Kalidasa: Raghuvamsa Based on the ed. by A. Scharp‚: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) Input by N.N. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akarot पृथिवीरुहान् अपि Ragh_8.70c अकरोत् स तदौर्ध्वदैहिकं Ragh_8.26a अकरोद् अचिरेश्वरः क्षितौ Ragh_8.20a अकरोद् इन्दुमतीम् इवापराम् Ragh_8.1d अकामं त्वां तपस्विनम् Ragh_10.20b अकामोपनतेनेव Ragh_10.40c अकार्यचिन्तासमकालम् एव Ragh_6.39a अकालजलदोदयः Ragh_4.61d अकालज्ञो मओभवः Ragh_12.33d अकाले बोधितो भ्रात्रा Ragh_12.81a अकिंचनत्वं मखजं व्यनक्ति Ragh_5.16b अकृतकविधि सर्वाङ्गीणम् आकल्पजातं Ragh_18.52c अकृतश्रीपरिग्रहे Ragh_12.16b अक्षभीजवलयेन निबभौ Ragh_11.66a अक्षोटैः सार्धम् आनताः Ragh_4.69d अक्षोभ्यः स नवो ऽप्य् आसीद् Ragh_17.44c अखिलं चारिमण्डलं Ragh_4.4d अगच्छद् अंशेन गुणाभिलाषिणी Ragh_3.36c अगमत् कैतकं रजः Ragh_4.55b अगस्त्यचिह्नाद् अयनात् समीपं Ragh_16.44a अगस्त्याचरिताम् आशाम् Ragh_4.44c अगाधसत्त्वो मगधप्रतिष्ठः Ragh_6.21b अगृध्नुर् आददे सो ऽर्थम् Ragh_1.21c अग्निवर्णम् अभिषिच्य राघवः Ragh_19.1a अग्निसाक्षिक इवातिसृष्टवान् Ragh_11.48d अग्रजेन प्रयुक्ताशीस् Ragh_15.8a अग्रेसरैर् वाजिभिर् उत्थितानि Ragh_6.33b अङ्कम् अङ्कपरिवर्तनोचिते Ragh_19.13a अङ्कुशं द्विरदस्येव Ragh_4.39c अङ्कुशाकारयाङ्गुल्या Ragh_12.41c अङ्के निक्षिप्तचरणम् Ragh_10.8c अङ्के निर्विशतीं भयात् Ragh_12.38b अङ्गदं चन्द्रकेतुं च Ragh_15.90a अङ्गना इव रजस्वला दिशो Ragh_11.60c अङ्गनास् तम् अधिकं व्यलोभयन्न् Ragh_19.10c अङ्गसत्त्ववचनाश्रयं मिथः Ragh_19.36a अङ्गारशेषस्य हुताशनस्य Ragh_7.43c अङ्गिनां तमसेवोभौ Ragh_10.39c अङ्गुलीकिसलयाग्रतर्जनं Ragh_19.17a अङ्गुलीक्षरणसन्नवर्तिकः Ragh_19.19d अङ्गुलीयं ददौ कपिः Ragh_12.62b अङ्गुलीविवरचारिणं शरं Ragh_11.70c अङ्गुलीवोरगक्षता Ragh_1.28d अङ्गुष्ठमाउलार्पितसूत्रशेषा Ragh_7.10d अचिन्तनीयस् तु तव प्रभावो Ragh_5.33c अचिन्तयित्वा गुरुणाहम् उक्तः Ragh_5.21b अचिराद् वज्वभिर् भागं Ragh_10.46a अचिरोपनतां स मेदिनीं Ragh_8.7c अजन्मने ऽकल्पत जन्मभीरुः Ragh_18.33d अजयद् एकरथेन स मेदिनीम् Ragh_9.10a अजस्य गृह्णतो जन्म Ragh_10.25a अजस्रदीक्षाप्रयतस्य मद्गुरोः Ragh_3.44c अजस्रदीक्षाप्रयतः स मद्गुरुः Ragh_3.65c अजस्रम् आहूतसहस्रनेत्रः Ragh_6.23b अजितम् अस्ति नृपास्पदम् इत्य् अभूद् Ragh_9.15c अजिताधिगमाय मन्त्रिभिर् Ragh_8.17a अजितो जिष्णुर् अत्यन्तम् Ragh_10.18c अजिनदण्डभृतं कुशमेखलां Ragh_9.17a अजेन मार्गे वसतीर् उषित्वा Ragh_7.33b अज्ञातपातं सलिले ममज्ज Ragh_16.72d अज्ञातव्रणवेदनाम् Ragh_12.99d अज्ञानतः स्वचरितं नृपतिः शशंस Ragh_9.77d अञ्जसेति रुरुधुः कचग्रहैः Ragh_19.31d अतस् तदाख्यया तीर्थं Ragh_15.101c अतस् ते न भविष्यति Ragh_1.77b अतः पिता ब्रह्मण एव नाम्ना Ragh_5.36c अतः संभावितां ताभ्यां Ragh_10.56c अतः सिद्धिं समेताभ्याम् Ragh_17.47c अतः सो ऽभ्यन्तरान् नित्यान् Ragh_17.45c अतिगौरवम् ईक्षितः Ragh_15.38d अतिथीन् आश्रमोन्मुखान् Ragh_1.53b अतिप्रबन्धप्रहितास्त्रवृष्टिभिस् Ragh_3.58a अतिशस्त्रनखन्यासः Ragh_12.73c अतिष्ठत् प्रत्ययापेक्ष Ragh_10.3a अतिष्ठद् आलीढविशेषशोभिना Ragh_3.52c अतिष्ठद् एकोनशतक्रतुत्वे Ragh_6.74c अतिष्ठन् मार्गम् आवृत्य Ragh_12.28c अतीन्द्रियेष्व् अप्य् उपपन्नदर्शनो Ragh_3.41c अतो नृपाश् चक्षमिरे समेताः Ragh_7.34c अतो ऽभिलाषे प्रथमं तथाविधे Ragh_3.4c अतो ऽयम् अश्वः कपिलानुकारिणा Ragh_3.50a अत्यन्तम् आसीद् रुदितं वने ऽपि Ragh_14.69d अत्यन्तलुप्तप्रियदर्शनेन Ragh_14.49d अत्यर्थम् एव क्षणदा च तन्वी Ragh_16.45b अत्यर्थं महतः कृषाः Ragh_17.72b अत्यवाहयद् अनङ्गवाहितः Ragh_19.47d अत्याखण्डलविक्रमम् Ragh_4.83b अत्यारूढं रिपोः सोढं Ragh_10.43c अत्यारूढो हि नारीणाम् Ragh_12.33c अत्रस्नुभिर् युक्तधुरं तुरंगैः Ragh_14.47b अत्रानुगोदं मृगयानिवृत्तस् Ragh_13.35a अत्राभिषेकाय तपोधनानां Ragh_13.51a अत्रावियुक्तानि रथाङ्गनाम्नाम् Ragh_13.31a अथ काश्चिद् अजव्यपेक्षया Ragh_8.24a अथ चास्तमिता 'स्य् अहो बत Ragh_8.51c अथ जातु रुरोर् गृहीतवर्त्मा Ragh_9.72a अथ जानपदो विप्रः Ragh_15.42a अथ तस्य कथंचिद् अङ्कतः Ragh_8.71a अथ तस्य विवाहकौतुकं Ragh_8.1a अथ तस्य विशांपत्युर् Ragh_10.51a अथ तं सवनाय दिषितः Ragh_8.75a अथ तेन दशाहतः परे Ragh_8.73a अथ धूमाभिताम्राक्षं Ragh_15.49a अथ नभस्य इव त्रिदशायुधं Ragh_9.54a अथ नयनसमुत्थं ज्योतिर् अत्रेर् इव द्यौः Ragh_2.75a अथ पथि गमयित्वा कॢपरम्योपकार्ये Ragh_11.93a अथ प्रजान्माम् अधिपः प्रभाते Ragh_2.1a अथ प्रदोषे दोषज्ञः Ragh_1.93a अथ प्रभावोपनतैः कुमारं Ragh_5.52a अथ प्राचेतसोपज्ञं Ragh_15.63a अथ मदगुरुपक्षैर् लोकपालद्विपानाम् Ragh_12.102a अथ मधु वनितां नेत्रनिर्वेशनीयं Ragh_18.52a अथ यथासुखम् आर्तवम् उत्सवं Ragh_9.48a अथ यन्तारम् आदिष्य Ragh_1.54a अथ रामशिरश्छेद Ragh_12.74a अथ रोधसि दक्षिणोदधेः Ragh_8.33a अथ वा कृतवाग्द्वारे Ragh_1.4a अथ वा मम भाग्यविप्लवाद् Ragh_8.47a अथ वा मृदु वस्तु हिंसितुं Ragh_8.45a अथ वाल्मीक्शिष्येण Ragh_15.80a अथ विधिम् अवसाय्य शास्त्रदृष्टं Ragh_5.76a अथ विश्वस्य संहर्त्रे Ragh_10.16c अथ वीक्ष्य गुणैः प्रतिष्ठितं Ragh_8.9*a अथ वीक्स्य रघुः प्रतिष्ठितं Ragh_8.10a अथ वेलासमासन्न Ragh_10.36a अथ व्यवस्थापितवाक् कथंचित् Ragh_14.53a अथ समाववृते कुसुमैर् नवैस् Ragh_9.24a अथ स विषव्यावृत्तात्मा यथाविधि सूनवे Ragh_3.70a अथ सावरजो रामः Ragh_15.70a अथ स्तुते बन्दिभिर् अन्वयज्ञैः Ragh_6.8a अथाग्रमहिषी राज्ञः Ragh_10.67a अथाङ्गदाश्लिष्टभुजं भुजिष्या Ragh_6.53a अथाङ्गराजाद् अवतार्य चक्षुर् Ragh_6.30a अथ्' आथर्वनिधेस् तस्य Ragh_1.59a अथाधिकस्निग्धविलोचनेन Ragh_14.26a अथाधिगम्याभुवराजकल्पं Ragh_6.58*a अथाधिशिश्ये प्रयथः प्रदोषे Ragh_5.28a अथानाथाः प्रकृतयो Ragh_12.12a अथानुकूलश्रवणप्रतीताम् Ragh_14.47a अथानुपोढार्गलम् अप्य् अगारं Ragh_16.6a अथान्धकारं गिरिगह्वराणां Ragh_2.46a अथाभिषेकं रघुवंशकेतोः Ragh_14.7a अथाभ्यर्च्य विधातारं Ragh_1.35a अथामनः शब्दगुणं गुणज्ञः Ragh_13.1a अथार्धरात्रे स्तिमितप्रदीपे Ragh_16.4a अथास्य गोदानविधेर् अनन्तरं Ragh_3.33a अथास्य रत्नग्रथितोत्तरीयम् Ragh_16.43a अथेतरे सप्त रघुप्रवीरा Ragh_16.1a अथेप्सितं भर्तुर् उपस्थितोदयं Ragh_3.1a अथेश्वरेण क्रथकैशिकानां Ragh_5.39a अथैकधेनोर् अपराधचण्डाद् Ragh_2.49a अथैनम् अद्रेस् तनया शुशोच Ragh_2.37c अथैनं तुष्टुवुः स्तुत्यम् Ragh_10.15c अथैनं प्रत्यबोधयत् Ragh_1.74d अथैनं समुपस्थिता Ragh_4.14b अथोपनीतं विधिवद् विपश्चितो Ragh_3.29a अथोपयन्त्रा सदृशेन युक्तां Ragh_7.1a अथोपरिष्टाद् भ्रमरैर् भ्रमद्भिः Ragh_5.43a अथोपशल्ये रिपुमग्नशल्यस् Ragh_16.37a अथोराख्यस्य पुरस्य नाथं Ragh_6.59a अथोर्मिलोलोन्मदराजहंसे Ragh_16.54a अथोष्ट्रवामीशतवाहितार्थं Ragh_5.32a अदर्शयन् वक्तुम् अशक्नुवत्यः Ragh_13.24c अदः शरण्यं शरभङ्गनाम्नस् Ragh_13.45a अदूरवर्तिनीं सिद्धिं Ragh_1.87a अदूरवर्तीनि विलासिनीनाम् Ragh_16.63d अदूरोज्झितवर्त्मसु Ragh_1.40b अदृश्यत त्वच्चरणारविन्द Ragh_13.23c अदृष्टपूर्वां वनिताम् अपश्यत् Ragh_16.4d अदृष्टम् अभवत् किंचिद् Ragh_17.48c अदृष्टसदृशप्रजम् Ragh_1.65b अदेयम् आसीत् त्रयम् एव भूपतेः Ragh_3.16c अदेहबन्धाय पुनर् बबन्ध Ragh_18.7d अदोहं चादिषद् गवाम् Ragh_17.19d अद्धा श्रियं पालितसंगराय Ragh_13.65a अधारावर्षदुर्दिनम् Ragh_4.82b अधिकं शुशुभे शुभंयुना Ragh_8.6a अधिगतं विधिवद् यद् अपालयत् Ragh_9.2a अधिजय्धन्वा विचचार दावम् Ragh_2.8b अधिज्यम् आयुधं कर्तुं Ragh_4.15*a अधित्यकायाम् इव धातुमय्यां Ragh_2.29c अधिवसंस् तनुम् अध्वरदीक्षिताम् Ragh_9.17c अधिवासस्पृहयेव मारुतः Ragh_8.34d अधिविविदुर् अमात्यैर् आहृतास् तस्य यूनः Ragh_18.53c अधृष्यश् चाभि गम्यश् च Ragh_1.16c अधोमुखैर् ऊर्ध्वमुखैश् च पत्त्रिभिः Ragh_3.57d अध्यशेरत बृहद् (?) भुजान्तरं Ragh_19.32c अध्यारुरोहेव रजश्छलेन Ragh_16.28d अध्यासते चीरभृतो यथास्वं Ragh_13.22c अध्यास्त कामगति सावरजो विमानम् Ragh_13.76b अध्यास्य कन्या परिवारशोभि Ragh_6.10b अध्यास्य चाम्भःपृषतोक्षितानि Ragh_6.51a अध्यास्य प्रयतपरिग्रहद्वितीयः Ragh_1.95b अध्वरस्येव दक्षिणा Ragh_1.31d अध्वसु त्रिषु विसृष्टमैथिलः Ragh_11.57c अनक्षरव्यञ्जितदोहदेन Ragh_14.26d अनन्तरं भर्तुर् अरुन्धतीं च Ragh_2.71b अनन्तराशोकलताप्रवालं Ragh_7.21c अनन्यसाधारणराजशब्दो Ragh_6.38c अनन्यसामान्यकलत्रवृत्तिः Ragh_13.9c अनन्यसौहार्दरसस्य दोहदं Ragh_3.2अच् अनन्यहानेः तस्यासीत् Ragh_15.61c अनन्याशासनाम् उर्वीं Ragh_1.30c अनपायिपदोपलब्धये Ragh_8.17c अनपोष्हस्थितिस् तस्थौ Ragh_12.31c अनभिव्यक्तसंततिः Ragh_10.2*b अनम्राणां समुद्धर्तुस् Ragh_4.35a अनयत् प्रभुशक्तिसंपदा Ragh_8.19a अनयद् आसनरज्जुपरिग्रहे Ragh_9.46c अनयोर् गम्यत इव्य् असांप्रतम् Ragh_8.61d अनर्थी प्रार्थनावहः Ragh_10.18b अनलकान् अलकाधिपविक्रमः Ragh_9.10*d अनलकान् अलकानवमां पुरीम् Ragh_9.14d अनलसान्यभृता 'नलसान् मनः Ragh_9.42*a अनलसो 'नलसोमसमद्युतिः Ragh_9.15d अनलाय्' आगुरुचन्दनदिहसे Ragh_8.71d अनवाप्तम् अवाप्तव्यं Ragh_10.32a अनश्नुवानेन युगोपमानम् Ragh_18.48a अनाकृष्टस्य विषयैर् Ragh_1.23a अनाथदीनाः प्रकृतीर् अवेक्ष्य Ragh_18.36c अनाशास्यजयो ययौ Ragh_4.44d अनिग्रहत्रासविनीतसत्त्वम् Ragh_13.50a अनित्याः शत्रवो बाह्या Ragh_17.45a अनिन्द्या नन्दिनी नाम Ragh_1.82c अनिर्वाणस्य दन्तिनः Ragh_1.71d अनीकिनीनां समरे ऽग्रयायी Ragh_18.10a अनुगतम् अलिवृन्दैर् गण्डभित्तीर् विहाय Ragh_12.102b अनुगृह्णीष्व निवापदत्तिभिः Ragh_8.86b अनुग्रहप्रत्यभिनन्दिनीं तां Ragh_14.79a अनुचिताश्रुविलुप्तविशेषकान् Ragh_9.10*b अनुदध्युर् अनुध्येयं Ragh_17.36c अनुदितान्यसितातपवारणः Ragh_9.15b अनुद्रुतो वायुर् इवाभ्रवृन्दैः Ragh_16.25c अनुपास्यसि बाष्पदूषितं Ragh_8.68c अनुप्रवेशाद् आद्यस्य Ragh_10.52c अनुप्रवेशाद् इव बालचन्द्रमाः Ragh_3.22d अनुभवन् नवदोलम् ऋतूत्सवं Ragh_9.46a अनुभावपराक्रमौ Ragh_10.39b अनुभावविशेषात् तु Ragh_1.37c अनुभूय वसिष्ठसंभृतैः Ragh_8.3a अनुययौ यमपुण्यजनेश्वरौ Ragh_9.6c अनुरण्जयितुं प्रजाः प्रभुर् Ragh_8.18*a अनुवदति शुकस् ते मञ्जुवाक् पञ्जरस्थः Ragh_5.74d अनुष्ठितं शासनम् अग्रजाय Ragh_14.83d अनुष्ठितानन्तरजाविवाहः Ragh_7.32b अनुसूयातिसृष्टेन Ragh_12.27a अनूनसारं निषधान् नगेन्द्रात् Ragh_18.1c अनूपराजस्य गुणैर् अनूनाम् Ragh_6.37b अनृणत्वम् उपेयिवान् बभौ Ragh_8.30c अनृणं कण्ठवर्तिभिः Ragh_12.54d अनेकं वशिना वशी Ragh_17.4d अनेन कथिता राज्ञो Ragh_10.54a अनेन चेद् इच्छसि गृह्यमाणं Ragh_6.24a अनेन पर्यासयतास्रबिन्दून् Ragh_6.28a अनेन पाणौ विधिवद् (?) गृहीते Ragh_6.63a अनेन यूना सह पार्थिवेन Ragh_6.35a अनेन वृत्तयः शेषा Ragh_10.30c अनेन सार्धं विहराम्बुराशेस् Ragh_6.57a अनोकहाकम्प्तपुष्पगन्धी Ragh_2.13b अन्तरा शकलीकृतः Ragh_15.20b अन्तरे च विहरन् दिवानिशं Ragh_19.6c अन्तर्गतफलारम्भाः Ragh_10.60c अन्तर्गतं प्राणभृतां हि वेद Ragh_2.43c अन्तर्गूढं क्षितिर् इव बभौ बीजमुष्टिं दधाना Ragh_19.57b अन्तर्निविष्टपदम् आत्मविनाशहेतुं Ragh_9.82c अन्तर्मदावस्थ इव द्विपेन्द्रः Ragh_2.7d अन्तर्वत्नी प्रजावती Ragh_15.13b अन्तःशरीरेष्व् अपि यः प्रजानां Ragh_6.39c अन्ते काम्यस्य कर्मणः Ragh_10.51b अन्ते वयस्य् अहम् इवेति तम् उक्तवन्तम् Ragh_9.79b अन्त्यां कलां दर्श इवौषधीषु Ragh_14.80d अन्नं प्रत्यग्रहीन् नृपः Ragh_10.53b अन्यकार्यविमुखः स पार्थिवः Ragh_19.47b अन्यत्र माला सितपङ्कजानाम् Ragh_13.54c अन्यत्र रक्षोभवनोषितायाः Ragh_14.32c अन्यत्र शुभ्रा शरदभ्रलेखा Ragh_13.55c अन्यत्र शुभ्रा शरदभ्रलेखा Ragh_13.56c अन्यदा जगति राम इत्य् अयं Ragh_11.73a अन्यान् उपरुरोध यैः Ragh_4.83d अन्येद्युर् अथ काकुत्स्थः Ragh_15.75a अन्येद्युर् आत्मानुचरस्य भावं Ragh_2.26a अन्योन्यकेयूरविघट्टिनीभिः Ragh_16.56b अन्योन्यजयसंरम्भो Ragh_12.92c अन्योन्यदत्तोत्पलकेसराणि Ragh_13.31b अन्योन्यदर्शनप्राप्त Ragh_12.87a अन्योन्यदेशप्रविभागसीमां Ragh_16.2c अन्योन्यपावनम् अभूद् उभयं समेत्य Ragh_13.78d अन्योन्यलोलानि विलोचनानि Ragh_7.23d अन्योन्यशोभापरिवृद्धये वां Ragh_6.65c अन्योन्यसंसक्तम् अहस्त्रियामम् Ragh_7.24d अन्योन्यसूतोन्मथनाद् अभूतां Ragh_7.52a अन्वगात् कुमुदानन्दं Ragh_17.6c अन्वगाद् इव हि स्वर्गो Ragh_10.73c अन्वग् ययौ मध्यमलोकपालः Ragh_2.16b अन्वग्रहीत् प्रणमतः शुभदृष्टिपातैर् Ragh_13.71c अन्वनैषुर् अवधूतविग्रहास् Ragh_19.43c अन्वभुङ्क्त सुरतश्रमापहां Ragh_19.39c अन्वभूत् परिजनाङ्गनारतं Ragh_19.23c अन्वमीयत कल्याणं Ragh_17.11c अन्वयुङ्क्त गुरुम् ईश्वरः क्षितेः Ragh_11.62c अन्वयुः पौरयोषितः Ragh_17.35b अन्वासितम् अरुन्धत्या Ragh_1.56c अन्वास्य गोप्ता गृहिणीसहायः Ragh_2.24b अन्वितः पतिवात्सल्याद् Ragh_15.98c अन्वियेष सदृशीं स च स्नुषां Ragh_11.50a अन्वेष्टुं भर्तृचोदिताः Ragh_12.59b अपचारः प्रवर्तते Ragh_15.47b अपतुषारतया विशदप्रभैः Ragh_9.39a अपत्यसंस्कारमयो विधिस् ते Ragh_14.75d अपत्यैर् इव नीवार Ragh_1.50c अपथेन प्रववृते Ragh_17.54a अपथे पदम् अर्पयन्ति हि Ragh_9.74c अपनीतशिरस्त्राणाः Ragh_4.64a अपयोधरसंसर्गं Ragh_12.65c अपरः प्रणिधानयोग्यया Ragh_8.19c अपरः शुचिविष्टरस्थितः Ragh_8.18*c अपराध्हे ऽपि यदा चिरं मयि Ragh_8.48b अपरान्तजयोद्यतैः Ragh_4.53b अपरान्तमहीपाल Ragh_4.58c अपरा वीरम् अजीजनत् सुतम् Ragh_8.28d अपरित्यागम् अयाचतात्मनः Ragh_8.12d अपरुषा परुषाक्षरम् ईरिता Ragh_9.8d अपरो दहने स्वकर्मणां Ragh_8.20c अपवर्गमहोदयार्थयोर् Ragh_8.16c अपवाद इवोत्सर्गं Ragh_15.7c अपविद्धशुचाव् इव Ragh_10.75d अपशुलं तम् आसाद्य Ragh_15.17a अपशोकमनाः कुटुम्बिनीम् Ragh_8.86a अपश्यतां दाशरथी जनन्यौ Ragh_14.1c अपश्यतां दाशरथी जनन्यौ Ragh_14.1*b अपाकृतस्वेदलवा मरुद्भिः Ragh_6.57d अपार्थ्यकालागुरुपत्त्रलेखम् व्त् Ragh_13.49d अपां तरङ्गेष्व् इव तैलबिन्दुम् Ragh_14.38b अपांसुलानां धुरि कीर्तनीया Ragh_2.2b अपि तुरगसमीपाद् उत्पतन्तं मयूरं Ragh_9.67a अपि प्रभुः सानुशयो ऽधुना स्यात् Ragh_14.83a अपि प्रसन्नेन महर्षिणा त्वं Ragh_5.10a अपि स्वदेहात् किम् उतेन्द्रियार्थाद् Ragh_14.35c अपीप्सितं क्षत्रकुलाङ्गनानां Ragh_14.4c अपुनर्जननोपत्तये Ragh_8.17*c अपुनात् सवितेवोभौ Ragh_17.2c अपुष्पलिङ्गात् फलबन्धिवृक्षम् Ragh_13.50b अपूर्णम् एकेन शतक्रतूपमः Ragh_3.38c अप्य् अग्रणीर् मन्त्रकृताम् ऋषीणां Ragh_5.4a अप्य् अर्थकामौ तस्यास्तां Ragh_1.25c अप्य् अर्धमार्गे परबाणलूना Ragh_7.45a अप्य् असुप्रणयिनां रघोः कुले Ragh_11.2c अप्य् आज्ञया शासितुर् आत्मना वा Ragh_5.11c अप्रबोधाय सुष्वाप Ragh_12.50c अप्रविष्टविषयस्य रक्षसां Ragh_11.18c अबद्धमौर्वीकिणलाञ्छनेन Ragh_18.48b अबिन्धनं वह्निम् असौ बिभर्ति Ragh_13.4c अब्रवीच् च भगवन् मतङ्गजैर् Ragh_11.39a अभक्तिभेदेन वधूर् ववन्दे Ragh_14.5d अभग्नकामा मुनिभिः कुशेषु Ragh_5.7b अभवद् अस्य ततो गुणवत्तरं Ragh_9.2c अभवन् नास्य विमानना क्वचित् Ragh_8.8d अभिजग्मुर् निदाघार्ताश् Ragh_10.5c अभिजग्मुर् महर्षयः Ragh_15.59b अभितप्तम् अयो ऽपि मार्दवं Ragh_8.43c अभिनयान् परिचेतुम् इवोद्यता Ragh_9.29a अभिनवा इव पत्त्रविशेषकाः Ragh_9.32b अभिपेदे निदाघार्ता Ragh_12.32c अभिभवः कुत एव सपत्नजः Ragh_9.4b अभिभूय विभूतिम् आर्तवीं Ragh_8.36a अभिययुः सरसो मधुसंभृतां Ragh_9.30c अभिवृष्टं प्रजाश्रुभिः Ragh_15.99d अभिवृष्य मरुत्सस्यं Ragh_10.49c अभिषङ्गजडं विजज्ञिवान् Ragh_8.75c अभिषिच्याभिषेकार्हौ Ragh_15.89c अभिषेकजलाप्लुता Ragh_17.37b अभिषेकाय शिल्पिभिः Ragh_17.9b अभिषेक्तुं द्विजातयः Ragh_17.13d अभूच् च नम्रः प्रणिपातशिक्षया Ragh_3.25c अभूद् अनासाद्यम् अधिज्यधन्वनः Ragh_3.6d अभूयःसंनिवृत्तये Ragh_10.28d अभ्यपद्यत स वासितासखः Ragh_19.11c अभ्यभावि भरताग्रजस् तया Ragh_11.16c अभ्यभूयत वाहानां Ragh_4.56a अभ्यर्णम् आगस्कृतम् अस्पृशद्भिः Ragh_2.32b अभ्यर्थ्यो ऽस्मि न वज्रिणा Ragh_10.41b अभ्यवर्षन्न् उपायनैः Ragh_15.58d अभ्यस्यतीव व्रतम् आसिधारम् Ragh_13.67d अभ्यासनिगृहीतेन Ragh_10.24a अभ्याहतं कीर्तिविपर्ययेण Ragh_14.33b अभ्युच्छ्रितं न ममृषे न तु दीर्घम् आयुः Ragh_9.62d अभ्युच्छ्रिताः कर्मभिर् अप्य् अवन्ध्यैः Ragh_16.2b अभ्युत्थिताग्निपिशुनैर् Ragh_1.53a अभ्युत्सहे संप्रति नोपरोद्धुम् Ragh_5.22c अमदयत् सहकारलता मनः Ragh_9.29c अमदयन् मद्घुगन्धसनाथया Ragh_9.42a अमन्यतैकम् आत्मानम् Ragh_17.4c अमर्त्यभावे ऽपि कयोश्चिद् आसीद् Ragh_7.53c अमर्षणः शोणितकाङ्क्षया किं Ragh_14.41c अमंस्त कण्ठार्पितबाहुपाशां Ragh_6.84c अमात्यपुत्रैः सवयोभिर् अन्वितः Ragh_3.28b अमात्यवर्गः कुलतन्तुम् एकम् Ragh_18.36b अमी जनस्थानम् अपोढविघ्नं Ragh_13.22a अमी जलापूरितसूत्रमार्गा Ragh_16.65c अमी शिरीषप्रसवावतंसाः Ragh_16.61a अमी शिरोभिस् तिमयः सरन्ध्रैर् Ragh_13.10c अमी समाध्यासितवेदिमध्याः Ragh_13.52b अमुना कुसुमाश्रुवर्षिणा Ragh_8.63c अमुं तुरंगं प्रतिमोक्तुम् अर्हसि Ragh_3.46b अमुं पुरः पश्यसि देवदारुं Ragh_2.36a अमुं युगान्तोचितयोगन्दिरः Ragh_13.6c अमुं सहासप्रहितेक्षणानि Ragh_13.42a अमूनि पम्पासलिलानि दृष्टिः Ragh_13.30d अमूर् विमानान्तरलम्बिनीनां Ragh_13.33a अमृतं वा विषम् ईश्वरेच्छया Ragh_8.46d अमृताख्याभिर् अम्मयः Ragh_10.59d अमेयो मितलोकस् त्वम् Ragh_10.18a अमोघं संदधे चास्मै Ragh_12.97a अमोघाः प्रतिगृह्णन्ताव् Ragh_1.44c अमोच्यम् अश्वं यदि मन्यसे प्रभो Ragh_3.65a अम्बुगर्भो हि जीमूतश् Ragh_17.60c अम्भोविहाराकुलितो ऽपि वेषः Ragh_16.67d अयत्नपटवासताम् Ragh_4.55d अयत्नवालग्व्यजनीबभूवुर् Ragh_16.33c अयम् अपि च गिरं नस् त्वत्प्रबोधप्रयुक्ताम् Ragh_5.74c अयस्कान्त इवायसम् Ragh_17.63d अयं सुजातो ऽनुगिरं तमालः Ragh_13.49a अयःशङ्कुचितां रक्षः Ragh_12.95a अयोघनेनाय इवाभितप्तं Ragh_14.33c अयोध्यादेवताश् चैनं Ragh_17.36a अयोध्या सृष्टलोकेव Ragh_15.60c अरमत मधुराणि तत्र शृण्वन् Ragh_9.71c अरातिं बह्व् अमन्यत Ragh_12.89d अरावणम् अरामं वा Ragh_12.83c अरिष्टशय्यां परितो विसारिणा Ragh_3.15a अरीणां तस्य दुर्लभः Ragh_17.70b अरुणरागनिषेधिभिर् अंशुकैः Ragh_9.43a अरुंतुदम् इवालानम् Ragh_1.71c अर्घ्यम् अर्घ्यम् इति वादिनं नृपं Ragh_11.69a अर्घ्यानुपदम् आशिषः Ragh_1.44d अर्चिता तस्य कौसल्या Ragh_10.56a अर्चिताम् आ तपोवनात् Ragh_1.91b अर्थकामसहितं सपर्यया Ragh_11.35c अर्थम् अर्थविदां वरः Ragh_17.3b अर्थिप्रत्यर्थिनां स्वयम् Ragh_17.39b अर्थ्याम् अर्थपतिर् वाचम् Ragh_1.59c अर्धचन्द्रमुखैर् बाणैश् Ragh_12.96c अर्धाचिता सत्वरम् उत्थितायाः Ragh_7.10a अर्धासनं गोत्रभिदो ऽधितष्ठौ Ragh_6.73d अर्पितप्रकृतिकान्तिभिर् मुखैः Ragh_19.10d अर्पितस्तिमितदीपदृष्टयो Ragh_19.42a अर्हणाम् अर्हते चक्रुर् Ragh_1.55c अलकाभरणं कथं नु तत् Ragh_8.62c अलकेषु चमूरेणुश् Ragh_4.54c अलक्षिताभ्युत्पतनो नृपेण Ragh_2.27c अलक्ष्यत स बन्दिभिः Ragh_17.15b अलम् उद्द्योतयाम् आसुर् Ragh_10.81c अलं प्रयत्नेन तवात्र मा निधाः Ragh_3.50c अलं महीपाल तव श्रमेण Ragh_2.34a अलं स्यातां न शृण्वताम् Ragh_15.64d अलं ह्रिया मां प्रति यन् मुहूर्तं Ragh_5.58a अलिकदम्बकयोगम् उपेयुषी Ragh_9.44b अलिभिर् अञ्जनबिन्दुमओहरैः Ragh_9.41a अल्पप्रमाणे ऽपि यथा न मिथ्या Ragh_18.42b अल्पस्य हेतोर् बहु हातुम् इच्छन् Ragh_2.47c अल्पेतरत्वाच् छ्रुतनिष्क्रयस्य Ragh_5.22d अवकाशं किलोदन्वान् Ragh_4.58a अवगच्छति मूढचेतनः Ragh_8.88a अवगच्छति मूढचेतनः Ragh_8.89a अवग्रह इवान्तरे Ragh_12.29d अवग्रहविशोषिणाम् Ragh_1.62d अवजानासि मां यस्माद् Ragh_1.77a अवतार इवाङ्गभाक् Ragh_10.85d अवतार्य्' आङ्कशय्यास्थं Ragh_15.42c अवनिम् एकरथेन वरूथिना Ragh_9.11a अवन्तिनाथो ऽयम् उदग्रबाहुर् Ragh_6.32a अवन्ध्ययत्नाश् च बभूवुर् अर्भके Ragh_3.29c अवभृतप्रयतो नियतेन्द्रियः Ragh_9.18a अवरोधे महत्य् अपि Ragh_1.32b अवस्थास् त्वम् अविक्रियः Ragh_10.17d अवस्थां प्रतिपद्यसे Ragh_10.19b अवाकिरन् बाललताः प्रसूनैर् Ragh_2.10c अवाकिरन् वयोवृद्धास् Ragh_4.27a अवाङ्मनसगोचरम् Ragh_10.15d avàïmukhasy'opari पुष्पवृष्टिः Ragh_2.60c अवाप्तवान् अस्मि मतङ्गजत्वम् Ragh_5.53b अवाप्य यः क्षत्रियकालरात्रिम् Ragh_6.42b अवार्यतेवोत्थितवीचिहस्तैर् Ragh_14.51c अविघ्नम् अस्तु ते स्थेयाः Ragh_1.90c अविज्ञातपरस्परैः Ragh_17.51b अविधाय विवाहसत्क्रियाम् Ragh_8.61c अवेक्ष्य धातोर् गमनार्थम् अर्थविच् Ragh_3.21c अवेक्ष्य रामं ते तस्मिन् Ragh_15.3a अवेहि गन्धर्वपतेस् तनूजं Ragh_5.53c अवेहि मां कामदुघां प्रसन्नाम् Ragh_2.63d अवेहि मां किंकरम् अष्टमूर्तेः Ragh_2.35c अवेहि मां प्रीतम् ऋते तुरंगमात् Ragh_3.63c अवैमि कार्यान्तरमानुषस्य Ragh_16.82a अवैमि चैनाम् अनघेति किं तु Ragh_14.40a अवोचद् एनं गन्गस्पृशा रघुः Ragh_3.43c अव्यक्तो व्यक्तकारणम् Ragh_10.18d अव्याक्षेपो भविष्यन्त्याः Ragh_10.6c अव्याहतैः स्वैरगतैः स तस्याः Ragh_2.5c अशनिः कल्पित एष वेधसा Ragh_8.47b अशपद् भव मानुषीति तां Ragh_8.80c अशिक्षतास्त्रं पितुर् एव मन्त्रवत् Ragh_3.31b अशून्यतीरां मुनिसंनिवेशैस् Ragh_14.76a अष्टदासद्वीपनिखातयूपः Ragh_6.38b अष्टमं कुलभूभृताम् Ragh_17.78d असकृद् एकरथेन तरस्विना Ragh_9.21a असक्तः सुखम् अन्वभूत् Ragh_1.21d असङ्गम् अद्रिष्व् अपि सारवत्तया Ragh_3.63a असज्जनेन काकुत्स्थः Ragh_12.46a असमशोकम् अशोकलता 'करोत् Ragh_9.42*d असमाप्तविधिर् यतो मुनिस् Ragh_8.76a असमाप्य विलासमेखलां Ragh_8.64c असम्भासम् अभासयद् ईश्वरः Ragh_9.17d असह्यपीडं भगवन्न् Ragh_1.71a असह्यम् आघ्राय मदं तदीयम् Ragh_5.48b असंशयं प्राक् तनयोपपत्तेः Ragh_14.78c असंस्पृशन्तौ तपनीयपीठम् Ragh_18.41b असामण्यपतिं भुवः Ragh_15.39d असूत पुत्रं समये शचीसमा Ragh_3.13c असूययेव तन्नागाः Ragh_4.23c असूर्यगैः सूचितभाग्यसंपदम् Ragh_3.13b असौ कुमारस् तम् अजो ऽनुजातस् Ragh_6.78a असौ तपस्यत्य् अपरस् तपस्वी Ragh_13.41c असौ पुरस्कृत्य गुरुं पदातिः Ragh_13.66a असौ महाकालनिकेतनस्य Ragh_6.34a असौ महेन्द्रद्विपदानगन्धी Ragh_13.20a असौ महेन्द्राद्रिसमानसारः Ragh_6.54a असौ शरण्यः शरणोन्मुखानाम् Ragh_6.21a अस्तम्भां तोरणस्रजम् Ragh_1.41b अस्त्य् एव मन्युर् भरताग्रजे मे Ragh_14.73d अस्त्रम् अस्त्रेण निघ्नतोः Ragh_12.92b अस्त्रम् अस्त्रेण निघ्नतोः Ragh_12.93b अस्त्रं हराद् आप्तवता दुरापं Ragh_6.62a अस्त्राण्य् आपुः सुरद्विषाम् Ragh_12.86d अस्पृष्टखड्गत्सरुणापि चासीद् Ragh_18.48c अस्पृष्टालवेष्टनौ Ragh_1.42d अस्मरन्न् अपि बभूव राघवः Ragh_11.22d अस्मिन् द्वयं श्रीश् च सरस्वती च Ragh_6.29b अस्मिन् द्वये रूपविधानयत्नः Ragh_7.14c अस्य प्रयाणेषु समग्रशक्तेर् Ragh_6.33a अस्याङ्कलक्ष्मीर् भव दीर्घबाहोर् Ragh_6.43a अस्याच्छम् अम्भः प्रलयप्रवृद्धं Ragh_13.8c अहम् एकरसस् तथापि ते Ragh_8.65c अहम् एव मतो महीपतेर् Ragh_8.8a अहरत् किल तस्य वेगवान् Ragh_8.34c अहर्पतिर् इवातपम् Ragh_10.55d अहितान् अनिलोद्धूतैस् Ragh_4.28c अहीनगुर् नाम स गां समग्राम् Ragh_18.14a अहीनबाहुद्रविणः शशास Ragh_18.14b अहृतस्य विलोभनान्तरैर् Ragh_8.69c अह्नाय तावद् अरुणेन तमो निरस्तम् Ragh_5.71b अंशे हिरण्याक्शरिपोः स जाते Ragh_18.25a अंशैर् अनुययुर् विष्णुं Ragh_10.50c अंसलम्बिकुटजार्जुनस्रजस् Ragh_19.37a आकर्णकृष्टम् अपि कामितया स धन्वी Ragh_9.57c आकर्णकृष्टा सकृद् अस्य योद्धुर् Ragh_7.57c आकर्णम् आकृष्टसबानधन्वा Ragh_18.51c आकल्पसंमूर्छितरूपशोभान् Ragh_6.1*b आकल्पसाधनैस् तैस् तैर् Ragh_17.22c आकारसदृशप्रज्ञः Ragh_1.15a आकाशगङ्गारतिर् अप्सरोभिर् Ragh_16.71c आकाशम् आविष्कृतचारुतारम् Ragh_13.2d आकाशवायुर् दिनयौवनोत्थान् Ragh_13.20c आकीर्णम् ऋषिपत्नीनाम् Ragh_1.50a आकीर्यमाणम् आसन्न Ragh_1.49*a आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः Ragh_6.15a आकुमारकथोद्घातं Ragh_4.20c आकृष्टलीलान् नरलोकपालान् Ragh_6.1d आक्रान्तपूर्वम् इव मुक्तविषं भुजंगं Ragh_9.79c आक्षिप्य काचिद् द्रवरागम् एव Ragh_7.7b आक्षिप्य तेभ्यः पिशितप्रियापि Ragh_7.50b आख्यातम् अन्तःकरणैर् विशङ्कैः Ragh_2.11b आख्यातम् अस्यै गुरु भावि दुःखम् Ragh_14.49c आख्यातवाल्मीकिनिकेतमार्गः Ragh_14.58b आख्याद् राज्ञे न संततिम् Ragh_15.41b आगमैः सदृशारम्भ[þ] Ragh_1.15c आचकाङ्क्ष घनशब्दविक्लवास् Ragh_19.38c आचक्ष्व मत्वा वशिनां रघूणां Ragh_16.8c आचख्युर् नैरृतोदधेः Ragh_10.35d आचख्युर् विबुधविषः Ragh_15.5b आचख्यौ दिवम् अध्यास्व Ragh_15.93c आचचाम सतुषारशीकरो Ragh_9.68c आचम्योदीरयाम् आस Ragh_15.80c आचामति स्वेदलवान् मुखे ते Ragh_13.20d आचारधूमग्रहणाद् बभूव Ragh_7.27d आचारपूतं पवनः सिषेवे Ragh_2.13d आचारपूतोभयवंशदीपं Ragh_6.58*c आचारशुद्धोभयवंशदीपं Ragh_6.45c आजानेयखुरक्षुण्ण Ragh_4.47*a आज्ञा गुरूणां ह्य् अविचारणीया Ragh_14.46d आततज्यम् अकरोत् स संसदा Ragh_11.45a आतपातयसंक्शिप्त Ragh_1.52a आतस्तरे भल्लनिकृत्तकण्ठैर् Ragh_7.38*c आ तीर्थाद् अप्रतीघातं Ragh_17.68c आतोद्यं ग्राहयाम् आस Ragh_15.88c आत्तशस्त्रस् तद् अध्यास्य Ragh_15.46a आत्मकर्मक्षमं देहं Ragh_1.13c आत्मजन्मसमुत्सुकः Ragh_1.33b आत्मनः सुमहत् कर्म Ragh_12.55c आत्मन्य् अवज्ञां शिथिलीचकार Ragh_2.41d आत्मलक्षणनिवेदितान् ऋतून् Ragh_19.47c आत्मानम् अक्षरपदैः कथयां बभूव Ragh_9.76d आत्मानम् आननरुचा भवतो वियुज्य Ragh_5.67*b आत्मानम् उद्वोहुढुम् अशक्नुवन्त्यः Ragh_16.60b आत्मानम् एव स्थिरदुःखबाजं Ragh_14.57c आत्मानं मुमुचे तस्माद् Ragh_12.23c आत्मानं रणकृतकर्मणां गजानाम् Ragh_9.65c आत्मानं रणकृतकर्मणां गजानाम् Ragh_9.65c आत्मानं शम्बुकं नाम Ragh_15.50c आत्मानुगमनेन गाम् Ragh_1.88b आत्मापराधं नुदतीं चिराय Ragh_16.85c आत्मा संरक्षितः सुह्मैर् Ragh_4.35c आत्मोद्भवे वर्णचतुष्टयस्य Ragh_18.12b आदत्त जत्राभरणं त्वदीयम् Ragh_16.83d आदत्ते हि रसं रविः Ragh_1.18d आददे नातिशीतोष्णो Ragh_4.8c आददे वदतां वरः Ragh_1.59d आदधान इव ह्रियम् Ragh_4.80d आदधानः पयश्चरुम् Ragh_10.52b आदधाना महीक्षितः Ragh_1.85d आदानं हि विसर्गाय Ragh_4.86c आदास्यध्वे मिशाचरैः Ragh_10.46d आदास्यमानः प्रम्दामिषं तद् Ragh_7.31c आदिदेशाथ शत्रुघ्नं Ragh_15.6a आदिश्य रक्षणविधौ विधिवत् प्रजानाम् Ragh_8.94b आदिष्टवर्त्मा मुनिभिः Ragh_15.10a आदिष्य पित्र्यं सचिवं कुमारः Ragh_7.36b आदेशं देशकालज्ञः Ragh_1.92c आधारबन्धप्रमुखैः प्रयत्नैः Ragh_5.6a आधिराज्यम् अवाप्य सः Ragh_17.30b आधूतवनराजिभिः Ragh_1.38d आधूतवालव्यजनो रथस्थः Ragh_14.11b आधूय शाखाः कुसुमद्रुमाणां Ragh_16.36a आधोरणानां गजसंनिपाते Ragh_7.46a आधोरणालम्बितम् अग्र्यवेषम् Ragh_18.39b आनन्दजः शोकजम् अश्रु बाष्पस् Ragh_14.3a आनन्दयित्री परिणेतुर् आसीद् Ragh_14.26c आनन्दशीतम् इव भाष्पवृष्टिं Ragh_16.44c आनन्देनाग्रजेनेव Ragh_10.79c आनाकरथवर्त्मनाम् Ragh_1.5d आनायिनस् तद्विचये नदीष्णान् Ragh_16.75b आनायिभिस् ताम् अपकृष्टनक्राम् Ragh_16.55b आनिनाय भुवः कम्पं Ragh_15.24c आनृण्यं गतम् इव मार्गणैर् अमंस्त Ragh_9.65d आनृण्यं गतम् इव मार्गणैर् अमंस्त Ragh_9.65d आपाण्डु रं केतकबर्हम् अन्यः Ragh_6.17b आपादपद्मप्रणताः Ragh_4.37a आपाद्यते न व्ययम् अन्तरायैः Ragh_5.5c आपिञ्जरा बद्धरजःकणत्वान् Ragh_16.51a आपीनभारोद्वहनप्रयत्नाद् Ragh_2.18a आपृच्छ्य राघवम् अनुष्ठितदेवकार्यम् Ragh_12.103b आप्तवागनुमानाभ्यां Ragh_10.29c आप्तः कुमारानयनोत्सुकेन Ragh_5.39c आफलोदयकर्मणाम् Ragh_1.5b आभाति पर्यन्तवनं विदूरान् Ragh_13.38c आभाति बालातपरक्तसानुः Ragh_6.60c आभाति भूयिष्ठम् अयं समुद्रः Ragh_13.14c आभाति लब्धपरभागतयाधरोष्ठे Ragh_5.70c आभाति वेला लवणाम्बुराशेर् Ragh_13.15c आभासि तीर्थप्रतिपादितर्द्धिः Ragh_5.15b आ मनोर् वर्त्मनः परम् Ragh_1.17b आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः Ragh_4.87*c आमयस् तु रतिरागसंभवो Ragh_19.48c आमुक्तपूर्वं गुरुणा च यस्मात् Ragh_16.74b आमुक्ताभरणः स्रग्वी Ragh_17.25a आमुञ्चतीवाभरणं द्वितीयम् Ragh_13.21c आमुमोच तनुच्छदम् Ragh_12.86b आमृश्यते जानपदैर् न कच्चित् Ragh_5.9b आमोदम् उपजिघ्रन्तौ Ragh_1.43c आयताच् च मदनान् महीक्षितम् Ragh_19.20b आयुर् देहातिगैः पीतं Ragh_12.48c आयोधनाग्रसरतां त्वयि वीर याते Ragh_5.71c आयोधने कृष्णगतिं सहायम् Ragh_6.42a आरण्यकोपात्तफलप्रसूतिः Ragh_5.15c आरम्भसदृशोदयः Ragh_1.15d आरम्भसिद्धौ समयोपलभ्यम्) Ragh_7.31b आरम्भं प्रथमं चक्रुर् Ragh_10.77c आराधनीयस्य धृतेर् विभातम् Ragh_16.82d आराधय सप्त्नीकः Ragh_1.81c आराध्य विश्वेश्वरम् ईश्वरेण Ragh_18.24a आरुरोह कुमुदाकरोपमां Ragh_19.34c आरुरोहाश्वसाधनः Ragh_4.71b आरूढम् अद्रीन् उदधीन् वितीर्णं Ragh_6.77a आरेभिरे जितात्मानः Ragh_10.4c आरोपिता शुद्धिमतः प्रजाभिः Ragh_14.40d आरोप्य चक्रभ्रह्मम् उष्णतेजास् Ragh_6.32c आरोप्य वैदेहसुतां प्रतस्थे Ragh_14.47d आर्द्राक्षतारोपणम् अन्वभूताम् Ragh_7.28d आर्द्रान् इवाङ्गे सदयं स्पृशन्त्यौ Ragh_14.4b आर्ये व्रजामो ऽन्यत इत्य् अथैनां Ragh_6.82c आलक्ष्यपारिप्लवसारसानि Ragh_13.30b आलवालाम्बुपायिनाम् Ragh_1.51d आलानिकं स्थाणुम् इव द्विएपेन्द्रः Ragh_14.38d आलेख्यशेषस्य पितुर् विवेश Ragh_14.15d आलोकम् अर्काद् इव जीवलोकः Ragh_5.35d आलोकमार्गं सहसा व्रजन्त्या Ragh_7.6a आलोकयिष्यन् मुदिताम् अयोध्यां Ragh_14.29c आलोकशब्दं वयसां विरावैः Ragh_2.9d आलोकशब्दं वयसां विरावैः Ragh_2.10d आलोक्य बालातिकुतूहलेन Ragh_16.83b आलोलपत्त्राभिहतद्विरेफम् Ragh_6.13b आवर्ज्य शाखाः सदयं च यासां Ragh_16.19a आवर्तमानं वनिता वनान्तात् Ragh_2.19b आवर्तवेगाद् भ्रमता घनेन Ragh_13.14b आवर्तशोभा नतनाभिकान्तेर् Ragh_16.63a आवासवृक्षोन्मुखबर्हिणानि Ragh_2.17b आवां यस् तं त्यजेर् इति Ragh_15.92d आविर्बभूव कुशगर्भमुखं मृगाणां Ragh_9.55c आविर्भवत्य् अम्बर्लेखि शृङ्गम् Ragh_13.26b आविर्भूतम् अपां मध्ये Ragh_10.11c आविष्कृतगुणं जगत् Ragh_10.73b आविष्कृतम् उदन्वता Ragh_10.53d आविष्कृतोदग्रतरप्रभावम् Ragh_13.50d आवृणोद् आत्मनो रन्ध्रं Ragh_17.61c आवृण्वतो लोचनमार्गम् आजौ Ragh_7.42a आवृत्य पन्थानम् अजस्य तस्थौ Ragh_7.31d आवेदितो वेदविदां वरेण Ragh_5.23b आशङ्क्योत्सुकसारङ्गां Ragh_12.24c आशालता पल्लविनी बभूव Ragh_6.67*d आशास्यम् अन्यत् पुनरुक्तभूतं Ragh_5.34a आशाः पुरोवातम् अवाप्य मेघः Ragh_18.38d आशिषं प्रयुयुजे न वाहिनीं Ragh_11.6c आशिषाम् अनुपदं समस्पृशद् Ragh_11.31c आशु तस्य सहधर्मचारिणी Ragh_19.55b आश्रमं श्रान्तवाहनः Ragh_1.48b आश्रितः स वनस्पतिम् Ragh_12.21b आश्रिता सुरभिः पथि Ragh_1.75d आश्वास्य रामावरजः सतीं ताम् Ragh_14.58a आसञ्जयाम् आस यथाप्रदेशं Ragh_6.83c आसन्नोषधयो नेतुर् Ragh_4.75c आसन् यत्र क्रियाविघ्ना Ragh_15.62c आसमाहरणकर्मतत्पराः Ragh_11.43*b आसमुद्रक्षितीशानाम् Ragh_1.5c आससाद मिथिलां स वेष्टयन् Ragh_11.52a आससाद मुनिर् आत्मनस् ततः Ragh_11.23a आसारसिक्तक्षितिबाष्पयोगान् Ragh_13.29a आसां जलास्फालनतत्पराणां Ragh_16.62a आसीत् कल्पतरुच्छायाम् Ragh_1.75c आसीत् स दोलाचलचित्तवृत्तिः Ragh_14.34d आसीत् समरसा द्वयोः Ragh_4.17d आसीत् समरसा द्वयोः Ragh_4.18d आसीद् अतिशयप्रेक्ष्यः Ragh_17.25c आसीद् अनाविष्कृतदानराजिर् Ragh_2.7c आसीद् आसन्ननिर्वाणः Ragh_12.1c आसीद् वरः कण्टकितप्रकोष्टः Ragh_7.22a आसीद् विशेषा फलपुष्पवृद्धिः Ragh_2.14b आसीन् महीक्षिताम् आद्यः Ragh_1.11c आसेदिवान् रत्नवद् (?) आसनं सः Ragh_6.4b आसेदुषीं सादितशत्रुपक्षं Ragh_6.53c आसेदुषोः सख्यम् अचिन्त्यहेतु Ragh_5.60b आसेदुषोः सद्मसु चित्रवत्सु Ragh_14.25b आस्तीर्णकरपल्लवे Ragh_10.8d आस्तीर्णमेध्याजिनतल्पम् अन्तः Ragh_14.81b आस्तीर्णाजिनरत्नासु Ragh_4.65c आस्फालितं यत् प्रमदाकराग्रैर् Ragh_16.13a आस्वादवद्भिः कवलैस् तृणानं Ragh_2.5a आहितो जयविपर्ययो ऽपि मे Ragh_11.86c आह्लादयत्य् उन्मुखकृष्णसारा Ragh_13.34c आं ज्ञातम् एषा जनकात्मजेति Ragh_14.69*c इक्षुच्छायनिषादिन्यस् Ragh_4.20a इक्ष्वाकुपदम् अस्पृशत् Ragh_15.44d इक्ष्वाकुभिः पुण्यतरीकृतानि Ragh_13.61d इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य Ragh_13.70a इक्ष्वाकुवंशप्रभवः कथं त्वां Ragh_14.55a इक्ष्वाकुवंशप्रभवो यदा ते Ragh_5.55a इक्ष्वाकुवंश्यः ककुदं नृपाणां Ragh_6.71a इक्ष्वाकूणां दुरापे ऽर्थे Ragh_1.72c इच्छता संततिं न्यस्ता Ragh_1.34*c इच्छां विमानम् अधिदेवतया विदित्वा Ragh_13.68b इतराण्य् अपि रक्षांसि Ragh_12.82a इतरे ऽपि रघोर् वंश्यास् Ragh_15.35a इतश् चकोराक्षि विलोकयेति Ragh_6.59c इतस् ततश् च वैदेहीम् Ragh_12.59a इतस् ततो रूढतृणाङ्कुरेषु Ragh_16.18b इतः परान् अर्भकहार्यशस्त्रान् Ragh_7.67a इति क्रमात् प्रयुञ्जानो Ragh_17.68a इति क्षितिः संशयितेव तस्यै Ragh_14.55c इति क्षितीशो नवतिं नवाधिकां Ragh_3.69a इति चोपनतां क्षितिपृशं Ragh_8.81c इति जित्वा दिषो जिष्णुर् Ragh_4.85a इति तस्यार्थसंग्रहः Ragh_17.60b इति तौ विर्हान्तरक्षमौ Ragh_8.56c इति दयात इवाभवद् आयता Ragh_9.33*c इति प्रगल्भं पुरुसाधिराजो Ragh_2.41a इति प्रगल्भं रघुणा समीरितं Ragh_3.47a इति प्रतिश्रुते राज्ञा Ragh_15.74a इति प्रसादयाम् आसुस् Ragh_10.34a इति यथाक्रमम् आविरभून् मधुर् Ragh_9.26c इति राज्ञा स्वयं पृष्टौ Ragh_15.69c इति रामो वृषस्यन्तीं Ragh_12.34c इति वागमृतेन सः Ragh_10.49b इति वादिन एवास्य Ragh_1.82a इति विज्ञापितो राज्ञा Ragh_1.73a इति विरचितवाग्भिर् बन्दिपुत्रैः कुमारः Ragh_5.75a इति विस्मृतान्यकरणीयम् आत्मनः Ragh_9.69a इति शत्रुषु चेन्द्रियेषु च Ragh_8.23a इति शिरसि स वामं पादम् आधाय राज्ञाम् Ragh_7.70a इति शिष्येण किलान्वबोधयत् Ragh_8.75d इति समगुणयोगप्रीतयस् तत्र पौराः Ragh_6.85c इति सर्वः प्रकृतिष्व् अचिन्तयत् Ragh_8.8b इति स विहतनिद्रस् तल्पम् अल्पेतरांशः Ragh_5.75*a इति संतर्ज्य शत्रुघ्नं Ragh_15.19a इति सा विजहौ शुचम् Ragh_12.75b इति स्वसुर् भोजकुलप्रदीपः Ragh_7.29a इतो भविष्यत्य् अनघप्रसूतेर् Ragh_14.75c इत्थं क्षितीशेन वसिष्ठधेनुर् Ragh_2.67a इत्थं गते गतघृणः किम् अयं विधत्तां Ragh_9.81a इत्थं जनितरागासु Ragh_17.44a इत्थं द्विजेन द्विजराकान्तिर् Ragh_5.23a इत्थं नागस् त्रिभुवनगुरोर् औरसं मैथिलेयं Ragh_16.88a इत्थं प्रयुज्याशिषम् अग्रजन्मा Ragh_5.35a इत्थं व्रतं धारयतः प्रजार्थं Ragh_2.25a इत्य् अदर्शितरुजो ऽस्य मन्त्रिणः Ragh_19.52c इत्य् अद्रिषोभाप्रहितेक्षणेन Ragh_2.27a इत्य् अद्रिषोभाप्रहितेक्षणेन Ragh_2.27b इत्य् अध्वनः कैश्चिद् अहोभिर् अन्ते Ragh_16.35a इत्य् अपास्तमखविघ्नयोस् तयोः Ragh_11.30a इत्य् अर्घ्यपात्रानुमितव्ययस्य Ragh_5.12a इत्य् अवेहि त्वया कृतम् Ragh_12.37d इत्य् आदृतेन कथितौ रघुनन्दनेन Ragh_13.72c इत्य् आप्तवचनाद् रामो Ragh_15.48a इत्य् आ प्रसादाद् अस्यास् त्वं Ragh_1.90a इत्य् आरोपितपुत्रास् ते Ragh_15.91a इत्य् आशशंसे करणैर् अबाह्यैः Ragh_14.50d इत्य् उक्तवन्तं जनकात्मजायां Ragh_14.43a इत्य् उक्त्वा मैथिलीं भर्तुर् Ragh_12.38a इत्य् उद्गताः पौरवधूमुखेभ्यः Ragh_7.16a इत्य् ऊचिवान् उपहृताभरणः क्षितीशं Ragh_16.86a इत्य् एकपक्षाश्रयविक्लवत्वाद् Ragh_14.34c इदम् उच्छ्वसितालकं मुखं Ragh_8.55a इन्दीवरश्यामतनौर् नृपो ऽसौ Ragh_6.65a इन्दीवरैर् उत्खचितान्तरेव Ragh_13.54d इन्दुप्रकाशान्तरितोडुकल्पाः Ragh_16.65b इन्दुप्रभाम् इन्दुमतीम् अवेक्ष्य Ragh_6.70b इन्दुं नवोत्थानम् इवेन्दुमत्यै Ragh_6.31d इन्दुः क्षीरनिधाव् इव Ragh_1.12d इन्दोर् अगतयः पद्मे Ragh_17.75a इन्द्रजिद्वधशोभिनः Ragh_15.26d इन्द्राद् वृष्टिर् नियमितगदोद्रेकवृत्तिर् यमो ऽभूद् Ragh_17.81a इन्द्रायुधद्योतिततोरणाङ्कम् Ragh_7.4b इन्द्रियाख्यान् इव रिपूंस् Ragh_4.60c इन्द्रियार्थपरिशून्यम् अक्षर्मः Ragh_19.6a इमाम् अनूनां सुरभेर् अवेहि Ragh_2.54c इमां तताशोकलतां च तन्वीं Ragh_13.32a इमां देवीम् ऋतुस्नातां Ragh_1.75*a इमां स्वसारं च यवीयसीं मे Ragh_16.85a इयन्ति वर्षाणि तया सहोग्रम् Ragh_13.67c इयम् अप्रतिबोधशायिनीं Ragh_8.58a इयेष भूयः कुशवन्ति गन्तुं Ragh_14.28c ईदृक्तया रूपम् इयत्तया वा Ragh_13.5d ईप्सितं तदवज्ञानाद् Ragh_1.79a उच्चचार नन्दो ऽम्भसि तस्याः Ragh_9.73b उच्चचार पुरस् तस्य Ragh_15.46c उच्चचाल वलभितसखो वशी Ragh_11.51c उच्चैःशिरस्त्वाज् जितपारियात्रं Ragh_18.16c उटजद्वाररोधिभिः Ragh_1.50b उटजाङ्गनभूमिषु Ragh_1.52d उडुपेनास्मि सागरम् Ragh_1.2d उत्कर्षं पुपुषुर् गुणाः Ragh_4.11b उत्कलादर्शितपथः Ragh_4.38c उत्क्रान्तवर्णक्रमधूसराणाम् Ragh_16.17b उत्क्रान्तवाय्वोः समकालम् एव Ragh_7.53b उत्खातप्रतिर्पिताः Ragh_4.37d उत्खातशत्रुं वसुधोपतस्थे Ragh_18.22c उत्तटा इव नदीरयाः स्थलीम् Ragh_11.58d उत्तरां प्रति दिशं विवस्वतः Ragh_11.6*c उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान् Ragh_9.59a उत्तिष्ठ वत्सेत्य् अमृतायमानं Ragh_2.61a उत्तिष्ठ वत्से ननु सानुजो ऽसौ Ragh_14.1a उत्तिष्ठ वत्से ननु सानुजो ऽसौ Ragh_14.6a उत्तोरणाम् अन्वयराजधानीम् Ragh_14.10d उत्थापितः संयति रेणुर् अश्वैः Ragh_7.39a उत्थाप्य नम्रशिरसं भृशम् आलिनिङ्ग Ragh_13.73b उत्थितस्य शयनं विलासिनस् Ragh_19.25c उत्थितं ददृशे ऽन्यच् च Ragh_12.49c उत्पक्ष्मराजीनि विलोचनानि Ragh_13.25d उत्पश्यतः सिंहनिपातम् उग्रम् Ragh_2.60b उत्पादयाम् आस निषिद्धशत्रुः Ragh_18.1b utùçùçalãlàgatir आ गवाक्षाद् Ragh_7.7c उत्सुकश् च सुतदारकर्मणा Ragh_11.49*a उत्सृज्य तद्विस्मितसैन्यदृष्टः Ragh_5.51b उथ्कातलोकत्रयकण्टके ऽपि Ragh_14.73a उदक् प्रतस्थे स्थिरधीः Ragh_15.98a उदगावृत्तिपथेन नारदः Ragh_8.33d उदङ्मुखः सो ऽस्त्रविद् अस्त्रमन्त्रं Ragh_5.59c उदधिनेमिम् अधिज्यशरासनः Ragh_9.10b उदधेर् इव जीमूताः Ragh_17.72c उदधेर् इव निमगाशतेष्व् Ragh_8.8c उदधेर् इव रत्नानि Ragh_10.31a उदन्वदाकाशमहीधरेषु Ragh_5.27b उदयम् अस्तमयं च रघूद्वहाद् Ragh_9.9a उदयाद् अंशवो रवेः Ragh_17.34b उदये मदवाच्यम् उज्झता Ragh_8.84a उदर्चिषस् तन् (?) मिथुनं चकाशे Ragh_7.24b उदवहद् अनवद्यां ताम् अवद्याद् अपेतः Ragh_7.70b उदश्रुर् वसतिद्रुमान् Ragh_12.14d उदायुधान् आपततस् Ragh_12.44a उदारनेपथ्यभृतां स मध्ये Ragh_6.6b उदारवाचो मुनिकन्यकास् त्वाम् Ragh_14.77d उदितार्केण समारुरोह तत् Ragh_8.15d उदीरयाम् आस सलीलम् अक्षान् Ragh_6.18d उदीरयाम् आसुर् इवोन्मदानाम् Ragh_2.9c उदीरितजयस्वनम् Ragh_10.12d उद्गीयमानं वनदेवताभिः Ragh_2.12d उद्दण्डपद्मं गृहदीर्घिकाणां Ragh_16.46c उद्दिश्य लोकान्तरगीतकीर्तिम् Ragh_6.45b उद्धरिष्यम् रसान् इव Ragh_4.66d उद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः Ragh_2.30d उद्धूतैर् धातुरेणुभिः Ragh_4.71d उद्धृत्य प्रतिरोपयन् Ragh_17.42d उद्बद्धकेशश् च्युतपत्त्ररेखो Ragh_16.67a उद्बाहुर् इव वामनः Ragh_1.3d उद्भासितं मङ्गलसंविधाभिः Ragh_7.16c उद्भिन्नविद्युद्वलयो घनस् ते Ragh_13.21d उद्यच्छमाना गमनाय पश्चात् Ragh_16.29a उद्यतः स्वेषु कर्मसु Ragh_17.61b उद्यतैकभुजयष्टिम् आयतीं Ragh_11.17a उद्ववामेन्द्रसिक्ता भूर् Ragh_12.5c उद्विग्नहंसा सरिद् अङ्गनाभिः Ragh_16.56d उद्वीक्षितं प्रकृतिभिर् भरतानुगाभिः Ragh_13.68d उद्वृत्तनक्रात् सहसोन्ममज्ज Ragh_16.79b उन्नद्धचूडो ऽञ्चितस्व्यजानुः Ragh_18.51b उन्नाभ इत्य् उदग्तस्नामधेयस् Ragh_18.20a उन्मनाः प्रथमजन्मचेष्टितान्य् Ragh_11.22c उन्मुखः सपदि लक्ष्मणाग्रजो Ragh_11.26a उन्मुच्य सूत्रेण विनैव हाराः Ragh_6.28d उपकञ्ठं महोदधेः Ragh_4.34d उपकूलं स कालिन्द्याः Ragh_15.28a उपक्रमैर् अस्खलितैश् चतुर्भिश् Ragh_18.15c उपगतो ऽपि च मण्डलनाभिताम् Ragh_9.15a उपगतो विनिनीषुर् इव प्रजा Ragh_9.23c उपचक्रमिरे पूर्वम् Ragh_17.13c उपचितावयवा शुचिभिः कणैर् Ragh_9.44a उपतस्थुः प्रकृतयो Ragh_17.10c उपतस्थे सरस्वती Ragh_4.6d उपदा विविशुः शश्वन् Ragh_4.70c उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः Ragh_12.102c उपपन्नं ननु शिवं Ragh_1.60a उपययौ तनुतां मधुखण्डिता Ragh_9.38a उपलब्धवती दिवश् च्युतं Ragh_8.82c उपवनान्तलताः पवनाहतैः Ragh_9.35c उपवीणयितुं ययौ रवेर् Ragh_8.33c उपशल्यनिविष्टैस् तैश् Ragh_15.60a उपसेदुः प्रसाधकाः Ragh_17.22d उपस्थितविमानेन Ragh_15.100a उपस्थितश् चारु वपुस् तदीयं Ragh_14.24c उपस्थितं प्राञ्जलिना Ragh_10.13c उपस्थितं वीक्ष्य विशांपतिस् तम् Ragh_16.80b उपस्थितः पश्यत कीदृशो ऽयम् Ragh_14.37b उपस्थितायाम् अपि निर्व्यपेक्षः Ragh_14.39b उपस्थिता शोणितपारणा मे Ragh_2.39c उपस्थितां पूर्वम् अपास्य लक्ष्मीं Ragh_14.63a उपस्थितेयं कल्याणी Ragh_1.87c उपस्पृषन् स्पर्शनिवृत्तलौल्यस् Ragh_18.31c उपहितं शिशिरापगमश्रिया Ragh_9.27a उपाचरत् कृत्रिमसंविधाभिः Ragh_14.17b उपात्तम् अन्तर्ह्रदवासिना तत् Ragh_16.76d उपात्तवालव्यजनां बभाषे Ragh_16.57d उपात्तविद्यं विधिवद् गुरुभ्यस् Ragh_5.38a उपात्तविद्यो गुरुदक्षिनार्थी Ragh_5.1c उपानयत् पिण्डम् इवामिषस्य Ragh_2.59d उपान्तयोर् निष्कुषितं विहंगैर् Ragh_7.50a उपान्तवानीरगृहाणि दृष्ट्वा Ragh_16.21c उपान्तवानीरवनोपगूधान्य् Ragh_13.30a उपान्तसंमीलितलोचनो नृपश् Ragh_3.26c उपायसंघात इव प्रवृद्धः Ragh_14.11d उपेत्य मुनिवेषो ऽथ Ragh_15.92a उपेत्य सा दोहददुःखशीलतां Ragh_3.6a उपेयुशः स्वाम् अपि मूर्तिम् अग्र्याम् Ragh_6.73c उपैतु योगं पुनर् अंसलेन Ragh_16.84d उपोढनेपथ्यविधिर् ददर्श Ragh_16.73d उपोषिताभ्याम् इव लोचनाभ्याम् Ragh_2.19d उपोषितैर् वास्तुविधानविद्भिर् Ragh_16.39c उभयम् आनशिरे वसुधाधिपाः Ragh_9.9b उभयम् एव वदन्ति मनीषिणः Ragh_9.3a उभयीं सिद्धिम् उभाव् अवापतुः Ragh_8.23d उभयोर् अपि पार्श्ववर्तिनां Ragh_8.39a उभयोर् न तथा लोकः Ragh_15.68a उभाभ्याम् अन्वियेष सः Ragh_17.47d उभाव् अलंचक्रतुर् अञ्चिताभ्यां Ragh_2.18c उभाव् उभाभ्यां प्रणतौ हतारी Ragh_14.2a उभौ विरोधक्रियया विभिन्नौ Ragh_16.45c उमावृषाङ्कौ शरजन्मना यथा Ragh_3.23a उरगेभ्य इव प्रियम् Ragh_12.91d उरस्य् अपर्याप्तभागा Ragh_18.47a उरिक्र्त्यात्मनो देहं Ragh_15.70c उवाच धात्र्या प्रथमोदितं वचो Ragh_3.25a उवाच वाग्मी दशनप्रभाभिः Ragh_5.52c उवास प्रतिमाचन्द्रः Ragh_10.66c उषसि स गजयूथकर्णतालैः Ragh_9.71a उषसि सर इव प्रफुल्लपद्मं Ragh_6.86c उष्णत्वम् अग्न्यातपसंप्रयोगाच् Ragh_5.54c उष्णैर् विलोचनजलैः प्रथमाभितप्तः Ragh_19.56b उह्यन्ते स्म सुपर्णेन Ragh_10.62c उह्यमान इव वाहनोचितः Ragh_11.10c ऊचिवान् इति वचः सलक्ष्मणं Ragh_11.91c ऊधस्यम् इच्छामि तवोपभोक्तुम्यं Ragh_2.66c ऊनं न सत्त्वेष्व् अधिको बबाधे Ragh_2.14c ऊर्ध्वं गतं यस्य न चानुबन्धि Ragh_6.77c ऊर्ध्वं प्रसूतेस् चरितुम् यतिष्ये Ragh_14.66b ऊर्ध्वं रथं हरिसहस्रयुजं निनाय Ragh_12.103d ऊर्ध्वं वितन्वन्ति जलप्रवाहान् Ragh_13.10d ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित् Ragh_13.13c ऋक्तस् तुशारैर् गिरिनिर्झराणाम् Ragh_2.13a ऋचेवोदर्चिषं सूर्यं Ragh_15.76c ऋजुप्रणामक्रिययैव तन्वी Ragh_6.25c ऋणनिर्मोक्षसाधनम् Ragh_10.2b ऋणम् अन्त्यम् अवेहि मे Ragh_1.71b ऋणाभिधानात् स्वयम् एव केवलं Ragh_3.20c ऋतुर् विडम्बयाम् आस Ragh_4.17c ऋतुस्नाताम् इमां स्मरन् Ragh_1.76b ऋत्विजः कुलपतेर् यथाक्रमं Ragh_11.30c ऋत्विजः स तथानर्च Ragh_17.80a ऋत्विजां च्युतविकङ्कतस्रुचाम् Ragh_11.25d ऋद्धं हि राज्यं पदम् ऐन्द्रम् आहुः Ragh_2.50d ऋद्धापणं राजपथं स पश्यन् Ragh_14.30a ऋद्धां विदर्भाधिपराजधानीम् Ragh_5.40d ऋद्धिमन्तम् अधिकर्द्धिर् उत्तरः Ragh_19.5c ऋषिदेवगणस्वधाभुजां Ragh_8.30a ऋषिप्रभावान् मयि नान्तको ऽपि Ragh_2.62c ऋषीन् विसृज्य यज्ञान्ते Ragh_15.86a ऋषेर् अनुज्ञाम् अधिगम्य मातः Ragh_2.66b ऋष्यशृङ्गादयस् तस्य Ragh_10.4a एकताल इवोपात Ragh_15.23c एकनेत्रव्ययेन सः Ragh_12.23d एकस् त्वं सर्वरूपभाक् Ragh_10.21d एकं स्यन्दनम् आस्थितौ Ragh_1.36b एकः कारणतस् तां ताम् Ragh_10.19a एकः कुषिष्व् अनेकधा Ragh_10.66b एकः शङ्कां पितृवधरिपोर् अत्यजद् वैनतेयाच् Ragh_16.88c एकः सिंहासनार्धबाक् Ragh_17.7b एकातपत्रं जगतः प्रभुत्वं Ragh_2.47a एकातपोअत्रां भुवम् एकवीरः Ragh_18.4c एकान्तपाण्डुस्तनलम्बिहारम् Ragh_16.43b एकान्तविधंसिषु मद्विधानां Ragh_2.57c एका भवेत् स्वस्तिमती त्वदन्ते Ragh_2.48b एकासरःप्रार्थितयोर् विवादः Ragh_7.53d एकांसपर्यस्तशिरस्त्रजालम् Ragh_7.62b एकैकं मदकारणम् Ragh_17.43b एको दाशरथी रामो Ragh_12.45a एको ऽपि धन्दानुजः Ragh_12.88b एको ययौ चैत्ररथपदेशान् Ragh_5.60c एतद् गिरेर् मालयवतः पुरस्ताद् Ragh_13.26a एतन् मुनेर् मानिनि शातकर्णेः Ragh_13.38a एता गुरुश्रोणिपयोधरत्वाद् Ragh_16.60a एतावद् उक्तवति दाशरथौ तदीयाम् Ragh_13.68a एतावद् उक्त्वा प्रतियातुकामं Ragh_5.18a एतावद् उक्त्वा विरते मृगेन्द्रे Ragh_2.51a एताः करोत्पीडितवारिधारा Ragh_16.66a एते वयं सैकतभिन्नशुक्ति Ragh_13.17a एत्य दूतिकृतमार्गदर्शनः Ragh_19.23b एधान् हुताशनवतः स मुनिर् ययाचे Ragh_9.81c एनोनिवृत्तेन्द्रियवृत्तिर् एनं Ragh_5.23c एलानाम् उत्पतिष्णवः Ragh_4.47b एलालतालिङ्गितचन्दनासु Ragh_6.64b एवम् आत्तरतिर् आत्मसंभवांस् Ragh_11.57a एवम् आप्तवचनात् स पौरुषं Ragh_11.42a एवम् इन्द्रियसुखानि निर्विशन्न् Ragh_19.47a एवम् उक्तवति भीमदर्शने Ragh_11.79a एवम् उक्ते तया साध्व्या Ragh_15.82a एवम् उद्यन् प्रभावेण Ragh_17.77a एवं तयोक्ते तम् अवेक्ष्य किंचिद् (?) Ragh_6.25a एवं तयोर् अध्वनि दैवयोगाद् Ragh_5.60a एवंविधेनाहवचेष्टितेन Ragh_7.67c एषा तमालद्रुमराज नीला Ragh_13.15*b एषा त्वया पेशलमध्ययापि Ragh_13.34a एषा प्रसन्नस्तिमितप्रवाहा Ragh_13.48a एषा विदूरीभवतः समुद्रात् Ragh_13.18c एषो ऽक्षमालावलयं मृगाणां Ragh_13.43a ऐथिं नाम काकुत्स्थात् Ragh_17.1a ऐन्द्रम् अस्त्रम् उपादाय Ragh_15.22a ऐन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते Ragh_6.27d ऐन्द्रिः किल नखैस् तस्या Ragh_12.22a ऐरावतास्फालनविश्लथं यः Ragh_6.73a ऐश्वरं धनुर् अभाजि यत् त्वया Ragh_11.76b औत्पातिको मेघ इवाश्मवर्षं Ragh_14.53c औदासीन्येन वर्तितुम् Ragh_10.26d ककुत्स्थ इत्य् आहितलक्षणो ऽभूत् Ragh_6.71b कक्षवज् ज्वलति सागरे ऽपि यः Ragh_11.75d कक्षाग्निलङ्घिततरोर् इव वृष्टिपातः Ragh_11.92d कच्चिन् न वाय्वादिर् उपप्लवो वः Ragh_5.6c कच्चिन् महर्षेस् त्रिविधं तपस् तत् Ragh_5.5d कच्चिन् मृगीणाम् अनघा प्रसूतिः Ragh_5.7d कटप्रभेदेन करीव पार्थिवः Ragh_3.37d कटेषु करिणां पेतुः Ragh_4.57c कटेषु फलरेणवः Ragh_4.47d कण्ठच्छेदप्रंपरा Ragh_12.100d कण्ठनालाद् अपाहरत् Ragh_15.52d कण्ठबन्धनम् अवाप बाहुभिः Ragh_19.44d कण्ठरज्जुक्षत त्वचः Ragh_4.76b कण्ठसक्तमृदुबाहुबन्धनं Ragh_19.29a कण्ठसूत्रम् अपदिश्ययोषितः Ragh_19.32b कण्ठे गुणं मूर्तम् इवानुरागम् Ragh_6.83d कण्डूयनैर् दंशनिवार्णैश् च Ragh_2.5b कण्डूयमानेन कटं कदाचिद् Ragh_2.37a कण्डूयितारं कुशसूचिलावम् Ragh_13.43b कतिचिद् अवनिपालः शर्वरीः शर्वकल्पः Ragh_11.93b कथम् अत्यन्तगता न मां दहेः Ragh_8.56d कथम् अस्तमिता 'स्य् अहो बत Ragh_8.51*c कथम् एकपदे निरागसं Ragh_8.48c कथयाम् आस कृतार्थताम् इव Ragh_8.3d कथं नु शक्यो ऽनुनयो महर्षेर् Ragh_2.54a कथं पश्यन् न दूयसे Ragh_1.70b कथं प्रपत्स्ये त्वयि दीप्यमाने Ragh_14.64d कथितस्वर्गतिर् गुरोः Ragh_12.15b कदम्बमुकुलस्थूलैर् Ragh_15.99c कदाचिद् अङ्के सीतायाः Ragh_12.21c कनकपिङ्गतडिद्गुणसंयुतम् Ragh_9.54b कनकयूपसमुच्छ्रयशोभिनो Ragh_9.16c कनीयांसं भजस्व मे Ragh_12.34b कन्यकातनयकौतुकक्रियां Ragh_11.53c कन्याकुमारौ कनकासनस्थाव् Ragh_7.28c कन्यामयेन कुमुदः कुलभूषणेन Ragh_16.86d कन्यामये नेत्रशतैकलक्ष्ये Ragh_6.11b कन्याललाम कमनीयम् अजस्य लिप्सोः Ragh_5.64b कन्यां पुरस्कृत्य भुजंगराजः Ragh_16.79d कपयश् चेरुर् आर्तस्य Ragh_12.59c कपाटवक्षाः परिणद्धकंधरः Ragh_3.34b कपीन् उग्रान् अनेकशः Ragh_12.79ब्ब् कपोलपाटलादेशि Ragh_4.68c कपोललोलोभयकाकपक्षत् Ragh_18.43b कपोलसंसर्पितया य एषां Ragh_13.11c कपोलसंसर्पिशिखः स तस्या Ragh_7.26c कबन्धस्योपदेशतः Ragh_12.57b कबन्धेभ्यो न किंचन Ragh_12.49d कमलधूलिभृता मरुतेरिता Ragh_9.42*b कमलिनीम् अलिनीरपत्रिणः Ragh_9.30d कम्पेन किंचित् प्रतिगृह्य मूर्ध्नः Ragh_13.44b कम्पोत्तरं भीरु तवोपगूढम् Ragh_13.28b कयाचिद् उद्वेष्टनवान्तमाल्यः Ragh_7.6b करणापायविभिन्नवर्णया Ragh_8.42b करभोरु करोति मारुतस् Ragh_8.53c कराभिघातोत्थितकन्दुकेयम् Ragh_16.83a करालफणमण्डलम् Ragh_12.98d करिष्यन्न् इव नामास्य Ragh_15.6c करिष्यमाणः सशरम् शरासनम् Ragh_3.52b करिष्यामि शरैस् तीक्ष्णैस् Ragh_10.45c करीव वन्यः परुषं ररास Ragh_16.78d करीव सिक्तं पृषतैः पयोमुचां Ragh_3.3c करुणार्थग्रथितं प्रियां प्रति Ragh_8.70b करुणाविमुखेन मृत्युना Ragh_8.67c करेण रुद्धो ऽपि हि केशपाशः Ragh_7.6d करेण रेखाध्वजलाञ्छनेन Ragh_6.18b करेण वातायनलम्बितेन Ragh_13.21a करेणुभिर् दत्तमृणालभङ्गाः Ragh_16.16b करेणुभिर् वन्य इव द्विपेन्द्रः Ragh_16.68d कर्णान्तम् एत्य बिभिदे निबिडो 'पि मुष्टिः Ragh_9.58b कर्णार्पितेन्' T आकरवं कपोलम् Ragh_13.49c कर्णीरथस्थां रघुवीरपत्नीम् Ragh_14.13b कर्तुं राज्याधिदेवते Ragh_12.17d कर्म साधयति पुत्रजन्मने Ragh_19.52b कर्मुकाभरणाय मैथिलः Ragh_11.43b कर्षन् स शैवाललता नदीषः Ragh_5.46*c कलङ्करेखा मलिनेव धारा Ragh_13.15*d कलत्रनिन्दागुरुणा किलैवम् Ragh_14.33a कलत्रवन्तम् आत्मानम् Ragh_1.32a कलत्रवान् अहं बाले Ragh_12.34a कलम् अगीयत भृङ्गविलासिनां Ragh_9.36*c कलम् अन्यभृतासु भाषितं Ragh_8.59a कलमा इव ते रघुम् Ragh_4.37b कलहंसीषु गतं मदालसं Ragh_8.59b कलाक्षयः श्लाघ्यतरो हि वृद्धेः Ragh_5.16d कलापिनाम् उद्धतनृत्यहेतौ Ragh_6.9b कलापिनां प्रावृषि पश्य नृत्यं Ragh_6.51c कलिङ्गाभिमुखो ययौ Ragh_4.38d कलिन्दकन्या मथुरां गता 'पि Ragh_6.48c कल्पक्षयोद्धूतम् इवार्णवाम्भः Ragh_7.56d कल्पद्रुमनिभध्वजाम् Ragh_17.32b कल्पद्रुमाणाम् इव पारिजातः Ragh_6.6d कल्पद्रुमोत्थैर् अवकीर्य पुष्पैः Ragh_5.52b कल्पवित् कल्पयाम् आस Ragh_1.94c कल्पवृक्षफल धर्मि काङ्क्षितम् Ragh_11.50d कल्पितं क्रूरनिश्चया Ragh_12.4b कल्पितं विधिवत् पुनः Ragh_10.46b कल्पिष्यमाणेन ननन्द यूना Ragh_18.2b कल्पेत लोकस्य कथं तमिस्रा Ragh_5.13d कल्याणबुद्धेर् अथ वा तवायं Ragh_14.62a कविप्रथमपद्धतिम् Ragh_15.33d कविम् आह्वाययाम् आस Ragh_15.75c कविम् आह्वाययाम् आस Ragh_15.77c कविर् विचिन्त्यान्तिकम् आजगाम Ragh_14.69*d कविः कारुणिको वव्रे Ragh_15.71c कविः कुशलवाव् एव Ragh_15.32c कविः कुशेध्माहरणाय यातः Ragh_14.70b कवेर् आद्यस्य शासनात् Ragh_15.41d कवोष्णम् उपभुज्यते Ragh_1.67d कश्चित् कराभ्याम् उपगूढनालम् Ragh_6.13a कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः Ragh_7.51a कश्चिद् यथाभागम् अवस्थिते ऽपि Ragh_6.19a कश्चिद् विवृत्तत्रिकभिन्नहारः Ragh_6.16c कष्टात् कष्टतरं गता Ragh_15.43d कस्य चेयं कवेः कृतिः Ragh_15.69b कस्याश्चिद् आसीद् रशना तदानीम् Ragh_7.10c काकपक्षकधरे ऽपि राघवे Ragh_11.42b काकपक्षधरम् एत्य याचितस् Ragh_11.1c काकुत्स्थम् आलोकयतां नृपाणां Ragh_6.2c काकुत्स्थम् उद्दिश्य समत्सरो ऽपि Ragh_7.3c काकुत्स्थशब्दं यत उन्नतेच्छाः Ragh_6.71c काकुत्स्थश् चिरविरहोत्सुकावरोधान् Ragh_4.87c काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् Ragh_9.65b काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् Ragh_9.65b काकुत्स्थः स्तिमितजवेन पुष्पकेण Ragh_13.79b कातरो ऽसि यदि वोद्गतार्चिषा Ragh_11.78a कातर्यं केवला नीतिः Ragh_17.47a का त्वं शुभे कस्य परिग्रहो वा Ragh_16.8a कादम्बम् अर्धोद्गतकेसरं च Ragh_13.27b कादम्बसंसर्गवतीव Ragh_13.55b कान्तं नभोमासम् इव प्रजानाम् Ragh_18.6d कान्तं वपुर् व्योमचरं प्रपेदे Ragh_5.51d कान्तामुखश्रीवियुता दिवापि Ragh_16.20b कान्तासु गोवर्धनकन्दरासु Ragh_6.51d कान्तिर् हिमांशोर् इव संनिविष्ट Ragh_6.47b कान्त्या गिरा सूनृतया च योग्या Ragh_6.29c काप्य् अभिख्या तयोर् आसीद् Ragh_1.46a कामयानसमवस्थया तुलाम् Ragh_19.50d कामरूपेश्वरस् तस्य Ragh_4.84a कामं कर्णान्तविष्रान्ते Ragh_4.13a कामं चक्रस्य तेन मे Ragh_10.42b कामं जीवति मे नाथ Ragh_12.75a कामं ण्र्पाः सन्तु सहरशो ऽन्ये Ragh_6.22a कामं न सो ऽकल्पत पैतृकस्य Ragh_18.40a कामं प्रत्कृतिवैराग्यं Ragh_17.55a कामिनीसहचरस्य कामिनस् Ragh_19.5a कामीव कान्ताहृदयं प्रविश्य Ragh_16.40b कामुकेति चकृषुस् तम् अङ्गनाः Ragh_19.33d कामो वसन्तात्ययमन्दवीर्यः Ragh_16.50c काम्बोजाः समरे सोढुं Ragh_4.69a काम्यवस्तुषु नवेषु सङ्गिनः Ragh_19.16b कायेन वाचा मनसापि शश्वद् Ragh_5.5a कारण्डवोत्सृष्टमृदुप्रत्नानाः Ragh_5.46*a कारागृहे निर्जितवासवेन Ragh_6.40c कार्त्तिकीषु सवितानहर्म्यभाग् Ragh_19.39a कार्त्स्न्येन गृह्णाति लिपिं न यावत् Ragh_18.46b कार्मुकं च बलिनाधिरोपितम् Ragh_11.81b कार्यसिद्धेर् हि लक्षणम् Ragh_10.6d कार्येषु चैककार्यत्वाद् Ragh_10.41a कार्ष्नेन पत्त्रिना शत्रुः Ragh_15.24a कालनेमिवधात् प्रीतस् Ragh_15.40c कालवित् कुशिकवंशवर्धनः Ragh_11.37b कालः प्रोवाच राघवम् Ragh_15.92b कालान्तरश्यामसुधेषु नक्तम् Ragh_16.18a कालावस्था चतुर्युगा Ragh_10.23b कालिकेव निबिडा बलाकिनी Ragh_11.15d काले काले च बन्दिषु Ragh_4.6b काले खलु समारब्धाः Ragh_12.69c कालोपपन्नातिथिकल्पभागं Ragh_5.9c कालो ह्य् अयं संक्रमितुं द्वितीयं Ragh_5.10c कावेरीं सरितां पत्युः Ragh_4.45c काश्चन स्वयम् अवर्तयत् समाः Ragh_19.4b काषायपरिवीतेन Ragh_15.77a किञ्जल्कम् इव पङ्कजम् Ragh_15.52b किम् अत्र चित्रं यदि कामसूर् भूर् Ragh_5.33a किम् अप्य् अहिंस्यस् तव चेन् मतो ऽहं Ragh_2.57a किम् आत्मनिर्वादकथाम् उपेक्षे Ragh_14.34a किम् इच्छसीति स्फुटम् आह वासवः Ragh_3.63d किम् इदं किंनरकण्ठि सुप्यते Ragh_8.64d किम् इवानयत् प्रहरिष्यतो विधेः Ragh_8.44d किम् उत्सुकः शक्रजितो ऽपि हन्ता Ragh_14.83b किम् एष ते वध्यजनो ऽनुसिष्ठतु Ragh_9.82अब् किसलयप्रसवो ऽपि विलासिनां Ragh_9.31c किसलयाधरसंगतया मनः Ragh_9.42b किसलयैः सलयैर् इव पाणिभिः Ragh_9.35d किंचित्प्रकाशेन विवस्वतेव Ragh_7.60d किंचित्समावर्जितनेत्रशोभः Ragh_6.15b किंचिदुक्षितशिखण्डकाव् उभौ Ragh_11.5b किंचिदुत्क्रान्तशैशवौ Ragh_15.33b किंचिदूनम् अनूनर्द्धेः Ragh_10.1c किंचिद् विहस्यार्थपतिं बभाषे Ragh_2.46d किं तत् साध्यं यद् उभये Ragh_17.38c किं तद् येन मनो हर्तुम् Ragh_15.64c किं तन् न येनासि ममानुकम्प्या Ragh_14.74d किं तु वध्वां तवैतस्याम् Ragh_1.65a किं पुनस् त्रिदशचापलाञ्छितः Ragh_11.80d किं महोरगविसर्पिविक्रमो Ragh_11.27c किं वस्तु विद्वन् गुरवे प्रदेयं Ragh_5.18c किं वा तवात्यन्तवियोगमोघे Ragh_14.65a किं वा मदभ्यागमकारणं ते Ragh_16.8b किं वा रिपूंस् तव गुरुः स्वयम् उच्छिनत्ति Ragh_5.71d कीचकध्वनिहेतवः Ragh_4.73b कीर्तिस्तम्भद्वयम् इव गिरौ दक्षिणे चोत्तरे च Ragh_15.103d कुत एव पताकिनीम् Ragh_4.82d कुतूहलेनेव मनुष्यशोणितम् Ragh_3.54d कुन्दस्रग् इन्दीवरमालयेव Ragh_13.57अब् कुन्दाग्र दन्तो रिपुदन्तिसिंहः Ragh_18.16*c कुमारकल्पं सुषुवे कुमारम् Ragh_5.36b कुमारजन्मामृतसंमिताक्षरम् Ragh_3.16b कुमारभृत्याकुशलैर् अनुष्ठिते Ragh_3.12a कुमारं क्लान्तवाहनम् Ragh_15.12b कुमाराः कृतसंस्कारास् Ragh_10.79a कुमुदवनप्रतिपन्ननिद्रम् आसीत् Ragh_6.86d कुमुदस्य कुमुद्वती Ragh_17.6b कुमुद्वती भानुमतीव भावम् Ragh_6.36d कुमुद्वती शीतमरीचिलेखे Ragh_14.1*c कुमुद्वतीं नार्हसि नानुमन्तुम् Ragh_16.85b कुमुद्वत्सु च वारिषु Ragh_4.19b कुम्भकर्णः कपीन्द्रेण Ragh_12.80a कुम्भपूरणभवः पटुर् उच्चैर् Ragh_9.73a कुम्भयोनिर् अलंकारं Ragh_15.55a कुम्भयोनेर् महौजसः Ragh_4.21b कुम्भीनस्याश् च कुक्षिजः Ragh_15.15b कुम्भोदरं नाम निकुम्भमित्रम् Ragh_2.35d कुरबका रवकारणतां ययुः Ragh_9.32d कुरु निःसंशयं वत्से Ragh_15.79c कुरुष्व तावत् करभोरु पश्चान् Ragh_13.18a कुर्याम् उपेक्षां हतजीविते ऽस्मिन् Ragh_14.65b कुर्वता निजगदे युयुत्सुना Ragh_11.70d कुर्वद्भिर् इव वानरैः Ragh_12.71d कुर्वन्ति तपसो व्ययम् Ragh_15.3d कुर्वन्ति सामन्तशिखामणीनां Ragh_6.33c कुर्वन् व्योमेव भूतलम् Ragh_4.29d कुलध्वजस् तानि चलध्वजानि Ragh_16.37c कुलप्रदीपो नृपतिर् दिलीपः Ragh_6.74b कुलम् अभ्युद्यत नूतनेश्वरम् Ragh_8.15b कुलिशव्रणलक्ष्मणा Ragh_10.13b कुलेन कान्त्या वयसा नवेन Ragh_6.79a कुल्येवोद्यानपादपान् Ragh_12.3d कुवलयितगवाक्षां लोचनैर् अङ्गनानाम् Ragh_11.93d कुशपूतं प्रवयास् तु विष्टरम् Ragh_8.18d कुशलद्वारतया समुद्धृतम् Ragh_8.88d कुशलविरचितानुकूलवेषः Ragh_5.76c कुशं द्विषाम् अङ्कुशम् अस्त्रविद्वान् Ragh_16.81b कुशः प्रवासस्थकलत्रवेषाम् Ragh_16.4c कुशाग्रबुद्धे कुशली गुरुस् ते Ragh_5.4b कुशाय राज्येन समं दिदेश Ragh_16.72b कुशावतीं श्रोत्रियसात् स कृत्वा Ragh_16.25a कुशेशयाताम्रतलेन कश्चित् Ragh_6.18a कुसुमकेसररेणुम् अलिव्रजाः Ragh_9.45c कुसुमकोमलदन्तरुचो बभुः Ragh_9.35b कुसुमचापम् अतेजयद् अंशुभिर् Ragh_9.39c कुसुमजन्म ततो नवपल्लवास् Ragh_9.26a कुसुमपङ्क्तिनिपातिभिर् अङ्कितः Ragh_9.41b कुसुमभारनताध्वगयोषिताम् Ragh_9.42*c कुसुममध्वनुषङ्गसुगन्धिभिः Ragh_9.36*b कुसुमम् एव न केवलम् आर्तवं Ragh_9.31a कुसुमसंभ्ट्तया नवमल्लिका Ragh_9.42c कुसुमं कृतदोहदस् त्वया Ragh_8.62a कुसुमान्य् अपि गात्रसंगमात् Ragh_8.44a कुसुमितद्रुमम् उन्मदकोकिलम् Ragh_9.28*b कुसुमितासु मिता वनराजिषु Ragh_9.34d कुसुमितो नमितो ऽलिभिर् उन्मदैः Ragh_9.37*c कुसुमैर् ग्रथिताम् अपार्थिवैः Ragh_8.34a कुसुमोत्कचितान् वलीमतश् Ragh_8.53a कूजद्भिर् आपादितवंश्कृत्यम् Ragh_2.12b कूजितैः श्रुतिसुखैः पतत्रिणः Ragh_11.11b कूटयुद्धविधिज्ञे ऽपि Ragh_17.69a कूटशाल्मलिम् अक्षिपत् Ragh_12.95d कूलं फलावर्जितपूगमालम् Ragh_13.17d कूलं समासाद्य कुशः सरय्वाः Ragh_16.35b कृच्छ्रलब्धम् अपि लब्धवर्णभाक् Ragh_11.2a कृच्छ्रं महत् तीर्ण इति प्रियार्हां Ragh_14.6c कृतण्डः स्वयम् राज्ञा Ragh_15.53a कृतपूर्वं तव किं जहासि माम् Ragh_8.52b कृतप्रतिकृतप्रीतैस् Ragh_12.94a कृतवत्य् असि नावधीरणाम् Ragh_8.48a कृतवान् अप्रतिशासनं जगत् Ragh_8.27d कृतवान् ईप्सितम् आत्मजप्रियः Ragh_8.13b कृतवान् पङ्क्तिरथो विलङ्घ्य यत् Ragh_9.74b कृतसीतापरित्यागः Ragh_15.1a कृतः प्रयत्नो न च देव लब्धं Ragh_16.76a कृताञ्जलिस् तत्र यद् अम्ब सत्यान् Ragh_14.16a कृताञ्जलिः कृत्यविद् इत उवाच Ragh_5.3d कृताभिषेकैर् दिव्यायां Ragh_10.64a कृतास्त्रः सांपरायिकः Ragh_17.62b कृतिमाद्रिषु विहारविभ्रमः Ragh_19.37d कृतिस् तौ किंनरस्वनौ Ragh_15.64b कृत्तिर् हरेः कृष्णमृगत्वचेव Ragh_13.57अच् कृत्वा कृती वल्कलवान् बभूव Ragh_18.26d कृत्वा दिनान्ते निलयाय गन्तुम् Ragh_2.15b कृत्वा प्रतिनिधिं शुचिः Ragh_1.81b कृत्वा मनुष्यवपुर् आरुरुहुर् गजेन्द्रान् Ragh_13.74b कृत्वा युवानं युवराजम् एव Ragh_18.18b कृत्वा रथपुरःसरान् Ragh_4.66*b कृत्वेवोपनिवेशिता Ragh_15.29d कृत्वोपभोगोत्सुकयेव लक्ष्म्या Ragh_14.24d कृत्स्नस्य जगतो हृतम् Ragh_17.33d कृत्स्नस्य नाभिर् नृपमण्डलस्य Ragh_18.20d कृशाङ्गयष्टिः परिमेयभूषणा Ragh_3.2ब्ब् कृशानुर् अपधूमत्वात् Ragh_10.75a कृष्णमेघस् तिरोदधे Ragh_10.49d कृष्यां दहन्न् अपि खलु क्षितिम् इन्धनेद्धो Ragh_9.80c कॢप्तपुष्पशयनांल् लतागृहान् Ragh_19.23a कॢप्ताङ्गरागो हरिचन्दनेन Ragh_6.60b कॢप्तेन सोपानपथेन मञ्चम् Ragh_6.3b केयं वने लक्ष्मण लक्ष्मणेति Ragh_14.69*a केयूरकोटिक्षततालुदेशा Ragh_7.50c केयूरबन्धोच्छवसितैर् नुनोद Ragh_6.68d केवलं जन्महेतवः Ragh_1.24d केवलं स्मरणेनैव Ragh_10.30a केवलेन चरणेन कल्पितम् Ragh_19.7d केवलो ऽपि सुभगो नवाम्बुदः Ragh_11.80c केशेषु लेभे बलम् अङ्गनानाम् Ragh_16.50d कैकेयि कामाः फलितास् तवेति Ragh_13.59d कैकेयीतनयः पितुः Ragh_12.13b कैकेयीशङ्कयेवाह Ragh_12.2c कैकेय्यास् तनयो जज्ञे Ragh_10.71a कैलासगौरं vçam आरुरुक्षोः Ragh_2.35a कैलासनाथं तरसा जिगीषुः Ragh_5.28d कैलासनाथोद्वहनाय भूयः Ragh_14.20c कोकिलामञ्जुभाषिणीम् Ragh_12.39b कोटीष् चतस्रो दश चाहरेति Ragh_5.21d कोपितो ह्य् असि मया दिदृक्षुणा Ragh_11.85d कोमलात्मनखरागरूषितम् Ragh_19.8b को लम्बयेद् आहरणाय हस्तम् Ragh_6.75d कोशदण्डाव् इव क्षितिः Ragh_15.13d कोशेनाश्रयणीयत्वम् Ragh_17.60a कोसलाधिपतये पुरोधसम् Ragh_11.49b कौत्सः प्रपेदे वरतन्तुशिष्यः Ragh_5.1d कौत्सुभाख्यम् अपां सारं Ragh_10.10c कौमुद्वतेयः कुमुदावदातैर् Ragh_18.3c कौलीनभीतेन गृहान् निरस्ता Ragh_14.84c कौलीनम् आत्माश्रयम् आचचक्षे Ragh_14.36c कौशिकस्य पदवीम् अनुद्रुतौ Ragh_11.6*b कौशिकाद् विदितशापया पथि Ragh_11.14b कौशिकेन स किल क्षितीश्वरो Ragh_11.1a कौसल्य इत्य् उत्तरकोसलानां Ragh_18.27a कौसल्य इत्य् उत्तरकोसलानां Ragh_18.28a कौस्तुभेनेव कैशवम् Ragh_17.29d क्रतुषु तेन विसर्जितमौलिना Ragh_9.16a क्रतोर् अशेषेण फलेन युज्यताम् Ragh_3.65d क्रथकैशिकवंशसंभवा Ragh_8.82a क्रममाणश् चकार द्यां Ragh_17.32c क्रमाच् चतस्रश् चतुरर्णवोपमाः Ragh_3.30b क्रमेण निस्तीर्य च दोहदव्यथां Ragh_3.7a क्रमेण सुप्ताम् अनु संविवेश Ragh_2.24c क्रव्याद्गणपरीवारश् Ragh_15.16c क्रान्ता यथा चेतसि विस्मयेन Ragh_14.17d क्रान्त्वा मेरुर् इवात्मना Ragh_1.14d क्रियानिमित्तेष्व् अपि वत्सलत्वाद् Ragh_5.7a क्रियाप्रबन्धाद् अयम् अध्वराणाम् Ragh_6.23a क्रियाविघाताय कथं प्रवर्तसे Ragh_3.44d क्रियासमापत्तिवर्तितानि Ragh_7.23b क्रीडापतत्रिणो ऽप्य् अस्य Ragh_17.20a क्रोधभिन्नवलयैर् विवर्तनैः Ragh_19.22d क्रोशार्धं प्रकृतिपुरःसरेण गत्वा Ragh_13.79a क्लान्तं रजोधूसरकेतु सैन्यम् Ragh_5.42d क्लिश्यन्त उद्यानलता मदीयाः Ragh_16.19d क्लिश्यन्न् इवास्य भुजमध्यम् उरःस्थलेन Ragh_13.73d क्लेशद् अपक्रामति शङ्खयूथम् Ragh_13.13d क्लेशावहा भर्तुर् अलक्षणाहं Ragh_14.5a क्लेशेन महता निद्रां Ragh_12.79Aa क्लेशोत्तरं रागवशात् प्लवन्ते Ragh_16.60d क्व चाल्पविषया मतिः Ragh_1.2b क्वचिच् च कृष्णोरगभूषणेव Ragh_13.57a क्वचित् खगानां प्रियमानसानां Ragh_13.55a क्वचित् पथा संचरते सुराणां Ragh_13.19a क्वचित् प्रभा चान्द्रमसी तमोभिश् Ragh_13.54a क्वचित् प्रभा चान्द्रमसी तमोभिश् Ragh_13.56a क्वचिद् असमेतपरिच्छदस् त्रियामाम् Ragh_9.70d क्वचिद् आकर्णविकृष्टभल्लवर्षी Ragh_9.66b क्वचिद् उन्नमिताननौ Ragh_1.41d क्वचिद् घनानां पततां क्वचिच् च Ragh_13.19b क्व सूर्यप्रभवो वंशः Ragh_1.2a क्षणदापायशशाङ्कदर्शनः Ragh_8.74b क्षणम् अप्य् अवतिष्ठते श्वसन् Ragh_8.87c क्षणमात्रम् ऋषिस् तस्थौ Ragh_1.73c क्षणमात्रसखीं सुजातयोः Ragh_8.37a क्षणसोढारिनिग्रहः Ragh_12.63d क्षणं प्रतिष्रुन्मुखराः करोति Ragh_13.40d क्षणं सौम्यां निनाय ताम् Ragh_12.36b क्षतात् किल त्रायत इत्य् उदग्रः Ragh_2.53a क्षत्रकोपदहनार्चिषं ततः Ragh_11.69c क्षत्रजातम् अपकारि वैरि मे Ragh_11.71a क्षत्रम् उद्यतम् इति न्यवेदयत् Ragh_11.46d क्षत्रशोणितपितृक्रियोचितं Ragh_11.61c क्षत्रस्य शब्दो भुवनेषु रूढः Ragh_2.53b क्षत्रियान्तकरणैकविंशतेर् Ragh_11.66c क्षत्रियान्तकरणो ऽपि विक्रमस् Ragh_11.75a क्षपिता तद्विटपाश्रितलता Ragh_8.47d क्षम्यताम् इति वदन् समस्पृषत् Ragh_11.89b क्षयानलं जलधिर् इवान्तकास्पदम् Ragh_9.82ब्द् क्षात्रो धर्म इवाश्रितः Ragh_1.13d क्षिताव् अभूद् एकधनुर्धरो ऽपि सः Ragh_3.31d क्षितिपतिमण्डलम् अन्यतो वितानम् Ragh_6.86b क्षितिपसमाजम् अगात् स्वयंवरस्थम् Ragh_5.76d क्षितिर् अभूत् फलवत्य् अजनन्दने Ragh_9.4c क्षितिर् इन्दुमती च भामिनी Ragh_8.28a क्षीरोर्मय इवाच्युतम् Ragh_4.27d क्षेत्रैः सस्यं वनैर् गजान् Ragh_17.66b क्षोभलोलकमलाश् च दीर्घिकाः Ragh_19.9b क्षोभात् समाविद्धतरङ्गहस्तः Ragh_16.78b क्षौमान्तरितमेखले Ragh_10.8b क्ष्मां लम्भयित्वा क्षमयोपपन्नं Ragh_18.9c खड्गांश् चकार नृपतिर् निशितैः क्षुरप्रैः Ragh_9.62b खण्डीकृता ज्येव मनोभ्वस्य Ragh_16.51d खनिभिः सुषुवे रत्नं Ragh_17.66a खरतिशिरसौ च सः Ragh_12.47b खरादिभ्यस् तथाविधम् Ragh_12.42b खर्जूरीस्कन्धनद्धानां Ragh_4.57a खातमूलम् अनिलो नदीरयैः Ragh_11.76c खुराभिघाताच् च तुरंगमाणाम् Ragh_16.30b खेदम् आप गुरुणा हि मेदिनी Ragh_19.3b खेदं स यायाद् अपि श्रुतवृद्धयोगात् Ragh_18.45b ख्यातं नभःशब्दमयेन नाम्ना Ragh_18.6c ख्रमशस् ते पुनस् तस्य Ragh_12.47c गगनम् अश्वखुरोद्धुत रेणुभिर् Ragh_9.50c गगने च वितन्वता Ragh_10.62b गङ्गाप्रपातान्तविरूढशष्पं Ragh_2.26c गङ्गाम् इव भगीरथः Ragh_4.32d गङ्गा रवेर् आत्मजया समेता Ragh_13.57द्च् गङ्गाशीकरिणो मार्गे Ragh_4.73c गङ्गासरय्वोर् जलम् उष्णत्पतं Ragh_14.3c गङ्गास्रोतोऽन्तरेषु सः Ragh_4.36d गङ्गां निषादाहृतनौविशेषस् Ragh_14.52c गङ्गां भगीरथेनेव Ragh_1.34*a गङ्गेव त्रिपुरद्विषः Ragh_17.14d गङ्गेवोर्ध्वप्रवर्तिनी Ragh_10.38d गङ्गोर्मिसंसक्त जलेव भाति Ragh_6.48d गच्छ लक्ष्मण शीघ्रं त्वं Ragh_15.94*a गजदन्तासनं शुचि Ragh_17.21b गजदानसुगन्धिना Ragh_4.45b गजवती जवतीरहया चमूः Ragh_9.10d गजवर्ष्म किरातेभ्यः Ragh_4.76c गजानीकात् स कालिङ्गं Ragh_4.41*c गजालानपरिक्लिष्टैर् Ragh_4.69c गजा विविग्नाः करशीकरेण Ragh_7.48d गजैश् च घनसंनिभैः Ragh_4.29b गण्डस्थलीः प्रोषितपत्त्रलेखाः Ragh_6.72d गतम् आभरणप्रयोजनं Ragh_8.66c गतयो भिन्नपथा हि देहिनाम् Ragh_8.85d गतिर् विजघ्ने न हि तद्रथस्य Ragh_5.27d गतिविभ्रमसाद नीरवा Ragh_8.58c गतिस् त्वं वीतरागाणाम् Ragh_10.28c गतेयम् आत्मप्रतिरूपम् एव Ragh_7.15c गतो वदायान्तरम् इत्य् अयं मे Ragh_5.24c गन्धद्विपे वन्य इव द्विरेफाः Ragh_6.7d गन्धभिन्नान्यदन्तिनः Ragh_17.70d गन्धवद्रुधिरचन्दनोक्षिता Ragh_11.20c गन्धश् च धाराहतपल्वलानां Ragh_13.27a गन्धेनाशुचिना चेति Ragh_12.30c गन्धोदग्रं तदनौ ववृषुः पुष्पम् आश्चर्यमेघाः Ragh_16.87d गमयित्वा सम्दर्शनः समाः Ragh_8.24b गमिष्याम्य् उपहास्यताम् Ragh_1.3b गरुडापातविश्लिष्ट Ragh_12.76a गरुत्मदाशीविशभीमदर्शनैः Ragh_3.57b गर्भक्लेदौ तदाख्यया Ragh_15.32b गर्भवेश्मसु निवातकुक्षिषु Ragh_19.42b गर्भशालिसधर्माणस् Ragh_17.53c गर्भं दधत्य् अर्कमरीचयो ऽस्माद् Ragh_13.4a गलितवयसाम् इक्ष्वाकूणा इदं हि कुलव्र्तम् Ragh_3.70d गवाक्षकालागुरुधूमराज्या Ragh_13.57ब्च् गाढाङ्गदैर् बाहुभिर् अस्पु बालाः Ragh_16.60c गात्रं पुष्परजः प्राप Ragh_15.20c गान्धर्वम् अस्त्रं कुसुमास्त्रकान्तः Ragh_7.61c गान्धर्वम् अस्त्रं तद् इतः प्रतीच्छ Ragh_5.57*a गान्धर्वम् आधत्स्व यतः प्रयोक्तुर् Ragh_5.57c गापयाम् आस किंनरान् Ragh_4.78d गाम् अग्रतः प्रस्रविणीं न सिंहम् Ragh_2.61d गाम् आत्तसारां रघुर् अप्य् अवेक्ष्य Ragh_5.26c गायन्तौ मातुर् अग्रतः Ragh_15.34b गारुत्मतं तीरगतस् तरस्वी Ragh_16.77c गां गतस्य तव धाम वैष्णवं Ragh_11.85c गां गतं पुरुषोत्तमम् Ragh_10.73d गां गताव् इव दिवः पुनर्वसू Ragh_11.36b गाः कोटिशः स्पर्शयता घटोध्नीः Ragh_2.49d गीतानुगं वारिमृदङ्गवाद्यम् Ragh_16.64d गुणत्रयविभागाय Ragh_10.19*b गुणवत्तापि परप्रयोजना Ragh_8.31d गुणवत्सुतरोपितश्रियः Ragh_8.11a गुणशेषां उपदिष्य गेहिनीम् Ragh_8.73b गुणा गुणानुबन्धित्वात् Ragh_1.22c गुणाधिकतया गुरौ Ragh_4.9b गुणास् तस्य विपक्षे ऽपि Ragh_17.75c गुणास् तस्यान्यदुर्लभाः Ragh_10.54b गुणिनो लेभिरे ऽन्तरम् Ragh_17.75d गुणैर् आराधयाम् आसुस् Ragh_10.86a गुणैर् यम् आश्रित्य परस्परेण Ragh_6.46b गुणैश् च तैस् तैर् विनयप्रधानैः Ragh_6.79b गुणौ प्रथ्ममध्यमौ Ragh_10.39d गुप्तद्वारो न सूच्यते Ragh_17.50d गुप्तं ददृशुर् आत्मानं Ragh_10.61a गुरुणाथर्वविदा कृतक्रियः Ragh_8.4b गुरुणा ब्रह्मयोनिना Ragh_1.64b गुरुत्वेन जग्द्गुरोः Ragh_10.65d गुरुप्रदेयाधिकनीःस्पृहो ऽर्थी Ragh_5.31c गुरुभिर् अभिनिविष्टं लोकपालानुभावैः Ragh_2.75d गुरुर् नृपाणां गुरवे निवेद्य Ragh_2.68b गुरुर् विधिबलापेक्षी Ragh_15.85c गुरुसंमोहविलुप्तचेतना Ragh_8.38*b गुरुसंमोहविलुप्तचेतना Ragh_8.38*c गुरुः प्रहर्षः प्रबभूव नात्मनि Ragh_3.17d गुरोर् अपीदं धनम् आहिताग्नेर् Ragh_2.44c गुरोर् जग्मतुर् आश्रमम् Ragh_1.35d गुरोर् नियोगाद् वनितां वनान्ते Ragh_14.51a गुरोर् भवान् दर्शितशिष्यभक्तिः Ragh_2.40b गुरोर् यियक्षोः कपिलेन मेध्ये Ragh_13.3a गुरोः कृषानुप्रतिमाद् बिभेषि Ragh_2.49b गुरोः स चानन्तरम् अन्तर्ज्ञः Ragh_18.15a गुरोः सदारस्य निपीड्य पादौ Ragh_2.23a गुर्वर्थम् अर्थी श्रुतपारदृश्वा Ragh_5.24a गुर्वर्थम् आहर्तुम् अहं यतिष्ये Ragh_5.17b गुर्वीभिः शमितपराजयव्यलीकान् Ragh_4.87b गुर्वीं धुरं यो भुवनस्य पित्रा Ragh_6.78c गुहानिबद्धप्रतिशब्ददीर्घम् Ragh_2.28b गुहाविसारीण्य् अतिवाहितानि Ragh_13.28c गुहाशयानां सिंहानां Ragh_4.72c गूढमोहनगृहास् तदम्बुभिः Ragh_19.9c गूढरूपा सरस्वती Ragh_15.46d गूधाकारेङ्गितस्य च Ragh_1.20b गृणध्बिर् उपतस्थिरे Ragh_10.64d गृध्रच्छाये वरूथिनी Ragh_12.50d गृध्रपक्षपवनेरितध्वजम् Ragh_11.26d गृष्टिर् गुरुत्वाद् वपुषो नरेन्द्रः Ragh_2.18b गृहवर्जम् अयोध्यया Ragh_15.98d गृहाण शस्त्रं यदि सर्ग एष ते Ragh_3.51c गृहिणी सचिवः सखी मिथः Ragh_8.67a गृहीतप्रतिमुक्तस्य Ragh_4.43a गेये केन विनीतौ वां Ragh_15.69a गोत्रविस्खलितम् ऊचुर् अङ्गनाः Ragh_19.24d गोदावरीसारसपङ्क्तयस् त्वाम् Ragh_13.33d गोप्ता जिह्राय राघवः Ragh_15.44b गोप्त्रे गुप्ततमेन्द्रियाः Ragh_1.55b गौतमस्य तनयो ऽनुकूलवाक् Ragh_11.49*c गौरवाद् यद् अपि जातु मन्त्रिणां Ragh_19.7a गौरीगुरोर् गह्वरम् आविवेष Ragh_2.26d ग्रथितमौलिर् असौ वनमालया Ragh_9.51a ग्रहैस् ततः पञ्चभिर् उच्चसंश्रयैर् Ragh_3.13a ग्रामेष्व् आत्मविषृटेषु Ragh_1.44a ग्रीष्मवेषविधिभिः सिषेविरे Ragh_19.45c ग्रैवेयस्फुरितत्विषः Ragh_4.75b घटाम्बुसंवर्धितबालचूता Ragh_13.34b घनरवा नरवाहनसंपदः Ragh_9.11d घनव्यपायेन गभस्तिमान् इव Ragh_3.36b घनव्यपायेन गभस्तिमान् इव Ragh_3.37b घर्मः प्रिया वेषम् इवोपदेष्टुम् Ragh_16.43d घोषवृद्धान् उपस्थितान् Ragh_1.45b घ्राणकान्तमधुगन्धकर्षिणीः Ragh_19.11a घ्रात्वा हविर्गन्धि रजोविमुक्तः Ragh_13.37c चकम्पे तीर्णलौहित्ये Ragh_4.81a चकार किल नामतः Ragh_15.32d चकार नाम्ना रघुम् आत्मसंभवम् Ragh_3.21d चकार बाणैर् असुराङ्गनानां Ragh_6.72c चकार रेवेव महाविरावा Ragh_16.31c चकार वितथां भ्रातुः Ragh_15.95c चकार सा मत्तचकोरनेत्रा Ragh_7.25c चक्रन्द विग्ना कुररीव भूयः Ragh_14.68d चक्रलाञ्छितमूर्तिभिः Ragh_10.61d चक्रिरे मार्गनिम्नगाः Ragh_4.31*d चक्रुः कुशं रत्नविशेषभाजं Ragh_16.1c चक्रे कारापथेशावरौ Ragh_15.90d चक्रे त्रिदिवनिःष्रेणिः Ragh_15.100c चक्षुष्मत्ता तु शास्त्रेण Ragh_4.13c चक्षुस् तव प्रचलितभ्रमरं च पद्मम् Ragh_5.68d चक्स्हाल वेलास्व् अपि नार्णवानाम् Ragh_18.43d चचार सानुजः शान्तो Ragh_12.20c चतुर्दिगावर्जितसंभृतां यो Ragh_6.76c चतुर्दिगीशश् चतुरो बभूव Ragh_18.15d चतुर्द्वारमुखी बभौ Ragh_15.60b चतुर्भुजांशप्रभवः स तेषां Ragh_16.3a चतुर्वर्गफलं ज्ञानं Ragh_10.23a चतुर्वर्णमयो लोकस् Ragh_10.23c चतुःस्कन्धेव सा चमूः Ragh_4.30d चतुःस्तम्भप्रतिष्टम् Ragh_17.9d चन्दनानां समर्पितम् Ragh_4.48b चन्दनेनाङ्गरागं च Ragh_17.24a चन्दनेव भोगिनः Ragh_10.43d चन्द्रं प्रवृद्धोर्मिर् इवोर्मिमाली Ragh_5.61d चन्द्रे च विशदप्रभे Ragh_4.18b चन्द्रोदय इवोदधेः Ragh_12.36d चपलापि स्वभावतः Ragh_17.46b चमरान् परितः प्रवर्तिताश्वः Ragh_9.66a चरणयोर् नखरागसमृद्धिभिर् Ragh_9.13a चरणानुग्रहम् अन्यदुर्लभम् Ragh_8.63b चरतः किल दुश्चरं तपस् Ragh_8.79a चरतां गात्रशिञ्जितैः Ragh_4.56b चरन् मृगैः सार्धम् ऋषिर् मघोना Ragh_13.39b चरितार्थम् इवाभवत् Ragh_12.87d चरितार्थैव भारती Ragh_10.37d चरितार्थैस् तपस्विभिः Ragh_15.27b चरितुं दुश्चरं तपः Ragh_10.26b चरोर् अर्धार्धभागाभ्यां Ragh_10.57c चलयन् भृङ्गरुचस् तवालकान् Ragh_8.53b चातकैर् अभिनन्दितः Ragh_17.15d चातकैर् अभिनन्द्यते Ragh_17.60d चाप एव भवतो भविष्यति Ragh_11.41c चापलाय प्रचोदितः Ragh_1.9d चापात् समम् इवोद्ययुः Ragh_12.47d चापे सीतां च लक्ष्मणे Ragh_12.44d चारदूतिकथितं पुरो गताः Ragh_19.33b चारु गौतमवधूः शिलामयी Ragh_11.34b चारु नृत्यविगमे च तन्मुखं Ragh_19.15a चिक्लिशुर् भृशतया वरूथिनीम् Ragh_11.58c चिक्षिपुर् दशाअरथात्मजाग्रतः Ragh_11.43*d चिक्षेप वारीपरिघान् इवोर्मीन् Ragh_5.45*d चिच्छेद कदलीसुखम् Ragh_12.96d चिताग्निर् इव जङ्गमः Ragh_15.16d चित्तयोनिर् अभवत् पुनर्नवः Ragh_19.46d चित्रकूटवनस्थं च Ragh_12.15a चित्रकूटस्थलीं जहौ Ragh_12.24d चित्रद्विपाः पद्मवनावतीर्णाः Ragh_16.16a चित्राचन्द्रम्सोर् इव Ragh_1.46d चित्रार्पितारम्भ इन्वावतस्थे Ragh_2.31d चिरम् अश्रूणि विमुच्य राघवः Ragh_8.25b चिरात् सुतस्पर्शरस्ज्ञतां ययौ Ragh_3.26d चिराय संतर्प्य समिधिर् अग्निं Ragh_13.45c चिरोज्झितान्य् आश्रममण्डलानि Ragh_13.22d चिस्तारितः कुञ्जरकर्णतालैर् Ragh_7.39c चुकोप तस्मै स भृशं सुरश्रियः Ragh_3.56c चुक्षुभे द्विषतां मनः Ragh_4.21d चुम्बने विपरिवर्तिताधरं Ragh_19.27a चूडामणिभिर् उद्घृष्ट Ragh_17.28c चूर्णप्रतिनिधीकृतः Ragh_4.54d चूर्णबभ्रु लुलितस्रगाकुलं Ragh_19.25a चूर्णारुणान् वारिलवान् वमन्ति Ragh_16.66d चेरुर् वेश्मस्व् इवाद्रिषु Ragh_17.64d चोदयन्त्य इव भार्गवं शिवाः Ragh_11.61d च्छायाम् आनर्च पादयोः Ragh_4.84d च्युतं न कर्णाद् अपि कामिनीनां Ragh_16.48c च्युतैः शिरत्रैश् चषकोत्तरेव Ragh_7.49b छत्त्रशून्येषु मौलिषु Ragh_4.85d छविकरं मुखचूर्णम् ऋतुश्रियः Ragh_9.45b छान्तव्यालाम् अवनिम् अपरः पौरकान्तः शशास Ragh_16.88d छायया च जलदाः सिषेविरे Ragh_11.11d छायया स्मितमनोज्ञया वधूर् Ragh_19.28c छायापथेनेव शरत्प्रसन्नम् Ragh_13.2c छायामण्डललक्ष्येन Ragh_4.5a छायाम् इवादर्शतलं प्रविष्टाम् Ragh_16.6b छायाविनीताध्वपरिश्रमेषु Ragh_13.46a छायाविलीनैः शबलीकृतेव Ragh_13.56b छायावृक्षम् इवाध्वगाः Ragh_10.5d छायास्व् अध्यास्य सैनिकाः Ragh_4.74b छाया हि भूमेः शशिनो मलत्वेन् Ragh_14.40c छावेय तां भूपति अन्वगच्छत् Ragh_2.6d छिथिलीचक्रतुः सुतौ Ragh_15.34d छिन्नमेखलम् अलक्तकाङ्कितम् Ragh_19.25b छेदाद् इवोपघ्नतरोर् व्रतत्यौ Ragh_14.1d छइत्यं हि यत् सा प्रकृतिर् जलस्य Ragh_5.54d छ्रुत्वा प्रीतो हि पार्थिवः Ragh_10.65b छ्हायाछलेनोपजुगूह लक्ष्मीः Ragh_18.47d जगतः पितरौ वन्दे Ragh_1.1c जगतुर् गुरुचोदितौ Ragh_15.63d जगत्प्रकाशं तद् अशेषम् इज्यया Ragh_3.48c जगत्प्रथममङ्गलम् Ragh_10.68d जगद् अद्येति निश्चितः Ragh_12.83d जगाद चैनाम् अयम् अङ्गनाथः Ragh_6.27a जगाद भूयः सुदतीं सुनन्दा Ragh_6.37d जगाद भूयो जगदेकनाथः Ragh_5.23d जगाम यज्वा यजमानलोकम् Ragh_18.12d जगृहुस् तस्य चित्तज्ञाः Ragh_15.99a जग्मुर् विभातग्रहमन्दभासः Ragh_7.2b जग्राह तस्मान् निगृहीतशापात् Ragh_5.59d जग्राह विद्याः प्रकृतीश् च पित्र्याः Ragh_18.50d जग्राह स द्रुतवराहकुलस्य मार्गं Ragh_9.59c जग्राह सार्धं वनिताकटाक्षैः Ragh_7.18d जघननिर्विषयीकृतमेखलम् Ragh_9.28b जघननिर्विषयीकृतमेखलान् Ragh_9.10*a जघान नात्यायतकृष्टशार्ङ्गः Ragh_5.50d जघान स तदादेशात् Ragh_12.79ब जघान समरे दैत्यं Ragh_17.5c जटासु बद्धास्व् अरुदत् सुमन्त्रः Ragh_13.59c जडीकृतस् त्र्यम्बकविक्षणेन Ragh_2.42c जनकस्य च मन्त्रकृत् Ragh_15.31b जनता प्रेक्ष्य सादृश्यं Ragh_15.67c जननीनां जनेश्वराः Ragh_15.91b जनपदे न गदः पदम् आदधाव् Ragh_9.4a जनम् आभाष्यम् इमं न मन्यसे Ragh_8.48d जनयित्रीम् अलंचक्रे Ragh_10.71c जनस्य तस्मिन् समये विगाढे Ragh_16.53a जनस्य साकेतनिवासिनस् तौ Ragh_5.31a जनाय शुद्धान्तचराय शंसते Ragh_3.16a जनास् तदालोकपथात् Ragh_15.78a जनिताश्रुलवं लवम् Ragh_15.97d जयम् अघोषयद् अस्य तु केवलं Ragh_9.10c जयश्रियः संवननं यतस् तद् Ragh_16.74a जयश्रीर् अन्तरा वेदिर् Ragh_12.93c जयश्रीर् वीरगामिनी Ragh_17.69d जयस्तम्भं चकार सः Ragh_4.59d जयोदाहरणं बाह्वोर् Ragh_4.78c जयो रन्ध्रप्रहारिणाम् Ragh_15.17d जरा वृथा मत्सरिणी जहार Ragh_18.19d जलजासिगदाशार्ङ्ग Ragh_10.61c जलनिधिम् अनुरूपं Ragh_6.85b जलानि या तीरनिखातयूपा Ragh_13.61a जलाभिलाषी जलम् आदधानां Ragh_2.6c जलावगाहक्षणमात्रशान्ता Ragh_5.47b जवात् पतज् ज्योतिर् इवान्तरिक्षाद् Ragh_16.83c जहरा सीतां पक्षीन्द्र Ragh_12.53c जहार चान्येन मयूरपत्त्रिणा Ragh_3.56a जहार न तु मेदिनीम् Ragh_4.43d जहार लज्जां भरतस्य मातुः Ragh_14.16d जहार शक्रः किल गूढविग्रहः Ragh_3.39d जहाराश्रमवासिनाम् Ragh_15.24d जह्नोर् दुहित्रा स्हितया पुरस्तात् Ragh_14.51d जह्रुर् आग्रथनमोक्षलोलुपं Ragh_19.41c जातं तम् आत्मन्य् असिपत्त्रवृक्षम् Ragh_14.48d जातः कुले तस्य किलोरुकीर्तिः Ragh_6.74a जातानि रूपावयवोपमानान्य् Ragh_16.63c जाताभिषङ्गो नृपतिर् निषङ्गाद् Ragh_2.30c जात्यस् तेनाभिजातेन Ragh_17.4a जात्याञ्जनप्रस्तरशोभयेव Ragh_13.57Cb जानकीम् आस्रमान् मुनिः Ragh_15.74b जानकी विषवल्लीभिः Ragh_12.61c जानीहि राजन्न् अधिदेवतां माम् Ragh_16.9d जाने viùç÷ñàü प्रणिधानतस् त्वां Ragh_14.72a जाने वो रक्षसाक्रान्ताव् Ragh_10.39a जायापती सानुशयाव् इवास्ताम् Ragh_16.45d जायाप्रतिग्राहितगन्धमाल्याम् Ragh_2.1b जायाम् अदोषाम् उत संत्यजामि Ragh_14.34b जालानि कर्षन्न् उरसा स पश्चात् Ragh_5.46b जालान्तरप्रेषितदृष्टिर् अन्या Ragh_7.9a जाह्नवीया इवार्णवे Ragh_10.27d जाह्नवीव शरत्कृशा Ragh_10.70d जिगमिषुर् धनदाध्युषितां दिशं Ragh_9.25a जिगीषोर् अश्वमेधाय Ragh_17.76c जिज्ञासमाना मुनिहोमधेनुः Ragh_2.26b जितवतः किल तस्य धनुर्भृतः Ragh_9.11b जितान् अजय्यस् तान् एव Ragh_4.66*a जितारिपक्षो ऽपि शिलीमुखैर् यः Ragh_18.17c जिष्णुं जैत्रैर् अथर्वभिः Ragh_17.13b जीवन् पुनः शश्वद् उपप्लवेभ्यः Ragh_2.48c जीवितास्मीति लज्जिता Ragh_12.75d जीवितेशवसतिं जगाम सा Ragh_11.20d जुगूह तस्याः पथि लक्ष्मणो यत् Ragh_14.49a जुगोप गोरूपधराम् इवोर्वीम् Ragh_2.3d जुगोपात्मानम् अत्रस्तो Ragh_1.21a जेतर्य् अरीणां तनयं तदीयम् Ragh_18.16b जेतारं लोकपालानां Ragh_12.89a जेतुः परेषां जयशब्दपूर्वं Ragh_16.5c जैत्रम् अध्यास्त राघवः Ragh_12.85d ज्ञातिवृद्धैः प्रयुक्तान् स Ragh_17.12c ज्ञातौ सुतस्पर्शसुखोपलम्भात् Ragh_14.2d ज्ञाने मौनं क्षमा शक्तौ Ragh_1.22a ज्याघातरेखाकिण लाञ्छनेन Ragh_16.84b ज्याघातरेखे सुभुजो भुजाभ्यां Ragh_6.55a ज्यानिघातकठिनत्वचो भुजान् Ragh_11.40c ज्यानिघातकठिनाङ्गुलिर् वृथा Ragh_11.78c ज्यानिनिआदम् अथ गृह्णती तयोः Ragh_11.15a ज्यानिर्घोषैः क्षोभयाम् आस सिंहान् Ragh_9.64b ज्याबन्धनिष्पन्दभुजेन यस्य Ragh_6.40a ज्येष्ठं पुरोजन्मतया जुणैश् च Ragh_16.1b ज्येष्ठानुवृत्तिजटिलं च शिरो ऽस्य साधोर् Ragh_13.78c ज्येष्ठाभिगमनात् पूर्वं Ragh_12.35a ज्योतिर् इन्धनैपाति भास्करात् Ragh_11.21c ज्योतिर्मयं विचिन्वन्ति Ragh_10.24c ज्योतिष्कणाहतश्मश्रु Ragh_15.52c ज्योतिष्मती चन्द्रमसैव रात्रिः Ragh_6.22d ज्योतीरथां शोण इवोत्तरङ्गः Ragh_7.36d ज्योत्स्नावतो निर्विशति प्रदोषान् Ragh_6.34d ज्वलितमहौषधिदीपिकासनाथाम् Ragh_9.70b ज्वलितेन गुहागतं तमस् Ragh_8.54c ज्वालाबभ्रुशिरोरुहः Ragh_15.16b टङ्कच्छिन्नमनःशिलः Ragh_12.80d त एव मुक्तागुणशुद्धयो ऽपि Ragh_16.18c तच् चात्मचिन्तासुलभं विमानं Ragh_14.20a तच् चिन्त्यमानं सुकृतं तवेति Ragh_14.16c तच्चोदितः च तम् अनुद्ध्रृतशल्यम् एव Ragh_9.77a तच्छिरःकमलोच्चयम् Ragh_10.45d तच्छिष्याध्ययननिवेदितावसानां Ragh_1.95c तटेष्व् आलीनचन्दनौ Ragh_4.51b ततसंनिवेशाद् अधिकोन्नतांसः Ragh_6.16b ततस् तदालोकनतत्पराणां Ragh_7.5a ततः कक्षान्तरन्यस्तं Ragh_17.21a ततः परम् अभिव्यक्ता Ragh_17.40a ततः परं तत्प्रभवः प्रपेदे Ragh_18.34a ततः परं तेन मखाय वज्वना Ragh_3.39a ततः परं दुष्प्रसहं द्विषद्भिर् Ragh_6.31a ततः परं वज्रधरप्रभावस् Ragh_18.21a ततः पुत्रवतीम् एनां Ragh_15.73c ततः प्रकोष्ठे हरिचन्दनाङ्किते Ragh_3.59a ततः प्रजानां चिरम् आत्मना धृतां Ragh_3.35a ततः प्रतस्थे कौबेरीं Ragh_4.66a ततः प्रववृते मखः Ragh_15.62b ततः प्रहस्यापभयः पुरंदरं Ragh_3.51a ततः प्रियोपात्तरसे ऽधरोष्ठे Ragh_7.63a ततः स कृत्वा धनुर् आततज्यं Ragh_16.77a ततः सपर्यां सपशूपहारां Ragh_16.39a ततः समाज्ञापयद् आशु सर्वान् Ragh_16.75a ततः समानीय समानितार्थी Ragh_2.64a ततः समाप्ते विधिनैव कर्मणि Ragh_3.65b ततः सुनन्दावचनावसाने Ragh_6.80a ततान सोपानपरंपराम् इव Ragh_3.69d ततार विद्याः पवनातिपातिभिर् Ragh_3.29d ततार विद्याः पवनातिपातिभिर् Ragh_3.30c ततार संधाम् इव सत्यसंधः Ragh_14.52d ततो गौरीगुरुं शैलम् Ragh_4.71a ततो धनुष्कर्षणमूढहस्तम् Ragh_7.62a ततो निषङ्गाद् असमग्रम् उद्धृतं Ragh_3.64a ततो नृपाणां श्रुतवृत्तवंशा Ragh_6.20a ततो नृपेनानुगताः स्त्रियस् ता Ragh_16.69a ततो बिभेद पौलस्त्यः Ragh_12.77a ततो ऽभिषङ्गानिलविप्रविद्धा Ragh_14.54a ततो मृगेन्द्रस्य मृगेन्द्रगामी Ragh_2.30a ततो यथावद्विहिताध्वराय Ragh_5.19a ततो ऽवतीर्याशु करेणुकायाः Ragh_7.17a ततो विशांपत्युर् अनन्यसंततेर् Ragh_3.2Aa ततो वेलातटेनैव Ragh_4.44a तत्कारिद्वेषिनो यशः Ragh_17.73d तत्क्षणं राक्षसश्रियः Ragh_10.76b तत्क्षणोज्झितवृक्षकम् Ragh_1.51b तत् तद् भूमिपतिः पत्न्यै Ragh_1.47a तत्त्वज्ञानेन संयमी Ragh_4.60d तत्त्वार्थेन नुदंस् तमः Ragh_17.74b तत्त्वावबोधेन विनापि भूयस् Ragh_13.58c तत्पदे चिरकाङ्क्षिते Ragh_12.58b तत्पूर्वसङ्गे वितथप्रयत्नः Ragh_2.42b तत्प्रतिद्वन्दिनो मूर्ध्नि Ragh_15.25c तत् प्रतीपपवनादि वैकृतं Ragh_11.62a तत् प्रसुप्तभुजगेन्द्रभीषणं Ragh_11.44a तत् प्रार्थितं जवन्वाजिगतेन राज्ञा Ragh_9.56a तत्फणामण्डलोदर्चिर् Ragh_10.7c तत्र जन्यं रघोर् घोरं Ragh_4.77a तत्र तत्र विससर्प मायया Ragh_11.29b तत्र तीर्थसलिलेन दीर्घिकास् Ragh_19.2a तत्र दीक्षितम् ऋषिं रकषतुर् Ragh_11.24a तत्र नागफणोत्क्षिप्त Ragh_15.83a तत्र नाराचदुर्दिनम् Ragh_4.41b तत्र नाहम् अनुमन्तुम् उत्सहे Ragh_11.39c तत्र याव् अधिपती मखद्विषां Ragh_11.27a तत्र स द्विरदबृंहितशङ्की Ragh_9.73c तत्र सेकहृतलोचनाञ्जनैर् Ragh_19.10a तत्र सौधगतः पश्यन् Ragh_15.30a तत्र स्वयंवरसमाहृतराजलोकं Ragh_5.64a तत्र हूणावरोधानां Ragh_4.68a तत्राक्षोभ्यं यशोराशिं Ragh_4.80a तत्राभिषेकप्रयता वसन्ती Ragh_14.82a तत्रार्चितो भोजपतेः पुरोधा Ragh_7.20a तत्रेश्वरेण जगतां प्रलयाद् इवोर्वीं Ragh_13.77a तत्रैनं हेमकुम्भेषु Ragh_17.10a तत्रैव सामग्र्यमतिं चकार Ragh_16.29d तत्संभवं शङ्खणम् अर्णवान्ता Ragh_18.22b तत् सिषेवे नियोगेन Ragh_17.49c तत्सैकतोत्सङ्गबलिक्रियाभिः Ragh_14.76c तथागतः सो ऽतिररां बभासे Ragh_16.70c तथागतायां परिहासपूर्वं Ragh_6.82a तथागतां संभृतसाधनत्वात् Ragh_16.38b तथा च सुग्रीवविभीशणादीन् Ragh_14.17a तथा नृपः सा चु सुतेन मागधी Ragh_3.23c तथा परेषां युधि चेति पार्थिवः Ragh_3.21b तथापि नीचैर् विनयाद् अदृश्यत Ragh_3.34d तथापि ववृधे तस्य Ragh_17.73c तथापि शस्त्रव्यवहारनिष्ठुरे Ragh_3.62a तथाप्य् अनन्यपूर्वेव Ragh_4.7c तथा भरतशत्रुघ्नौ Ragh_10.82c तथा यथा मे जननान्तरे ऽपि Ragh_14.66c तथा विदुर् मां मुनयः शतक्रतुं Ragh_3.49c तथा विश्वंभरे देवि Ragh_15.81c तथा हि शेषेन्द्रियवृत्तिर् आसां Ragh_7.12c तथा हि सर्वे तस्यासन् Ragh_1.29c तथेति कामं प्रतिशुश्रुवान् रघोर् Ragh_3.67a तथेति गाम् उक्तवते दिलीपः Ragh_2.59a तथेति तस्य्' आवितथं प्रतीतः Ragh_5.26a तथेति तस्याः प्रणयं प्रतीतः Ragh_16.23a तथेति तस्याः प्रतिगृह्य वाचं Ragh_14.68a तथेति प्रतिजग्राह Ragh_1.92a तथेति प्रतिपन्नाय Ragh_15.93a तथेत्य् उपस्पृश्य पयः पवित्रं Ragh_5.59a तथैव तस्मिन् युयुजे ऽर्भके ऽपि Ragh_18.42d तथैव वातायनसंनिकर्षं Ragh_7.8c तथैव सो ऽभूद् अन्वर्थो Ragh_4.12c तद् (?) अलके दलकेसरपेशलम् Ragh_9.40d तद् (?) ईप्सितं पार्श्वचरानुयातः Ragh_14.29b तदङ्कशय्याच्युतनाभिनाला Ragh_5.7c तदङ्गनिस्यन्दजलेन लोचने Ragh_3.41a तद् अङ्गम् अग्र्यं मघवन् महाक्रतोर् Ragh_3.46a तद् अञ्जनक्लेदसमाकुलाक्षं Ragh_7.27a तद् अद्भुतं संसदि रार्त्रिवृत्तं Ragh_16.24a तदनुवादिगुणः कुसुमोद्गमः Ragh_9.33b तदनुवादिगुणः कुसुमोद्गमः Ragh_9.33*b तदनु षट्पदकोकिलकूजितम् Ragh_9.26b तदन्तरे सा विरराज धेनुर् Ragh_2.20c तदन्यतस् तावद् अनन्यकार्यो Ragh_5.17a तदन्वये शुद्धिमति Ragh_1.12a तदन्विता हैमवताच् च कुक्षेः Ragh_2.67c तद् अपोहितुम् अर्हसि प्रिये Ragh_8.54a तदर्थम् अर्थज्ञगते गतत्रपः Ragh_9.82Aa तदर्थम् उर्वीम् अवदारयद्भिः Ragh_13.3c तद् अर्हसीमां वसतिं विसृज्य Ragh_16.22a तद् अलब्धपदं हृदि शोकघने Ragh_8.91c तद् अलं तदपायचिन्तया Ragh_8.83a तद् अस्य जैत्राभरणं विहर्तुर् Ragh_16.72c तद् आकर्ण्य मुनेर् वाक्यं Ragh_15.71*a तदागमप्रीतिषु तापसीषु Ragh_14.80b तदागमारूढगुरुप्रहर्षः Ragh_5.61b तदा चक्षुष्मतां प्रीतिर् Ragh_4.18c तदाज्ञां मुदितो ऽग्रहीत् Ragh_12.7d तदा तदा नामितरेफरेखाम् Ragh_6.67*c तदात्मजः संयति वज्रघोषः Ragh_18.21b तदात्मजः सागरधीरचेताः Ragh_18.19*c तदात्मसंभवं राज्ये Ragh_17.8a तदा दाशरथी रथी Ragh_15.8b तदाननं मृत्सुरभि क्षितीश्वरो Ragh_3.3a तदानन्दाश्रुभिन्दुभिः Ragh_12.62d तदा पित्ःणां मुमुचे स बन्धनात् Ragh_3.20d तदा प्रभृत्य् एव वनद्विपानां Ragh_2.38a तदा मेने महौजसः Ragh_15.26b तद् आस्पदं प्राप्य तयातिरोषात् Ragh_14.63c तद् इदं विषहिष्यते कथं Ragh_8.57c तदीयम् अङ्गं कुलिशव्रणाङ्कितम् Ragh_3.68d तदीयम् आक्रन्दितम् आर्तसाधोर् Ragh_2.28a तदीयम् आनीलमुखं स्तनद्वयम् Ragh_3.8b तद् उपभोगरसं हिमवर्षिणः Ragh_9.28*c तद् उपस्थितम् अग्रहीद् अजः Ragh_8.2c तदुपहितकुटुम्बः शान्तिमार्गोतुस्को ऽभून् Ragh_7.71c तद् एतद् आजानुविलम्बिना ते Ragh_16.84a तदेत्य् अवोचत् स तपोनिधिर् माम् Ragh_5.55d तद् एवाभूद् अमङ्गलम् Ragh_12.43d तद् एष सर्गः करुणार्द्रचित्तैर् Ragh_14.42a तदैव नैसर्गिकम् उन्नतत्वम् Ragh_5.37b तद् गतिं मतिमतां वरेप्सितां Ragh_11.87a तद् गवाक्षविवरावलम्बिना Ragh_19.7c तद्गालानतां प्राप्तैः Ragh_4.81c तद्गीतश्रवणैकाग्रा Ragh_15.66a तद्गुणैः कर्णम् आगत्य Ragh_1.9c तद्धनुर्ग्रहणम् एव राघवः Ragh_11.79c तद्धनुःश्रवणजं कुतूहलम् Ragh_11.32d तद् बध्नतीभिर् मदरागशोभां Ragh_16.59c तद्भक्त्यपोढपितृराह्यमहाभिषेके Ragh_13.70d तद् भूतनाथानुग नार्हसि त्वं Ragh_2.58c तद्योगात् पतिवत्नीषु Ragh_15.35c तद्योधवारबाणानाम् Ragh_4.55c तद् रक्ष कल्याणपरंपराणां Ragh_2.50a तद् रघोर् अनघं कुलम् Ragh_10.81b तद् वल्गुना युगपदुन्मिषितेन तावत् Ragh_5.68a तद्विक्रियादर्शनलुप्तहर्षान् Ragh_14.36b तद्वियोगव्यथां किंचिच् Ragh_15.34c तद् व्याप चामीकरपिञ्जरेण Ragh_18.40d तद् व्योम्नि दशधा भिन्नं Ragh_12.98a तनयावर्जितपिण्डकाङ्क्षिणः Ragh_8.26d तनुत्यजां दन्तनिपीडितोष्ठैः Ragh_7.38*b तनुत्यजां नास्ति शरीरबन्धः Ragh_13.58d तनुत्यजां वर्मभृतां विकोशैर् Ragh_7.48a तनुप्रकाशेन विचेयतारका Ragh_3.2c तनुम् अतो ऽनुमतः सचिवैर् ययौ Ragh_9.49d तनुलताविनिवेशितविग्रहा Ragh_9.52a तनुवाग्विभवो ऽपि सन् Ragh_1.9b तन् निशम्य बहवता समर्थये Ragh_11.72c तन् निहत्य बहुशः शमं गतः Ragh_11.71b तन् मदीयम् इदम् आयुधं ज्यया Ragh_11.77a तन् मा व्यथिष्ठा विषयान्तरस्थं Ragh_14.72c तपसा दुश्चरेणापि Ragh_15.53c तपस्य् अनधिकारित्वात् Ragh_15.51a तपस्यन्तम् अधोमुखम् Ragh_15.49d तपस्विनीनां भवतः प्रसादात् Ragh_14.64b तपस्विवेषक्रिययापि तावद् Ragh_14.9a तपस्विसंसर्गविनितत्सत्त्वे Ragh_14.75a तपस्विसामान्यम् अवेक्षणीया Ragh_14.67d तपःप्रभावसिद्धाभिर् Ragh_15.12c तपोदानसमुद्भवम् Ragh_1.69b तपोधनं मानधनाग्रयायी Ragh_5.3b तपो रक्षन् स विघ्नेभ्यस् Ragh_17.65a तपोवनं पावनम् आहिताग्नेः Ragh_13.45b तपोवनाद् एत्य पुरोधसा कृते Ragh_3.18b तपोवनावृत्तिपथं गताभ्याम् Ragh_2.18d तपोवने वीतभया वसास्मिन् Ragh_14.75b तपोवनेषु स्पृहयालुर् एव Ragh_14.45b तम् अङ्कम् आरोप्य शरीरयोगजैः Ragh_3.26a तम् अङ्कम् आरोप्य शरीरयोगजैः Ragh_3.27a तम् अदृश्या किल स्वयम् Ragh_4.5b तम् अधिगम्य तथैव पुनर् बभौ Ragh_9.5c तम् अध्वराय मुक्ताश्वं Ragh_15.58a तम् अध्वरे विश्वजिति क्षितीशं Ragh_5.1a तम् अनुच्छिष्टसंपदा Ragh_12.15d तम् अन्विष्य प्रशमयेर् Ragh_15.47c तम् अपहाय ककुत्स्थकुलोद्भवं Ragh_9.19a तम् अब्रवीत् सा गुरुणा नवद्या Ragh_16.9a तम् अभ्यनन्दत् प्रणतं Ragh_15.40a तम् अभ्यनन्दत् प्रथमं प्रबोधितः Ragh_3.68a तम् अमन्यन्त नवेश्वरं प्रजाः Ragh_8.5b तम् अरण्यसमाश्रयोन्मुखं Ragh_8.12a तम् अर्चयित्वा विधिवद् विधिज्ञस् Ragh_5.3a तम् अर्च्यम् आराद् अभिवर्तमानम् Ragh_2.10b तम् अलभन्त पतिं पतिदेवताः Ragh_9.22a तम् अशक्यम् अपाक्रष्टुं Ragh_12.17a तम् अश्रु नेत्रावरणं प्रमृज्य Ragh_14.71a तमसः परम् आपद् अव्ययं Ragh_8.24c तमसां प्राप नदीं तुरंगमेण Ragh_9.72d तम् अस्त्रैर् गजसाधनः Ragh_4.40b तम् आतपक्लान्तम् अनातपत्रम् Ragh_2.13c तम् आतिथ्यक्रियाशान्त Ragh_1.58a तम् आत्मजन्मानम् अजं चकार Ragh_5.36d तम् आत्मसंपन्नम् अनिन्दितात्मा Ragh_18.18a तम् आदौ कुलविद्यानाम् Ragh_17.3a तम् आधूतद्वजपटं Ragh_12.85a तम् आपतन्तं नृपतेर् अवध्यो Ragh_5.50a तम् आयताक्ष्यः प्रणयाद् असिञ्चन् Ragh_16.70b तम् आर्यगृह्यं निगृहीतधेनुर् Ragh_2.33a तमालतालीवनराजिनीला Ragh_13.15b तमालपत्त्रास्तरणासु रन्तुं Ragh_6.64c तम् आश्रयं दुष्प्रहस्य तेजसः Ragh_3.58b तम् आहितौत्सुक्यम् अदर्शनेन Ragh_2.73a तम् इत्य् अवोचद् वरतन्तुशिष्यः Ragh_5.12d तम् इव सेवितुम् एकनराधिपम् Ragh_9.24b तमिस्रपक्षे ऽपि सह प्रियाभिर् Ragh_6.34c तमिस्रया शुभ्रनिशेव भिन्ना Ragh_13.57Aa तम् ईशः कामरूपाणाम् Ragh_4.83a तम् उदयाय न वा नवयौवना Ragh_9.7c तम् उद्वहन्तं पथि भोजकन्यां Ragh_7.35a तम् ऊचुर् आम्लानमुखप्रसादाः Ragh_16.75d तम् ऊचुः साम्ययोगतः Ragh_17.78b तम् ऋषिः पूजयाम् आस Ragh_15.12a तम् एव चतुर्नतेशं Ragh_10.86c तम् एव चाधाय विवाहसाक्ष्ये Ragh_7.20c तमोनुदं दक्षसुता इवाबभुः Ragh_3.33d तमोऽपहन्त्रीं तमसां विगाह्य Ragh_14.76b तया मेने मनस्विन्या Ragh_1.32c तया स्रजा मङ्गलपुष्पमय्या Ragh_6.84a तया हीनं विधातर् मां Ragh_1.70a तयोपचाराञ्जलिखिन्नहस्तया Ragh_3.11c तयोर् अपाङ्गप्रतिसारितानि Ragh_7.23a तयोर् अशीतं शिशिरो बिभेद Ragh_14.3b तयोर् उपान्तस्थितसिद्धसैनिकं Ragh_3.57a तयोर् जगृहतुः पादान् Ragh_1.57a तयोर् दिवस्पतेर् आसीद् Ragh_17.7a तयोर् मुक्तां सुरासुरैः Ragh_12.94b तयोर् यथाप्रार्थितम् इन्द्रियार्थान् Ragh_14.25a तयोश् चतुर्दशैकेन Ragh_12.6a तयोस् तज्ज्ञैर् निवेदितम् Ragh_15.65b तयोस् रावणहृतां ताभ्यां Ragh_12.56a तरङ्गवातेम विनीतखेदः Ragh_13.35b तरङ्गहस्तैर् उपगूहतीव Ragh_13.63d तरु पलाशसवर्णतनुच्छदः Ragh_9.51b तर्जयन्न् इव केतुभिः Ragh_4.28d तर्जितः परशुधारया मम Ragh_11.78b तल्पम् अन्तरितभूमिभिः कुशैः Ragh_19.2b तव निःश्वसितानुकारिभिर् Ragh_8.64a तव नेष्यामि निवापलाल्यताम् Ragh_8.62d तव भूत्वा महिषी चिराय सा Ragh_8.82b तव मन्त्रकृतो मन्त्रैर् Ragh_1.61a तव विद्वान् अपि तापकारणम् Ragh_8.76b तव संह्रियते वचः Ragh_10.33b तव संह्रियते वचः Ragh_10.34b तवागतिज्ञं समबोधयन् माम् Ragh_13.25b तवाधरस्परधिषु विद्रुमेषु Ragh_13.13a तवार्हतो नाभिगमेन तृप्तं Ragh_5.11a तवेन्दुकीर्तिः श्वशुरः सखा मे Ragh_14.74a तवैव संदेषहराद् विशंपतिः Ragh_3.66c तवोर्वीं प्रति यास्यतः Ragh_1.75b तस्करेभ्यश् च संपदः Ragh_17.65b तस्तार गां भल्लनिकृत्तकण्ठैर् Ragh_7.58c तस्तार सरघाव्याप्तैः Ragh_4.63c तस्थुस् ते ऽवाङ्मुखाः सर्वे Ragh_15.78c तस्थौ ध्वजस्तम्भनिषण्णदेहं Ragh_7.62c तस्मात् पुरःसरविभीषणदर्शितेन Ragh_13.69a तस्मात् समुद्राद् इव मथ्यमानाद् Ragh_16.79a तस्मात् सयोगाद् अधिगम्य योगम् Ragh_18.33c तस्मात् सिन्धुरयाद् इव Ragh_4.35b तस्माद् अधः किंचिद् इवावतीर्णाव् Ragh_18.41a तस्माद् अपावर्तत कुण्डिनेशः Ragh_7.33c तस्माद् अपावर्तत दूरकृष्टा Ragh_6.58c तस्माद् उपच्छन्दयति प्रयोजं Ragh_5.58c तस्माद् बभूवाथ दलाभिधानो Ragh_18.16*a तस्मान् मुच्ये यथा तात Ragh_1.72a तस्मिन् क्षणे पालयितुः प्रजानाम् Ragh_2.60a तस्मिन् गते द्यां सुकृतोपलब्धां Ragh_18.22a तस्मिन् गते विजयिनं परिरभ्य रामं Ragh_11.92a तस्मिन् दण्डोपनतचरितं भेजिरे लोकपालाः Ragh_17.81d तस्मिन्न् अभिद्योतितबन्धुपद्मे Ragh_6.36a तस्मिन्न् अवसरे देवाः Ragh_10.5a तस्मिन्न् आत्मचतुर्भागे Ragh_15.96a तस्मिन् नाभवद् उत्तरः Ragh_4.10d तस्मिन्न् आसीद् वसुंधरा Ragh_4.7d तस्मिन्न् आस्थद् इषीकास्त्रं Ragh_12.23a तस्मिन् पातालम् अभ्यगात् Ragh_15.84d तस्मिन् प्रजह्रुर् युधि सर्व एव Ragh_7.59d तस्मिन् प्रतिष्ठापितराजशब्दः Ragh_18.3b तस्मिन् प्रयाते परलोकयात्रां Ragh_18.16a तस्मिन् प्राग्ज्योतिषेश्वरः Ragh_4.81b तस्मिन् रामशरोत्कृत्ते Ragh_12.49a तस्मिन् वनं गोपत्रि गाहमाने Ragh_2.14d तस्मिन् वनं गोपत्रि गाहमाने Ragh_2.15d तस्मिन् विधानातिशये विधातुः Ragh_6.11a तस्मिन् सन्मार्गयोधिनि Ragh_17.69b तस्मिन् समावेशितचित्तवृत्तिम् Ragh_6.70a तस्मिन् ह्रदः संहितमात्र एव Ragh_16.78a तस्मिंस् तु भूयसीं वृद्धिं Ragh_17.41c तस्मै कुशलसंप्रश्न Ragh_10.35a तस्मै दिव्यपरिग्रहम् Ragh_15.55b तस्मै द्विजेतरतपस्विसुतं स्खलद्भिर् Ragh_9.76c तस्मै निशाचरैश्वर्यं Ragh_12.69a तस्मै विष्र्ज्योत्तरकोसलानां Ragh_18.7a तस्मै सभ्याः सभार्याय Ragh_1.55a तस्मै स्मयावेशविवर्जिताय Ragh_5.19b तस्य कर्कशविहार्संभवं Ragh_9.68a तस्य कल्पितपुरस्क्रियाविधेः Ragh_11.51a तस्य गूढं विपेचिरे Ragh_17.53d तस्य गोप्तुर् गुणोदयम् Ragh_4.20b तस्य जातु मरुतः प्रतीपगा Ragh_11.58a तस्य दण्डवतो दण्डः Ragh_17.62c तस्य दाक्षिण्यरुढेन Ragh_1.31a तस्य द्विपानां मदवारिसेकात् Ragh_16.30a तस्य धर्मरतेर् आसीद् Ragh_1.23c तस्य निन्यतुर् अशून्यताम् उभे Ragh_19.13b तस्य निर्दयरतिश्रमालसाः Ragh_19.32a तस्य नीपरजसाङ्गरागिणः Ragh_19.37b तस्य पश्यन् ससौमित्रेर् Ragh_12.14c तस्य पाण्डुवदनाल्पभूषणा Ragh_19.50a तस्य पूर्वोदितां निन्दां Ragh_15.57a तस्य प्रभानिर्जितपुष्परागं Ragh_18.32a तस्य प्रयातस्य वरूथिनीनां Ragh_16.28a तस्य प्रसह्य हृदयं किल शोकशङ्कुः Ragh_8.93a तस्य मार्गवशाद् एका Ragh_15.11a तस्य रोद्धुर् अपि द्विषाम् Ragh_17.52b तस्य विभ्रमर्ततान्य् अपावृणोत् Ragh_19.25d तस्य वीक्ष्य ललितं वपुः शिशोः Ragh_11.38a तस्य वीर्यम् अनीश्वराः Ragh_4.69b तस्य वेश्मसु मृदङ्गनादिषु Ragh_19.5b तस्य शक्तिमतः सतः Ragh_17.56b तस्य सन् मन्त्रपूताभिः Ragh_17.16a तस्य सप्रसवा इव Ragh_1.22d तस्य सर्वसुरतान्तरक्षमाः Ragh_19.42c तस्य संवृतमन्त्रस्य Ragh_1.20a तस्य संस्तूयमानस्य Ragh_15.27a तस्य सावरणदृष्टसंधयः Ragh_19.16a तस्य स्तनप्रणयिभिर् मुहुर् एणशावैर् Ragh_9.55a तस्य स्फुरति पौलस्त्यः Ragh_12.90a तस्यः स रक्षार्थम् अनल्पयोधम् Ragh_7.36a तस्या एव प्रतिकृतिसखो यत् क्रतून् आजहार Ragh_14.87b तस्याज्ञां शासनार्पिताम् Ragh_17.79b तस्याञ्जलिं बन्धुमतो बबन्ध Ragh_16.5d तस्यातिथीनाम् अधुना सपर्या Ragh_13.46c तस्यादर्शे हिरण्मये Ragh_17.26b तस्य्' आधिकारपुरुषैः प्रणतैः प्रदिष्टां Ragh_5.63a तस्याननाद् उच्चरितो विवादश् Ragh_18.43c तस्यानलौजास् तनयस् तदन्ते Ragh_18.5a तस्यानीकैर् विसर्पद्भिर् Ragh_4.53a तस्यान्वये भूपतिर् एष जातः Ragh_6.41a तस्यान्विष्यन् वेतसगूढं प्रभवं सः Ragh_9.75b तस्यापतन् मूर्ध्नि जलानि जिष्णोर् Ragh_14.8c तस्यापनोदाय फलप्रवृत्ताव् Ragh_14.39a तस्यापरेष्व् अपि मृगेषु शरान् मुमुक्षोः Ragh_9.58a तस्यापि देवप्रतिमः सुतो ऽभूत् Ragh_18.10b तस्याभवज् जङ्गमराजधानी Ragh_16.26d तस्याभवत् क्षणशुचः परितोषलाभः Ragh_11.92c तस्याभवत् सूनुर् उदारशीलः Ragh_18.17a तस्या भवान् अपरधुर्यपदावलम्बी Ragh_5.66d तस्याभिषेकसंभारं Ragh_12.4a तस्याम् आत्मानुरूपायाम् Ragh_1.33a तस्याम् एव रघोः पाण्ड्याः Ragh_4.49c तस्याम् एवास्य यामिन्याम् Ragh_15.13a तस्याम्भसि ग्रीष्मसुखे बभूव Ragh_16.54d तस्यायथार्थोन्नतनाभ्हिरन्ध्रः Ragh_18.20b तस्यायम् अन्तर्हितसौधभाजः Ragh_13.40a तस्यार्तस्य यथौषधम् Ragh_1.28b तस्यालम् एषा क्षुधितस्य तृप्त्यै Ragh_2.39a तस्यावसाने हरिदश्वधामा Ragh_18.23a तस्याविच्छिन्नसंतति Ragh_17.11d तस्याविलाम्भःपरिशुद्धिहेतोर् Ragh_13.36c तस्यासीद् उल्बणो मार्गः Ragh_4.33c तस्यास् तथाविधनरेन्द्रविपत्तिशोकाद् Ragh_19.56a तस्यां त्वं साधु नाचरः Ragh_1.76d तस्यां रघोः सूनुर् उपस्थितायां Ragh_6.68a तस्याः कोपम् अजीजनः Ragh_1.75*d तस्याः खुरन्यासपवित्रपांसुम् Ragh_2.2a तस्याः पुरः पौर्सखः स राजा Ragh_16.37b तस्याः पुरः संप्रति वीतनाथां Ragh_16.9c तस्याः पुरो वायुवशेन भिन्ना Ragh_14.12b तस्याः प्रकामं प्रियदर्शनो ऽपि Ragh_6.44a तस्याः प्रतिद्वन्द्विभवाद् विषादात् Ragh_7.68a तस्याः प्रपन्ने समदुःखभावम् Ragh_14.69c तस्याः प्रसन्नेन्दुमुखः प्रसादं Ragh_2.68a तस्याः स राजोपपदं निशान्तं Ragh_16.40a तस्याः संपातिदर्शनात् Ragh_12.60b तस्याः सुमित्रात्मजयत्नलब्धो Ragh_14.56c तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते Ragh_16.87a तस्येदम् आक्रान्तविमानमार्गम् Ragh_13.37b तस्यैकनागस्य कपोलभित्त्योर् Ragh_5.47a तस्यैकस्योच्छ्रितं छत्त्रं Ragh_17.33a तस्यै प्रतिश्रुत्य रघुप्रवीरस् Ragh_14.29a तस्यै भर्तुर् अभिज्ञामम् Ragh_12.62a तस्यै मुनिर् दोहदलिङ्गदर्शी Ragh_14.71c तस्यै सपर्यानुपदं दिनान्ते Ragh_14.81c तस्योत्सृष्टनिवासेषु Ragh_4.76a तस्योदये चतुर्मूर्तेः Ragh_10.74a तस्योन्नयनपङ्क्तयः Ragh_4.3b तस्योन्नयनपङ्क्तयः Ragh_4.4b तस्योपकार्यारचितोपकारा Ragh_5.41a तस्योपरिष्टात् पवनावधूतः Ragh_7.43b तस्यौघमहती मूर्ध्नि Ragh_17.14a तस्यौरसः सोमसुतः सुतो ऽभून् Ragh_18.27c तं कर्णभूषणनिपीडितपीवरांसं Ragh_5.65a तं कर्णमूलम् आगत्य Ragh_12.2a तं कृतप्रणतयो ऽनुजीविनः Ragh_19.8a तं कृपामृदुर् अवेक्ष्य भार्गवं Ragh_11.83a तं क्लान्तसैन्यं कुलराजधान्याः Ragh_16.36c तं क्षुरप्रशकलीकृताम् कृती Ragh_11.29c तं गृहोपवन एव संगताः Ragh_19.54a तं च शुश्रुवुषां पतिम् Ragh_4.1*b तं तस्थिवांसं नगरोपकण्ठे Ragh_5.61a तं दधन् मैथिलीकण्ठ Ragh_15.56a तं दिदेश मुनये सलक्ष्मणम् Ragh_11.2b तं दुरुत्सहवियोगम् अङ्गनाः Ragh_19.43d तं धूपाश्यानकेशान्तं Ragh_17.22a तं निवेश्य सचिवेष्व् अतः परं Ragh_19.4c तं निशम्य जनको जनेश्वरः Ragh_11.35b तं निशम्य प्रतिष्ठितम् Ragh_4.2b तं निशात्ययविसर्गचुम्बनम् Ragh_19.29d तं न्यमन्त्रयत संभृतक्रतुर् Ragh_11.32a तं पयोधरनिषक्तचन्दनैर् Ragh_19.45a तं पातयां प्रथमम् आस पपात पश्चात् Ragh_9.61d तं पितुर् वधभवेन मन्युना Ragh_11.67a तं पुत्रिणां पुष्करपत्त्रनेत्रः Ragh_18.30c तं प्रपेदे विभीषणः Ragh_12.68b तं प्रमत्तम् अपि न प्रभावतः Ragh_19.48a तं प्राप्य सर्वावयवानवद्यं Ragh_6.69a तं प्रीतिविशदैर् नेत्रैर् Ragh_17.35a तं भावाय प्रसवसमयाकाङ्क्षिणीनां प्रजानाम् Ragh_19.57a तं भूपतिर् भासुरहेमराशिं Ragh_5.30a तं मार्गम् एताः कृपया लता मे Ragh_13.24b तं यौवनोद्भेदविशेषकान्तम् Ragh_5.38b तं रागबन्धिष्व् अवितृप्तम् एव Ragh_18.19a तं राजवीथ्याम् अधिहस्ति यान्तम् Ragh_18.39a तं लाजैः पौरयोषितः Ragh_4.27b तं वव्रे कथितान्वया Ragh_12.33b तं वाहनाद् अवनतोत्तरकायम् ईषद् Ragh_9.60a तं विजिह्मनयना व्यलोभयन् Ragh_19.35d तं विनिष्पिष्य काकुत्स्थौ Ragh_12.30a तं विस्मितं धेनुर् उवाच साधो Ragh_2.62a तं वेधा विदधे नूनं Ragh_1.29a तं शक्तेः प्रथमं शरत् Ragh_4.24d तं शरैः प्रतिजग्राह Ragh_12.47a तं श्लाघ्यसंबन्धम् असौ विचिन्त्य Ragh_5.40a तं सन्तः श्रोतुम् अर्हन्ति Ragh_1.10a तं सन्नशत्रुं ददृशुः स्वयोधाः Ragh_7.64b तं स्वसा नागराजस्य Ragh_17.6a ता इङ्गुदीस्नेहकृतप्रदीपम् Ragh_14.81a ताडका चलकपालकुण्डला Ragh_11.15c ताडकोरसि स रामसायकः Ragh_11.18b तात शुद्धा समक्षं नः Ragh_15.72a ता नराधिपसुता नृपात्मजैस् Ragh_11.56a तानि तस्मिन् समस्तानि Ragh_17.43c तान् एव सामर्षतया निजघ्नुः Ragh_7.44d तान् दृप्तान् प्रेक्ष्य राघवः Ragh_12.44b तान् निवेश्य चतुरो ऽपि तत्र सः Ragh_11.57b तान्य् उञ्छषष्ठाङ्कितसैकतानि Ragh_5.8c तान् हत्वा गजकुलबद्धतीव्रवैरान् Ragh_9.65a तान् हत्वा गजकुलबद्धतीव्रवैरान् Ragh_9.65a तापाद् अन्तःशल्य इवासीत् क्शितिपो ऽपि Ragh_9.75d तापापनोदक्षमपाद Ragh_16.53c ताभिर् अप्य् उपहृतं मुखासवं Ragh_19.12c ताभिर् गर्भः प्रजाभूत्यै Ragh_10.59a ताभ्यस् तथाविधान् स्वप्न्ठRagh_10.65a ताभ्यां तथागतम् उपेत्य तम् एकपुत्रम् Ragh_9.77c ताम् अग्रतस् तामरसान्तराभाम् Ragh_6.37a ताम् अङ्कम् आरोप्य कृशाङ्गयष्टिं Ragh_14.27a ताम् अन्तिकन्यस्तबलिप्रदीपाम् Ragh_2.24a ताम् अभ्यगच्छद् रुदितानुसारी Ragh_14.70a ताम् अयोजयताम् उभे Ragh_10.57d ताम् अर्पयाम् आस च शोकदीनां Ragh_14.80a ताम् अवारोपयत् पत्नीं Ragh_1.54c ताम् आशां च सुरद्विषाम् Ragh_12.96b तामिस्रेण तम् अभ्ययुः Ragh_15.2b ताम् ऊचतुस् ते प्रियम् अप्य् अमिथ्या Ragh_14.6d ताम् एकतस् तव बिभर्ति गुरुर् विनिद्रस् Ragh_5.66c ताम् एकभार्यां परिवादभीरोः Ragh_14.86a ताम्बूलवल्लीपरिणद्धपूगास्व् Ragh_6.64a ताम्बूलीनां दलैस् तत्र Ragh_4.42a ताम्रपर्णीसमेतस्य Ragh_4.50a ताम्रललाटजां रेखां Ragh_1.82*a ताम्रोदरेषु पैतं तरुपल्लवेषु Ragh_5.70a ता राघवं दृष्टिभिर् आपिबन्त्यो Ragh_7.12a तारापतिस् तरलविद्युद् iv'àbhravçndam Ragh_13.76d तार्क्ष्यः सर्पम् इवाददे Ragh_4.41*d ताव् अतर्जयद् अम्बरे Ragh_12.41d तावत् प्रकीर्णाभिनवोपचारम् Ragh_7.4a तावद् आशु विदधे मरुत्सखैः Ragh_11.3c तावद् एवास्य वेलान्तं Ragh_17.37c तावांश् च ददृशे स तैः Ragh_12.45d ता विवृत्य विशतीर् भुजान्तरम् Ragh_19.38d ताव् उभाव् अपि परस्परस्थितौ Ragh_11.82a ताव् एव सूतौ रथिनौ च कौचित् Ragh_7.52b तासां नृपो मज्जनरागदर्शी Ragh_16.57b तासां मुखैर् आसवगन्धगर्भैर् Ragh_7.11a तासु श्रिया राजपरंपरासु Ragh_6.5a तां ताम् अवस्थां प्रतिपद्यमानं Ragh_13.5a तां दृष्टिविषये भर्तुर् Ragh_15.79a तां देवतापित्रतिथिक्रियार्थाम् Ragh_2.16a तां पुण्यदर्शनां दृष्त्वा Ragh_1.86a तां प्रत्य् अभिव्यक्तमनोरथानां Ragh_6.12a तां भक्तिम् एवागणयत् पुरस्तात् Ragh_5.20d तां भ्रातृह्यायां पुलिने ऽवतार्य Ragh_14.52b तां विलोक्य वनितावधे घृणां Ragh_11.17c तां शिल्पिसंघाः प्रभुणा नियुक्तास् Ragh_16.38a तां श्रिताः प्रतिभयं ववाशिरे Ragh_11.61b तां सैव वेत्रग्रहणे नियुक्ता Ragh_6.26a तां सौरभेयीं सुरभिर् यशोभिः Ragh_2.3b तांस् tठजनपद्ठजयी Ragh_4.34b ताः स्वचारित्रम् उद्दिश्य Ragh_15.73a ताः स्वम् अङ्कम् अधिरोप्य दोलया Ragh_19.44a तितीर्षुर् दुस्तरम् मोहाद् Ragh_1.2c तिरश्चकार भ्रमराभिलीनयोः Ragh_3.8c तिरस्क्रियन्ते कृमितन्तुजालैर् Ragh_16.20c तिर्यग्विसंसर्पिनखप्रभेण Ragh_6.15c तिलकजा 'लकजालकमौक्तिकैः Ragh_9.44d तिलकमस्तकहर्म्यकृतास्पदैः Ragh_9.36*a तिष्ठतु प्रधनम् एवम् अप्य् अहं Ragh_11.77c तिसृभिर् एव भुवं सह शक्तिभिः Ragh_9.23b तिस्रस् त्रिलोकी प्रथितेन सार्धम् Ragh_7.33a तिस्रस् त्रिवर्गाधिगमस्य मूलं Ragh_18.50c तीरस्थलीबर्हिभिर् उत्कलापैः Ragh_16.64a तीरेषु तालीवनमर्मरेषु Ragh_6.57b तीरोपकार्यां गतमात्र एव Ragh_16.73b तीर्थाभिषेकजां शुद्धिम् Ragh_1.85c तीर्थाहृतैः काञ्चनकुम्भतोयैः Ragh_14.7d तीर्थे तदीये गजसेतुबन्धात् Ragh_16.33a तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर् Ragh_8.95a तीव्रवेगधुतमार्गवृक्षया Ragh_11.16a तुङ्गं नगोत्सङ्गम् इवारुरोह Ragh_6.3d तुङ्गा द्रविणराशयः Ragh_4.70b तुतोष वीर्यातिशयेन वृत्रहा Ragh_3.62c तुभ्यं त्रेधास्थितात्मने Ragh_10.16d तुमु लेनार्तरवेण वेजिताः Ragh_8.39b तुरगवल्गनचण्चलकुण्डलो Ragh_9.51c तुरंगमस्कन्धनिषण्णदेहं Ragh_7.47c तुरंगम् उत्सृष्टम् अनर्गलं पुनः Ragh_3.39b तुरंगमेधावभृतवतीर्णैर् Ragh_13.61c तुरंगसादी तुरगाधिरूढम् Ragh_7.37b तुराषाड् इव शार्ङ्गिणम् Ragh_15.40d तुलाम् असारेन शरद्घनेन Ragh_2.42*d तुल्यगन्धिषु मत्तेभ Ragh_4.47c तुल्यप्रतिद्वन्द्वि बभूव युद्धम् Ragh_7.37d तुल्यबाहुतरसा जितस् त्वया Ragh_11.77d तुल्यः प्राचीनबर्हिषा Ragh_4.28b तुल्यावस्थः स्वसुः कृतः Ragh_12.80b तुषारवर्षीव सहस्यचन्द्रः Ragh_14.84b तुषारसंघातशिला हिमाद्रेर् Ragh_13.57च तुहिनाद्रेर् इव नतम् ओषधिः Ragh_8.54d तूणीचकार शरपूरितवक्त्ररन्ध्रान् Ragh_9.63d तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति Ragh_9.56b तूर्यस्वनानन्दितपौरवर्गः Ragh_14.10b तूर्यस्वने मूर्छति मङ्गलार्थे Ragh_6.9d तूर्याणाम् तस्य पुत्रिणः Ragh_10.77b तूर्यैर् आहतपुष्करैः Ragh_17.11b तृणबिन्दोः परिशङ्कितः पुरा Ragh_8.79b ते गुरुं गुरुवत्सलाः Ragh_10.86b ते च ताभिर् अगमन् कृतार्थताम् Ragh_11.56b ते चतुर्थसहितास् त्रयो बभुः Ragh_11.55a ते च प्रापुर् उदन्वतं Ragh_10.6a तेजसः सपदि राशिर् उत्थितः Ragh_11.63a तेजसा प्रश्रयेण च Ragh_10.84b तेजसां हि न वयः समीक्ष्यते Ragh_11.1d तेजांसीव विवस्वतः Ragh_10.31b तेजोमहिम्ना पुनर् आवृतात्मा Ragh_18.40c तेजो ऽविशह्यं रिपुमन्दिरेषु Ragh_6.47d तेजोविशेषानुमितां दधानः Ragh_2.7b ते तस्य कल्पयाम् आसुर् Ragh_17.9a ते तु यावन्त एवाजौ Ragh_12.45c ते धात्रिस्तन्य पायिनः Ragh_10.79b तेन कार्मुकनिषक्तमुष्टिना Ragh_11.70a तेन केरलयोषिताम् Ragh_4.54b तेन क्षितेर् विश्वसहो ऽधिजज्ञे Ragh_18.24b तेन घ्नता विघ्नभयं क्रियावान् Ragh_14.23b तेन तस्य मधुनिर्गमात् कृशश् Ragh_19.46c तेन तात धनुषा धनुर्भृतः Ragh_11.40b तेन दत्तम् अभिलेषुर् अङ्गनाः Ragh_19.12b तेन दूतिविदितं निषेदुषा Ragh_19.18a तेन द्विपानाम् इव पुण्डरीको Ragh_18.8a तेन धूर् जगतो गुर्वी Ragh_1.34c तेन भक्तानुकम्पिना Ragh_15.100b तेन भूमिनिहितैककोटि तत् Ragh_11.81a तेन मध्यमशक्तीनि Ragh_17.58c तेन मन्त्रप्रयुक्तेन Ragh_12.99a तेन मन्त्रिषु कोसला Ragh_1.34*d तेन माम् अवति नाजिते त्वयि Ragh_11.75b तेन मे भुवन्त्रयम् Ragh_10.40b तेन वज्रपरुषस्वनं धनुः Ragh_11.46b तेन शैलगुरुम् अप्य् अपातयत् Ragh_11.28c तेन सिंहासनं पित्र्यम् Ragh_4.4c तेनातपत्रामलमण्डलेन Ragh_16.27a तेनाप्य् अनभिनन्दिता Ragh_12.35b तेनाप्रतिम तेजसा Ragh_10.68b तेनाप्रतिम तेजसा Ragh_10.69b तेनाभिघातरभसस्य विकृष्य पत्त्री Ragh_9.61a तेनार्थवांल् लोभपराङ्मुखेन Ragh_14.23a तेनावतीर्य तुरगात् प्रथितान्ग्वयेन Ragh_9.76a तेनावरोधप्रमदासखेन Ragh_16.71a तेनाष्टौ परिगमिताः समाः कथंचिद् Ragh_8.92a तेनास लोकः पितृमान् विनेत्रा Ragh_14.23c ते निपत्य ददुस् तस्मै Ragh_4.50c तेनैव शून्यान्य् अरिसुन्दरीणां Ragh_18.44c तेनैव शोकापनुदेन पुत्री Ragh_14.23d तेनोत्तीर्य पथा लङ्कां Ragh_12.71a तेनोरुवीर्येण पिता प्रजायै Ragh_18.2a ते ऽपि तूर्णम् अवगम्य शाम्भवम् Ragh_11.43*a ते पुत्रयोर् नैरृतशस्त्रमार्गान् Ragh_14.4a ते प्रजानां प्रजानाथास् Ragh_10.84a ते प्रीतमनसस् तस्मै Ragh_17.18a ते बहुज्ञस्य चित्तज्ञे Ragh_10.57a तेभ्यः पुनश् चेदम् उवाच वाक्यम् Ragh_14.36d तेभ्यो विघ्नप्रतिक्रियाम् Ragh_15.4b ते रामाय वधोपायम् Ragh_15.5a ते रेकाध्वजकुलिशातपत्रैचिह्नं Ragh_4.88a तेषं विनयकर्मणा Ragh_10.80b तेषां क्षेमाय राघवः Ragh_15.6b तेषां द्वयोर् द्वयोर् ऐक्यं Ragh_10.83a तेषां महार्हासनसंस्थितानाम् Ragh_6.6a तेषां शूर्पणखैवैका Ragh_12.51c तेषां सदश्वभूयिष्ठास् Ragh_4.70a तेषु क्षरत्सु बहुधा मदवारिधाराः Ragh_13.74c तेषूपायनपाणिषु Ragh_4.79b ते सेतुवार्त्तागजबन्धमुख्यैर् Ragh_16.2a ते' स्य मुक्तागुणोन्नद्धं Ragh_17.23a तैजसय धनुषः प्रवृत्तये Ragh_11.43c तैस् त्रयाणां शितैर् बाणैर् Ragh_12.48a तैः कृतप्रकृतिमुख्यसंग्रहैर् Ragh_19.55a तैः शिवेषु वसतिर् गताध्वभिः Ragh_11.33a तोयदागम इवोद्ध्यभिद्ययोर् Ragh_11.8c तोयदान् इव सहस्रलोचनः Ragh_11.43d तोयनिर्णिक्तपाणयः Ragh_17.22b तोयेन चाप्रौष्हनरेन्द्रम् आसीत् Ragh_18.37d तौ कुशध्वजसुते सुमध्यमे Ragh_11.54d तौ गुरुर् गुरुपत्नी च Ragh_1.57c तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा Ragh_9.78a तौ दंपती वसिष्ठस्य Ragh_1.35c तौ दंपती स्वां प्रति राजधानीं Ragh_2.70c तौ निदेशकरणोद्यतौ पितुर् Ragh_11.4a तौ पितुर् नयनजेन वारिणा Ragh_11.5a तौ प्रणामचलकाकपक्षकौ Ragh_11.31a तौ प्रपद्य पदवीं महौजसः Ragh_11.7b तौ बलातिबलयोः प्रभावतो Ragh_11.9a तौ वाल्मीकिम् अशंसताम् Ragh_15.69d तौ विदेहनगरीनिवासिनां Ragh_11.36a तौ शरव्यम् अकरोत् स नेतरान् Ragh_11.27b तौ समेत्य समयस्थिताव् उभौ Ragh_11.53a तौ सरांसि रसवद्भिर् अम्बुभिः Ragh_11.11a तौ सीतान्वेषिणौ गृध्रं Ragh_12.54a तौ सुकेतुसुतया खिलीकृते Ragh_11.14a तौ स्नातकैर् बन्धुमता च राज्ञा Ragh_7.28a त्यक्तान्यकार्याणि विचेष्टितानि Ragh_7.5d त्यक्ष्यामि वैदेहसुतां पुरस्तात् Ragh_14.39c त्यजत मानम् अलं बत बिग्रहैर् Ragh_9.47a त्यजन्तु मरुतां पथि Ragh_10.47b त्यजेद् अकस्मात् पतिर् आर्यवृत्तः Ragh_14.55b त्यागाय संभृतार्थानां Ragh_1.7a त्यागेन पत्न्याः परिमार्ष्टुम् ऐच्छत् Ragh_14.35b त्यागे श्लाघाविपर्ययः Ragh_1.22b त्यागो वापि वधो वापि Ragh_15.94*c त्याजितं रणदुर्जयम् Ragh_12.79अब् त्याजितैः फलम् उत्खातैर् Ragh_4.33a त्रयस् त्रेताग्नितेजसः Ragh_15.35b त्रस्तेन ताक्र्ष्यात् किल कालियेन Ragh_6.49a त्राणाभावे हि शापास्त्राः Ragh_15.3c त्रातुर् वैवस्वताद् अपि Ragh_15.57d त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः Ragh_9.58c त्रासार्थम् अस्मिन्न् अहम् अदिकुक्षौ Ragh_2.38b त्रिकूटम् एव तत्रोच्चैर् Ragh_4.59c त्रिजटा समजीवयत् Ragh_12.74d त्रितयं ज्ञानमयेन पश्यति Ragh_8.78d त्रिदशीभूतपौराणां Ragh_15.102c त्रिदिवस्तेष्व् अपि निःस्पृहो ऽभवत् Ragh_8.10d त्रिदिवोत्सुकयाप्य् अवेक्ष्य मां Ragh_8.60a त्रिपदीछेदिनाम् अपि Ragh_4.47*d त्रिपदीछेदिनाम् अपि Ragh_4.48d त्रिपुष्करेषु त्रिदशत्वम् आप Ragh_18.31d त्रिमार्गगावीचिविमर्दशीतः Ragh_13.20b त्रिलोकनाथेन सदा मखद्विषस् Ragh_3.45a त्रिलोचनैकांशतया दुरासदः Ragh_3.66b त्रिविष्टपस्येव पतिं जयन्तः Ragh_6.78b त्रिविष्टपं प्राप्तवति क्षितीशे Ragh_18.19*b त्रिसाधना शक्तिर् इवार्थम् अक्षयम् Ragh_3.13d त्रिस्रोतसं त्र्यम्बकमौलिमालाम् Ragh_13.51d त्रिस्रोतसि च सप्तभिः Ragh_10.64b त्रेताग्निधूमाग्रम् अनिन्द्यकीर्तेस् Ragh_13.37a त्रैलोक्यनाथप्रभवं प्रभावात् Ragh_16.81a त्रैलोक्यप्रभवो ऽपि यत् Ragh_10.54d त्रैविक्रमं पादम् इवेन्द्रशत्रुः Ragh_7.35d त्रैस्रोतसं नौलुलितं ववन्दे Ragh_16.34d त्वगभिन्नपुटोत्तरान् Ragh_17.12b त्वचं स मेध्यां परिधाय रौरवीम् Ragh_3.31a त्वत्तः सर्वं चतुर्मुखात् Ragh_10.23d त्वत्प्राप्तिबुद्ध्या परिरिप्समानः Ragh_13.32c त्वत्समर्पितकर्मणाम् Ragh_10.28b त्वदधीना हि सिद्धयः Ragh_1.72d त्वदीयम् अन्तर्गतम् अन्तरायः Ragh_14.65d त्वदुपावर्तन्शङ्कि मे मनः Ragh_8.53d त्वद्विप्रयोगाश्रु समं विसृष्टम् Ragh_13.26d त्वम् अन्तरायो भवसि च्युतो विधिः Ragh_3.45d त्वम् अशोकेन सुगात्रि शोच्यसे Ragh_8.63d त्वम् आत्मनस् तुल्यम् अमुं वृणीष्व Ragh_6.79c त्वम् एव कल्याणि तयोस् तृतीया Ragh_6.29d त्वम् एव देवेन्द्र सदा निगद्यसे Ragh_3.44b त्वम् एव भर्ता न च विप्रयोगः Ragh_14.66d त्वया कियद् वेति तम् अन्वयुङ्क्त Ragh_5.18d त्वया नियम्या ननु दिव्यचक्षुषा Ragh_3.45b त्वया पुरस्ताद् उपयाचितो यः Ragh_13.53a त्वया विधिवद् अग्निषु Ragh_1.62b त्वयि मे भावनिबन्धना रतिः Ragh_8.52d त्वयैवं चिन्त्यमानस्य Ragh_1.64a त्वय्य् आवेशितचित्तानां Ragh_10.28a त्वय्य् एव निपतन्त्य् ओघा Ragh_10.27c त्वष्ट्रेव यत्नोल्लिखितो विभाति Ragh_6.32d त्वं किलानमितपूर्वम् अक्षणोः Ragh_11.72b त्वं च इर्तिम् अपहर्तुम् उद्यतः Ragh_11.74d त्वं प्रार्थ्यसे हस्तगता ममभिः Ragh_7.67d त्वं रक्षसा भीरु यतो ऽपनीता Ragh_13.24a त्वं रोचनागौरशरीरयष्टिः Ragh_6.65b त्वाज्यो दुष्टः प्रियो ऽप्य् आसीद् Ragh_1.28c त्वाम् अर्थिभावाद् इति मे विषादः Ragh_5.14d त्वां न वेद्मि पुरुषं पुरातनम् Ragh_11.85b त्वां प्रत्य् अकस्मात् कलुषप्रवृत्ताव् Ragh_14.73c दक्षशाप इव चन्द्रम् अक्षिणोत् Ragh_19.48d दक्षिणश्रवणसंस्थितेन यः Ragh_11.66b दक्षिणस्यां रवेर् अपि Ragh_4.49b दक्षिणं दोषम् उद्यम्य Ragh_15.23a दक्षिणाभिर् महाक्रतौ Ragh_17.80b दक्षिणां दिशम् ऋक्षेषु Ragh_12.25c दक्षिणेन पवनेन संभृतं Ragh_19.43a दग्ध्वापि देहं गिरिशेन रोषात् Ragh_16.51c ददर्श कंचिद् ऐक्श्वाकस् Ragh_15.49c ददर्श काले दिवम् अभ्रीतम् इव Ragh_3.12d ददर्श देवं नरदेवसंभवः Ragh_3.42b ददर्श राजा जननीम् इव स्वां Ragh_2.61c ददर्श संशयच्छेद्यान् Ragh_17.39c ददर्श सानुजो रामः Ragh_15.65c ददृशते रघुराघवौ जनैः Ragh_8.16b ददृशुर् विस्मितास् तस्य Ragh_12.8c ददृशुस् तं दिवौकसः Ragh_10.7b ददृशे दीप्तिमन्मुखम् Ragh_12.98b ददृशे पवनावलेपजं Ragh_8.35c ददृशे सो ऽयथापूर्वो Ragh_12.88c ददृषुर् अध्वनि तं वनदेवताः Ragh_9.52c ददौ दत्तप्रभावाय Ragh_15.87c ददौ दत्तं समुद्रेण Ragh_15.55c ददौ प्रवेशं जननी न तावत् Ragh_14.55d दधतुर् भुवनद्वयम् Ragh_1.26d दधतो मङ्गलक्षौमे Ragh_12.8a दधुः शिरोभिर् भूपाला Ragh_17.79c दध्रे देवांशसम्भवः Ragh_10.59b दन्तद्वयेनाश्मविकुण्ठितेन Ragh_5.44d दयापरो ऽभुः प्रहरन्न् अपि त्वम् Ragh_5.58b दयालुम् अनघस्पृष्टं Ragh_10.20c दयिता द्वन्द्वचरं पतत्रिणम् Ragh_8.56b दयिताम् अङ्कम् उदशुलोचनः Ragh_8.41*d दयितां यदि तावद् अन्वगाद् Ragh_8.50a दयितोरुस्तनकोटिसुस्थितिम् Ragh_8.36d दर्पणेषु परिभोगदर्शिनीर् Ragh_19.28a दर्पात् सखीभिर् वदनेषु सिक्ताः Ragh_16.66b दर्भपाटिततलेन पाणिना Ragh_11.31d दर्भान् उपात्तान् विजहुर् हरिण्यः Ragh_14.69b दर्शनं प्रकृतिकाङ्क्षितं ददौ Ragh_19.7b दर्शनेन कृतखण्डनव्यथाः Ragh_19.21b दर्शनेन कृतखण्डनव्यथाः Ragh_19.22b दर्शनेन लघुना यथा तयोः Ragh_11.12c दर्शनोद्भ्रान्तचेतनाम् Ragh_12.74b दर्शनोन्मुख मृगं तपोवनम् Ragh_11.23d दर्शयन् प्रियदर्शनः Ragh_1.47b दर्शात्ययेन्दुप्रियदर्शने सः Ragh_18.35b दर्शितान् आश्रमालयैः Ragh_12.14b दलान्वितः पद्मदलाभदृष्टिः Ragh_18.16*b दशकण्ठारिगुरुं विदुर् बुधाः Ragh_8.29d दशदिगन्तजिता रघुणा यथा Ragh_9.5a दशनचन्द्रिकया व्यभासितं Ragh_9.30*a दशपूर्वरथं यम् आख्यया Ragh_8.29c दशरथः प्रशशास महारथो Ragh_9.1c दशरास्मिशतोपमद्युतिं Ragh_8.29a दशाननकिरीटेभ्यस् Ragh_10.76a दशान्तरं तत्र समं प्रपन्ने Ragh_14.1b दहति प्रेतम् इति प्रचक्षते Ragh_8.86d दंष्ट्रामयूखैः शकलानि कुर्वन् Ragh_2.46b दानप्रवृत्तेर् अनुपारतानाम् Ragh_16.3b दारक्रियायोग्यदशं च पुत्रम् Ragh_5.40b दाशरथ्योः क्षणक्लेशः Ragh_12.76c दाश्वान् सुपुर्त्राशिषम् इत्य् उवाच Ragh_14.71d दाहशक्तिम् इव कृष्णवर्त्मनि Ragh_11.42d दिगन्तविश्रान्तरथो हि तत् सुतः Ragh_3.4b दिग् उत्तरा भास्वति संनिवृत्ते Ragh_16.44b दिग्भ्यो निमन्त्रिताश् चैनम् Ragh_15.59a दिग्विजृम्भितकाकुत्स्थ Ragh_12.72c दिदेश कौतस्य समस्तम् एव Ragh_5.30c दिदेश वेतनं तस्मै Ragh_17.66c दिनकराभिमुखा रणरेणवो Ragh_9.21c दिनक्षपामध्यगतेव संध्या Ragh_2.20d दिनमुखानि रविर् हिमनिर्ग्रहैर् Ragh_9.25c दिनानि दीनोद्धरणोचितस्य Ragh_2.25d दिनान्तम् उग्रानिलभिन्नमेघम् Ragh_16.11d दिनान्ते निहितं तेजः Ragh_4.1c दिनावसानोत्सुकबालवत्सा Ragh_2.45c दिने दिने शैवलवन्त्य् अधस्तात् Ragh_16.46a दिनेषु गच्छत्सु नितान्तपीवरं Ragh_3.8a दिलीप इति राजेन्दुर् Ragh_1.12c दिलीपसूनुर् मणिर् आकरोद्भवः Ragh_3.18c दिलीपसूनोः स बृहद् (?) भुजान्तरं Ragh_3.54a दिलीपानन्तरं राज्ये Ragh_4.2a दिवसमुखोचितम् अञ्चिताक्षिपक्ष्मा Ragh_5.76b दिवसं शारदम् इव Ragh_10.9c दिवं मरुत्वान् इव भोक्ष्यते भुवं Ragh_3.4a दिवाकरादर्शनबद्धकोशे Ragh_6.66c दिवेव रूपान्तरदुर्विभाव्ये Ragh_14.1*d दिव्यस् तूर्यध्वनिर् उदचरद् व्यश्नुवानो दिगन्तान् Ragh_16.87c दिव्याभरणभूषितैः Ragh_10.11b दिव्याः कुसुमवृष्टयः Ragh_15.25d दिव्येन शून्यं वलयेन बाहुम् Ragh_16.73c दिश उच्छ्वसिता इव Ragh_10.74d दिशः पपात पत्त्रेण Ragh_15.48c दिशः प्रसेदुर् मरुतो ववुः सुखाः Ragh_3.14a दिशः सपत्नी भव दक्षिणस्याः Ragh_6.63d दिशि मन्दायते तेजो Ragh_4.49a दिशो हरिद्भिर् हरिताम् इवेश्वरः Ragh_3.30d दिश्यतां कुलम् इदं निमेर् इति Ragh_11.49d दिष्टान्तम् आप्स्यति भवान् अपि पुत्रशोकाद् Ragh_9.79a दिष्ट्या त्वम् असि मे धात्रा Ragh_15.18c दीनाक्षरं रोदिति योषिद् उच्चैः Ragh_14.69*b दीर्घनिद्रां प्रवेशितः Ragh_12.81d दीर्घेष्व् अमी नियमिताः पटमण्डपेषु Ragh_5.73a दुकूलवासाः स वधूसमीपं Ragh_7.19a दुग्ध्वा पयः पत्त्रपुटे मदीयं Ragh_2.65c दुधुवुर् वाजिनः स्कन्धांल् Ragh_4.67c दुधोह गां स यज्ञाय Ragh_1.26a दुरितं दर्शनेन घ्नंस् Ragh_17.74a दुरितैर् अपि कर्तुम् आत्मसात् Ragh_8.2a दुर्गाणि दुर्ग्र्हाण्य् आसंस् Ragh_17.52a दुर्जयं तेन सो ऽवधि Ragh_17.5d दुर्जयो लवणः शूली Ragh_15.5c दुर्जातबन्धुर् अयम् ऋक्षहरीश्वरो मे Ragh_13.72a दुष्प्रत्वृत्तिहराभवत् Ragh_12.51d दुहितरो ऽहितरोपितमार्गणम् Ragh_9.22d दुःखम् इन्द्रियगणो निवार्यते Ragh_19.49d दुःसहेन दृदये निशाचरी Ragh_11.20b दूरं पश्चात्कृता फलैः Ragh_17.18d दूरात् प्रासमितारिभिः Ragh_1.61b दूराद् अयश्चक्रनिभस्य तन्वी Ragh_13.15a दूराद् अरालभ्रु विभाति वेला Ragh_13.15*c दूरापवर्जितच्छत्त्रैस् Ragh_17.79a दूरावतीर्णा पिबतीव खेदाद् Ragh_13.30c दूरेण चरितानि ते Ragh_10.31d दूरे वसन्तं शिशिरानिलैर् मां Ragh_13.63c दूर्वायवाङ्कुरप्लक्ष Ragh_17.12a दूषयाम् आस कैकेयी Ragh_12.4c दृढभक्तिर् इति ज्येष्ठे Ragh_12.19a दृढमूल इव द्रुमः Ragh_17.44d दृप्तः ककुद्मान् इव चित्रकूटः Ragh_13.47d दृप्तः स राजन्यकम् एकवीरः Ragh_7.56b दृश्यार्धया शारदमेघलेखा Ragh_13.57ब दृषदो वासितोत्सङ्गा Ragh_4.74c दृष्ट चिरात् पञ्चवटी मनो मे Ragh_13.34d दृष्टदोषम् अपि तन् न सो ऽत्यजत् Ragh_19.49a दृष्टसारम् अथ रुद्रकार्मुके Ragh_11.47a दृष्टा विचिन्वता तेन Ragh_12.61a दृष्टिं विमानव्यवधानमुक्तां Ragh_13.44c दृष्टो हि वृण्वन् कलभप्रमाणो ऽप्य् Ragh_18.38c दृष्ट्या प्रसादामलया कुमारं Ragh_6.80c दृष्तलक्षभिदः शराः Ragh_1.61d देवकार्यम् उपपादयिष्यतः Ragh_11.91b देवधुन्दुभयो दिवि Ragh_10.77d देवसूतभुजालम्बी Ragh_12.85c देवः पौरंदरीम् इव Ragh_17.79d देवादि नाम त्रिदिवे ऽपि यस्य Ragh_18.10d देवारण्यम् इवर्तवः Ragh_10.81d देवि क्षमस्वेति बभूव नम्रः Ragh_14.58d देव्य उज्जितरुषः कृतार्थताम् Ragh_19.20d देशे देशे गुणेष्व् एवम् Ragh_10.17c देहत्यागाद् अमरगणनालेख्यम् आसाद्य सद्यः Ragh_8.95b देहत्यागेन योगवित् Ragh_15.95b देहबद्धम् इव धर्मम् अभ्यगात् Ragh_11.35d देहेन निर्वर्तयितुं प्रसीद Ragh_2.45b देहैः स्थिताः केवलम् आसनेषु Ragh_6.11d दैत्यस्त्रीगण्डलेखानां Ragh_10.12a दैवात् सर्गाद् अवध्यत्वं Ragh_10.44c दैवीनां मानुषीणां च Ragh_1.60c दोषातनं बुधबृहस्पतियोगदृश्यस् Ragh_13.76c दोहावसाने पुनर् एव दोग्ध्रीं Ragh_2.23c दौरात्म्याद् रक्षसस् तां तु Ragh_15.72c दौवारिकी देवसरूपम् Ragh_6.59b द्याम् अर्जितां कर्मभिर् आरुरोह Ragh_18.3d द्यावापृथिव्योः प्रत्यग्रम् Ragh_10.55c द्योतिष्पथाद् अवततार सविस्मयाभिर् Ragh_13.68c द्रष्टुं न सा भिन्नरुचिर् हि लोकः Ragh_6.30d द्राक्षावलयभूमिषु Ragh_4.65d द्रुमवतीम् अवतीर्य वनस्थलीम् Ragh_9.26d द्रुमसानुमतां किम् अन्तरं Ragh_8.90c द्वन्द्वानि दूरान्तरवर्तिना ते Ragh_13.31c द्वयम् एवार्थसाधनम् Ragh_1.19b द्वारताम् अगमद् अन्तकस्य तत् Ragh_11.18d द्वारि चक्रन्द भूपतेः Ragh_15.42d द्वाव् अप्य् अभूताम् अभिनन्द्यसत्त्वौ Ragh_5.31b द्विजम् आश्वास्य दुःखितम् Ragh_15.45b द्विजः पुत्रसमागतः Ragh_15.57b द्वितयेन द्वयम् एव संगतम् Ragh_8.6b द्वितीयगामी न हि शब्द एष नः Ragh_3.49d द्वितीयं हेमप्राकारं Ragh_12.71c द्वितीयापि सखी शच्याः Ragh_17.7c द्वितीयेन सुतस्यैच्छद् Ragh_12.6c द्वित्राण्य् अहान्य् अर्हसि सोढुम् अर्हन् Ragh_5.25c द्विधा भिन्नाः शिखण्डिभिः Ragh_1.39d द्विपेन्द्रभावं कलभः श्रयन्न् इव Ragh_3.32b द्विषदारम्भफलानि भस्मसात् Ragh_8.20b द्विषाम् असह्यः सुतरां तरूणां Ragh_18.25c द्विषाम् आमिषतां ययौ Ragh_12.11d द्विषां विषह्य काकुत्स्थस् Ragh_4.41a द्वीपानतरानीतलवङ्गपुष्पैर् Ragh_6.57c द्वेष्यो ऽपि संमतः शिष्टस् Ragh_1.28a द्वौ मतौ मम रिपू समागसौ Ragh_11.74b धनुर् जैत्रं रघुर् दधौ Ragh_4.16b धनुर्धरं राजसुतैर् अनुद्रुतम् Ragh_3.38b धनुर्धरः केसरिणं ददर्श Ragh_2.29b धनुर्धरः कोपविलोहिताक्षः Ragh_16.77b धनुर्भृताम् अग्रत एव रक्षिणां Ragh_3.39c धनुर्भृतां हस्तवतां पृषत्काः Ragh_7.45b धनुर्भृतो ऽप्य् अस्य दयार्द्रभावम् Ragh_2.11a धनुर् रधिज्यम् अनाधिर् उपाददे Ragh_9.54c धनुश् चेन्द्रायुधप्रभम् Ragh_12.79b धनुष्य् अकेअध्नुर्धरः Ragh_12.97b धनुष्य् अमोघं समधत्त सायकम् Ragh_3.53d धन्विनौ चरणयोर् निपेततुः Ragh_11.4b धन्विनौ तम् ऋषिम् अन्वगच्छतां Ragh_11.5c धरायां तस्य संरम्भं Ragh_15.85a धर्म एव मनीषिणः Ragh_1.25d धर्मलोपभयाद् राज्ञीम् Ragh_1.76a धर्मसंरक्षणायैव Ragh_15.4c धर्मार्थकाममोक्षाणाम् Ragh_10.85c धर्मार्थकामेषु समां प्रपेदे Ragh_14.21c धर्मोत्तरस् तत् प्रभवे प्रभुत्वम् Ragh_18.7b धर्मोत्तरं मध्यमम् आश्रयन्ते Ragh_13.7d धर्म्यम् एव बभूव तत् Ragh_17.76d धातारं तपसा प्रीतं Ragh_10.44a धातोर् अधिर् इवाभवत् Ragh_15.9d धातोः स्थान इवादेशं Ragh_12.58c धात्रा द्विधैव ननु धूर् जगतो विभक्ता Ragh_5.66b धात्रीकराभ्यां करभोपमोरूः Ragh_6.83b धारागृहेष्व् आतपम् ऋद्धिमन्तः Ragh_16.49d धारानिबद्धेव कलङ्कलेखा Ragh_13.15d धारास्वनोद्गारिदरीमुखो ऽसौ Ragh_13.47a धारां शितां रामपरश्वधस्य Ragh_6.42c धिग् इमाम् देहवताम् असारताम् Ragh_8.51*d धिग् इमां देहभृताम् असारताम् Ragh_8.51d धियः समग्रैः स गुणैर् उदारधीः Ragh_3.30a धीरेव कन्या पितुर् आचकाङ्क्ष Ragh_5.38d धुरं धरित्र्या बिभरां बभूव Ragh_18.45d धुरं निधायैकनिधिर् गुणानाम् Ragh_18.12c धुरि स्थिता त्वं पतिदेवतानां Ragh_14.74c धुर्याणां च धुरो मोक्षम् Ragh_17.19c धुर्यान् विश्रमयेति सः Ragh_1.54b धुर्येण दम्यः सदृशं बिभर्ति Ragh_6.78d धूपे समुत्सर्पति वैजयन्तीः Ragh_6.8d धूमधूम्रो वसाघन्धी Ragh_15.16a धूमशेष इव धूमकेतनः Ragh_11.81d धूमाद् अग्नेः शिखाः पश्चाद् Ragh_17.34a धूमैर् आहुतिगन्धिभिः Ragh_1.53d धूमो निवर्तेत समीरणेन Ragh_7.55c धृतातपत्रो भरतेन साक्षाद् Ragh_14.11c धृतिर् अस्तमिता रतिश् च्युता Ragh_8.66a धृतेश् च धीरः सदृशीर् व्यधत्त सः Ragh_3.10d धेनुर् आववृते वनात् Ragh_1.82d धेनुं सवत्सां च नृपः प्रतस्थे Ragh_2.71c धेन्वा तदध्यासितकातराक्ष्या Ragh_2.52c धेन्वा निशम्येति वचः समीरितं Ragh_3.40*c धेन्वा निशम्येति वचः समीर्तं Ragh_3.40c धौतरागपरिपाटलाधरैः Ragh_19.10b ध्यानस्तिमितलोचनः Ragh_1.73b ध्रियते स्वेदलवोद्गमो ऽपि ते Ragh_8.51b ध्रुवम् अस्मि शठः शुचिस्मिते Ragh_8.49a ध्रुवोपमेयो ध्रुवसंधिर् उर्वीम् Ragh_18.34b ध्वजपटं मदनस्य धनुर्भृतश् Ragh_9.45a ध्वजाग्रमात्रेण बभूव लक्ष्यः Ragh_7.60b न कश्चन भ्रातृषु तेषु शक्तो Ragh_14.43c न कामचारो मयि शङ्कनीयः Ragh_14.62b न कारणात् स्वाद् बिभिदे कुमारः Ragh_5.37c न किलानुययुस् तस्य Ragh_1.27a न किंचित् पर्यशेषयत् Ragh_12.79d न कृपणा प्रभवत्य् अपि वासवे Ragh_9.8a न केवलं गच्छति तस्य काले Ragh_18.49a न केवलं तद्गुरुर् एकपार्थिवः Ragh_3.31c न केवलं धरापृष्ठे Ragh_12.67c न केवलं सद्मनि मागधीपतेः Ragh_3.19c न केवलानां पयसां प्रसूतिम् Ragh_2.63c नक्तम् अस्नेहदीपिकाः Ragh_4.75d नक्तं ज्योतिर् इवौषधिः Ragh_10.67d नक्शत्रनाथांशुर् इवारविन्दे Ragh_6.66d नक्षत्रताराग्रहसंकुलापि Ragh_6.22c नखप्रभाभूषितकङ्कपत्त्रे Ragh_2.31b न खरो न च भूयसा मृदुः Ragh_8.9a न खलु तावद् अशेषम् अपोहितुं Ragh_9.28c न खलु शोबहयित् स्म वनस्थलीं Ragh_9.41c न खल्व् अनिर्जित्य रघुं कृती भवान् Ragh_3.51d नखाङ्कुशाघातविभिन्नकुम्भाः Ragh_16.16c नगरोपवने शचीसखो Ragh_8.32c न गुणानाम् इयत्तया Ragh_10.33d न चकार शरीरम् अग्निसात् Ragh_8.72c न चक्षमे शुभाचारः Ragh_12.46c न च योगविधेर् नवेतरः Ragh_8.22c न च शशिप्रतिमाभरणं मधु Ragh_9.7b न च सपत्नजनेष्व् अपि तेन वाग् Ragh_9.8c न च सारथिना श्रुतः Ragh_1.78b न चान्यतस् तस्य शरीररक्षा Ragh_2.4c न चाभूत् ताव् इव क्षयी Ragh_17.71d न चारिहिंसा विजयश् च हस्ते Ragh_5.57d न चारिहिंसा विजयः स्वहस्ते Ragh_5.57*d न चावदद् भर्तुर् अवर्णम् आर्या Ragh_14.57a न चेद् इदं द्वन्द्वम् अयोजयिष्यत् Ragh_7.14b न चोपलेभे पूर्वेषाम् Ragh_10.2a न जातूपचितो ऽपि सः Ragh_17.54b न जीवितं वः कृपयेति वर्णाः Ragh_7.65d न तद् यशः शस्त्रभृतां क्षिणोति Ragh_2.40d न तस्य मण्डले राज्ञो Ragh_17.48a न तस्योत्सिषिचे मनः Ragh_17.43d न तिलकस् तिलकः प्रमदाम् इव Ragh_9.41d न तु सर्प इव त्वचं पुनः Ragh_8.13c न ते किंचन विद्यते Ragh_10.32b न तेन वैदेहसुता मनस्तः Ragh_14.84d नदत्य् आकाशङ्गायाः Ragh_1.78c नदत्सु तूर्येष्व् अविभाव्यवाचो Ragh_7.38a नदध्बिः स्निग्धगम्भीरं Ragh_17.11a नदन्मुखोल्काविचितामिषाभिः Ragh_16.12c नदः शोण इवाभवत् Ragh_10.2*d नदीम् इवान्तःसलिलां सरस्वतीं Ragh_3.9c नदीमुखेनेव समुद्रम् आविशत् Ragh_3.28d नदीवोभयकूलभाक् Ragh_12.35d न धर्मम् अर्थकामाभ्यां Ragh_17.57a ननन्दतुस् तत्सदृशेन तत्समौ Ragh_3.23d ननन्द पारिप्लवनेत्रया नृपः Ragh_3.11d ननन्दुर् आनन्दजलाविलाक्ष्यः Ragh_18.29d ननन्दुः स प्रजाः प्रजाः Ragh_4.3d न न मही 'नम् अहीनपराक्रमम् Ragh_9.5d न नवः प्रभुर् आ फलोदयात् Ragh_8.22a ननु तैलनिषेकबिन्दुना Ragh_8.38c ननु शब्दपतिः क्षितेर् अहं Ragh_8.52c नन्दिग्रामगतस् तस्य Ragh_12.18c नन्व् अनिन्दितफलो मम त्वया Ragh_11.90c न पादपोन्मूलनशक्ति रंहः Ragh_2.34c न पारणा स्याद् विहता तवैवं Ragh_2.55c न पुनर् एति गतं चतुरं वयः Ragh_9.47b न पूर्वपूर्वं गनयां चकार Ragh_6.67*b न पृथग्जनवच् छुचो वशं Ragh_8.90a न प्रकामभुजः श्राद्धे Ragh_1.66c न प्रजह्रुः स्वतेजसा Ragh_15.3b न प्रदीप इव वायुम् अत्यगात् Ragh_19.53d न प्रसाधयितुम् अस्य कल्पिता Ragh_19.3d न प्रसेहे स रुद्धार्कम् Ragh_4.82a न प्रहर्तुम् अलम् अस्मि निदयं Ragh_11.84a न भवन्तम् उपस्थितः स्वयं Ragh_8.76c न भवान् अनुसंस्थितो ऽपि तां Ragh_8.85*c न भविष्यति हन्त साधनं Ragh_8.44c नभश्चरैर् गीतयश्यामतनुं तनूजम् Ragh_18.6a नभसा निभृतेन्दुना तुलाम् Ragh_8.15c नभसेव विवर्धिताः Ragh_17.41b नभस्तलश्यामतनुं तनूजम् Ragh_18.6b नभस्ये ता इवाययुः Ragh_17.41d नभस्वान् इव दक्षिणः Ragh_4.8d नभोनभस्ययोर् वृष्टिम् Ragh_12.29c न भौमान्य् एव धिष्ण्यानि Ragh_15.59c नमयति स्म स केवलम् उन्नतं Ragh_9.18c नमयाम् आस नृपान् अनुद्धरन् Ragh_8.9d नमस् त्रिमूर्तये तुभ्यं Ragh_10.19*a न माम् अवति सद्वीपा Ragh_1.65c न मृगयाभिरतिर् न दुरोदरं Ragh_9.7a न मे त्वदन्येन विसोढम् आयुधम् Ragh_3.63b न मे भवद्भिः प्रतिषेधनीयः Ragh_14.42b न मे ह्रिया शंसति किंचिद् ईप्सितं Ragh_3.5a न मैथिलेयः स्पृहयां बभूव Ragh_16.42c नमो विश्वसृजे पूर्वं Ragh_10.16a नम्रयोर् उपरि बाष्पबिन्दवः Ragh_11.4d नय इव पणबन्धव्यक्तयोगैर् उपायैः Ragh_10.87b नयगुणोपचिताम् इव भूपतेः Ragh_9.30a नयचक्षुर् अजो दिदृक्षया Ragh_8.19*a नयविद्भिर् नवे राज्ञि Ragh_4.10a न रजनी रजनीशवती मधौ Ragh_9.33*d नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी Ragh_2.75c नरपतिर् अतिवाहयां बभूव Ragh_9.70c नरपतिश् चकमे मृगयारतिं Ragh_9.48c नरवरो रवरोषितकेसरी Ragh_9.54d नरेन्द्रकन्यास् तम् अवाप्य सत्पतिं Ragh_3.33c नरेन्द्रमार्गाट्ट इव प्रपेदे Ragh_6.67c नरेन्द्रमूलायतनाद् अनन्तरं Ragh_3.36a नरेन्द्रसूनुः प्रतिसंहरन्न् इषुं Ragh_3.64c नर्तकीर् अभिनयातिलङ्घिनीः Ragh_19.14c नर्तकीष्व् असुलभासु तद्वपुः Ragh_19.19b नर्मपूर्वम् अनुपृष्ठसंस्थितः Ragh_19.28b नलिकेरासवं योधाः Ragh_4.42c नलिनी पूर्वनिदर्शनं मता Ragh_8.45d नवदीपार्चिर् इव क्षितेस् तलम् Ragh_8.38*d नवपलाशम् अधार्यत भङ्गुरम् Ragh_9.26*b नवपल्लवसंस्तरे ऽपि ते Ragh_8.57a नवपाणिग्रहणां वधूम् इव Ragh_8.7d नवम् अशोकतरोः स्मरदीपनम् Ragh_9.31b नवं यत्र घनैर् मया च Ragh_13.26c नवं ययः कान्तम् इदं वपुश् च Ragh_2.47b नवाभ्युत्थानदर्शिन्यो Ragh_4.3c नवाम्बुदानीकमुहूर्तलाञ्छने Ragh_3.53c नवावतारं कमलाद् इवोत्पलम् Ragh_3.36d न वितथा परिहासकथास्व् अपि Ragh_9.8b न वीरसूशब्दम् अकामयेताम् Ragh_14.4d नवे तस्मिन् महीपाले Ragh_4.11c नवैर् उदन्वान् इव चन्द्रपादैः Ragh_7.19d नवोदयं नाथम् इवौषधीनाम् Ragh_2.73d न व्यतीयुः प्रजास् तस्य Ragh_1.17c न व्यपैक्षत समुत्सुकाः प्रजाः Ragh_19.6d न व्यहन्यत कदाचिद् अर्थिता Ragh_11.2d न शाखी नैरृतेरितः Ragh_15.20d न शुचा नानुमृतेव लक्ष्य्ते Ragh_8.58d नश्यत् पुरस्ताद् अनुपेक्षणीयम् Ragh_2.44d न स क्षितीशो रुचये बभूव Ragh_6.44b न स रुचिरकलापं बाणलक्ष्यी चकार Ragh_9.67b न सहकारतरुस् तरुणीधृतम् Ragh_9.37*b न संयतस् तस्य बभूव रक्षितुर् Ragh_3.20a न स्तुतिः परमेष्ठिनः Ragh_10.34d न स्यन्दनैस् तुलितकृत्रिमभक्तिशोभाः Ragh_13.75d न स्वमार्गविलङ्घिना Ragh_15.53d न हि तावद् विरमन्ति ते मुखे Ragh_8.51*b न हि तेन पथा तनुत्यजस् Ragh_8.26c न हि प्रफुल्लं सहकारम् एत्य Ragh_6.69c न हि सति कुलधुर्ये सूर्यवंश्या गृहाय Ragh_7.71d न हि सिंहो गजास्कन्दी Ragh_17.52c न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् Ragh_3.5c न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् Ragh_3.6c न ह्य् अकालभवो मृत्युर् Ragh_15.44c नाक्शिकम्पं व्यतिष्ठत Ragh_15.67d नागेन लौल्यात् कुमुदेन नूनम् Ragh_16.76c नागेनैरावतौजसा Ragh_17.32d नातिपर्याप्तम् आलक्ष्य Ragh_15.18a नात्मानम् अस्य विविदुः सहसा वराहा Ragh_9.60c नात्रत्याः श्रद्दधुः प्रजाः Ragh_15.72d नाथे कुतस् त्वव्य् अशुभं प्रजानाम् Ragh_5.13b नानात्वं रागसंयोगात् Ragh_10.19c नानुनेतुम् अबलाः स तत्वरे Ragh_19.38b नाबुद्ध कल्पद्रुमतां विहाय Ragh_14.48c नाभिप्ररूढाम्बुरुहासनेन Ragh_13.6a नाभिप्रविष्टाभरणप्रभेण Ragh_7.9c नाभ्रश्यत स्वर्गफलाद् गुरुर् नः Ragh_14.16b नामधेयसदृशं विचेष्टितम् Ragh_11.8d नामधेयं गुरुश् चक्रे Ragh_10.68c नामधेयानि पृच्छन्तौ Ragh_1.45c नाम वल्लभजनस्य ते मया Ragh_19.24a नामाङ्करावणशराङ्कितकेतुयष्टिम् Ragh_12.103c नामास्य धनदस्य च Ragh_17.80d नामोर्जितं चापभृतः शशंसुः Ragh_7.38d नाम्ना मगधवंशजा Ragh_1.31b नाम्ना सुतीक्ष्णश् चरितेन दान्तः Ragh_13.41d नाम्नि कीर्तित एव यत् Ragh_1.87d नाम्भसां कमलशोभिनां तथा Ragh_11.12a नाम्भःप्रार्थी दवानलः Ragh_17.56d नाराचक्षेपणीयाश्म Ragh_4.77c नारीनितम्बद्वयसं बभूव Ragh_16.46d नारीमनांसीव चतुष्कम् अन्तः Ragh_7.17d नार्थं कामेन कामं वा Ragh_17.57c नार्यो न जग्मुर् विषयान्तराणि Ragh_7.12b नालं विकर्तुं जनितेन्द्रशङ्कं Ragh_13.42c नाव्याः सुप्रतरा नदीः Ragh_4.31b नासौ न काम्यो न च वेद सम्यग् Ragh_6.30c नास्य शक्तित्रयं परः Ragh_17.63b n'àsrasat करिणां ग्रैवं Ragh_4.48c निकषे हेमरेखेव Ragh_17.46c निक्षेपिताः केतुषु पार्थिवानाम् Ragh_7.65b निगृह्य शोकं स्वयम् एव धीमान् Ragh_14.85a निग्रहात् स्वसुर् आप्तानां Ragh_12.52a निग्रहो ऽप्य् अयम् अनुग्रहीकृतः Ragh_11.90d निघ्नस्य मे भर्तृनिदेशरौक्ष्यं Ragh_14.58c निचखान जयस्तम्भान् Ragh_4.36c निचखानाधिकक्रोधः Ragh_12.90c नितम्बगुर्वी गुरुणा प्रयुक्ता Ragh_7.25a नितान्तगुर्वीम् अपि चानुभावाद् Ragh_18.45c नितान्तगुर्वीं लघयिष्यता धुरम् Ragh_3.35b नितान्तरूक्षाभिनिवेशम् ईशम् Ragh_14.43b नितान्तशुद्धस्फुटिकाशयोगाद् Ragh_13.57द निदधे तदपत्ययोः Ragh_15.86d निदधे पूर्वजोत्सुकः Ragh_15.36d निदधे विजयाशंसां Ragh_12.44c निदर्शयाम् आस विशेषदृश्यम् Ragh_6.31c निदानम् इक्ष्वाकुकुलस्य संततेः Ragh_3.1c निद्रा चिरेण नयनाभिमुखी बभूव Ragh_5.64d निद्रावशं त्वयि गते शशिना कथंचिद् Ragh_5.67*a निद्रावशेन भवताप्य् अनपेक्षमाणा Ragh_5.67a निद्राविधेयं नरदेवसैन्यम् Ragh_7.62d निद्रां विहाय वनजाक्ष वनायुदेश्याः Ragh_5.73b निद्रां विहारार्धपथे गतानाम् Ragh_6.75b निधानगर्भाम् इव सागराम्बरां Ragh_3.9a निनाय साचीकृतचारुवक्त्रः Ragh_6.14d निन्यतुः स्थलनिवेशितातटनी Ragh_11.14c निन्युर् उत्सवविधिच्छलेन तं Ragh_19.20c निन्ये विनीतैर् अवरोधरक्षैः Ragh_7.19b निपतन्ती पतिम् अप्य् अपातयत् Ragh_8.38b निपतन्ती व्यरोचत Ragh_17.14b निपेतुर् अन्तःकरणैर् नरेन्द्रा Ragh_6.11c निमज्ज्य पुनर् उत्थास्यन् Ragh_10.2*c निमित्तज्ञस् तपोनिधिः Ragh_1.86b निमिमील नरोत्तमप्रिया Ragh_8.37c निमीलितानाम् इव पङ्कजानां Ragh_7.64c निमेषमात्राद् अवधूय तद् व्यथां Ragh_3.61c निमेषार्धाद् अपातयत् Ragh_12.99b नियन्ता शस्त्रम् आददे Ragh_15.51d नियन्तुर् नेमिवृत्तयः Ragh_1.17d नियमनाद् असतां च नराधिपः Ragh_9.6b नियमापेक्षया मुनिः Ragh_1.94b नियुज्य तं होमतुरंगरक्षणे Ragh_3.38a निराकरिष्णोर् वृजिनाद् ऋते ऽपि Ragh_14.57b निरातङ्का निरीतयः Ragh_1.63b निरीक्ष्यमाणः सुतरां दयालुः Ragh_2.52d निरीहस्य हतद्विषः Ragh_10.25b निर्गमाय पुरमार्गसत्क्रियाम् Ragh_11.3b निर्घातोग्रैः कुञ्जलीन्ठजिघांसुर् Ragh_9.64a निर्जितेषु तरसा तरस्विनां Ragh_11.89c निर्दिष्टां कुलपतिना स पर्णशालाम् Ragh_1.95a निर्देशात् स्वर्गिणः पितुः Ragh_12.17b निर्दोषम् अभवत् सर्वम् Ragh_10.73a निर्धूतनिस्त्रिंशरुचा विशेव Ragh_13.57ब्ब् निर्धौत दानामलगण्डभित्तिर् Ragh_5.43c निर्धौत हारगुलिकाविशदं हिमाम्भः Ragh_5.70b निर्बन्धपृष्टः स जगाद सर्वं Ragh_14.32a निर्बन्धसंजातरुषार्थकार्श्यम् Ragh_5.21a निर्भिद्य विग्रहम् अशोणितलिप्तपुङ्खस् Ragh_9.61c निर्ममे निर्ममो ऽर्थेषु Ragh_15.28c निर्मोकपट्टाः फणिभिर् विमुक्ताः Ragh_16.17d निर्ययाव् अथ पौलस्थ्यः Ragh_12.83a निर्यातशेषा चरणाद् Ragh_10.38c निर्वर्तयाम् आस रघुपवीरः Ragh_16.39d निर्वर्तयाम् आसुर् अमात्यवृद्धास् Ragh_14.7c निर्वर्त्यते यैर् नियमाभिषेको Ragh_5.8a निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां Ragh_15.103a निर्वाणमार्गाव् इव यो बिभर्ति Ragh_6.55*d निर्वापितः कनककुम्भमुखोज्झितेन Ragh_19.56c निर्वाप्य प्रियसंदेशैः Ragh_12.63a निर्वासिताप्य् एवम् अतस् त्वयाहं Ragh_14.67c निर्विश्यतां सुन्दरि युवनश्रीः Ragh_6.50d निर्विष्टम् उदधेः कूले Ragh_12.68a निर्विष्टविषयस्नेहः Ragh_12.1a निर्विष्टसारां पितृभिर् हिमांशोर् Ragh_14.80c निर्विष्टहेमाम्बुजरेणु यस्याः Ragh_13.60b निर्वृत्तजाम्बूनदपट्टशोभे Ragh_18.44a निर्वृष्टलघुभिर् मेघैर् Ragh_4.15a निर्व्यापारेण बाहुना Ragh_15.56b निवर्तयाम् आस नृपस्य दृष्टिम् Ragh_2.28d निवर्तयाम् आस रथं सविस्मयः Ragh_3.47c निवर्तयिष्यन् विशिखेन कुम्भे Ragh_5.50c निवर्त्य राजा दयितां दयालुस् Ragh_2.3a निववृते स महार्णवरोधसः Ragh_9.14a निवसन्न् आवसथे पुराद् बहिः Ragh_8.14b निवाग्तेव वनस्थली Ragh_15.66d निवातनिष्कम्पतया विभान्ति Ragh_13.52c निवातपद्मस्तिमितेन चक्षुषा Ragh_3.17a निवातस्तिमितां वेलां Ragh_12.36c निवापान् विदधुः क्रमात् Ragh_15.91d निवारयाम् आस महावराहः Ragh_7.56c निवासहेतोर् उटजं वितेरुः Ragh_14.81d निवेदितफलास् त्वयि Ragh_10.30d निवेशयाम् आस बली बलानि Ragh_16.37d निवेशयाम् आस विलङ्घिताध्वा Ragh_5.42c निवेश्य दध्मौ जलं कुमारः Ragh_7.63b निवेश्य वामं भुजम् आसनार्धे Ragh_6.16a निवेश्यावरुरोभ सः Ragh_4.80b निशम्य देवानुचरस्य वाचं Ragh_2.52a निशाचरोपप्लुतभर्तृकाणां Ragh_14.64a निशासु भास्वत्कलनूपुराणां Ragh_16.12a निशि सुप्तम् इवैकपङ्कजं Ragh_8.55c निशीथदीपाः सहसा हतत्विषो Ragh_3.15c निश्चित्य चानन्यनिवृत्ति वाच्यं Ragh_14.35a निश्वासबाष्पापगमात् प्रपन्नः Ragh_7.68c निषण्णमृगनाभिभिः Ragh_4.74d निषण्णायां निषीदास्यां Ragh_1.89c निषादविद्धाण्डजदर्शनोत्थः Ragh_14.70c निषेदुषीम् आसनबन्ध धीरः Ragh_2.6b निषेद्धुम् आसीद् अनुवर्तितुं वा Ragh_14.43d निष्कष्टुम् अर्थं चकमे कुबेरात् Ragh_5.26d निष्पन्दमृगम् आश्रमम् Ragh_15.37d निष्पेषोत्पतितानलम् Ragh_4.77d निष्प्रभश् च रिपुर् आस भूभृतां Ragh_11.81c निसर्गभिन्नास्पदम् एकसंस्थम् Ragh_6.29a निसर्गसंस्कारविनीत इत्य् असौ Ragh_3.35c निस्तीर्य रामः प्रतिपन्नराज्यः Ragh_14.21b निस्त्रिंशकल्पस्य निधेर् जलानाम् Ragh_13.15*a निहिताः सत्यम् अमी गुणास् त्वया Ragh_8.60b निःशेषपीतोज्झितसिन्धुराजः Ragh_6.61b निःशेषविक्षालितधातुनापि Ragh_5.44a निःशेषविश्राणितकोशजातम् Ragh_5.1b निःश्वासहार्यांशुकम् आजगाम Ragh_16.43c नीचैस् तथोपाचरद् अर्पितश्रीः Ragh_5.62b नीत्येव लक्ष्मीः प्रतिकूलदैवात् Ragh_6.58d नीत्वा कुमारीम् अवदत् सुनन्दा Ragh_6.20d नीपान्वयः पार्थिव एष वज्वा Ragh_6.46a नीलोर्ध्वरेखाशबलेन शंसन् Ragh_5.44c नीवारपाकादि कडम्गरीयैर् Ragh_5.9a नीवारासु निषादिभिः Ragh_1.52b नीहारमग्नो दिनपूर्वभागः Ragh_7.60c नुनुदे सा तु तथैव संस्थिता Ragh_8.40b नूनम् आवर्जितं मया Ragh_1.67b नूनं तेषाम् अभ्यसूयापरो ऽभूद् Ragh_9.64c नूनं मत्तः परं वंश्याः Ragh_1.66a नृत्यत् कबन्धं समरे ददर्श Ragh_7.51d नृत्यं मयूराः कुसुमानि वृक्षा Ragh_14.69a नृप तत् तावद् अन्र्थकं तव Ragh_8.85*b नृपतिककुदं दत्त्वा यूने सितातपवारणम् Ragh_3.70b नृपतिम् अन्यम् असेवत देवता Ragh_9.19c नृपतिः प्रकृतीर् अवेक्षितुम् Ragh_8.18a नृपतिः सन्न् इति वाच्यदर्शनात् Ragh_8.72b नृपतीन् इव तान् वियोज्य सद्यः Ragh_9.66c नृपतेर् अमरस्रग् आप सा Ragh_8.36c नृपतेर् व्यजनादिभिस् तमो Ragh_8.40a नृपतेः प्रतिषिद्धम् एव तत् Ragh_9.74a नृपतेः प्रीतिदानेषु Ragh_15.68c नृपस्य कान्तं पिबतः सुताननम् Ragh_3.17b नृपस्य नातिप्रमनाः सदोगृहं Ragh_3.67c नृपस्य वर्णाश्रमरक्षणं यत् Ragh_14.67a नृपं तम् आवर्तमनोज्ञनाभिः Ragh_6.52a नृपं नियुक्ता प्रतिहारभूमौ Ragh_6.31b नृपः ससत्त्वां महिषीम् अमन्यत Ragh_3.9d नृपा इवोपप्लविनः परेभ्यो Ragh_13.7c नृपेण चक्रे युवराजशब्दभाक् Ragh_3.35d नृपो ऽर्थिकामाद् अधिकप्रदश् च Ragh_5.31d नृसविता सवितानम् इवाकरोत् Ragh_9.50d नेता चमूनाम् इव कृत्तिकासु Ragh_14.22d नेता नौसाधनोद्धतान् Ragh_4.36b नेतुम् ऐच्छद् ऋषिर् इत्य् असौ नृपः Ragh_11.6b नेत्रक्रमेणोपरुरोध सूर्यम् Ragh_7.39d नेत्रव्रजाः पौरजनस्य तस्मिन् Ragh_6.7a नेत्रैः पपुस् तृप्तिम् अनाप्नुवद्भिर् Ragh_2.73c नेत्रोत्सत्वं पुष्पपुराङ्गनानाम् Ragh_6.24d नेत्रोत्सवः सोम इव द्वितीयः Ragh_18.27d नेपथ्यग्रहणाय सः Ragh_17.21d नेपथ्यदर्शिनश् छाया Ragh_17.26a नैरृतघ्नम् अथ मन्त्रवन् मुनेः Ragh_11.21a नैरृता यत् पुरोदधुः Ragh_12.43b नैसर्गिको ऽप्य् उत्ससृजे विरोधः Ragh_6.46d नोत्सेकाः कोसलेश्वरम् Ragh_4.70d नोदीरयन्ति स्म कुलोपदेशान् Ragh_7.38b नो बभूवुर् अवलोकनक्षमाः Ragh_11.60d नौसंश्रयः पार्श्वगतां किरातीम् Ragh_16.57c न्यवर्तत रथोद्धतम् Ragh_4.85b न्यषेधि शेषो ऽप्य् अनुयायिवर्गः Ragh_2.4b न्यस्तपादतलम् अग्रपादयोः Ragh_19.29b न्यस्तप्रणिधिदीधितेः Ragh_17.48b न्यस्तशस्त्रं दिलीपं च Ragh_4.1*a न्यस्तं ललाटे तिलकं दधानः Ragh_18.44b न्यस्ताक्षराम् अक्षरभूमिकायां Ragh_18.46a न्याय्या मया मोचयितुं भवत्तः Ragh_2.55b पक्वैलाक्षेत्रसंभवम् Ragh_4.47*b पक्षच्छिदा गोत्रभिदात्तगन्धाः Ragh_13.7a पक्षच्छेदोद्यतं शक्रं Ragh_4.40c पक्षतुण्डनखाघातैर् Ragh_12.22*c पक्षाविद्धान् महोदधेः Ragh_4.41*b पक्ष्मपातम् अपि वञ्चनां मनः Ragh_11.36d पङ्कशेषम् इव घर्मपल्वलम् Ragh_19.51b पङ्को ऽपि रेणुत्वम् इयाय नेतुः Ragh_16.30d पञ्चमं लोकपालानां Ragh_17.78a पञ्चवट्यां ततो रामः Ragh_12.31a पञ्चानाम् अपि भूतानाम् Ragh_4.11a पञ्चाप्सरो नाम विहारवारि Ragh_13.38b पञ्चाप्सरोयौवनकूटभन्धम् Ragh_13.39d पञ्जरस्थाः शुकादयः Ragh_17.20b पटुपटधवनिभिर् विनीतनिद्रः Ragh_9.71b पटुर् पइ प्रियकण्ठजिगृक्षया Ragh_9.46b पणबन्धमुखान् गुणान् अजः Ragh_8.21a पतत्रिणां मनसगोचराणां T Ragh_13.57च्च् पतःश्रुतेर् दर्शयितार ईश्वरा Ragh_3.46c पतिम् आसाद्य तम् अग्र्यपौरुषम् Ragh_8.28b पतिर् अवनिपतीनां तैश् चकाशे Ragh_10.87d पतिर् महेन्द्रस्य महोदधेश् च Ragh_6.54b पतिषु निर्विविशुर् मधुम् अङ्गनाः Ragh_9.36c पतिं पुरस्योरुगपूर्वनाम्नः Ragh_6.58b पतिं पुरस्योरुगपूर्वनाम्नः Ragh_6.58*b पतिंवरा कॢप्तविवाहवेषा Ragh_6.10d पतिः पृथिव्याः किल वज्रनाभः Ragh_18.21d पतिः पृथिव्याः कुलकैर् इवेन्दुः Ragh_18.16*d पतिः प्रजानाम् इव सर्गम् आत्मनः Ragh_3.27d पतिः प्रतीतः प्रसवोन्मुखीम् प्रियां Ragh_3.12c पत्तिः पदातिं रथिनं रथेशस् Ragh_7.37a पत्त्रं विन्यस्तरोचनम् Ragh_17.24d पत्त्रिणा सह मुमोच राघवः Ragh_11.17d पत्त्रिणां व्यभजद् आश्रमाद् बहिः Ragh_11.29d पत्नीष्व् आसन् द्विसूनवः Ragh_15.35d पत्नी सुदक्षिणेत्य् आसीद् Ragh_1.31c पत्न्यौ पत्युर् महीषितः Ragh_10.57b पत्युः पतंगान्वयभूषणस्य Ragh_18.27b पत्युः प्रजानां वितथो ऽभविष्यत् Ragh_7.14d पत्युः प्रजासंततये बभार Ragh_14.82d पत्युः प्राग्वंशवासिनः Ragh_15.61b पथश् चाश्यानकर्दमान् Ragh_4.24b पथि व्यजृम्भन्त दिवौकसाम् अपि Ragh_3.19d पदम् ऋद्धम् अजेन पैतृकं Ragh_8.6c पदवीं तरुवल्कवाससां Ragh_8.11c पदवीं परिणामदेशिनीं Ragh_8.9*c पदवीं हरिराक्षसाः Ragh_15.99b पदं दशसु मूर्धसु Ragh_12.52d पदं पदव्यां सगरस्य संततेः Ragh_3.50d पदं विमानेन विगाहमानः Ragh_13.1b पदं हि सर्वत्र गुणैर् निधीयते Ragh_3.62d पदा स्पृशन्तं दशति द्विजिह्वः Ragh_14.41d पदे पदे दुर्निमिते गलन्ती Ragh_7.10b पद्मव्यजनहस्तया Ragh_10.63d पद्मान्तरं मानसराजहंसीम् Ragh_6.26d पद्मा पद्मातपत्रेण Ragh_4.5c पद्मेव नारायणम् अन्यथासौ Ragh_7.13c पन्थानः सिद्धिहेतवः Ragh_10.27b पपात भूमौ सह सैनिकाश्रुभिः Ragh_3.61b पपात विद्याधरहस्तमुक्ता Ragh_2.60d पपाव् अनास्वादितपूर्वम् आशुगः Ragh_3.54c पपौ निमेषालसपक्ष्मपङ्क्तिर् Ragh_2.19c पपौ वसिष्ठेन कृताभ्यनुज्ञः Ragh_2.69c पप्रच्छ कुशलं राज्ये Ragh_1.58c पप्रच्छ भद्रं विजितारिभद्रः Ragh_14.31d पयः पूर्वैः स्वनिःश्वासैः Ragh_1.67c पयोघटैर् आश्रमबालवृक्षान् Ragh_14.78a पयोदवाताद् इव दर्पणस्य Ragh_14.37d पयोधरीभूतचतुःसमुद्रां Ragh_2.3c पयोधरैः पुण्यजनाङ्गनानां Ragh_13.60a पयोधरोत्सर्पिषु शीर्यमाणाः Ragh_16.62c पयोधिर् इन्दूदयमूर्छितो यथा Ragh_3.16*d पयोमुचां पङ्क्तिषु विद्युतेव Ragh_6.5d परकर्मापहः सो ऽभूद् Ragh_17.61a परत्रेह च शर्मणे Ragh_1.69d परपराक्षिसादृश्यम् Ragh_1.40a परभृताभिर् इतीव निवेदिते Ragh_9.47c परभृता मदनक्षतचेतसां Ragh_9.27*a परभृताविरुतैश् च विलासिनः Ragh_9.43c परमं ज्योतिर् अवेक्षितुं रघुः Ragh_8.19*d परम् ऋतोर् विरलं कृतवान् हिमम् Ragh_9.28*d परम् एकः परंतपः Ragh_15.7b पररन्ध्रस्य ततान मण्डले Ragh_8.19*b परलोकजुषां स्वकर्मभिर् Ragh_8.85c परलोकम् असंनिवृत्तये Ragh_8.49c परलोकोपनतं जलाञ्जलिम् Ragh_8.68d परस्परस्योपरि पर्यचीयत Ragh_3.24d परस्परं शरव्राताः Ragh_12.94c परस्पराभ्युक्षणतत्पराणां Ragh_16.57a परस्पराविरुद्धास् ते Ragh_10.81a परस्परेण क्षतयोः प्रहर्त्रोर् Ragh_7.53a परस्परेण विज्ञातस् Ragh_4.79a परस्परेण स्पृहणीयशोभं Ragh_7.14a परस्माद् आस्त सो ऽन्यथा Ragh_17.59d परंतपो नाम यथार्थनामा Ragh_6.21d परागस् तदन्तरम् Ragh_4.30b परात्मनोः परिच्छिद्य Ragh_17.59a पराभिसंधानपरं Ragh_17.76a परामृशन् हर्षजडेन पाणिना Ragh_3.68c परार्थैकफला गुणाः Ragh_1.29d परार्ध्यवर्णास्तरणोपपन्नम् Ragh_6.4a परा ववृतिरे क्रियाः Ragh_12.56d परिकल्पितसांनिध्या Ragh_4.6a परिकीर्णा परिवादिनी मुनेः Ragh_8.35b परिखीकृतसागराम् Ragh_1.30b परिगृह्योचितम् अङ्कम् अङ्गनाम् Ragh_8.41d परिग्रहान् मानवदेव देव्याः Ragh_14.32d परिचयं चलक्ष्यनिपातने Ragh_9.49a परिचर्यापरो भव Ragh_1.90b परिचेतुम् उपांशु धारणां Ragh_8.18c परिचेतुं यतते स्म धारणाः Ragh_8.18*d परिजनवनितानां पादयोर् व्यापृतानां Ragh_5.75*c परिणामे हि दिलीपवंशजाः Ragh_8.11b परिणेतुः प्रसूतये Ragh_1.25b परिधेर् मुक्त इवोष्णदीधितिः Ragh_8.30d परिभूतार्णवध्वनिः Ragh_10.36d परिमेयपुरःसरौ Ragh_1.37b परिवाहम् इवावलोकयन् Ragh_8.74c परिवृत्तप्रथमच्छविं क्षणात् Ragh_8.41*b परिवृत्यावलोकितम् Ragh_4.72d परिवृद्धरागम् अनुभन्धसेवया Ragh_9.69c परिवेत्तारम् आत्मानं Ragh_12.16c परिशून्यं शयनीयम् अद्य मे Ragh_8.66d परीतेव महौषधिः Ragh_12.61d परेण भग्ने ऽपि बले महौजा Ragh_7.55a परेषु स्वेषु च क्षिप्तैर् Ragh_17.51a पर्जिघाय पुरंदरः Ragh_12.84d पर्णशालाम् अथ क्षिप्रं Ragh_12.40a पर्यन्तसंचारितचामरस्य Ragh_18.43a पर्यश्रुर् अस्वजत मूर्धनि चोपजघ्रौ Ragh_13.70c पर्यस्तमुक्तापटलं पयोधेः Ragh_13.17b पर्यस्तम् एतत् सहसोर्मिवेगात् Ragh_13.13b पर्यस्तशालः प्रभुणा विना मे Ragh_16.11b पर्यस्ता यशसाम् इव Ragh_4.19d पर्याप्तो ऽसि प्रजाः पातुम् Ragh_10.26c पर्यायपीतस्य सुरैर् हिमांशोः Ragh_5.16c पर्यायवृत्त्येव महार्णवोर्मी Ragh_7.54d पर्यायोद्यतकार्मुकौ Ragh_4.16d पर्याविलानीव नवोदकानि Ragh_7.40d पर्युत्सुकत्वम् अबला निशि खण्डितेव Ragh_5.67b पर्युत्सुका प्रणयिनी निशि खण्डितेव Ragh_5.67*d पर्युपास्यन्त लक्ष्म्या च Ragh_10.63c पर्वात्यये सोम इवोष्णरश्मेः Ragh_7.33d पलितच्छद्मना जरा Ragh_12.2d पल्लवस्निग्धपाटला Ragh_1.83b पवनप्रेरितो गिरिः Ragh_15.23d पवनस्यानुकूलत्वात् Ragh_1.42a पवनाग्निसमागमो ह्य् अयं Ragh_8.4c पवनाधूतलतासु विभ्रमः Ragh_8.59d पवमानः पृथिवीरुहान् इव Ragh_8.9b पश्चात् पार्थिवकन्यानां Ragh_17.3c पश्चात्पुरोमारुतयोः प्रवृद्धौ Ragh_7.54c पश्चात्प्रयायिभिः पङ्काश् Ragh_4.31*c पश्चाद् अध्ययनार्थस्य Ragh_15.9c पश्चादवस्थापितवाहिनीकः Ragh_13.66b पश्चाद् भद्[r]अम् उपेयुषे Ragh_10.19*d पश्चाद् वनाय गच्छेति Ragh_12.7c पश्चान् निववृते रामः Ragh_15.56c पश्चिमक्रतुविदा पुरोधसा Ragh_19.54b पश्चिमाद् यामिनीयामात् Ragh_17.1c पश्चिमे वयसि नैमिषं वशी Ragh_19.1d पश्यति स्म जनता दिनात्यये Ragh_11.82c पश्यन् पुलिन्दैर् उपपादितानि Ragh_16.32d पश्यानवद्याङ्गि विभाति गङ्गा Ragh_13.57c पश्यावरोधैः शतशो मदीयैर् Ragh_16.58a पस्रवेणाभिवर्षन्ती Ragh_1.84c पाकशासनतेजसः Ragh_10.1b पाणिभिः पार्श्ववरिभिः Ragh_17.27b पाणिम् अग्राहयत् पिता Ragh_17.3d पाणिं वरेण्येन कुरु प्रवेशे Ragh_6.24b पाण्डुपत्त्रम् इव ताडकासुतम् Ragh_11.28d पाण्ड्यो ऽयम् अंसार्पितलम्बहारः Ragh_6.60a पातयत्य् अपि मृदुस् तटद्रुमम् Ragh_11.76d पातालम् अधितिष्ठति Ragh_1.80d पातुं सहो विश्वसखः समग्रां Ragh_18.24c पात्रसाच् च वसुधां ससागराम् Ragh_11.86b पात्रीकृतात्मा गुरुसेवनेन Ragh_18.30a पात्रे निधायार्गह्यम् अनर्घ्यशीलः Ragh_5.2b पादचारम् अपि न व्यभावयत् Ragh_11.10d पादपाविद्धपरिघः Ragh_12.73a पादपीठं महीक्षिताम् Ragh_17.28d पादपैर् इव दन्तिनः Ragh_4.33d पादं सुमेरोर् इव वज्रभिन्नम् Ragh_5.30d पादार्पणानुग्रहपूतपृष्टम् Ragh_2.35b पादेन हैमं विलिलेख पीठम् Ragh_6.15d पानभूमिरचनाः प्रियासखः Ragh_19.11b पारसीकांस् ततो जेतुं Ragh_4.60a पारिजातम् इवापरम् Ragh_10.11d पारिजातांशभागिनी Ragh_17.7d पारिप्लवाः स्रोतसि निम्नगायाः Ragh_16.61c पार्थिवश्रीर् द्वितीयेव Ragh_4.14c पार्थिवः प्रथितवंशजन्मनः Ragh_11.38b पार्थिवीम् उदवहद् रघूद्वहो Ragh_11.54a पार्वणौ शशिदिवाकराव् इव Ragh_11.82d पार्वतीपरमेश्वरौ Ragh_1.1d पार्वतीयैर् गणैर् अभूत् Ragh_4.77b पार्श्वद्रुमाः पाशभृता समस्य Ragh_2.9b पार्श्ववर्तिषु गुरुष्व् अलज्जवत् Ragh_19.14d पावकस्य महिमा स गण्यते Ragh_11.75c पावनं भुवि पप्रथे Ragh_15.101d पावनं श्रुअम् ऋषेर् उपेयिवान् Ragh_11.22b पावनीम् अनवलोक्य संततिम् Ragh_19.53b पावनैर् अवलोकनैः Ragh_10.14b पाश्चात्यैर् अश्वसाधनैः Ragh_4.62b पिडितोपवनपादपां बलैः Ragh_11.52b पिण्डविच्छेददर्शिनः Ragh_1.66b पिण्डेष्व् अनास्था खलु भौतिकेषु Ragh_2.57d पितरं प्रणिपत्य पादयोर् Ragh_8.12c पितरीवाग्निसंस्कारात् Ragh_12.56c पिता निधानकुम्भस्य युवेव दुर्गतः Ragh_3.16*b पिता पित्ःणाम् अनृणस् तम् अन्ते Ragh_18.26a पिता समाराधनतत्परेण Ragh_18.11a पितुर् अनन्तरम् उत्तर्कोसलान् Ragh_9.1a पितुर् आज्ञेति न भोगतृष्णया Ragh_8.2d पितुर् उद्दिश्य सदर्थवेदिभिः Ragh_8.27b पितुर् नियोगात् प्रहृतम् द्विषद्वत् Ragh_14.46b पितुर् नियोगाद् वनवासम् एवं Ragh_14.21a पितुर् मुदं तेन ततान सो ऽर्भकः Ragh_3.25d पितुस् त्वदीयस्य मयापहारितः Ragh_3.50b पितुः प्रयत्नात् स समग्रसंपदः Ragh_3.22a पितृभक्त्या पितृकार्यकल्पवित् Ragh_8.26b पितृव्यापत्तिशोकयोः Ragh_12.56b पितेव धुरि पुत्रिणाम् Ragh_1.91d पित्रा दत्तां रुदन् रामः Ragh_12.7a पित्रा निसृष्टां मदपेक्षया यः Ragh_13.67a पित्रा संवर्धितो नित्यं Ragh_17.62a पित्रोः सकाशम् अवसन्नदृशोर् निनाय Ragh_9.77b पित्र्यम् अस्मि गमितः शमं यदा Ragh_11.90b पित्र्यम् अंशम् उपवीतलक्षणं Ragh_11.64a पित्र्यं प्रपेदे पदम् अश्विरूपः Ragh_18.23b पिप्रिये स न तथा यथा युवा Ragh_19.30c पिबत्य् असौ पाययते च सिन्धूः Ragh_13.9d पिबन् यशो मूर्तम् इवाभासे Ragh_7.63d पीडयिष्यति न मां खिलीकृता Ragh_11.87c पीडाम् अपर्याप्तवतीव सोढुम् Ragh_16.28b पीडितो दुहिट्शुल्कसंस्थया Ragh_11.38d पीताम्भसि पिबेर् अपः Ragh_1.89d पीतेनेवात्मनिष्क्रयम् Ragh_15.55d पीवरस्तनविलुप्तचन्दनम् Ragh_19.32d पुण्डरीकातपत्रस् तं Ragh_4.17a पुण्यगन्धेन काननम् Ragh_12.27b पुण्यतीर्थगमनाय रक्ष मे Ragh_11.87b पुण्यम् आवर्जितं पयः Ragh_15.80b पुण्यः कृशानोर् उदियाय धूमः Ragh_7.26b पुत्रजन्मप्रवेश्यानां Ragh_10.77a पुत्रस् तथैवाधिकवत्सलेन Ragh_18.11c पुत्रं आपकुमुद्वती Ragh_17.1b पुत्रं आपकुमुद्वती Ragh_17.2b पुत्रं तमोऽपहं लेभे Ragh_10.67c पुत्रं परासुम् अनुगन्तुमनाः सदारः Ragh_9.81d पुत्रं प्रजाक्षेमविधानदक्षम् Ragh_18.9b पुत्रं यम् आहुर् निषधाख्यम् एव Ragh_18.1d पुत्रं लभस्वात्मगुणानुरूपं Ragh_5.34c पुत्रः समारोपयद् अग्रसंख्याम् Ragh_18.30d पुत्राभ्यां सह सीतया Ragh_15.76b पुत्रीकृतो ऽसौ वृषभध्वजेन Ragh_2.36b पुत्रीयाम् इष्टिम् ऋत्विजः Ragh_10.4d पुत्रेण पुत्री स यथैव तेन Ragh_18.11b पुत्र्' ओपभुङ्क्ष्व्' एति तम् आदिदेश Ragh_2.65d पुत्रो रघुस् तस्य पदं प्रशास्ति Ragh_6.76a पुनर् अक्लीबतया प्रकाश्यतां Ragh_8.84d पुनर् दिदीपे मददुर्दिनश्रीः Ragh_5.47d पुनर् बभाषे तुरगस्य रक्षिता Ragh_3.51b पुनर् युद्धाय मन्दिरात् Ragh_12.83b पुनः पुनर् दुष्कृतिनं निनिन्द Ragh_14.57d पुनः पुनः सूतनिषिद्धचापलं Ragh_3.42c पुनः सहस्राचिषि संनिधत्ते Ragh_13.44d पुनः संधानशङ्किनाम् Ragh_12.101d पुनानं पवनोद्धूतैर् Ragh_1.53c पुनासि पुरुषं यतः Ragh_10.30b पुपोष गाम्भीर्यमनोहरं वपुः Ragh_3.32d पुपोष वृद्धिं हरिदश्वदीधितेर् Ragh_3.22c पुर एवोपवने समापिताः Ragh_8.73d पुरप्रवेशाभिमुखो बभूव Ragh_7.1d पुरम् अविशद् अयोध्यां मैथिलीदर्शनीनां Ragh_11.93c पुरस्कृता वर्त्मनि पार्थिवेन Ragh_2.20a पुरंदरश्रीः पुरम् उत्पताकं Ragh_2.74a पुरंध्रिभिश् च क्रमशः प्रयुक्तम् Ragh_7.28b पुरं नवीचक्रुर् अपां विसर्गान् Ragh_16.38c पुरं निषादाधिपतेर् इदं तद् Ragh_13.59a पुरः परार्ध्यप्रतिमागृहायाः Ragh_16.39b पुरा जनस्थानविमर्दशङ्की Ragh_6.62c पुराणपत्त्रापगमाद् अनन्तरं Ragh_3.7c पुराणम् अजरं विदुः Ragh_10.20d पुराणशोभाम् अधिरोपितायाम् Ragh_16.42b पुराणसीधुं नवपाटलं च Ragh_16.52b पुराणस्य कवेस् तस्य Ragh_10.37a पुरा दूषयति स्ह्तलीम् Ragh_12.30b पुरार्गलादीर्घभुजो बुभोज Ragh_18.4d पुराविदो यं ध्युषिताश्वम् आहुः Ragh_18.23d पुरा शक्रम् उपस्थाय Ragh_1.75a पुरा स दर्भाङ्कुरमात्रवृत्तिश् Ragh_13.39a पुरीं पौरुषभूषणः Ragh_15.28b पुरुषम् आत्मभुवं च पतिव्रता Ragh_9.19b पुरुषस्य पदेष्व् अजन्मनः Ragh_8.78a पुरुषं योगसमाधिना रघुः Ragh_8.24d पुरुषः प्रबभूवाग्नेर् Ragh_10.51c पुरुषायुषजीविन्यो Ragh_1.63a पुरुहूतध्वजस्येव Ragh_4.3a पुरुहूतप्रभृतयः Ragh_10.50a पुरोगैः कलुषास् तस्य Ragh_4.31*a पुरो निवेशे पथि च व्रजन्ती Ragh_16.29b पुरोपकण्ठोपवनानि रेमे Ragh_14.30d पुरोपकण्ठोपवनाश्रयाणां Ragh_6.9a पुरोहितपुरोगास् तं Ragh_17.13a पुलिन्दयोषाम्बुविहारकाञ्चीः Ragh_5.46*b पुष्टिं जनाः पुष्य इव द्वितीये Ragh_18.32d पुष्पकालोकसंक्षोभं Ragh_10.47c पुष्पचापम् इव पेशलं स्मरः Ragh_11.45d पुष्परेणूत्किरैर् वातैर् Ragh_1.38c पुष्पवृष्टिं न सेहिरे Ragh_12.94d पुष्पं दिवः पुष्पकम् अन्वमंस्त Ragh_14.20d पुष्पं फलं चार्तवम् आहरन्त्यो Ragh_14.77a पुष्पाण्य् उपात्तानि विलासिनीभिः Ragh_16.19b पुष्पिताः कमलिनीर् इव द्विपः Ragh_19.11d पुष्पिताः सुरभीर् अभीः Ragh_15.8d पुष्पैर् वायुम् इव द्रुमाः Ragh_10.50d पुष्पोच्चलित षट्पदम् Ragh_12.27d पुष्प्यत्य् उदारं परभागलेखा Ragh_13.57द्द् पुष्यत्य् अनेकं सरयूप्रवाहः Ragh_16.58d पुंनागेभ्यः शिलीमुखाः Ragh_4.57d पुंवत् प्रगल्भा प्रतिहाररक्षी Ragh_6.20b पुंसस् तेनापि दुर्वहम् Ragh_10.52d पुंसां पुमान् आद्य इवावतीर्णः Ragh_18.15b पूज्यपूजाव्यतिक्रमः Ragh_1.79d पूतात्मनाम् अत्र किलाभिषेकात् Ragh_13.58b पूर् अप्य् अभिव्यक्तमुखप्रसादा Ragh_16.23c पूर् आबभासे विपणिस्थपण्या Ragh_16.41c पूर्यमाणम् अदृश्याग्नि Ragh_1.49c पूर्व एवाभवत् पक्षस् Ragh_4.10c पूर्वजन्मधनुषा समागतः Ragh_11.80a पूर्वम् उत्सवम् अपोहद् उत्सवः Ragh_19.5d पूर्वराजवियोगौष्म्यं Ragh_17.33c पूर्ववृत्तकथितैः पुराविदः Ragh_11.10a पूर्वसागरगामिनीम् Ragh_4.32b पूर्वस् तयोर् आत्मसमे चिरोढाम् Ragh_18.12a पूर्वं तदुत्पीडितवारिराशिः Ragh_5.46c पूर्वं प्रदूमितो राज्ञां Ragh_4.2c पूर्वं प्रहर्ता न जघान भूयः Ragh_7.47a पूर्वाकाराधिकतररुचा संगतः कान्तयासौ Ragh_8.95c पूर्वानुभूतं स्मरता च यत्र Ragh_13.28a पूर्वानुशिष्टां निजगाद भोज्याम् Ragh_6.59d पूर्वान् महाभाग तया 'तिशेषे Ragh_5.14b पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस् Ragh_17.81c पूर्वार्धभागैः फलिभिः शरव्यम् Ragh_7.45d पूर्वेषां पावनक्षमाम् Ragh_1.34*b पूर्वैः किलायं परिवर्धितो नः Ragh_13.3d पूर्वोत्थितो धूम इवाबभासे Ragh_7.43d पृटतीषु विलोलम् ईक्षितं Ragh_8.59c पृथिवीम् एव केवलाम् Ragh_15.1d पृथिवीं शासतस् तस्य Ragh_10.1a पृथिव्याम् अश्रुबिन्दवः Ragh_10.76d पृषतैर् मन्दरोद्धूतैः Ragh_4.27c पृष्टनामान्वयो राज्ञा Ragh_15.50a पृष्टान्वयः स जलकुम्भनिषण्णदेहः Ragh_9.76b पृष्ठतः सुरतवाररात्रिषु Ragh_19.18b पेतुर् वानरकोटिषु Ragh_12.82b पौत्रः कुशस्यापि कुशेशयाक्षः Ragh_18.4a पौरदृष्टिकृतमार्गतोरणौ Ragh_11.5d पौरस्त्यान् एवम् आक्रामंस् Ragh_4.34a पौरेषु सो ऽहं वहुलीभवन्तम् Ragh_14.38a पौरोभाग्यम् इवाचरन् Ragh_12.22d पौलस्त्य एष समरेषु पुरः प्रहर्ता Ragh_13.72b पौलस्त्यचकितेश्वराः Ragh_10.74b पौलस्त्यजयघोषणः Ragh_12.72d पौलस्त्यतुलितस्याद्रेर् Ragh_4.80c पौलस्त्योपप्लुता हरिम् Ragh_10.5b पौष्यं तिथौ पुष्यम् असूत पत्नी Ragh_18.32b प्रकामविस्तारफलं हरिण्यः Ragh_2.11d प्रकाशश् चाप्रकाशस् च Ragh_1.68c प्रकृतिमण्डलम् आत्मकुलोचितम् Ragh_9.2b प्रकृतिष्व् अनुवासरम् Ragh_17.44b प्रकृतिष्व् आत्मजम् आत्मवत् तया Ragh_8.10b प्रकृतिष्व् आत्मजम् आभिगमिकैः Ragh_8.9*b प्रकृतिस्थं समलोष्टकाञ्चनः Ragh_8.21d प्रकृतौ स्थापयितुं कृतस्थितिः Ragh_8.76d प्रक्षालनाद् वारिविहारकाले Ragh_6.48b प्रचक्रमे चक्रधरप्रभावः Ragh_16.55d प्रचक्रमे च प्रतिवक्तुम् उत्तरम् Ragh_3.47d प्रचक्रमे पल्लवरागताम्रा Ragh_2.15c प्रचक्रमे वक्तुम् अनुक्रमज्ञा Ragh_6.70c प्रचीयमानावयवा रराज सा Ragh_3.7b प्रच्छदान्तगलिताश्रुबिन्दुभिः Ragh_19.22c प्रजानाम् एव भूत्य् अर्थं Ragh_1.18a प्रजानां तम् अघावहम् Ragh_15.51b प्रजानां विनयाधानाद् Ragh_1.24a प्रजानिशेकं मयि वर्तमानं Ragh_14.60c प्रजायै गृहमेन्धिनाम् Ragh_1.7d प्रजार्थसाधने तौ हि Ragh_4.16c प्रजालोपनिमीलितः Ragh_1.68b प्रजावती दोहदशंसिनी ते Ragh_14.45a प्रजाश् चिरं सुप्रजसि प्रजेशे Ragh_18.29c प्रजास् तद्गुरुणा नद्यो Ragh_17.41a प्रजाः प्रजानाथ पितेव पासि Ragh_2.48d प्रजाः प्रजार्थव्रतकर्शिताङ्गम् Ragh_2.73b प्रजाः स्वतन्त्रयां चक्रे Ragh_17.74c प्रजिघाय कृतान्तस्य Ragh_15.21c प्रजिघाय समाधिबेदिनीं Ragh_8.79c प्रजेति त्वां शशाप सा Ragh_1.77d प्रजेश्वरः शासनहारिणा हरेः Ragh_3.68b प्रजेष्वरं प्रीतमना महर्षिः Ragh_5.32b प्रज्ञया सदृशागमः Ragh_1.15b प्रणम्य चानर्च विशालम् अस्याः Ragh_2.21c प्रणयिनीव नखक्षतमण्डनं Ragh_9.27c प्रणवश् छन्दसाम् इव Ragh_1.11d प्रणाशनाय प्रबलस्य विद्विषः Ragh_3.60b प्रणिधानाद् गुरुर् आश्रमस्थितः Ragh_8.75b प्रणिपत्य सुरास् तस्मै Ragh_10.15a प्रणिपातप्रतीकारः Ragh_4.64c प्रतस्थे दिग्जिगीषया Ragh_4.26d प्रतस्थे स्थलवर्त्मना Ragh_4.60b प्रतापसंशोषितशत्रुपङ्के Ragh_6.36b प्रतापं न विषेहिरे Ragh_4.49d प्रतापः प्राप दुःसहः Ragh_17.37d प्रतापात् तपनो यथा Ragh_4.12b प्रतापो ऽग्रे ततः शब्दः Ragh_4.30a प्रतिकारविधानम् आयुषः Ragh_8.40c प्रतिकूलाचरितं क्षमस्व मे Ragh_8.81b प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः Ragh_18.53a प्रतिगृह्य वचो विससर्ज मुनिम् Ragh_8.91b प्रतिजग्राह कालिङ्गस् Ragh_4.40a प्रतिज्ञां पूर्वजन्मनः Ragh_15.95d प्रतिनिधिः कनकाभरणस्य यत् Ragh_9.40b प्रतिपच्चन्द्रनिभो ऽयम् आत्मजः Ragh_8.65b प्रतिपत्स्ये तदाज्ञया Ragh_15.73d प्रतिपद्याधिकं बभौ Ragh_4.1b प्रतिपन्नात्ममूर्तिषु Ragh_15.102b प्रतिपेदे जयश्रियम् Ragh_4.41d प्रतिपेदे व्यपवर्जितां श्रियम् Ragh_8.13d प्रतिपेदे सकलान् गुणान् अपि Ragh_8.5d प्रतिप्रयातेषु तपोधनेषु Ragh_14.19a प्रतिप्रहाराक्षमम् अश्वसादी Ragh_7.47b प्रतिप्रियं चेद् भवतो न कुर्यां Ragh_5.56c प्रतिबध्नाति हि श्रेयः Ragh_1.79c प्रतिबोधेन विषादम् आषु मे Ragh_8.54b प्रतिभिन्ना हिमांशुना Ragh_1.82*d प्रतियातम् इवान्तिकम् अस्य गुरोः Ragh_8.91d प्रतियोजयितव्यवल्लकी Ragh_8.41a प्रतियोधे रजस्य् अभूत् Ragh_4.62d प्रतिशुश्राव काकुत्स्थस् Ragh_15.4a प्रतिशुश्राव राघवः Ragh_12.69b प्रतिषिद्धप्रसरेषु जाग्रतौ Ragh_8.23b प्रतिषिद्धापि कैकेय्या Ragh_12.26c प्रतिसंहृतचक्षुषः Ragh_15.78b प्रतिस्थः स रघूद्वहः Ragh_15.46b प्रतिस्वनेनास्य गुहागतेन Ragh_2.51b प्रतिहर्ता त्वम् आपदाम् Ragh_1.60d प्रतीप इत्य् आगमवृद्धसेवी Ragh_6.41b प्रतीपगाम् उत्तरतो ऽस्य गङ्गाम् Ragh_16.33b प्रत्यक्षो ऽप्य् अपरिच्छेद्यो Ragh_10.29a प्रत्यग्रहीत् पार्थिववाहिनीं तां Ragh_7.36c प्रत्यग्रहीत् प्राग्रहरो रघूणाम् Ragh_16.23b प्रत्यग्रहीत् संगरम् अग्रजन्मा Ragh_5.26b प्रत्यग्रहीत् संवरणस्रजेव Ragh_6.80d प्रत्यग्रहीत् सेति ननन्दतुस् तौ Ragh_2.22b प्रत्यग्रहीद् अग्रजशासनं तद् Ragh_14.46c प्रत्यपद्यत चिराय यत् पुनश् Ragh_11.34a प्रत्यपद्यत तथेति राघवः Ragh_11.88a प्रत्यपद्यत नराधिपश्रियम् Ragh_19.55d प्रत्यपद्यत समर्थम् उत्तरम् Ragh_11.79d प्रत्यब्रवीच् चैनम् इषुप्रयोगे Ragh_2.42a प्रत्यभिज्ञानरत्नं च Ragh_12.64a प्रत्ययप्रकृतियोग्संनिभः Ragh_11.56d प्रत्यर्पयिष्यतः काले Ragh_15.41c प्रत्यर्पयिष्यत्य् अनघां स साधुः Ragh_13.65b प्रत्यर्पितस्वाङ्गम् इवेश्वरेण Ragh_6.2b प्रत्यर्पिताः शत्रुविलासिनीनाम् Ragh_6.28c प्रत्यर्प्य पूजाम् औप्दाछलेन Ragh_7.30d प्रत्यवेक्ष्या निरत्ययाः Ragh_17.53b प्रत्यागतासुः समतप्यतान्तः Ragh_14.56b प्रत्यागतौ तत्र चिरप्रवासाद् Ragh_14.1*a प्रत्यादिदेशाविनयं विनेता Ragh_6.39d प्रत्यादिदेशैनम् अभाषमाणा Ragh_6.25d प्रत्यादिश्यन्त इव मे Ragh_1.61c प्रत्यादिष्ट इवाभवन् Ragh_10.69d प्रत्याययतु मैथिली Ragh_15.73b प्रत्याययाव् आश्रमम् अश्रमेण Ragh_2.67d प्रत्याश्वसन्तं रिपुम् आचकाङ्क्ष Ragh_7.47d प्रत्याहतास्त्रो गिरिशप्रभावाद् Ragh_2.41c प्रत्याह वैनं शरमोक्षवन्ध्यो Ragh_2.42*a प्रत्युज्जगाम क्रथकैशिकेन्द्रश् Ragh_5.61c प्रत्युज्जगामातिथिम् आतिथेयः Ragh_5.2d प्रत्युज्जगामोपवनान्तवायुः Ragh_16.36d प्रत्युद्गतम् इवानुष्णैस् Ragh_12.62c प्रत्युद्गता पार्थिवधर्म्पत्न्या Ragh_2.20b प्रत्युद्गतो मां भरतः ससैन्यः Ragh_13.64d प्रत्युद्गमनवृत्तिभिः Ragh_1.49*d प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे Ragh_13.77d प्रत्युद्यातैस् तपस्विभिः Ragh_1.49d प्रत्युद्व्रजन्तीव खम् उत्पतन्त्यो Ragh_13.33c प्रत्युवाच तम् ऋषिर् न तत्त्वतस् Ragh_11.85a प्रत्युवाच तम् ऋषिर् निशम्यतां Ragh_11.41a प्रत्यूपुः पद्मरागेण Ragh_17.23c प्रत्येकनिक्षिप्तपदः सशब्दं Ragh_16.47c प्रत्येकम् आत्तस्वतया बभूवुः Ragh_7.34b प्रत्येकं च सतां मनः Ragh_12.9d प्रत्येकं ह्लादयां चक्रे Ragh_12.3c प्रथमपरिगतार्थस् तं रघुः संनिवृत्तं Ragh_7.71a प्रथमपरिगृहीते श्रीभुवौ राजकन्याः Ragh_18.53d प्रथमम् अन्यभृताभिर् उदीरिताः Ragh_9.34a प्रथमा बहुरत्नसूर् अभूद् Ragh_8.28c प्रदक्षिणक्रियातीतस् Ragh_1.75*c प्रदक्षिणक्रियार्हायां Ragh_1.76c प्रदक्षिणप्रक्रमणात् कृषानोर् Ragh_7.24a प्रदक्षिणार्चिर् व्याजेन Ragh_4.25c प्रदक्षिणार्चिर् हविर् अग्निर् आददे Ragh_3.14b प्रदक्षिणीकृत्य पयस्विनीं तां Ragh_2.21a प्रदक्षिणीकृत्य हुतं हुताशम् Ragh_2.71a प्रदिष्टकाला परमेश्वरेण Ragh_2.39b प्रदीपार्चिर् इवोषसि Ragh_12.1d प्रध्मातशङ्खे परितो दिगन्तांस् Ragh_6.9c प्रपेदे परमाणुताम् Ragh_15.22d प्रप्रच्छ रामां रमणो ऽभिलाषम् Ragh_14.27d प्रबलाम् आत्मकृतेन वेदनाम् Ragh_8.50d प्रबुद्धपुण्डरीकाक्षं Ragh_10.9a प्रबोधयत्य् अर्णव एव सुप्तम् Ragh_6.56d प्रबोधविनयाव् इव Ragh_10.72d प्रभवन्त्य् आयुर् अपोहितुं यदि Ragh_8.44b प्रभातकल्पा शशिनेव शर्वरी Ragh_3.2d प्रभानुलिप्तश्रीवत्सं Ragh_10.10a प्रभाप्ररोहास्तमयं रजांसि Ragh_6.33d प्रभामण्डलम् उद्ययौ Ragh_15.82d प्रभामण्डलशोभिना Ragh_17.23d प्रभावस्तम्भितच्छायम् Ragh_12.21a प्रभाविशेषोदयदुर्निरीक्ष्यः Ragh_6.5b प्रभुः प्रयाणध्वनिमिश्रतूर्यः Ragh_16.32b प्रभुः प्रहर्तुं किम् उतान्यहिंस्राः Ragh_2.62d प्रभ्रश्यमानाभरणस्प्रसूना Ragh_14.54b प्रभ्रंशयां यो नहुषं चकार Ragh_13.36b प्रभ्रंशिनो वारिविहारिणीनाम् Ragh_16.61b प्रमथ्यमानार्णवधीर Ragh_3.59b प्रमथ्यमानो गिरिणेव भूयः Ragh_13.14d प्रमदया मदयापितलज्जया Ragh_9.26*d प्रमदया मदयापितलज्जया Ragh_9.27d प्रमदाम् अनु संस्थितः शुचा Ragh_8.72a प्रमन्यवः प्राग् अपि कोसलेन्द्रे Ragh_7.34a प्रमुखाविष्कृतचारुविभ्रमाम् Ragh_8.80b प्रमुदितवरपक्षम् एकतस् तत् (?) Ragh_6.86a प्रमृज्य पुण्येन पुरस्कृतः सताम् Ragh_3.41b प्रमोदनृत्यैः सह वारयोषिताम् Ragh_3.19b प्रम्लानभीजाङ्कुरकर्णपूरम् Ragh_7.27b प्रयतन्ते नृपसूनवो हि यत् Ragh_8.2b प्रयता प्रातर् अन्वेतु Ragh_1.91c प्रयताः संयमिनां प्रपेदिरे Ragh_8.11d प्रयतौ पुत्रकाम्यया Ragh_1.35b प्रयत्नमुक्तासनया गृहागतः Ragh_3.11b प्रययाव् आतिथेयेषु Ragh_12.25a प्रययाः संयमिभिर् मनीषिभिः Ragh_8.17*d प्रयासक्षणविघ्नितः Ragh_12.53d प्रयुक्तपूजा विधिनातिथिभ्यः Ragh_14.82b प्रयुक्तम् अथ दूषणम् Ragh_12.46b प्रयुक्तम् अप्य् अस्त्रम् इतो वृथा स्यात् Ragh_2.34b प्रयुक्तसंस्कार इवाधिकं बभौ Ragh_3.18d प्रयोगसंहारविभक्तमन्त्रम् Ragh_5.57b प्रयोगसंहारविभक्तमन्त्रम् Ragh_5.57*b प्रलोभिताप्य् आकृतिलोभनीया Ragh_6.58a प्रवर्तते पश्य तथा विमानम् Ragh_13.19d प्रवर्तयाम् आस किल्' आनुसूया Ragh_13.51c प्रवर्तितो दीप इव प्रदीपात् Ragh_5.37d प्रवालम् आदाय सुगन्धि यस्य Ragh_13.49b प्रवालोशोभा इव पादपानां Ragh_6.12c प्रविरला इव मुग्धवधूकथाः Ragh_9.34b प्रविवेशोत्तरापथम् Ragh_4.66*d प्रविश्य पौरैर् अभिनन्द्यमानः Ragh_2.74b प्रविश्य भीमासुरशोणितोचितः Ragh_3.54b प्रवृत्तमात्रेण पयांसि पातुम् Ragh_13.14a प्रवृत्ताव् उपलब्धायां Ragh_12.60a प्रवृत्तिर् भुवि शार्ङ्गिणः Ragh_15.4d प्रवृद्ध इव प्रजन्यः Ragh_17.15c प्रवृद्धतापो दिवसो ऽतिमात्रम् Ragh_16.45a प्रवृद्धानि विकुर्वते Ragh_17.58b प्रवृद्धौ हीयते चन्द्रः Ragh_17.71a प्रवेणीम् इव प्रिपिये Ragh_15.30d प्रवेश्य चैनं पुरम् अग्रयायी Ragh_5.62a प्रशमस्थितपूर्वपार्थिवं Ragh_8.15a प्रशस्तायतनार्चिताः Ragh_17.36b प्रसक्तसंगीतमृदङ्गघोषः Ragh_13.40b प्रसन्नत्वात् प्रभाकरः Ragh_10.75b प्रसन्नमुखरागं तं Ragh_17.31a प्रसन्नानाम् अपाम् इव Ragh_10.66d प्रसवः पृथिवीपतेः Ragh_10.85b प्रसवैः सप्तपर्णानां Ragh_4.23a प्रससादोदयाद् अम्भः Ragh_4.21a प्रसहय केशव्यपरोपणाद् इव Ragh_3.56d प्रसह्य सिंहः किल तां चकर्ष Ragh_2.27d प्रसादचिह्नानि पुरःफलानि Ragh_2.22d प्रसादम् आत्मीयम् इवात्मदर्षाः Ragh_7.68d प्रसादम् इव चेतना Ragh_17.1d प्रसादयितुम् अर्हसि Ragh_1.88d प्रसादरीकातपत्रस् तं Ragh_4.18a प्रसादाभिमुखे तस्मिंश् Ragh_17.46a प्रसाधिकालम्बितम् अग्रपादम् Ragh_7.7a प्रसिताव् उदयापवर्गयोर् Ragh_8.23c प्रसीद शश्वन् मलयस्थलीषु Ragh_6.64d प्रसूतः शुद्धिमत्तरः Ragh_1.12b प्रसूतिसमये सती Ragh_10.67b प्रसूतिं चकमे तस्मिंस् Ragh_10.54c प्रस्तुतप्रतिपत्तये Ragh_15.75d प्रस्थानप्रणतिभिर् अङ्गुलीषु चक्रुर् Ragh_4.88c प्रस्थानभिन्नां न बबन्ध नीवीम् Ragh_7.9b प्रस्थानं लवणाम्भसः Ragh_17.54d प्रस्थापयाम् आस वशी वसिष्ठः Ragh_2.70d प्रस्थापयाम् आस ससैन्यम् एनम् Ragh_5.40c प्रस्थापितः पूर्वनिवासभूमिम् Ragh_16.27b प्रस्थितस्य मधुमाधवाव् इव Ragh_11.6*d प्रस्थितं तम् अनवस्थितं प्रियाः Ragh_19.31b प्रस्थितायां प्रतिष्ठेथाः Ragh_1.89a प्रस्निग्धकेकैर् अभिनन्द्यमानम् Ragh_16.64b प्रस्पन्दमानपरुषेतरतारम् अन्तश् Ragh_5.68c प्रस्वापनं स्वपनिवृत्तलौल्यः Ragh_7.61d प्रहर्षचिह्नानुमितं प्रियायै Ragh_2.68c प्रहारमूर्छापगमे रथस्थान् Ragh_7.44a प्रहीणपूर्वध्वनिनाधिरूढस् Ragh_2.42*c प्रहेष्व् अनिर्बन्धरुषो हि सन्तः Ragh_16.80d प्रह्लादनं ज्योतिर् अजन्य् अनेन Ragh_13.4d प्राक् परासुर् द्विजात्मजः Ragh_15.56d प्राक् संनिकर्षं मगधेश्वरस्य Ragh_6.20c प्राक् सूचितान्तःसलिलप्रवेशः Ragh_5.43b प्राक् सृष्टे[þ] केवलात्मने Ragh_10.19*c प्राग् अजीयत घृणा ततो मही Ragh_11.65d प्राग् एव मुक्ता नयनाभिरामाः Ragh_16.69c प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भाम् Ragh_5.63b प्राङ् नाकम् अधितस्थुषि Ragh_15.96b प्राङ् मत्वा सत्यम् अस्यान्तं Ragh_12.75c प्राङ् मन्थाद् अनभिव्यक्त Ragh_10.3c प्राङ् महीं प्रत्यपद्यत Ragh_12.7b प्राङ्मुखश् च विससर्ज सायकम् Ragh_11.88b प्राचेतसम् उपेयिवान् Ragh_15.70b प्राजापत्योपनीतं तद् (?) Ragh_10.53a प्राज्यैः पयोभिः परिवर्धितानाम् Ragh_13.62b प्राञ्जलिर् मुनिम् आमन्त्र्य Ragh_15.14c प्राञ्जलिः प्रणयिनीः प्रसादयन् Ragh_19.21c प्राणान्तहेतुम् अपि तं भिषजाम् असाध्यं Ragh_8.93c प्राणान् मया धारयितुं चिरं वः Ragh_14.42d प्राणैर् उपक्रोशमलीमसैर् वा Ragh_2.53d प्राणैर् दशरथप्रीतेर् Ragh_12.54c प्रातर् एत्य परिभोगशोभिना Ragh_19.21a प्रातर् द्विजेभ्यो नृपतिः शशंस Ragh_16.24b प्रातर् यथोक्तव्रतपारणान्ते Ragh_2.70a प्रातर् युक्तरथो ययौ Ragh_15.14d प्रातः प्रयाणाभिमुखाय तस्मै Ragh_5.29a प्रातानुगः सपदि शासनम् अस्य राजा Ragh_9.82a प्रादुरास किल वाहिनीमुखे Ragh_11.63b प्रादुरास बहूलक्षपा छविः Ragh_11.15b प्रादुरासीद् वसुंधरा Ragh_15.83d प्रादुर्भवंश् चापधरः पुरस्तात् Ragh_6.39b प्राप चैनम् अनुकूलवाग् द्विजः Ragh_11.50b प्राप तालीवन्श्यामम् Ragh_4.34c प्रापद् अस्त्रम् अवदानतोषितात् Ragh_11.21b प्राप ध्वजच्छायनिवारितोष्णम् Ragh_7.4d प्रापय्य वाल्मीकिपदं त्यजैनाम् Ragh_14.45d प्रापुर् दातृत्वम् अर्थिनः Ragh_17.72d प्राप्तानि दुःखान्य् अपि दण्डकेषु Ragh_14.25c प्राप्ता मुहूर्तेन विमानवेगात् Ragh_13.17c प्राप्तासि वैदेहि पितुर् निकेतम् Ragh_14.72d प्राप्तो ऽसि संभावयितुं वनान् माम् Ragh_5.11d प्राप्य चाशु जन्स्थानं Ragh_12.42a प्राप्य दाशरथिर् आत्तकार्मुकः Ragh_11.13b प्राप्य भाग्यम् अपि तस्य काङ्क्ष्यते Ragh_19.24b प्राप्येन्द्रनीलं किम् उतोन्मयूखम् Ragh_16.69d प्राप्येव चूतः प्रतिपल्लवेन Ragh_7.21d प्राबोधयन्न् उषसि वाग्भिर् उदारवाचः Ragh_5.65d प्रायश्चित्तम् इवाकरोत् Ragh_12.19d प्रायः प्रतापभग्नत्वाद् Ragh_17.70a प्रायुङ्क्त राजस्व् अधिराजसूनुः Ragh_7.61b प्रायोपवेशनमतिर् नृपतिर् बभूव Ragh_8.94d प्रायो विषाणपरिमोषलघूत्तमाङ्गान् Ragh_9.62a प्रारब्धम् आनन्दजलैर् जनन्योः Ragh_14.7b प्रारम्भसुखदर्शनम् Ragh_10.9d प्रारम्भसूक्ष्माः प्रथिमानम् आपुः Ragh_18.49d प्रार्थनं पुनर् अब्रवीत् Ragh_1.86d प्रार्थनासिद्धिशंसिनः Ragh_1.42b प्रार्थयन्त शयनोत्थितं प्रियास् Ragh_19.29c प्रार्थितं हि सुकृताम् अकालहृत् Ragh_11.49*d प्रालम्बम् उत्कृष्य यथावकशं Ragh_6.14c प्रावीण्येन विसिष्मिये Ragh_15.68b प्रावृषि प्रमदबर्हिणेष्व् अभूत् Ragh_19.37c प्रावृषेण्यं पयोवाहं Ragh_1.36c प्रासादकालागुरुधूमराजिस् Ragh_14.12a प्रासादजालैर् जल्वेणिरम्यां Ragh_6.43c प्रासादम् अभ्रंलिहम् आरुरोह Ragh_14.29d प्रासादवातायनदृश्यबन्धैः Ragh_14.13c प्रासादवातायनदृष्यवीचिः Ragh_6.56c प्रासादवातायनसंश्रितानां Ragh_6.24c प्रास्थानिकं स्वस्त्ययनं प्रयुज Ragh_2.70b प्रास्थापयद् राघवम् अन्वगाच् च Ragh_7.32d प्राहिणोच् च महितं महाद्युतिः Ragh_11.49a प्रांशुम् उत्पाटयाम् आस Ragh_15.19c प्रांशुलभ्ये फले लोभाद् Ragh_1.3c प्रियतमान् अकरोत् कलहान्तरे Ragh_9.27*c प्रियतमाभिर् असौ तिऋभिर् बभौ Ragh_9.23a प्रियतमा यतमानम् अपाहरा Ragh_9.7d प्रियनाशं हृदि शल्यम् अर्पितम् Ragh_8.88b प्रियशिष्या ललिते कलाविधौ Ragh_8.67b प्रियसखी लघुवाग् इव योषिताम् Ragh_9.27*b प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः Ragh_12.104b प्रियस्वप्नो वृथा भवान् Ragh_12.81b प्रियंकरो मे प्रिय इत्य् अनन्दत् Ragh_14.48b प्रियंवदं मां प्रियदर्शनस्य Ragh_5.53d प्रियंवदः प्रत्यवदत् सुरेश्वरम् Ragh_3.64d प्रियंवदात् प्रापम् असौ कुमारः Ragh_7.61a प्रियाइतम्बोचितसंनिवेशैर् Ragh_6.17c प्रिया केकयवंशजा Ragh_10.56b प्रियानुरागस्य मनःसमुन्नतेर् Ragh_3.10a प्रिया प्रपेदे प्रकृतिप्रियंवदा Ragh_3.2अद् प्रियालिङ्गननिर्वृतिम् Ragh_12.65d प्रियासखीर् उत्तरकोसलेश्वरः Ragh_3.5d प्रियोपभोगचिह्नेषु Ragh_12.22c प्रीता कामदुघा हि सा Ragh_1.81d प्रीतास्मि ते पुत्र वरं वृणीष्व Ragh_2.63b प्रीतास्मि ते सौम्यचिराय जीव Ragh_14.59b प्रीतिमान् सपरिग्रहः Ragh_1.92b प्रीतिम् आपुर् उभयोस् तपस्विनः Ragh_11.12d प्रीतिरोधम् असहिष्ट सा पुरी Ragh_11.52c प्रीत्या तम् एवार्थम् अभाषतेव Ragh_2.51d प्रीत्या द्वन्द्वं बभूवतुः Ragh_10.82d प्रीत्या प्रतिननन्दतुः Ragh_1.57d प्रीत्याश्वमेधावभृथार्द्रमूर्तेः Ragh_6.61c प्रेक्ष्य चूतकुसुमं सपल्लवम् Ragh_19.43b प्रेक्ष्य दर्पणतल्स्थम् आत्मनो Ragh_19.30a प्रेक्ष्य शान्तिम् अधिकृत्य कृत्यवित् Ragh_11.62b प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् Ragh_9.57b प्रेङ्खयन् परिजनापविद्धया Ragh_19.44b प्रेतचीवरवसा स्वनोग्रया Ragh_11.16b प्रेमगर्वितविपक्षमत्सराद् Ragh_19.20a प्रेमदत्तवदनानिअः मनः Ragh_19.15c प्रैक्षन्त पौराः पितृगौरवेण Ragh_18.39d प्रोवाच कोसलपतिः प्रथमापराद्धः Ragh_9.79d प्रोवाच पूर्वार्धविषृटतल्पः Ragh_16.6d प्रौढप्रियानयनविभ्रमचेष्टितानि Ragh_9.58d प्रौढीभविष्यन्तम् उदीक्षमाणा Ragh_18.47b प्लक्षप्ररोह इव सौधतलं बिभेद Ragh_8.93b प्लक्षान् प्ररोहजटिलान् इव मन्त्रिवृद्धान् Ragh_13.71b प्लवगैर् लवणाम्भसि Ragh_12.70b फलम् अस्योपहासस्य Ragh_12.37a फलवत्पूगमालिना Ragh_4.44b फलं बध्नन्ति नीतयः Ragh_12.69d फलानुमेयाः प्रारम्भाः Ragh_1.20c फलान्य् उपायुङ्क्त स दण्डनीतेः Ragh_18.46d फलिता इव सालयः Ragh_15.78d फलेन सहकारस्य Ragh_4.9c फलैः संवर्धयाम् आसुर् Ragh_4.37c फुल्लासनाग्रविटपान् इव वायुरुग्णान् Ragh_9.63b फुष्पोद्गम इव प्रजाः Ragh_4.9d बकुलपुष्पम् असेव्यत षट्पदैः Ragh_9.30*c बकुलम् आकुलम् आयतपङ्क्तिभिः Ragh_9.33d बकुलैर् अर्धचितां समं मया Ragh_8.64b बग्नायुधौ बाहुविमर्दनिष्ठौ Ragh_7.52d बद्धद्विरदसेतुभिः Ragh_4.38b बद्धपल्लवपुटाञ्जलिद्रुमं Ragh_11.23c बद्धप्रतिश्रुन्ति गुहामुखानि Ragh_16.31d बद्धभीमपैर्वेषमण्डलः Ragh_11.59b बद्धुं न संभावित एव तावत् Ragh_7.6c बध्नाति मे बन्धुरगात्रि चक्षुर् Ragh_13.47c बध्यताम् अभययाचनाञ्जलिः Ragh_11.78d बन्दीकृटानाम् इव पद्धती द्वे Ragh_6.55d बन्धच्छेदं स बद्धानां Ragh_17.19a बन्धुजीवपृथुभिः प्रदूषिताम् Ragh_11.25b बबन्ध सा नोत्तमसौकुमार्या Ragh_6.36c बबाधे न च तेन तौ Ragh_17.57b बबाधे वायसो बलात् Ragh_12.22*d बभुः पिबन्तः परमार्थमत्स्याः Ragh_7.40c बभूव कृतसंस्कारा Ragh_10.37c बभूवतुर् द्वौ सविशेषकान्तौ Ragh_16.53b बभूव तेनातितरां सुदुःसहः Ragh_3.37c बभूव भावेषु दिलीपनन्दनः Ragh_3.41d बभूव यत् प्रेम परस्पराश्रयम् Ragh_3.24b बभूव युद्धं tumuulaü जयैषिणोर् Ragh_3.57c बभूव योगी किल कार्तवीर्यः Ragh_6.38d बभूव रघुचेष्टितम् Ragh_4.68d बभूव रामः सहसा सबाष्पस् Ragh_14.84a बभूव वज्राकरभुषणायाः Ragh_18.21c बभूव वसतिर् यतः Ragh_15.11b बभूव विनियोगज्ञः Ragh_17.67c बभूव सर्वं शुभशंसि तत्क्षणं Ragh_3.14c बभूव सह मन्त्रिभिः Ragh_17.50b बभूवुर् आलेख्यसमर्पिता इव Ragh_3.15d बभूवुर् इत्थं पुरसुन्दरीणां Ragh_7.5c बभूवुर् उद्यानविहारकल्पाः Ragh_5.41d बभौ च सा तेन सतां मतेन Ragh_2.16c बभौ तम् अनुगच्छन्ती Ragh_12.26a बभौ पौरविभूतिभिः Ragh_15.29b बभौ बलौघः शशिनोदितेन Ragh_16.27c बभौ भूयः कुमारत्वाद् Ragh_17.30a बभौ स दशनज्योत्स्ना Ragh_10.38a बभौ स भिन्दन् बृहतस् तरङ्गान् Ragh_5.45c बभौ हरजटाभ्रष्टां Ragh_4.32c बलम् आर्तभयोपशान्तये Ragh_8.31a बलात्कारकचग्रहैः Ragh_10.48d बलान्य् अमृद्नान् नलिनाभवक्त्रः Ragh_18.5d बलिक्रियावर्जितसैकतानि Ragh_16.21a बलिप्रदिष्टं श्रियम् आददानं Ragh_7.35c बले महति रक्षसाम् Ragh_12.49b बलैर् अधुषितास् तस्य Ragh_4.46a बहुधाप्य् आगमैर् भिन्नाः Ragh_10.27a बह्व्यमुख्याः समारम्भाः Ragh_17.53a बाढम् एषु दिवसेषु Ragh_19.52a बाणभिन्नहृदया निपेतुषी Ragh_11.19a बाणम् आश्रयमुखात् समुद्धरन् Ragh_11.26b बाणं कृपामृधुमनाः प्रतिसंजहार Ragh_9.57d बाणाक्षरैर् एव परस्परस्य Ragh_7.38c बालत्वाद् अवितथसूनृतेन सूनोः Ragh_8.92b बालसूनुर् अवलोक्य भार्गवं Ragh_11.67c बालातपनिभांशुकम् Ragh_10.9b बालातपम् इवाब्जानाम् Ragh_4.61c बालाम् अबालेन्दुमुखीं बभाषे Ragh_6.53d बालारुणो ऽभूद् रुधिरप्रवाहः Ragh_7.42d बालार्कप्रतिमेवाप्सु Ragh_12.100a बाल्यात् पराम् इव दशां मदनो ऽध्युवास Ragh_5.63d बाष्पायमाणो बलिमन्निकेतम् Ragh_14.15c बाहुप्रतिष्टम्भविवृद्धमन्युर् Ragh_2.32a बाहुभिर् विटपाकारैर् Ragh_10.11a बिपक्षभावे चिरम् अस्य तस्थुषः Ragh_3.62b बिभर्ति यश् चापभृतां पुरोगः Ragh_6.55b बिभर्षि चाकारम् अनिर्वृतानां Ragh_16.7c बिभिदे न कदाचन Ragh_10.83b बिभ्रती श्वेतरोमाङ्कं Ragh_1.83c बिभ्रती सासितेतराम् Ragh_1.82*b बिभ्रतो ऽस्त्रम् अचले ऽप्य् अकुण्ठितं Ragh_11.74a बिभ्रत्या कौस्तुभं न्यासं Ragh_10.63a बिभ्राणं बृहतोरसा Ragh_10.10d बिलमग्नाव् इवोरगौ Ragh_12.5d बीजप्ररोहजननीं ज्वलनः करोति Ragh_9.80d बीजं च बालेयम् अकृष्टरोहि Ragh_14.77b बुद्धिम् आदिश्य चोदितः Ragh_12.68d बुद्धेर् इवाव्यक्तम् उदाहरन्ति Ragh_13.60d बुबुधे चादिपूरुषः Ragh_10.6b बुबुधे विकृतेति ताम् Ragh_12.39d बुभूजे पृथिवीपालः Ragh_15.1c बृहत्सु दन्तेष्व् असिभिः पतद्भिः Ragh_7.48b ब्रह्म र्षिभिः परं ब्रह्म Ragh_10.64c ब्रह्मिष्ठम् आधाय निजे ऽधिकारे Ragh_18.28c ब्रह्मिष्ठम् एव स्वतनुप्रसूतम् Ragh_18.28d ब्राह्मम् अस्त्रं प्रियाशोक Ragh_12.97c ब्राह्मं सरः कारणम् आप्तवाचो Ragh_13.60c ब्राह्मे मुहूर्ते किल तस्य देवी Ragh_5.36a भक्तिर् भुवश् चन्दनकल्पितेव Ragh_13.55d भक्तिः प्रतीक्ष्येषु कुलोचिता ते Ragh_5.14a भक्त्या गुरौ मय्य् अनुकम्पाय च Ragh_2.63a भक्त्योपपन्नेषु हि तविधानां Ragh_2.22c भगवन् परवान् अयं जनः Ragh_8.81a भग्नाक्षपर्यस्तरथं क्षणेन Ragh_5.49b भग्नैश् च बहुधा नृपैः Ragh_4.33b भङ्गं जयं चापतुर् अव्यवस्थम् Ragh_7.54b भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानाम् Ragh_16.63b भजते कैव कथा शरीरिषु Ragh_8.43d भज्यमानम् अतिमात्रकर्षणात् Ragh_11.46a भद्रपीठोपवेशितम् Ragh_17.10d भयम् अप्रलयोद्वेलाद् Ragh_10.35c भयरुषोश् च तदिङ्गितबोधनम् Ragh_9.49b भयाद् गिरिगुहाशयः Ragh_17.52d भयोत्सृष्टविभूषाणां Ragh_4.54a भरतस् तत्र गन्धर्वान् Ragh_15.88a भरतागमनं पुनः Ragh_12.24b भरताय धृतप्रजः Ragh_15.87d भरतो नाम शीलवान् Ragh_10.71b भर्तरि प्रहितेक्षणाम् Ragh_15.84b भर्तं स्तम्भिताश्रुभिः Ragh_12.12d भर्तापि तावत् क्रथकैषिकानाम् Ragh_7.32a भर्तुः संग्रामयायिनः Ragh_17.8d भर्तृलोकप्रपन्नानां Ragh_15.91c भर्तृशु व्यक्तविक्रमम् Ragh_4.68b भर्त्रा तत्संश्रुतौ वरौ Ragh_12.5b भर्त्रे दिवो नाप्य् अलकेश्वराय Ragh_16.42d भल्लापवर्जितैस् तेषां Ragh_4.63a भवता नानुमृतापि लभ्यते Ragh_8.85b भवति विरलभक्तिर् म्लानपुष्पोपहारः Ragh_5.74a भवद्गुरुर् लङ्घयितुं ममोद्यतः Ragh_3.48d भवने चास्य पेतुषी Ragh_10.78b भवन्तम् ईडं भवतः पितेव Ragh_5.34d भवान् अपीदं परवान् अवैति Ragh_2.56a भवितासि ततः कृती Ragh_15.47d भवेद् अलुप्तश् च मुनेः क्रियार्थः Ragh_2.55d भवो हि लोकाभ्युदयाय तादृशाम् Ragh_3.14d भस्मसात् कृतवतः पितृद्विषः Ragh_11.86a भस्माङ्गरागा तनुर् ईश्वरस्य Ragh_13.57b भस्मावशेषीकृतविग्रहाणाम् Ragh_16.34b भागधेयोचितैर् मृगैः Ragh_1.50d भागीरथीतीरतपोवनानि Ragh_14.28d भार्गवस्य सुकृतो ऽपि सो ऽभवत् Ragh_11.88c भार्गवाय दृढमन्यवे पुनः Ragh_11.46c भार्गवे स्मितविकम्पिताधरः Ragh_11.79b भार्गवो ऽथ निजम् आश्रमं ययौ Ragh_11.91*d भावावबोधकलुषा दयितेव रात्रौ Ragh_5.64c भावितात्मा भुवो भर्तुर् Ragh_1.74c भास्करश् च दिशम् अध्युवास यां Ragh_11.61a भास्करस्य मधुमाधवाव् इव Ragh_11.7d भास्वान् इव रघुर् दिशम् Ragh_4.66b भित्त्वा निराक्रामद् अरालकेश्याः Ragh_6.81d भित्त्वा हृदयम् आशुगः Ragh_12.91b भिन्नपल्लवपुटो वनानिलः Ragh_9.68d भिन्नप्रवाहा यमुनातरङ्गैः Ragh_13.57d भिन्नाद्रिगैरिकतटा इव दन्तकोषाः Ragh_5.72d भिन्नान् द्विधा पश्य समुद्रफेनान् Ragh_13.11b भिन्नो ऽष्ठदा विप्रससार वंशः Ragh_16.3d भिषग्भिर् आप्तैर् अथ गर्भभर्मणि Ragh_3.12b भीग्तेनेवोपपादितः Ragh_15.18d भीतां प्रियाम् एत्य वचो बभाषे Ragh_7.66d भीतो दुर्वाससः शापाद् Ragh_15.94c भीमकान्तैर् नृपगुणैः Ragh_1.16a भीमः प्लवगरक्षसाम् Ragh_12.72b भीषणां ताम् अयोजयत् Ragh_12.40d भुक्ता यद्य् अपि राजभिः Ragh_4.7b भुजमूर्धोरुबाहुल्याद् Ragh_12.88a भुजलतां जडताम् अबलाजनः Ragh_9.46d भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् Ragh_12.104d भुजसमाहृतदिग्वसुना कृताः Ragh_9.16b भुजंगनाशाय समाददे ऽस्त्रम् Ragh_16.77d भुजंगपिहितद्वारं Ragh_1.80c भुजंगमानां वसतिं प्रविष्टम् Ragh_6.77b भुजार्जितानां च दिगन्तसंपदाम् Ragh_3.10b भुजेन रक्षापरिघेण भूमेर् Ragh_16.84c भुजे भुअंगेन्द्रसमानसारे Ragh_2.74c भुजे शचीपत्त्रविशेषकाङ्किते Ragh_3.55c भुवम् अंशाव् इव धर्मयोर् गतौ Ragh_8.16d भुवस् तलम् इव व्योम Ragh_4.29c भुवं कोष्णेन कुण्शोध्नी Ragh_1.84a भुवः प्रयुक्तोद्वहनक्रियायाः Ragh_13.8b भुवि धर्मस् त्रिपाद् इव Ragh_15.96d भूतानां महताम् षष्ठम् Ragh_17.78c भूतानुकम्पा तव चेद् इयं गौर् Ragh_2.48a भूतार्थव्याहृतिः सा हि Ragh_10.34c भूतिः स्मरारेर् इव कण्ठभासा Ragh_13.57अद् भूत्वा शरण्या शरणार्थम् अन्यां Ragh_14.64c भूपती वरुणवासवोपमौ Ragh_11.53b भूपतेर् अपि तयोः प्रवत्स्यतोर् Ragh_11.4c भूयस् ततो रघुपतिर् विलसत्पताकम् Ragh_13.76a भूयस् तपोव्ययो मा भूद् Ragh_15.37a भूयः स भूतेश्वरपार्श्ववर्ती Ragh_2.46c भूयः स भूमेर् धुरम् आससञ्ज Ragh_2.74d भूयिष्ठम् आसीद् उपमेयकान्तिर् Ragh_6.4c भूयिष्ठसंभाव्यफलेष्व् अमीषु Ragh_13.46b भूर्जेषु मर्मरीभूताः Ragh_4.73a भृग्वादीन् अनुगृह्णन्तं Ragh_10.14c भृत्यभावि दुहितुः परिग्रहाद् Ragh_11.49c भृत्यान् विज्ञापनाफलैः Ragh_17.40d भेजिरे नवदिवाकरातप Ragh_19.8c भेजे धर्मम् अनातुरः Ragh_1.21b भेजे नीराजनाविधीन् Ragh_17.12d भेजे पैतृकम् आसनम् Ragh_17.28b भेजे भिन्नकटैर् नागैर् Ragh_4.83c भेजे ऽभिसारिकावृत्तिं Ragh_17.69c भेजे भुजोच्छिन्नरिपुर् निषण्णाम् Ragh_2.23d भेजे रथान् दशरथप्रभवानुशिष्टः Ragh_13.75b भेजे साम्राज्यदीक्षितम् Ragh_4.5d भेत्स्यत्य् अजः कुम्भम् अयोमुखेन Ragh_5.55b भोक्तारम् ऊर्जस्वलम् आत्मदेहम् Ragh_2.50b भोक्तुम् एव भुजनिर्जितद्विषा Ragh_19.3c भोगवेष्टित इव च्युतो मणिः Ragh_11.59d भोगिभोगादनासीनं Ragh_10.7a भोगिवेष्टनमार्गेषु Ragh_4.48a भोगीव मन्त्रौषधिरुद्धवीर्यः Ragh_2.32d भोगेषु सौभाग्यविशेषभोग्यम् Ragh_18.19b भोजेन दूतो रघवे विसृष्टः Ragh_5.39d भोजोपनीतं च दुकूलयुग्मं Ragh_7.18c भोज्यां प्रति व्यर्थमनोरथत्वाद् Ragh_7.2c भौमो मुनेः स्थानपरिग्रहो ऽयम् Ragh_13.36d भ्रमरसंक्रमितेक्षणवृत्तयः Ragh_9.52b भ्रमरी वारणस्येव Ragh_10.58c भ्रमरैः कुसुमानुसारिभिः Ragh_8.35a भ्रष्टं मया नूपुरम् एकम् उर्व्याम् Ragh_13.23b भ्राजिष्णुना सातिशयं विरेजुः Ragh_16.69b भ्रातराव् अभृथाप्लुतो मुनिः Ragh_11.31b भ्रातुः सोदर्यम् आत्मानम् Ragh_15.26c भ्रात्रा नैवाविशत् पुरीम् Ragh_12.18b भ्रात्रा यद् इत्थं परवान् असि त्वम् Ragh_14.59d भ्रूभेद मात्रेण पदान् मघोनः Ragh_13.36a भ्रूविभङ्गकुटिलं च वीक्षितम् Ragh_19.17b मखांशभाजां प्रथमो मनीषिभिस् Ragh_3.44a मगधकोसलकेकयशसिनां Ragh_9.22c मग्नं पयस्य् आभरणोत्तमं ते Ragh_16.76b मघवतः प्रतिपद्य महारथः Ragh_9.20b मङ्गलायतनं महत् Ragh_17.29b मञ्जर्य् उदाराशुशुभे ऽर्जुनस्य Ragh_16.51b मणिद्योतितविग्रहम् Ragh_10.7d मणिपर्शनिमीलितः Ragh_12.65b मणिव्याजेन पर्यस्ताः Ragh_10.76c मणिं विसृष्टं यमुनौकसा यः Ragh_6.49b मणौ महानील इति प्रभावाद् Ragh_18.42a मणौ वज्रसमुत्कीर्णे Ragh_1.4c मतङ्गशापाद् अवलेपमूलाद् Ragh_5.53a मत्कुक्षेर् अद्य भोजनम् Ragh_15.18b मत्तवारणयोर् इव Ragh_12.93d मत्तः सदाचारशुचेः कलङ्कः Ragh_14.37c मत्तेभरदनोत्कीर्ण Ragh_4.59a मत्परं दुर्लभम् मत्वा Ragh_1.67a मत्प्रसूतिम् अनाराध्य Ragh_1.77c मत्वा बह्वन्तं प्रभुशब्दशेषम् Ragh_5.22b मत्वा समारब्धनवोटजानि Ragh_13.22b मत्सेतुना फेनिलम् अम्बुराशिम् Ragh_13.2b मत्स्यध्वजा वायुवशाद् विदीर्णैर् Ragh_7.40a मथुराविदिशे सून्वोर् Ragh_15.36c मथुरां मधुराकृतिः Ragh_15.28d मदकलोदकलोलविहंगमाः Ragh_9.37d मदगन्धिभिर् आहताः Ragh_4.23b मदनिस्यन्दलेखयोः Ragh_10.58d मदपटु निनदद्भिर् बोधितो राजहंसैः Ragh_5.75c मदयिता दयिताश्रवणार्पितः Ragh_9.31d मदरागविलोपिभिः Ragh_10.12b मदिराक्षि मदाननार्पितं Ragh_8.68a मदोत्कटे रेचितपुष्पवृक्षा Ragh_6.7c मदोदग्राः ककुद्मन्तः Ragh_4.22a मदोद्गार्तसुगन्धिषु Ragh_4.57b मधुकरैर् अकरोन् मधुलोलुपैर् Ragh_9.33c मधुगन्धातिशयेन वीरुधाम् Ragh_8.36b मधु पीत्वा रसवत् कथं नु मे Ragh_8.68b मधुभिर् विजयश्रमम् Ragh_4.65b मधुलिहां मधुदानविशारदाः Ragh_9.32c मध्ये ललाटंतपसप्तसप्तिः Ragh_13.41b मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् Ragh_7.64d मनसस् तद् उपस्थिते ज्वरे Ragh_8.84c मनसापि न विप्रियं मया Ragh_8.52a मनसा हृदयाश्रयम् Ragh_10.24b मनसिजतरुपुष्पम् रागबन्धप्रवालम् Ragh_18.52b मनः परस्त्रीविमुखप्रवृत्ति Ragh_16.8d मनीषिणे जैमिनये ऽर्पितात्मा Ragh_18.33b मनीषितं द्यौर् अपि येन दुग्धा Ragh_5.33d मनुप्रभृतिभिर् मान्यैर् Ragh_4.7a मनुष्यदेवः पुनर् अप्य् उवाच Ragh_2.52b मनुष्यवाचा मनुवंशकेतुम् Ragh_2.33b मनुष्यवाह्यं चतुरश्रयानम् Ragh_6.10a मनोगतं गुरुं ऋषिशापम् उद्वहन् Ragh_9.82ब्च् मनो जह्रुर् निदाघान्ते Ragh_10.84c मनोज्ञ एव प्रमदामुखानाम् Ragh_16.67c मनोज्ञगन्धं सहकारभङ्गं Ragh_16.52a मनो नातिविशश्वास Ragh_12.101c मनो नियोगक्रिययोत्सुकं मे Ragh_5.11b मनो बबन्धान्यरसान् विलङ्घ्य सा Ragh_3.4d मनो बभूवेन्दुमतीनिराशम् Ragh_6.2d मनोऽभिरामाः शृण्वन्तौ Ragh_1.39a मनोरथं किंचिद् इवोदयोन्मुखम् Ragh_3.2अब् मनोर् वंशश् चिरं तस्मिन्न् Ragh_10.2*a मनो हि जन्मान्तरसंगतिज्ञम् Ragh_7.15d मन्त्रः प्रतिदिनं तस्य Ragh_17.50a मन्त्रिवृद्दाः समादधुः Ragh_17.8b मन्दं विवाति हिमसंभृतशीतभावः Ragh_5.69*a मन्दः कवियशः प्रार्थी Ragh_1.3a मन्दाकिनी भाति नगोपकण्ठे Ragh_13.48c मन्दारशून्यान् अलकांश् चकार Ragh_6.23d मन्दोत्कण्टः कृतास् तेन Ragh_4.9a मन्द्रध्वनित्याजितयामतूर्यः Ragh_6.56b मन्मथेन्धनम् अभूद् वधूरतम् Ragh_19.27d मन्यते स्म पिबतां विलोचनैः Ragh_11.36c मम सर्वे विषयास् तदाश्रयाः Ragh_8.69d ममैव जन्मान्तरपातकानां Ragh_14.62c ममैव येनेह तुरंगम् ईक्षसे Ragh_3.40b ममैव येनेह तुरंगम् ईक्षसे Ragh_3.40*b मम्लतुर् न मणिकुट्टिमोचितौ Ragh_11.9c मया कथंचिद् घनगर्जितानि Ragh_13.28d मया तस्य दुरात्मनः Ragh_10.43b मया प्रिये सस्पृहम् ईक्षितानि Ragh_13.31d मया महर्षिर् मृदुताम् अगच्छत् Ragh_5.54b मयि तस्य सुवृत्त वर्तते Ragh_8.77a मयि त्वया न प्रतिशेधरौक्ष्यम् Ragh_5.58d मयूरकेकाभिर् इवाभ्रवृन्दम् Ragh_7.69d मयूरपृष्ठाश्रयिणा गुहेन Ragh_6.4d मरणं प्रकृतिः शरीरिणां Ragh_8.87a मरिचोद्भ्रान्तहारीता Ragh_4.46c मरुतस् तं सिषेविरे Ragh_4.73d मरुतः पञ्च शरीरगोचरान् Ragh_8.19d मरुतां पश्यतां तस्य Ragh_12.101a मरुतां पालयितेव नन्दने Ragh_8.32d मरुत्प्रयुक्ताश् च मरुत्सखाभं Ragh_2.10a मरुत्सखस्येव बलाहकस्य Ragh_5.27c मरुद्भिर् आनर्तितनक्तमाले Ragh_5.42b मरुपृष्ठान्य् उदम्भांसि Ragh_4.31a मर्त्येष्व् आस्थापराङ्मुखः Ragh_10.44d मर्मरैर् अगुरुधूपगन्धिभिर् Ragh_19.41a मलयमारुतकम्पितपल्लवा Ragh_9.29b मलयाद्रेर् उपत्यकाः Ragh_4.46d मलीमसाम् आददते न पद्धतिम् Ragh_3.46d महर्षेर् महिषीसखः Ragh_1.47d महर्षेर् महिषीसखः Ragh_1.48d महाकुलीनेन महीव गुर्वी Ragh_6.63b महाक्रतूनां महनीयशासनः Ragh_3.69b महाक्रतोर् विश्वजितः प्रयोक्ता Ragh_6.76b महान् हि यत्नस् तव देवदारौ Ragh_2.56b महाभूतसमाधिना Ragh_1.29b महार्णवपरिक्षेपं Ragh_12.66c महार्णवम् इवौराग्निः Ragh_4.66*c महार्हसिंहासनसंस्थितो ऽसौ Ragh_7.18a महिमानं यद् उत्कीर्त्य Ragh_10.33a महीतलस्पर्शनमात्रभिन्नम् Ragh_2.50c महीधरं मार्गवशाद् उपेतं Ragh_6.52c महीध्रपक्षव्यपरोपणोचितं Ragh_3.60c महीपतीनां पृथगर्हणार्थं Ragh_7.29c महीपतीनां प्रणयाग्रदूत्यः Ragh_6.12b महीपतेः शासनम् उज्जगार Ragh_14.53d महीं महेच्छः परिकीर्य सूनौ Ragh_18.33a महेन्द्रम् आस्थाय महोक्षरूपं Ragh_6.72a महेश्वरस् त्र्यम्बक एव नापरः Ragh_3.49b महोक्षतां वत्सतरः स्पृशन्न् इव Ragh_3.32a महोदधेः पूर इवेन्दुदर्शनाद् Ragh_3.17c महोर्मिविस्फूर्जथुनिर्विशेषाः Ragh_13.12b महौजसा संयुयुजे Ragh_15.54c महौषधिहतव्यथः Ragh_12.78b मह्यादिर् महिमा तव Ragh_10.29b माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य Ragh_16.87b मातङ्गनक्रैः सहसोत्पतद्भिर् Ragh_13.11a मातलिस् तस्य माहेन्द्रम् Ragh_12.86a माता शातोदरी बभौ Ragh_10.70b मातुर् न केवलं स्वस्याः Ragh_12.13c मातुः पापस्य शुद्ध्यर्थं Ragh_12.19c मातृकं च धनुर् ऊर्जितं दधत् Ragh_11.64b मातृपार्श्वपरिवर्तिनाव् इव Ragh_11.9d मातृबन्धुनिवासिनम् Ragh_12.12b मातृवर्गचरणस्पृषौ मुनेस् Ragh_11.7a मातृवंश इव स्थितः Ragh_12.88d माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् Ragh_18.13d माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् Ragh_18.14d माननीयो मनीषिणाम् Ragh_1.11b मानोनन्तेनाप्य् अभिवन्द्य मूर्ध्ना Ragh_16.81c मान्यः स मे स्थावरजङ्गमानां Ragh_2.44a मान्येन राज्ञा सरयूर् वियुक्ता Ragh_13.63b मा पत्त्रपर्वात् स्वरभेदम् आप्तः Ragh_2.42*b मा भूत् परीवादनवावतारः Ragh_5.24d मा भूद् आश्रमपीडेति Ragh_1.37a मा भूद् धर्मविपर्ययः Ragh_15.94*b माम् अक्षमं मण्डनकालहानेर् Ragh_13.16c माम् अक्षिणोद् यत्र विभिन्नकोशैः Ragh_13.29b माम् अन्तर्धातुम् अर्हसि Ragh_15.81d माम् अभ्युपैतुं कुलराजधानीम् Ragh_16.22b माम् अर्घ्यपाणिर् भरतो ऽभ्युपैति Ragh_13.66d मा मेति व्याहरत्य् एव Ragh_15.84c मायाविकल्परचितैर् अपि ये तदीयैर् Ragh_13.75c मायाविभिर् अनालीढम् Ragh_10.46c मायां मयोध्भाव्य परीक्षितो ऽसि Ragh_2.62b मारुतिः सागरं तीर्णः Ragh_12.60c मार्गसंदर्शितात्मना Ragh_15.54b मार्गं मनुष्येश्वरधर्मपत्नी Ragh_2.2c मार्गाव् उत्तरदक्षिणौ Ragh_17.2d मार्गेण भङ्गिरचितस्फटिकेन रामः Ragh_13.69d मार्गे निवासा मनुजेन्द्रसूनोर् Ragh_5.41c मार्गे मृगप्रेक्षिणि दृष्तिपातम् Ragh_13.18b मार्गैषिणी सा कटकान्तरेषु Ragh_16.31a माहिष्मतीवप्रनितम्बकाञ्चीम् Ragh_6.43b मां लोकवादश्रवणाद् अहासीः Ragh_14.61c मित्रकृत्यम् अपदिश्य पार्श्वतः Ragh_19.31a मित्राणि स्ह्तापितान्य् अतः Ragh_17.58d मिथुनं परिकल्पितं त्वया Ragh_8.61a मिथ्यापवादक्षुभितेन भर्त्रा Ragh_14.72b मुकुटरत्नमरीचिभिर् अस्पृशन् Ragh_9.13b मुकुलजालम् अशोभत किंशुके Ragh_9.27b मुक्तरज्जु निबिडं भयच्छलात् Ragh_19.44c मुक्तवर्त्मा सुदुःसहः Ragh_4.15b मुक्तवर्त्मा सुदुःसहः Ragh_4.15*b मुक्तशेषविरोधेन Ragh_10.13a मुक्ताफलस्पर्धिषु शीकरेषु Ragh_16.62b मुक्ताफल्स्थूलतमान् स्तनेषु Ragh_6.28b मुक्तामयी यष्टिर् इवानुविद्धा Ragh_13.54b मुक्तावली कण्ठगतेव भूमेः Ragh_13.48d मुक्तासारं महोदधेः Ragh_4.50b मुक्ता स्वयं वेणिर् इवाभासे Ragh_14.12d मुखरागं समं जनाः Ragh_12.8d मुखानि स स्मेरमुखश् चकार Ragh_18.44d मुखार्पणेषु प्रकृतिप्रगल्भाः Ragh_13.9a मुखावयवलूणां तां Ragh_12.43a मुखेन सा केतकपत्त्रपाण्डुना Ragh_3.2ब मुखेन सालक्ष्यत लोध्रपाण्डुना Ragh_3.2b मुखेन सीता शरपाण्डुरेण Ragh_14.26b मुखैः प्रवृद्धद्वजिनीरजांसि Ragh_7.40b मुदं पराम् आप दिलीपनन्दनः Ragh_3.40*d मुदा शरीरे प्रबभूव नात्मनः Ragh_3.16*c मुनयो नयचक्षुषे Ragh_1.55d मुनयो यमुनाभाजः Ragh_15.2c मुनिर् आस्थितविष्टरः Ragh_15.79b मुनिवनतरुच्छायां देव्या तया सह शिश्रिये Ragh_3.70c मुनीन् पुरस्कृत्य हतस्य शत्रोः Ragh_14.18b मुमूर्छ सख्यं रामस्य Ragh_12.57c मुमूर्छ सहजं तेजो Ragh_10.80c मुरलामारुतोद्धूतम् Ragh_4.55a मुष्टिं पृथग् इव स्थितम् Ragh_15.21d मुस्ताप्ररोहकवलावयवानुकीर्णम् Ragh_9.59b मुस्तास्तम्बम् इव द्रुमम् Ragh_15.19d मुहूर्तकर्णोत्पलतां प्रपेदे Ragh_7.26d मुहूर्तवक्त्रावरणं बभूव Ragh_13.8d मूर्तिमन्तम् अमन्यन्त Ragh_17.31c मूर्धाभिषिक्तं कुमुदो बभाषे Ragh_16.81d मूर्ध्नि तीक्ष्णं न्यवेशयत् Ragh_4.39b मूर्ध्नि तेनामलत्विषा Ragh_17.33b मृगद्वन्द्वेषु पश्यन्तौ Ragh_1.40c मृगनाभिसुगन्धिना Ragh_17.24b मृगमांसं ततः सीतां Ragh_12.22*a मृगया जहार चतुरेव कामिनी Ragh_9.69d मृगलेखाम् उषसीव चन्द्रमाः Ragh_8.42d मृगवनोपगमक्षमवेषभृद् Ragh_9.50a मृगवयोगवयोपचितं वनम् Ragh_9.53d मृगाधिराजस्य वचो निशम्य Ragh_2.41b मृगायताक्षो मृगयाविहारी Ragh_18.35c मृगैर् अजर्यं जरस्पोदैष्टम् Ragh_18.7c मृगैर् वर्तितरोमन्थम् Ragh_1.52c मृग्यश् च दर्भाङ्कुरनिर्व्यपेक्षास् Ragh_13.25a मृग्यः परिभवो व्याघ्र्याम् Ragh_12.37c मृणालिनी हैमम् इवोपरागम् Ragh_16.7d मृत्पात्रशेषाम् अकरोद् विभूतिम् Ragh_6.76d मृदङ्गधीरध्वनिम् अन्वगच्छत् Ragh_16.13b मृदु दूयेत यद् अङ्गम् अर्पितम् Ragh_8.57b मृदुनैवारभते प्रजान्तकः Ragh_8.45b मृदुप्रवालोत्तरपुष्पशय्ये Ragh_6.50b मृदुरवा दुरवापसमागमान् Ragh_9.27*d मेखलागुणपदैर् नितम्बिभिः Ragh_19.26d मेखलाभिर् असकृच् च बन्धनं Ragh_19.17c मेघनादास्त्रबन्धनः Ragh_12.76b मेघमुक्तविशदां स चन्द्रिकाम् Ragh_19.39d मेघस्येव शरत्कालो Ragh_12.79c मेघा निदाघग्लपिताम् इवोर्वीम् Ragh_16.38d मेघान्तरालक्ष्यम् इवेन्दुबिम्बम् Ragh_13.38d मेघावरणतत्पराः Ragh_10.47d मेघाः सस्यम् इवाम्भोभिर् Ragh_15.58c मेध्येनावभृथाद् अपि Ragh_1.84b मेने तत्संगमोत्सुकः Ragh_12.66b मेने परार्ध्यम् आत्मानं Ragh_10.65c मेने यथा तत्र जनः समेतो Ragh_5.62c मेने यथा तत्र जनः समेतो Ragh_5.63c मेने स्वीकरणाद् भुवः Ragh_12.16d मेरोर् उपान्तेष्व् इव वर्तमानम् Ragh_7.24c मेरौ कल्पतरोर् इव Ragh_17.26d मैथिलस्य धनुर् अन्यपार्थिवैस् Ragh_11.72a मैथिलः सपदि सत्यसंगरो Ragh_11.48a मैथिलः स मिघिलां व्रजन् वशी Ragh_11.32b मैथिलाय कथयां ब्वभूव सः Ragh_11.37d मैथिलीतनयोद्गीत Ragh_15.37c मैथिलीं लोकशोषणः Ragh_12.29b मैथिलेयौ कुशलवौ Ragh_15.63c मैथिलेयौ तद् आत्मजौ Ragh_15.71b मैथिलेयौ यथाविधि Ragh_15.31d मोघवृत्ति कलभस्य चेष्टितम् Ragh_11.39d मोष्यध्वे स्वर्गबन्दीनां Ragh_10.48a मोहक्षास् तस्य विक्रमम् Ragh_4.22d मोहाद् अभूत् कष्टतरः प्रबोधः Ragh_14.56d मौक्तिकग्रथितचारुभूषणैः Ragh_19.45b मौनं भजन्ते रशनाकलापाः Ragh_16.65d मौर्वी धनुषि चातता Ragh_1.19d मौर्वीव बाणान् सुषुवे रिगुफ्नान् Ragh_7.57d मौलिम् अन्तर्गतस्रजम् Ragh_17.23b मौलिस्रक्च्युतमकरन्दरेणुगौरम् Ragh_4.88d मौलैर् आनाययाम् आसुर् Ragh_12.12c मौलैः सार्धं स्थविरसचिवैर् हेमसिंहासनस्था Ragh_19.57c यक्ष्मणापि परिहानिर् आययौ Ragh_19.50c यच् चकार विवरं शिलाघने Ragh_11.18a यज्ञं सर्वस्वदक्षिणम् Ragh_4.86b यज्ञान्ते तम् अवभृथाबिषेकपूतं Ragh_4.87*a यज्ञाः पर्याप्तदक्षिणाः Ragh_17.17d यतगिरं मृगशृङ्गपरिग्रहाम् Ragh_9.17b यतस् त्वया ज्ञानम् अशेषम् आप्तम् Ragh_5.4c यतिपार्थिवलिङ्गधारिणौ Ragh_8.16a यतिभिः सार्धम् अनग्निम् अग्निचित् Ragh_8.25d यतो रजः पार्थिवम् उज्जिहीते Ragh_13.64b यतो हि कक्षस् तत एव वह्निः Ragh_7.55d यत् कुम्भयोनेर् अदिगम्य रामः Ragh_16.72a यत्रोत्पलददलक्लैब्यम् Ragh_12.86c यत् स भग्नसहकारम् आसवं Ragh_19.46a यत् संभृतं वासवधैर्यलोपि Ragh_5.5b यथाकामार्चितार्थिनाम् Ragh_1.6b यथाकालप्रभोधिनाम् Ragh_1.6d यथाकालं स्वपन्न् अपि Ragh_17.51d यथाक्रमं पुंसवनादिकाः क्रिया Ragh_3.10c यथाक्रमं विक्रमशोभिनौ तौ Ragh_14.2b यथागतं मातलिसारथिर् ययौ Ragh_3.67b यथा गुरुस् ते परमात्ममूर्तिम् Ragh_16.22d यथा चन्द्रसमुद्रयोः Ragh_10.83d यथा च वृत्तान्तम् इमं सदोगतस् Ragh_3.66a यथा जयन्तेन शचीपुरंदरौ Ragh_3.23b यथा तथैवावरजेषु वृत्तिम् Ragh_14.21d यथा दिव्यं पयो ऽश्नुते Ragh_10.17b यथापराधदण्डानां Ragh_1.6c यथापूर्वविशुद्धिभिः Ragh_12.48b यथा प्रह्लादनाच् चन्द्रः Ragh_4.12a यथार्थम् अरिनिग्रहात् Ragh_15.6d यथार्हम् अन्यैर् अनुजीविलोकं Ragh_16.40c यथा वायुविभावस्वोर् Ragh_10.83c यथाविधिहुताग्नीनां Ragh_1.6a यथाविधो मे मन्सो ऽभिलाषः Ragh_13.19c यथा साधारणीभूतं Ragh_17.80c यथास्वम् आश्रमैश् चक्रे Ragh_17.65c यथेष्टगतयो ऽभवन् Ragh_17.20d यथोभौ रामलक्ष्मणौ Ragh_10.82b यद् अञ्जनं नौलुलिताभिर् अद्भिः Ragh_16.59b यद् अनापृच्छ्य गतासि माम् इतः Ragh_8.49d यद् अनेन तरुर् न पातितस् Ragh_8.47c यद् अशोको ऽयम् उदीरयिष्यति Ragh_8.62b यद् आत्थ राजन्यकुमार तत् तथा Ragh_3.48a यद् आदिष्टं महीक्षिताम् Ragh_17.49b यदा यदा राजकुमारिकासौ Ragh_6.67*a यदि जन्तुर् ननु लाभवान् असौ Ragh_8.87d यदि वायौ द्वितये ऽपि ते चलाः Ragh_8.90d यद् उवाच न तन् मिथ्या Ragh_17.42a यद् एव वव्रे तद् अपश्यद् आहृतम् Ragh_3.6b यद् गोप्रतरकल्पो ऽभुत् Ragh_15.101a यद् ददौ न जहार तत् Ragh_17.42b यद् बृहद्भिर् अपि कर्म दुष्करम् Ragh_11.39b यद्य् अप्य् अस्य विचेष्टितम् Ragh_17.76b यद्य् अर्थिता निर्हृतवाच्यशल्यान् Ragh_14.42c यन्ता गजस्याभ्यपतद् गजस्थं Ragh_7.37c यन्ता गम्भीरवेदिनः Ragh_4.39d यन्ता हरेः सपदि संहृतकार्मुकज्यम् Ragh_12.103a यन्त्रप्रवाहैः शिशिरैः परीतान् Ragh_16.49a यन्त्ःन् उपालभ्य निवर्तिताश्वाः Ragh_7.44b यन् नो गुणान् प्रति निशापरिणामवायुः Ragh_5.69*d यन् मदीयाः प्रजास् तस्य Ragh_1.63c यन्यः सरित्तो गज उन्ममज्ज Ragh_5.43d यमकुबेर्जलेश्वरवज्रिणां Ragh_9.24c यमवताम् अवतां च धुरि स्थितः Ragh_9.1d यम् आत्मनः सद्मनि संनिकृष्टो Ragh_6.56a यमुनां चक्रवाकिनीम् Ragh_15.30b ययाचे पादुके पश्चात् Ragh_12.17c ययाचे स हि राक्षसः Ragh_10.44b ययाव् अजः प्रत्य् अरिसैन्यम् एव Ragh_7.55b ययाव् अनुद्घातसुखेन मार्गं Ragh_2.72c ययाव् उदीरितालोकः Ragh_17.27c ययाव् एभिर् बलिष्ठश् चेत् Ragh_17.59c ययुः शरीरावयवा विवृद्धिम् Ragh_18.49b ययौ तदीयाम् अवलम्ब्य चाङ्गुलिम् Ragh_3.25b ययौ पश्चाद् रथादीति Ragh_4.30c ययौ मृगाध्यासितशाद्वलानि Ragh_2.17c ययौ वन्स्तह्लिः पश्यन् Ragh_15.8c ययौ शलाकाम् अपरा वहन्ती Ragh_7.7d ययौ शलाकाम् अपरा वहन्ती Ragh_7.8d यवनीमुखपद्मानां Ragh_4.61a यशसा दिक्षु दशव् अपि श्रुतम् Ragh_8.29b यशसे विजिगीषुणां Ragh_1.7c यशस् तु रक्ष्यं परतो यशोधनैः Ragh_3.48b यशः परिच्छेत्तुम् इयत्तयालम् Ragh_6.77d यशःशरीरे भव मे दयालुः Ragh_2.57b यशः स्वम् इव संचितम् Ragh_4.50d यशोधनानां हि यशो गरीयः Ragh_14.35d यशोधनो धेनुम् ऋषेर् मुमोच Ragh_2.1d यशोभिर् आब्रह्मसभं प्रकाशः Ragh_18.29a यशो हृतम् संप्रति राघवेण Ragh_7.65c यस्मिन् असह्यानि विना त्वया मे Ragh_13.27d यस्मिन्न् अपुष्यन्न् उदिते समग्रां Ragh_18.32c यस्मिन्न् अभूज् ज्यायसि सत्यसंधे Ragh_18.34c यस्मिन् मया मौलिमणिं विहाय Ragh_13.59b यस्मिन् महीं शासति वाणिनीनां Ragh_6.75a यस्य कार्यः प्रतीकारः Ragh_17.55c यस्य क्षरत्सैन्यगजच्छलेन Ragh_6.54c यस्य्' आत्मगेहे नयनाभिरामा Ragh_6.47a यस्यावरोधस्तनचन्दनानां Ragh_6.48a यं पुण्डरीकाक्षम् इवाश्रिता श्रीः Ragh_18.8d यं यं व्यतीयाय पतिंवरा सा Ragh_6.67b यः कश्चन रघूणां हि Ragh_15.7a यः प्रमृज्य नयनानि सैनिकैर् Ragh_11.63c यः प्रश्रय इव श्रियम् Ragh_10.71d यः प्रेक्षणीयः सुतरां बभूव Ragh_14.9b यः ससोम इव घर्मदीधितिः Ragh_11.64c यः संचरो ऽभूद् अभिसारिकाणाम् Ragh_16.12b यः संयति प्राप्तपिनाकि लीलः Ragh_6.72b यः सुबाहुर् इति राक्षसो ऽपरस् Ragh_11.29a याज्यम् आशंसितावन्ध्य Ragh_1.86c यातुधानाः सहस्रशः Ragh_12.45b यात्रानुकूले ऽहनि सावरोधः Ragh_16.25b यात्रायै चोदयाम् आस Ragh_4.24c यात्रासु यातीव पुरो महेन्द्रः Ragh_6.54d या त्वं दशरथाच् च्युता Ragh_15.43b याथात्म्यं वेद कस् तव Ragh_10.25d यादोनाथः शिवजलपथः कर्मणे नौचराणाम् Ragh_17.81b याधोरत्नैर् इवार्णवः Ragh_1.16d यानं सस्मार कौबेरं Ragh_15.45c यानाद् अवातरद् अदूरमहीतलेन Ragh_13.69c या नीतपौरा स्वपदोन्मुखेन Ragh_16.9b याम् आशिषम् उदीरयन् Ragh_17.18b यामिनीषु ललिताङ्गनासखः Ragh_19.39b यावत् तेषां समाप्येरन् Ragh_17.17c यावत् प्रतापनिधिर् आक्रमते न भानुर् Ragh_5.71a यावद् आदिशति पार्थिवस् तयोर् Ragh_11.3a यावद् यते साधयितुं त्वदर्थम् Ragh_5.25d यावन् नाश्यायते वेदिर् Ragh_17.37a या सौराज्यप्रकाशाभिर् Ragh_15.29a याः जन्याम् अवदत् कुमारी Ragh_6.30b यां सैकतोत्सङ्गसुखोचितानां Ragh_13.62a युक्तदण्डतया मनः Ragh_4.8b युगपद् व्यानशे दिशः Ragh_4.15d युद्धायानुजम् आत्मनः Ragh_12.79अद् युधाजितस् तु संदेशात् Ragh_15.87a युधि निजित्य केवलम् Ragh_15.88b युयुजे नीतिकोविदः Ragh_15.71*d युयुजे नीतिविशरदैर् अजः Ragh_8.17b युयोज पाकाभिमुखैर् Ragh_17.40c युवतयः कुसुमं दधुर् आहितं Ragh_9.40c युवनोन्नतविलासिनीस्तन Ragh_19.9a युवा युगव्यायतबाहुर् अंसलः Ragh_3.34a यूथं तदग्रसरगर्वितकृष्नसारम् Ragh_9.55d यूपचिह्नेषु यज्वनाम् Ragh_1.44b यूपवत्य् अवसिते किर्याविधौ Ragh_11.37a यूपान् अपश्यच् छतशो रघूणाम् Ragh_16.35d यूपान् प्रशस्तान् इव हैमवेदीन् Ragh_6.1*d येन बाणम् असृजद् वृषध्वजः Ragh_11.44d येन रोषपरुषात्मनः पितुः Ragh_11.65a येन श्रियः संश्रयदोषरूढं Ragh_6.41c येन स्वहस्तार्जितम् एकवीरः Ragh_7.63c येनेन्द्रलोकाव जयाय दृप्तः Ragh_6.62b येभ्यो निवापाञ्जलयः पित्ःणाम् Ragh_5.8b येषां विभान्ति तरुणारुणरागयोगाद् Ragh_5.72c येषु दीर्घतपसः परिग्रहो Ragh_11.33c यैः सादिता लक्षितपूर्वकेतूंस् Ragh_7.44c योगनिद्रान्तविशदैः Ragh_10.14a योगप्रभावो न च लक्ष्यते ते Ragh_16.7b योगस् तडित्तोयदयोर् इवास्तु Ragh_6.65d योगाधिरूढा इव शाखिनो ऽपि Ragh_13.52d योगिनस् त्वां विमुक्तये Ragh_10.24d योगेनान्ते तनुत्यजाम् Ragh_1.8d योधयित्वा सुरद्विषाम् Ragh_12.50b यो नड्वलानीव गजः परेषां Ragh_18.5c यो मन्त्रपूतां तनुम् अप्य् अहौषीत् Ragh_13.45d योषितं न च तथा समाहितः Ragh_19.26b योषिताम् उडुपतेर् इवाचिषां Ragh_19.34a यो हीन संसर्गपराङ्मुखत्वाद् Ragh_18.14c यो हेमकुम्भस्तननिःसृतानां Ragh_2.36c यौ तयोर् अवरजौ वरौजसौ Ragh_11.54c यौवने विषयैषिणाम् Ragh_1.8b रक्तपाटलसमागमं पपौ Ragh_19.46b रक्षणाद् भरणाद् अपि Ragh_1.24b रक्षन्तीम् आतपे धृतम् Ragh_12.22*b रक्षसा मृगरूपेण Ragh_12.53a रक्षसां बलम् अपश्यद् अम्बरे Ragh_11.26c रक्षस् तस्मै महोपलम् Ragh_15.21b रक्षःकपिनरेश्वराः Ragh_15.58b रक्षःकपीन्द्रान् विससर्ज रामः Ragh_14.19d रक्षःकपीन्द्रैर् उपपादितानि Ragh_14.8b रक्षःपरिभवं नवम् Ragh_12.42d रक्षागृहगता दीपाः Ragh_10.69c रक्षापदेशान् मुनिहोमधेनोर् Ragh_2.8c रक्षावती तस्य भुजेन भूमिः Ragh_18.48d रक्षासदृशम् एव भूः Ragh_17.66d रक्षिविप्रकृताव् आस्ताम् Ragh_10.75c रक्षोवधान्तो न च मे प्रयासो Ragh_14.41a रघुनाथो ऽप्य् अगस्त्येन Ragh_15.54a रघुपतिर् अपि जातवेदोविशुद्धां प्रगृह्य प्रियां Ragh_12.104a रघुम् एव निवृत्तयौवनं Ragh_8.5a रघुर् अप्य् अजयद् गुणत्रयं Ragh_8.21c रघुर् अश्रुमुखस्य तस्य तत् Ragh_8.13a रघुर् आदत्त वनान्तगामिनीम् Ragh_8.9*d रघुर् आप्तैः समियाय योगिभिः Ragh_8.17d रघुर् भृशं वक्षसि तेन ताडितः Ragh_3.61a रघुवंशप्रदीपेन Ragh_10.69a रघुः क्रमाद् यौवनभिन्नशैशवः Ragh_3.32c रघुः शशाङ्कार्धमुखेन पत्त्रिणा Ragh_3.59c रघूणाम् अन्वयं वक्ष्ये Ragh_1.9a रघोर् अभिभवाशङ्कि Ragh_4.21c रघोर् अवष्टम्भमयेन पत्त्रिणा Ragh_3.53a रघोर् उदाराम् अपि गां निशम्य Ragh_5.12b रघोः कुलं कुड्मलपङ्कजेन Ragh_18.37c रघोः सकाशाद् अनवाप्य कामम् Ragh_5.24b रचितापानभूमयः Ragh_4.42b रच्छोणितनन्दीष्व् इव Ragh_12.82d रजःकणैः खुरोद्धूतैः Ragh_1.85a रजांसि समरोत्थानि Ragh_12.82c रजोऽन्धकारस्य विजृम्भितस्य Ragh_7.42b रजोभिर् अन्तः परिवेषबन्धि Ragh_6.13c रजोभिस् तुरगोत्कीर्णैर् Ragh_1.42c रजोभिः स्यन्दनोद्धूतैर् Ragh_4.29a रजो विश्रामयन् राज्ञां Ragh_4.85c रणक्षितिः शोणितमद्यकुल्या Ragh_7.48c रणक्षितिः शोणितमद्यकुल्या Ragh_7.49c रणभूमेर् बलिक्षमम् Ragh_10.45b रणः प्रववृते तत्र Ragh_12.72a रणे ऽमितत्रीणतया प्रकाशः Ragh_6.55*a रणो गन्धविपस्येव Ragh_17.70c रतिविगलितबन्धे केशपाशे प्रियायाः Ragh_9.67d रतिस्मरौ नूनम् इमाव् अभूतां Ragh_7.15a रतेर् गृहीतानुनयेन कामं Ragh_6.2a रत्नजातम् इव हारसर्पयोः Ragh_11.68d रत्नपुष्पोपहारेण Ragh_4.84c रत्नसूर् अपि मेदिनी Ragh_1.65d रत्नं समागच्छतु काञ्चनेन Ragh_6.79d रत्नाकरं वीक्ष्य मिथः स जायां Ragh_13.1c रत्नाङ्गुलीयप्रभयानुविद्धान् Ragh_6.18c रत्नानुविद्धाङ्गदकोटिलग्नम् Ragh_6.14b रत्नानुविद्धार्णवमेखलाया Ragh_6.63c रत्नैर् इव महार्णवाः Ragh_10.86d रत्नोत्पत्तिर् इवार्णवः Ragh_10.3d रत्नोपहारैर् उदितैः खनिभ्यः Ragh_18.22d रथक्षोभपरिश्रमम् Ragh_1.58b रथतुरगरजोभिस् तस्य रूक्षालकाग्रा Ragh_7.70c रथनेमिस्वनोन्मुखैः Ragh_1.39b रथयुजा परिवर्तितवाहनः Ragh_9.25b रथवर्त्म रजो ऽप्य् अस्य Ragh_4.82c रथस्वनोत्कण्ठमृगे Ragh_15.11c रथं रघुः कल्पितशस्त्रगर्भम् Ragh_5.28b रथं सुमन्त्र प्रतिपन्नरश्मिम् Ragh_14.47c रथाङ्गनाम्नोर् इव भावबन्धनं Ragh_3.24a रथात् स यन्त्रा निगृहीतवाहात् Ragh_14.52a रथाद् अवततार च Ragh_1.54d रथी निषङ्गी कवची धनुष्मान् Ragh_7.56a रथो रथाङ्गध्वनिना विजज्ञे Ragh_7.41a रथ्यासंस्कारशोभिनीम् Ragh_15.38b रन्ध्रात् सद्योभवाद् भुवः Ragh_15.82b रन्ध्रान्वेषणदक्षाणां Ragh_12.11c रन्ध्रेषु प्रहरन् रिपून् Ragh_17.61d रन्ध्रेष्व् इवालक्ष्यनभःप्रदेशा Ragh_13.56d रमणदत्तम् इवार्द्रनखक्षतं Ragh_9.26*c रम्भोरु कच्चिन् मनसो रुचिस् ते Ragh_6.35b रराज धाम्ना रघुसूनुर् एव Ragh_6.6c रराज मृत्योर् इव पानभूमिः Ragh_7.49d रराज रक्षःकायस्य Ragh_12.100c रराज शुद्धेति पुनः स्वपुर्यै Ragh_14.14c रविर् अलं विरलं कृतवान् हिमम् Ragh_9.28d रविर् अहर्विरहध्रुवभेदयोः Ragh_9.25*d रविसुतसहितेन तेनानुयातः ससौमित्रिणा Ragh_12.104c रशना त्वां प्रथमा रहःसखी Ragh_8.58b रशामिभिः शशिदिवाकराव् इव Ragh_11.24d रश्मिष्व् इवादाय नगेन्द्रसक्तां Ragh_2.28c रसातलं संक्रमिते तुरंगे Ragh_13.3b रसातलाद् आदिभवेन पुंसा Ragh_13.8a रसातलाद् इवोन्मग्नं Ragh_12.70c रसान्तराण्य् एकरसं Ragh_10.17a रसेन धौतान् मलयोद्भवस्य Ragh_16.49b रस्योदितासीत् पुनरुक्तदोषा Ragh_14.9d रहस् त्वदुत्सङ्गनिषण्णमूर्धा Ragh_13.35c रहस्य् उपाघ्राय न तृप्तिम् आययौ Ragh_3.3b रहःसंवादिनौ पास्येद् Ragh_15.92c राक्षसस् तज्जिघांसया Ragh_15.19b राक्षसस् तम् उपाद्रवत् Ragh_15.23b राक्षसा एव रक्षिणः Ragh_15.62d राघवं मदनातुरा Ragh_12.32b राघवः शिथिलं तस्थौ Ragh_15.96c राघवः स्खलितवीर्यम् आत्मनि Ragh_11.83b राघवान्वितम् उपस्थितं मुनिं Ragh_11.35a राघवाय तनयाम् अयोनिजां Ragh_11.47c राघवाय तनयाम् अयोनिजां Ragh_11.48b राघवाव् अपि निनाय बिभ्रतौ Ragh_11.32c राघवास्त्रविदीर्णानां Ragh_12.51a राघवो ऽपि चरणौ तपोनिधेः Ragh_11.89a राघवो रथम् अप्राप्तां Ragh_12.96a राघवो विगतभीः पुरोगतः Ragh_11.70b राजतालीवनद्व्ह्वनैः Ragh_4.56d राजधान्योस् तदाख्ययोः Ragh_15.89b राज नीतिं चतुर्विधाम् Ragh_17.68b राजन् प्रजासु ते कश्चिद् Ragh_15.47a राजन्यान् स्वपुरनिवृत्तये ऽनुमेने Ragh_4.87d राजन्वतीम् आहुर् अनेन भूमिम् Ragh_6.22b राजन् विगणयात्मनः Ragh_1.87b राजर्षिवंशस्य रविप्रसूतेर् Ragh_14.37a राजवंशनिधनाय दीक्षितम् Ragh_11.67b राजवेषम् अतिशक्रशोभिनम् Ragh_19.30b राजसत्वम् अवधूय मातृकं Ragh_11.90a राजानम् आजानुविलम्बिबाहुं Ragh_18.26c राजानो रक्षितुर् यशः Ragh_1.27b राजान्तरं राजसुतां निनाय Ragh_6.26b राजापि तद्वियोगार्तः Ragh_12.10a राजापि लेभे सुतम् आशु तस्माद् Ragh_5.35c राजा प्रकृतिरञ्जनात् Ragh_4.12d राजा प्रजारञ्जनलब्धवर्णः Ragh_6.21c राजा राज्ञी च मागधी Ragh_1.57b राजा स्वतेजोभिर् अदह्यतान्तर् Ragh_2.32c राजिलेषु गरुडः प्रवर्तते Ragh_11.27d राजेन्द्रनेपथ्यविधानशोभा Ragh_14.9c राज्ञः शिवं सावरजस्य भूयाद् Ragh_14.50c राज्ञः सारो हिमाद्रिणा Ragh_4.79d राज्ञाम् अजय्यो ऽजनि पुण्डरीकः Ragh_18.8b राज्ञाम् उद्धृतनाराचे Ragh_4.1*c राज्ञा हिमवतः सारो Ragh_4.79c राज्ञां राजा बभूव सः Ragh_17.77d राज्ञां सहरेषु तथा हि बाला Ragh_7.15b राज्ञि तत्कुलम् अभूत् क्षयातुरे Ragh_19.51c राज्ञी राज्यं विधिवद् अशिषद् भर्तुर् अव्याहताज्ञा Ragh_19.57d राज्ञे प्रतिश्रुत्य पयस्विनी सा Ragh_2.65b राज्ञे प्रतीयाय गुरोः सकाशम् Ragh_5.35b राज्यतृष्णापराङ्मुखः Ragh_12.19b राज्यम् अस्तमितेश्वरम् Ragh_12.11b राज्यम् अस्मै न्यवेदयत् Ragh_15.70d राज्यं न्यासम् इवाभुनक् Ragh_12.18d राज्यं रजोरिक्तमनाः शशास Ragh_14.85d राज्याश्रममुनिं मुनिः Ragh_1.58d राज्येन किं तद्विपरीतवृत्तेः Ragh_2.53c रात्राव् अनाविष्कृतदीपभासः Ragh_16.20a रात्रिजागरपरो दिवाशयः Ragh_19.34d रात्रिर् गता मतिमतां वर मुञ्च शय्यां Ragh_5.66a रात्रिंदिवविभागेषु Ragh_17.49a राम इत्य् अभिरामेण Ragh_10.68a रामनाम इति तुल्यम् आत्मजे Ragh_11.68a रामपादरजसाम् अनुग्रहः Ragh_11.34d रामम् अध्वरविघातशान्तये Ragh_11.1b राममन्मथशरेण ताडिता Ragh_11.20a रामम् इष्वसनदर्शनोत्सुकं Ragh_11.37c रामरावणयोर् युद्धं Ragh_12.87c रामसंदर्शनार्थिनः Ragh_15.94d रामस् तुलितकैलासम् Ragh_12.89c रामस् त्व् अनाहतो ऽप्य् आसीद् Ragh_12.77c रामस् त्व् आसन्नदेशत्वाद् Ragh_12.24a रामस्य च तयोश् च सा Ragh_15.67b रामस्य मधुरं वृत्तं Ragh_15.34a रामस्याभ्युदयश्रुतिः Ragh_12.3b रामस्येन्दोर् इव ग्रहः Ragh_12.28d रामस्येव मनोरथाः Ragh_12.59d रामहस्तम् अनुप्राप्य Ragh_15.43c रामं पदातिम् आलोक्य Ragh_12.84a रामं प्राव्राजयत् समाः Ragh_12.6b रामं मुनिर् उपस्थितः Ragh_15.76d रामं सीतापरित्यागाद् Ragh_15.39c रामः सीतागतं स्नेहं Ragh_15.86c रामाज्ञया हरिचमूपतयस् तदानीं Ragh_13.74a रामादेशाद् अनुपदं Ragh_15.9a रामानुजे दृश्टिपथं व्यतीते Ragh_14.68b रामान्तिकम् अगात् पुनः Ragh_15.89d रामापरिताणविहस्तयोधं Ragh_5.49c रामाभिधानो हरिर् इत्य् उवाच Ragh_13.1d रामाभियायिनां तेषां Ragh_12.43c रामायणम् इतस् ततः Ragh_15.63b रामायादर्शयत् कृती Ragh_12.64b रामायाभ्यर्थितो ददौ Ragh_4.58b रामास्त्रोत्सारितो ऽप्य् आसीत् Ragh_4.53c रामेण निहतं मेने Ragh_12.52c रामेण मैथिलसुतां दशकण्ठकृच्छ्रात् Ragh_13.77c रामे श्रीर् नस्यताम् इति Ragh_12.2b रामेषुभिर् इतीवासौ Ragh_12.81c रामोपक्रमम् आचख्यौ Ragh_12.42c रामो ऽपि सह वैदेह्या Ragh_12.20a रामो राजीवलोचनः Ragh_15.71*b रामो रामावभोधितः Ragh_12.23b रावणश्रियम् अपि व्यकम्पयत् Ragh_11.19d रावणस्यापि रामास्तो Ragh_12.91a रावणं प्रति रक्षसाम् Ragh_12.51b रावणः प्रेषयाम् आस Ragh_12.79अच् रावणावग्रहक्लान्तम् Ragh_10.49a रावणावरजा तत्र Ragh_12.32a राशिर् मणीनाम् इव गारुडानां Ragh_13.53c रिपुनागाङ्कुषं कुशम् Ragh_15.97b रिपुश्रियां साञ्जनभाष्पसेके Ragh_6.55c रुदता कुत एव सा पुनर् Ragh_8.85a रुदितेन न सा निवर्तते Ragh_8.85*a रुद्रौजसा तु पहृतं त्वयास्याम् Ragh_2.54d रुधिरं तु पतत्रिभिः Ragh_12.48d रुरुधिरे रुधिरेण सुरद्विषाम् Ragh_9.21d रुरोध राजन्यगणः स दृप्तः Ragh_7.35b रुरोध रामं शृङ्गीव Ragh_12.80c रुरोध संमुखीनो हि Ragh_15.17c रूढेन्द्रजित्प्रहरणव्रणकर्कशेन Ragh_13.73c रूपं तद् ओजस्वि तद् एव वीर्यं Ragh_5.37a रूपं शूर्पणखानाम्नः Ragh_12.38c रूपिणीं श्रियम् इव न्यवेदयत् Ragh_11.47d रूपे गीते च माधुर्यम् Ragh_15.65a रूपेषु वेषेषु च साभ्यसूयाः Ragh_7.2d रेखा भावाद् उपारूढः Ragh_17.30c रेखामात्रम् अपि क्षुण्णाद् Ragh_1.17a रेजतुर् गतिवशात् प्रवर्तिनौ Ragh_11.7c रेजतुश् च सुतरां महौजसः Ragh_11.6*a रेजुर् आपाण्डुरत्विषः Ragh_10.60b रेजे सपत्नीरहितेव लक्ष्मीः Ragh_14.86d रेणुः प्रपेदे पथि पङ्कभावं Ragh_16.30c रेमे विदेहाधिपतेर् दुहित्रा Ragh_14.24b रेवां यदि प्रेक्षितुम् अस्ति कामः Ragh_6.43d रोगशान्तिम् अपदिश्य मन्त्रिणः Ragh_19.54c रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः Ragh_8.94c रोधयाम् आस पिङ्गलैः Ragh_12.71b रोधांस्य् अभिघ्नन्न् अवपातमग्नः Ragh_16.78c रोधोलतापुष्पवहे सरय्वाः Ragh_16.54b रोमाञ्चलक्ष्येण स गात्रयष्टिं Ragh_6.81c रोषितो ऽस्मि तव विक्रमश्रवात् Ragh_11.71d लक्षणीयपुरुषाकृतिश् चिरात् Ragh_11.63d लक्ष्मणस् तदनुजाम् अथोर्मिलाम् Ragh_11.54b लक्ष्मणः प्रथमं श्रुत्वा Ragh_12.39a लक्ष्मणाग्रजम् ऋषिस् तिरोदधे Ragh_11.91d लक्ष्मणानुचरम् एव राघवं Ragh_11.6a लक्ष्मणो ऽप्य् आत्मसंभवौ Ragh_15.90b लक्ष्मीर् इव गुणोन्मुखी Ragh_12.26d लक्ष्मीर् विनोदयति येन दिगन्तलम्बी Ragh_5.67c लक्ष्मीर् विभातसमये ऽपि हि दर्शनेन Ragh_5.67*c लक्ष्मीविभ्रमदर्पणम् Ragh_10.10b लक्ष्मीः सिषेवे किल पारियात्रम् Ragh_18.16d लक्ष्म्या च वसुधाधिपः Ragh_1.32d लक्ष्म्या निमन्त्रयां चक्रे Ragh_12.15c लक्ष्म्येव सार्धं सुरराजवृक्षः Ragh_16.79c लक्ष्यते स्म तदनन्तरं रविर् Ragh_11.59a लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः Ragh_9.57a लग्नकुङ्कुमकेसरान् Ragh_4.67d लघयति स्म न पत्यपराधजं Ragh_9.37*a लघुसंदेशपदा सरस्वती Ragh_8.77b लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा Ragh_15.103c लङ्कायां राक्षसीवृता Ragh_12.61b लङ्कायाः परिखालघुम् Ragh_12.66d लङ्कास्त्रीणां पुनश् चक्रे Ragh_12.78c लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद् (?) Ragh_13.78a लङ्केश्वरेणोषितम् आ प्रसादात् Ragh_6.40d लङ्केषं च वरूथिनम् Ragh_12.84b लज्जावती लाजविसर्गम् अग्नौ Ragh_7.25d लज्जां तनू कृत्य नरेन्द्रकन्या Ragh_6.80b लताप्रतानोद्ग्रथितैः स किशैर् Ragh_2.8a लतेव संनद्धमनोज्ञपल्लवा Ragh_3.7d लतेव सीता सहसा जगाम Ragh_14.54d लब्धपालनविधौ न तत्सुतः Ragh_19.3a लब्धप्रशमनस्वस्थम् Ragh_4.14a लब्धमोक्षास् तदादेशाद् Ragh_17.20c लब्धं कुबेराद् अभियास्यमानात् Ragh_5.30b लब्ध्वा बन्धुं तम् अपि च कुशः पञ्चमं तक्षकस्य Ragh_16.88b लभते कर्मवशा हि देहिनः Ragh_8.85*d लभेत कान्तं कथम् आत्मतुल्यम् Ragh_7.13d लभ्दान्तरा सावरणे ऽपि गेहे Ragh_16.7a ललाटबद्धभृकुटीतरङ्गैस् Ragh_7.38*a ललाटबद्धश्रमवारिबिन्दुर् Ragh_7.66c ललाटोदयम् आभुग्नं Ragh_1.83a ललितविभ्रमबन्धविचक्षणं Ragh_9.36a ललितं बिभ्रत एव पार्थिवः Ragh_8.1b लवणस्य वधात् पौरैर् Ragh_15.38c लवणं लक्ष्मणानुजः Ragh_15.17b लवणान्तकम् अग्रजः Ragh_15.40b लवणेन विलुप्तेज्यास् Ragh_15.2a लव्यांश इव रक्षसा Ragh_10.42d लाभं प्रियानुगमने त्वरया स मेने Ragh_8.93d लिङ्गैर् मुदः संवृतविक्रियास् ते Ragh_7.30a लिपेर् यथावद्ग्रहणेन वाङ्मयं Ragh_3.28c लीलयैव धनुषी अधिज्यताम् Ragh_11.14d लीलाखेलम् अनुप्रापुर् Ragh_4.22c लीलागारेष्व् अरमत पुनर् नन्दनाभ्यन्तरेषु Ragh_8.95d लीलारविन्दं भ्रमयां चकार Ragh_6.13d लीलास्मितं सदशनार्चिर् इव त्वदीयम् Ragh_5.70d लूनपक्षम् अपश्यताम् Ragh_12.54b लेभे ऽन्तरं चेतसि नोपदेशः Ragh_6.66b लेभे शूद्रः सतां गतिम् Ragh_15.53b लेह्यानि सैन्धवशिलाशकलानि वाहाः Ragh_5.73d लोकम् अन्धतमसात् क्रमोदितौ Ragh_11.24c लोकानुग्रह एवैको Ragh_10.32c लोकान्तरसुखं पुण्यं Ragh_1.69a लोकापवादो बलवान् मतो मे Ragh_14.40b लोकालोक इवाचलः Ragh_1.68d लोकेन चैतन्यम् इवोष्णरश्मेः Ragh_5.4d लोकेन भावी पितुर् एव तुल्यः Ragh_18.38a लोध्रद्रुमं सानुमतः प्रफुल्लम् Ragh_2.29d लोभ्यमाननयनः श्लथांशुकैर् Ragh_19.26c लोलमाल्यवलयो हरन् मनः Ragh_19.14b लोलुपं बत मनो ममेति तं Ragh_19.24c लौल्यम् एत्य गृहिणीपरिग्रहान् Ragh_19.19a वक्त्रोष्मणा मलिनयन्ति पुरोगतानि Ragh_5.73c वक्रेतराग्रैर् अलकैस् तरुण्यश् Ragh_16.66c वक्षस्य् असंघट्टसुखं वसन्ती Ragh_14.86c वक्षःस्थलव्यापिरुचं दधानः Ragh_6.49c वङ्गान् उत्खाय तरसा Ragh_4.36a वचसाचष्ट मैथिलीम् Ragh_12.55b वचसैव तयोर् वाक्यम् Ragh_12.92a वचो निशम्याधिपतिर् दिवौकसाम् Ragh_3.47b वचो निशम्योत्थितम् उत्थितः सन् Ragh_2.61b वज्रं मुमुक्षन्न् इव वज्रपाणिः Ragh_2.42d वज्रांशुगर्भाङ्गुलिरन्ध्रम् एकं Ragh_6.19c वञ्चयन् प्रणयिनीर् अवाप सः Ragh_19.17d वञ्चयित्वा स राघवौ Ragh_12.53b वञ्चयिष्यसि कुतस् तमोवृतः Ragh_19.33c वतेरितोत्पलदलप्रकरैर् इवाम्भः Ragh_9.56d वत्सस्य होमार्थविधेश् च शेषम् Ragh_2.66a वत्सालोकप्रवर्तिना Ragh_1.84d वत्सोत्सुकापि स्तिमिता सपर्यां Ragh_2.22a वद बाह्यैर् विषयैर् विपश्चितम् Ragh_8.89d वद वामोरु चिताधिरोहणम् Ragh_8.57d वधनिर्धूतशापस्य Ragh_12.57a वधाच् च धनदानुजः Ragh_12.52b वधाय वध्यस्य शरं शरण्यः Ragh_2.30b वधार्हाणाम् अवध्यताम् Ragh_17.19b वधूमुखं पाटलगण्डलेखम् Ragh_7.27c वधूर् असूयाकुटिलं ददर्श Ragh_6.82d वधूर् भक्तिमती चैनाम् Ragh_1.91a वधूर् विधातृप्रतिमेन तेन Ragh_7.25b वधूवरौ संगमयां चकार Ragh_7.20d वध्यस् तवेत्य् अभितिते वसुधाधिपेन Ragh_9.81b वनमुचे नमुचेर् अरये शिरः Ragh_9.18d वनं तपःसाधनम् एतद् अत्रेर् Ragh_13.50c वनं मया सार्धम् असि प्रपन्नः Ragh_14.63b वनात् करम् इवादाय Ragh_15.15c वनान्तराद् उपावृत्तैः Ragh_1.49a वनान् निवृत्तेन रघूद्वहेन Ragh_14.12c वनाय पीतप्रतिबद्धवत्सां Ragh_2.1c वनितया 'नितया रजनीवधूः Ragh_9.38d वने तपः क्षान्ततरश् चचार Ragh_18.9d वने वन्येन वर्तयन् Ragh_12.20b वनेषु सायनतनमल्लिकानां Ragh_16.47a वनेषूपवनेष्व् इव Ragh_17.64b वन्द्यं युगं चरणयोर् जनकात्मजायाः Ragh_13.78b वन्ध्यम् आश्रमवृक्षकम् Ragh_1.70d वन्ध्यश्रमास् ते सरयूं विगाह्य Ragh_16.75c वन्यद्विपेनोन्मथिता त्वग् अस्य Ragh_2.37b वन्यवृत्तिर् इमां शश्वद् (?) Ragh_1.88a वन्यस्य नेत्रविवरे महिषस्य मुक्तः Ragh_9.61b वन्यं शरीरस्थितिसाधनं वः Ragh_5.9d वन्यः करीति श्रुतवान् कुमारः Ragh_5.50b वन्यानां मार्गशाखिनाम् Ragh_1.45d वन्यान् विनेष्यन्न् इव दुष्टसत्त्वान् Ragh_2.8d वन्याम् एवास्य संविधाम् Ragh_1.94d वन्येतरा जानपदोपदाभिः Ragh_5.41b वन्येतरानेकपदर्शनेन Ragh_5.47c वन्येन सा वल्कलिनी शरीरं Ragh_14.82c वन्यैर् इदानीं महिषैस् तद् अम्भः Ragh_16.13c वन्यैः पुलिन्दैर् इव वानरैस् ताः Ragh_16.19c वपुर् महोरगस्येव Ragh_12.98c वपुषा करणोज्झितेन सा Ragh_8.38a वपुःप्रकर्षाद् अजयद् गुरुं रघुस् Ragh_3.34c वपुःप्रकर्षेण विडम्बितेश्वरः Ragh_3.52d वप्रक्रियाम् ऋक्षवतस् तटेषु Ragh_5.44b वयसां पङ्क्तयः पेतुर् Ragh_15.25a वयस्य् अनन्तानि सुखानि लिप्सुः Ragh_18.26b वयोरूपविभूतीनाम् Ragh_17.43a वयोवेषविसंवादि Ragh_15.67a वरः स वध्वा सह राजमार्गं Ragh_7.4c वर्णस्थानसमीरिता Ragh_10.37b वर्णान्तराक्रान्तपयोधराग्राम् Ragh_14.27b वर्णाश्रमाणां गुरवे स वर्णी Ragh_5.19c वर्णाश्रमावेक्षणजागरूकः Ragh_14.85b वर्णैर् अपि षड्संशभाक् Ragh_17.65d वर्णोदकैः काञ्चनशृङ्गमुक्तैस् Ragh_16.70a वर्तते स्म स कथंचिद् आलिखन्न् Ragh_19.19c वर्तमानम् अहिते च दारुणे Ragh_11.68b वर्त्मसु धव्जतरुप्रमाथिनः Ragh_11.58b वर्धमानपरिहीनतेजसौ Ragh_11.82b वर्धयन्न् इव तत्कूटान् Ragh_4.71c वर्मभिः पवनोद्धूत Ragh_4.56c वर्षात्ययेन रुचम् अभ्रघनाद् इवेन्दोः Ragh_13.77b वलनिषूदनम् अर्थ्पतिं च तं Ragh_9.3c वलयमणिविदिष्टं प्रच्छदान्तं मुमोच Ragh_5.75*d वल्गुवाग् अपि च वामलोचना Ragh_19.13d वल्लकी च हृदयंगमस्वना Ragh_19.13c वल्लभाभिर् उपसृत्य चक्रिरे Ragh_19.16c ववन्दिरे मौलिभिर् अस्य पादौ Ragh_18.41d ववृते ज्ञानमयेन वह्निना Ragh_8.20d ववृधे वादिनोर् इव Ragh_12.92d ववृधे वैद्युतस्याग्नेर् Ragh_17.16c ववेन्दुना तन् नभसोपमेयं Ragh_18.37a वशम् एको नृपतीन् अनन्तरान् Ragh_8.19b वशिनाम् उत्तम गन्तुम् अर्हसि Ragh_8.90b वशी विवेश चायोध्यां Ragh_15.38a वशी सुतस् तस्य वशंवदत्वात् Ragh_18.13a वसन्न् अदूरे किल चन्द्रमौलेः Ragh_6.34b वसन्न् ऋषिकुलेषु सः Ragh_12.25b वसन् स तस्यां वसतौ रघूणां Ragh_16.42a वसंश् चतुर्थो ऽग्निर् इवाग्न्यगारे Ragh_5.25b वसानस्य च वल्कले Ragh_12.8b वसिष्ठधेनोर् अनुयानिनं तम् Ragh_2.19a वसिष्ठमन्त्रोक्षणजात् प्रभावाद् Ragh_5.27a वसिष्ठस्य गुरोर् मन्त्राः Ragh_17.38a वसु तस्य न केवलं Ragh_8.31c वसुधाम् अपि हस्तगामिनीम् Ragh_8.1c वसुधायां निचख्नतुः Ragh_12.30d वसुधेयम् अवेक्ष्यतां त्वया Ragh_8.83c वसुमत्या हि नृपाः कलत्रिणः Ragh_8.83d वसुंधरा विष्णुपदं द्वितीयम् Ragh_16.28c वसौकसाराम् अभिभूय साहं Ragh_16.10a वहत्य् अयोध्याम् अनु राजधानीम् Ragh_13.61b वह्नौ विशुद्धाम् अपि यत् समक्षम् Ragh_14.61b वंशश्रियं प्राप नलाभिधानः Ragh_18.5b वंशस्थितिं वंशकरेण तेन Ragh_18.31a वंशस्य कर्तारम् अनन्तकीर्तिं Ragh_2.64c वंशाभिषेकविधिना शिशिरेण गर्भः Ragh_19.56d वंशे ऽस्मिन् पूर्वसूरिभिः Ragh_1.4b वंश्या गुणाः खल्व् अपि लोककान्ताः Ragh_18.49c वागर्थप्रतिपत्तये Ragh_1.1b वागर्थाव् इव संपृक्तौ Ragh_1.1a वाग्भिः सखीनां प्रियम् अभ्यनन्दत् Ragh_7.69b वाग्यतस्य निरवर्तयन् क्रियाः Ragh_11.30d वाङ्मनःकर्मभिः पत्यौ Ragh_15.81a वाचंयमत्वात् प्रणतिं ममैष Ragh_13.44a वाच्यस् त्वया मद्वचनात् स राजा Ragh_14.61a वाजिनीराजनाविधौ Ragh_4.25b वातो ऽपि नासरंसयद् अंशुकानि Ragh_6.75c वात्ययेव पितृकाननोत्थया Ragh_11.16d वापीष्व् इव स्रवन्तीषु Ragh_17.64a वामनार्चिर् इव दीपभाजनम् Ragh_19.51d वामनाश्रमपदं ततः परं Ragh_11.22a वामाङ्गसंसक्तसुराङ्गनः स्वं Ragh_7.51c वामेतरस् तस्य करः प्रहर्तुर् Ragh_2.31a वामेतरः संशयम् अस्य बाहुः Ragh_6.68c वायवः सुरभिपुष्परेणुभिश् Ragh_11.11c वायव्यास्त्रविनिर्धूतात् Ragh_4.41*a वार्त्तानुयोगमधुराक्षरया च वाचा Ragh_13.71d वार्ध्हके मुनिवृत्तीनां Ragh_1.8c वार्यर्गलाभङ्ग इव प्रवृत्तः Ragh_5.45d वार्षिकं संजहारेन्द्रो Ragh_4.16a वार्षिकेष्व् इव भास्करः Ragh_12.25d वालखिल्यैर् इवांशुमान् Ragh_15.10d वाल्मीकिर् आदाय दयार्द्रचेताः Ragh_14.79b वाल्मीकीये तपोवने Ragh_15.11d वाल्मीकेर् इति सो ऽत्यगात् Ragh_15.37b वासवक्षणकलत्रतां ययौ Ragh_11.33d विकचतामरसा गृहदीर्घिका Ragh_9.37c विकसत्काशचामरः Ragh_4.17b विकृतिर् जीवितम् उच्यते बुधैः Ragh_8.87b विक्रमव्यतिहारेण Ragh_12.93a विक्रमावसरं चिरात् Ragh_12.87b विगाहनानेन सरिद्वरां ताम् Ragh_16.71b विगाहितुं श्रीमहिमानुरूपं Ragh_16.55c विगाह्यमानां सरयूं च नौभिः Ragh_14.30b विगाह्यमानो गलिताङ्गरागैः Ragh_16.58b विग्रहाच् च शयने पराङ्मुखीर् Ragh_19.38a विग्रहेण मदनस्य चारुणा Ragh_11.13c विघ्नतो दशरथात्मजौ शरैः Ragh_11.24b विघ्नितेच्छम् अपि तस्य सर्वतो Ragh_19.27c विचक्षणः प्रस्तुतम् आचचक्षे Ragh_5.19d विचारमूधः प्रतिभासि मे त्वम् Ragh_2.47d विच्छिन्नधूमप्रसरा गवाक्षाः Ragh_16.20d विजयदुन्दुभितां ययुर् अर्णवा Ragh_9.11c विजयिनम् अभिनन्द्य श्लाघ्यजायासमेतम् Ragh_7.71b विजिगीषोर् गताध्वनः Ragh_4.46b विजितारिपुरः पुरः Ragh_1.59b विजृम्भणोद्गन्धिषु कुड् मलेषु Ragh_16.47b विज्ञापय प्रापितमत्प्रणामः Ragh_14.60b विज्ञापिता प्रीततरा बभूव Ragh_2.67b विज्ञापितो ऽभूद् गुरुदक्षिणायै Ragh_5.20b विडम्बयत्य् अस्तनिमग्नसूर्यं Ragh_16.11c विडम्ब्यमाना नवकन्दलैस् ते Ragh_13.29c विडौजसा विष्णुर् इवाग्रजेन Ragh_14.59c वितमसा तमसारस्यूतटाः Ragh_9.16d वितानसहितं तत्र Ragh_17.28a वित्तस्य विद्यापरिसंख्यया मे Ragh_5.21c विददार स्तनौ द्विजः Ragh_12.22b विदधे विधिम् अस्य नैष्ठिकं Ragh_8.25c विदर्भराजावरजां वरेण्यः Ragh_6.84d विदितं तप्यमानं च Ragh_10.40a विदीर्णहृदयः शुचा Ragh_12.77d विदुषा विधयो महर्द्धयः Ragh_8.73c विदुषां संनतये बहु श्रुतम् Ragh_8.31b विदेहाधिपतेः सुता Ragh_12.26b विद्धि चात्तबलम् ओजसा हरेर् Ragh_11.76a विद्धि सार्गलम् आत्मनः Ragh_1.79b विद्म हे शठ पलायनच्छलान्य् Ragh_19.31c विद्ययोः पथि मुनिप्रदिष्टयोः Ragh_11.9b विद्यानां पारदृश्वनः Ragh_1.23b विद्याम् अभ्यसनेनेव Ragh_1.88c विद्युदैरावताव् इव Ragh_1.36d विद्रुतक्रतुमृगानौसारिणं Ragh_11.44c विद्वान् अपि तयोर् द्वाःस्तहः Ragh_15.94a विधाय सृष्टिं ललिताम् विधातुर् Ragh_6.37c विधितः कैतववत्सलस् तव Ragh_8.49b विधिभिः समिदाहरैः Ragh_1.49*b विधृतासिः प्रविश्य सः Ragh_12.40b विधेर् अधिकसंभारस् Ragh_15.62a विधेः सायन्तनस्यान्ते Ragh_1.56a विध्यन्तम् उद्धतसटाः प्रतिहन्तुम् ईषुः Ragh_9.60b विनयन्ते स्म तद्योधा Ragh_4.65a विनयेनास्य नवं च यौवनम् Ragh_8.6d विनाशात् तस्य वृक्षस्य Ragh_15.21a विनाश्य रक्ष्यं स्वयम् अक्षतेन Ragh_2.56d विनिन्युर् एनं गुरवो गुरुप्रियम् Ragh_3.29b विनिवृत्तं किम् इदं तया विना Ragh_8.50b विनिश्वसद्वक्त्रपरंपरेण Ragh_6.40b विनीतनागः किल सूत्रकारैर् Ragh_6.27c विनीताध्वश्रमास् तस्य Ragh_4.67a विनीतेन गरुत्मता Ragh_10.13d विनेष्यन् वर्णविक्रियाम् Ragh_15.48b विनोदयिष्यन्ति नवाभिषङ्गाम् Ragh_14.77c विन्ध्यस्य मेघप्रभवा इवापः Ragh_14.8d विन्ध्यस्य संस्तम्भयिता महाद्रेर् Ragh_6.61a विन्ध्याद्रिः प्रकृताव् इव Ragh_12.31d विन्यस्तसायन्तनमल्लिकेषु Ragh_16.50b विपद् उत्पत्तिमताम् उपस्थिता Ragh_8.83b विपाकविस्फूर्जथुर् अप्रसह्यः Ragh_14.62d विपाटयाम् आस युवा नखाग्रैः Ragh_6.17d विपिनानि प्रकाशानि Ragh_4.31c विपिने पार्श्वचरैर् अलक्ष्यमाणः Ragh_9.72b विपुलकण्ठनिषक्तशरासनः Ragh_9.50b विप्र इत्य् अभिभवत्य् अपि त्वयि Ragh_11.84b विप्रकृष्टाश् च ते यतः Ragh_17.45b विप्रलम्भपरिशङ्किनो वचः Ragh_19.18d विप्रोषितकुमारं तद् (?) Ragh_12.11a विभक्तम् अप्य् एकसुतेन तत् तयोः Ragh_3.24c विभक्तात्मा विभुस् तासाम् Ragh_10.66a विभवे ऽपि सति त्वया विना Ragh_8.69a विभातकल्पां रजनीं व्यडम्बयत् Ragh_3.2ब्द् विभावर्य इव ध्रुवम् Ragh_17.35d विभावसुः सारथिनेव वायुना Ragh_3.37a विभूतयय्स् तदीयानां Ragh_4.19c विभूषणप्रत्युपहारहस्तम् Ragh_16.80a विभेजे चरुसंज्ञितम् Ragh_10.55b विमलयन् मलयं नगम् अत्यजत् Ragh_9.25d विमानं नवम् उद्वेदि Ragh_17.9c वियद्गतः पुष्पकचन्द्रशालाः Ragh_13.40c विरक्तसंध्याकपिशं पुरस्ताद् Ragh_13.64a विरचिता मधुनोपवन्श्रियाम् Ragh_9.32a विरजस्कैर् नभस्वद्भिर् Ragh_10.74c विरतं गेयम् ऋतुर् निरुत्सवः Ragh_8.66b विरताभ्यन्तरषट्पदस्वनम् Ragh_8.55d विरराज रथपृष्ठैर् Ragh_15.10c विरराजोदिते सूर्ये Ragh_17.26c विरहयन् मलयाद्रिम् उदङ्मुखः Ragh_9.25*b विरहः किम् इवानुतापयेद् Ragh_8.89c विरहे तव मे गुरुव्यथं Ragh_8.60c विराधो नाम राक्षसः Ragh_12.28b विरुरुचे रुरुचेष्टितभूमिषु Ragh_9.51d विलङ्घिताधोरणतीव्रयत्नाः Ragh_5.48c विलज्जमानां रहसि प्रतीतः Ragh_14.27c विलपन्न् इति कोसलाधिपः Ragh_8.70a विलम्बितफलैः कालं Ragh_1.33c विललाप स बाष्पगद्गदं Ragh_8.43a विलसितपदम् आद्यं यौवनं स प्रपेदे Ragh_18.52d विलापाचार्यकं शरैः Ragh_12.78d विलासिनीनाम् अरतिक्षमापि Ragh_18.19c विलासिनीविभ्रमदन्तपत्त्रम् Ragh_6.17a विलासिभिश् चाध्युषितानि पौरैः Ragh_14.30c विलुप्तम् अन्तःपुरसुन्दरीणां Ragh_16.59a विलोकनाय त्वरया व्रजन्ती Ragh_7.10*b विलोकयन्त्यो वपुर् आपुर् अक्ष्णां Ragh_2.11c विलोक्य लोकत्रयगीतकीर्तिः Ragh_14.44b विलोचनं दक्षिणम् अञ्जनेन Ragh_7.8a विलोचनेषु प्रतिमुक्तम् आसाम् Ragh_16.59d विलोलघण्टाक्वणितेन नागः Ragh_7.41b विलोलनेत्रभ्रमरैर् गवाक्षाः Ragh_7.11c विलोलहारः सह ताभिर् अप्सु Ragh_16.68b विवर्णभावं स स भूमिपालः Ragh_6.67d विवशा शापनिवृत्तिकारणम् Ragh_8.81d विवशा शापनिवृत्तिकारणम् Ragh_8.82d विवाहदीक्षां निरवर्तयद् गुरुः Ragh_3.33b विवाहधूमारुणलोचनश्रीः Ragh_13.29d विवृतात्मा नृपाय सः Ragh_15.93b विवृद्धिम् अत्राश्नुवते वसूनि Ragh_13.4b विवेश च पुरीं लङ्कां Ragh_12.79ब्च् विवेश दण्डकारण्यं Ragh_12.9c विवेश भुवम् आख्यातुम् Ragh_12.91c विवेश मञ्चान्तरराजमार्गं Ragh_6.10c विवेष सौधोद्गतलाजवर्षाम् Ragh_14.10c विशदचन्द्रकरं सुखमारुतं Ragh_9.28*a विशदोच्छवसितेन मेदिनी Ragh_8.3c विशश्रमुर् नमेरूणां Ragh_4.74a विशालवक्षःस्थललम्बया सः Ragh_6.84b विशालवक्षास् तनुवृत्तमध्यः Ragh_6.32b विशाले तस्य लोचने Ragh_4.13b विशांपतिर् विष्टरभाजम् आरात् Ragh_5.3c विशिष्टरेखौ रिपुविक्रमाग्नेर् Ragh_6.55*c विशीर्णतल्पाट्टशतो निवेशः Ragh_16.11a विशुद्धिः श्यामिकापि वा Ragh_1.10d विशूलः प्रार्थ्यताम् इति Ragh_15.5d विशेषप्रतिपत्तिभिः Ragh_15.12d विश्राणनाच् चान्यपयस्विनीनाम् Ragh_2.54b विश्राण्य सौहार्धनिधिः सुहृद्ब्यः Ragh_14.15b विश्रान्तकथं दुनोति माम् Ragh_8.55b विश्लेषदुःखाद् इव बद्धमौनम् Ragh_13.23d विश्लेषिमुक्ताफलपत्त्रवेष्टः Ragh_16.67b विश्वं तदनु बिभ्रते Ragh_10.16b विश्वंभराम् आत्मजमूर्तिर् आत्मा Ragh_18.24d विश्वासम् अनुजीविनः Ragh_17.31d विश्वासाय विहंगानाम् Ragh_1.51c विषम् अप्य् अमृतं क्वचिद् भवेद् Ragh_8.46c विषयेषु विनाशधर्मसु Ragh_8.10c विषादलुप्तप्रतिपत्ति विस्मितं Ragh_3.40a विषृष्टपार्श्वानुचरस्य तस्य Ragh_2.9a विष्टपत्रयपराजयस्थिरां Ragh_11.19c विष्णोर् इवास्यानवधारणीयम् Ragh_13.5c विष्णोः सुताख्याम् अपरां तनुं त्वाम् Ragh_16.82b विष्वक्सेनः स्वतनुम् अविशत् सर्वलोकप्रतिष्ठाम् Ragh_15.103b विसर्जयेद् यं सुतजन्महर्षितः Ragh_3.20b विससर्ज कृतान्त्यमण्डनाम् Ragh_8.71c विससर्जोदित स्रियम् Ragh_1.93d विसृज्यतां धेनुर् इयं महर्षेः Ragh_2.45d विस्पष्टम् अस्रान्धतया न दृष्टौ Ragh_14.2c विस्मयस्तिमितनेत्रम् ईक्षितः Ragh_11.45b विस्मयेन सहर्त्विजाम् Ragh_10.51d विस्माययन् विस्मितम् आत्मवृत्तौ Ragh_2.33c विस्रस्तम् अंसाद् अपरो विलासी Ragh_6.14a विस्रंसिदूर्वाङ्कमधूकमाला Ragh_6.25b विहगयोः कृपयेव शनैर् ययौ Ragh_9.25*c विहगविकूजितबन्दिमङ्गलानि Ragh_9.71d विहगाः कमलाकरालयाः Ragh_8.39c विहर्तुम् इच्छा वनितासखस्य Ragh_16.54c विहर्तुम् उद्यानपरंपरासु Ragh_6.35d विहाय सर्वान् नृपतीन् निपेतुः Ragh_6.7b विहारशैलानुगतेव नागैः Ragh_16.26b वीक्ष्य दाशरथिर् आददे धनुः Ragh_11.44b वीक्ष्य वेदिम् अथ रक्तबिन्दुभिर् Ragh_11.25a वीचिभिन्ना पतिष्यतः Ragh_12.100b वीचिलोलभुजयोस् तयोर् गतं Ragh_11.8a वीचिविक्षोभशीतलम् Ragh_1.43b वीणया नखपदाङ्कितोरवः Ragh_19.35b वीतस्पृहतया यथा Ragh_15.68d वीरासनैर् ध्यानजुषाम् ऋषीनाम् Ragh_13.52a वीर्यशुल्कम् अभिनन्द्य मैथिलः Ragh_11.47b वीर्यशृङ्गम् इव भग्नम् आत्मनः Ragh_11.72d वीर्योदग्रे राजशब्दे मृगेषु Ragh_9.64d वृकेषु विद्धम् इषुभिर् जघनाश्रयेषु Ragh_9.60d वृक्षाखावलम्बिनम् Ragh_15.49b वृक्सान्तरं काङ्क्षति षट्पदाली Ragh_6.69d वृणीत मां नेति समाकुलो ऽभूत् Ragh_6.68b वृतो मरुत्वान् अनुयातलीलः Ragh_16.71d वृत्तं रामस्य वाल्मीकेः Ragh_15.64a वृत्तं हि राज्ञाम् उपरुद्धवृत्तम् Ragh_18.18d वृत्तः स नौ संगतयोर् वनान्ते Ragh_2.58b वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः Ragh_14.87c वृत्तिम् आश्रित्य वैतसीम् Ragh_4.35d वृत्तिस् तयोः पाणिसमागमेन Ragh_7.22c वृत्तेन भर्ता शुचिना तवैव Ragh_14.6b वृत्ते स्थितस्याधिपतेः प्रजानाम् Ragh_5.33b वृथा हि मे स्यात् स्वपदोपलब्धिः Ragh_5.56d वृद्धत्वं जरसा विना Ragh_1.23d वृद्धेक्ष्वाकुव्रतं युवा Ragh_12.20d वृद्धैर् अमात्यैः सह चीरवासा Ragh_13.66c वृद्धौ नदीमुखेनैव Ragh_17.54c वृन्ताच् छ्लथं हरति पुष्पम् अनोकहानां Ragh_5.69a वृन्दावने चैत्ररथाद् अनूने Ragh_6.50c वृषस्कन्धः शशास ताम् Ragh_12.34d वृषेव देवो देवानां Ragh_17.77c वृषेव पयसां सारम् Ragh_10.53c वृष्टिर् भवति सस्यानाम् Ragh_1.62c वृष्टिसेकाद् इव द्युतिः Ragh_17.16d वृष्टिं शशंसुः पतितां नभस्तः Ragh_5.29d वेगनिष्कम्पकेतुना Ragh_15.48d वेगाकृष्टपयोमुचा Ragh_10.62d वेणीबन्धान् अदूषितान् Ragh_10.48b वेणुकर्कशपर्वया Ragh_12.41b वेणुना दशनपीडिताधरा Ragh_19.35a वेत्तीव बिम्बाधरबद्धतृष्णम् Ragh_13.16d वेदिप्रतिष्ठान् वितताध्वराणां Ragh_16.35c वेपमानजननीशिरश्छिदा Ragh_11.65c वेलातटेषूषितसैनिकाश्वं Ragh_18.23c वेलानिलः केतकरेणुभिस् ते Ragh_13.16a वेलानिलाय प्रसृता भुजंगा Ragh_13.12a वेलाम् उदन्वान् इव नीयमानः Ragh_16.27d वेलासाक्शं स्फुटपेहराजिर् Ragh_7.19c वेलां समुद्रा इव न व्यतीयुः Ragh_16.2d वेश्मानि रामः परिबर्हवन्ति Ragh_14.15a वैखानसैर् अदृश्याग्नि Ragh_1.49*c वैडूर्यकान्त्या रशनावलीव Ragh_13.57द्ब् वैदर्भनिर्दिष्टम् अथो विवेश Ragh_7.17c वैदर्भनिर्दिष्टम् असौ कुमारः Ragh_6.3a वैदर्भम् आगन्तुम् अजं गृहेशम् Ragh_5.62d वैदर्भम् आमन्त्र्य ययुस् तदीयां Ragh_7.30c वैदर्भि पश्यानुमता मयासि Ragh_7.67b वैदेहि पश्य्' आ मलयाद् विभक्तं Ragh_13.2a वैदेहिबन्धोर् हृदयं विदद्रे Ragh_14.33d वैदेह्या इव मूर्तिमत् Ragh_12.64d वैद्ययत्नपरिभाविनं गदं Ragh_19.53c वैधव्यैकफलां श्रियम् Ragh_12.6d वैनतेयशमितस्य भोगिनो Ragh_11.59c वैन्ध्येषु सेना बहुधा विभिन्ना Ragh_16.31b वैमानिकानां मरुताम् अपश्यद् Ragh_6.1c वैमानिकाः पुण्यकृतस् Ragh_10.47a वैरूप्यपौनरुक्त्येन Ragh_12.40c वैवसतो मनुर् नाम Ragh_1.11a वैवस्वतजिगीषया Ragh_15.45d वैष्णवं विदितविष्णुतेजसि Ragh_11.91*b व्यक्तलक्ष्म परिभोगमण्डनम् Ragh_19.30d व्यक्तविक्रमलक्षणम् Ragh_4.59b व्यक्तशक्तिर् अशनिर् गिराव् इव Ragh_11.41d व्यक्तहेमर्शनैस् तम् एकतः Ragh_19.41b व्यक्तोर्ध्वरेका भृकुटीर् वहद्भिः Ragh_7.58b व्यज्यन्त एते मणिभिः फणस्थैः Ragh_13.12d व्यञ्जितप्रीतये सुराः Ragh_10.35b व्यतीतकालस् त्व् अहम् अभ्युपेतस् Ragh_5.14c व्यपगतानलदस्यु विवेश सः Ragh_9.53b व्यभिचारो यथा न मे Ragh_15.81b व्यभ्रस्येव विवस्वतः Ragh_17.48d व्यरोचत्' आस्ते स विनीयमानः Ragh_18.51d व्यर्थः स वैरप्रतिमोचनाय Ragh_14.41b व्यलङ्घयद् विन्ध्यम् उपायनानि Ragh_16.32c व्यवसायः प्रतिपत्तिनिष्ठुरः Ragh_8.65d व्यवहारान् अतन्द्रितः Ragh_17.39d व्यवहारासनम् आददे युवा Ragh_8.18b व्यश्रूयतानीकपदावसानं Ragh_18.10c व्यश्वौ गदाव्यायतसंप्रहारौ Ragh_7.52c व्यस्तवृत्तिर् उदयोन्मुखे त्वयि Ragh_11.73d व्यहारासनम् आददे नवः Ragh_8.18*b व्याघ्रान् अभीर् अभिमुखोपतितान् गुहाभ्यः Ragh_9.63a व्याजपूर्वगणनाम् इवोद्वहन् Ragh_11.66d व्याजहार हरसूनसंनिभः Ragh_11.83d व्याजार्धसंदर्शितमेखलानि Ragh_13.42b व्याजेन रघवे करम् Ragh_4.58d व्यादिदेश गणः सपार्श्वगान् Ragh_11.43a व्यानशे सपदि व्योम Ragh_4.47*c व्यापारयन्त्यो दिशि दक्षिणस्याम् Ragh_13.25c व्यापारयन् हस्तम् अलक्ष्यताजौ Ragh_7.57b व्यापारयाम् आस करं किरीटे Ragh_6.19d व्यापारितः शूलभृता विधाय Ragh_2.38c व्याप्तान्तराः सान्द्रकुतूहलानाम् Ragh_7.11b व्यालीव मलयद्रुमम् Ragh_12.32d व्यावर्ततान्योपगमात् कुमारी Ragh_6.69b व्यावर्तयितुम् ईश्वरः Ragh_15.7d व्यावृत्त यत् परस्वेभ्यः Ragh_1.27c व्यासक्तकेशानि चिरेण पेतुः Ragh_7.46d व्याहन्यमानहरिणीगमनं पुरस्तात् Ragh_9.55b व्युत्क्रम्य लक्ष्मणम् उभौ भरतो ववन्दे Ragh_13.72d व्यूढोरस्को वृषस्कन्धः Ragh_1.13a व्यूहाव् उभौ ताव् इतरेतरस्माद् Ragh_7.54a व्यूह्य स्थितः किंचिद् इवोत्तरार्धम् Ragh_18.51a व्योमगङ्गोर्मिवायुभिः Ragh_12.85b व्योम पश्चिमकलास्थितेन्दु वा Ragh_19.51a व्योम्नि संबाधवर्तिभिः Ragh_12.67d व्रजतोः शुद्धवेषयोः Ragh_1.46b व्रजन्ति कर्ण क्षणचामरत्वम् Ragh_13.11d व्रणगुरुप्रमदाधरदुःसहं Ragh_9.28a व्रणैर् आवेद्य संस्थितः Ragh_12.55d व्रताय तेनानुचरेण धेनोर् Ragh_2.4a व्रीडम् आवहति मे स संप्रति Ragh_11.73c व्रीडयावनतं शिरः Ragh_15.27d शकेष्व् एवाभवद् यात्रा Ragh_17.56a शक्तिमत्त्वाच् चकार सः Ragh_4.31d शक्त्यादीनां बलाबलम् Ragh_17.59b शक्त्या वक्षसि लक्ष्मणम् Ragh_12.77b शक्यो ऽस्य मन्युर् भवता विनेतुं Ragh_2.49c शक्राभ्यसूयाविनिवृत्तये यः Ragh_6.74d शङ्कनीयाम् इवाकरोत् Ragh_4.45d शङ्के हनूमत्कथितप्रवृत्तिः Ragh_13.64c शङ्खस्वनाभिज्ञतया निवृत्तास् Ragh_7.64a शच्याश् चिरं पाण्दुकपोललम्बान् Ragh_6.23c शतघ्नीम् अथ शत्रवे Ragh_12.95b शतमखं तम् अखण्डितपौरुषम् Ragh_9.13d शतं क्रतूना अपविघ्नम् आप सः Ragh_3.38d शत्रुघातिनि शत्रुघ्नः Ragh_15.36a शत्रुघ्नप्रतिविहितोपकार्यम् आर्यः Ragh_13.79c शत्रुघ्नेन स ताडितः Ragh_15.22b शत्रुषु प्रणतिर् एव कीर्तये Ragh_11.89d शब्द उच्चरित एव माम् अगात् Ragh_11.73b शब्दपातिनम् इषुं विससर्ज Ragh_9.73d शब्दादि निर्विश्य सुखं चिराय Ragh_18.3a शब्दादीन् विषयान् भोक्तुं Ragh_10.26a शब्दो महाराज इति प्रतीतस् Ragh_18.42c शमयां आस धन्विनः Ragh_15.85d शमयित्रे सुरद्विषाम् Ragh_10.15b शमरते ऽमरतेजसि पार्थिवे Ragh_9.4d शमवेलाप्रलयोर्मिणा मुनिः Ragh_8.80d शमितपक्षबलः शितकोटिना Ragh_9.12a शमिताधिर् अधिज्यकार्मुकः Ragh_8.27c शमीम् इवाभ्यन्तरलीनपावकाम् Ragh_3.9b शय्यागतेन रामेण Ragh_10.70a शय्यागृहे सुप्तजने प्रबुद्धः Ragh_16.4b शय्यां जहत्य् उभयपक्षविनीतनिद्राः Ragh_5.72a शय्योत्तरच्छदविमर्दकृशाङ्गरागम् Ragh_5.65b शरण्यम् एनं शतशो महीध्राः Ragh_13.7b शरण्यं शरणार्थिनः Ragh_15.2d शरत्काल इवेन्दुना Ragh_15.54d शरत् पङ्कजलक्षणा Ragh_4.14d शरत्प्रमृष्टाम्बुधरोपरोधः Ragh_6.44c शरत्प्रसन्नैर् ज्योतिर्भिर् Ragh_17.35c शरदाम् अयुतं ययौ Ragh_10.1d शरदाम् अयुतं ययौ Ragh_10.2d शरद्घनं नार्दति चातको ऽपि Ragh_5.17d शरं सव्येतरे भुजे Ragh_12.90d शरावत्यां सतां सूक्तैर् Ragh_15.97c शरासनज्यानिकषौ भुजाभ्याम् Ragh_6.55*b शरासनज्याम् अलुनाद् विडौजसः Ragh_3.59d शरीरत्यागमात्रेण Ragh_12.10c शरीरबन्धेन तिरोबभूव Ragh_16.23d शरीरमात्रेण नरेन्द्र तिष्ठन्न् Ragh_5.15a शरीरसादाद् असमग्रभूषणा Ragh_3.2a शरेण शक्रस्य महाशनिध्वजम् Ragh_3.56b शरैर् उत्सवसंकेतान् Ragh_4.78a शरैर् उस्रैर् इवोदीच्यान् Ragh_4.66c शल्यनिष्कर्षणौषधम् Ragh_12.97d शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं Ragh_9.75c शल्यं निखातम् उदहारयताम् उरस्तः Ragh_9.78b शशंस तुल्यसत्त्वानां Ragh_4.72a शशंस वाचा पुनरुक्तयेव Ragh_2.68d शशंस सीतापरिदेवनान्तम् Ragh_14.83c शशंसुर् देवदारवः Ragh_4.76d शशाक निर्वापयितुं न वासवः Ragh_3.58c शशाक शालीनतया न वक्तुम् Ragh_6.81b शशाङ्कम् इव कौमुदी Ragh_17.6d शशाम तेन क्षितिपाललोकः Ragh_7.3d शशाम वृष्ट्यापि विना दवाग्निर् Ragh_2.14a शशास पृथ्वीं सकलां नृसोमः Ragh_18.19*d शशासैकपुरीम् इव Ragh_1.30d शशिनम् उपगतेयं कौमुदी मेघमुक्तं Ragh_6.85a शशिनं पुनर् एति शार्वरी Ragh_8.56a शशिप्रभं छत्त्रम् उभे च चामरे Ragh_3.16d शशीव पर्याप्तकलो नलिन्याः Ragh_6.44d शश्वत् सूर्य इवोदितः Ragh_17.74d शश्वद् ऊचुर् अघशङ्किनीः प्रजाः Ragh_19.52d शस्त्रक्षताश्वद्विपवीरजन्मा Ragh_7.42c शस्त्रेण रक्ष्यं यद् अशक्यरक्षं Ragh_2.40c शंष किं गतिम् अनेन पत्त्रिणा Ragh_11.84c शाखाभिर् आवर्जितपल्लवाभिः Ragh_13.24d शाखिनां न च परिश्रमच्छिदाम् Ragh_11.12b शातह्रदम् इव ज्योतिः Ragh_15.82c शात्रवं च पपुर् यशः Ragh_4.42d शान्तेन वपुषैव सा Ragh_15.77d शान्ते पितर्य् आहृतपुण्डरीका Ragh_18.8c शापयन्त्रितपौलस्त्य Ragh_10.48c शापं दधज् ज्वलनम् और्वम् इवाम्बुराशिः Ragh_9.82d शापाच् चिरप्रार्थितदर्शनेन Ragh_5.56b शापो ऽप्य् अदृष्टतनयाननपद्मशोभे Ragh_9.80a शार्ङ्गकूजितविज्ञेय Ragh_4.62c शालनिर्यासगन्धिभिः Ragh_1.38b शालप्रांशुर् महाभुजः Ragh_1.13b शालाविधिस्तम्भगतैश् च नागैः Ragh_16.41b शालिगोप्यो जगुर् यशः Ragh_4.20d शालीनताम् अव्रजद् ईड्यमानः Ragh_18.17d शावैकसिंहेन च काननेन Ragh_18.37b शासनात् कुम्भजन्मनः Ragh_12.31b शासनात् परमेष्ठिनः Ragh_15.93d शासनाद् रघुनाथस्य Ragh_15.90c शासने स्थिभिदो ऽपि तस्थुषा Ragh_11.65b शास्त्ग्रनिर्दिष्टवर्त्मना Ragh_17.77b शास्त्रेष्व् अकुण्ठिता बुद्धिर् Ragh_1.19c शिक्षाविशेषलघुहस्ततया निमेषात् Ragh_9.63c शिखरिणां इव सागरम् आपगाः Ragh_9.22b शिखरिणां कुलिशेन पुरंदरः Ragh_9.12b शिरसा वेष्टनशोभिना सुतः Ragh_8.12b शिरस्तनिष्कर्षणभिन्नमुलिः Ragh_7.66b शिरांसि चक्रैर् निशितैः क्षुराग्रैः Ragh_7.46b शिरांसि पतितान्य् अपि Ragh_12.101b शिरीषपुष्पं सहसा पपात Ragh_16.48d शिरीषपुष्पाधिकसौकुमार्यः Ragh_18.45a शिरोभिः श्मश्रुलैर् महीम् Ragh_4.63b शिलपकार्य उभयेन वेजितास् Ragh_19.35c शिलः शिलापट्टविशालवक्षाः Ragh_18.17b शिलानिष्पिष्टमुद्गरः Ragh_12.73b शिलावर्षीव पर्वतः Ragh_4.40d शिलाविभङ्गैर् मृगराजशावस् Ragh_6.3c शिलाविशेषान् अधिशय्य निन्युर् Ragh_16.49c शिलीमुखोत्कृत्तशिरःफलाढ्या Ragh_7.49a शिलोच्चये मूर्छति मारुतस्य Ragh_2.34d शिलोच्चयो ऽपि क्षितिपालम् उच्चैः Ragh_2.51c शिवाघोरस्वनां पश्चाद् Ragh_12.39c शिवानि वस् तीर्थजलानि कच्चित् Ragh_5.8d शिवा भुजच्छेदम् अपाचकार Ragh_7.50d शिशुम् अप्राप्तयौवनम् Ragh_15.42b शिश्ये किंचिद् इव श्रमात् Ragh_12.21d शिश्रिये श्रुतवताम् अपश्चिमः Ragh_19.1c शिष्यवर्गपरिकल्पितार्हणम् Ragh_11.23b शिष्यं महर्षेर् नृपतिर् निषिध्य Ragh_5.18b शिष्यः शासितुर् आनतः Ragh_1.92d शिष्यैर् आनाययाम् आस Ragh_15.74c शीर्षच्छेद्यं परिच्छिद्य Ragh_15.51c शुचिरसं चिरसंचितम् ईप्सुभिः Ragh_9.30*d शुचिव्यपाये वनराजिपल्वलम् Ragh_3.3d शुतदेहविसर्जनः पितुश् Ragh_8.25a शुतस्य यायाद् अयम् अन्तम् अर्भकस् Ragh_3.21a शुद्धपार्ष्णिर् अयान्वितः Ragh_4.26b शुद्धान्तरक्ष्या जगदे कुमारी Ragh_6.45d शुद्धान्तरक्ष्या जगदे कुमारी Ragh_6.58*d शुद्धिलाभम् अमन्यत Ragh_12.10d शुभैः शरीरावयवैर् दिने दिने Ragh_3.22b शुभ्रं यशो मूर्तम् इवातितृष्णः Ragh_2.69d शुशुभिरे स्मितचारुतराननाः Ragh_9.37a शुशुभे तेन चाक्रान्तं Ragh_17.29a शुशुभे विक्रमोदग्रं Ragh_15.27c शुश्राव कुञ्जेषु यशः स्वम् उच्चैर् Ragh_2.12c शुश्राव च कुतूहली Ragh_15.65d शुश्राव तेभ्यः प्रभवादि वृत्तं Ragh_14.18c शुश्रुवान् वचनम् अग्रजन्मनः Ragh_11.51b शुश्रुवे प्रियजनस्य कातरं Ragh_19.18c शुश्रूषया पार्थिव पादयोस् ते Ragh_16.85d शूद्रं सुरपदार्थिनम् Ragh_15.50d शून्यानि दूये सरयूजलानि Ragh_16.21d शूरः शौर्यवता कुशः Ragh_17.4b शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः Ragh_13.47b शृङ्गान्तरं द्वारम् इवार्थसिद्धेः Ragh_2.21d शृङ्गारचेष्ट विविधा बभूवुः Ragh_6.12d शृङ्गाहतं क्रोशति दीर्घिकाणाम् Ragh_16.13d शृणु विश्रुतसत्त्वसार तां Ragh_8.77c शृणोति लोकेश तथा विधीयताम् Ragh_3.66d शृण्गं स दृप्तविनयाधिकृतः परेषाम् Ragh_9.62c शृण्वन् कथाः श्रोतसुखाः कुमारः Ragh_7.16b शेकुर् आक्रमितुम् अन्यपार्थिवाः Ragh_19.48b शेषं स्वप्नाय शार्ङ्गिणः Ragh_12.70d शेषास् तं शरणं ययुः Ragh_4.64b शैलरन्ध्रानुनादिना Ragh_10.36b शैलरुग्ण मतङ्गजः Ragh_12.73d शैलसारम् अपि नातियत्नतः Ragh_11.45c शैलाधिरोहणसुखान्य् उपलेभिरे ते Ragh_13.74d शैलेयगन्धीनि शिलातलानि Ragh_6.51b शैलोपमः शैवलमञ्जरीणां Ragh_5.46a शैलौ मलयदर्दुरौ Ragh_4.51d शैवाललोलांश् छलयन्ति मीनान् Ragh_16.61d शैशवाच् चपलम् अप्य् अशोभत Ragh_11.8b शैशवे ऽभ्यस्तविद्यानां Ragh_1.8a शोकोष्णैः पार्थिवाश्रुभिः Ragh_12.4d शोचनीयासि वसुधे Ragh_15.43a शौर्यं श्वापदचेष्टितम् Ragh_17.47b श्मश्रुप्रवृद्धिजनिताननविक्रियांश् च Ragh_13.71a श्यामाभ्रा दिवसा इव Ragh_10.84d श्यामायमानानि वनानि पश्यन् Ragh_2.17d श्यामीचकार वनम् आकुलदृश्टिपातैर् Ragh_9.56c श्येनपक्षपरिधूसरालकाः Ragh_11.60a श्रद्दधे त्रिदशगोपमात्रके Ragh_11.42c श्रद्धेव साक्षाद् विधिनोपपन्ना Ragh_2.16d श्रमच्छिदं आश्रमपादपानाम् Ragh_5.6d श्रमजयात् प्रगुणां च करोत्य् असौ Ragh_9.49c श्रमनुदं मनुदण्डहरान्वयम् Ragh_9.3d श्रमफेनमुचा तपस्विगाढां Ragh_9.72c श्रमेण तद् अशक्त्या वा Ragh_10.33c श्रवणकटु नृपाणाम् एकवाक्यं विवव्रुः Ragh_6.85d श्रवणलब्धपदैश् च यवाङ्कुरैः Ragh_9.43b श्रित गोकर्णनिकेतम् ईश्वरम् Ragh_8.33b श्रियम् अपुष्यद् अजेन ततः परम् Ragh_9.5b श्रियं महेन्द्रनाथस्य Ragh_4.43c श्रियं युवाप्य् अङ्कगताम् अभोक्ता Ragh_13.67b श्रियः पद्मनिषण्णायाः Ragh_10.8a श्रियो ऽप्य् आसीत् पराङ्मुखः Ragh_12.13d श्रीर् आसीद् अनपायिनी Ragh_17.46d श्रीर् गन्तुकामापि गुरोर् अनुज्ञां Ragh_5.38c श्रीवत्सलक्षणं वक्षः Ragh_17.29c श्रुत धृतसंयोगविपर्ययौ यदा Ragh_8.89b श्रुतप्रकाशं यशसा प्रकाशः Ragh_5.2c श्रुतप्रभावा ददृशे ऽथ नन्दिनी Ragh_3.40d श्रुतम् आविष्कृतम् आत्मवत्तया Ragh_8.84b श्रुतयागप्रस्वैः स पार्थिवः Ragh_8.30b श्रुतवन्तो ऽपि रजोनिमीलिताः Ragh_9.74d श्रुतस्य किं तत् सदृशं कुलस्य Ragh_14.61d श्रुतिसुखभ्रमरस्वनगीतयः Ragh_9.35a श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत् Ragh_2.2d श्रुतौ तस्करता स्थिता Ragh_1.27d श्रुत्वा त एनं कुलराजधान्या Ragh_16.24c श्रुत्वा तथाविधं मृत्युं Ragh_12.13a श्रुत्वा तस्य शुचो हेतुं Ragh_15.44a श्रुत्वा रामः प्रियोदन्तं Ragh_12.66a श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् Ragh_13.33b श्रेणीबन्धाद् वितन्वद्भिर् Ragh_1.41a श्रेणीव कादम्बविहंगपङ्क्त्या Ragh_13.57च्द् श्रेयांसि सर्वाण्य् अधिजग्मुषस् ते Ragh_5.34b श्रोणिबिम्बम् इव हंसमेखलम् Ragh_19.40b श्रोणिलम्बिपुरुषान्त्रमेखलाम् Ragh_11.17b श्रोणिलम्बिमणिमेखलाः प्रियाः Ragh_19.45d श्रोताभिरामध्वनिना रथेन Ragh_2.72a श्रोत्रेषु संमूर्छति रक्तम् आसां Ragh_16.64c श्लाघ्य एव परमेष्ठिना त्वया Ragh_11.86d श्लाघ्यस् त्यागो ऽपि वैदेह्याः Ragh_15.61a श्लाघ्यं दधत्य् उत्तरकोसलेन्द्राः Ragh_6.71d श्लाघ्यो भवान् स्वजन इत्य् अनुभाषितारम् Ragh_16.86b श्लोकत्वम् आपद्यत यस्य शोकः Ragh_14.70d श्वगण्वागुरिकैः प्रथमास्थितं Ragh_9.53a श्वश्रूजनं सर्वम् अनुक्रमेण Ragh_14.60a श्वश्रूजनानुष्ठितचारुवेषां Ragh_14.13a षट् पूर्वम् अजयद् रिपून् Ragh_17.45d षडाननापीतपयोधरासु Ragh_14.22c षड् उपायुङ्क्त समीक्ष्य तत्फलम् Ragh_8.21b षड्जसंवादिनीः केका Ragh_1.39c षड्वर्षदेशियम् अपि प्रभुत्वात् Ragh_18.39c षड्विधं बलम् आदाय Ragh_4.26c षण्णां षण्मुखविक्रमः Ragh_17.67b षष्ठाम्शम् उर्व्या इव रक्षितायाः Ragh_2.66d स एव धर्मो मनुना प्रणीतः Ragh_14.67b स एवम् उक्त्वा मघवन्तम् उन्मुखः Ragh_3.52a स कदाचिद् अवेषितप्रजः Ragh_8.32a सकमला कम् अलाघवम् अर्थिषु Ragh_9.19d सकलिका कलिकामजिताम् अपि Ragh_9.29d सकानना निष्पततीव भूमिः Ragh_13.18d स कामरूपेश्वरदत्तहस्तः Ragh_7.17b स किल संयुगमूर्ध्नि सहायतां Ragh_9.20a स किलाचष्ट धूमपः Ragh_15.50b स किंवदन्तीं वदतां पुरोगः Ragh_14.31a स कीचकैर् मारुतपूर्णरन्ध्रैः Ragh_2.12a स कीलश्रमम् अन्त्यम् आश्रितो Ragh_8.14a स कुलोचितम् इन्द्रस्य Ragh_17.5a स कृत्वा विरतोत्सवान् Ragh_4.78b सकृद् (?) विविग्नान् अपि हि प्रयुक्तं Ragh_18.13c सकौस्तुभं ह्रेपयतीव कृष्नम् Ragh_6.49d सक्ताङ्गुलिः सायकपुङ्ख एव Ragh_2.31c स क्षेमधन्वानम् अमोघधन्वा Ragh_18.9a स क्षौद्रपटलैर् इव Ragh_4.63d सखा दशरथस्याथ Ragh_15.31a सखीजनोद्वीक्षणकौमुदीमुखम् Ragh_3.1b सख्यां सखी वेत्रधरा बभाषे Ragh_6.82b स गच्छंस् तपतां वरः Ragh_15.10b स गत्वा सरयूतीरं Ragh_15.95a स गुणानां बलानां च Ragh_17.67a स गुप्तमूलप्रत्यन्तः Ragh_4.26a सङ्गवस्तु भिषजाम् अनाश्रवः Ragh_19.49b स चकर्ष परस्मात् तद् Ragh_17.63c स चतुर्धा बभौ व्यस्तः Ragh_10.85a स च प्राप मधूपघ्नं Ragh_15.15a स चानुनीतः प्रणतेन पश्चान् Ragh_5.54a स चापकोटीनिहितैकबाहुः Ragh_7.66a स चापम् उत्सृज्य विवृद्धमत्सरः Ragh_3.60a सचिवकारितबालसुताञ्जलीन् Ragh_9.14b सचिवावलम्बितधुरं नराधिपम् Ragh_9.69b सचिवेषु निचिक्षिपे Ragh_1.34d सचिवैः प्रत्यहम् अर्थसिद्धये Ragh_8.17*b स चेत् स्वयं करमसु धर्मचारिणां Ragh_3.45c स चोदयस्थो नृपतिः शशी च Ragh_16.53d स च्छिन्नबन्धद्रुतयुग्यशून्यं Ragh_5.49a स च्छिन्नमूलः क्षतजेन रेणुस् Ragh_7.43a स जहरा तयोर् मध्ये Ragh_12.29a स जातकर्मण्य् अखिले तपस्विना Ragh_3.18a स जातु सेव्यमानो ऽपि Ragh_17.50c स तक्षपुष्कलौ पुत्रौ Ragh_15.89a स तत्र मञ्चेषु विमानकल्पेष्व् Ragh_6.1*a स तत्र मञ्चेषु मनोज्ञवेषान् Ragh_6.1a स तथेति विनेतुर् उदारमतेः Ragh_8.91a स तद्वक्त्रं हिमक्लिष्ट Ragh_15.52a स तन् नैवोदपादयत् Ragh_17.55d स तपःप्रतिबन्धमन्युना Ragh_8.80a स तस्याः फलम् आनशे Ragh_17.68d सतं वारिमुचाम् इव Ragh_4.86d स ताब्य्हो बलिम् अग्रहीत् Ragh_1.18b स तावद् अभिषेकान्ते Ragh_17.17a स ताव् आख्याय रामाय Ragh_15.71a सतां भवोच्छेदकरः पिता ते Ragh_14.74b सति प्रपन्ना करुणाम् अवस्थाम् Ragh_16.10d सति शेषे हि फलाय कल्पते Ragh_8.40d स तीरभूमौ विहितोपकार्याम् Ragh_16.55a स तीर्त्वा कपिषां सैन्यैर् Ragh_4.38a स तु तसमवृद्धिश् च Ragh_17.71c स तुल्यपुष्पाभरणो हि धीरः Ragh_16.74d स तेजो वैश्नवं पत्न्योर् Ragh_10.55a स तेन पित्रा पितृमान् बभूव Ragh_18.11d स तौ कुशलवोन्मृष्ट Ragh_15.32a सत्कारैः शमितपराजयव्यलीकान् Ragh_4.87*b सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर् Ragh_4.87a सत्त्वराशिम् उपस्थितः Ragh_15.15d सत्त्वानुरूपाहरणी कृतश्रीः Ragh_7.32c सत्यप्रतिज्ञे ऽप्य् अविकत्थने ऽपि Ragh_14.73b सत्याद् गुरुम् अलोपयन् Ragh_12.9b सत्याम् अपि तपःसिद्धौ Ragh_1.94a सत्याय मितभाषिणाम् Ragh_1.7b स त्व् अनेकवनितासखो ऽपि सन् Ragh_19.53a स त्वं निवर्तस्व विहाय लज्जां Ragh_2.40a स त्वं प्रशस्ते महिते मदीये Ragh_5.25a स त्वं मदीयेन शरीरवृत्तिं Ragh_2.45a स दक्षिणं तूणमुखेन वामं Ragh_7.57a स ददर्श तपोन्धिम् Ragh_1.56b स ददर्श सभामध्ये Ragh_15.39a स ददाह पुरीं लङ्कां Ragh_12.63c सदयं बुभुजे महाभुजः Ragh_8.7a स दशान्तम् उपेयिवान् Ragh_12.1b सद् असच् चोपदर्शितम् Ragh_4.10b सदसद्व्यक्तिहेतवः Ragh_1.10b सदारसूनोर् विदधे च तन् नृपः Ragh_9.82अद् सदुपकारफलां श्रियम् अर्थिनः Ragh_9.30b स दुष्प्रापयशाः प्रापद् Ragh_1.48a स दूषणम् इवात्मनः Ragh_12.46d सदृशकान्तिर् अलक्ष्यत मञ्जरी Ragh_9.44c सदृशम् इष्टसमागमनिर्वृतिं Ragh_9.38c सदृशं प्रत्यपद्यत Ragh_12.38d स देश सिन्धुनामकम् Ragh_15.87b सद्य एव सुकृतां हि पच्यते Ragh_11.50c सद्यः परपरतुलाम् अधिरोहतां द्वे Ragh_5.68b सद्यः परिम्लानमुखारविन्दा Ragh_14.50b सद्यः पैतामही तनुः Ragh_15.60d सद्यः प्रतिष्टम्भविमुक्तबाहुः Ragh_2.59b सद्यः प्राप्स्यसि पश्य माम् Ragh_12.37b सद्यः शमयितुं क्षमः Ragh_17.55b सद्यो विमानप्रभुताम् उपेत्य Ragh_7.51b सद्यो विमुक्तं मुखम् आबभासे Ragh_7.68b सद्वत्सलो वत्सहुतावशेषम् Ragh_2.69b सद्विजिह्व इव चन्दनद्रुमः Ragh_11.64d स धनुषा युधि सायकवर्षिणा Ragh_9.12*c स धनुषा युधि सायकवर्षिणा Ragh_9.13c स धर्मपत्नीसहितः सहिष्णुः Ragh_2.72b स धर्मविजयी नृपः Ragh_4.43b स धर्मस्थसखः शश्वद् Ragh_17.39a सधातुनिस्यन्द इवाद्रिराजः Ragh_16.70d स धातुभेदारुणयाननेमिः Ragh_16.32a सनगरं नगरन्ध्रकरौजसः Ragh_9.2d स नन्दिनीस्तन्यम् अनिन्दितात्मा Ragh_2.69a स नर्मदारोधसि शीकरार्द्रैर् Ragh_5.42a स नादं मेघनादस्य Ragh_12.79a स निनाय नितान्तवत्सलः Ragh_8.41c स निनाय नितान्तवत्सलः Ragh_8.41*a स निनाय नितान्तवत्सलः Ragh_8.42a स निनाय मनोरथैः Ragh_1.33d सनिर्झरोद्गार इवाद्रिराजः Ragh_6.60d स निर्विशेषप्रतिपत्तिर् आसीत् Ragh_14.22b स निर्विश्य यथाकामं Ragh_4.51a स निवेश्य कुशावत्यां Ragh_15.97a सनूपुरक्षोभपदाभिर् आसीद् Ragh_16.56c स नैषधस्यार्थपतेः सुतायाम् Ragh_18.1a स नौविमानाद् अवतीर्य रेमे Ragh_16.68a सन्तस् तस्याभिगमनाद् Ragh_17.72a सन्तः संतानकाङ्क्षिणः Ragh_10.4b सन्मङ्गलस्नात इव Ragh_4.41c सन्मङ्गलोदग्रतरप्रभावः Ragh_2.71d स न्यस्तचिह्नाम् अपि राजलक्ष्मीं Ragh_2.7a स न्यस्त शस्त्रो हरये स्वदेहम् Ragh_2.59c सपत्न्योर् उभयोर् अपि Ragh_10.58b सपदि गतमनस्कश् चित्रमाल्यानुकीर्णे Ragh_9.67c सपदि विगतनिद्रस् तल्पम् उज्झां चकार Ragh_5.75b सपद्मरागः फलितो विभाति Ragh_13.53d स परार्ध्यगतेर् अशोच्यतां Ragh_8.27a स पल्वलोत्तीर्णवराहयूथान्य् Ragh_2.17a सपवनोपवनोत्थितम् अन्वयुः Ragh_9.45d स पाटलायां गवि तस्थिवांसं Ragh_2.29a स पिता पितरस् तासां Ragh_1.24c स पितुः पितृमान् वंशं Ragh_17.2a स पुरस्कृतमध्यमक्रमो Ragh_8.9c स पुरं पुरुहूतश्रीः Ragh_17.32a स पूर्वजन्मान्तरदृष्टपाराः Ragh_18.50a स पूर्वजानां कपिलेन रोषाद् Ragh_16.34a स पूर्वतः पर्वतपक्षशातनं Ragh_3.42a स पूर्वतः पर्वतपक्षशातनं Ragh_3.43a स पृष्टः सर्वतो वार्त्ताम् Ragh_15.41a स पौरकार्याणि समीक्ष्य काले Ragh_14.24a सप्तच्छदक्षीरकटुप्रवाहम् Ragh_5.48a सप्तधैव प्रसुस्रुवुः Ragh_4.23d सप्तर्शिहस्तोद्धृतहेमपद्माम् Ragh_13.51b सप्तलोकैकसंश्रयम् Ragh_10.22d सप्त व्यतीयुस् त्रिगुणानि तस्य Ragh_2.25c सप्तसामोपगीतं त्वां Ragh_10.22a सप्तस्व् अङ्गेषु यस्य मे Ragh_1.60b सप्तार्चिर्मुखम् आचख्युः Ragh_10.22c सप्तार्णवजलेशयम् Ragh_10.22b स प्रतस्थे ऽरिनाशाय Ragh_12.67a स प्रतापं महेन्द्रस्य Ragh_4.39a स प्रयोगनिपुणैः प्रयोक्तृभिः Ragh_19.36c स प्राप हृदयन्यस्त Ragh_12.65a स बभूव दुरासदः परैर् Ragh_8.4a स ब्रह्मभूयं गतिम् आजगाम Ragh_18.28b स भभूवोपजीविनाम् Ragh_1.16b सभाजनायोपगतान् स दिव्यान् Ragh_14.18a सभाजने मे भुजम् ऊर्ध्वबाहुः Ragh_13.43c सभासद्भिर् उपस्थितम् Ragh_15.39b स भिन्नर्हृदयः पतन् Ragh_15.24b स भोगिभोगाधिकपीवरेण Ragh_5.45*a स भ्रातरं भरतम् अर्घ्यपरिग्रहान्ते Ragh_13.70b स भ्रातृसाधारणभोगम् ऋद्धं Ragh_14.85c समग्रशक्तौ त्वयि सूर्यवंष्ये Ragh_16.10c समङ्गलोपचाराणां Ragh_10.78c समचिनोत् कुलिशेन हरिर् यशः Ragh_9.12*b समतया वसुवृटिविसर्जनैर् Ragh_9.6a समतीतं च भवच् च भावि च Ragh_8.78b समत्याजयद् आयुधम् Ragh_15.88d समदुःखसुखः सखीजनः Ragh_8.65a समदुःखा इव तत्र चुक्रुशुः Ragh_8.39d समधिकतररूपाः शुद्धसंतानकामैः Ragh_18.53b समधिगम्य समाधिजितेन्द्रियः Ragh_9.1b स मधुमन्मधुमन्मथसंनिभः Ragh_9.48d समधुरं मधुर् अञ्चितविक्रमम् Ragh_9.24d समनुकम्प्य सपत्नपरिग्रहान् Ragh_9.14c समनुभूय विलासवतीसखः Ragh_9.48b समम् आपन्नसत्त्वास् ता Ragh_10.60a समम् एव नराधिपेन सा Ragh_8.38*a समम् एव समाक्रान्तं Ragh_4.4a समम् एवोत्थितो गुणैः Ragh_17.34d समयवर्षितया कृतकर्मणाम् Ragh_9.3b समयं लक्ष्मणो ऽभिनत् Ragh_15.94b समयुजय्त भूपतिर् युवा Ragh_8.17*a समरविजयलष्मीः सैव मूर्ता बभूव Ragh_7.70d समलक्ष्यत बिभ्रद् आविलां Ragh_8.42c समवस्थाम् अथ सत्त्वविप्लवात् Ragh_8.41b समश्नुते मे लघिमानम् आत्मा Ragh_13.37d समं महिष्या महनीयकीर्तेः Ragh_2.25b समं ववृधिरे पितुः Ragh_10.79d समं विभक्तेव मओभवस्य Ragh_7.22d समं हर्षविषादाभ्यां Ragh_15.71*c समादाय हरीश्वरम् Ragh_12.79ब्द् समादिदेशाधिकृतान् अधिश्रीः Ragh_7.29d समाधिभीतेन किलोपनीतः Ragh_13.39c समानव्यसने हरौ Ragh_12.57d समाने ऽपि हि सौभ्रात्रे Ragh_10.82a समापय्य ततश् चक्रुः Ragh_17.24c समाप्तविद्येन मया महर्षिर् Ragh_5.20a समाप्य सांध्यं च विधिं दिलीपः Ragh_2.23b स मारुतिसमानीत Ragh_12.78a समारौरुक्षुर् दिवम् आयुषः क्षये Ragh_3.69c समित्कुशफलहरैः Ragh_1.49b समीक्ष्य पुत्रस्य चिरान् मुखं Ragh_3.16*a समीरणसहायो ऽपि Ragh_17.56c समीरणोत्थेव तरङ्गलेखा Ragh_6.26c समुद्रनेमिं पितुर् आज्ञयेव Ragh_14.39d समुद्रपत्न्योर् जलसंनिपाते Ragh_13.58a समुद्ररशना साक्षात् Ragh_15.83c समुद्रो ऽपि तथाविधः Ragh_17.71b समुपास्यत पुत्रभोग्यया Ragh_8.14c स मुहूर्तं सहस्वेति Ragh_15.45a स मृन्मये वीतहिरण्मयत्वात् Ragh_5.2a स मे चिरायास्खलितोपचारां Ragh_5.20c समेयिवान् रघुवृषभः स्वसैनिकैः Ragh_9.82ब स मौलरक्षोहरिमिश्रसैन्यस् Ragh_14.10a सम्यक् तस्मै घुतो वह्निर् Ragh_4.25a सम्यगागमिता विद्या Ragh_10.72c सम्यग् महीं शासति शासनाङ्काम् Ragh_18.29b सम्यग्विनीतम् अथ वर्महरं कुमारम् Ragh_8.94a सम्यग् विनीयानुमतो गृहाय Ragh_5.10b सम्राजश् चरणयुगं प्रसादलभ्यम् Ragh_4.88b सम्राट् समाराधन्तत्परो ऽभूत् Ragh_2.5d स ययौ प्रथमं प्राचीं Ragh_4.28a सरत्नम् अर्घ्यं मधुपर्कमिश्रम् Ragh_7.18b स रत्नाकरमेखलाम् Ragh_15.1b सरयूर् अनुयायिनाम् Ragh_15.100d सरलासक्तमातङ्ग Ragh_4.75a सरसीष्व् अरविन्दानां Ragh_1.43a स राजककुदव्यग्र Ragh_17.27a स राजलोकः कृतपूर्वसंविद् Ragh_7.31a स राजसूनुः सुतरां चकाशे Ragh_7.21b स राज्यश्रीवधूवरः Ragh_17.25d स राज्यं गुरुणा दत्तं Ragh_4.1a स रावणशिरःपङ्क्तिम् Ragh_12.99c स रावणहृतां ताभ्यां Ragh_12.55a सरितः कुर्वती गाधाः Ragh_4.24a सरितां कूलमुद्रुजाः Ragh_4.22b सरित्प्रवाहस् तटम् उत्ससर्प Ragh_5.46d सरित्समुद्रान् सरसीश् च गत्वा Ragh_14.8a सरिद् विदूरान्तरभावतन्वी Ragh_13.48b स रिपुदारगणान् अकरोद् बलाद् Ragh_9.10*c स रोषदष्टाधिकलोहितोष्ठैर् Ragh_7.58a सर्गस्थितिप्रत्यवहारहेतुः Ragh_2.44b सर्पस्येव शिरोरत्नं Ragh_17.63a सर्पाधिराजोरुभुजो ऽपसर्पं Ragh_14.31c सर्वज्ञस् त्वम् अविज्ञातः Ragh_10.21a सर्वतेजोऽभिभाविना Ragh_1.14b सर्वत्र नो वार्त्तम् अवेहि राजन् Ragh_5.13a सर्वप्रभुर् अनीशस् त्वम् Ragh_10.21c सर्वप्रयत्नेने च भूमिपालास् Ragh_7.59c सर्वयोनिस् त्वम् आत्मभूः Ragh_10.21b सर्वं नवम् इवाभवत् Ragh_4.11d सर्वं भवान् भावम् अतो ऽभिधास्ये Ragh_2.43d सर्वाङ्गनद्धाभरणेव नारी Ragh_16.41d सर्वाणि तावच् छ्रुतवृद्धयोगात् Ragh_18.46c सर्वातिरितसारेण Ragh_1.14a सर्वात्मना चक्षुर् इव प्रविष्टा Ragh_7.12d सर्वायुधैः कङ्कटभेदिभिश् च Ragh_7.59b सर्वासु मातृष्व् अपि वत्सलत्वात् Ragh_14.22a सर्वाः स्वप्नेषु वामनैः Ragh_10.61b सर्वे निदाघावधिना प्रमृष्टाः Ragh_16.52d सर्वैर् बलाङ्गैर् द्विरदप्रधानैः Ragh_7.59a सर्वोपकारक्षमम् आश्रमं ते Ragh_5.10d स लक्ष्मणं लक्ष्मणपूर्वजन्मा Ragh_14.44a स ललितकुसुमप्रवालशय्यां Ragh_9.70a सलिलैस् तेन सहाभिषेचनम् Ragh_8.3b सलिलोद्धृतपद्मिनीनिभां Ragh_8.41*c सवरुणाव् अरुणाग्रसरं रुचा Ragh_9.6d स वह्निसंस्कारम् अयाचतात्मनः Ragh_9.82अच् स वाह्यते राजपथः शिवाभिः Ragh_16.12d स विकल्पपराङ्मुखः Ragh_17.49d सवित्रेव हुताशनः Ragh_4.1d स विद्धमात्रः किल नागरूपम् Ragh_5.51a स विभुर् विबुधांशेषु Ragh_15.102a स विवेश पुरीं तया विना Ragh_8.74a स विश्वजितम् आजह्रे Ragh_4.86a स विसृष्टस् तथेत्य् उक्त्वा Ragh_12.18a सविस्तरं वाक्यम् इदं सुनन्दा Ragh_6.70d सविस्मयाः कोशगृहे नियुक्ताः Ragh_5.29b सविस्मयो दाशरथेस् तनूजः Ragh_16.6c स वृत्तचौलश् चलकाकपक्षकैर् Ragh_3.28a स वेलावप्रवलयां Ragh_1.30a स व्यगाहत विगाढमन्मथः Ragh_19.9d सव्येतरं प्राध्वम् इतः प्रयुङ्क्ते Ragh_13.43d सव्येतरेण स्फुरता तद् अक्ष्णा Ragh_14.49b सशब्दम् अभिषेकश्रीर् Ragh_17.14c स शापो न त्वया राजन् Ragh_1.78a स शुश्रुवान् मातरि भार्गवेण Ragh_14.46a सशोणितैस् तेन शिलीमुखाग्रैर् Ragh_7.65a ससञ्जुर् अश्वक्षुण्णानाम् Ragh_4.47a ससत्त्वम् आदाय नदीमुखाम्भः Ragh_13.10a स संनिपात्यावरजान् हतौजास् Ragh_14.36a ससागरां सागरधीरचेताः Ragh_18.4b स सारवृष्टिमुचा धनुषा द्विषां Ragh_9.12c स सीतालक्ष्मणसखः Ragh_12.9a स सेतुं बन्धयाम् आस Ragh_12.70a स सेनां महतीं कर्षन् Ragh_4.32a स सैन्यपरिभोगेण Ragh_4.45a ससैन्यश् चान्वगाद् रामं Ragh_12.14a सस्यानाम् इव संपदः Ragh_10.60d सस्याय मघवा दिवम् Ragh_1.26b सस्येन संपत्तिफलात्मकेन Ragh_18.2d स स्वयं चरणरागम् आदधे Ragh_19.26a स स्वयं प्रहतपुष्करः कृती Ragh_19.14a सहकारः फलिनी च नन्व् इमौ Ragh_8.61b सह कालागुरुद्रुअमैः Ragh_4.81d सहजाम् अप्य् अपहाय धीरताम् Ragh_8.43b सहतां हतजीवितं मम Ragh_8.50c स हत्वा लवणं वीरस् Ragh_15.26a स हत्वा वालिनं वीरस् Ragh_12.58a सह दीपार्चिर् उपैति मेदिनीम् Ragh_8.38d सह देव्या न तु जीविताशया Ragh_8.72d सह देव्या विजहार सुप्रजाः Ragh_8.32b सहप्रस्थायिभिः कृशाः Ragh_4.31*b सहसोद्वेगम् इयं व्रजेद् इति Ragh_8.7b सहस्रगुणम् उत्स्रष्टुम् Ragh_1.18c सहस्रधात्मा व्यरुचद् विभक्तः Ragh_6.5c सहस्रपत्त्राभरणा इवासन् Ragh_7.11d स हि तस्य न केवलां श्रियं Ragh_8.5c सहितं ब्रह्म यद् अस्त्रतेजसा Ragh_8.4d स हि निदेशम् अलङ्घयताम् अभूत् Ragh_9.9c स हि निष्प्रतिघेन चक्षुषा Ragh_8.78c स हि प्रथमजे तस्मिन्न् Ragh_12.16a स हि सर्वस्य लोकस्य Ragh_4.8a सहोत्थितः सैनिकहर्षनिस्वनैः Ragh_3.61d सह्यलग्न इवार्णवः Ragh_4.53d संकल्पमात्रोदितसिद्धयस् ते Ragh_14.17c संख्याम् इवैषां भ्रमरश् चकार Ragh_16.47d संगमय्य सशरं विकृष्यताम् Ragh_11.77b संगमाय निशि गूढचारिणं Ragh_19.33a संग्रामनिर्विष्टसहस्रबाहुर् Ragh_6.38a संग्रामस् तुमुलस् तस्य Ragh_4.62a संघट्टयन्न् अङ्गदम् अङ्गदेन Ragh_6.73b संचस्कारोभयप्रीत्या Ragh_15.31c संचारपूतानि दिगन्तराणि Ragh_2.15a संचारिणी दीपशिखेव रात्रौ Ragh_6.67a संचारिते c' आगारुसारयोनौ Ragh_6.8c संचिकाय फलनिःस्पृहस् तपः Ragh_19.2d संचिन्त्यमानानि सुखान्य् अभूवन् Ragh_14.25d संजघर्ष सह मित्रसंनिधौ Ragh_19.36d संजह्रे शतमन्युना Ragh_4.15*d संजातलज्जेव तम् आतपत्र Ragh_18.47c संततिः शुद्धवंश्या हि Ragh_1.69c संततिः स चिरं नृपः Ragh_10.3b संततेः स्तम्भकारणम् Ragh_1.74b संतानकमयी वृष्टिर् Ragh_10.78a संतानकामाय तथेति कामं Ragh_2.65a संतानश्रवणाद् भ्रातुः Ragh_15.14a संतानार्थाय विधये Ragh_1.34a संदधे दृशम् उदग्रतारकाम् Ragh_11.69d संदधे धनुषि वायुदैवतम् Ragh_11.28b संदर्शित वह्निगतेव भर्त्रा Ragh_14.14d संदष्टभूयिष्ठशिखं कपोले Ragh_16.48b संदष्टवस्त्रेष्व् अबलानितम्बेष्व् Ragh_16.65a संधाय लःकाधिपतिः प्रतस्थे Ragh_6.62d संधिर् ध्रुवः संनमताम् अरीणाम् Ragh_18.34d संध्या प्रातिपदेनेव Ragh_1.82*c संध्या प्रातिपदेनेव Ragh_5.57*c संध्याभ्रकपिषस् तत्र Ragh_12.28a संध्येव शशिनं नवम् Ragh_1.83d संध्योदयः साभ्र इवैष वर्णं Ragh_16.58c संनिधौ द्युतिमतस् तपोनिधेर् Ragh_11.48c संनिपात्य पुरौकसः Ragh_15.75b संपत्स्यते ते मनसः प्रसादः Ragh_14.76d संपदो मे निरापदः Ragh_1.64d संपद्विनिमयेनोभौ Ragh_1.26c संपाद्य पाणिग्रहणं स राजा Ragh_7.29b संपाद्य पातकविलुप्तधृतिर् निवृत्तः Ragh_9.82b संप्रस्थितो वाचम् उवाच कौत्सः Ragh_5.32d संप्रस्नुताभ्यां पदवीं स्तनाभ्यां Ragh_7.10*c संप्रापुर् एवात्मजवानुवृत्त्या Ragh_7.45c संबद्ध वैखानसकन्यकानि Ragh_14.28b संबध्नता काइजनेषु दोषाः Ragh_16.52c संबन्धम् आभाषणपूर्वम् आहुर् Ragh_2.58a संबन्धिनः सद्म समाससाद Ragh_7.16d संबन्धिनो मे प्रणयं विहन्तुम् Ragh_2.58d संभावयत्य् आननम् आयताक्षि Ragh_13.16b संभावयत्य् उत्तरकोसलानाम् Ragh_13.62d संभावयत्य् उत्पलपत्त्रसाराम् Ragh_6.42d संभावयाम् आस गृहइस् तदीयैः Ragh_16.40d संभावितो मौलिपरिग्रहात् सः Ragh_18.38b संभाव्य तद्वञ्चितवामनेत्रा Ragh_7.8b संभाव्य भर्तारम् अमुं युवानं Ragh_6.50a संभाव्य भावी स सखा मघोनः Ragh_18.31b संभृते शिखिनि गूढम् आदधुः Ragh_19.54d संभृतैस् तीर्थवारिभिः Ragh_17.10b संभ्रमो ऽभवद् अपोढकर्मणाम् Ragh_11.25c संमर्दस् तत्र मज्जताम् Ragh_15.101b संमीलयन्तो विवृताननत्वात् Ragh_13.10b संमोचितः सत्त्ववता त्वयाहं Ragh_5.56a संमोहनं नाम सखे ममास्त्रं Ragh_5.57a संयोक्ष्यसे स्वेन वपुर्महिम्ना Ragh_5.55c संयोजयां विधिवद् आस समेतबन्धुः Ragh_16.86c संरक्षितां त्वाम् इव लक्ष्मणो मे Ragh_13.65d संरब्धसिंहप्रहृतं वहन्ति Ragh_16.16d संरम्भं मैथिलीहासः Ragh_12.36a संरम्भो हि महात्मनाम् Ragh_4.64d संरुद्धचेष्टस्य हेतुः Ragh_2.43a संलक्ष्यते न च्छिदुरो ऽपि हारः Ragh_16.62d संवर्धयन्ती स्वबलानुरूपैः Ragh_14.78b संवर्धितानां सुतनिर्विशेषम् Ragh_5.6b संवर्धितार्त्धप्रहितेन दीर्घान् Ragh_5.45*c संवर्धितोरःस्थलतारहारः Ragh_5.52d संविधातुं तथार्हसि Ragh_1.72b संविष्टः कुशशयने निशां निनाय Ragh_1.95d संवेशाय विशंपतिम् Ragh_1.93b संसद् अश्रुमुखी बभौ Ragh_15.66b संसारम् इव निर्ममः Ragh_12.60d संसृज्यते सरसिजैर् अरुणाम्शुभिन्नैः Ragh_5.69b संसृज्यते सरसिजैर् अरुणांशुभिन्नैः Ragh_5.69*b संस्काराः प्राक्तना इव Ragh_1.20d संस्तूयमानः प्रथमेन धात्रा Ragh_13.6b संहारविक्षेपलघुक्रियेण Ragh_5.45a संहृत्य लोकान् पुरुषो ऽधिशेते Ragh_13.6d सा किलाश्वासिता चण्डी Ragh_12.5a साकेतनाथं विधिवच् चकार Ragh_18.36d साकेतनार्यो ऽञ्जलिभिः प्रणेमुः Ragh_14.13d सा केतुमालोपवना बृहद्भिर् Ragh_16.26a साकेतोपवनम् उदारम् अध्युवास Ragh_13.79d साक्षात् पतित्वे वृतम् अभयनन्दन् Ragh_16.24d साक्षितां शिशिररात्रयो ययुः Ragh_19.42d साङ्गं च वेदम् अध्याप्य Ragh_15.33a सा चकाराङ्गरागेण Ragh_12.27c सा चूर्णगौरं रघुनन्दनस्य Ragh_6.83a सा चेदानीं प्रचेतसः Ragh_1.80b सा तस्य कर्मनिर्वृत्तैर् Ragh_17.18c सातिरेकमदकारणं रहस् Ragh_19.12a सा तीरसोपानपथावताराद् Ragh_16.56a सा दष्टनीवारबलीनिहिंस्रैः Ragh_14.28a सा दुर्निमित्तोपगताद् विषादात् Ragh_14.50a सा दुर्वारं कथम् अपि परित्यागदुःखं विषेहे Ragh_14.87d सादृश्यप्रतिकृतिदर्शनैः प्रियायाः Ragh_8.92c साधनीयेषु वस्तुषु Ragh_17.67d साधयेयुर् न संगताः Ragh_17.38d साधु दृष्टशुभगर्भलक्षणा Ragh_19.55c साधु याम्य् अहम् अविघ्नम् अस्तु ते Ragh_11.91a साधूनाम् उभयं समम् Ragh_15.94*d साधोर् हृदयम् एनसा Ragh_10.40d साध्यं त्वां प्रति का कथा Ragh_10.29d साध्वीम् अपि त्यक्तवतो नृपस्य Ragh_14.86b साध्वीं सुमित्रातनयो विहास्यन् Ragh_14.51b सा नीयमाना रुचिरान् प्रदेशान् Ragh_14.48a सानुग्रहो भगवता मयि पातितो ऽयम् Ragh_9.80b सानुजः पितृसखस्य राघवः Ragh_11.10b सानुजो ऽग्निपुरःसरः Ragh_15.98b सानुप्लवः प्रभुर् अपि क्षणदाचराणां Ragh_13.75a सानुबन्धाः कथं न स्युः Ragh_1.64c सान्द्रीकृतः स्यन्दनवंशचक्रैः Ragh_7.39b सान्द्रे रजस्य् आत्मपरावबोधः Ragh_7.41d सापि प्रणयवत्य् आसीत् Ragh_10.58a सा पौरान् पौरकान्तस्य Ragh_12.3a सा बाणवर्षिणं रामं Ragh_12.50a सा बिभ्रती शाश्वतम् अङ्गरागम् Ragh_14.14b साभूद् रामाश्रया भूयो Ragh_12.35c सामग्र्यम् इव चन्द्रमाः Ragh_17.30d सामदानविधिभेदविग्रहाः Ragh_11.55c सामन्तसंभावनयैव धीरः Ragh_5.28c सा मन्दुरासंश्रयिभिस् तुरंगैः Ragh_16.41a सामान्यधात्रीम् इव मानसं मे Ragh_13.62c सामिभुक्तविषयाः समागमाः Ragh_19.16d सा मुक्तकण्ठं व्यसनातिभाराच् Ragh_14.68c सायकास् तस्य धन्विनः Ragh_17.38b सा यत्र सेना ददृषे नृपस्य Ragh_16.29c सायम् आश्रमतरुष्व् अगृह्यत Ragh_11.33b सायं प्रतुद्व्रजेद् अपि Ragh_1.90d सायं मृगाध्यासितवेदिपार्श्वं Ragh_14.79c सायं संयमिनस् तस्य Ragh_1.47c सायं संयमिनस् तस्य Ragh_1.48c सा यूनि तस्मिन्न् अभिलाषबन्धं Ragh_6.81a सारतो ऽयम् अथ वा कृतं गिरा Ragh_11.41b सारथ्यं प्रतिपद्यते Ragh_10.41d सारसैः कलनिर्ह्राधैः Ragh_1.41c सार्थाः स्वैरं स्वकीयेषु Ragh_17.64c सालक्तकौ भूपतयः प्रसिद्धैर् Ragh_18.41c सा लुप्तसंज्ञा न विवेद दुःखं Ragh_14.56a सा वक्रनखधारिण्या Ragh_12.41a सावलम्बगमना मृदुस्वना Ragh_19.50b सा विभोर् वदनोद्गता Ragh_10.38b सा व्यत्यगाद् अन्यवधूर् भवित्री Ragh_6.52b सा शूरसेन्दाधिपतिं सुषेणम् Ragh_6.45a सा सपुष्पजलवर्षिभिर् घनैः Ragh_11.3d सा साधुसाधारणपार्थिवर्द्धेः Ragh_16.5a सा सीताम् अङ्कम् आरोप्य Ragh_15.84a सा सीतासंनिधाव् एव Ragh_12.33a सा स्वकानभुवं न केवलाम् Ragh_11.19b साहं तपः सूर्यनिविष्टदृष्टिर् Ragh_14.66a साहायकम् उपेयिवान् Ragh_17.5b सा हि रक्षणविधौ तयोः क्षमा Ragh_11.6d सांध्यमेघरुधिरार्द्रवाससः Ragh_11.60b सांनिध्ययोगात् किल तत्र शच्याः Ragh_7.3a सांनिध्यैः प्रतिमागतैः Ragh_17.36d सांयुगीनम् अभिनन्द्य विक्रमम् Ragh_11.30b सिकताभ्यो ऽपि हि परां Ragh_15.22c सिक्तं स्वयम् इव स्नेहाद् Ragh_1.70c सितवालव्यजनैर् जगाम शान्तिम् Ragh_9.66d सिद्धाश्रमं शान्तम् इवैत्य सत्त्वैर् Ragh_6.46c सिद्धिमन्त इव तस्य भूपतेः Ragh_11.55d सिन्धुतीरवेचेष्टनैः Ragh_4.67b सिप्रातरङ्गानिलकम्पितासु Ragh_6.35c सिषेच काचित् पयस्'' आ गवाक्षात् Ragh_7.10*d सिंहत्वम् अङ्कागतसत्त्ववृत्ति Ragh_2.38d सिंहाद् अवापद् विपदं नृसिंहः Ragh_18.35d सिंहासननिषेदुषी Ragh_15.83b सिंहासनस्थान् उपचारवस्तु Ragh_6.1b सिंहासनस्थान् नृपतीन् अपश्यत् Ragh_6.1*c सिंहासनस्य प्रतिपूरणाय Ragh_18.40b सिंहोरुसत्त्वं निजगाद सिंहः Ragh_2.33d सीताप्रत्यर्पणैषिणैः Ragh_15.85b सीताम् अक्षवधोद्धतः Ragh_12.63b सीतायाः संपरिग्रहम् Ragh_15.71d सीता विलापाद् विरता ववन्दे Ragh_14.71b सीता सत्यां सरस्वतीम् Ragh_15.80d सीता समुत्थाप्य जगाद वाक्यं Ragh_14.59a सीतासंगमशंसिनि Ragh_12.90b सीतास्वहस्तोपहृताग्र्यपूजान् Ragh_14.19c सीतां मायेति शंसन्ती Ragh_12.74c सीतां हित्वा दशमुखरिपुर् नोपयेम यद् अन्यां Ragh_14.87a सीतेति नाम स्वम् उदीरयन्ती Ragh_14.5b सुखम् एतावद् अजस्य गण्यताम् Ragh_8.69b सुखश्रवा मङ्गलतूर्यनिस्वनाः Ragh_3.19a सुखाद् अविज्ञातगतार्धमासान् Ragh_14.19b सुखानि सो ऽभुङ्क्त सुखोपरोधि Ragh_18.18c सुखैर् निषिञ्चन्तम् इवामृतं त्वचि Ragh_3.26b सुग्रीवं संन्यवेशयत् Ragh_12.58d सुजन्मनस् तस्य निजेन तेजसा Ragh_3.15b सुजातयोः पङ्कजकोशयोः श्रियम्) Ragh_3.8d सुताभिधानं स ज्योतिः Ragh_10.2c सुताव् असूत संपन्नौ Ragh_15.13c सुतां तदीयां सुरभेः Ragh_1.81a सुते शिशाव् एव सुदर्शनाख्ये Ragh_18.35a सुतो ऽभवत् पङ्कजनाभकल्पः Ragh_18.20c सुतौ लक्ष्मणशत्रुघ्नौ Ragh_10.72a सुदक्षिणा दौर्हृदलक्षणं दधौ Ragh_3.1d सुदक्षिणायां तनयं ययाचे Ragh_2.64d सुदक्षिणा साक्षतपात्रहस्ता Ragh_2.21b सुदक्षिनासूनुर् अपि न्यवर्तत Ragh_3.67d सुधर्मानवमां सभाम् Ragh_17.27d सुनयनं नयनन्दितकोसलम् Ragh_9.52d सुप्तमीन इव ह्रदः Ragh_1.73d सुप्तसर्प इव दण्डघट्टनाद् Ragh_11.71c सुप्तोत्थितां प्रातर् अन्'(?)ऊदतिष्ठत् Ragh_2.24d सुबाहौ च बहुश्रुते Ragh_15.36b सुमित्राम् ऐच्छद् ईश्वरः Ragh_10.56d सुमित्रा सुषुवे यमौ Ragh_10.72b सुरकार्योद्यतं सुराः Ragh_10.50b सुरगज इव गङ्गासैकतं सुप्रतीकः Ragh_5.75*b सुरगज इव गाङ्गं सैकतं सुप्रतीकः Ragh_5.75d सुरगज इव दन्तैर् भग्नदैत्यासिधारैर् Ragh_10.87a सुरतराग परिश्रमनोदिभिः Ragh_9.39b सुरतश्रमवारिबिन्दवो Ragh_8.51*a सुरतश्रमसंभृतो मुखे Ragh_8.51a सुरद्विपानाम् इव सामयोनिर् Ragh_16.3c सुरद्विपास्फालनकर्कशाङ्गुलौ Ragh_3.55b सुरद्विषश् चान्द्रमसी सुधेव Ragh_2.39d सुरभिगन्धपराजितकेसरम् Ragh_9.36b सुरभिगन्धिषु शुश्रुविरे गिरः Ragh_9.34c सुरभिसंगमजं वनमालया Ragh_9.26*a सुरभि सुरविमुक्तं पुष्पवर्षं पपात Ragh_12.102d सुरवधूर् अवधूतभयाः शरैः Ragh_9.20d सुरसमाजसमाक्रमणोचितः Ragh_9.18b सुरसरिद् इव तेजो वह्निनिष्ठ्यूतम् ऐशम् Ragh_2.75b सुराङ्गनाप्रार्थितयौवनश्रीः Ragh_6.27b सुराङ्गनाविभ्रमचेष्टितानि Ragh_13.42d सुरालयप्राप्तिनिमित्तम् अम्भस् Ragh_16.34c सुरेन्द्रमात्राश्रितगर्भगौरवात् Ragh_3.11a सुवदनावदनासवसंभृतस् Ragh_9.33a सुवदनावदनासवसंभृतस् Ragh_9.33*a सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् Ragh_3.64b सुवृष्तियोगाद् इव जीवलोकः Ragh_18.2c सुव्यक्तम् आर्द्रपदपङ्क्तिभिर् आयताभिः Ragh_9.59d सुहृत्समाभाषणतत्परो ऽभूत् Ragh_6.16d सुहृद् अयोहृदयः प्रतिगर्जताम् Ragh_9.9d सुहृदश् च पुरस्कृतान् Ragh_15.86b सूक्ष्मकार्यार्थदर्शिना Ragh_4.13d सूतात्मजाः सवयसः प्रथितप्रबोधं) Ragh_5.65c सूत्रस्येवास्ति मे गतिः Ragh_1.4d सूनवो नववधूपरिग्रहाः Ragh_11.55b सूनुः सूनृतवाक् स्रष्टुर् Ragh_1.93c सूनोर् अनुध्यायत चेतसेति Ragh_14.60d सूर्यकान्त इव ताडकान्तकः Ragh_11.21d सूर्यस्य कुमुदे ऽंशवः Ragh_17.75b सूर्यांशुसंपर्कसमृद्धरागैर् Ragh_13.12c सूर्ये तपत्य् आवरणाय दृष्टेः Ragh_5.13c सृजती बाष्पम् इवाञ्जनाविलम् Ragh_8.35d सेकान्ते मुनिकन्याभिस् Ragh_1.51a सेनागजेन्द्रा विमुखा बभूवुः Ragh_5.48d सेनाङ्गं तस्य सिद्धये Ragh_15.9b सेनानिवेशं तुमुलं चकार Ragh_5.49d सेनानिवेशान् पृथिवीक्षितो ऽपि Ragh_7.2a सेनान्यम् आलीढम् इवासुरास्त्रैः Ragh_2.37d सेना परिच्छदस् तस्य Ragh_1.19a सेनापरिवृताव् इव Ragh_1.37d सेना रथोदारगृहा प्रयाणे Ragh_16.26c सेयं मदीया जननीव तेन Ragh_13.63a सेयं स्वदेहार्पणनिष्क्रयेण Ragh_2.55a सेवाविचक्षणहरीश्वरदत्तहस्तः Ragh_13.69b सेव्यमानौ सुखस्पर्शैः Ragh_1.38a सेहे मधुमदं न सः Ragh_4.61b सेहे ऽस्य न भ्रंशम् अतो न लोभात् Ragh_16.74c सैकतं च सरयूं विवृण्वतीं Ragh_19.40a सैकताम्भोजबलिना Ragh_10.70c सैन्यघोषे ऽप्य् असंभ्रमम् Ragh_4.72b सैन्यरेणुमुषितार्कदीधितिः Ragh_11.51d सैन्यैर् अयोध्याभिमुखः प्रतस्थे Ragh_16.25d सैव जाया हिरण्मयी Ragh_15.61d सैवादिरचनाभवत् Ragh_10.78d सैषा स्थली यत्र विचिन्वता त्वां Ragh_13.23a सोढास्मि न त्वद्भवने वसन्ती Ragh_14.63d सोढुम् एकम् अपि स क्षणातरम् Ragh_19.6b सोढुं न तत्पूर्वम् अवर्णम् ईशे Ragh_14.38c सो ऽतिमात्रलघुदर्शनो ऽभवत् Ragh_11.80b सो ऽतीत्य तेजसां वृत्तिं Ragh_17.34c सोत्तरच्छदम् अध्यास्त Ragh_17.21c सो ऽदुनोत् प्रणयमन्थरः पुनः Ragh_19.21d सो ऽधिकारम् अभिकः कुलोचितं Ragh_19.4a सो ऽनवेक्ष्य भरताग्रजो यतः Ragh_11.69b सो ऽन्वजीवद् अमरालकेश्वरौ Ragh_19.15d सो ऽपश्यत् प्रणिधानेन Ragh_1.74a सो ऽपसर्पैर् जजागार Ragh_17.51c सोपानपर्वाणि विमुञ्चद् अम्भः Ragh_16.46b सो ऽपि त्वदाननरुचिं विजहाति चन्द्रः Ragh_5.67d सो ऽपिबद् बकुलतुल्यदोहदः Ragh_19.12d सो ऽभवत् प्रतिनिधिर् न कर्मणा Ragh_11.13d सो ऽभवद् गुरुर् उपागतश् च तम् Ragh_11.49*b सो ऽभवद् वरवधूसमागमः Ragh_11.56c सो ऽभूत् परासुर् अथ भूमिपतिं शशाप Ragh_9.78c सो ऽभूद् भग्नव्रतः शत्रून् Ragh_17.42c सोमार्कवंश्ये नरदेवलोके Ragh_6.8b सोमोध्बवायाः सरितो नृसोमः Ragh_5.59b सो ऽयं वटः श्याम इति प्रतीतः Ragh_13.53b सो ऽर्थेन सदृशस् त्रिषु Ragh_17.57d सो ऽवरोधभयवेपथूत्तरम् Ragh_19.23d सो ऽस्त्रम् उग्रजवम् अस्त्रकोविदः Ragh_11.28a सो ऽस्त्रव्रजैश् छन्नरथः परेषां Ragh_7.60a सो ऽहम् आजनमशुद्धानाम् Ragh_1.5a सो ऽहम् इज्याविशुद्धात्मा Ragh_1.68a सो ऽहं कथं नाम तवाचरेयम् Ragh_16.82c सो ऽहं दाशरथिर् भूत्वा Ragh_10.45a सो ऽहं सपर्याविधिभाजनेन Ragh_5.22a सौख शायनिकान् ऋषीन् Ragh_10.14d सौधजाल्विवरैर् व्यलोकयत् Ragh_19.40d सौधवासम् उटजेन विस्मृतः Ragh_19.2c सौधेषु चामीकरजालवत्सु Ragh_7.5b सौपर्णम् अस्त्रं प्रतिसंजहार Ragh_16.80c सौभ्रात्रम् एषां हि कुलानुसारि Ragh_16.1d सौमनस्यनिवेदितैः Ragh_17.40b सौमित्रिणा तदनु संससृजे स चैनम् Ragh_13.73a सौमित्रिणा सावरजेन मन्दम् Ragh_14.11a सौमित्रिणा सास्रम् अहं निषिद्धः Ragh_13.32d सौमित्रिर् अन्तर्गतबाष्पकण्ठः Ragh_14.53b सौमित्रिः सौमनस्यवान् Ragh_15.14b सौमित्रेर् निशितैर् बाणैर् Ragh_15.20a सौम्येति चाभाष्य यथार्थभाषी Ragh_14.44c सौम्येति चाभाष्य यथार्थभाषी Ragh_14.45c सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य Ragh_5.69d सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य Ragh_5.69*c सौराज्यबद्धोत्सवया विभूत्या Ragh_16.10b सौराज्यरम्यान् अपरो विदर्भान् Ragh_5.60d सौरीभिर् इव नाडीभिर् Ragh_10.59c सौस्नातिको यस्य भवत्य् अगस्त्यः Ragh_6.61d स्कन्दस्य मातुः पयसां रसज्ञः Ragh_2.36d स्कन्देन साक्षाद् इव देवसेनाम् Ragh_7.1b स्कन्धावलग्नास् तटम् उत्ससर्प Ragh_5.46*d स्कन्धावलग्नोद्धृतपद्मिनीकः Ragh_16.68c स्तनयोस् ताम् अवलोक्य विहला Ragh_8.37b स्तनंधयन्तं तनयं विहाय Ragh_7.10*a स्तनंधयप्रीतिम् अवाप्स्यसि त्वम् Ragh_14.78d स्तनान्तरविलम्बिनम् Ragh_10.63b स्तनाभिरामस्तबकाभिनम्राम् Ragh_13.32b स्तनाव् इव दिशस् तस्याः Ragh_4.51c स्तनोत्तरीयाणि भवन्ति सङ्गान् Ragh_16.17c स्तम्बेन नीवार इवावशिष्टः Ragh_5.15d स्तम्बेरमा मुखरशृङ्खलकर्षिणस् ते Ragh_5.72b स्तम्भेषु योषित्प्रतियातनानाम् Ragh_16.17a स्तुतिभ्यो व्यतिरिच्यन्ते Ragh_10.31c स्तुत्यम् एव समाचरन् Ragh_17.73b स्तुत्यं स्तुतिभिर् अर्थ्याभिर् Ragh_4.6c स्तुत्या निवर्तयाम् आस Ragh_15.57c स्तुवन्ति पौराश् चरितं त्वदीयम् Ragh_14.32b स्तूयमानः क्षणे तस्मिन्न् Ragh_17.15a स्तूयमानः स जिह्राय Ragh_17.73a स्त्रिय इव श्लथशिञ्जितमेखलाः Ragh_9.37b स्त्रीरत्नलाभं न तदात्मजस्य Ragh_7.34d स्त्रीव कान्तपरिभोगम् आयतम् Ragh_11.52d स्त्रीविधेयनवयौवनो ऽभवत् Ragh_19.4d स्त्रीषु नृत्यम् उपधाय दर्शयन् Ragh_19.36b स्थली नवाम्भःपृषताभिवृष्टा Ragh_7.69c स्थाणुदग्धवपुषस् तपोवनं Ragh_11.13a स्थातुं नियोक्तुर् न हि शक्यम् अग्रे Ragh_2.56c स्थाने भवान् एकनराधिपः सन्न् Ragh_5.16a स्थाने वृता भूपतिभिः परोक्षैः Ragh_7.13a स्थापितो दशमो मूर्धा Ragh_10.42c स्थितं दश व्याप्य दिशो महिम्ना Ragh_13.5b स्थितं निदेशे पृथग् आदिदेश Ragh_14.44d स्थितः सर्वोन्नतेनोर्वीं Ragh_1.14c स्थितः स्थिताम् उच्चलितः प्रयातां Ragh_2.6a स्थितायां स्थितिम् आचरेः Ragh_1.89b स्थिताल्पतारां करुणेन्दुमण्डलां Ragh_3.2ब्च् स्थिता सुपुत्रेष्व् इव पादपेषु Ragh_13.46d स्थितेर् अभेत्ता स्थितिमन्तम् अन्वयम् Ragh_3.27b स्थित्यै दण्डयतो दण्ड्यान् Ragh_1.25a स्थित्वा पुरस्तात् पुरुहूतभासः Ragh_16.5b स्थिरकर्मा विरराम कर्मणः Ragh_8.22b स्थिरतुरंगमभूमि निपानवन् Ragh_9.53c स्थिरधीर् आ परमात्मदर्शनात् Ragh_8.22d स्थिरधीस् तु तद् एव मन्यते Ragh_8.88c स्नातकेभ्यो ददौ वसु Ragh_17.17b स्नात्वा यथाकामम् असौ सदारस् Ragh_16.73a स्नानम् अद्भिः प्रतीच्छतः Ragh_17.16b स्नानार्द्रमुक्तेष्व् अनुधूपवासं Ragh_16.50a स्नानीयसंसर्गम् अनापनुवन्ति Ragh_16.21b स्निग्धगम्भीरनिर्घोषम् Ragh_1.36a स्निग्धाश् च केकाः शिखिनां बभूवुर् Ragh_13.27c स्नुषा ते जातवेदसि Ragh_15.72b स्नूषयेवाविकृतेन्द्रियः श्रिया Ragh_8.14d स्नेहाद् अमन्यत पिता पुनर् एव जातम् Ragh_11.92b स्नेहाद् राक्षसलक्ष्म्येव Ragh_12.68c स्पर्शनिर्वृतिम् असाव् अनाप्नुवन् Ragh_19.34b स्पृशद्भिर् गात्रम् अन्तिकात् Ragh_1.85b स्पृषन् करेणानतपूर्वकायं Ragh_5.32c स्पृष्टपङ्कजतुलाधिरोहणम् Ragh_19.8d स्पृष्टस् त्वया चण्डि कुतूहलिन्या Ragh_13.21b स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः Ragh_18.30b स्पृष्ट्वा च शीतान् सरयूतरङ्गान् Ragh_16.36b स्पृहावती वस्तुषु केषु मागधी Ragh_3.5b sphañikasy'eva ते स्मृतम् Ragh_10.19d स्फुरत्प्रभामण्डलमध्यवर्ति Ragh_5.51c स्फुरत्प्रभामण्डलम् अस्त्रम् आददे Ragh_3.60d स्फुरत्प्रभामण्डलम् आनुसूयं Ragh_14.14a स्फुरितकोटिसहस्रमरीचिना Ragh_9.12*a स्मरतेव सशब्दनूपुरं Ragh_8.63a स्मरन्तः पश्चिमाम् आज्ञां Ragh_17.8c स्मरन्न् इवाक्लेशकरो गुरूणाम् Ragh_18.50b स्मरबलैर् अबलैकरसाः कृताः Ragh_9.43d स्मरमते रमते स्म वधूजनः Ragh_9.47d स्मरयुतैर् अयुतैर् अबलासखैः Ragh_9.36*d स्मरसखं रसखण्डनवर्जितम् Ragh_9.36d स्मरसमाधिसमाधिकरोषितम् Ragh_9.37*d स्मरामि वानीरगृहेषु सुप्तः Ragh_13.35d स्मितपूर्वाभिभाषिणम् Ragh_17.31b स्मितरुचा तरुचारुविलासिनी Ragh_9.42d स्मृत्वा शापं स्वकर्मजम् Ragh_12.10b स्मृत्वा सपदि सत्वरः Ragh_1.75*b स्यन्दनाबद्धदृष्टिषु Ragh_1.40d स्याद् रक्षणीयं यदि मे न तेजस् Ragh_14.65c स्रग् इयं यदि जीवितापहा Ragh_8.46a स्रजम् आतोद्यशिरोनिवेशिताम् Ragh_8.34b स्रष्टुर् वरातिसर्गात् तु Ragh_10.43a स्रुतशाखारसभाष्पदुर्दिनान् Ragh_8.70d स्रोतस्य् उद्दामदिग्गजे Ragh_1.78d स्रोतोवहा सागरगामिनीव Ragh_6.52d स्वऋत्तम् उद्दिश्य विशुद्धवृत्तः Ragh_14.31b स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः Ragh_5.74b स्वकृतिं गापयाम् आस Ragh_15.33c स्वजनस् ताम् अपनीय सुन्दरीं Ragh_8.71b स्वजनाश्रु किलात्रिसंततं Ragh_8.86c स्वतश् च्युतं वह्निम् इवाद्भिर् अम्बुदः Ragh_3.58d स्वदेहान् न व्यशिष्यत Ragh_17.62d स्वधासंग्रहतत्पराः Ragh_1.66d स्वनवता नवतामरसाननः Ragh_9.12d स्वनवता नवतामरसाननः Ragh_9.12*d स्वनामचिह्नं निचखान सायकम् Ragh_3.55d स्वनिःश्वासानुकारिणम् Ragh_1.43d स्वन्तम् इत्य् अलघयत् स तद्व्यथाम् Ragh_11.62d स्वपतो जागरूकस्य Ragh_10.25c स्वपदार्पितचक्षुषा Ragh_15.77b स्वप्नकीर्तितविपक्षम् अङ्गनाः Ragh_19.22a स्वप्नवृत्त इवाभवत् Ragh_12.76d स्वप्नेषु क्षणिकसमागम्तोसवैश् च Ragh_8.92d स्वप्रभावसदृशीं वितेनतुः Ragh_11.53d स्वप्रियाविलसितानुकारिणीं Ragh_19.40c स्वभर्तृनामग्रहणाद् बभूव Ragh_7.41c स्वभावलोलेत्य् अयशः प्रमृश्टम् Ragh_6.41d स्वभुजवीर्यम् अगापयद् उच्छ्रितं Ragh_9.20c स्वभुजाद् अवतारिता Ragh_1.34b स्वमन्दिरं शिथिलधृतिर् निवर्तितः Ragh_9.82ब्ब् स्वम् आश्रमं शान्तमृगं निनाय Ragh_14.79d स्वमुखैर् अर्चितेश्वरम् Ragh_12.89b स्वमूर्तिभेदेन गुणाग्र्यवर्तिना Ragh_3.27c स्वमूर्तिलाभप्रकृतिं धरित्रीं Ragh_14.54c स्वयम् एव हि वातो ऽग्नेः Ragh_10.41c स्वयं तरङ्गाधरदानदक्षः Ragh_13.9b स्वयंवरक्षोभकृताम् अभावः Ragh_7.3b स्वयंवरं साधुम् अमंस्त भोज्या Ragh_7.13b स्वयंवरार्थं स्वसुर् इन्दुमत्याः Ragh_5.39b स्वरसंस्कारवत्येव Ragh_15.76a स्वरेण धीरेण निवर्तयन्न् इव Ragh_3.43d स्वरेणोवाच भगवान् Ragh_10.36c स्वर्गपद्धतिर् अभोगलोलुपम् Ragh_11.87d स्वर्गप्रतिष्ठस्य गुरोर् महिष्याव् Ragh_14.5c स्वर्गमार्गपरिघो दुरत्ययः Ragh_11.88d स्वर्गान्तरम् अकल्पयत् Ragh_15.102d स्वर्गाभिष्यन्दवमनं Ragh_15.29c स्वर्गामिनस् तस्य तम् ऐकमत्याद् Ragh_18.36a स्वविक्रमे गौरवम् आदधानम् Ragh_14.18d स्ववीर्यगुप्ता हि मनोः प्रसूतिः Ragh_2.4d स्ववृत्ते लोकम् इत्य् अशात् Ragh_15.79d स्वशुचः पौरवधूमुखाश्रुषु Ragh_8.74d स्वसंनिवेशाद् व्यतिलङ्घिनीव Ragh_6.19b स्वसारम् आदाय विदर्भनाथः Ragh_7.1c स्वसिद्धिं नियमैर् इव Ragh_15.74d स्वसुर् विदर्भाधिपतेस् तदीयो Ragh_6.66a स्वस्तिदानम् अधिकृत्य चाक्षयं Ragh_11.91*c स्वस्त्य् अस्तु ते निर्गलिताम्बुगर्भं Ragh_5.17c स्वं च संहितम् अमोघम् आशुगं Ragh_11.83c स्वं धनुः शङ्कितेनेव Ragh_4.15c स्वं धनुः शङ्कितेनेव Ragh_4.15*c स्वं निवेश्य किल धाम राघवे Ragh_11.91*a स्वं वपुः स किल किलिबिषच्छिदां Ragh_11.34c स्वं विचिन्त्य च धनुर् दुरानमं Ragh_11.38c स्वादुभिस् तु विषयैर् हृतस् ततो Ragh_19.49c स्वानि स्वान्य् अवनिभुजः पुराणि जग्मुः Ragh_4.87*d स्वान् विधूय धिग् इति प्रतस्थिरे Ragh_11.40d स्वाभाविकं परगुणेन विभातवायुः Ragh_5.69c स्वाभाविकं विनीतत्वं Ragh_10.80a स्वार्थोपपत्तिं प्रति दुर्बलाशस् Ragh_5.12c स्वासिधारापरिहृतः Ragh_10.42a स्वाहयेव हविर्भुजम् Ragh_1.56d स्वां दशां च विषसाद पार्थिवः Ragh_11.67d स्वां पुरीं दशरथो न्यवर्तत Ragh_11.57d स्वां सक्षिप्ततिकर्कशं हि तच् Ragh_11.43*c स्विन्नाङ्गुलिः संववृते कुमारी Ragh_7.22b स्वेदभिन्नतिलकं परिश्रमात् Ragh_19.15b स्वेदम् आननविलग्नजालकम् Ragh_9.68b स्वेदानुविद्धार्द्रनखक्षताङ्के Ragh_16.48a स्वेदाम्बुना मार्जय पुत्र लोचने Ragh_3.40*a स्वेनेव पूर्णेन मनोरथेन Ragh_2.72d स्वे पदे तनयम् अग्नितेजसम् Ragh_19.1b स्वेषाम् इवासीद् द्विषताम् अपीष्टः Ragh_18.13b हतस्योपरि रक्षसः Ragh_15.25b हतान्य् अपि आयेननखाग्रकोटि Ragh_7.46c हत्वा निवृत्ताय मृधे खरादीन् Ragh_13.65c हन्मि लोकम् उत ते मखार्जितम् Ragh_11.84d हरता त्वां वद किं न मे हृतम् Ragh_8.67d हरन्तम् अश्वं रथरश्मिसंयतम् Ragh_3.42d हरियुग्यं रथं तस्मै Ragh_12.84c हरिर् अस्मै हरिणीं सुराङ्गनाम् Ragh_8.79d हरिर् इव युगदीर्घैर् दोर्भिर् अंषैस् तदीयैः Ragh_10.87c हरिर् यथैकः पुरुशोत्तमः स्मृतो Ragh_3.49a हरिसैन्यैर् अनुद्रुतः Ragh_12.67b हरिहयाग्रसरेण धनुर्भृता Ragh_9.21b हरिहयो ऽरिहयोगविचक्षणः Ragh_9.23d हरिं विदित्वा हरिभिश् च वाजिभिः Ragh_3.43b हरेः कुमारो ऽपि कुमारविक्रमः Ragh_3.55a हर्म्यस्थलीलेपसुधा नवेव Ragh_13.57ब्द् हर्म्याग्रसंरूढतृणाङ्कुरेषु Ragh_6.47c हर्म्येषु मूर्छन्ति न चन्द्रपादाः Ragh_16.18d हविर् आवर्जितं होतस् Ragh_1.62a हविर्भुजाम् एधवतां चतुर्णां Ragh_13.41a हविषे दीर्घसत्त्रस्य Ragh_1.80a हविषेव हविर्भुजाम् Ragh_10.80d हविःशमीपल्लवलाजगन्धिः Ragh_7.26a हसितम् आसवगन्धि मधोर् इव Ragh_9.30*b हस्तरोधि रशनाविघट्टने Ragh_19.27b हस्तार्पितैर् नयन्वारिभिर् एव वृद्धः Ragh_9.78d हस्तेन तस्थाव् अवलम्ब्य वासः Ragh_7.9d हस्तेन तीराभिमुखः सशब्दम् Ragh_5.45b हस्तेन तीराभिमुखः सशब्दम् Ragh_5.45*b हस्तेन हस्तं परिगृह्य वध्वाः Ragh_7.21a हस्तेनेव जयं ददौ Ragh_4.25d हस्तौ स्वहस्तार्जितवीरशब्दः Ragh_2.64b हंसचिह्नदुकूलवान् Ragh_17.25b हंसश्रेणीषु तारासु Ragh_4.19a हंसा नभोलङ्घनलोलक्पक्षाः Ragh_16.33d हा तातेति क्रन्दितम् आकर्ण्य विषण्णस् Ragh_9.75a हास्यं वचस् तद् यद् अहं विवक्षुः Ragh_2.43b हित्वा ज्योतिर्मयान्य् अपि Ragh_15.59d हित्वा तनुं कारणमानुषीं तां Ragh_16.22c हित्वाथ भोगांस् तपसोत्तमेन Ragh_18.19*a हिमकरोदयपाण्डुमुखच्छविः Ragh_9.38b हिमकरो मकरोजितकेतनम् Ragh_9.39d हिमनिर्मुक्तयोर् योगे Ragh_1.46c हिमनिस्यन्दिनी प्रातर् Ragh_15.66c हिमविवर्णितचन्दनपल्लवं Ragh_9.25*a हिमसेकविपत्तिर् अत्र मे Ragh_8.45c हिमस्रुतिं हैमवतीं ससर्ज Ragh_16.44d हिमाद्रिनिस्यन्द इवावतीर्णः Ragh_14.3d हिरण्मयीं कोशगृहस्य मध्ये Ragh_5.29c हिरण्यनाभे तनये नयज्ञः Ragh_18.25b हिरण्यरेता सानिलो ऽभूत् Ragh_18.25d हीनान्य् अनुपकर्त्ःणि Ragh_17.58a हुतहुताशनदीप्ति वन्श्रियः Ragh_9.40a हुत्वाग्निम् आज्यादिभिर् अग्निकल्पः Ragh_7.20b हुंकारगर्भैर् द्विषतां शिरोभिः Ragh_7.58d हुंकारगर्भैर् द्विषतां शिरोभिः Ragh_7.38*d हृतचन्द्रा तमसेव कौमुदी Ragh_8.37d हृतं सुरारेः सह जीवितेन Ragh_14.20b हृतां वैवस्वतस्येव Ragh_12.95c हृदयस्थम् अनासन्नम् Ragh_10.20a हृदयं न त्व् अवलम्बितुं क्षमाः Ragh_8.60d हृदयं स्वयम् आयातं Ragh_12.64c हृदये किं निहिता न हन्ति माम् Ragh_8.46b हृदये ऽग्निर् इवोत्थितः Ragh_4.2d हृदये समरोपयन् मनः Ragh_8.19*c हृदि क्षतो गोत्रभिद् अप्य् अमर्षणः Ragh_3.53b हृदि चैनाम् उपधातुम् अर्हसि Ragh_8.77d हृदि शल्यम् इवार्पितम् Ragh_4.1*d हृद्यम् अस्य भयदायि चाभवद् Ragh_11.68c हृष्टापि सा ह्रीविजिता न साक्षाद् Ragh_7.69a हेतिभिश् चेतनावद्भिर् Ragh_10.12c हेतुस् ते जन्मकरमणोः Ragh_10.32d हेतुस् त्वद्ब्रह्मवर्चसम् Ragh_1.63d हेमपक्षप्रभाजालं Ragh_10.62a हेमपात्रगतं दोर्भ्याम् Ragh_10.52a हेमपीठाधिदेवताम् Ragh_4.84b हेम भक्तिमतीं भूमेः Ragh_15.30c हेमाङ्गदं नाम कलिङ्गनाथम् Ragh_6.53b हेम्नः संलक्ष्यते ह्य् अग्नौ Ragh_1.10c हैमनैर् निव्सनैः सुमध्यमाः Ragh_19.41d हैयंगवीनम् आदाय Ragh_1.45a होतुर् आहुतिसाधनम् Ragh_1.82b होमधेनुहरणाच् च हैहयस् Ragh_11.74c ह्रदाः प्रसन्ना इव गूढनक्राः Ragh_7.30b ह्रीनिमीलितमुखीश् चकार सः Ragh_19.28d ह्रीयन्त्रणाम् आनशिरे मनोज्ञाम् Ragh_7.23c ह्रेपिता हि बहवो नरेश्वरास् Ragh_11.40a