रुभिः Ragh_12.4d शोचनीयासि वसुधे Ragh_15.43a शौर्यं श्वापदचेष्टितम् Ragh_17.47b श्मश्रुप्रवृद्धिजनिताननविक्रियांश् च Ragh_13.71a श्यामाभ्रा दिवसा इव Ragh_10.84d श्यामायमानानि वनानि पश्यन् Ragh_2.17d श्यामीचकार वनम् आकुलदृश्टिपातैर् Ragh_9.56c श्येनपक्षपरिधूसरालकाः Ragh_11.60a श्रद्दधे त्रिदशगोपमात्रके Ragh_11.42c श्रद्धेव साक्षाद् विधिनोपपन्ना Ragh_2.16d श्रमच्छिदं आश्रमपादपानाम् Ragh_5.6d श्रमजयात् प्रगुणां च करोत्य् असौ Ragh_9.49c श्रमनुदं मनुदण्डहरान्वयम् Ragh_9.3d श्रमफेनमुचा tapasvigìhÃæ Ragh_9.72c श्रमेण तद् अशक्त्या वा Ragh_10.33c श्रवणकटु नृपाणाम् एकवाक्यं विवव्रुः Ragh_6.85d श्रवणलब्धपदैश् च यवाङ्कुरैः Ragh_9.43b श्रित गोकर्णनिकेतम् ईश्वरम् Ragh_8.33b श्रियम् अपुष्यद् अजेन ततः परम् Ragh_9.5b श्रियं महेन्द्रनाथस्य Ragh_4.43c श्रियं युवाप्य् अङ्कगताम् अभोक्ता Ragh_13.67b श्रियः पद्मनिषण्णायाः Ragh_10.8a श्रियो ऽप्य् आसीत् पराङ्मुखः Ragh_12.13d श्रीर् आसीद् अनपायिनी Ragh_17.46d श्रीर् गन्तुकामापि गुरोर् अनुज्ञां Ragh_5.38c श्रीवत्सलक्षणं वक्षः Ragh_17.29c श्रुत धृतसंयोगविपर्ययौ यदा Ragh_8.89b श्रुतप्रकाशं यशसा प्रकाशः Ragh_5.2c श्रुतप्रभावा ददृशे ऽथ नन्दिनी Ragh_3.40d श्रुतम् आविष्कृतम् आत्मवत्तया Ragh_8.84b श्रुतयागप्रस्वैः स पार्थिवः Ragh_8.30b श्रुतवन्तो ऽपि रजोनिमीलिताः Ragh_9.74d श्रुतस्य किं तत् सदृशं कुलस्य Ragh_14.61d श्रुतिसुखभ्रमरस्वनगीतयः Ragh_9.35a श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत् Ragh_2.2d श्रुतौ तस्करता स्थिता Ragh_1.27d श्रुत्वा त एनं कुलराजधान्या Ragh_16.24c श्रुत्वा तथाविधं मृत्युं Ragh_12.13a श्रुत्वा तस्य शुचो हेतुं Ragh_15.44a श्रुत्वा रामः प्रियोदन्तं Ragh_12.66a श्रुत्वा स्वनं käcanakiÇkiïÅnÃm Ragh_13.33b श्रेणीबन्धाद् वितन्वद्भिर् Ragh_1.41a श्रेणीव कादम्बविहंगपङ्क्त्या Ragh_13.57च्द् श्रेयांसि सर्वाण्य् अधिजग्मुषस् ते Ragh_5.34b श्रोणिबिम्बम् इव हंसमेखलम् Ragh_19.40b श्रोणिलम्बिपुरुषान्त्रमेखलाम् Ragh_11.17b श्रोणिलम्बिमणिमेखलाः प्रियाः Ragh_19.45d श्रोताभिरामध्वनिना रथेन Ragh_2.72a श्रोत्रेषु संमूर्छति रक्तम् आसां Ragh_16.64c श्लाघ्य एव परमेष्ठिना त्वया Ragh_11.86d श्लाघ्यस् त्यागो ऽपि वैदेह्याः Ragh_15.61a श्लाघ्यं दधत्य् उत्तरकोसलेन्द्राः Ragh_6.71d श्लाघ्यो भवान् स्वजन इत्य् anubhëitÃram Ragh_16.86b श्लोकत्वम् आपद्यत यस्य शोकः Ragh_14.70d श्वगण्वागुरिकैः प्रथमास्थितं Ragh_9.53a श्वश्रूजनं सर्वम् अनुक्रमेण Ragh_14.60a श्वश्रूजनानुष्ठितचारुवेषां Ragh_14.13a ष पूर्वम् अजयद् रिपून् Ragh_17.45d षडाननापीतपयोधरासु Ragh_14.22c षड् उपायुङ्क्त समीक्ष्य तत्फलम् Ragh_8.21b षड्जसंवादिनीः केका Ragh_1.39c षड्वर्षदेशियम् अपि प्रभुत्वात् Ragh_18.39c षड्विधं बलम् आदाय Ragh_4.26c षण्णां षण्मुखविक्रमः Ragh_17.67b षष्ठाम्शम् उर्व्या इव रक्षितायाः Ragh_2.66d स एव धर्मो मनुना प्रणीतः Ragh_14.67b स एवम् उक्त्वा मघवन्तम् उन्मुखः Ragh_3.52a स कदाचिद् अवेषितप्रजः Ragh_8.32a सकमला कम् अलाघवम् अर्थिषु Ragh_9.19d सकलिका कलिकामजिताम् अपि Ragh_9.29d सकानना निष्पततीव भूमिः Ragh_13.18d स कामरूपेश्वरदत्तहस्तः Ragh_7.17b स किल संयुगमूर्ध्नि सहायतां Ragh_9.20a स किलाचष्ट धूमपः Ragh_15.50b स किंवदन्तीं वदतां पुरोगः Ragh_14.31a स कीचकैर् मारुतपूर्णरन्ध्रैः Ragh_2.12a स कीलश्रमम् अन्त्यम् आश्रितो Ragh_8.14a स कुलोचितम् इन्द्रस्य Ragh_17.5a स कृत्वा विरतोत्सवान् Ragh_4.78b सकृद् (?) विविग्नान् अपि हि प्रयुक्तं Ragh_18.13c सकौस्तुभं ह्रेपयतीव कृष्नम् Ragh_6.49d सक्ताङ्गुलिः सायकपुङ्ख एव Ragh_2.31c स क्षेमधन्वानम् अमोघधन्वा Ragh_18.9a स क्षौद्रपटलैर् इव Ragh_4.63d सखा दशरथस्याथ Ragh_15.31a सखीजनोद्वीक्षणकौमुदीमुखम् Ragh_3.1b सख्यां सखी वेत्रधरा babhëe Ragh_6.82b स गच्छंस् तपतां वरः Ragh_15.10b स गत्वा सरयूतीरं Ragh_15.95a स गुणानां बलानां च Ragh_17.67a स गुप्तमूलप्रत्यन्तः Ragh_4.26a सङ्गवस्तु भिषजाम् अनाश्रवः Ragh_19.49b स चकर्ष परस्मात् तद् Ragh_17.63c स चतुर्धा बभौ व्यस्तः Ragh_10.85a स च प्राप मधूपघ्नं Ragh_15.15a स चानुनीतः प्रणतेन पश्चान् Ragh_5.54a स चापकोटीनिहितैकबाहुः Ragh_7.66a स चापम् उत्सृज्य विवृद्धमत्सरः Ragh_3.60a sacivakÃritabÃlasutäjalÅn Ragh_9.14b सचिवावलम्बितधुरं नराधिपम् Ragh_9.69b सचिवेषु निचिक्षिपे Ragh_1.34d सचिवैः प्रत्यहम् अर्थसिद्धये Ragh_8.17*b स चेत् स्वयं करमसु धर्मचारिणां Ragh_3.45c स चोदयस्थो नृपतिः शशी च Ragh_16.53d स च्छिन्नबन्धद्रुतयुग्यशून्यं Ragh_5.49a स च्छिन्नमूलः क्षतजेन रेणुस् Ragh_7.43a स जहरा तयोर् मध्ये Ragh_12.29a स जातकर्मण्य् अखिले तपस्विना Ragh_3.18a स जातु सेव्यमानो ऽपि Ragh_17.50c स तक्षपुष्कलौ पुत्रौ Ragh_15.89a स तत्र मञ्चेषु विमानकल्पेष्व् Ragh_6.1*a स तत्र मञ्चेषु मनोज्ञवेषान् Ragh_6.1a स तथेति विनेतुर् उदारमतेः Ragh_8.91a स तद्वक्त्रं हिमक्लिष्ट Ragh_15.52a स तन् नैवोदपादयत् Ragh_17.55d स तपःप्रतिबन्धमन्युना Ragh_8.80a स तस्याः फलम् आनशे Ragh_17.68d सतं वारिमुचाम् इव Ragh_4.86d स ताब्य्हो बलिम् अग्रहीत् Ragh_1.18b स तावद् अभिषेकान्ते Ragh_17.17a स ताव् आख्याय रामाय Ragh_15.71a सतां भवोच्छेदकरः पिता ते Ragh_14.74b सति प्रपन्ना करुणाम् अवस्थाम् Ragh_16.10d सति शेषे हि फलाय कल्पते Ragh_8.40d स तीरभूमौ विहितोपकार्याम् Ragh_16.55a स तीर्त्वा कपिषां सैन्यैर् Ragh_4.38a स तु तसमवृद्धिश् च Ragh_17.71c स तुल्यपुष्पाभरणो हि धीरः Ragh_16.74d स तेजो वैश्नवं पत्न्योर् Ragh_10.55a स तेन पित्रा पितृमान् बभूव Ragh_18.11d स तौ कुशलवोन्मृष्ट Ragh_15.32a सत्कारैः शमितपराजयव्यलीकान् Ragh_4.87*b सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर् Ragh_4.87a सत्त्वराशिम् उपस्थितः Ragh_15.15d सत्त्वानुरूपाहरणी कृतश्रीः Ragh_7.32c सत्यप्रतिज्ञे ऽप्य् अविकत्थने ऽपि Ragh_14.73b सत्याद् गुरुम् अलोपयन् Ragh_12.9b सत्याम् अपि तपःसिद्धौ Ragh_1.94a सत्याय mitabhëiïÃm Ragh_1.7b स त्व् अनेकवनितासखो ऽपि सन् Ragh_19.53a स त्वं निवर्तस्व विहाय लज्जां Ragh_2.40a स त्वं प्रशस्ते महिते मदीये Ragh_5.25a स त्वं मदीयेन शरीरवृत्तिं Ragh_2.45a स दक्षिणं तूणमुखेन वामं Ragh_7.57a स ददर्श तपोन्धिम् Ragh_1.56b स ददर्श सभामध्ये Ragh_15.39a स ददाह पुरीं लङ्कां Ragh_12.63c सदयं बुभुजे महाभुजः Ragh_8.7a स दशान्तम् उपेयिवान् Ragh_12.1b सद् असच् चोपदर्शितम् Ragh_4.10b सदसद्व्यक्तिहेतवः Ragh_1.10b सदारसूनोर् विदधे च तन् नृपः Ragh_9.82अद् सदुपकारफलां श्रियम् अर्थिनः Ragh_9.30b स दुष्प्रापयशाः प्रापद् Ragh_1.48a स दूषणम् इवात्मनः Ragh_12.46d सदृशकान्तिर् अलक्ष्यत मञ्जरी Ragh_9.44c सदृशम् इष्टसमागमनिर्वृतिं Ragh_9.38c सदृशं प्रत्यपद्यत Ragh_12.38d स देश सिन्धुनामकम् Ragh_15.87b सद्य एव सुकृतां हि पच्यते Ragh_11.50c सद्यः परपरतुलाम् अधिरोहतां द्वे Ragh_5.68b सद्यः परिम्लानमुखारविन्दा Ragh_14.50b सद्यः पैतामही तनुः Ragh_15.60d सद्यः प्रतिष्टम्भविमुक्तबाहुः Ragh_2.59b सद्यः प्राप्स्यसि पश्य माम् Ragh_12.37b सद्यः शमयितुं क्षमः Ragh_17.55b सद्यो विमानप्रभुताम् उपेत्य Ragh_7.51b सद्यो विमुक्तं मुखम् आबभासे Ragh_7.68b सद्वत्सलो वत्सहुतावशेषम् Ragh_2.69b सद्विजिह्व इव चन्दनद्रुमः Ragh_11.64d स धनुषा युधि सायकवर्षिणा Ragh_9.12*c स धनुषा युधि सायकवर्षिणा Ragh_9.13c स धर्मपत्नीसहितः सहिष्णुः Ragh_2.72b स धर्मविजयी नृपः Ragh_4.43b स धर्मस्थसखः शश्वद् Ragh_17.39a सधातुनिस्यन्द इवाद्रिराजः Ragh_16.70d स धातुभेदारुणयाननेमिः Ragh_16.32a सनगरं नगरन्ध्रकरौजसः Ragh_9.2d स नन्दिनीस्तन्यम् अनिन्दितात्मा Ragh_2.69a स नर्मदारोधसि शीकरार्द्रैर् Ragh_5.42a स नादं मेघनादस्य Ragh_12.79a स निनाय नितान्तवत्सलः Ragh_8.41c स निनाय नितान्तवत्सलः Ragh_8.41*a स निनाय नितान्तवत्सलः Ragh_8.42a स निनाय मनोरथैः Ragh_1.33d सनिर्झरोद्गार इवाद्रिराजः Ragh_6.60d स निर्विशेषप्रतिपत्तिर् आसीत् Ragh_14.22b स निर्विश्य यथाकामं Ragh_4.51a स निवेश्य कुशावत्यां Ragh_15.97a सनूपुरक्षोभपदाभिर् आसीद् Ragh_16.56c स नैषधस्यार्थपतेः सुतायाम् Ragh_18.1a स नौविमानाद् अवतीर्य रेमे Ragh_16.68a सन्तस् तस्याभिगमनाद् Ragh_17.72a सन्तः संतानकाङ्क्षिणः Ragh_10.4b सन्मङ्गलस्नात इव Ragh_4.41c सन्मङ्गलोदग्रतरप्रभावः Ragh_2.71d स न्यस्तचिह्नाम् अपि राजलक्ष्मीं Ragh_2.7a स न्यस्त शस्त्रो हरये स्वदेहम् Ragh_2.59c सपत्न्योर् उभयोर् अपि Ragh_10.58b सपदि गतमनस्कश् चित्रमाल्यानुकीर्णे Ragh_9.67c सपदि विगतनिद्रस् तल्पम् उज्झां चकार Ragh_5.75b सपद्मरागः फलितो विभाति Ragh_13.53d स परार्ध्यगतेर् अशोच्यतां Ragh_8.27a स पल्वलोत्तीर्णवराहयूथान्य् Ragh_2.17a सपवनोपवनोत्थितम् अन्वयुः Ragh_9.45d स पाटलायां गवि तस्थिवांसं Ragh_2.29a स पिता पितरस् तासां Ragh_1.24c स पितुः पितृमान् वंशं Ragh_17.2a स पुरस्कृतमध्यमक्रमो Ragh_8.9c स पुरं पुरुहूतश्रीः Ragh_17.32a स पूर्वजन्मान्तरदृष्टपाराः Ragh_18.50a स पूर्वजानां कपिलेन रोषाद् Ragh_16.34a स पूर्वतः पर्वतपक्षशातनं Ragh_3.42a स पूर्वतः पर्वतपक्षशातनं Ragh_3.43a स पृष्टः सर्वतो वार्त्ताम् Ragh_15.41a स पौरकार्याणि समीक्ष्य काले Ragh_14.24a सप्तच्छदक्षीरकटुप्रवाहम् Ragh_5.48a सप्तधैव प्रसुस्रुवुः Ragh_4.23d सप्तर्शिहस्तोद्धृतहेमपद्माम् Ragh_13.51b सप्तलोकैकसंश्रयम् Ragh_10.22d सप्त व्यतीयुस् त्रिगुणानि तस्य Ragh_2.25c सप्तसामोपगीतं त्वां Ragh_10.22a सप्तस्व् अङ्गेषु यस्य मे Ragh_1.60b सप्तार्चिर्मुखम् आचख्युः Ragh_10.22c सप्तार्णवजलेशयम् Ragh_10.22b स प्रतस्थे ऽरिनाशाय Ragh_12.67a स प्रतापं महेन्द्रस्य Ragh_4.39a स प्रयोगनिपुणैः प्रयोक्तृभिः Ragh_19.36c स प्राप हृदयन्यस्त Ragh_12.65a स बभूव दुरासदः परैर् Ragh_8.4a स ब्रह्मभूयं गतिम् आजगाम Ragh_18.28b स भभूवोपजीविनाम् Ragh_1.16b सभाजनायोपगतान् स दिव्यान् Ragh_14.18a सभाजने मे भुजम् ऊर्ध्वबाहुः Ragh_13.43c सभासद्भिर् उपस्थितम् Ragh_15.39b स भिन्नर्हृदयः पतन् Ragh_15.24b स भोगिभोगाधिकपीवरेण Ragh_5.45*a स भ्रातरं भरतम् अर्घ्यपरिग्रहान्ते Ragh_13.70b स भ्रातृसाधारणभोगम् ऋद्धं Ragh_14.85c समग्रशक्तौ त्वयि सूर्यवंष्ये Ragh_16.10c समङ्गलोपचाराणां Ragh_10.78c समचिनोत् कुलिशेन हरिर् यशः Ragh_9.12*b समतया वसुवृटिविसर्जनैर् Ragh_9.6a समतीतं च भवच् च भावि च Ragh_8.78b समत्याजयद् आयुधम् Ragh_15.88d समदुःखसुखः सखीजनः Ragh_8.65a समदुःखा इव तत्र चुक्रुशुः Ragh_8.39d समधिकतररूपाः शुद्धसंतानकामैः Ragh_18.53b समधिगम्य समाधिजितेन्द्रियः Ragh_9.1b स मधुमन्मधुमन्मथसंनिभः Ragh_9.48d समधुरं मधुर् अञ्चितविक्रमम् Ragh_9.24d समनुकम्प्य सपत्नपरिग्रहान् Ragh_9.14c समनुभूय विलासवतीसखः Ragh_9.48b समम् आपन्नसत्त्वास् ता Ragh_10.60a समम् एव नराधिपेन सा Ragh_8.38*a समम् एव समाक्रान्तं Ragh_4.4a समम् एवोत्थितो गुणैः Ragh_17.34d समयवर्षितया कृतकर्मणाम् Ragh_9.3b समयं लक्ष्मणो ऽभिनत् Ragh_15.94b समयुजय्त भूपतिर् युवा Ragh_8.17*a समरविजयलष्मीः सैव मूर्ता बभूव Ragh_7.70d समलक्ष्यत बिभ्रद् आविलां Ragh_8.42c समवस्थाम् अथ सत्त्वविप्लवात् Ragh_8.41b समश्नुते मे लघिमानम् आत्मा Ragh_13.37d समं महिष्या महनीयकीर्तेः Ragh_2.25b समं ववृधिरे पितुः Ragh_10.79d समं विभक्तेव मओभवस्य Ragh_7.22d समं हर्षविषादाभ्यां Ragh_15.71*c समादाय हरीश्वरम् Ragh_12.79ब्द् समादिदेशाधिकृतान् अधिश्रीः Ragh_7.29d समाधिभीतेन किलोपनीतः Ragh_13.39c समानव्यसने हरौ Ragh_12.57d समाने ऽपि हि सौभ्रात्रे Ragh_10.82a समापय्य ततश् चक्रुः Ragh_17.24c समाप्तविद्येन मया महर्षिर् Ragh_5.20a समाप्य सांध्यं च विधिं दिलीपः Ragh_2.23b स मारुतिसमानीत Ragh_12.78a समारौरुक्षुर् दिवम् आयुषः क्षये Ragh_3.69c समित्कुशफलहरैः Ragh_1.49b समीक्ष्य पुत्रस्य चिरान् मुखं Ragh_3.16*a समीरणसहायो ऽपि Ragh_17.56c समीरणोत्थेव तरङ्गलेखा Ragh_6.26c समुद्रनेमिं पितुर् आज्ञयेव Ragh_14.39d समुद्रपत्न्योर् जलसंनिपाते Ragh_13.58a समुद्ररशना साक्षात् Ragh_15.83c समुद्रो ऽपि तथाविधः Ragh_17.71b समुपास्यत पुत्रभोग्यया Ragh_8.14c स मुहूर्तं सहस्वेति Ragh_15.45a स मृन्मये वीतहिरण्मयत्वात् Ragh_5.2a स मे चिरायास्खलितोपचारां Ragh_5.20c समेयिवान् रघुवृषभः स्वसैनिकैः Ragh_9.82ब स मौलरक्षोहरिमिश्रसैन्यस् Ragh_14.10a सम्यक् तस्मै घुतो वह्निर् Ragh_4.25a सम्यगागमिता विद्या Ragh_10.72c सम्यग् महीं शासति शासनाङ्काम् Ragh_18.29b सम्यग्विनीतम् अथ वर्महरं कुमारम् Ragh_8.94a सम्यग् विनीयानुमतो गृहाय Ragh_5.10b सम्राजश् चरणयुगं प्रसादलभ्यम् Ragh_4.88b सम्रासमाराधन्तत्परो ऽभूत् Ragh_2.5d स ययौ प्रथमं प्राचीं Ragh_4.28a सरत्नम् अर्घ्यं मधुपर्कमिश्रम् Ragh_7.18b स रत्नाकरमेखलाम् Ragh_15.1b सरयूर् अनुयायिनाम् Ragh_15.100d सरलासक्तमातङ्ग Ragh_4.75a सरसीष्व् अरविन्दानां Ragh_1.43a स राजककुदव्यग्र Ragh_17.27a स राजलोकः कृतपूर्वसंविद् Ragh_7.31a स राजसूनुः सुतरां चकाशे Ragh_7.21b स राज्यश्रीवधूवरः Ragh_17.25d स राज्यं गुरुणा दत्तं Ragh_4.1a स रावणशिरःपङ्क्तिम् Ragh_12.99c स रावणहृतां ताभ्यां Ragh_12.55a सरितः कुर्वती गाधाः Ragh_4.24a सरितां कूलमुद्रुजाः Ragh_4.22b सरित्प्रवाहस् तटम् उत्ससर्प Ragh_5.46d सरित्समुद्रान् सरसीश् च गत्वा Ragh_14.8a सरिद् विदूरान्तरभावतन्वी Ragh_13.48b स रिपुदारगणान् अकरोद् बलाद् Ragh_9.10*c स रोषदष्टाधिकलोहितोष्ठैर् Ragh_7.58a सर्गस्थितिप्रत्यवहारहेतुः Ragh_2.44b सर्पस्येव शिरोरत्नं Ragh_17.63a सर्पाधिराजोरुभुजो ऽपसर्पं Ragh_14.31c सर्वज्ञस् त्वम् अविज्ञातः Ragh_10.21a सर्वतेजोऽभिभाविना Ragh_1.14b सर्वत्र नो वार्त्तम् अवेहि राजन् Ragh_5.13a सर्वप्रभुर् अनीशस् त्वम् Ragh_10.21c सर्वप्रयत्नेने च भूमिपालास् Ragh_7.59c सर्वयोनिस् त्वम् आत्मभूः Ragh_10.21b सर्वं नवम् इवाभवत् Ragh_4.11d सर्वं भवान् भावम् अतो ऽभिधास्ये Ragh_2.43d सर्वाङ्गनद्धाभरणेव नारी Ragh_16.41d सर्वाणि तावच् छ्रुतवृद्धयोगात् Ragh_18.46c सर्वातिरितसारेण Ragh_1.14a सर्वात्मना चक्षुर् इव प्रविष्टा Ragh_7.12d सर्वायुधैः कङ्कटभेदिभिश् च Ragh_7.59b सर्वासु मातृष्व् अपि वत्सलत्वात् Ragh_14.22a सर्वाः स्वप्नेषु वामनैः Ragh_10.61b सर्वे निदाघावधिना प्रमृष्टाः Ragh_16.52d सर्वैर् बलाङ्गैर् द्विरदप्रधानैः Ragh_7.59a सर्वोपकारक्षमम् आश्रमं ते Ragh_5.10d स लक्ष्मणं लक्ष्मणपूर्वजन्मा Ragh_14.44a स ललितकुसुमप्रवालशय्यां Ragh_9.70a सलिलैस् तेन सहाभिषेचनम् Ragh_8.3b सलिलोद्धृतपद्मिनीनिभां Ragh_8.41*c सवरुणाव् अरुणाग्रसरं रुचा Ragh_9.6d स वह्निसंस्कारम् अयाचतात्मनः Ragh_9.82अच् स वाह्यते राजपथः शिवाभिः Ragh_16.12d स विकल्पपराङ्मुखः Ragh_17.49d सवित्रेव हुताशनः Ragh_4.1d स विद्धमात्रः किल नागरूपम् Ragh_5.51a स विभुर् विबुधांशेषु Ragh_15.102a स विवेश पुरीं तया विना Ragh_8.74a स विश्वजितम् आजह्रे Ragh_4.86a स विसृष्टस् तथेत्य् उक्त्वा Ragh_12.18a सविस्तरं वाक्यम् इदं सुनन्दा Ragh_6.70d सविस्मयाः कोशगृहे नियुक्ताः Ragh_5.29b सविस्मयो दाशरथेस् तनूजः Ragh_16.6c स वृत्तचौलश् चलकाकपक्षकैर् Ragh_3.28a स वेलावप्रवलयां Ragh_1.30a स व्यगाहत vigìhamanmatha÷ Ragh_19.9d सव्येतरं प्राध्वम् इतः प्रयुङ्क्ते Ragh_13.43d सव्येतरेण स्फुरता तद् अक्ष्णा Ragh_14.49b सशब्दम् अभिषेकश्रीर् Ragh_17.14c स शापो न त्वया राजन् Ragh_1.78a स शुश्रुवान् मातरि भार्गवेण Ragh_14.46a सशोणितैस् तेन शिलीमुखाग्रैर् Ragh_7.65a ससञ्जुर् अश्वक्षुण्णानाम् Ragh_4.47a ससत्त्वम् आदाय नदीमुखाम्भः Ragh_13.10a स संनिपात्यावरजान् हतौजास् Ragh_14.36a ससागरां सागरधीरचेताः Ragh_18.4b स सारवृष्टिमुचा धनुषा द्विषां Ragh_9.12c स सीतालक्ष्मणसखः Ragh_12.9a स सेतुं बन्धयाम् आस Ragh_12.70a स सेनां महतीं कर्षन् Ragh_4.32a स सैन्यपरिभोगेण Ragh_4.45a ससैन्यश् चान्वगाद् रामं Ragh_12.14a सस्यानाम् इव संपदः Ragh_10.60d सस्याय मघवा दिवम् Ragh_1.26b सस्येन संपत्तिफलात्मकेन Ragh_18.2d स स्वयं चरणरागम् आदधे Ragh_19.26a स स्वयं प्रहतपुष्करः कृती Ragh_19.14a सहकारः फलिनी च नन्व् इमौ Ragh_8.61b सह कालागुरुद्रुअमैः Ragh_4.81d सहजाम् अप्य् अपहाय धीरताम् Ragh_8.43b सहतां हतजीवितं मम Ragh_8.50c स हत्वा लवणं वीरस् Ragh_15.26a स हत्वा वालिनं वीरस् Ragh_12.58a सह दीपार्चिर् उपैति मेदिनीम् Ragh_8.38d सह देव्या न तु जीविताशया Ragh_8.72d सह देव्या विजहार सुप्रजाः Ragh_8.32b सहप्रस्थायिभिः कृशाः Ragh_4.31*b सहसोद्वेगम् इयं व्रजेद् इति Ragh_8.7b सहस्रगुणम् उत्स्रष्टुम् Ragh_1.18c सहस्रधात्मा व्यरुचद् विभक्तः Ragh_6.5c सहस्रपत्त्राभरणा इवासन् Ragh_7.11d स हि तस्य न केवलां श्रियं Ragh_8.5c सहितं ब्रह्म यद् अस्त्रतेजसा Ragh_8.4d स हि निदेशम् अलङ्घयताम् अभूत् Ragh_9.9c स हि निष्प्रतिघेन चक्षुषा Ragh_8.78c स हि प्रथमजे तस्मिन्न् Ragh_12.16a स हि सर्वस्य लोकस्य Ragh_4.8a सहोत्थितः सैनिकहर्षनिस्वनैः Ragh_3.61d सह्यलग्न इवार्णवः Ragh_4.53d संकल्पमात्रोदितसिद्धयस् ते Ragh_14.17c संख्याम् इवैषां भ्रमरश् चकार Ragh_16.47d संगमय्य सशरं विकृष्यताम् Ragh_11.77b संगमाय निशि gƬhacÃriïaæ Ragh_19.33a संग्रामनिर्विष्टसहस्रबाहुर् Ragh_6.38a संग्रामस् तुमुलस् तस्य Ragh_4.62a संघट्टयन्न् अङ्गदम् अङ्गदेन Ragh_6.73b संचस्कारोभयप्रीत्या Ragh_15.31c संचारपूतानि दिगन्तराणि Ragh_2.15a संचारिणी दीपशिखेव रात्रौ Ragh_6.67a संचारिते c' आगारुसारयोनौ Ragh_6.8c संचिकाय फलनिःस्पृहस् तपः Ragh_19.2d संचिन्त्यमानानि सुखान्य् अभूवन् Ragh_14.25d संजघर्ष सह मित्रसंनिधौ Ragh_19.36d संजह्रे शतमन्युना Ragh_4.15*d संजातलज्जेव तम् आतपत्र Ragh_18.47c संततिः शुद्धवंश्या हि Ragh_1.69c संततिः स चिरं नृपः Ragh_10.3b संततेः स्तम्भकारणम् Ragh_1.74b संतानकमयी वृष्टिर् Ragh_10.78a संतानकामाय तथेति कामं Ragh_2.65a संतानश्रवणाद् भ्रातुः Ragh_15.14a संतानार्थाय विधये Ragh_1.34a संदधे दृशम् उदग्रतारकाम् Ragh_11.69d संदधे धनुषि वायुदैवतम् Ragh_11.28b संदर्शित वह्निगतेव भर्त्रा Ragh_14.14d संदष्टभूयिष्ठशिखं कपोले Ragh_16.48b संदष्टवस्त्रेष्व् अबलानितम्बेष्व् Ragh_16.65a संधाय लःकाधिपतिः प्रतस्थे Ragh_6.62d संधिर् ध्रुवः संनमताम् अरीणाम् Ragh_18.34d संध्या प्रातिपदेनेव Ragh_1.82*c संध्या प्रातिपदेनेव Ragh_5.57*c संध्याभ्रकपिषस् तत्र Ragh_12.28a संध्येव शशिनं नवम् Ragh_1.83d संध्योदयः साभ्र इवैष वर्णं Ragh_16.58c संनिधौ द्युतिमतस् तपोनिधेर् Ragh_11.48c संनिपात्य पुरौकसः Ragh_15.75b संपत्स्यते ते मनसः प्रसादः Ragh_14.76d संपदो मे निरापदः Ragh_1.64d संपद्विनिमयेनोभौ Ragh_1.26c संपाद्य पाणिग्रहणं स राजा Ragh_7.29b संपाद्य पातकविलुप्तधृतिर् निवृत्तः Ragh_9.82b संप्रस्थितो वाचम् उवाच कौत्सः Ragh_5.32d संप्रस्नुताभ्यां पदवीं स्तनाभ्यां Ragh_7.10*c संप्रापुर् एवात्मजवानुवृत्त्या Ragh_7.45c संबद्ध वैखानसकन्यकानि Ragh_14.28b संबध्नता काइजनेषु दोषाः Ragh_16.52c संबन्धम् ÃbhëaïapÆrvam आहुर् Ragh_2.58a संबन्धिनः सद्म समाससाद Ragh_7.16d संबन्धिनो मे प्रणयं विहन्तुम् Ragh_2.58d संभावयत्य् आननम् आयताक्षि Ragh_13.16b संभावयत्य् उत्तरकोसलानाम् Ragh_13.62d संभावयत्य् उत्पलपत्त्रसाराम् Ragh_6.42d संभावयाम् आस गृहइस् तदीयैः Ragh_16.40d संभावितो मौलिपरिग्रहात् सः Ragh_18.38b संभाव्य तद्वञ्चितवामनेत्रा Ragh_7.8b संभाव्य भर्तारम् अमुं युवानं Ragh_6.50a संभाव्य भावी स सखा मघोनः Ragh_18.31b संभृते शिखिनि gƬham आदधुः Ragh_19.54d संभृतैस् तीर्थवारिभिः Ragh_17.10b संभ्रमो ऽभवद् अपोढकर्मणाम् Ragh_11.25c संमर्दस् तत्र मज्जताम् Ragh_15.101b संमीलयन्तो विवृताननत्वात् Ragh_13.10b संमोचितः सत्त्ववता त्वयाहं Ragh_5.56a संमोहनं नाम सखे ममास्त्रं Ragh_5.57a संयोक्ष्यसे स्वेन वपुर्महिम्ना Ragh_5.55c संयोजयां विधिवद् आस समेतबन्धुः Ragh_16.86c संरक्षितां त्वाम् इव लक्ष्मणो मे Ragh_13.65d संरब्धसिंहप्रहृतं वहन्ति Ragh_16.16d संरम्भं मैथिलीहासः Ragh_12.36a संरम्भो हि महात्मनाम् Ragh_4.64d संरुद्धचेष्टस्य हेतुः Ragh_2.43a संलक्ष्यते न च्छिदुरो ऽपि हारः Ragh_16.62d संवर्धयन्ती स्वबलानुरूपैः Ragh_14.78b संवर्धितानां सुतनिर्विशेषम् Ragh_5.6b संवर्धितार्त्धप्रहितेन दीर्घान् Ragh_5.45*c संवर्धितोरःस्थलतारहारः Ragh_5.52d संविधातुं तथार्हसि Ragh_1.72b संविष्टः कुशशयने निशां निनाय Ragh_1.95d संवेशाय विशंपतिम् Ragh_1.93b संसद् अश्रुमुखी बभौ Ragh_15.66b संसारम् इव निर्ममः Ragh_12.60d संसृज्यते सरसिजैर् अरुणाम्शुभिन्नैः Ragh_5.69b संसृज्यते सरसिजैर् अरुणांशुभिन्नैः Ragh_5.69*b संस्काराः प्राक्तना इव Ragh_1.20d संस्तूयमानः प्रथमेन धात्रा Ragh_13.6b संहारविक्षेपलघुक्रियेण Ragh_5.45a संहृत्य लोकान् पुरुषो ऽधिशेते Ragh_13.6d सा किलाश्वासिता चण्डी Ragh_12.5a साकेतनाथं विधिवच् चकार Ragh_18.36d साकेतनार्यो ऽञ्जलिभिः प्रणेमुः Ragh_14.13d सा केतुमालोपवना बृहद्भिर् Ragh_16.26a साकेतोपवनम् उदारम् अध्युवास Ragh_13.79d साक्षात् पतित्वे वृतम् अभयनन्दन् Ragh_16.24d साक्षितां शिशिररात्रयो ययुः Ragh_19.42d साङ्गं च वेदम् अध्याप्य Ragh_15.33a सा चकाराङ्गरागेण Ragh_12.27c सा चूर्णगौरं रघुनन्दनस्य Ragh_6.83a सा चेदानीं प्रचेतसः Ragh_1.80b सा तस्य कर्मनिर्वृत्तैर् Ragh_17.18c सातिरेकमदकारणं रहस् Ragh_19.12a सा तीरसोपानपथावताराद् Ragh_16.56a सा दष्टनीवारबलीनिहिंस्रैः Ragh_14.28a सा दुर्निमित्तोपगताद् विषादात् Ragh_14.50a सा दुर्वारं कथम् अपि परित्यागदुःखं विषेहे Ragh_14.87d सादृश्यप्रतिकृतिदर्शनैः प्रियायाः Ragh_8.92c साधनीयेषु वस्तुषु Ragh_17.67d साधयेयुर् न संगताः Ragh_17.38d साधु दृष्टशुभगर्भलक्षणा Ragh_19.55c साधु याम्य् अहम् अविघ्नम् अस्तु ते Ragh_11.91a साधूनाम् उभयं समम् Ragh_15.94*d साधोर् हृदयम् एनसा Ragh_10.40d साध्यं त्वां प्रति का कथा Ragh_10.29d साध्वीम् अपि त्यक्तवतो नृपस्य Ragh_14.86b साध्वीं सुमित्रातनयो विहास्यन् Ragh_14.51b सा नीयमाना रुचिरान् प्रदेशान् Ragh_14.48a सानुग्रहो भगवता मयि पातितो ऽयम् Ragh_9.80b सानुजः पितृसखस्य राघवः Ragh_11.10b सानुजो ऽग्निपुरःसरः Ragh_15.98b सानुप्लवः प्रभुर् अपि क्षणदाचराणां Ragh_13.75a सानुबन्धाः कथं न स्युः Ragh_1.64c सान्द्रीकृतः स्यन्दनवंशचक्रैः Ragh_7.39b सान्द्रे रजस्य् आत्मपरावबोधः Ragh_7.41d सापि प्रणयवत्य् आसीत् Ragh_10.58a सा पौरान् पौरकान्तस्य Ragh_12.3a सा बाणवर्षिणं रामं Ragh_12.50a सा बिभ्रती शाश्वतम् अङ्गरागम् Ragh_14.14b साभूद् रामाश्रया भूयो Ragh_12.35c सामग्र्यम् इव चन्द्रमाः Ragh_17.30d सामदानविधिभेदविग्रहाः Ragh_11.55c सामन्तसंभावनयैव धीरः Ragh_5.28c सा मन्दुरासंश्रयिभिस् तुरंगैः Ragh_16.41a सामान्यधात्रीम् इव मानसं मे Ragh_13.62c सामिभुक्तविषयाः समागमाः Ragh_19.16d सा मुक्तकण्ठं व्यसनातिभाराच् Ragh_14.68c सायकास् तस्य धन्विनः Ragh_17.38b सा यत्र सेना ददृषे नृपस्य Ragh_16.29c सायम् आश्रमतरुष्व् अगृह्यत Ragh_11.33b सायं प्रतुद्व्रजेद् अपि Ragh_1.90d सायं मृगाध्यासितवेदिपार्श्वं Ragh_14.79c सायं संयमिनस् तस्य Ragh_1.47c सायं संयमिनस् तस्य Ragh_1.48c सा यूनि तस्मिन्न् abhilëabandhaæ Ragh_6.81a सारतो ऽयम् अथ वा कृतं गिरा Ragh_11.41b सारथ्यं प्रतिपद्यते Ragh_10.41d सारसैः कलनिर्ह्राधैः Ragh_1.41c सार्थाः स्वैरं स्वकीयेषु Ragh_17.64c सालक्तकौ भूपतयः प्रसिद्धैर् Ragh_18.41c सा लुप्तसंज्ञा न विवेद दुःखं Ragh_14.56a सा वक्रनखधारिण्या Ragh_12.41a सावलम्बगमना मृदुस्वना Ragh_19.50b सा विभोर् वदनोद्गता Ragh_10.38b सा व्यत्यगाद् अन्यवधूर् भवित्री Ragh_6.52b सा शूरसेन्दाधिपतिं सुषेणम् Ragh_6.45a सा सपुष्पजलवर्षिभिर् घनैः Ragh_11.3d सा साधुसाधारणपार्थिवर्द्धेः Ragh_16.5a सा सीताम् अङ्कम् आरोप्य Ragh_15.84a सा सीतासंनिधाव् एव Ragh_12.33a सा स्वकानभुवं न केवलाम् Ragh_11.19b साहं तपः सूर्यनिविष्टदृष्टिर् Ragh_14.66a साहायकम् उपेयिवान् Ragh_17.5b सा हि रक्षणविधौ तयोः क्षमा Ragh_11.6d सांध्यमेघरुधिरार्द्रवाससः Ragh_11.60b सांनिध्ययोगात् किल तत्र शच्याः Ragh_7.3a सांनिध्यैः प्रतिमागतैः Ragh_17.36d सांयुगीनम् अभिनन्द्य विक्रमम् Ragh_11.30b सिकताभ्यो ऽपि हि परां Ragh_15.22c सिक्तं स्वयम् इव स्नेहाद् Ragh_1.70c सितवालव्यजनैर् जगाम शान्तिम् Ragh_9.66d सिद्धाश्रमं शान्तम् इवैत्य सत्त्वैर् Ragh_6.46c सिद्धिमन्त इव तस्य भूपतेः Ragh_11.55d सिन्धुतीरवेचेष्टनैः Ragh_4.67b सिप्रातरङ्गानिलकम्पितासु Ragh_6.35c सिषेच काचित् पयस्'' आ गवाक्षात् Ragh_7.10*d सिंहत्वम् अङ्कागतसत्त्ववृत्ति Ragh_2.38d सिंहाद् अवापद् विपदं नृसिंहः Ragh_18.35d सिंहासननिषेदुषी Ragh_15.83b सिंहासनस्थान् उपचारवस्तु Ragh_6.1b सिंहासनस्थान् नृपतीन् अपश्यत् Ragh_6.1*c सिंहासनस्य प्रतिपूरणाय Ragh_18.40b सिंहोरुसत्त्वं निजगाद सिंहः Ragh_2.33d सीताप्रत्यर्पणैषिणैः Ragh_15.85b सीताम् अक्षवधोद्धतः Ragh_12.63b सीतायाः संपरिग्रहम् Ragh_15.71d सीता विलापाद् विरता ववन्दे Ragh_14.71b सीता सत्यां सरस्वतीम् Ragh_15.80d सीता समुत्थाप्य जगाद वाक्यं Ragh_14.59a सीतासंगमशंसिनि Ragh_12.90b सीतास्वहस्तोपहृताग्र्यपूजान् Ragh_14.19c सीतां मायेति शंसन्ती Ragh_12.74c सीतां हित्वा दशमुखरिपुर् नोपयेम यद् अन्यां Ragh_14.87a सीतेति नाम स्वम् उदीरयन्ती Ragh_14.5b सुखम् एतावद् अजस्य गण्यताम् Ragh_8.69b सुखश्रवा मङ्गलतूर्यनिस्वनाः Ragh_3.19a सुखाद् अविज्ञातगतार्धमासान् Ragh_14.19b सुखानि सो ऽभुङ्क्त सुखोपरोधि Ragh_18.18c सुखैर् निषिञ्चन्तम् इवामृतं त्वचि Ragh_3.26b सुग्रीवं संन्यवेशयत् Ragh_12.58d सुजन्मनस् तस्य निजेन तेजसा Ragh_3.15b सुजातयोः पङ्कजकोशयोः श्रियम्) Ragh_3.8d सुताभिधानं स ज्योतिः Ragh_10.2c सुताव् असूत संपन्नौ Ragh_15.13c सुतां तदीयां सुरभेः Ragh_1.81a सुते शिशाव् एव सुदर्शनाख्ये Ragh_18.35a सुतो ऽभवत् पङ्कजनाभकल्पः Ragh_18.20c सुतौ लक्ष्मणशत्रुघ्नौ Ragh_10.72a सुदक्षिणा दौर्हृदलक्षणं दधौ Ragh_3.1d सुदक्षिणायां तनयं ययाचे Ragh_2.64d सुदक्षिणा साक्षतपात्रहस्ता Ragh_2.21b सुदक्षिनासूनुर् अपि न्यवर्तत Ragh_3.67d सुधर्मानवमां सभाम् Ragh_17.27d सुनयनं नयनन्दितकोसलम् Ragh_9.52d सुप्तमीन इव ह्रदः Ragh_1.73d सुप्तसर्प इव दण्डघट्टनाद् Ragh_11.71c सुप्तोत्थितां प्रातर् अन्'(?)ऊदतिष्ठत् Ragh_2.24d सुबाहौ च बहुश्रुते Ragh_15.36b सुमित्राम् ऐच्छद् ईश्वरः Ragh_10.56d सुमित्रा सुषुवे यमौ Ragh_10.72b सुरकार्योद्यतं सुराः Ragh_10.50b सुरगज इव गङ्गासैकतं सुप्रतीकः Ragh_5.75*b सुरगज इव गाङ्गं सैकतं सुप्रतीकः Ragh_5.75d सुरगज इव दन्तैर् भग्नदैत्यासिधारैर् Ragh_10.87a सुरतराग परिश्रमनोदिभिः Ragh_9.39b सुरतश्रमवारिबिन्दवो Ragh_8.51*a सुरतश्रमसंभृतो मुखे Ragh_8.51a सुरद्विपानाम् इव सामयोनिर् Ragh_16.3c सुरद्विपास्फालनकर्कशाङ्गुलौ Ragh_3.55b सुरद्विषश् चान्द्रमसी सुधेव Ragh_2.39d सुरभिगन्धपराजितकेसरम् Ragh_9.36b सुरभिगन्धिषु शुश्रुविरे गिरः Ragh_9.34c सुरभिसंगमजं वनमालया Ragh_9.26*a सुरभि सुरविमुक्तं पुष्पवर्षं पपात Ragh_12.102d सुरवधूर् अवधूतभयाः शरैः Ragh_9.20d सुरसमाजसमाक्रमणोचितः Ragh_9.18b सुरसरिद् इव तेजो वह्निनिष्ठ्यूतम् ऐशम् Ragh_2.75b सुराङ्गनाप्रार्थितयौवनश्रीः Ragh_6.27b सुराङ्गनाविभ्रमचेष्टितानि Ragh_13.42d सुरालयप्राप्तिनिमित्तम् अम्भस् Ragh_16.34c सुरेन्द्रमात्राश्रितगर्भगौरवात् Ragh_3.11a सुवदनावदनासवसंभृतस् Ragh_9.33a सुवदनावदनासवसंभृतस् Ragh_9.33*a सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् Ragh_3.64b सुवृष्तियोगाद् इव जीवलोकः Ragh_18.2c सुव्यक्तम् आर्द्रपदपङ्क्तिभिर् आयताभिः Ragh_9.59d suh­tsamÃbhëaïatatparo ऽभूत् Ragh_6.16d सुहृद् अयोहृदयः प्रतिगर्जताम् Ragh_9.9d सुहृदश् च पुरस्कृतान् Ragh_15.86b सूक्ष्मकार्यार्थदर्शिना Ragh_4.13d सूतात्मजाः सवयसः प्रथितप्रबोधं) Ragh_5.65c सूत्रस्येवास्ति मे गतिः Ragh_1.4d सूनवो नववधूपरिग्रहाः Ragh_11.55b सूनुः सूनृतवाक् स्रष्टुर् Ragh_1.93c सूनोर् अनुध्यायत चेतसेति Ragh_14.60d सूर्यकान्त इव tìakÃntaka÷ Ragh_11.21d सूर्यस्य कुमुदे ऽंशवः Ragh_17.75b सूर्यांशुसंपर्कसमृद्धरागैर् Ragh_13.12c सूर्ये तपत्य् आवरणाय दृष्टेः Ragh_5.13c सृजती bëpam iväjanÃvilam Ragh_8.35d सेकान्ते मुनिकन्याभिस् Ragh_1.51a सेनागजेन्द्रा विमुखा बभूवुः Ragh_5.48d सेनाङ्गं तस्य सिद्धये Ragh_15.9b सेनानिवेशं तुमुलं चकार Ragh_5.49d सेनानिवेशान् पृथिवीक्षितो ऽपि Ragh_7.2a सेनान्यम् ÃlŬham इवासुरास्त्रैः Ragh_2.37d सेना परिच्छदस् तस्य Ragh_1.19a सेनापरिवृताव् इव Ragh_1.37d सेना रथोदारगृहा प्रयाणे Ragh_16.26c सेयं मदीया जननीव तेन Ragh_13.63a सेयं स्वदेहार्पणनिष्क्रयेण Ragh_2.55a सेवाविचक्षणहरीश्वरदत्तहस्तः Ragh_13.69b सेव्यमानौ सुखस्पर्शैः Ragh_1.38a सेहे मधुमदं न सः Ragh_4.61b सेहे ऽस्य न भ्रंशम् अतो न लोभात् Ragh_16.74c सैकतं च सरयूं विवृण्वतीं Ragh_19.40a सैकताम्भोजबलिना Ragh_10.70c सैन्यघोषे ऽप्य् असंभ्रमम् Ragh_4.72b सैन्यरेणुमुषितार्कदीधितिः Ragh_11.51d सैन्यैर् अयोध्याभिमुखः प्रतस्थे Ragh_16.25d सैव जाया हिरण्मयी Ragh_15.61d सैवादिरचनाभवत् Ragh_10.78d सैषा स्थली यत्र विचिन्वता त्वां Ragh_13.23a सोढास्मि न त्वद्भवने वसन्ती Ragh_14.63d सोढुम् एकम् अपि स क्षणातरम् Ragh_19.6b सोढुं न तत्पूर्वम् अवर्णम् ईशे Ragh_14.38c सो ऽतिमात्रलघुदर्शनो ऽभवत् Ragh_11.80b सो ऽतीत्य तेजसां वृत्तिं Ragh_17.34c सोत्तरच्छदम् अध्यास्त Ragh_17.21c सो ऽदुनोत् प्रणयमन्थरः पुनः Ragh_19.21d सो ऽधिकारम् अभिकः कुलोचितं Ragh_19.4a सो ऽनवेक्ष्य भरताग्रजो यतः Ragh_11.69b सो ऽन्वजीवद् अमरालकेश्वरौ Ragh_19.15d सो ऽपश्यत् प्रणिधानेन Ragh_1.74a सो ऽपसर्पैर् जजागार Ragh_17.51c सोपानपर्वाणि विमुञ्चद् अम्भः Ragh_16.46b सो ऽपि त्वदाननरुचिं विजहाति चन्द्रः Ragh_5.67d सो ऽपिबद् बकुलतुल्यदोहदः Ragh_19.12d सो ऽभवत् प्रतिनिधिर् न कर्मणा Ragh_11.13d सो ऽभवद् गुरुर् उपागतश् च तम् Ragh_11.49*b सो ऽभवद् वरवधूसमागमः Ragh_11.56c सो ऽभूत् परासुर् अथ भूमिपतिं शशाप Ragh_9.78c सो ऽभूद् भग्नव्रतः शत्रून् Ragh_17.42c सोमार्कवंश्ये नरदेवलोके Ragh_6.8b सोमोध्बवायाः सरितो नृसोमः Ragh_5.59b सो ऽयं वटः श्याम इति प्रतीतः Ragh_13.53b सो ऽर्थेन सदृशस् त्रिषु Ragh_17.57d सो ऽवरोधभयवेपथूत्तरम् Ragh_19.23d सो ऽस्त्रम् उग्रजवम् अस्त्रकोविदः Ragh_11.28a सो ऽस्त्रव्रजैश् छन्नरथः परेषां Ragh_7.60a सो ऽहम् आजनमशुद्धानाम् Ragh_1.5a सो ऽहम् इज्याविशुद्धात्मा Ragh_1.68a सो ऽहं कथं नाम तवाचरेयम् Ragh_16.82c सो ऽहं दाशरथिर् भूत्वा Ragh_10.45a सो ऽहं सपर्याविधिभाजनेन Ragh_5.22a सौख शायनिकान् ऋषीन् Ragh_10.14d सौधजाल्विवरैर् व्यलोकयत् Ragh_19.40d सौधवासम् उटजेन विस्मृतः Ragh_19.2c सौधेषु चामीकरजालवत्सु Ragh_7.5b सौपर्णम् अस्त्रं प्रतिसंजहार Ragh_16.80c सौभ्रात्रम् एषां हि कुलानुसारि Ragh_16.1d सौमनस्यनिवेदितैः Ragh_17.40b सौमित्रिणा तदनु संससृजे स चैनम् Ragh_13.73a सौमित्रिणा सावरजेन मन्दम् Ragh_14.11a सौमित्रिणा सास्रम् अहं निषिद्धः Ragh_13.32d सौमित्रिर् antargatabëpakaïÂha÷ Ragh_14.53b सौमित्रिः सौमनस्यवान् Ragh_15.14b सौमित्रेर् निशितैर् बाणैर् Ragh_15.20a सौम्येति cÃbhëya yathÃrthabhëŠRagh_14.44c सौम्येति cÃbhëya yathÃrthabhëŠRagh_14.45c सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य Ragh_5.69d सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य Ragh_5.69*c सौराज्यबद्धोत्सवया विभूत्या Ragh_16.10b सौराज्यरम्यान् अपरो विदर्भान् Ragh_5.60d सौरीभिर् इव nìÅbhir Ragh_10.59c सौस्नातिको यस्य भवत्य् अगस्त्यः Ragh_6.61d स्कन्दस्य मातुः पयसां रसज्ञः Ragh_2.36d स्कन्देन साक्षाद् इव देवसेनाम् Ragh_7.1b स्कन्धावलग्नास् तटम् उत्ससर्प Ragh_5.46*d स्कन्धावलग्नोद्धृतपद्मिनीकः Ragh_16.68c स्तनयोस् ताम् अवलोक्य विहला Ragh_8.37b स्तनंधयन्तं तनयं विहाय Ragh_7.10*a स्तनंधयप्रीतिम् अवाप्स्यसि त्वम् Ragh_14.78d स्तनान्तरविलम्बिनम् Ragh_10.63b स्तनाभिरामस्तबकाभिनम्राम् Ragh_13.32b स्तनाव् इव दिशस् तस्याः Ragh_4.51c स्तनोत्तरीयाणि भवन्ति सङ्गान् Ragh_16.17c स्तम्बेन नीवार इवावशिष्टः Ragh_5.15d स्तम्बेरमा मुखरशृङ्खलकर्षिणस् ते Ragh_5.72b स्तम्भेषु योषित्प्रतियातनानाम् Ragh_16.17a स्तुतिभ्यो व्यतिरिच्यन्ते Ragh_10.31c स्तुत्यम् एव समाचरन् Ragh_17.73b स्तुत्यं स्तुतिभिर् अर्थ्याभिर् Ragh_4.6c स्तुत्या निवर्तयाम् आस Ragh_15.57c स्तुवन्ति पौराश् चरितं त्वदीयम् Ragh_14.32b स्तूयमानः क्षणे तस्मिन्न् Ragh_17.15a स्तूयमानः स जिह्राय Ragh_17.73a स्त्रिय इव श्लथशिञ्जितमेखलाः Ragh_9.37b स्त्रीरत्नलाभं न तदात्मजस्य Ragh_7.34d स्त्रीव कान्तपरिभोगम् आयतम् Ragh_11.52d स्त्रीविधेयनवयौवनो ऽभवत् Ragh_19.4d स्त्रीषु नृत्यम् उपधाय दर्शयन् Ragh_19.36b स्थली नवाम्भःपृषताभिवृष्टा Ragh_7.69c स्थाणुदग्धवपुषस् तपोवनं Ragh_11.13a स्थातुं नियोक्तुर् न हि शक्यम् अग्रे Ragh_2.56c स्थाने भवान् एकनराधिपः सन्न् Ragh_5.16a स्थाने वृता भूपतिभिः परोक्षैः Ragh_7.13a स्थापितो दशमो मूर्धा Ragh_10.42c स्थितं दश व्याप्य दिशो महिम्ना Ragh_13.5b स्थितं निदेशे पृथग् आदिदेश Ragh_14.44d स्थितः सर्वोन्नतेनोर्वीं Ragh_1.14c स्थितः स्थिताम् उच्चलितः प्रयातां Ragh_2.6a स्थितायां स्थितिम् आचरेः Ragh_1.89b स्थिताल्पतारां करुणेन्दुमण्डलां Ragh_3.2ब्च् स्थिता सुपुत्रेष्व् इव पादपेषु Ragh_13.46d स्थितेर् अभेत्ता स्थितिमन्तम् अन्वयम् Ragh_3.27b स्थित्यै दण्डयतो दण्ड्यान् Ragh_1.25a स्थित्वा पुरस्तात् पुरुहूतभासः Ragh_16.5b स्थिरकर्मा विरराम कर्मणः Ragh_8.22b स्थिरतुरंगमभूमि निपानवन् Ragh_9.53c स्थिरधीर् आ परमात्मदर्शनात् Ragh_8.22d स्थिरधीस् तु तद् एव मन्यते Ragh_8.88c स्नातकेभ्यो ददौ वसु Ragh_17.17b स्नात्वा यथाकामम् असौ सदारस् Ragh_16.73a स्नानम् अद्भिः प्रतीच्छतः Ragh_17.16b स्नानार्द्रमुक्तेष्व् अनुधूपवासं Ragh_16.50a स्नानीयसंसर्गम् अनापनुवन्ति Ragh_16.21b स्निग्धगम्भीरनिर्घोषम् Ragh_1.36a स्निग्धाश् च केकाः शिखिनां बभूवुर् Ragh_13.27c स्नुषा ते जातवेदसि Ragh_15.72b स्नूषयेवाविकृतेन्द्रियः श्रिया Ragh_8.14d स्नेहाद् अमन्यत पिता पुनर् एव जातम् Ragh_11.92b स्नेहाद् राक्षसलक्ष्म्येव Ragh_12.68c स्पर्शनिर्वृतिम् असाव् अनाप्नुवन् Ragh_19.34b स्पृशद्भिर् गात्रम् अन्तिकात् Ragh_1.85b स्पृषन् करेणानतपूर्वकायं Ragh_5.32c स्पृष्टपङ्कजतुलाधिरोहणम् Ragh_19.8d स्पृष्टस् त्वया चण्डि कुतूहलिन्या Ragh_13.21b स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः Ragh_18.30b स्पृष्ट्वा च शीतान् सरयूतरङ्गान् Ragh_16.36b स्पृहावती वस्तुषु केषु मागधी Ragh_3.5b sphaÂikasy'eva ते स्मृतम् Ragh_10.19d स्फुरत्प्रभामण्डलमध्यवर्ति Ragh_5.51c स्फुरत्प्रभामण्डलम् अस्त्रम् आददे Ragh_3.60d स्फुरत्प्रभामण्डलम् आनुसूयं Ragh_14.14a स्फुरितकोटिसहस्रमरीचिना Ragh_9.12*a स्मरतेव सशब्दनूपुरं Ragh_8.63a स्मरन्तः पश्चिमाम् आज्ञां Ragh_17.8c स्मरन्न् इवाक्लेशकरो गुरूणाम् Ragh_18.50b स्मरबलैर् अबलैकरसाः कृताः Ragh_9.43d स्मरमते रमते स्म वधूजनः Ragh_9.47d स्मरयुतैर् अयुतैर् अबलासखैः Ragh_9.36*d स्मरसखं रसखण्डनवर्जितम् Ragh_9.36d स्मरसमाधिसमाधिकरोषितम् Ragh_9.37*d स्मरामि वानीरगृहेषु सुप्तः Ragh_13.35d smitapÆrvÃbhibhëiïam Ragh_17.31b स्मितरुचा तरुचारुविलासिनी Ragh_9.42d स्मृत्वा शापं स्वकर्मजम् Ragh_12.10b स्मृत्वा सपदि सत्वरः Ragh_1.75*b स्यन्दनाबद्धदृष्टिषु Ragh_1.40d स्याद् रक्षणीयं यदि मे न तेजस् Ragh_14.65c स्रग् इयं यदि जीवितापहा Ragh_8.46a स्रजम् आतोद्यशिरोनिवेशिताम् Ragh_8.34b स्रष्टुर् वरातिसर्गात् तु Ragh_10.43a srutaÓÃkhÃrasabhëpadurdinÃn Ragh_8.70d स्रोतस्य् उद्दामदिग्गजे Ragh_1.78d स्रोतोवहा सागरगामिनीव Ragh_6.52d स्वऋत्तम् उद्दिश्य विशुद्धवृत्तः Ragh_14.31b स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः Ragh_5.74b स्वकृतिं गापयाम् आस Ragh_15.33c स्वजनस् ताम् अपनीय सुन्दरीं Ragh_8.71b स्वजनाश्रु किलात्रिसंततं Ragh_8.86c स्वतश् च्युतं वह्निम् इवाद्भिर् अम्बुदः Ragh_3.58d स्वदेहान् न व्यशिष्यत Ragh_17.62d स्वधासंग्रहतत्पराः Ragh_1.66d स्वनवता नवतामरसाननः Ragh_9.12d स्वनवता नवतामरसाननः Ragh_9.12*d स्वनामचिह्नं निचखान सायकम् Ragh_3.55d स्वनिःश्वासानुकारिणम् Ragh_1.43d स्वन्तम् इत्य् अलघयत् स तद्व्यथाम् Ragh_11.62d स्वपतो जागरूकस्य Ragh_10.25c स्वपदार्पितचक्षुषा Ragh_15.77b स्वप्नकीर्तितविपक्षम् अङ्गनाः Ragh_19.22a स्वप्नवृत्त इवाभवत् Ragh_12.76d स्वप्नेषु क्षणिकसमागम्तोसवैश् च Ragh_8.92d स्वप्रभावसदृशीं वितेनतुः Ragh_11.53d स्वप्रियाविलसितानुकारिणीं Ragh_19.40c स्वभर्तृनामग्रहणाद् बभूव Ragh_7.41c स्वभावलोलेत्य् अयशः प्रमृश्टम् Ragh_6.41d स्वभुजवीर्यम् अगापयद् उच्छ्रितं Ragh_9.20c स्वभुजाद् अवतारिता Ragh_1.34b स्वमन्दिरं शिथिलधृतिर् निवर्तितः Ragh_9.82ब्ब् स्वम् आश्रमं शान्तमृगं निनाय Ragh_14.79d स्वमुखैर् अर्चितेश्वरम् Ragh_12.89b स्वमूर्तिभेदेन गुणाग्र्यवर्तिना Ragh_3.27c स्वमूर्तिलाभप्रकृतिं धरित्रीं Ragh_14.54c स्वयम् एव हि वातो ऽग्नेः Ragh_10.41c स्वयं तरङ्गाधरदानदक्षः Ragh_13.9b स्वयंवरक्षोभकृताम् अभावः Ragh_7.3b स्वयंवरं साधुम् अमंस्त भोज्या Ragh_7.13b स्वयंवरार्थं स्वसुर् इन्दुमत्याः Ragh_5.39b स्वरसंस्कारवत्येव Ragh_15.76a स्वरेण धीरेण निवर्तयन्न् इव Ragh_3.43d स्वरेणोवाच भगवान् Ragh_10.36c स्वर्गपद्धतिर् अभोगलोलुपम् Ragh_11.87d स्वर्गप्रतिष्ठस्य गुरोर् महिष्याव् Ragh_14.5c स्वर्गमार्गपरिघो दुरत्ययः Ragh_11.88d स्वर्गान्तरम् अकल्पयत् Ragh_15.102d स्वर्गाभिष्यन्दवमनं Ragh_15.29c स्वर्गामिनस् तस्य तम् ऐकमत्याद् Ragh_18.36a स्वविक्रमे गौरवम् आदधानम् Ragh_14.18d स्ववीर्यगुप्ता हि मनोः प्रसूतिः Ragh_2.4d स्ववृत्ते लोकम् इत्य् अशात् Ragh_15.79d स्वशुचः पौरवधूमुखाश्रुषु Ragh_8.74d स्वसंनिवेशाद् व्यतिलङ्घिनीव Ragh_6.19b स्वसारम् आदाय विदर्भनाथः Ragh_7.1c स्वसिद्धिं नियमैर् इव Ragh_15.74d स्वसुर् विदर्भाधिपतेस् तदीयो Ragh_6.66a स्वस्तिदानम् अधिकृत्य चाक्षयं Ragh_11.91*c स्वस्त्य् अस्तु ते निर्गलिताम्बुगर्भं Ragh_5.17c स्वं च संहितम् अमोघम् आशुगं Ragh_11.83c स्वं धनुः शङ्कितेनेव Ragh_4.15c स्वं धनुः शङ्कितेनेव Ragh_4.15*c स्वं निवेश्य किल धाम राघवे Ragh_11.91*a स्वं वपुः स किल किलिबिषच्छिदां Ragh_11.34c स्वं विचिन्त्य च धनुर् दुरानमं Ragh_11.38c स्वादुभिस् तु विषयैर् हृतस् ततो Ragh_19.49c स्वानि स्वान्य् अवनिभुजः पुराणि जग्मुः Ragh_4.87*d स्वान् विधूय धिग् इति प्रतस्थिरे Ragh_11.40d स्वाभाविकं परगुणेन विभातवायुः Ragh_5.69c स्वाभाविकं विनीतत्वं Ragh_10.80a स्वार्थोपपत्तिं प्रति दुर्बलाशस् Ragh_5.12c स्वासिधारापरिहृतः Ragh_10.42a स्वाहयेव हविर्भुजम् Ragh_1.56d स्वां दशां च विषसाद पार्थिवः Ragh_11.67d स्वां पुरीं दशरथो न्यवर्तत Ragh_11.57d स्वां सक्षिप्ततिकर्कशं हि तच् Ragh_11.43*c स्विन्नाङ्गुलिः संववृते कुमारी Ragh_7.22b स्वेदभिन्नतिलकं परिश्रमात् Ragh_19.15b स्वेदम् आननविलग्नजालकम् Ragh_9.68b स्वेदानुविद्धार्द्रनखक्षताङ्के Ragh_16.48a स्वेदाम्बुना मार्जय पुत्र लोचने Ragh_3.40*a स्वेनेव पूर्णेन मनोरथेन Ragh_2.72d स्वे पदे तनयम् अग्नितेजसम् Ragh_19.1b स्वेषाम् इवासीद् द्विषताम् अपीष्टः Ragh_18.13b हतस्योपरि रक्षसः Ragh_15.25b हतान्य् अपि आयेननखाग्रकोटि Ragh_7.46c हत्वा निवृत्ताय मृधे खरादीन् Ragh_13.65c हन्मि लोकम् उत ते मखार्जितम् Ragh_11.84d हरता त्वां वद किं न मे हृतम् Ragh_8.67d हरन्तम् अश्वं रथरश्मिसंयतम् Ragh_3.42d हरियुग्यं रथं तस्मै Ragh_12.84c हरिर् अस्मै हरिणीं सुराङ्गनाम् Ragh_8.79d हरिर् इव युगदीर्घैर् दोर्भिर् अंषैस् तदीयैः Ragh_10.87c हरिर् यथैकः पुरुशोत्तमः स्मृतो Ragh_3.49a हरिसैन्यैर् अनुद्रुतः Ragh_12.67b हरिहयाग्रसरेण धनुर्भृता Ragh_9.21b हरिहयो ऽरिहयोगविचक्षणः Ragh_9.23d हरिं विदित्वा हरिभिश् च वाजिभिः Ragh_3.43b हरेः कुमारो ऽपि कुमारविक्रमः Ragh_3.55a हर्म्यस्थलीलेपसुधा नवेव Ragh_13.57ब्द् harmyÃgrasaærƬhat­ïÃÇkure«u Ragh_6.47c हर्म्येषु मूर्छन्ति न चन्द्रपादाः Ragh_16.18d हविर् आवर्जितं होतस् Ragh_1.62a हविर्भुजाम् एधवतां चतुर्णां Ragh_13.41a हविषे दीर्घसत्त्रस्य Ragh_1.80a हविषेव हविर्भुजाम् Ragh_10.80d हविःशमीपल्लवलाजगन्धिः Ragh_7.26a हसितम् आसवगन्धि मधोर् इव Ragh_9.30*b हस्तरोधि रशनाविघट्टने Ragh_19.27b हस्तार्पितैर् नयन्वारिभिर् एव वृद्धः Ragh_9.78d हस्तेन तस्थाव् अवलम्ब्य वासः Ragh_7.9d हस्तेन तीराभिमुखः सशब्दम् Ragh_5.45b हस्तेन तीराभिमुखः सशब्दम् Ragh_5.45*b हस्तेन हस्तं परिगृह्य वध्वाः Ragh_7.21a हस्तेनेव जयं ददौ Ragh_4.25d हस्तौ स्वहस्तार्जितवीरशब्दः Ragh_2.64b हंसचिह्नदुकूलवान् Ragh_17.25b हंसश्रेणीषु तारासु Ragh_4.19a हंसा नभोलङ्घनलोलक्पक्षाः Ragh_16.33d हा तातेति क्रन्दितम् आकर्ण्य विषण्णस् Ragh_9.75a हास्यं वचस् तद् यद् अहं विवक्षुः Ragh_2.43b हित्वा ज्योतिर्मयान्य् अपि Ragh_15.59d हित्वा तनुं कारणमानुषीं तां Ragh_16.22c हित्वाथ भोगांस् तपसोत्तमेन Ragh_18.19*a हिमकरोदयपाण्डुमुखच्छविः Ragh_9.38b हिमकरो मकरोजितकेतनम् Ragh_9.39d हिमनिर्मुक्तयोर् योगे Ragh_1.46c हिमनिस्यन्दिनी प्रातर् Ragh_15.66c हिमविवर्णितचन्दनपल्लवं Ragh_9.25*a हिमसेकविपत्तिर् अत्र मे Ragh_8.45c हिमस्रुतिं हैमवतीं ससर्ज Ragh_16.44d हिमाद्रिनिस्यन्द इवावतीर्णः Ragh_14.3d हिरण्मयीं कोशगृहस्य मध्ये Ragh_5.29c हिरण्यनाभे तनये नयज्ञः Ragh_18.25b हिरण्यरेता सानिलो ऽभूत् Ragh_18.25d हीनान्य् अनुपकर्त्ःणि Ragh_17.58a हुतहुताशनदीप्ति वन्श्रियः Ragh_9.40a हुत्वाग्निम् आज्यादिभिर् अग्निकल्पः Ragh_7.20b हुंकारगर्भैर् द्विषतां शिरोभिः Ragh_7.58d हुंकारगर्भैर् द्विषतां शिरोभिः Ragh_7.38*d हृतचन्द्रा तमसेव कौमुदी Ragh_8.37d हृतं सुरारेः सह जीवितेन Ragh_14.20b हृतां वैवस्वतस्येव Ragh_12.95c हृदयस्थम् अनासन्नम् Ragh_10.20a हृदयं न त्व् अवलम्बितुं क्षमाः Ragh_8.60d हृदयं स्वयम् आयातं Ragh_12.64c हृदये किं निहिता न हन्ति माम् Ragh_8.46b हृदये ऽग्निर् इवोत्थितः Ragh_4.2d हृदये समरोपयन् मनः Ragh_8.19*c हृदि क्षतो गोत्रभिद् अप्य् अमर्षणः Ragh_3.53b हृदि चैनाम् उपधातुम् अर्हसि Ragh_8.77d हृदि शल्यम् इवार्पितम् Ragh_4.1*d हृद्यम् अस्य भयदायि चाभवद् Ragh_11.68c हृष्टापि सा ह्रीविजिता न साक्षाद् Ragh_7.69a हेतिभिश् चेतनावद्भिर् Ragh_10.12c हेतुस् ते जन्मकरमणोः Ragh_10.32d हेतुस् त्वद्ब्रह्मवर्चसम् Ragh_1.63d हेमपक्षप्रभाजालं Ragh_10.62a हेमपात्रगतं दोर्भ्याम् Ragh_10.52a हेमपीठाधिदेवताम् Ragh_4.84b हेम भक्तिमतीं भूमेः Ragh_15.30c हेमाङ्गदं नाम कलिङ्गनाथम् Ragh_6.53b हेम्नः संलक्ष्यते ह्य् अग्नौ Ragh_1.10c हैमनैर् निव्सनैः सुमध्यमाः Ragh_19.41d हैयंगवीनम् आदाय Ragh_1.45a होतुर् आहुतिसाधनम् Ragh_1.82b होमधेनुहरणाच् च हैहयस् Ragh_11.74c ह्रदाः प्रसन्ना इव gƬhanakrÃ÷ Ragh_7.30b ह्रीनिमीलितमुखीश् चकार सः Ragh_19.28d ह्रीयन्त्रणाम् आनशिरे मनोज्ञाम् Ragh_7.23c ह्रेपिता हि बहवो नरेश्वरास् Ragh_11.40a