Kalidasa: Raghuvamsa
Based on the ed. by A. Scharpé: Kalidasa Lexicon, Vol. 1,
Brugge 1964
(Rijksuniversiteit te Gent, Werken uitgegeven door de
Faculteit van de Letteren en Wijsbegeerte, 134)


Input by N.N.



TEXT WITH VARIANTS AND PADA-MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //




vāgarthāv iva saṃpṛktau $ vāgarthapratipattaye &
jagataḥ pitarau vande % pārvatīparameśvarau // Ragh_1.1 //

kva sūryaprabhavo vaṃśaḥ $ kva cālpaviṣayā matiḥ &
titīrṣur dustaram mohād % uḍupenāsmi sāgaram // Ragh_1.2 //

mandaḥ kaviyaśaḥ prārthī $ gamiṣyāmy upahāsyatām &
prāṃśulabhye phale lobhād % udbāhur iva vāmanaḥ // Ragh_1.3 //
#a: (prepsur C)
#c: (mohād ct C St V)

atha vā kṛtavāgdvāre $ vaṃśe 'smin pūrvasūribhiḥ &
maṇau vajrasamutkīrṇe % sūtrasyevāsti me gatiḥ // Ragh_1.4 //

so 'ham ājanamaśuddhānām $ āphalodayakarmaṇām &
āsamudrakṣitīśānām % ānākarathavartmanām // Ragh_1.5 //

yathāvidhihutāgnīnāṃ $ yathākāmārcitārthinām &
yathāparādhadaṇḍānāṃ % yathākālaprabhodhinām // Ragh_1.6 //

tyāgāya saṃbhṛtārthānāṃ $ satyāya mitabhāṣiṇām &
yaśase vijigīṣuṇāṃ % prajāyai gṛhamendhinām // Ragh_1.7 //

śaiśave 'bhyastavidyānāṃ $ yauvane viṣayaiṣiṇām &
vārdhhake munivṛttīnāṃ % yogenānte tanutyajām // Ragh_1.8 //

raghūṇām anvayaṃ vakṣye $ tanuvāgvibhavo 'pi san &
tadguṇaiḥ karṇam āgatya % cāpalāya pracoditaḥ // Ragh_1.9 //
#d: (^ṇoditaḥ N P)(^tāritaḥ C)

taṃ santaḥ śrotum arhanti $ sadasadvyaktihetavaḥ &
hemnaḥ saṃlakṣyate hy agnau % viśuddhiḥ śyāmikāpi vā // Ragh_1.10 //

vaivasato manur nāma $ mānanīyo manīṣiṇām &
āsīn mahīkṣitām ādyaḥ % praṇavaś chandasām iva // Ragh_1.11 //
#c: (^bhṛtām Vp Ak)

tadanvaye śuddhimati $ prasūtaḥ śuddhimattaraḥ &
dilīpa iti rājendur % induḥ kṣīranidhāv iva // Ragh_1.12 //
#a: (śuddhamatiḥ C)
#b: (^tamaḥ Am)
#c: (^endra V)

vyūḍhorasko vṛṣaskandhaḥ $ śālaprāṃśur mahābhujaḥ &
ātmakarmakṣamaṃ dehaṃ % kṣātro dharma ivāśritaḥ // Ragh_1.13 //
#d: (āsthitaḥ C)

sarvātiritasāreṇa $ sarvatejo'bhibhāvinā &
sthitaḥ sarvonnatenorvīṃ % krāntvā merur ivātmanā // Ragh_1.14 //

ākārasadṛśaprajñaḥ $ prajñayā sadṛśāgamaḥ &
āgamaiḥ sadṛśārambha[ḥ] % ārambhasadṛśodayaḥ // Ragh_1.15 //
#d: (prārambha^ S V)

bhīmakāntair nṛpaguṇaiḥ $ sa bhabhūvopajīvinām &
adhṛṣyaś cābhi gamyaś ca % yādhoratnair ivārṇavaḥ // Ragh_1.16 //
#c: (^ādhi C Vn)

rekhāmātram api kṣuṇṇād $ ā manor vartmanaḥ param &
na vyatīyuḥ prajās tasya % niyantur nemivṛttayaḥ // Ragh_1.17 //
#b: (ātmano C V)

prajānām eva bhūty arthaṃ $ sa tābyho balim agrahīt &
sahasraguṇam utsraṣṭum % ādatte hi rasaṃ raviḥ // Ragh_1.18 //
#a: (bhṛty^ Ct)
#d: (ān C)

senā paricchadas tasya $ dvayam evārthasādhanam &
śāstreṣv akuṇṭhitā buddhir % maurvī dhanuṣi cātatā // Ragh_1.19 //
#a: (ā^ C S Vn)
#c: (^eṣu vyāvṛtā V)(^eṣu vyāpṛtā Mv)(e c'; āvyāhatā C)

tasya saṃvṛtamantrasya $ gūdhākāreṅgitasya ca &
phalānumeyāḥ prārambhāḥ % saṃskārāḥ prāktanā iva // Ragh_1.20 //

jugopātmānam atrasto $ bheje dharmam anāturaḥ &
agṛdhnur ādade so 'rtham % asaktaḥ sukham anvabhūt // Ragh_1.21 //
#c: (ān C V Kd Kk12 Kn Sd12)

jñāne maunaṃ kṣamā śaktau $ tyāge ślāghāviparyayaḥ &
guṇā guṇānubandhitvāt % tasya saprasavā iva // Ragh_1.22 //

anākṛṣṭasya viṣayair $ vidyānāṃ pāradṛśvanaḥ &
tasya dharmarater āsīd % vṛddhatvaṃ jarasā vinā // Ragh_1.23 //

prajānāṃ vinayādhānād $ rakṣaṇād bharaṇād api &
sa pitā pitaras tāsāṃ % kevalaṃ janmahetavaḥ // Ragh_1.24 //

sthityai daṇḍayato daṇḍyān $ pariṇetuḥ prasūtaye &
apy arthakāmau tasyāstāṃ % dharma eva manīṣiṇaḥ // Ragh_1.25 //
#a: (praṇayato daṇḍaṃ C)

dudhoha gāṃ sa yajñāya $ sasyāya maghavā divam &
saṃpadvinimayenobhau % dadhatur bhuvanadvayam // Ragh_1.26 //
#c: (samyag^ C)

na kilānuyayus tasya $ rājāno rakṣitur yaśaḥ &
vyāvṛtta yat parasvebhyaḥ % śrutau taskaratā sthitā // Ragh_1.27 //

dveṣyo 'pi saṃmataḥ śiṣṭas $ tasyārtasya yathauṣadham &
tvājyo duṣṭaḥ priyo 'py āsīd % aṅgulīvoragakṣatā // Ragh_1.28 //
#d: (daṣṭo 'ṅguṣṭha ivāhinā *V)

taṃ vedhā vidadhe nūnaṃ $ mahābhūtasamādhinā &
tathā hi sarve tasyāsan % parārthaikaphalā guṇāḥ // Ragh_1.29 //

sa velāvapravalayāṃ $ parikhīkṛtasāgarām &
ananyāśāsanām urvīṃ % śaśāsaikapurīm iva // Ragh_1.30 //

tasya dākṣiṇyaruḍhena $ nāmnā magadhavaṃśajā &
patnī sudakṣiṇety āsīd % adhvarasyeva dakṣiṇā // Ragh_1.31 //
#a: (^yuktena C)

kalatravantam ātmānam $ avarodhe mahaty api &
tayā mene manasvinyā % lakṣmyā ca vasudhādhipaḥ // Ragh_1.32 //

tasyām ātmānurūpāyām $ ātmajanmasamutsukaḥ &
vilambitaphalaiḥ kālaṃ % sa nināya manorathaiḥ // Ragh_1.33 //

saṃtānārthāya vidhaye $ svabhujād avatāritā &
tena dhūr jagato gurvī % saciveṣu nicikṣipe // Ragh_1.34 //
#a: (mahate sutalābhāya C)
#d: (niveśitā C)

gaṅgāṃ bhagīratheneva $ pūrveṣāṃ pāvanakṣamām &
icchatā saṃtatiṃ nyastā % tena mantriṣu kosalā // Ragh_1.34* //
#a: (^aiva Vn)
#c: (īpsitā Vn)
#d: (kausalāḥ Vn)

athābhyarcya vidhātāraṃ $ prayatau putrakāmyayā &
tau daṃpatī vasiṣṭhasya % guror jagmatur āśramam // Ragh_1.35 //

snigdhagambhīranirghoṣam $ ekaṃ syandanam āsthitau &
prāvṛṣeṇyaṃ payovāhaṃ % vidyudairāvatāv iva // Ragh_1.36 //
#b: (a^ S Vn)
#b: (āśritau Ns2)

mā bhūd āśramapīḍeti $ parimeyapuraḥsarau &
anubhāvaviśeṣāt tu % senāparivṛtāv iva // Ragh_1.37 //
#d: (^gatāv C Vn)

sevyamānau sukhasparśaiḥ $ śālaniryāsagandhibhiḥ &
puṣpareṇūtkirair vātair % ādhūtavanarājibhiḥ // Ragh_1.38 //
#c: (^ūtkarair C Vn)

mano'bhirāmāḥ śṛṇvantau $ rathanemisvanonmukhaiḥ &
ṣaḍjasaṃvādinīḥ kekā % dvidhā bhinnāḥ śikhaṇḍibhiḥ // Ragh_1.39 //

paraparākṣisādṛśyam $ adūrojjhitavartmasu &
mṛgadvandveṣu paśyantau % syandanābaddhadṛṣṭiṣu // Ragh_1.40 //

śreṇībandhād vitanvadbhir $ astambhāṃ toraṇasrajam &
sārasaiḥ kalanirhrādhaiḥ % kvacid unnamitānanau // Ragh_1.41 //
#c: (^nihrādaiḥ S)

pavanasyānukūlatvāt $ prārthanāsiddhiśaṃsinaḥ &
rajobhis turagotkīrṇair % aspṛṣṭālaveṣṭanau // Ragh_1.42 //

sarasīṣv aravindānāṃ $ vīcivikṣobhaśītalam &
āmodam upajighrantau % svaniḥśvāsānukāriṇam // Ragh_1.43 //
#b: (^vikṣepa^ C)
#d: (^niśvās'^ C)

grāmeṣv ātmaviṣṛṭeṣu $ yūpacihneṣu yajvanām &
amoghāḥ pratigṛhṇantāv % arghyānupadam āśiṣaḥ // Ragh_1.44 //

haiyaṃgavīnam ādāya $ ghoṣavṛddhān upasthitān &
nāmadheyāni pṛcchantau % vanyānāṃ mārgaśākhinām // Ragh_1.45 //

kāpy abhikhyā tayor āsīd $ vrajatoḥ śuddhaveṣayoḥ &
himanirmuktayor yoge % citrācandramsor iva // Ragh_1.46 //

tat tad bhūmipatiḥ patnyai $ darśayan priyadarśanaḥ &
sāyaṃ saṃyaminas tasya % maharṣer mahiṣīsakhaḥ // Ragh_1.47 //

sa duṣprāpayaśāḥ prāpad $ āśramaṃ śrāntavāhanaḥ &
sāyaṃ saṃyaminas tasya % maharṣer mahiṣīsakhaḥ // Ragh_1.48 //

vanāntarād upāvṛttaiḥ $ samitkuśaphalaharaiḥ &
pūryamāṇam adṛśyāgni- % -pratyudyātais tapasvibhiḥ // Ragh_1.49 //
#b: (skandhāsaktasamitkuṣaiḥ C Vn Am)
#c: (agnipratyudgamāt pūtaiḥ C Vn Am)
#d: (pūryamāṇaṃ tapasvibhiḥ C Vn Am)

ākīrṇam ṛṣipatnīnām $ uṭajadvārarodhibhiḥ &
apatyair iva nīvāra- % -bhāgadheyocitair mṛgaiḥ // Ragh_1.50 //

sekānte munikanyābhis $ tatkṣaṇojjhitavṛkṣakam &
viśvāsāya vihaṃgānām % ālavālāmbupāyinām // Ragh_1.51 //
#b: (viviktīkṛta^ C)

ātapātayasaṃkśipta- $ -nīvārāsu niṣādibhiḥ &
mṛgair vartitaromantham % uṭajāṅganabhūmiṣu // Ragh_1.52 //
#a: (^āpāya^ C)
#d: ( C S)

abhyutthitāgnipiśunair $ atithīn āśramonmukhān &
punānaṃ pavanoddhūtair % dhūmair āhutigandhibhiḥ // Ragh_1.53 //
#a: (^uddhut^ C)(^uddhṛt^ Vn)

atha yantāram ādiṣya $ dhuryān viśramayeti saḥ &
tām avāropayat patnīṃ % rathād avatatāra ca // Ragh_1.54 //
#b: (ā ct Vn)
#c: (h ct)
#d: (ruroha C)

tasmai sabhyāḥ sabhāryāya $ goptre guptatamendriyāḥ &
arhaṇām arhate cakrur % munayo nayacakṣuṣe // Ragh_1.55 //

vidheḥ sāyantanasyānte $ sa dadarśa tapondhim &
anvāsitam arundhatyā % svāhayeva havirbhujam // Ragh_1.56 //
#c: (īnam C)

tayor jagṛhatuḥ pādān $ rājā rājñī ca māgadhī &
tau gurur gurupatnī ca % prītyā pratinanandatuḥ // Ragh_1.57 //
#a: (au C)

tam ātithyakriyāśānta- $ -rathakṣobhapariśramam &
papraccha kuśalaṃ rājye % rājyāśramamuniṃ muniḥ // Ragh_1.58 //

ath'; ātharvanidhes tasya $ vijitāripuraḥ puraḥ &
arthyām arthapatir vācam % ādade vadatāṃ varaḥ // Ragh_1.59 //
#a: (^vidas C)
#b: (^puraḥsaraḥ C)

upapannaṃ nanu śivaṃ $ saptasv aṅgeṣu yasya me &
daivīnāṃ mānuṣīṇāṃ ca % pratihartā tvam āpadām // Ragh_1.60 //
#d: (^hantā C)(^kartā Vk)
tava mantrakṛto mantrair $ dūrāt prāsamitāribhiḥ &
pratyādiśyanta iva me % dṛṣtalakṣabhidaḥ śarāḥ // Ragh_1.61 //
#b: (saṃyamit'^ C)(saṃśamit'^ V)
#d: (^lakṣa^ ct)

havir āvarjitaṃ hotas $ tvayā vidhivad agniṣu &
vṛṣṭir bhavati sasyānām % avagrahaviśoṣiṇām // Ragh_1.62 //
#c: (yai Ct Vn)

puruṣāyuṣajīvinyo $ nirātaṅkā nirītayaḥ &
yan madīyāḥ prajās tasya % hetus tvadbrahmavarcasam // Ragh_1.63 //
#c: (tatra C S V)

tvayaivaṃ cintyamānasya $ guruṇā brahmayoninā &
sānubandhāḥ kathaṃ na syuḥ % saṃpado me nirāpadaḥ // Ragh_1.64 //

kiṃ tu vadhvāṃ tavaitasyām $ adṛṣṭasadṛśaprajam &
na mām avati sadvīpā % ratnasūr api medinī // Ragh_1.65 //

nūnaṃ mattaḥ paraṃ vaṃśyāḥ $ piṇḍavicchedadarśinaḥ &
na prakāmabhujaḥ śrāddhe % svadhāsaṃgrahatatparāḥ // Ragh_1.66 //

matparaṃ durlabham matvā $ nūnam āvarjitaṃ mayā &
payaḥ pūrvaiḥ svaniḥśvāsaiḥ % kavoṣṇam upabhujyate // Ragh_1.67 //
#c: (e C V)
#c: (sva^niḥśvāsa^ S)(sva^niḥśvāsa^ Ct)(sa^niḥśvāsaṃ V)
#d: (^bhuñjate C V)

so 'ham ijyāviśuddhātmā $ prajālopanimīlitaḥ &
prakāśaś cāprakāśas ca % lokāloka ivācalaḥ // Ragh_1.68 //
#c: (cāndhakāraś C V)

lokāntarasukhaṃ puṇyaṃ $ tapodānasamudbhavam &
saṃtatiḥ śuddhavaṃśyā hi % paratreha ca śarmaṇe // Ragh_1.69 //

tayā hīnaṃ vidhātar māṃ $ kathaṃ paśyan na dūyase &
siktaṃ svayam iva snehād % vandhyam āśramavṛkṣakam // Ragh_1.70 //
#a: (vinetar C)(vitānaṃ *V)
#d: (^pāpadam C)

asahyapīḍaṃ bhagavann $ ṛṇam antyam avehi me &
aruṃtudam ivālānam % anirvāṇasya dantinaḥ // Ragh_1.71 //
#d: (navabaddhasya C)

tasmān mucye yathā tāta $ saṃvidhātuṃ tathārhasi &
ikṣvākūṇāṃ durāpe 'rthe % tvadadhīnā hi siddhayaḥ // Ragh_1.72 //

iti vijñāpito rājñā $ dhyānastimitalocanaḥ &
kṣaṇamātram ṛṣis tasthau % suptamīna iva hradaḥ // Ragh_1.73 //

so 'paśyat praṇidhānena $ saṃtateḥ stambhakāraṇam &
bhāvitātmā bhuvo bhartur % athainaṃ pratyabodhayat // Ragh_1.74 //

purā śakram upasthāya $ tavorvīṃ prati yāsyataḥ &
āsīt kalpatarucchāyām % āśritā surabhiḥ pathi // Ragh_1.75 //

dharmalopabhayād rājñīm $ ṛtusnātām imāṃ smaran &
pradakṣiṇakriyārhāyāṃ % tasyāṃ tvaṃ sādhu nācaraḥ // Ragh_1.76 //
#a: (imāṃ devīm ṛtusnātāṃ C)
#b: (^tāṃ tu saṃsmaran S)(^tāṃ śrutvā sāpi C)
#b: (imāṃ saṃcintya V satvaraḥ)
#c: (^ātītas C)
#d: (tasyāḥ kopam ajījanaḥ C)

avajānāsi māṃ yasmād $ atas te na bhaviṣyati &
matprasūtim anārādhya % prajeti tvāṃ śaśāpa sā // Ragh_1.77 //

sa śāpo na tvayā rājan $ na ca sārathinā śrutaḥ &
nadaty ākāśaṅgāyāḥ % srotasy uddāmadiggaje // Ragh_1.78 //

īpsitaṃ tadavajñānād $ viddhi sārgalam ātmanaḥ &
pratibadhnāti hi śreyaḥ % pūjyapūjāvyatikramaḥ // Ragh_1.79 //
#a: (avehi C)
#b: (yatnāpekṣaṃ manoratham C)

haviṣe dīrghasattrasya $ sā cedānīṃ pracetasaḥ &
bhujaṃgapihitadvāraṃ % pātālam adhitiṣṭhati // Ragh_1.80 //

sutāṃ tadīyāṃ surabheḥ $ kṛtvā pratinidhiṃ śuciḥ &
ārādhaya saptnīkaḥ % prītā kāmadughā hi sā // Ragh_1.81 //
#a: (sa gāṃ madīyāṃ *V)
#b: (sa tvam ekāntarāṃ tasyā madīyāṃ vatsa mātaram C)
#d: (sā vāṃ kāmaṃ vidhāsyati C)

iti vādina evāsya $ hotur āhutisādhanam &
anindyā nandinī nāma % dhenur āvavṛte vanāt // Ragh_1.82 //

lalāṭodayam ābhugnaṃ $ pallavasnigdhapāṭalā &
bibhratī śvetaromāṅkaṃ % saṃdhyeva śaśinaṃ navam // Ragh_1.83 //

bhuvaṃ koṣṇena kuṇśodhnī $ medhyenāvabhṛthād api &
pasraveṇābhivarṣantī % vatsālokapravartinā // Ragh_1.84 //
#c: (prasnaven^ ct Ns1)

rajaḥkaṇaiḥ khuroddhūtaiḥ $ spṛśadbhir gātram antikāt &
tīrthābhiṣekajāṃ śuddhim % ādadhānā mahīkṣitaḥ // Ragh_1.85 //
#c: (^saṃśuddhim Vn)
#d: (^pateḥ C)(^bhṛtaḥ V)

tāṃ puṇyadarśanāṃ dṛṣtvā $ nimittajñas taponidhiḥ &
yājyam āśaṃsitāvandhya % prārthanaṃ punar abravīt // Ragh_1.86 //
#b: (^dhanaḥ C)
#c: (yācyam C)
#c: (aṃ C S)
#d: (pārthivaṃ C S)

adūravartinīṃ siddhiṃ $ rājan vigaṇayātmanaḥ &
upasthiteyaṃ kalyāṇī % nāmni kīrtita eva yat // Ragh_1.87 //

vanyavṛttir imāṃ śaśvad (?) $ ātmānugamanena gām &
vidyām abhyasaneneva % prasādayitum arhasi // Ragh_1.88 //
#a: (im J)
#b: (samyagārādhanena C)

prasthitāyāṃ pratiṣṭhethāḥ $ sthitāyāṃ sthitim ācareḥ &
niṣaṇṇāyāṃ niṣīdāsyāṃ % pītāmbhasi piber apaḥ // Ragh_1.89 //
#b: (sthānam Ct V)

vadhūr bhaktimatī cainām $ arcitām ā tapovanāt &
prayatā prātar anvetu % piteva dhuri putriṇām // Ragh_1.91 //
#c: (^yātāṃ C)

ity ā prasādād asyās tvaṃ $ paricaryāparo bhava &
avighnam astu te stheyāḥ % sāyaṃ pratudvrajed api // Ragh_1.90 //
#c: (bhūyāḥ Vn)

tatheti pratijagrāha $ prītimān saparigrahaḥ &
ādeśaṃ deśakālajñaḥ % śiṣyaḥ śāsitur ānataḥ // Ragh_1.92 //

atha pradoṣe doṣajñaḥ $ saṃveśāya viśaṃpatim &
sūnuḥ sūnṛtavāk sraṣṭur % visasarjodita sriyam // Ragh_1.93 //
#d: (orjita^ C N P)

satyām api tapaḥsiddhau $ niyamāpekṣayā muniḥ &
kalpavit kalpayām āsa % vanyām evāsya saṃvidhām // Ragh_1.94 //

nirdiṣṭāṃ kulapatinā sa parṇaśālām $ adhyāsya prayataparigrahadvitīyaḥ &
tacchiṣyādhyayananiveditāvasānāṃ % saṃviṣṭaḥ kuśaśayane niśāṃ nināya // Ragh_1.95 //



_______________________________________________________________________________



atha prajānmām adhipaḥ prabhāte $ jāyāpratigrāhitagandhamālyām &
vanāya pītapratibaddhavatsāṃ % yaśodhano dhenum ṛṣer mumoca // Ragh_2.1 //

tasyāḥ khuranyāsapavitrapāṃsum $ apāṃsulānāṃ dhuri kīrtanīyā &
mārgaṃ manuṣyeśvaradharmapatnī % śruter ivārthaṃ smṛtir anvagacchat // Ragh_2.2 //

nivartya rājā dayitāṃ dayālus $ tāṃ saurabheyīṃ surabhir yaśobhiḥ &
payodharībhūtacatuḥsamudrāṃ % jugopa gorūpadharām ivorvīm // Ragh_2.3 //

vratāya tenānucareṇa dhenor $ nyaṣedhi śeṣo 'py anuyāyivargaḥ &
na cānyatas tasya śarīrarakṣā % svavīryaguptā hi manoḥ prasūtiḥ // Ragh_2.4 //

āsvādavadbhiḥ kavalais tṛṇānaṃ $ kaṇḍūyanair daṃśanivārṇaiś ca &
avyāhataiḥ svairagataiḥ sa tasyāḥ % samrāṭ samārādhantatparo 'bhūt // Ragh_2.5 //
#c: (a^ C S)
#c: (eḥ C)

sthitaḥ sthitām uccalitaḥ prayātāṃ $ niṣeduṣīm āsanabandha dhīraḥ &
jalābhilāṣī jalam ādadhānāṃ % chāveya tāṃ bhūpati anvagacchat // Ragh_2.6 //
#b: (^vān sa Ct)
#c: (ādadānāṃ ct Sk)

sa nyastacihnām api rājalakṣmīṃ $ tejoviśeṣānumitāṃ dadhānaḥ &
āsīd anāviṣkṛtadānarājir % antarmadāvastha iva dvipendraḥ // Ragh_2.7 //
#a: (saṃ^ Vn)
#a: (rājya^ Vn)

latāpratānodgrathitaiḥ sa kiśair $ adhijaydhanvā vicacāra dāvam &
rakṣāpadeśān munihomadhenor % vanyān vineṣyann iva duṣṭasattvān // Ragh_2.8 //
c: (^d guru^ C)

viṣṛṣṭapārśvānucarasya tasya $ pārśvadrumāḥ pāśabhṛtā samasya &
udīrayām āsur ivonmadānām % ālokaśabdaṃ vayasāṃ virāvaiḥ // Ragh_2.9 //

marutprayuktāś ca marutsakhābhaṃ $ tam arcyam ārād abhivartamānam &
avākiran bālalatāḥ prasūnair % ālokaśabdaṃ vayasāṃ virāvaiḥ // Ragh_2.10 //

dhanurbhṛto 'py asya dayārdrabhāvam $ ākhyātam antaḥkaraṇair viśaṅkaiḥ &
vilokayantyo vapur āpur akṣṇāṃ % prakāmavistāraphalaṃ hariṇyaḥ // Ragh_2.11 //

sa kīcakair mārutapūrṇarandhraiḥ $ kūjadbhir āpāditavaṃśkṛtyam &
śuśrāva kuñjeṣu yaśaḥ svam uccair % udgīyamānaṃ vanadevatābhiḥ // Ragh_2.12 //

ṛktas tuśārair girinirjharāṇām $ anokahākamptapuṣpagandhī &
tam ātapaklāntam anātapatram % ācārapūtaṃ pavanaḥ siṣeve // Ragh_2.13 //
#b: (iḥ C S Vn)

śaśāma vṛṣṭyāpi vinā davāgnir $ āsīd viśeṣā phalapuṣpavṛddhiḥ &
ūnaṃ na sattveṣv adhiko babādhe % tasmin vanaṃ gopatri gāhamāne // Ragh_2.14 //
#b: (āt C V)

saṃcārapūtāni digantarāṇi $ kṛtvā dinānte nilayāya gantum &
pracakrame pallavarāgatāmrā % tasmin vanaṃ gopatri gāhamāne // Ragh_2.15 //

tāṃ devatāpitratithikriyārthām $ anvag yayau madhyamalokapālaḥ &
babhau ca sā tena satāṃ matena % śraddheva sākṣād vidhinopapannā // Ragh_2.16 //
#c: (matena satāṃ tena Ns2)

sa palvalottīrṇavarāhayūthāny $ āvāsavṛkṣonmukhabarhiṇāni &
yayau mṛgādhyāsitaśādvalāni % śyāmāyamānāni vanāni paśyan // Ragh_2.17 //

āpīnabhārodvahanaprayatnād $ gṛṣṭir gurutvād vapuṣo narendraḥ &
ubhāv alaṃcakratur añcitābhyāṃ % tapovanāvṛttipathaṃ gatābhyām // Ragh_2.18 //

vasiṣṭhadhenor anuyāninaṃ tam $ āvartamānaṃ vanitā vanāntāt &
papau nimeṣālasapakṣmapaṅktir % upoṣitābhyām iva locanābhyām // Ragh_2.19 //

puraskṛtā vartmani pārthivena $ pratyudgatā pārthivadharmpatnyā &
tadantare sā virarāja dhenur % dinakṣapāmadhyagateva saṃdhyā // Ragh_2.20 //

pradakṣiṇīkṛtya payasvinīṃ tāṃ $ sudakṣiṇā sākṣatapātrahastā &
praṇamya cānarca viśālam asyāḥ % śṛṅgāntaraṃ dvāram ivārthasiddheḥ // Ragh_2.21 //

vatsotsukāpi stimitā saparyāṃ $ pratyagrahīt seti nanandatus tau &
bhaktyopapanneṣu hi tavidhānāṃ % prasādacihnāni puraḥphalāni // Ragh_2.22 //

guroḥ sadārasya nipīḍya pādau $ samāpya sāṃdhyaṃ ca vidhiṃ dilīpaḥ &
dohāvasāne punar eva dogdhrīṃ % bheje bhujocchinnaripur niṣaṇṇām // Ragh_2.23 //

tām antikanyastabalipradīpām $ anvāsya goptā gṛhiṇīsahāyaḥ &
krameṇa suptām anu saṃviveśa % suptotthitāṃ prātar an'(?)ūdatiṣṭhat // Ragh_2.24 //
#c: (anu^ C S)


itthaṃ vrataṃ dhārayataḥ prajārthaṃ $ samaṃ mahiṣyā mahanīyakīrteḥ &
sapta vyatīyus triguṇāni tasya % dināni dīnoddharaṇocitasya // Ragh_2.25 //
#a: (pālayataḥ C S Vn)

anyedyur ātmānucarasya bhāvaṃ $ jijñāsamānā munihomadhenuḥ &
gaṅgāprapātāntavirūḍhaśaṣpaṃ % gaurīguror gahvaram āviveṣa // Ragh_2.26 //
#c: (^ni^ N P)

ity adriṣobhāprahitekṣaṇena $ ity adriṣobhāprahitekṣaṇena &
alakṣitābhyutpatano nṛpeṇa % prasahya siṃhaḥ kila tāṃ cakarṣa // Ragh_2.27 //

tadīyam ākranditam ārtasādhor $ guhānibaddhapratiśabdadīrgham &
raśmiṣv ivādāya nagendrasaktāṃ % nivartayām āsa nṛpasya dṛṣṭim // Ragh_2.28 //
#c: (^dattāṃ Vn)

sa pāṭalāyāṃ gavi tasthivāṃsaṃ $ dhanurdharaḥ kesariṇaṃ dadarśa &
adhityakāyām iva dhātumayyāṃ % lodhradrumaṃ sānumataḥ praphullam // Ragh_2.29 //
#d: (r S Vn)
#d: -(tam Mv)

tato mṛgendrasya mṛgendragāmī $ vadhāya vadhyasya śaraṃ śaraṇyaḥ &
jātābhiṣaṅgo nṛpatir niṣaṅgād % uddhartum aicchat prasabhoddhṛtāriḥ // Ragh_2.30 //

vāmetaras tasya karaḥ prahartur $ nakhaprabhābhūṣitakaṅkapattre &
saktāṅguliḥ sāyakapuṅkha eva % citrārpitārambha invāvatasthe // Ragh_2.31 //

bāhupratiṣṭambhavivṛddhamanyur $ abhyarṇam āgaskṛtam aspṛśadbhiḥ &
rājā svatejobhir adahyatāntar % bhogīva mantrauṣadhiruddhavīryaḥ // Ragh_2.32 //

tam āryagṛhyaṃ nigṛhītadhenur $ manuṣyavācā manuvaṃśaketum &
vismāyayan vismitam ātmavṛttau % siṃhorusattvaṃ nijagāda siṃhaḥ // Ragh_2.33 //
#c: (p C S Mv V)
#d: (bhūpālasiṃhaṃ C S V)

alaṃ mahīpāla tava śrameṇa $ prayuktam apy astram ito vṛthā syāt &
na pādaponmūlanaśakti raṃhaḥ % śiloccaye mūrchati mārutasya // Ragh_2.34 //

kailāsagauraṃ vṛam ārurukṣoḥ $ pādārpaṇānugrahapūtapṛṣṭam &
avehi māṃ kiṃkaram aṣṭamūrteḥ % kumbhodaraṃ nāma nikumbhamitram // Ragh_2.35 //
#d: (^tulyam C S V Cm)

amuṃ puraḥ paśyasi devadāruṃ $ putrīkṛto 'sau vṛṣabhadhvajena &
yo hemakumbhastananiḥsṛtānāṃ % skandasya mātuḥ payasāṃ rasajñaḥ // Ragh_2.36 //
#b: ('yaṃ Vn)

kaṇḍūyamānena kaṭaṃ kadācid $ vanyadvipenonmathitā tvag asya &
athainam adres tanayā śuśoca % senānyam ālīḍham ivāsurāstraiḥ // Ragh_2.37 //

tadā prabhṛty eva vanadvipānāṃ $ trāsārtham asminn aham adikukṣau &
vyāpāritaḥ śūlabhṛtā vidhāya % siṃhatvam aṅkāgatasattvavṛtti // Ragh_2.38 //
#d: (iḥ C Vn)

tasyālam eṣā kṣudhitasya tṛptyai $ pradiṣṭakālā parameśvareṇa &
upasthitā śoṇitapāraṇā me % suradviṣaś cāndramasī sudheva // Ragh_2.39 //

sa tvaṃ nivartasva vihāya lajjāṃ $ guror bhavān darśitaśiṣyabhaktiḥ &
śastreṇa rakṣyaṃ yad aśakyarakṣaṃ % na tad yaśaḥ śastrabhṛtāṃ kṣiṇoti // Ragh_2.40 //
#b: (au C)
#c: (^rakṣyaṃ C Vn)
#d: (kṣaṇoti Vn)

iti pragalbhaṃ purusādhirājo $ mṛgādhirājasya vaco niśamya &
pratyāhatāstro giriśaprabhāvād % ātmany avajñāṃ śithilīcakāra // Ragh_2.41 //

pratyabravīc cainam iṣuprayoge $ tatpūrvasaṅge vitathaprayatnaḥ &
jaḍīkṛtas tryambakavikṣaṇena % vajraṃ mumukṣann iva vajrapāṇiḥ // Ragh_2.42 //
#b: (^bhaṅge J M Ns)
#c: (^vikṣitena C N P S)

pratyāha vainaṃ śaramokṣavandhyo $ mā pattraparvāt svarabhedam āptaḥ &
prahīṇapūrvadhvaninādhirūḍhas % tulām asārena śaradghanena // Ragh_2.42* //
#2.42*: (Vn pāṭhāntaram)

saṃruddhaceṣṭasya hetuḥ $ hāsyaṃ vacas tad yad ahaṃ vivakṣuḥ &
antargataṃ prāṇabhṛtāṃ hi veda % sarvaṃ bhavān bhāvam ato 'bhidhāsye // Ragh_2.43 //
#a: (a[ḥ sa C][s tu Vn)

mānyaḥ sa me sthāvarajaṅgamānāṃ $ sargasthitipratyavahārahetuḥ &
guror apīdaṃ dhanam āhitāgner % naśyat purastād anupekṣaṇīyam // Ragh_2.44 //
#b: (^pratyupahāra^ Vn)

sa tvaṃ madīyena śarīravṛttiṃ $ dehena nirvartayituṃ prasīda &
dināvasānotsukabālavatsā % visṛjyatāṃ dhenur iyaṃ maharṣeḥ // Ragh_2.45 //
#b: (yatasva Sk)
#d: (^mucyatāṃ C V Sk)

athāndhakāraṃ girigahvarāṇāṃ $ daṃṣṭrāmayūkhaiḥ śakalāni kurvan &
bhūyaḥ sa bhūteśvarapārśvavartī % kiṃcid vihasyārthapatiṃ babhāṣe // Ragh_2.46 //
#a: (^kandarāṇāṃ Vc)

ekātapatraṃ jagataḥ prabhutvaṃ $ navaṃ yayaḥ kāntam idaṃ vapuś ca &
alpasya hetor bahu hātum icchan % vicāramūdhaḥ pratibhāsi me tvam // Ragh_2.47 //

bhūtānukampā tava ced iyaṃ gaur $ ekā bhavet svastimatī tvadante &
jīvan punaḥ śaśvad upaplavebhyaḥ % prajāḥ prajānātha piteva pāsi // Ragh_2.48 //

athaikadhenor aparādhacaṇḍād $ guroḥ kṛṣānupratimād bibheṣi &
śakyo 'sya manyur bhavatā vinetuṃ % gāḥ koṭiśaḥ sparśayatā ghaṭodhnīḥ // Ragh_2.49 //
#a: (^daṇḍād C V)

tad rakṣa kalyāṇaparaṃparāṇāṃ $ bhoktāram ūrjasvalam ātmadeham &
mahītalasparśanamātrabhinnam % ṛddhaṃ hi rājyaṃ padam aindram āhuḥ // Ragh_2.50 //
#c: (^bhinnamātram Vt)

etāvad uktvā virate mṛgendre $ pratisvanenāsya guhāgatena &
śiloccayo 'pi kṣitipālam uccaiḥ % prītyā tam evārtham abhāṣateva // Ragh_2.51 //
#b: (ātma^ C)

niśamya devānucarasya vācaṃ $ manuṣyadevaḥ punar apy uvāca &
dhenvā tadadhyāsitakātarākṣyā % nirīkṣyamāṇaḥ sutarāṃ dayāluḥ // Ragh_2.52 //
#c: (^adhyāsana^ Vn)

kṣatāt kila trāyata ity udagraḥ $ kṣatrasya śabdo bhuvaneṣu rūḍhaḥ &
rājyena kiṃ tadviparītavṛtteḥ % prāṇair upakrośamalīmasair vā // Ragh_2.53 //

kathaṃ nu śakyo 'nunayo maharṣer $ viśrāṇanāc cānyapayasvinīnām &
imām anūnāṃ surabher avehi % rudraujasā tu pahṛtaṃ tvayāsyām // Ragh_2.54 //
#b: (^ād anya^ C S V)

seyaṃ svadehārpaṇaniṣkrayeṇa $ nyāyyā mayā mocayituṃ bhavattaḥ &
na pāraṇā syād vihatā tavaivaṃ % bhaved aluptaś ca muneḥ kriyārthaḥ // Ragh_2.55 //
#c: (^phalā C)

bhavān apīdaṃ paravān avaiti $ mahān hi yatnas tava devadārau &
sthātuṃ niyoktur na hi śakyam agre % vināśya rakṣyaṃ svayam akṣatena // Ragh_2.56 //
#b: (prayatnas C)
#c: (yad aśakyam S Vn)

kim apy ahiṃsyas tava cen mato 'haṃ $ yaśaḥśarīre bhava me dayāluḥ &
ekāntavidhaṃsiṣu madvidhānāṃ % piṇḍeṣv anāsthā khalu bhautikeṣu // Ragh_2.57 //

saṃbandham ābhāṣaṇapūrvam āhur $ vṛttaḥ sa nau saṃgatayor vanānte &
tad bhūtanāthānuga nārhasi tvaṃ % saṃbandhino me praṇayaṃ vihantum // Ragh_2.58 //
#b: (jātaḥ C)

tatheti gām uktavate dilīpaḥ $ sadyaḥ pratiṣṭambhavimuktabāhuḥ &
sa nyasta śastro haraye svadeham % upānayat piṇḍam ivāmiṣasya // Ragh_2.59 //
#c: (saṃnyasta^ Ns2 S Vn)

tasmin kṣaṇe pālayituḥ prajānām $ utpaśyataḥ siṃhanipātam ugram &
avāṅmukhasy'opari puṣpavṛṣṭiḥ % papāta vidyādharahastamuktā // Ragh_2.60 //
#c: (adho^ Vt)

uttiṣṭha vatsety amṛtāyamānaṃ $ vaco niśamyotthitam utthitaḥ san &
dadarśa rājā jananīm iva svāṃ % gām agrataḥ prasraviṇīṃ na siṃham // Ragh_2.61 //

taṃ vismitaṃ dhenur uvāca sādho $ māyāṃ mayodhbhāvya parīkṣito 'si &
ṛṣiprabhāvān mayi nāntako 'pi % prabhuḥ prahartuṃ kim utānyahiṃsrāḥ // Ragh_2.62 //
#d: (aḥ C)

bhaktyā gurau mayy anukampāya ca $ prītāsmi te putra varaṃ vṛṇīṣva &
na kevalānāṃ payasāṃ prasūtim % avehi māṃ kāmadughāṃ prasannām // Ragh_2.63 //
#b: (vatsa C Vn)

tataḥ samānīya samānitārthī $ hastau svahastārjitavīraśabdaḥ &
vaṃśasya kartāram anantakīrtiṃ % sudakṣiṇāyāṃ tanayaṃ yayāce // Ragh_2.64 //
#a: (samānit'^ Ct Vn)
#c: (iḥ Vn)

saṃtānakāmāya tatheti kāmaṃ $ rājñe pratiśrutya payasvinī sā &
dugdhvā payaḥ pattrapuṭe madīyaṃ % putr'; opabhuṅkṣv' eti tam ādideśa // Ragh_2.65 //
#d: (^yuṅkṣv' Mv)

vatsasya homārthavidheś ca śeṣam $ ṛṣer anujñām adhigamya mātaḥ &
ūdhasyam icchāmi tavopabhoktumyaṃ % ṣaṣṭhāmśam urvyā iva rakṣitāyāḥ // Ragh_2.66 //
#b: (guror C S Vn)
#c: (au C J M)

itthaṃ kṣitīśena vasiṣṭhadhenur $ vijñāpitā prītatarā babhūva &
tadanvitā haimavatāc ca kukṣeḥ % pratyāyayāv āśramam aśrameṇa // Ragh_2.67 //
#d: (''; aiva Vn)

tasyāḥ prasannendumukhaḥ prasādaṃ $ gurur nṛpāṇāṃ gurave nivedya &
praharṣacihnānumitaṃ priyāyai % śaśaṃsa vācā punaruktayeva // Ragh_2.68 //
#c: (mukhaprasād^ C)

sa nandinīstanyam aninditātmā $ sadvatsalo vatsahutāvaśeṣam &
papau vasiṣṭhena kṛtābhyanujñaḥ % śubhraṃ yaśo mūrtam ivātitṛṣṇaḥ // Ragh_2.69 //
#b: (^nipītaśeṣam C *V)
#d: (śuddhaṃ C *Vn)
#d: (bhūya *Vn)
#d: (ātritṛptaḥ C)(ādhitṛṣṇaḥ *Vn)

prātar yathoktavratapāraṇānte $ prāsthānikaṃ svastyayanaṃ prayuja &
tau daṃpatī svāṃ prati rājadhānīṃ % prasthāpayām āsa vaśī vasiṣṭhaḥ // Ragh_2.70 //
#d: (saṃpreṣayām V)

pradakṣiṇīkṛtya hutaṃ hutāśam $ anantaraṃ bhartur arundhatīṃ ca &
dhenuṃ savatsāṃ ca nṛpaḥ pratasthe % sanmaṅgalodagrataraprabhāvaḥ // Ragh_2.71 //
#b: (tataś ca hotāram Ct)
#d: (^ānubhāvaḥ Vt)

śrotābhirāmadhvaninā rathena $ sa dharmapatnīsahitaḥ sahiṣṇuḥ &
yayāv anudghātasukhena mārgaṃ % sveneva pūrṇena manorathena // Ragh_2.72 //
#c: (^rayeṇa C)
#d: (aiva Vn)

tam āhitautsukyam adarśanena $ prajāḥ prajārthavratakarśitāṅgam &
netraiḥ papus tṛptim anāpnuvadbhir % navodayaṃ nātham ivauṣadhīnām // Ragh_2.73 //
#b: (^karṣit'^ C)

puraṃdaraśrīḥ puram utpatākaṃ $ praviśya paurair abhinandyamānaḥ &
bhuje bhuaṃgendrasamānasāre % bhūyaḥ sa bhūmer dhuram āsasañja // Ragh_2.74 //

atha nayanasamutthaṃ jyotir atrer iva dyauḥ $ surasarid iva tejo vahniniṣṭhyūtam aiśam &
narapatikulabhūtyai garbham ādhatta rājñī % gurubhir abhiniviṣṭaṃ lokapālānubhāvaiḥ // Ragh_2.75 //



_______________________________________________________________________________



athepsitaṃ bhartur upasthitodayaṃ $ sakhījanodvīkṣaṇakaumudīmukham &
nidānam ikṣvākukulasya saṃtateḥ % sudakṣiṇā daurhṛdalakṣaṇaṃ dadhau // Ragh_3.1 //
#b: (^maham Mv)
#d: (dohada^ C S Vn)

śarīrasādād asamagrabhūṣaṇā $ mukhena sālakṣyata lodhrapāṇḍunā &
tanuprakāśena viceyatārakā % prabhātakalpā śaśineva śarvarī // Ragh_3.2 //
#b: (ro^ S V)
#d: (vi^ Vn)

tato viśāṃpatyur ananyasaṃtater $ manorathaṃ kiṃcid ivodayonmukham &
ananyasauhārdarasasya dohadaṃ % priyā prapede prakṛtipriyaṃvadā // Ragh_3.2A //

mukhena sā ketakapattrapāṇḍunā $ kṛśāṅgayaṣṭiḥ parimeyabhūṣaṇā &
sthitālpatārāṃ karuṇendumaṇḍalāṃ % vibhātakalpāṃ rajanīṃ vyaḍambayat // Ragh_3.2B //

tadānanaṃ mṛtsurabhi kṣitīśvaro $ rahasy upāghrāya na tṛptim āyayau &
karīva siktaṃ pṛṣataiḥ payomucāṃ % śucivyapāye vanarājipalvalam // Ragh_3.3 //
#b: (^haḥ samā^ V)

divaṃ marutvān iva bhokṣyate bhuvaṃ $ digantaviśrāntaratho hi tat sutaḥ &
ato 'bhilāṣe prathamaṃ tathāvidhe % mano babandhānyarasān vilaṅghya sā // Ragh_3.4 //
#a: (mahīṃ Ct Vn)
#b: (mat^ C)

na me hriyā śaṃsati kiṃcid īpsitaṃ $ spṛhāvatī vastuṣu keṣu māgadhī &
na hīṣṭam asya tridive 'pi bhūpater % priyāsakhīr uttarakosaleśvaraḥ // Ragh_3.5 //
#c: (ās C S V)

upetya sā dohadaduḥkhaśīlatāṃ $ yad eva vavre tad apaśyad āhṛtam &
na hīṣṭam asya tridive 'pi bhūpater % abhūd anāsādyam adhijyadhanvanaḥ // Ragh_3.6 //
#c: (ās C S V)

krameṇa nistīrya ca dohadavyathāṃ $ pracīyamānāvayavā rarāja sā &
purāṇapattrāpagamād anantaraṃ % lateva saṃnaddhamanojñapallavā // Ragh_3.7 //

dineṣu gacchatsu nitāntapīvaraṃ $ tadīyam ānīlamukhaṃ stanadvayam &
tiraścakāra bhramarābhilīnayoḥ % sujātayoḥ paṅkajakośayoḥ śriyam) // Ragh_3.8 //
#a: (madhūkapāṇḍuraṃ VnSā)
#b: (^śyāma^ VnSā)
#c: (^āvalīḍhayoḥ C)
#c: (samudgayor vāraṇadantakośayor Vn Sā)
#d: (babhāra kāntiṃ gavalāpidhānayoḥ Vn Sā)


nidhānagarbhām iva sāgarāmbarāṃ $ śamīm ivābhyantaralīnapāvakām &
nadīm ivāntaḥsalilāṃ sarasvatīṃ % nṛpaḥ sasattvāṃ mahiṣīm amanyata // Ragh_3.9 //

priyānurāgasya manaḥsamunnater $ bhujārjitānāṃ ca digantasaṃpadām &
yathākramaṃ puṃsavanādikāḥ kriyā % dhṛteś ca dhīraḥ sadṛśīr vyadhatta saḥ // Ragh_3.10 //
#d: (śruteś C)

surendramātrāśritagarbhagauravāt $ prayatnamuktāsanayā gṛhāgataḥ &
tayopacārāñjalikhinnahastayā % nananda pāriplavanetrayā nṛpaḥ // Ragh_3.11 //

kumārabhṛtyākuśalair anuṣṭhite $ bhiṣagbhir āptair atha garbhabharmaṇi &
patiḥ pratītaḥ prasavonmukhīm priyāṃ % dadarśa kāle divam abhrītam iva // Ragh_3.12 //
#a: (adhi^ C *V)
#b: (^veśmani C *V)(^karmaṇi Mv)

grahais tataḥ pañcabhir uccasaṃśrayair $ asūryagaiḥ sūcitabhāgyasaṃpadam &
asūta putraṃ samaye śacīsamā % trisādhanā śaktir ivārtham akṣayam // Ragh_3.13 //

diśaḥ prasedur maruto vavuḥ sukhāḥ $ pradakṣiṇārcir havir agnir ādade &
babhūva sarvaṃ śubhaśaṃsi tatkṣaṇaṃ % bhavo hi lokābhyudayāya tādṛśām // Ragh_3.14 //
#b: (hutam Ct S)

ariṣṭaśayyāṃ parito visāriṇā $ sujanmanas tasya nijena tejasā &
niśīthadīpāḥ sahasā hatatviṣo % babhūvur ālekhyasamarpitā iva // Ragh_3.15 //

janāya śuddhāntacarāya śaṃsate $ kumārajanmāmṛtasaṃmitākṣaram &
adeyam āsīt trayam eva bhūpateḥ % śaśiprabhaṃ chattram ubhe ca cāmare // Ragh_3.16 //
#c: (dvayam C)

samīkṣya putrasya cirān mukhaṃ $ pitā nidhānakumbhasya yuveva durgataḥ &
mudā śarīre prababhūva nātmanaḥ % payodhir indūdayamūrchito yathā // Ragh_3.16* //
#a: (pitā Sd)
#b: (mukhaṃ Sd)
#b: (yathaiva Sd)

nivātapadmastimitena cakṣuṣā $ nṛpasya kāntaṃ pibataḥ sutānanam &
mahodadheḥ pūra ivendudarśanād % guruḥ praharṣaḥ prababhūva nātmani // Ragh_3.17 //
#d: (c' C V)

sa jātakarmaṇy akhile tapasvinā $ tapovanād etya purodhasā kṛte &
dilīpasūnur maṇir ākarodbhavaḥ % prayuktasaṃskāra ivādhikaṃ babhau // Ragh_3.18 //

sukhaśravā maṅgalatūryanisvanāḥ $ pramodanṛtyaiḥ saha vārayoṣitām &
na kevalaṃ sadmani māgadhīpateḥ % pathi vyajṛmbhanta divaukasām api // Ragh_3.19 //

na saṃyatas tasya babhūva rakṣitur $ visarjayed yaṃ sutajanmaharṣitaḥ &
ṛṇābhidhānāt svayam eva kevalaṃ % tadā pitḥṇāṃ mumuce sa bandhanāt // Ragh_3.20 //
#b: (^mocayed C Vt)

śutasya yāyād ayam antam arbhakas $ tathā pareṣāṃ yudhi ceti pārthivaḥ &
avekṣya dhātor gamanārtham arthavic % cakāra nāmnā raghum ātmasaṃbhavam // Ragh_3.21 //

pituḥ prayatnāt sa samagrasaṃpadaḥ $ śubhaiḥ śarīrāvayavair dine dine &
pupoṣa vṛddhiṃ haridaśvadīdhiter % anupraveśād iva bālacandramāḥ // Ragh_3.22 //

umāvṛṣāṅkau śarajanmanā yathā $ yathā jayantena śacīpuraṃdarau &
tathā nṛpaḥ sā cu sutena māgadhī % nanandatus tatsadṛśena tatsamau // Ragh_3.23 //

rathāṅganāmnor iva bhāvabandhanaṃ $ babhūva yat prema parasparāśrayam &
vibhaktam apy ekasutena tat tayoḥ % parasparasyopari paryacīyata // Ragh_3.24 //
#c: (e na V)
#d: (paryahīyata V)(na vyahīyata C)

uvāca dhātryā prathamoditaṃ vaco $ yayau tadīyām avalambya cāṅgulim &
abhūc ca namraḥ praṇipātaśikṣayā % pitur mudaṃ tena tatāna so 'rbhakaḥ // Ragh_3.25 //
#a: (yad āha Sd12)
#d: (śiśus tatāna saḥ Vn)

tam aṅkam āropya śarīrayogajaiḥ $ sukhair niṣiñcantam ivāmṛtaṃ tvaci &
upāntasaṃmīlitalocano nṛpaś % cirāt sutasparśarasjñatāṃ yayau // Ragh_3.26 //

tam aṅkam āropya śarīrayogajaiḥ $ sthiter abhettā sthitimantam anvayam &
svamūrtibhedena guṇāgryavartinā % patiḥ prajānām iva sargam ātmanaḥ // Ragh_3.27 //

sa vṛttacaulaś calakākapakṣakair $ amātyaputraiḥ savayobhir anvitaḥ &
liper yathāvadgrahaṇena vāṅmayaṃ % nadīmukheneva samudram āviśat // Ragh_3.28 //
#a: (^cū[l ct][ C Vn]aś)

athopanītaṃ vidhivad vipaścito $ vininyur enaṃ guravo gurupriyam &
avandhyayatnāś ca babhūvur arbhake % tatāra vidyāḥ pavanātipātibhir // Ragh_3.29 //
#c: (atra te ct)

dhiyaḥ samagraiḥ sa guṇair udāradhīḥ $ kramāc catasraś caturarṇavopamāḥ &
tatāra vidyāḥ pavanātipātibhir % diśo haridbhir haritām iveśvaraḥ // Ragh_3.30 //

tvacaṃ sa medhyāṃ paridhāya rauravīm $ aśikṣatāstraṃ pitur eva mantravat &
na kevalaṃ tadgurur ekapārthivaḥ % kṣitāv abhūd ekadhanurdharo 'pi saḥ // Ragh_3.31 //
#b: (^vit Vn)

mahokṣatāṃ vatsataraḥ spṛśann iva $ dvipendrabhāvaṃ kalabhaḥ śrayann iva &
raghuḥ kramād yauvanabhinnaśaiśavaḥ % pupoṣa gāmbhīryamanoharaṃ vapuḥ // Ragh_3.32 //
#d: (gambhīra^ Vn SK)

athāsya godānavidher anantaraṃ $ vivāhadīkṣāṃ niravartayad guruḥ &
narendrakanyās tam avāpya satpatiṃ % tamonudaṃ dakṣasutā ivābabhuḥ // Ragh_3.33 //
#d: (^'pahaṃ C V)

yuvā yugavyāyatabāhur aṃsalaḥ $ kapāṭavakṣāḥ pariṇaddhakaṃdharaḥ &
vapuḥprakarṣād ajayad guruṃ raghus % tathāpi nīcair vinayād adṛśyata // Ragh_3.34 //

tataḥ prajānāṃ ciram ātmanā dhṛtāṃ $ nitāntagurvīṃ laghayiṣyatā dhuram &
nisargasaṃskāravinīta ity asau % nṛpeṇa cakre yuvarājaśabdabhāk // Ragh_3.35 //

narendramūlāyatanād anantaraṃ $ ghanavyapāyena gabhastimān iva &
agacchad aṃśena guṇābhilāṣiṇī % navāvatāraṃ kamalād ivotpalam // Ragh_3.36 //

vibhāvasuḥ sārathineva vāyunā $ ghanavyapāyena gabhastimān iva &
babhūva tenātitarāṃ suduḥsahaḥ % kaṭaprabhedena karīva pārthivaḥ // Ragh_3.37 //

niyujya taṃ homaturaṃgarakṣaṇe $ dhanurdharaṃ rājasutair anudrutam &
apūrṇam ekena śatakratūpamaḥ % śataṃ kratūnā apavighnam āpa saḥ // Ragh_3.38 //
#b: (anudgatam Vt)

tataḥ paraṃ tena makhāya vajvanā $ turaṃgam utsṛṣṭam anargalaṃ punaḥ &
dhanurbhṛtām agrata eva rakṣiṇāṃ % jahāra śakraḥ kila gūḍhavigrahaḥ // Ragh_3.39 //
#a: (ataḥ Vn)
#c: (atāṃ V)

viṣādaluptapratipatti vismitaṃ $ mamaiva yeneha turaṃgam īkṣase &
dhenvā niśamyeti vacaḥ samīrtaṃ % śrutaprabhāvā dadṛśe 'tha nandinī // Ragh_3.40 //
#a: (i^ C S)

svedāmbunā mārjaya putra locane $ mamaiva yeneha turaṃgam īkṣase &
dhenvā niśamyeti vacaḥ samīritaṃ % mudaṃ parām āpa dilīpanandanaḥ // Ragh_3.40* //

tadaṅganisyandajalena locane $ pramṛjya puṇyena puraskṛtaḥ satām &
atīndriyeṣv apy upapannadarśano % babhūva bhāveṣu dilīpanandanaḥ // Ragh_3.41 //

sa pūrvataḥ parvatapakṣaśātanaṃ $ dadarśa devaṃ naradevasaṃbhavaḥ &
punaḥ punaḥ sūtaniṣiddhacāpalaṃ % harantam aśvaṃ ratharaśmisaṃyatam // Ragh_3.42 //
#a: (inaṃ C)
#d: (^saṃyutam Vt)

sa pūrvataḥ parvatapakṣaśātanaṃ $ hariṃ viditvā haribhiś ca vājibhiḥ &
avocad enaṃ gangaspṛśā raghuḥ % svareṇa dhīreṇa nivartayann iva // Ragh_3.43 //
#a: (inaṃ C)

makhāṃśabhājāṃ prathamo manīṣibhis $ tvam eva devendra sadā nigadyase &
ajasradīkṣāprayatasya madguroḥ % kriyāvighātāya kathaṃ pravartase // Ragh_3.44 //
#b: (^eśa C)
#b: (yato C V)

trilokanāthena sadā makhadviṣas $ tvayā niyamyā nanu divyacakṣuṣā &
sa cet svayaṃ karamasu dharmacāriṇāṃ % tvam antarāyo bhavasi cyuto vidhiḥ // Ragh_3.45 //
#a: (satāṃ C)(satā TV)
#d: (ī Vn)

tad aṅgam agryaṃ maghavan mahākrator $ amuṃ turaṃgaṃ pratimoktum arhasi &
pataḥśruter darśayitāra īśvarā % malīmasām ādadate na paddhatim // Ragh_3.46 //
#c: (śucer CSTV)
#c: (deśayitāra T)

iti pragalbhaṃ raghuṇā samīritaṃ $ vaco niśamyādhipatir divaukasām &
nivartayām āsa rathaṃ savismayaḥ % pracakrame ca prativaktum uttaram // Ragh_3.47 //

yad āttha rājanyakumāra tat tathā $ yaśas tu rakṣyaṃ parato yaśodhanaiḥ &
jagatprakāśaṃ tad aśeṣam ijyayā % bhavadgurur laṅghayituṃ mamodyataḥ // Ragh_3.48 //

harir yathaikaḥ puruśottamaḥ smṛto $ maheśvaras tryambaka eva nāparaḥ &
tathā vidur māṃ munayaḥ śatakratuṃ % dvitīyagāmī na hi śabda eṣa naḥ // Ragh_3.49 //

ato 'yam aśvaḥ kapilānukāriṇā $ pitus tvadīyasya mayāpahāritaḥ &
alaṃ prayatnena tavātra mā nidhāḥ % padaṃ padavyāṃ sagarasya saṃtateḥ // Ragh_3.50 //
#a: (^ānusāriṇā N P)
#c: (kṛthāḥ C Vn)('nugāḥ Vtp)
#d: (āḥ C Vtp)

tataḥ prahasyāpabhayaḥ puraṃdaraṃ $ punar babhāṣe turagasya rakṣitā &
gṛhāṇa śastraṃ yadi sarga eṣa te % na khalv anirjitya raghuṃ kṛtī bhavān // Ragh_3.51 //
#c: (garva C V)
#d: (et Vt)

sa evam uktvā maghavantam unmukhaḥ $ kariṣyamāṇaḥ saśaram śarāsanam &
atiṣṭhad ālīḍhaviśeṣaśobhinā % vapuḥprakarṣeṇa viḍambiteśvaraḥ // Ragh_3.52 //

raghor avaṣṭambhamayena pattriṇā $ hṛdi kṣato gotrabhid apy amarṣaṇaḥ &
navāmbudānīkamuhūrtalāñchane % dhanuṣy amoghaṃ samadhatta sāyakam // Ragh_3.53 //
#b: (kṣito T)
#d: (mārgaṇam C)

dilīpasūnoḥ sa bṛhad (?) bhujāntaraṃ $ praviśya bhīmāsuraśoṇitocitaḥ &
papāv anāsvāditapūrvam āśugaḥ % kutūhaleneva manuṣyaśoṇitam // Ragh_3.54 //

hareḥ kumāro 'pi kumāravikramaḥ $ suradvipāsphālanakarkaśāṅgulau &
bhuje śacīpattraviśeṣakāṅkite % svanāmacihnaṃ nicakhāna sāyakam // Ragh_3.55 //
#c: (^latākriyocite V)
#d: (mārgaṇam Vt)

jahāra cānyena mayūrapattriṇā $ śareṇa śakrasya mahāśanidhvajam &
cukopa tasmai sa bhṛśaṃ suraśriyaḥ % prasahaya keśavyaparopaṇād iva // Ragh_3.56 //
#a: (^lāñchanam C)(^pakṣmaṇa V)(^lakṣaṇaṃ T)

tayor upāntasthitasiddhasainikaṃ $ garutmadāśīviśabhīmadarśanaiḥ &
babhūva yuddhaṃ tumuulaṃ jayaiṣiṇor % adhomukhair ūrdhvamukhaiś ca pattribhiḥ // Ragh_3.57 //
#b: (am Ct)
#c: (a Vn)
#d: (sāyakaiḥ C)

atiprabandhaprahitāstravṛṣṭibhis $ tam āśrayaṃ duṣprahasya tejasaḥ &
śaśāka nirvāpayituṃ na vāsavaḥ % svataś cyutaṃ vahnim ivādbhir ambudaḥ // Ragh_3.58 //

tataḥ prakoṣṭhe haricandanāṅkite $ pramathyamānārṇavadhīra &
raghuḥ śaśāṅkārdhamukhena pattriṇā % śarāsanajyām alunād viḍaujasaḥ // Ragh_3.59 //
#a: (ād T)
#a: (?T)
#b: (^oddhataṃ V)

sa cāpam utsṛjya vivṛddhamatsaraḥ $ praṇāśanāya prabalasya vidviṣaḥ &
mahīdhrapakṣavyaparopaṇocitaṃ % sphuratprabhāmaṇḍalam astram ādade // Ragh_3.60 //
#c: (^oddhataṃ V)

raghur bhṛśaṃ vakṣasi tena tāḍitaḥ $ papāta bhūmau saha sainikāśrubhiḥ &
nimeṣamātrād avadhūya tad vyathāṃ % sahotthitaḥ sainikaharṣanisvanaiḥ // Ragh_3.61 //
#c: (ca Ns2T Vn)
#d: (niḥ^ S Kn)

tathāpi śastravyavahāraniṣṭhure $ bipakṣabhāve ciram asya tasthuṣaḥ &
tutoṣa vīryātiśayena vṛtrahā % padaṃ hi sarvatra guṇair nidhīyate // Ragh_3.62 //
#b: (sthiram Vn)

asaṅgam adriṣv api sāravattayā $ na me tvadanyena visoḍham āyudham &
avehi māṃ prītam ṛte turaṃgamāt % kim icchasīti sphuṭam āha vāsavaḥ // Ragh_3.63 //
#a: (asahyam C)
#b: (um C)
#d: (varaṃ vṛṇīsveti tam C S Vt)

tato niṣaṅgād asamagram uddhṛtaṃ $ suvarṇapuṅkhadyutirañjitāṅgulim &
narendrasūnuḥ pratisaṃharann iṣuṃ % priyaṃvadaḥ pratyavadat sureśvaram // Ragh_3.64 //
#a: (a^niḥsṛtaṃ Vt)
#c: (dilīpa^ T)
#d: (aṃ N P)
#d: (puraṃdaraṃ pratyavadat priyaṃvadaḥ C)

amocyam aśvaṃ yadi manyase prabho $ tataḥ samāpte vidhinaiva karmaṇi &
ajasradīkṣāprayataḥ sa madguruḥ % krator aśeṣeṇa phalena yujyatām // Ragh_3.65 //
#c: (asya Vt)
#c: (me C T Vn)(^)

yathā ca vṛttāntam imaṃ sadogatas $ trilocanaikāṃśatayā durāsadaḥ &
tavaiva saṃdeṣaharād viśaṃpatiḥ % śṛṇoti lokeśa tathā vidhīyatām // Ragh_3.66 //
#d: (dev'^ C S V)

tatheti kāmaṃ pratiśuśruvān raghor $ yathāgataṃ mātalisārathir yayau &
nṛpasya nātipramanāḥ sadogṛhaṃ % sudakṣināsūnur api nyavartata // Ragh_3.67 //

tam abhyanandat prathamaṃ prabodhitaḥ $ prajeśvaraḥ śāsanahāriṇā hareḥ &
parāmṛśan harṣajaḍena pāṇinā % tadīyam aṅgaṃ kuliśavraṇāṅkitam // Ragh_3.68 //
#c: (^calena St *V T?)

iti kṣitīśo navatiṃ navādhikāṃ $ mahākratūnāṃ mahanīyaśāsanaḥ &
samāraurukṣur divam āyuṣaḥ kṣaye % tatāna sopānaparaṃparām iva // Ragh_3.69 //

atha sa viṣavyāvṛttātmā yathāvidhi sūnave $ nṛpatikakudaṃ dattvā yūne sitātapavāraṇam &
munivanatarucchāyāṃ devyā tayā saha śiśriye % galitavayasām ikṣvākūṇā idaṃ hi kulavrtam // Ragh_3.70 //



_______________________________________________________________________________





sa rājyaṃ guruṇā dattaṃ $ pratipadyādhikaṃ babhau &
dinānte nihitaṃ tejaḥ % savitreva hutāśanaḥ // Ragh_4.1 //

nyastaśastraṃ dilīpaṃ ca $ taṃ ca śuśruvuṣāṃ patim &
rājñām uddhṛtanārāce % hṛdi śalyam ivārpitam // Ragh_4.1* //

dilīpānantaraṃ rājye $ taṃ niśamya pratiṣṭhitam &
pūrvaṃ pradūmito rājñāṃ % hṛdaye 'gnir ivotthitaḥ // Ragh_4.2 //
#c: (e *V)

puruhūtadhvajasyeva $ tasyonnayanapaṅktayaḥ &
navābhyutthānadarśinyo % nananduḥ sa prajāḥ prajāḥ // Ragh_4.3 //
#d: (su^ Vn)

samam eva samākrāntaṃ $ tasyonnayanapaṅktayaḥ &
tena siṃhāsanaṃ pitryam % akhilaṃ cārimaṇḍalaṃ // Ragh_4.4 //
#d: (ca mahīkṣitām Sd)

chāyāmaṇḍalalakṣyena $ tam adṛśyā kila svayam &
padmā padmātapatreṇa % bheje sāmrājyadīkṣitam // Ragh_4.5 //
#a: (sitachāyānumānena C)

parikalpitasāṃnidhyā $ kāle kāle ca bandiṣu &
stutyaṃ stutibhir arthyābhir % upatasthe sarasvatī // Ragh_4.6 //

manuprabhṛtibhir mānyair $ bhuktā yady api rājabhiḥ &
tathāpy ananyapūrveva % tasminn āsīd vasuṃdharā // Ragh_4.7 //

sa hi sarvasya lokasya $ yuktadaṇḍatayā manaḥ &
ādade nātiśītoṣṇo % nabhasvān iva dakṣiṇaḥ // Ragh_4.8 //
#c: (nātiśīto na cātyuṣṇaḥ C)

mandotkaṇṭaḥ kṛtās tena $ guṇādhikatayā gurau &
phalena sahakārasya % phuṣpodgama iva prajāḥ // Ragh_4.9 //

nayavidbhir nave rājñi $ sad asac copadarśitam &
pūrva evābhavat pakṣas % tasmin nābhavad uttaraḥ // Ragh_4.10 //
#a: (^vadbhir Vn)

pañcānām api bhūtānām $ utkarṣaṃ pupuṣur guṇāḥ &
nave tasmin mahīpāle % sarvaṃ navam ivābhavat // Ragh_4.11 //

yathā prahlādanāc candraḥ $ pratāpāt tapano yathā &
tathaiva so 'bhūd anvartho % rājā prakṛtirañjanāt // Ragh_4.12 //

kāmaṃ karṇāntaviṣrānte $ viśāle tasya locane &
cakṣuṣmattā tu śāstreṇa % sūkṣmakāryārthadarśinā // Ragh_4.13 //
#d: (aḥ Vn)
labdhapraśamanasvastham $ athainaṃ samupasthitā &
pārthivaśrīr dvitīyeva % śarat paṅkajalakṣaṇā // Ragh_4.14 //
#a: (^aṃ Vn)
#a: (^sthyam C)

nirvṛṣṭalaghubhir meghair $ muktavartmā suduḥsahaḥ &
svaṃ dhanuḥ śaṅkiteneva % yugapad vyānaśe diśaḥ // Ragh_4.15 //
#b: (durutsahaḥ Vn)

adhijyam āyudhaṃ kartuṃ $ muktavartmā suduḥsahaḥ &
svaṃ dhanuḥ śaṅkiteneva % saṃjahre śatamanyunā // Ragh_4.15* //
#b: (durutsahaḥ Vn)

vārṣikaṃ saṃjahārendro $ dhanur jaitraṃ raghur dadhau &
prajārthasādhane tau hi % paryāyodyatakārmukau // Ragh_4.16 //
#d: (^odyamaviśramau S Mv)

puṇḍarīkātapatras taṃ $ vikasatkāśacāmaraḥ &
ṛtur viḍambayām āsa % āsīt samarasā dvayoḥ // Ragh_4.17 //
#b: (vilasat^ T Vp)

prasādarīkātapatras taṃ $ candre ca viśadaprabhe &
tadā cakṣuṣmatāṃ prītir % āsīt samarasā dvayoḥ // Ragh_4.18 //

haṃsaśreṇīṣu tārāsu $ kumudvatsu ca vāriṣu &
vibhūtayays tadīyānāṃ % paryastā yaśasām iva // Ragh_4.19 //
#a: (iṣu N P T)

ikṣucchāyaniṣādinyas $ tasya goptur guṇodayam &
ākumārakathodghātaṃ % śāligopyo jagur yaśaḥ // Ragh_4.20 //
#a: (yā^ C Mv V)
#a: (tasya gopur dvirephāṇāṃ Vn)
#b: (karṇotpalanipātinām Vn)
#c: (^odbhūtaṃ C Mv)(^odgītaṃ Vt])
#c: (svarasaṃvādibhiḥ kaṇṭhaiḥ Vn)

prasasādodayād ambhaḥ $ kumbhayoner mahaujasaḥ &
raghor abhibhavāśaṅki % cukṣubhe dviṣatāṃ manaḥ // Ragh_4.21 //
#c: (os tv C)
#c: (paribhav'^ V)

madodagrāḥ kakudmantaḥ $ saritāṃ kūlamudrujāḥ &
līlākhelam anuprāpur % mohakṣās tasya vikramam // Ragh_4.22 //

prasavaiḥ saptaparṇānāṃ $ madagandhibhir āhatāḥ &
asūyayeva tannāgāḥ % saptadhaiva prasusruvuḥ // Ragh_4.23 //

saritaḥ kurvatī gādhāḥ $ pathaś cāśyānakardamān &
yātrāyai codayām āsa % taṃ śakteḥ prathamaṃ śarat // Ragh_4.24 //
#c: (prerayām C V)

samyak tasmai ghuto vahnir $ vājinīrājanāvidhau &
pradakṣiṇārcir vyājena % hasteneva jayaṃ dadau // Ragh_4.25 //
#a: (tasmai samyag [?] ct)

sa guptamūlapratyantaḥ $ śuddhapārṣṇir ayānvitaḥ &
ṣaḍvidhaṃ balam ādāya % pratasthe digjigīṣayā // Ragh_4.26 //
#a: (^paryantaḥ V)

avākiran vayovṛddhās $ taṃ lājaiḥ paurayoṣitaḥ &
pṛṣatair mandaroddhūtaiḥ % kṣīrormaya ivācyutam // Ragh_4.27 //

sa yayau prathamaṃ prācīṃ $ tulyaḥ prācīnabarhiṣā &
ahitān aniloddhūtais % tarjayann iva ketubhiḥ // Ragh_4.28 //

rajobhiḥ syandanoddhūtair $ gajaiś ca ghanasaṃnibhaiḥ &
bhuvas talam iva vyoma % kurvan vyomeva bhūtalam // Ragh_4.29 //
#a: (turagotkīrṇair Sk)

pratāpo 'gre tataḥ śabdaḥ $ parāgas tadantaram &
yayau paścād rathādīti % catuḥskandheva sā camūḥ // Ragh_4.30 //
#b: (purogās *V)
#c: (^ānīkaṃ C Mv V)

marupṛṣṭhāny udambhāṃsi $ nāvyāḥ supratarā nadīḥ &
vipināni prakāśāni % śaktimattvāc cakāra saḥ // Ragh_4.31 //
#a: (marut^ Vn)

purogaiḥ kaluṣās tasya $ sahaprasthāyibhiḥ kṛśāḥ &
paścātprayāyibhiḥ paṅkāś % cakrire mārganimnagāḥ // Ragh_4.31* //

sa senāṃ mahatīṃ karṣan $ pūrvasāgaragāminīm &
babhau harajaṭābhraṣṭāṃ % gaṅgām iva bhagīrathaḥ // Ragh_4.32 //

tyājitaiḥ phalam utkhātair $ bhagnaiś ca bahudhā nṛpaiḥ &
tasyāsīd ulbaṇo mārgaḥ % pādapair iva dantinaḥ // Ragh_4.33 //

paurastyān evam ākrāmaṃs $ tāṃs tāñ janapadāñ jayī &
prāpa tālīvanśyāmam % upakañṭhaṃ mahodadheḥ // Ragh_4.34 //

anamrāṇāṃ samuddhartus $ tasmāt sindhurayād iva &
ātmā saṃrakṣitaḥ suhmair % vṛttim āśritya vaitasīm // Ragh_4.35 //
#b: (asmāt Vt)

vaṅgān utkhāya tarasā $ netā nausādhanoddhatān &
nicakhāna jayastambhān % gaṅgāsroto'ntareṣu saḥ // Ragh_4.36 //
#a: (uddhṛtya Vt)
#b: (^odyatān ct)

āpādapadmapraṇatāḥ $ kalamā iva te raghum &
phalaiḥ saṃvardhayām āsur % utkhātapratirpitāḥ // Ragh_4.37 //
#a: (^pravaṇāḥ V)

sa tīrtvā kapiṣāṃ sainyair $ baddhadviradasetubhiḥ &
utkalādarśitapathaḥ % kaliṅgābhimukho yayau // Ragh_4.38 //
#a: (karabhāṃ Mv)
#c: (utkalair darśita^ Vn)
#d: (aṃ C)

sa pratāpaṃ mahendrasya $ mūrdhni tīkṣṇaṃ nyaveśayat &
aṅkuśaṃ dviradasyeva % yantā gambhīravedinaḥ // Ragh_4.39 //

pratijagrāha kāliṅgas $ tam astrair gajasādhanaḥ &
pakṣacchedodyataṃ śakraṃ % śilāvarṣīva parvataḥ // Ragh_4.40 //

dviṣāṃ viṣahya kākutsthas $ tatra nārācadurdinam &
sanmaṅgalasnāta iva % pratipede jayaśriyam // Ragh_4.41 //

vāyavyāstravinirdhūtāt $ pakṣāviddhān mahodadheḥ &
gajānīkāt sa kāliṅgaṃ % tārkṣyaḥ sarpam ivādade // Ragh_4.41* //

tāmbūlīnāṃ dalais tatra $ racitāpānabhūmayaḥ &
nalikerāsavaṃ yodhāḥ % śātravaṃ ca papur yaśaḥ // Ragh_4.42 //
#c: (nārikel'^ ct)
#d: (v[ā] C Vn)
#d: (yaśaḥ papuḥ C Vn)

gṛhītapratimuktasya $ sa dharmavijayī nṛpaḥ &
śriyaṃ mahendranāthasya % jahāra na tu medinīm // Ragh_4.43 //

tato velātaṭenaiva $ phalavatpūgamālinā &
agastyācaritām āśām % anāśāsyajayo yayau // Ragh_4.44 //

sa sainyaparibhogeṇa $ gajadānasugandhinā &
kāverīṃ saritāṃ patyuḥ % śaṅkanīyām ivākarot // Ragh_4.45 //

balair adhuṣitās tasya $ vijigīṣor gatādhvanaḥ &
maricodbhrāntahārītā % malayādrer upatyakāḥ // Ragh_4.46 //
#c: (marīc'^ Vn)(mārīc'^ ct)
#c: (^otsṛśṭa^ C)

sasañjur aśvakṣuṇṇānām $ elānām utpatiṣṇavaḥ &
tulyagandhiṣu mattebha- % -kaṭeṣu phalareṇavaḥ // Ragh_4.47 //
#a: (jj C)

ājāneyakhurakṣuṇṇa- $ -pakvailākṣetrasaṃbhavam &
vyānaśe sapadi vyoma % tripadīchedinām api // Ragh_4.47* //

bhogiveṣṭanamārgeṣu $ candanānāṃ samarpitam &
n'āsrasat kariṇāṃ graivaṃ % tripadīchedinām api // Ragh_4.48 //
#c: (aṃ Vn)

diśi mandāyate tejo $ dakṣiṇasyāṃ raver api &
tasyām eva raghoḥ pāṇḍyāḥ % pratāpaṃ na viṣehire // Ragh_4.49 //

tāmraparṇīsametasya $ muktāsāraṃ mahodadheḥ &
te nipatya dadus tasmai % yaśaḥ svam iva saṃcitam // Ragh_4.50 //

sa nirviśya yathākāmaṃ $ taṭeṣv ālīnacandanau &
stanāv iva diśas tasyāḥ % śailau malayadardurau // Ragh_4.51 //
#b: (ālīḍha^ C Tl)(ādhīna^ Vn)
#d: (^durdurau N P)(^durdarau Vt)

tasyānīkair visarpadbhir $ aparāntajayodyataiḥ &
rāmāstrotsārito 'py āsīt % sahyalagna ivārṇavaḥ // Ragh_4.53 //
#c: (^eṣūt^ T)

bhayotsṛṣṭavibhūṣāṇāṃ $ tena keralayoṣitām &
alakeṣu camūreṇuś % cūrṇapratinidhīkṛtaḥ // Ragh_4.54 //

muralāmārutoddhūtam $ agamat kaitakaṃ rajaḥ &
tadyodhavārabāṇānām % ayatnapaṭavāsatām // Ragh_4.55 //
#a: (marulā^ N P)

abhyabhūyata vāhānāṃ $ caratāṃ gātraśiñjitaiḥ &
varmabhiḥ pavanoddhūta- % -rājatālīvanadvhvanaiḥ // Ragh_4.56 //
#b: (^sañjitaiḥ Mv *Vn)
#c: (marmar[aḥ C *V][aiḥ Mv])

kharjūrīskandhanaddhānāṃ $ madodgārtasugandhiṣu &
kaṭeṣu kariṇāṃ petuḥ % puṃnāgebhyaḥ śilīmukhāḥ // Ragh_4.57 //

avakāśaṃ kilodanvān $ rāmāyābhyarthito dadau &
aparāntamahīpāla- % -vyājena raghave karam // Ragh_4.58 //

mattebharadanotkīrṇa- $ -vyaktavikramalakṣaṇam &
trikūṭam eva tatroccair % jayastambhaṃ cakāra saḥ // Ragh_4.59 //

pārasīkāṃs tato jetuṃ $ pratasthe sthalavartmanā &
indriyākhyān iva ripūṃs % tattvajñānena saṃyamī // Ragh_4.60 //

yavanīmukhapadmānāṃ $ sehe madhumadaṃ na saḥ &
bālātapam ivābjānām % akālajaladodayaḥ // Ragh_4.61 //

saṃgrāmas tumulas tasya $ pāścātyair aśvasādhanaiḥ &
śārṅgakūjitavijñeya- % -pratiyodhe rajasy abhūt // Ragh_4.62 //
#a: (a S)
#b: (pārasīkāśva^ T)
#d: (o V)

bhallāpavarjitais teṣāṃ $ śirobhiḥ śmaśrulair mahīm &
tastāra saraghāvyāptaiḥ % sa kṣaudrapaṭalair iva // Ragh_4.63 //

apanītaśirastrāṇāḥ $ śeṣās taṃ śaraṇaṃ yayuḥ &
praṇipātapratīkāraḥ % saṃrambho hi mahātmanām // Ragh_4.64 //

vinayante sma tadyodhā $ madhubhir vijayaśramam &
āstīrṇājinaratnāsu % drākṣāvalayabhūmiṣu // Ragh_4.65 //
#b: (^śriyam T)

tataḥ pratasthe kauberīṃ $ bhāsvān iva raghur diśam &
śarair usrair ivodīcyān % uddhariṣyam rasān iva // Ragh_4.66 //

jitān ajayyas tān eva $ kṛtvā rathapuraḥsarān &
mahārṇavam ivaurāgniḥ % praviveśottarāpatham // Ragh_4.66* //

vinītādhvaśramās tasya $ sindhutīraveceṣṭanaiḥ &
dudhuvur vājinaḥ skandhāṃl % lagnakuṅkumakesarān // Ragh_4.67 //
#b: (vaṅkṣṇa^ Vn)(vaṅkū^ Vp)
#b: (itaiḥ C)

tatra hūṇāvarodhānāṃ $ bhartṛśu vyaktavikramam &
kapolapāṭalādeśi % babhūva raghuceṣṭitam // Ragh_4.68 //
#c: (^pāṭan'^ T Vn)

kāmbojāḥ samare soḍhuṃ $ tasya vīryam anīśvarāḥ &
gajālānaparikliṣṭair % akṣoṭaiḥ sārdham ānatāḥ // Ragh_4.69 //
#d: (akṣoḍaiḥ C V)(aṅkolaiḥ N P)

teṣāṃ sadaśvabhūyiṣṭhās $ tuṅgā draviṇarāśayaḥ &
upadā viviśuḥ śaśvan % notsekāḥ kosaleśvaram // Ragh_4.70 //
#b: (a^ N P)
#c: (viviśus taṃ viśāṃnātham C T Mn)
#d: (aḥ Vn)
#d: (udanvantam ivāpagāḥ C T Mn)

tato gaurīguruṃ śailam $ ārurohāśvasādhanaḥ &
vardhayann iva tatkūṭān % uddhūtair dhātureṇubhiḥ // Ragh_4.71 //
#d: (^dhatair C)

śaśaṃsa tulyasattvānāṃ $ sainyaghoṣe 'py asaṃbhramam &
guhāśayānāṃ siṃhānāṃ % parivṛtyāvalokitam // Ragh_4.72 //
#c: (^gatānāṃ T)

bhūrjeṣu marmarībhūtāḥ $ kīcakadhvanihetavaḥ &
gaṅgāśīkariṇo mārge % marutas taṃ siṣevire // Ragh_4.73 //

viśaśramur namerūṇāṃ $ chāyāsv adhyāsya sainikāḥ &
dṛṣado vāsitotsaṅgā % niṣaṇṇamṛganābhibhiḥ // Ragh_4.74 //
#b: (ām Vt)

saralāsaktamātaṅga- $ -graiveyasphuritatviṣaḥ &
āsannoṣadhayo netur % naktam asnehadīpikāḥ // Ragh_4.75 //
#b: ('^opacita^ Vt)
#c: (au Vn)
#c: (tasya Vt)

tasyotsṛṣṭanivāseṣu $ kaṇṭharajjukṣata tvacaḥ &
gajavarṣma kirātebhyaḥ % śaśaṃsur devadāravaḥ // Ragh_4.76 //
#b: (^kṣita^ Vt)

tatra janyaṃ raghor ghoraṃ $ pārvatīyair gaṇair abhūt &
nārācakṣepaṇīyāśma- % -niṣpeṣotpatitānalam // Ragh_4.77 //
#a: (ghoraṃ C)
#a: (yuddhaṃ C)
#b: (a ct)
#b: (guṇair Vn)
#d: (aḥ Vt)

śarair utsavasaṃketān $ sa kṛtvā viratotsavān &
jayodāharaṇaṃ bāhvor % gāpayām āsa kiṃnarān // Ragh_4.78 //
#b: (karadān kṛtī T)
#d: (y C)
#d: (aiḥ T)

paraspareṇa vijñātas $ teṣūpāyanapāṇiṣu &
rājñā himavataḥ sāro % rājñaḥ sāro himādriṇā // Ragh_4.79 //
#a: (asya C V)

tatrākṣobhyaṃ yaśorāśiṃ $ niveśyāvarurobha saḥ &
paulastyatulitasyādrer % ādadhāna iva hriyam // Ragh_4.80 //
#d: (śriyam T Vn)

cakampe tīrṇalauhitye $ tasmin prāgjyotiṣeśvaraḥ &
tadgālānatāṃ prāptaiḥ % saha kālāgurudruamaiḥ // Ragh_4.81 //
#a: (o V)

na prasehe sa ruddhārkam $ adhārāvarṣadurdinam &
rathavartma rajo 'py asya % kuta eva patākinīm // Ragh_4.82 //
#b: (^varṣi^ Vn)
#b: (anabhramaya^ T)
#c: (^vega^ Ct)

tam īśaḥ kāmarūpāṇām $ atyākhaṇḍalavikramam &
bheje bhinnakaṭair nāgair % anyān uparurodha yaiḥ // Ragh_4.83 //

kāmarūpeśvaras tasya $ hemapīṭhādhidevatām &
ratnapuṣpopahāreṇa % cchāyām ānarca pādayoḥ // Ragh_4.84 //
#b: (pāda^ C)

iti jitvā diṣo jiṣṇur $ nyavartata rathoddhatam &
rajo viśrāmayan rājñāṃ % chattraśūnyeṣu mauliṣu // Ragh_4.85 //
#c: (a V)

sa viśvajitam ājahre $ yajñaṃ sarvasvadakṣiṇam &
ādānaṃ hi visargāya % sataṃ vārimucām iva // Ragh_4.86 //
#a: (^rebhe C N P Ar)
#b: (kratuṃ T)

sattrānte sacivasakhaḥ puraskriyābhir $ gurvībhiḥ śamitaparājayavyalīkān &
kākutsthaś ciravirahotsukāvarodhān % rājanyān svapuranivṛttaye 'numene // Ragh_4.87 //

yajñānte tam avabhṛthābiṣekapūtaṃ $ satkāraiḥ śamitaparājayavyalīkān &
āmantryotsukavanitātpatadvisṛṣṭāḥ % svāni svāny avanibhujaḥ purāṇi jagmuḥ // Ragh_4.87* //

te rekādhvajakuliśātapatraicihnaṃ $ samrājaś caraṇayugaṃ prasādalabhyam &
prasthānapraṇatibhir aṅgulīṣu cakrur % maulisrakcyutamakarandareṇugauram // Ragh_4.88 //



_______________________________________________________________________________





tam adhvare viśvajiti kṣitīśaṃ $ niḥśeṣaviśrāṇitakośajātam &
upāttavidyo gurudakṣinārthī % kautsaḥ prapede varatantuśiṣyaḥ // Ragh_5.1 //

sa mṛnmaye vītahiraṇmayatvāt $ pātre nidhāyārgahyam anarghyaśīlaḥ &
śrutaprakāśaṃ yaśasā prakāśaḥ % pratyujjagāmātithim ātitheyaḥ // Ragh_5.2 //
#b: (anargha^ ct Vn)

tam arcayitvā vidhivad vidhijñas $ tapodhanaṃ mānadhanāgrayāyī &
viśāṃpatir viṣṭarabhājam ārāt % kṛtāñjaliḥ kṛtyavid ita uvāca // Ragh_5.3 //

apy agraṇīr mantrakṛtām ṛṣīṇāṃ $ kuśāgrabuddhe kuśalī gurus te &
yatas tvayā jñānam aśeṣam āptam % lokena caitanyam ivoṣṇaraśmeḥ // Ragh_5.4 //
#a: (ayy C V)
#d: (caitanyam ugrād iva dīkṣitena T *V)

kāyena vācā manasāpi śaśvad $ yat saṃbhṛtaṃ vāsavadhairyalopi &
āpādyate na vyayam antarāyaiḥ % kaccin maharṣes trividhaṃ tapas tat // Ragh_5.5 //
#a: (ca C V)
#b: (yad vajriṇo dhairyavilope taptam C *V)

ādhārabandhapramukhaiḥ prayatnaiḥ $ saṃvardhitānāṃ sutanirviśeṣam &
kaccin na vāyvādir upaplavo vaḥ % śramacchidaṃ āśramapādapānām // Ragh_5.6 //

kriyānimitteṣv api vatsalatvād $ abhagnakāmā munibhiḥ kuśeṣu &
tadaṅkaśayyācyutanābhinālā % kaccin mṛgīṇām anaghā prasūtiḥ // Ragh_5.7 //

nirvartyate yair niyamābhiṣeko $ yebhyo nivāpāñjalayaḥ pitḥṇām &
tāny uñchaṣaṣṭhāṅkitasaikatāni % śivāni vas tīrthajalāni kaccit // Ragh_5.8 //

nīvārapākādi kaḍamgarīyair $ āmṛśyate jānapadair na kaccit &
kālopapannātithikalpabhāgaṃ % vanyaṃ śarīrasthitisādhanaṃ vaḥ // Ragh_5.9 //
#a: (k P)
#c: (^kalpya^ ct)

api prasannena maharṣiṇā tvaṃ $ samyag vinīyānumato gṛhāya &
kālo hy ayaṃ saṃkramituṃ dvitīyaṃ % sarvopakārakṣamam āśramaṃ te // Ragh_5.10 //
#a: (ayi C *V)

tavārhato nābhigamena tṛptaṃ $ mano niyogakriyayotsukaṃ me &
apy ājñayā śāsitur ātmanā vā % prāpto 'si saṃbhāvayituṃ vanān mām // Ragh_5.11 //
#a: ('bhyāgamanena C)
#c: (avy C V)

ity arghyapātrānumitavyayasya $ raghor udārām api gāṃ niśamya &
svārthopapattiṃ prati durbalāśas % tam ity avocad varatantuśiṣyaḥ // Ragh_5.12 //
#a: (argha^ Ct)
#d: (pratyavocad V)

sarvatra no vārttam avehi rājan $ nāthe kutas tvavy aśubhaṃ prajānām &
sūrye tapaty āvaraṇāya dṛṣṭeḥ % kalpeta lokasya kathaṃ tamisrā // Ragh_5.13 //
#d: (am C Mv)

bhaktiḥ pratīkṣyeṣu kulocitā te $ pūrvān mahābhāga tayā 'tiśeṣe &
vyatītakālas tv aham abhyupetas % tvām arthibhāvād iti me viṣādaḥ // Ragh_5.14 //
#b: (^bhāgyatayā Vt)
#c: (aṃ T)

śarīramātreṇa narendra tiṣṭhann $ ābhāsi tīrthapratipāditarddhiḥ &
āraṇyakopāttaphalaprasūtiḥ % stambena nīvāra ivāvaśiṣṭaḥ // Ragh_5.15 //

sthāne bhavān ekanarādhipaḥ sann $ akiṃcanatvaṃ makhajaṃ vyanakti &
paryāyapītasya surair himāṃśoḥ % kalākṣayaḥ ślāghyataro hi vṛddheḥ // Ragh_5.16 //

tadanyatas tāvad ananyakāryo $ gurvartham āhartum ahaṃ yatiṣye &
svasty astu te nirgalitāmbugarbhaṃ % śaradghanaṃ nārdati cātako 'pi // Ragh_5.17 //
#a: (tvad^ Vn)

etāvad uktvā pratiyātukāmaṃ $ śiṣyaṃ maharṣer nṛpatir niṣidhya &
ki vastu vidvan gurave pradeyaṃ % tvayā kiyad veti tam anvayuṅkta // Ragh_5.18 //
#c: (ṃ^ Vn)

tato yathāvadvihitādhvarāya $ tasmai smayāveśavivarjitāya &
varṇāśramāṇāṃ gurave sa varṇī % vicakṣaṇaḥ prastutam ācacakṣe // Ragh_5.19 //
samāptavidyena mayā maharṣir $ vijñāpito 'bhūd gurudakṣiṇāyai &
sa me cirāyāskhalitopacārāṃ % tāṃ bhaktim evāgaṇayat purastāt // Ragh_5.20 //
#a: (av^ Vn)

nirbandhasaṃjātaruṣārthakārśyam $ acintayitvā guruṇāham uktaḥ &
vittasya vidyāparisaṃkhyayā me % koṭīṣ catasro daśa cāhareti // Ragh_5.21 //

so 'haṃ saparyāvidhibhājanena $ matvā bahvantaṃ prabhuśabdaśeṣam &
abhyutsahe saṃprati noparoddhum % alpetaratvāc chrutaniṣkrayasya // Ragh_5.22 //

itthaṃ dvijena dvijarākāntir $ āvedito vedavidāṃ vareṇa &
enonivṛttendriyavṛttir enaṃ % jagāda bhūyo jagadekanāthaḥ // Ragh_5.23 //

gurvartham arthī śrutapāradṛśvā $ raghoḥ sakāśād anavāpya kāmam &
gato vadāyāntaram ity ayaṃ me % mā bhūt parīvādanavāvatāraḥ // Ragh_5.24 //

sa tvaṃ praśaste mahite madīye $ vasaṃś caturtho 'gnir ivāgnyagāre &
dvitrāṇy ahāny arhasi soḍhum arhan % yāvad yate sādhayituṃ tvadartham // Ragh_5.25 //
#a: (aḥ Vn)

tatheti tasy'; āvitathaṃ pratītaḥ $ pratyagrahīt saṃgaram agrajanmā &
gām āttasārāṃ raghur apy avekṣya % niṣkaṣṭum arthaṃ cakame kuberāt // Ragh_5.26 //
#a: (āṃ C Vt)(a^ Vn)
#a: (^pratijñaḥ Vn)
#b: (tāṃ giram C Mv V)

vasiṣṭhamantrokṣaṇajāt prabhāvād $ udanvadākāśamahīdhareṣu &
marutsakhasyeva balāhakasya % gatir vijaghne na hi tadrathasya // Ragh_5.27 //

athādhiśiśye prayathaḥ pradoṣe $ rathaṃ raghuḥ kalpitaśastragarbham &
sāmantasaṃbhāvanayaiva dhīraḥ % kailāsanāthaṃ tarasā jigīṣuḥ // Ragh_5.28 //

prātaḥ prayāṇābhimukhāya tasmai $ savismayāḥ kośagṛhe niyuktāḥ &
hiraṇmayīṃ kośagṛhasya madhye % vṛṣṭiṃ śaśaṃsuḥ patitāṃ nabhastaḥ // Ragh_5.29 //

taṃ bhūpatir bhāsurahemarāśiṃ $ labdhaṃ kuberād abhiyāsyamānāt &
dideśa kautasya samastam eva % pādaṃ sumeror iva vajrabhinnam // Ragh_5.30 //
#c: (āya ct)
#d: (śṛṅgaṃ C Mv Vn)

janasya sāketanivāsinas tau $ dvāv apy abhūtām abhinandyasattvau &
gurupradeyādhikanīḥspṛho 'rthī % nṛpo 'rthikāmād adhikapradaś ca // Ragh_5.31 //

athoṣṭravāmīśatavāhitārthaṃ $ prajeṣvaraṃ prītamanā maharṣiḥ &
spṛṣan kareṇānatapūrvakāyaṃ % saṃprasthito vācam uvāca kautsaḥ // Ragh_5.32 //
#a: (^hārit'^ Vt)
#b: (manīṣī C V)
#d: (vākyam Ct)

kim atra citraṃ yadi kāmasūr bhūr $ vṛtte sthitasyādhipateḥ prajānām &
acintanīyas tu tava prabhāvo % manīṣitaṃ dyaur api yena dugdhā // Ragh_5.33 //

āśāsyam anyat punaruktabhūtaṃ $ śreyāṃsi sarvāṇy adhijagmuṣas te &
putraṃ labhasvātmaguṇānurūpaṃ % bhavantam īḍaṃ bhavataḥ piteva // Ragh_5.34 //
#d: (o C V)

itthaṃ prayujyāśiṣam agrajanmā $ rājñe pratīyāya guroḥ sakāśam &
rājāpi lebhe sutam āśu tasmād % ālokam arkād iva jīvalokaḥ // Ragh_5.35 //
#d: (caitanyam Mv)

brāhme muhūrte kila tasya devī $ kumārakalpaṃ suṣuve kumāram &
ataḥ pitā brahmaṇa eva nāmnā % tam ātmajanmānam ajaṃ cakāra // Ragh_5.36 //
#d: (agrya^ C Vp)(agra^ *Vn)

rūpaṃ tad ojasvi tad eva vīryaṃ $ tadaiva naisargikam unnatatvam &
na kāraṇāt svād bibhide kumāraḥ % pravartito dīpa iva pradīpāt // Ragh_5.37 //
#b: (tath^ Ct)

upāttavidyaṃ vidhivad gurubhyas $ taṃ yauvanodbhedaviśeṣakāntam &
śrīr gantukāmāpi guror anujñāṃ % dhīreva kanyā pitur ācakāṅkṣa // Ragh_5.38 //
#c: (^ḥ sābhilāṣā^ ct)

atheśvareṇa krathakaiśikānāṃ $ svayaṃvarārthaṃ svasur indumatyāḥ &
āptaḥ kumārānayanotsukena % bhojena dūto raghave visṛṣṭaḥ // Ragh_5.39 //
#a: (a Vn)

taṃ ślāghyasaṃbandham asau vicintya $ dārakriyāyogyadaśaṃ ca putram &
prasthāpayām āsa sasainyam enam % ṛddhāṃ vidarbhādhiparājadhānīm // Ragh_5.40 //

tasyopakāryāracitopakārā $ vanyetarā jānapadopadābhiḥ &
mārge nivāsā manujendrasūnor % babhūvur udyānavihārakalpāḥ // Ragh_5.41 //
#a: (^opacārā ct)
#b: (vyāptāntarā C)

sa narmadārodhasi śīkarārdrair $ marudbhir ānartitanaktamāle &
niveśayām āsa vilaṅghitādhvā % klāntaṃ rajodhūsaraketu sainyam // Ragh_5.42 //
#d: (u^ S)

athopariṣṭād bhramarair bhramadbhiḥ $ prāk sūcitāntaḥsalilapraveśaḥ &
nirdhauta dānāmalagaṇḍabhittir % yanyaḥ saritto gaja unmamajja // Ragh_5.43 //
#b: (k^ C)
#c: (nirdhūta^ V)
#c: (^galla^ V)

niḥśeṣavikṣālitadhātunāpi $ vaprakriyām ṛkṣavatas taṭeṣu &
nīlordhvarekhāśabalena śaṃsan % dantadvayenāśmavikuṇṭhitena // Ragh_5.44 //

saṃhāravikṣepalaghukriyeṇa $ hastena tīrābhimukhaḥ saśabdam &
babhau sa bhindan bṛhatas taraṅgān % vāryargalābhaṅga iva pravṛttaḥ // Ragh_5.45 //

sa bhogibhogādhikapīvareṇa $ hastena tīrābhimukhaḥ saśabdam &
saṃvardhitārtdhaprahitena dīrghān % cikṣepa vārīparighān ivormīn // Ragh_5.45* //

śailopamaḥ śaivalamañjarīṇāṃ $ jālāni karṣann urasā sa paścāt &
pūrvaṃ tadutpīḍitavārirāśiḥ % saritpravāhas taṭam utsasarpa // Ragh_5.46 //
#a: (e Ct)
#a: (^vallarīṇāṃ Vn)
#b: (tarasā C Vn)

kāraṇḍavotsṛṣṭamṛdupratnānāḥ $ pulindayoṣāmbuvihārakāñcīḥ &
karṣan sa śaivālalatā nadīṣaḥ % skandhāvalagnās taṭam utsasarpa // Ragh_5.46* //

tasyaikanāgasya kapolabhittyor $ jalāvagāhakṣaṇamātraśāntā &
vanyetarānekapadarśanena % punar didīpe madadurdinaśrīḥ // Ragh_5.47 //
#b: (hrad^ V)

saptacchadakṣīrakaṭupravāham $ asahyam āghrāya madaṃ tadīyam &
vilaṅghitādhoraṇatīvrayatnāḥ % senāgajendrā vimukhā babhūvuḥ // Ragh_5.48 //
#d: (ī^ S Vn)

sa cchinnabandhadrutayugyaśūnyaṃ $ bhagnākṣaparyastarathaṃ kṣaṇena &
rāmāparitāṇavihastayodhaṃ % senāniveśaṃ tumulaṃ cakāra // Ragh_5.49 //
#d: (a S Vn)

tam āpatantaṃ nṛpater avadhyo $ vanyaḥ karīti śrutavān kumāraḥ &
nivartayiṣyan viśikhena kumbhe % jaghāna nātyāyatakṛṣṭaśārṅgaḥ // Ragh_5.50 //
#d: (^cāpaḥ C V)

sa viddhamātraḥ kila nāgarūpam $ utsṛjya tadvismitasainyadṛṣṭaḥ &
sphuratprabhāmaṇḍalamadhyavarti % kāntaṃ vapur vyomacaraṃ prapede // Ragh_5.51 //

atha prabhāvopanataiḥ kumāraṃ $ kalpadrumotthair avakīrya puṣpaiḥ &
uvāca vāgmī daśanaprabhābhiḥ % saṃvardhitoraḥsthalatārahāraḥ // Ragh_5.52 //
mataṅgaśāpād avalepamūlād $ avāptavān asmi mataṅgajatvam &
avehi gandharvapates tanūjaṃ % priyaṃvadaṃ māṃ priyadarśanasya // Ragh_5.53 //

sa cānunītaḥ praṇatena paścān $ mayā maharṣir mṛdutām agacchat &
uṣṇatvam agnyātapasaṃprayogāc % chaityaṃ hi yat sā prakṛtir jalasya // Ragh_5.54 //
#d: (nāma Vt)

ikṣvākuvaṃśaprabhavo yadā te $ bhetsyaty ajaḥ kumbham ayomukhena &
saṃyokṣyase svena vapurmahimnā % tadety avocat sa taponidhir mām // Ragh_5.55 //

saṃmocitaḥ sattvavatā tvayāhaṃ $ śāpāc ciraprārthitadarśanena &
pratipriyaṃ ced bhavato na kuryāṃ % vṛthā hi me syāt svapadopalabdhiḥ // Ragh_5.56 //
#a: (sa Vn)
#c: (^kriyaṃ Vt)

saṃmohanaṃ nāma sakhe mamāstraṃ $ prayogasaṃhāravibhaktamantram &
gāndharvam ādhatsva yataḥ prayoktur % na cārihiṃsā vijayaś ca haste // Ragh_5.57 //
#c: (ādatsva ct Vt)

alaṃ hriyā māṃ prati yan muhūrtaṃ $ dayāparo 'bhuḥ praharann api tvam &
tasmād upacchandayati prayojaṃ % mayi tvayā na pratiśedharaukṣyam // Ragh_5.58 //
#d: (^rūkṣam Vt)

tathety upaspṛśya payaḥ pavitraṃ $ somodhbavāyāḥ sarito nṛsomaḥ &
udaṅmukhaḥ so 'stravid astramantraṃ % jagrāha tasmān nigṛhītaśāpāt // Ragh_5.59 //

evaṃ tayor adhvani daivayogād $ āseduṣoḥ sakhyam acintyahetu &
eko yayau caitrarathapadeśān % saurājyaramyān aparo vidarbhān // Ragh_5.60 //
#b: (um C)

taṃ tasthivāṃsaṃ nagaropakaṇṭhe $ tadāgamārūḍhagurupraharṣaḥ &
pratyujjagāma krathakaiśikendraś % candraṃ pravṛddhormir ivormimālī // Ragh_5.61 //
#c: (a Vn)

praveśya cainaṃ puram agrayāyī $ nīcais tathopācarad arpitaśrīḥ &
mene yathā tatra janaḥ sameto % vaidarbham āgantum ajaṃ gṛheśam // Ragh_5.62 //

tasy'; ādhikārapuruṣaiḥ praṇataiḥ pradiṣṭāṃ $ prāgdvāravediviniveśitapūrṇa kumbhām &
mene yathā tatra janaḥ sameto % bālyāt parām iva daśāṃ madano 'dhyuvāsa // Ragh_5.63 //
#a: (i^ C V)
#b: (^hema^ V)

tatra svayaṃvarasamāhṛtarājalokaṃ $ kanyālalāma kamanīyam ajasya lipsoḥ &
bhāvāvabodhakaluṣā dayiteva rātrau % nidrā cireṇa nayanābhimukhī babhūva // Ragh_5.64 //
#d: (ī^ S)

taṃ karṇabhūṣaṇanipīḍitapīvarāṃsaṃ $ śayyottaracchadavimardakṛśāṅgarāgam &
sūtātmajāḥ savayasaḥ prathitaprabodhaṃ) % prābodhayann uṣasi vāgbhir udāravācaḥ // Ragh_5.65 //
#c: (vaitālikāḥ Mv)
#c: (vaitālikā lalitabhandhamanoharābhiḥ C V)

rātrir gatā matimatāṃ vara muñca śayyāṃ $ dhātrā dvidhaiva nanu dhūr jagato vibhaktā &
tām ekatas tava bibharti gurur vinidras % tasyā bhavān aparadhuryapadāvalambī // Ragh_5.66 //
#c: (yām C Vt)

nidrāvaśena bhavatāpy anapekṣamāṇā $ paryutsukatvam abalā niśi khaṇḍiteva &
lakṣmīr vinodayati yena digantalambī % so 'pi tvadānanaruciṃ vijahāti candraḥ // Ragh_5.67 //
#a: (hy C Vk Mv V)
#a: (anavekṣ[a ct][ya Mv V]māṇā)

tad valgunā yugapadunmiṣitena tāvat $ sadyaḥ paraparatulām adhirohatāṃ dve &
praspandamānaparuṣetaratāram antaś % cakṣus tava pracalitabhramaraṃ ca padmam // Ragh_5.68 //

vṛntāc chlathaṃ harati puṣpam anokahānāṃ $ saṃsṛjyate sarasijair aruṇāmśubhinnaiḥ &
svābhāvikaṃ paraguṇena vibhātavāyuḥ % saurabhyam īpsur iva te mukhamārutasya // Ragh_5.69 //
#a: (^a^śl^ V)

tāmrodareṣu paitaṃ tarupallaveṣu $ nirdhauta hāragulikāviśadaṃ himāmbhaḥ &
ābhāti labdhaparabhāgatayādharoṣṭhe % līlāsmitaṃ sadaśanārcir iva tvadīyam // Ragh_5.70 //
#a: (druma^ CV)
#b: (nirdhūta^ Vn)
#b: ( S)

yāvat pratāpanidhir ākramate na bhānur $ ahnāya tāvad aruṇena tamo nirastam &
āyodhanāgrasaratāṃ tvayi vīra yāte % kiṃ vā ripūṃs tava guruḥ svayam ucchinatti // Ragh_5.71 //

śayyāṃ jahaty ubhayapakṣavinītanidrāḥ $ stamberamā mukharaśṛṅkhalakarṣiṇas te &
yeṣāṃ vibhānti taruṇāruṇarāgayogād % bhinnādrigairikataṭā iva dantakoṣāḥ // Ragh_5.72 //

dīrgheṣv amī niyamitāḥ paṭamaṇḍapeṣu $ nidrāṃ vihāya vanajākṣa vanāyudeśyāḥ &
vaktroṣmaṇā malinayanti purogatāni % lehyāni saindhavaśilāśakalāni vāhāḥ // Ragh_5.73 //
#b: (^ya^ Vn)
#b: (^ujās te C)

bhavati viralabhaktir mlānapuṣpopahāraḥ $ svakiraṇpariveṣodhbedaśūnyāḥ pradīpāḥ &
ayam api ca giraṃ nas tvatprabodhaprayuktām % anuvadati śukas te mañjuvāk pañjarasthaḥ // Ragh_5.74 //

iti viracitavāgbhir bandiputraiḥ kumāraḥ $ sapadi vigatanidras talpam ujjhāṃ cakāra &
madapaṭu ninadadbhir bodhito rājahaṃsaiḥ % suragaja iva gāṅgaṃ saikataṃ supratīkaḥ // Ragh_5.75 //
#b: (vihita V)
#c: (u^ ct)

atha vidhim avasāyya śāstradṛṣṭaṃ $ divasamukhocitam añcitākṣipakṣmā &
kuśalaviracitānukūlaveṣaḥ % kṣitipasamājam agāt svayaṃvarastham // Ragh_5.76 //
#a: (^sāya C)
#b: (^añjit' Ct)
#c: (^ānurūpa^ C V)



_______________________________________________________________________________




sa tatra mañceṣu manojñaveṣān $ siṃhāsanasthān upacāravastu &
vaimānikānāṃ marutām apaśyad % ākṛṣṭalīlān naralokapālān // Ragh_6.1 //

rater gṛhītānunayena kāmaṃ $ pratyarpitasvāṅgam iveśvareṇa &
kākutstham ālokayatāṃ nṛpāṇāṃ % mano babhūvendumatīnirāśam // Ragh_6.2 //

vaidarbhanirdiṣṭam asau kumāraḥ $ kḷptena sopānapathena mañcam &
śilāvibhaṅgair mṛgarājaśāvas % tuṅgaṃ nagotsaṅgam ivāruroha // Ragh_6.3 //
#a: (atho C V)

parārdhyavarṇāstaraṇopapannam $ āsedivān ratnavad (?) āsanaṃ saḥ &
bhūyiṣṭham āsīd upameyakāntir % mayūrapṛṣṭhāśrayiṇā guhena // Ragh_6.4 //

tāsu śriyā rājaparaṃparāsu $ prabhāviśeṣodayadurnirīkṣyaḥ &
sahasradhātmā vyarucad vibhaktaḥ % payomucāṃ paṅktiṣu vidyuteva // Ragh_6.5 //

teṣāṃ mahārhāsanasaṃsthitānām $ udāranepathyabhṛtāṃ sa madhye &
rarāja dhāmnā raghusūnur eva % kalpadrumāṇām iva pārijātaḥ // Ragh_6.6 //
#c: (bhūmnā Mv)

netravrajāḥ paurajanasya tasmin $ vihāya sarvān nṛpatīn nipetuḥ &
madotkaṭe recitapuṣpavṛkṣā % gandhadvipe vanya iva dvirephāḥ // Ragh_6.7 //

atha stute bandibhir anvayajñaiḥ $ somārkavaṃśye naradevaloke &
saṃcārite c'; āgārusārayonau % dhūpe samutsarpati vaijayantīḥ // Ragh_6.8 //
#c: (u ct)

puropakaṇṭhopavanāśrayāṇāṃ $ kalāpinām uddhatanṛtyahetau &
pradhmātaśaṅkhe parito digantāṃs % tūryasvane mūrchati maṅgalārthe // Ragh_6.9 //
#b: (śikhaṇḍinām C V)

manuṣyavāhyaṃ caturaśrayānam $ adhyāsya kanyā parivāraśobhi &
viveśa mañcāntararājamārgaṃ % patiṃvarā kḷptavivāhaveṣā // Ragh_6.10 //
#a: (^aṅga^ Vn)

tasmin vidhānātiśaye vidhātuḥ $ kanyāmaye netraśataikalakṣye &
nipetur antaḥkaraṇair narendrā % dehaiḥ sthitāḥ kevalam āsaneṣu // Ragh_6.11 //

tāṃ praty abhivyaktamanorathānāṃ $ mahīpatīnāṃ praṇayāgradūtyaḥ &
pravālośobhā iva pādapānāṃ % śṛṅgāraceṣṭa vividhā babhūvuḥ // Ragh_6.12 //

kaścit karābhyām upagūḍhanālam $ ālolapattrābhihatadvirepham &
rajobhir antaḥ pariveṣabandhi % līlāravindaṃ bhramayāṃ cakāra // Ragh_6.13 //
#c: (aḥ^ ct Kn2)

visrastam aṃsād aparo vilāsī $ ratnānuviddhāṅgadakoṭilagnam &
prālambam utkṛṣya yathāvakaśaṃ % nināya sācīkṛtacāruvaktraḥ // Ragh_6.14 //
#c: (prāvāram C Mv * V)
#c: (^kṣipya C * Vn)
#c: (^pradeśaṃ C *V)

ākuñcitāgrāṅgulinā tato 'nyaḥ $ kiṃcitsamāvarjitanetraśobhaḥ &
tiryagvisaṃsarpinakhaprabheṇa % pādena haimaṃ vililekha pīṭham // Ragh_6.15 //
#b: (ī C V)

niveśya vāmaṃ bhujam āsanārdhe $ tatasaṃniveśād adhikonnatāṃsaḥ &
kaścid vivṛttatrikabhinnahāraḥ % suhṛtsamābhāṣaṇatatparo 'bhūt // Ragh_6.16 //

vilāsinīvibhramadantapattram $ āpāṇḍu raṃ ketakabarham anyaḥ &
priyāitambocitasaṃniveśair % vipāṭayām āsa yuvā nakhāgraiḥ // Ragh_6.17 //
#b: (a C)
#b: (^pattram Vn)

kuśeśayātāmratalena kaścit $ kareṇa rekhādhvajalāñchanena &
ratnāṅgulīyaprabhayānuviddhān % udīrayām āsa salīlam akṣān // Ragh_6.18 //

kaścid yathābhāgam avasthite 'pi $ svasaṃniveśād vyatilaṅghinīva &
vajrāṃśugarbhāṅgulirandhram ekaṃ % vyāpārayām āsa karaṃ kirīṭe // Ragh_6.19 //
#b: (a^ Vn)
#c: (^bhinn'^ C Vt)

tato nṛpāṇāṃ śrutavṛttavaṃśā $ puṃvat pragalbhā pratihārarakṣī &
prāk saṃnikarṣaṃ magadheśvarasya % nītvā kumārīm avadat sunandā // Ragh_6.20 //
#b: (t^ ct)
#b: (ā Vn)

asau śaraṇyaḥ śaraṇonmukhānām $ agādhasattvo magadhapratiṣṭhaḥ &
rājā prajārañjanalabdhavarṇaḥ % paraṃtapo nāma yathārthanāmā // Ragh_6.21 //

kāmaṃ ṇrpāḥ santu saharaśo 'nye $ rājanvatīm āhur anena bhūmim &
nakṣatratārāgrahasaṃkulāpi % jyotiṣmatī candramasaiva rātriḥ // Ragh_6.22 //
#a: (i C V)

kriyāprabandhād ayam adhvarāṇām $ ajasram āhūtasahasranetraḥ &
śacyāś ciraṃ pāṇdukapolalambān % mandāraśūnyān alakāṃś cakāra // Ragh_6.23 //

anena ced icchasi gṛhyamāṇaṃ $ pāṇiṃ vareṇyena kuru praveśe &
prāsādavātāyanasaṃśritānāṃ % netrotsatvaṃ puṣpapurāṅganānām // Ragh_6.24 //
#c: (^saṃsthitānāṃ Vn)

evaṃ tayokte tam avekṣya kiṃcid (?) $ visraṃsidūrvāṅkamadhūkamālā &
ṛjupraṇāmakriyayaiva tanvī % pratyādideśainam abhāṣamāṇā // Ragh_6.25 //

tāṃ saiva vetragrahaṇe niyuktā $ rājāntaraṃ rājasutāṃ nināya &
samīraṇottheva taraṅgalekhā % padmāntaraṃ mānasarājahaṃsīm // Ragh_6.26 //

jagāda cainām ayam aṅganāthaḥ $ surāṅganāprārthitayauvanaśrīḥ &
vinītanāgaḥ kila sūtrakārair % aindraṃ padaṃ bhūmigato 'pi bhuṅkte // Ragh_6.27 //
#a: (^rājaḥ Vn)
#c: (^bhāgaḥ V)
#c: (sattra^ Vn Vp?)

anena paryāsayatāsrabindūn $ muktāphalsthūlatamān staneṣu &
pratyarpitāḥ śatruvilāsinīnām % unmucya sūtreṇa vinaiva hārāḥ // Ragh_6.28 //
#a: (^aśrayatā Vt)
#a: (^śrubindūn ct)
#d: (unmocya Vn)(ākṣipya C Vv)(ākṣepa^ Sd)

nisargabhinnāspadam ekasaṃstham $ asmin dvayaṃ śrīś ca sarasvatī ca &
kāntyā girā sūnṛtayā ca yogyā % tvam eva kalyāṇi tayos tṛtīyā // Ragh_6.29 //

athāṅgarājād avatārya cakṣur $ yāh janyām avadat kumārī &
nāsau na kāmyo na ca veda samyag % draṣṭuṃ na sā bhinnarucir hi lokaḥ // Ragh_6.30 //
#b: (yāt' eti C Mv *V Vk)
#b: (janyān C Mv Vt)(yānyān *V)

tataḥ paraṃ duṣprasahaṃ dviṣadbhir $ nṛpaṃ niyuktā pratihārabhūmau &
nidarśayām āsa viśeṣadṛśyam % induṃ navotthānam ivendumatyai // Ragh_6.31 //
#a: (pareṣāṃ V)
#c: (^kāntam Vn)
#d: (āḥ T)

avantinātho 'yam udagrabāhur $ viśālavakṣās tanuvṛttamadhyaḥ &
āropya cakrabhrahmam uṣṇatejās % tvaṣṭreva yatnollikhito vibhāti // Ragh_6.32 //
#c: (^bhramim C)
#c: (^raśmis Ar)
#d: (yantr'^ C Ar)

asya prayāṇeṣu samagraśakter $ agresarair vājibhir utthitāni &
kurvanti sāmantaśikhāmaṇīnāṃ % prabhāprarohāstamayaṃ rajāṃsi // Ragh_6.33 //
#b: (uddhatāni Vn)(uddhṛtāni Vt)

asau mahākālaniketanasya $ vasann adūre kila candramauleḥ &
tamisrapakṣe 'pi saha priyābhir % jyotsnāvato nirviśati pradoṣān // Ragh_6.34 //
#b: (e Vt)

anena yūnā saha pārthivena $ rambhoru kaccin manaso rucis te &
siprātaraṅgānilakampitāsu % vihartum udyānaparaṃparāsu // Ragh_6.35 //

tasminn abhidyotitabandhupadme $ pratāpasaṃśoṣitaśatrupaṅke &
babandha sā nottamasaukumāryā % kumudvatī bhānumatīva bhāvam // Ragh_6.36 //

tām agratas tāmarasāntarābhām $ anūparājasya guṇair anūnām &
vidhāya sṛṣṭiṃ lalitām vidhātur % jagāda bhūyaḥ sudatīṃ sunandā // Ragh_6.37 //

saṃgrāmanirviṣṭasahasrabāhur $ aṣṭadāsadvīpanikhātayūpaḥ &
ananyasādhāraṇarājaśabdo % babhūva yogī kila kārtavīryaḥ // Ragh_6.38 //

akāryacintāsamakālam eva $ prādurbhavaṃś cāpadharaḥ purastāt &
antaḥśarīreṣv api yaḥ prajānāṃ % pratyādideśāvinayaṃ vinetā // Ragh_6.39 //

jyābandhaniṣpandabhujena yasya $ viniśvasadvaktraparaṃpareṇa &
kārāgṛhe nirjitavāsavena % laṅkeśvareṇoṣitam ā prasādāt // Ragh_6.40 //
#b: (viniḥ^ ct Kk2)

tasyānvaye bhūpatir eṣa jātaḥ $ pratīpa ity āgamavṛddhasevī &
yena śriyaḥ saṃśrayadoṣarūḍhaṃ % svabhāvalolety ayaśaḥ pramṛśṭam // Ragh_6.41 //

āyodhane kṛṣṇagatiṃ sahāyam $ avāpya yaḥ kṣatriyakālarātrim &
dhārāṃ śitāṃ rāmaparaśvadhasya % saṃbhāvayaty utpalapattrasārām // Ragh_6.42 //
#b: (īm C)
asyāṅkalakṣmīr bhava dīrghabāhor $ māhiṣmatīvapranitambakāñcīm &
prāsādajālair jalveṇiramyāṃ % revāṃ yadi prekṣitum asti kāmaḥ // Ragh_6.43 //

tasyāḥ prakāmaṃ priyadarśano 'pi $ na sa kṣitīśo rucaye babhūva &
śaratpramṛṣṭāmbudharoparodhaḥ % śaśīva paryāptakalo nalinyāḥ // Ragh_6.44 //

sā śūrasendādhipatiṃ suṣeṇam $ uddiśya lokāntaragītakīrtim &
ācāraśuddhobhayavaṃśadīpaṃ % śuddhāntarakṣyā jagade kumārī // Ragh_6.45 //
#b: (deś^ C *V)
#d: (īm Vn)

nīpānvayaḥ pārthiva eṣa vajvā $ guṇair yam āśritya paraspareṇa &
siddhāśramaṃ śāntam ivaitya sattvair % naisargiko 'py utsasṛje virodhaḥ // Ragh_6.46 //

yasy'; ātmagehe nayanābhirāmā $ kāntir himāṃśor iva saṃniviṣṭa &
harmyāgrasaṃrūḍhatṛṇāṅkureṣu % tejo 'viśahyaṃ ripumandireṣu // Ragh_6.47 //
#a: (^dehe V)

yasyāvarodhastanacandanānāṃ $ prakṣālanād vārivihārakāle &
kalindakanyā mathurāṃ gatā 'pi % gaṅgormisaṃsakta jaleva bhāti // Ragh_6.48 //
#c: (ā^ S)
#d: (^pṛkta^ C V)

trastena tākrṣyāt kila kāliyena $ maṇiṃ visṛṣṭaṃ yamunaukasā yaḥ &
vakṣaḥsthalavyāpirucaṃ dadhānaḥ % sakaustubhaṃ hrepayatīva kṛṣnam // Ragh_6.49 //
#a: (trātena C T V)
#c: (^rucim C)
#d: (viṣṇum C V)

saṃbhāvya bhartāram amuṃ yuvānaṃ $ mṛdupravālottarapuṣpaśayye &
vṛndāvane caitrarathād anūne % nirviśyatāṃ sundari yuvanaśrīḥ // Ragh_6.50 //

adhyāsya cāmbhaḥpṛṣatokṣitāni $ śaileyagandhīni śilātalāni &
kalāpināṃ prāvṛṣi paśya nṛtyaṃ % kāntāsu govardhanakandarāsu // Ragh_6.51 //
#b: (^naddhāni V)

nṛpaṃ tam āvartamanojñanābhiḥ $ sā vyatyagād anyavadhūr bhavitrī &
mahīdharaṃ mārgavaśād upetaṃ % srotovahā sāgaragāminīva // Ragh_6.52 //

athāṅgadāśliṣṭabhujaṃ bhujiṣyā $ hemāṅgadaṃ nāma kaliṅganātham &
āseduṣīṃ sāditaśatrupakṣaṃ % bālām abālendumukhīṃ babhāṣe // Ragh_6.53 //

asau mahendrādrisamānasāraḥ $ patir mahendrasya mahodadheś ca &
yasya kṣaratsainyagajacchalena % yātrāsu yātīva puro mahendraḥ // Ragh_6.54 //

jyāghātarekhe subhujo bhujābhyāṃ $ bibharti yaś cāpabhṛtāṃ purogaḥ &
ripuśriyāṃ sāñjanabhāṣpaseke % bandīkṛṭānām iva paddhatī dve // Ragh_6.55 //
#a: (^lekhe C)
#c: (aḥ C V)
#c: (^sikte Ct)
#d: (āyā C V)

raṇe 'mitatrīṇatayā prakāśaḥ $ śarāsanajyānikaṣau bhujābhyām &
viśiṣṭarekhau ripuvikramāgner % nirvāṇamārgāv iva yo bibharti // Ragh_6.55* //

yam ātmanaḥ sadmani saṃnikṛṣṭo $ mandradhvanityājitayāmatūryaḥ &
prāsādavātāyanadṛṣyavīciḥ % prabodhayaty arṇava eva suptam // Ragh_6.56 //
#a: (^viṣṭaṃ Ct V)

anena sārdhaṃ viharāmburāśes $ tīreṣu tālīvanamarmareṣu &
dvīpānatarānītalavaṅgapuṣpair % apākṛtasvedalavā marudbhiḥ // Ragh_6.57 //
#b: (taṭeṣu Vt)

pralobhitāpy ākṛtilobhanīyā $ patiṃ purasyorugapūrvanāmnaḥ &
tasmād apāvartata dūrakṛṣṭā % nītyeva lakṣmīḥ pratikūladaivāt // Ragh_6.58 //
#c: (up'^ Vt)

athādhigamyābhuvarājakalpaṃ $ patiṃ purasyorugapūrvanāmnaḥ &
ācārapūtobhayavaṃśadīpaṃ % śuddhāntarakṣyā jagade kumārī // Ragh_6.58* //

athorākhyasya purasya nāthaṃ $ dauvārikī devasarūpam &
itaś cakorākṣi vilokayeti % pūrvānuśiṣṭāṃ nijagāda bhojyām // Ragh_6.59 //
#a: (athoru Vt)
#a: (^ākṣasya Vn)
#b: (^svarūpam M)(^samānam C V)

pāṇḍyo 'yam aṃsārpitalambahāraḥ $ kḷptāṅgarāgo haricandanena &
ābhāti bālātaparaktasānuḥ % sanirjharodgāra ivādrirājaḥ // Ragh_6.60 //
#a: (i^ V)
#b: (nava^ Cm Kv2)

vindhyasya saṃstambhayitā mahādrer $ niḥśeṣapītojjhitasindhurājaḥ &
prītyāśvamedhāvabhṛthārdramūrteḥ % sausnātiko yasya bhavaty agastyaḥ // Ragh_6.61 //
#a: (a Vn)
#b: (^nāthaḥ Vn)

astraṃ harād āptavatā durāpaṃ $ yenendralokāva jayāya dṛptaḥ &
purā janasthānavimardaśaṅkī % saṃdhāya laḥkādhipatiḥ pratasthe // Ragh_6.62 //
#b: (āpa^ C)
#b: (sṛṣṭaḥ T)

anena pāṇau vidhivad (?) gṛhīte $ mahākulīnena mahīva gurvī &
ratnānuviddhārṇavamekhalāyā % diśaḥ sapatnī bhava dakṣiṇasyāḥ // Ragh_6.63 //
#d: (āyāḥ Vt)

tāmbūlavallīpariṇaddhapūgāsv $ elālatāliṅgitacandanāsu &
tamālapattrāstaraṇāsu rantuṃ % prasīda śaśvan malayasthalīṣu // Ragh_6.64 //

indīvaraśyāmatanaur nṛpo 'sau $ tvaṃ rocanāgauraśarīrayaṣṭiḥ &
anyonyaśobhāparivṛddhaye vāṃ % yogas taḍittoyadayor ivāstu // Ragh_6.65 //
#a: ('yaṃ Sk)

svasur vidarbhādhipates tadīyo $ lebhe 'ntaraṃ cetasi nopadeśaḥ &
divākarādarśanabaddhakośe % nakśatranāthāṃśur ivāravinde // Ragh_6.66 //

saṃcāriṇī dīpaśikheva rātrau $ yaṃ yaṃ vyatīyāya patiṃvarā sā &
narendramārgāṭṭa iva prapede % vivarṇabhāvaṃ sa sa bhūmipālaḥ // Ragh_6.67 //

tasyāṃ raghoḥ sūnur upasthitāyāṃ $ vṛṇīta māṃ neti samākulo 'bhūt &
vāmetaraḥ saṃśayam asya bāhuḥ % keyūrabandhocchavasitair nunoda // Ragh_6.68 //

taṃ prāpya sarvāvayavānavadyaṃ $ vyāvartatānyopagamāt kumārī &
na hi praphullaṃ sahakāram etya % vṛksāntaraṃ kāṅkṣati ṣaṭpadālī // Ragh_6.69 //

tasmin samāveśitacittavṛttim $ induprabhām indumatīm avekṣya &
pracakrame vaktum anukramajñā % savistaraṃ vākyam idaṃ sunandā // Ragh_6.70 //
#b: (avetya Vt)

ikṣvākuvaṃśyaḥ kakudaṃ nṛpāṇāṃ $ kakutstha ity āhitalakṣaṇo 'bhūt &
kākutsthaśabdaṃ yata unnatecchāḥ % ślāghyaṃ dadhaty uttarakosalendrāḥ // Ragh_6.71 //

mahendram āsthāya mahokṣarūpaṃ $ yaḥ saṃyati prāptapināki līlaḥ &
cakāra bāṇair asurāṅganānāṃ % gaṇḍasthalīḥ proṣitapattralekhāḥ // Ragh_6.72 //
#b: (a^ Vt)
#d: (galla^ Vn)

airāvatāsphālanaviślathaṃ yaḥ $ saṃghaṭṭayann aṅgadam aṅgadena &
upeyuśaḥ svām api mūrtim agryām % ardhāsanaṃ gotrabhido 'dhitaṣṭhau // Ragh_6.73 //
#d: (sth Vn)

jātaḥ kule tasya kilorukīrtiḥ $ kulapradīpo nṛpatir dilīpaḥ &
atiṣṭhad ekonaśatakratutve % śakrābhyasūyāvinivṛttaye yaḥ // Ragh_6.74 //

yasmin mahīṃ śāsati vāṇinīnāṃ $ nidrāṃ vihārārdhapathe gatānām &
vāto 'pi nāsaraṃsayad aṃśukāni % ko lambayed āharaṇāya hastam // Ragh_6.75 //
#d: (ābharāṇāya Pv V)

putro raghus tasya padaṃ praśāsti $ mahākrator viśvajitaḥ prayoktā &
caturdigāvarjitasaṃbhṛtāṃ yo % mṛtpātraśeṣām akarod vibhūtim // Ragh_6.76 //
#c: (^āvarjana^ C V At)
#c: (ānāṃ V)

ārūḍham adrīn udadhīn vitīrṇaṃ $ bhujaṃgamānāṃ vasatiṃ praviṣṭam &
ūrdhvaṃ gataṃ yasya na cānubandhi % yaśaḥ paricchettum iyattayālam // Ragh_6.77 //
#a: (pra^ Ct V)

asau kumāras tam ajo 'nujātas $ triviṣṭapasyeva patiṃ jayantaḥ &
gurvīṃ dhuraṃ yo bhuvanasya pitrā % dhuryeṇa damyaḥ sadṛśaṃ bibharti // Ragh_6.78 //
#d: (īṃ Vn)

kulena kāntyā vayasā navena $ guṇaiś ca tais tair vinayapradhānaiḥ &
tvam ātmanas tulyam amuṃ vṛṇīṣva % ratnaṃ samāgacchatu kāñcanena // Ragh_6.79 //
#c: (imaṃ Ct)

tataḥ sunandāvacanāvasāne $ lajjāṃ tanū kṛtya narendrakanyā &
dṛṣṭyā prasādāmalayā kumāraṃ % pratyagrahīt saṃvaraṇasrajeva // Ragh_6.80 //
#b: (mṛdu^ Vt Sk)

sā yūni tasminn abhilāṣabandhaṃ $ śaśāka śālīnatayā na vaktum &
romāñcalakṣyeṇa sa gātrayaṣṭiṃ % bhittvā nirākrāmad arālakeśyāḥ // Ragh_6.81 //

tathāgatāyāṃ parihāsapūrvaṃ $ sakhyāṃ sakhī vetradharā babhāṣe &
ārye vrajāmo 'nyata ity athaināṃ % vadhūr asūyākuṭilaṃ dadarśa // Ragh_6.82 //
#b: (^vatī Tl)(^bhṛd ā^ ct)

sā cūrṇagauraṃ raghunandanasya $ dhātrīkarābhyāṃ karabhopamorūḥ &
āsañjayām āsa yathāpradeśaṃ % kaṇṭhe guṇaṃ mūrtam ivānurāgam // Ragh_6.83 //
#c: (śirodharāyāṃ T)

tayā srajā maṅgalapuṣpamayyā $ viśālavakṣaḥsthalalambayā saḥ &
amaṃsta kaṇṭhārpitabāhupāśāṃ % vidarbharājāvarajāṃ vareṇyaḥ // Ragh_6.84 //

śaśinam upagateyaṃ kaumudī meghamuktaṃ $ jalanidhim anurūpaṃ &
iti samaguṇayogaprītayas tatra paurāḥ % śravaṇakaṭu nṛpāṇām ekavākyaṃ vivavruḥ // Ragh_6.85 //
#b: (śirodharāyāṃ T)

pramuditavarapakṣam ekatas tat (?) $ kṣitipatimaṇḍalam anyato vitānam &
uṣasi sara iva praphullapadmaṃ % kumudavanapratipannanidram āsīt // Ragh_6.86 //



_______________________________________________________________________________






athopayantrā sadṛśena yuktāṃ $ skandena sākṣād iva devasenām &
svasāram ādāya vidarbhanāthaḥ % purapraveśābhimukho babhūva // Ragh_7.1 //
#c: (^rājaḥ C Vt)

senāniveśān pṛthivīkṣito 'pi $ jagmur vibhātagrahamandabhāsaḥ &
bhojyāṃ prati vyarthamanorathatvād % rūpeṣu veṣeṣu ca sābhyasūyāḥ // Ragh_7.2 //
#a: (^bhṛto Ct Vt)

sāṃnidhyayogāt kila tatra śacyāḥ $ svayaṃvarakṣobhakṛtām abhāvaḥ &
kākutstham uddiśya samatsaro 'pi % śaśāma tena kṣitipālalokaḥ // Ragh_7.3 //
#c: (ālokya Vt)

tāvat prakīrṇābhinavopacāram $ indrāyudhadyotitatoraṇāṅkam &
varaḥ sa vadhvā saha rājamārgaṃ % prāpa dhvajacchāyanivāritoṣṇam // Ragh_7.4 //
#d: (prāpat Vt)

tatas tadālokanatatparāṇāṃ $ saudheṣu cāmīkarajālavatsu &
babhūvur itthaṃ purasundarīṇāṃ % tyaktānyakāryāṇi viceṣṭitāni // Ragh_7.5 //
#a: (satva[rāṇāṃ] T)

ālokamārgaṃ sahasā vrajantyā $ kayācid udveṣṭanavāntamālyaḥ &
baddhuṃ na saṃbhāvita eva tāvat % kareṇa ruddho 'pi hi keśapāśaḥ // Ragh_7.6 //
#c: (banddhuṃ ct Ns1 T)
#d: (ca ct)
#d: (^hastaḥ Vk)

prasādhikālambitam agrapādam $ ākṣipya kācid dravarāgam eva &
utṣṛṣṛalīlāgatir ā gavākṣād % yayau śalākām aparā vahantī // Ragh_7.7 //

vilocanaṃ dakṣiṇam añjanena $ saṃbhāvya tadvañcitavāmanetrā &
tathaiva vātāyanasaṃnikarṣaṃ % yayau śalākām aparā vahantī // Ragh_7.8 //

jālāntarapreṣitadṛṣṭir anyā $ prasthānabhinnāṃ na babandha nīvīm &
nābhipraviṣṭābharaṇaprabheṇa % hastena tasthāv avalambya vāsaḥ // Ragh_7.9 //

ardhācitā satvaram utthitāyāḥ $ pade pade durnimite galantī &
kasyāścid āsīd raśanā tadānīm % aṅguṣṭhamāulārpitasūtraśeṣā // Ragh_7.10 //
#a: (^āñcitā ct)

stanaṃdhayantaṃ tanayaṃ vihāya $ vilokanāya tvarayā vrajantī &
saṃprasnutābhyāṃ padavīṃ stanābhyāṃ % siṣeca kācit payas''; ā gavākṣāt // Ragh_7.10* //

tāsāṃ mukhair āsavagandhagarbhair $ vyāptāntarāḥ sāndrakutūhalānām &
vilolanetrabhramarair gavākṣāḥ % sahasrapattrābharaṇā ivāsan // Ragh_7.11 //

rāghavaṃ dṛṣṭibhir āpibantyo $ nāryo na jagmur viṣayāntarāṇi &
tathā hi śeṣendriyavṛttir āsāṃ % sarvātmanā cakṣur iva praviṣṭā // Ragh_7.12 //
#a: (taṃ Vt)

sthāne vṛtā bhūpatibhiḥ parokṣaiḥ $ svayaṃvaraṃ sādhum amaṃsta bhojyā &
padmeva nārāyaṇam anyathāsau % labheta kāntaṃ katham ātmatulyam // Ragh_7.13 //

paraspareṇa spṛhaṇīyaśobhaṃ $ na ced idaṃ dvandvam ayojayiṣyat &
asmin dvaye rūpavidhānayatnaḥ % patyuḥ prajānāṃ vitatho 'bhaviṣyat // Ragh_7.14 //

ratismarau nūnam imāv abhūtāṃ $ rājñāṃ sahareṣu tathā hi bālā &
gateyam ātmapratirūpam eva % mano hi janmāntarasaṃgatijñam // Ragh_7.15 //
#c: (yāt'' V)

ity udgatāḥ pauravadhūmukhebhyaḥ $ śṛṇvan kathāḥ śrotasukhāḥ kumāraḥ &
udbhāsitaṃ maṅgalasaṃvidhābhiḥ % saṃbandhinaḥ sadma samāsasāda // Ragh_7.16 //

tato 'vatīryāśu kareṇukāyāḥ $ sa kāmarūpeśvaradattahastaḥ &
vaidarbhanirdiṣṭam atho viveśa % nārīmanāṃsīva catuṣkam antaḥ // Ragh_7.17 //
#a: (tatrāva^ C Vn)

mahārhasiṃhāsanasaṃsthito 'sau $ saratnam arghyaṃ madhuparkamiśram &
bhojopanītaṃ ca dukūlayugmaṃ % jagrāha sārdhaṃ vanitākaṭākṣaiḥ // Ragh_7.18 //
#b: (arghaṃ Vt)
#b: (^mac ca gavyam Vn)

dukūlavāsāḥ sa vadhūsamīpaṃ $ ninye vinītair avarodharakṣaiḥ &
velāsākśaṃ sphuṭapeharājir % navair udanvān iva candrapādaiḥ // Ragh_7.19 //

tatrārcito bhojapateḥ purodhā $ hutvāgnim ājyādibhir agnikalpaḥ &
tam eva cādhāya vivāhasākṣye % vadhūvarau saṃgamayāṃ cakāra // Ragh_7.20 //
#d: (aṃ Vn)

hastena hastaṃ parigṛhya vadhvāḥ $ sa rājasūnuḥ sutarāṃ cakāśe &
anantarāśokalatāpravālaṃ % prāpyeva cūtaḥ pratipallavena // Ragh_7.21 //
#b: (babhāse C V)

āsīd varaḥ kaṇṭakitaprakoṣṭaḥ $ svinnāṅguliḥ saṃvavṛte kumārī &
vṛttis tayoḥ pāṇisamāgamena % samaṃ vibhakteva maobhavasya // Ragh_7.22 //
#a: (abhūd Sk)
#c: (tasmin dvaye tatkṣaṇam ātmavṛttiḥ ct V)
#d: (ena ct V)

tayor apāṅga-pratisāritāni $ kriyāsamāpattivartitāni &
hrīyantraṇām ānaśire manojñām % anyonyalolāni vilocanāni // Ragh_7.23 //
#a: (upānta^ Vt)
#a: (^pravicāritāni Sk)
#b: (^tni^ ct)(^tvi^ V])
#b: (^tiṣu kātarāṇi Vt)

pradakṣiṇaprakramaṇāt kṛṣānor $ udarciṣas tan (?) mithunaṃ cakāśe &
meror upānteṣv iva vartamānam % anyonyasaṃsaktam ahastriyāmam // Ragh_7.24 //

nitambagurvī guruṇā prayuktā $ vadhūr vidhātṛpratimena tena &
cakāra sā mattacakoranetrā % lajjāvatī lājavisargam agnau // Ragh_7.25 //
#b: (^eva Sk)
#d: (^vimokṣam Ar)(^vimokam Sk)

haviḥśamīpallavalājagandhiḥ $ puṇyaḥ kṛśānor udiyāya dhūmaḥ &
kapolasaṃsarpiśikhaḥ sa tasyā % muhūrtakarṇotpalatāṃ prapede // Ragh_7.26 //
#a: (ī ct)

tad añjanakledasamākulākṣaṃ $ pramlānabhījāṅkurakarṇapūram &
vadhūmukhaṃ pāṭalagaṇḍalekham % ācāradhūmagrahaṇād babhūva // Ragh_7.27 //
#a: (^kṣobha^ Ct)
#c: (^galla^ Vn)

tau snātakair bandhumatā ca rājñā $ puraṃdhribhiś ca kramaśaḥ prayuktam &
kanyākumārau kanakāsanasthāv % ārdrākṣatāropaṇam anvabhūtām // Ragh_7.28 //

iti svasur bhojakulapradīpaḥ $ saṃpādya pāṇigrahaṇaṃ sa rājā &
mahīpatīnāṃ pṛthagarhaṇārthaṃ % samādideśādhikṛtān adhiśrīḥ // Ragh_7.29 //

liṅgair mudaḥ saṃvṛtavikriyās te $ hradāḥ prasannā iva gūḍhanakrāḥ &
vaidarbham āmantrya yayus tadīyāṃ % pratyarpya pūjām aupdāchalena // Ragh_7.30 //

sa rājalokaḥ kṛtapūrvasaṃvid $ ārambhasiddhau samayopalabhyam) &
ādāsyamānaḥ pramdāmiṣaṃ tad % āvṛtya panthānam ajasya tasthau // Ragh_7.31 //
#b: (samar^ Ct Mv Vt)
#b: (samareṇa labhyam V)

bhartāpi tāvat krathakaiṣikānām $ anuṣṭhitānantarajāvivāhaḥ &
sattvānurūpāharaṇī kṛtaśrīḥ % prāsthāpayad rāghavam anvagāc ca // Ragh_7.32 //
#c: (śakty'' Vn)
#c: (^ābharaṇī^ V)

tisras trilokī prathitena sārdham $ ajena mārge vasatīr uṣitvā &
tasmād apāvartata kuṇḍineśaḥ % parvātyaye soma ivoṣṇaraśmeḥ // Ragh_7.33 //
#a: (a^ ct)

pramanyavaḥ prāg api kosalendre $ pratyekam āttasvatayā babhūvuḥ &
ato nṛpāś cakṣamire sametāḥ % strīratnalābhaṃ na tadātmajasya // Ragh_7.34 //

tam udvahantaṃ pathi bhojakanyāṃ $ rurodha rājanyagaṇaḥ sa dṛptaḥ &
balipradiṣṭaṃ śriyam ādadānaṃ % traivikramaṃ pādam ivendraśatruḥ // Ragh_7.35 //
#c: (^pratiṣṭhāṃ Vn)

tasyaḥ sa rakṣārtham analpayodham $ ādiṣya pitryaṃ sacivaṃ kumāraḥ &
pratyagrahīt pārthivavāhinīṃ tāṃ % jyotīrathāṃ śoṇa ivottaraṅgaḥ // Ragh_7.36 //
#d: (bhāgīrathīṃ ct)

pattiḥ padātiṃ rathinaṃ ratheśas $ turaṃgasādī turagādhirūḍham &
yantā gajasyābhyapatad gajasthaṃ % tulyapratidvandvi babhūva yuddham // Ragh_7.37 //

nadatsu tūryeṣv avibhāvyavāco $ nodīrayanti sma kulopadeśān &
bāṇākṣarair eva parasparasya % nāmorjitaṃ cāpabhṛtaḥ śaśaṃsuḥ // Ragh_7.38 //
#a: (^abhibhāvya^ C)
#c: (aṃ te Ct)

utthāpitaḥ saṃyati reṇur aśvaiḥ $ sāndrīkṛtaḥ syandanavaṃśacakraiḥ &
cistāritaḥ kuñjarakarṇatālair % netrakrameṇoparurodha sūryam // Ragh_7.39 //
#b: (^vṛnda^ Ct Vn)
#d: (iti^ C)(anu^ V)

matsyadhvajā vāyuvaśād vidīrṇair $ mukhaiḥ pravṛddhadvajinīrajāṃsi &
babhuḥ pibantaḥ paramārthamatsyāḥ % paryāvilānīva navodakāni // Ragh_7.40 //

ratho rathāṅgadhvaninā vijajñe $ vilolaghaṇṭākvaṇitena nāgaḥ &
svabhartṛnāmagrahaṇād babhūva % sāndre rajasy ātmaparāvabodhaḥ // Ragh_7.41 //

āvṛṇvato locanamārgam ājau $ rajo'ndhakārasya vijṛmbhitasya &
śastrakṣatāśvadvipavīrajanmā % bālāruṇo 'bhūd rudhirapravāhaḥ // Ragh_7.42 //

sa cchinnamūlaḥ kṣatajena reṇus $ tasyopariṣṭāt pavanāvadhūtaḥ &
aṅgāraśeṣasya hutāśanasya % pūrvotthito dhūma ivābabhāse // Ragh_7.43 //

prahāramūrchāpagame rathasthān $ yantḥn upālabhya nivartitāśvāḥ &
yaiḥ sāditā lakṣitapūrvaketūṃs % tān eva sāmarṣatayā nijaghnuḥ // Ragh_7.44 //
#a: (ā[ḥ] ct)
#b: (vi^ V)
#b: (ān ct V)

apy ardhamārge parabāṇalūnā $ dhanurbhṛtāṃ hastavatāṃ pṛṣatkāḥ &
saṃprāpur evātmajavānuvṛttyā % pūrvārdhabhāgaiḥ phalibhiḥ śaravyam // Ragh_7.45 //

ādhoraṇānāṃ gajasaṃnipāte $ śirāṃsi cakrair niśitaiḥ kṣurāgraiḥ &
hatāny api āyenanakhāgrakoṭi- % -vyāsaktakeśāni cireṇa petuḥ // Ragh_7.46 //
#b: (kṣurapaiḥ * V)
#c: (hṛtāny ct Ns1 Pt)(kṛttāna Ct)

pūrvaṃ prahartā na jaghāna bhūyaḥ $ pratiprahārākṣamam aśvasādī &
turaṃgamaskandhaniṣaṇṇadehaṃ % pratyāśvasantaṃ ripum ācakāṅkṣa // Ragh_7.47 //

tanutyajāṃ varmabhṛtāṃ vikośair $ bṛhatsu danteṣv asibhiḥ patadbhiḥ &
raṇakṣitiḥ śoṇitamadyakulyā % gajā vivignāḥ karaśīkareṇa // Ragh_7.48 //
#a: (carma^ Vn)

śilīmukhotkṛttaśiraḥphalāḍhyā $ cyutaiḥ śiratraiś caṣakottareva &
raṇakṣitiḥ śoṇitamadyakulyā % rarāja mṛtyor iva pānabhūmiḥ // Ragh_7.49 //

upāntayor niṣkuṣitaṃ vihaṃgair $ ākṣipya tebhyaḥ piśitapriyāpi &
keyūrakoṭikṣatatāludeśā % śivā bhujacchedam apācakāra // Ragh_7.50 //
#d: (up'^ Vt)

kaścid dviṣatkhaḍgahṛtottamāṅgaḥ $ sadyo vimānaprabhutām upetya &
vāmāṅgasaṃsaktasurāṅganaḥ svaṃ % nṛtyat kabandhaṃ samare dadarśa // Ragh_7.51 //
#b: (o^ C)
#d: (at^ ct)

anyonyasūtonmathanād abhūtāṃ $ tāv eva sūtau rathinau ca kaucit &
vyaśvau gadāvyāyatasaṃprahārau % bagnāyudhau bāhuvimardaniṣṭhau // Ragh_7.52 //
#d: (^vimardana^ṣṭhau Vt)

paraspareṇa kṣatayoḥ prahartror $ utkrāntavāyvoḥ samakālam eva &
amartyabhāve 'pi kayościd āsīd % ekāsaraḥprārthitayor vivādaḥ // Ragh_7.53 //

vyūhāv ubhau tāv itaretarasmād $ bhaṅgaṃ jayaṃ cāpatur avyavastham &
paścātpuromārutayoḥ pravṛddhau % paryāyavṛttyeva mahārṇavormī // Ragh_7.54 //
#a: (eṇa C)(^otthaṃ P S Vn)

pareṇa bhagne 'pi bale mahaujā $ yayāv ajaḥ praty arisainyam eva &
dhūmo nivarteta samīraṇena % yato hi kakṣas tata eva vahniḥ // Ragh_7.55 //
#c: (yeta ct)
#d: (^as tu ct)

rathī niṣaṅgī kavacī dhanuṣmān $ dṛptaḥ sa rājanyakam ekavīraḥ &
nivārayām āsa mahāvarāhaḥ % kalpakṣayoddhūtam ivārṇavāmbhaḥ // Ragh_7.56 //
#b: (aṃ Vn)
#c: (viloḍayām C V)
#d: (^odvṛttam ct)

sa dakṣiṇaṃ tūṇa-mukhena vāmaṃ $ vyāpārayan hastam alakṣyatājau &
ākarṇakṛṣṭā sakṛd asya yoddhur % maurvīva bāṇān suṣuve riguphnān // Ragh_7.57 //
#a: (e na^(?) Vn)

sa roṣadaṣṭādhikalohitoṣṭhair $ vyaktordhvarekā bhṛkuṭīr vahadbhiḥ &
tastāra gāṃ bhallanikṛttakaṇṭhair % huṃkāragarbhair dviṣatāṃ śirobhiḥ // Ragh_7.58 //
#a: (sa^ Śp)
#a: (^ādhara^ V Śp)
#a: (^ākṣair C V Śp)
#b: (ā^ C)
#b: (bhru^ ct)
#d: (hūṃ^ ct)

sarvair balāṅgair dviradapradhānaiḥ $ sarvāyudhaiḥ kaṅkaṭabhedibhiś ca &
sarvaprayatnene ca bhūmipālās % tasmin prajahrur yudhi sarva eva // Ragh_7.59 //

so 'stravrajaiś channarathaḥ pareṣāṃ $ dhvajāgramātreṇa babhūva lakṣyaḥ &
nīhāramagno dinapūrvabhāgaḥ % kiṃcitprakāśena vivasvateva // Ragh_7.60 //
#a: (chinna^ Vt)

priyaṃvadāt prāpam asau kumāraḥ $ prāyuṅkta rājasv adhirājasūnuḥ &
gāndharvam astraṃ kusumāstrakāntaḥ % prasvāpanaṃ svapanivṛttalaulyaḥ // Ragh_7.61 //
#a: ([atho C][atha Vt] priyārhaḥ) (atho kumāraḥ Vn)
#c: (iḥ Ct)

tato dhanuṣkarṣaṇamūḍhahastam $ ekāṃsaparyastaśirastrajālam &
tasthau dhvajastambhaniṣaṇṇadehaṃ % nidrāvidheyaṃ naradevasainyam // Ragh_7.62 //
#b: (^jātam Vn)

tataḥ priyopāttarase 'dharoṣṭhe $ niveśya dadhmau jalaṃ kumāraḥ &
yena svahastārjitam ekavīraḥ % piban yaśo mūrtam ivābhāse // Ragh_7.63 //
#c: (tena ct V)
#c: (a^vīraśabdaḥ Vn)

śaṅkhasvanābhijñatayā nivṛttās $ taṃ sannaśatruṃ dadṛśuḥ svayodhāḥ &
nimīlitānām iva paṅkajānāṃ % madhye sphurantaṃ pratimāśaśāṅkam // Ragh_7.64 //

saśoṇitais tena śilīmukhāgrair $ nikṣepitāḥ ketuṣu pārthivānām &
yaśo hṛtam saṃprati rāghaveṇa % na jīvitaṃ vaḥ kṛpayeti varṇāḥ // Ragh_7.65 //
#c: (saṃyati C Vn)

sa cāpakoṭīnihitaikabāhuḥ $ śirastaniṣkarṣaṇabhinnamuliḥ &
lalāṭabaddhaśramavāribindur % bhītāṃ priyām etya vaco babhāṣe // Ragh_7.66 //

itaḥ parān arbhakahāryaśastrān $ vaidarbhi paśyānumatā mayāsi &
evaṃvidhenāhavaceṣṭitena % tvaṃ prārthyase hastagatā mamabhiḥ // Ragh_7.67 //
#a: (etān C)
#d: (prāpyase Vt)

tasyāḥ pratidvandvibhavād viṣādāt $ sadyo vimuktaṃ mukham ābabhāse &
niśvāsabāṣpāpagamāt prapannaḥ % prasādam ātmīyam ivātmadarṣāḥ // Ragh_7.68 //
#b: (o^ C)
#c: (niḥ^ ct)

hṛṣṭāpi sā hrīvijitā na sākṣād $ vāgbhiḥ sakhīnāṃ priyam abhyanandat &
sthalī navāmbhaḥpṛṣatābhivṛṣṭā % mayūrakekābhir ivābhravṛndam // Ragh_7.69 //
#c: (^ṣiktā Vt)
#d: (^jālam V)

iti śirasi sa vāmaṃ pādam ādhāya rājñām $ udavahad anavadyāṃ tām avadyād apetah &
rathaturagarajobhis tasya rūkṣālakāgrā % samaravijayalaṣmīḥ saiva mūrtā babhūva // Ragh_7.70 //
#c: (^āntā C V)

prathamaparigatārthas taṃ raghuḥ saṃnivṛttaṃ $ vijayinam abhinandya ślāghyajāyāsametam &
tadupahitakuṭumbaḥ śāntimārgotusko 'bhūn % na hi sati kuladhurye sūryavaṃśyā gṛhāya // Ragh_7.71 //



_______________________________________________________________________________




atha tasya vivāhakautukaṃ $ lalitaṃ bibhrata eva pārthivaḥ &
vasudhām api hastagāminīm % akarod indumatīm ivāparām // Ragh_8.1 //

duritair api kartum ātmasāt $ prayatante nṛpasūnavo hi yat &
tad upasthitam agrahīd ajaḥ % pitur ājñeti na bhogatṛṣṇayā // Ragh_8.2 //

anubhūya vasiṣṭhasaṃbhṛtaiḥ $ salilais tena sahābhiṣecanam &
viśadocchavasitena medinī % kathayām āsa kṛtārthatām iva // Ragh_8.3 //

sa babhūva durāsadaḥ parair $ guruṇātharvavidā kṛtakriyaḥ &
pavanāgnisamāgamo hy ayaṃ % sahitaṃ brahma yad astratejasā // Ragh_8.4 //

raghum eva nivṛttayauvanaṃ $ tam amanyanta naveśvaraṃ prajāḥ &
sa hi tasya na kevalāṃ śriyaṃ % pratipede sakalān guṇān api // Ragh_8.5 //
#b: (nar'^ C N P S)

adhikaṃ śuśubhe śubhaṃyunā $ dvitayena dvayam eva saṃgatam &
padam ṛddham ajena paitṛkaṃ % vinayenāsya navaṃ ca yauvanam // Ragh_8.6 //

sadayaṃ bubhuje mahābhujaḥ $ sahasodvegam iyaṃ vrajed iti &
aciropanatāṃ sa medinīṃ % navapāṇigrahaṇāṃ vadhūm iva // Ragh_8.7 //

aham eva mato mahīpater $ iti sarvaḥ prakṛtiṣv acintayat &
udadher iva nimagāśateṣv % abhavan nāsya vimānanā kvacit // Ragh_8.8 //

na kharo na ca bhūyasā mṛduḥ $ pavamānaḥ pṛthivīruhān iva &
sa puraskṛtamadhyamakramo % namayām āsa nṛpān anuddharan // Ragh_8.9 //
#c: (^kriyo C)
#d: (anantarān Ct *V)

atha vīksya raghuḥ pratiṣṭhitaṃ $ prakṛtiṣv ātmajam ātmavat tayā &
viṣayeṣu vināśadharmasu % tridivasteṣv api niḥspṛho 'bhavat // Ragh_8.10 //
#b: (^vit^ N P)
#c: (i^ Vn)
#c: (iṣu Ct V)

guṇavatsutaropitaśriyaḥ $ pariṇāme hi dilīpavaṃśajāḥ &
padavīṃ taruvalkavāsasāṃ % prayatāḥ saṃyamināṃ prapedire // Ragh_8.11 //
#d: (yaminaḥ C)

tam araṇyasamāśrayonmukhaṃ $ śirasā veṣṭanaśobhinā sutaḥ &
pitaraṃ praṇipatya pādayor % aparityāgam ayācatātmanaḥ // Ragh_8.12 //

raghur aśrumukhasya tasya tat $ kṛtavān īpsitam ātmajapriyaḥ &
na tu sarpa iva tvacaṃ punaḥ % pratipede vyapavarjitāṃ śriyam // Ragh_8.13 //
#d: (hy C)

sa kīlaśramam antyam āśrito $ nivasann āvasathe purād bahiḥ &
samupāsyata putrabhogyayā % snūṣayevāvikṛtendriyaḥ śriyā // Ragh_8.14 //

praśamasthitapūrvapārthivaṃ $ kulam abhyudyata nūtaneśvaram &
nabhasā nibhṛtendunā tulām % uditārkeṇa samāruroha tat // Ragh_8.15 //
#b: (ūrjasvala^ C)

yatipārthivaliṅgadhāriṇau $ dadṛśate raghurāghavau janaiḥ &
apavargamahodayārthayor % bhuvam aṃśāv iva dharmayor gatau // Ragh_8.16 //
#c: (apavṛtti^ V)

ajitādhigamāya mantribhir $ yuyuje nītiviśaradair ajaḥ &
anapāyipadopalabdhaye % raghur āptaiḥ samiyāya yogibhiḥ // Ragh_8.17 //
#c: (a^ V)

samayujayta bhūpatir yuvā $ sacivaiḥ pratyaham arthasiddhaye &
apunarjananopattaye % prayayāḥ saṃyamibhir manīṣibhiḥ // Ragh_8.17* //

nṛpatiḥ prakṛtīr avekṣitum $ vyavahārāsanam ādade yuvā &
paricetum upāṃśu dhāraṇāṃ % kuśapūtaṃ pravayās tu viṣṭaram // Ragh_8.18 //

anuraṇjayituṃ prajāḥ prabhur $ vyahārāsanam ādade navaḥ &
aparaḥ śuciviṣṭarasthitaḥ % paricetuṃ yatate sma dhāraṇāḥ // Ragh_8.18* //

anayat prabhuśaktisaṃpadā $ vaśam eko nṛpatīn anantarān &
aparaḥ praṇidhānayogyayā % marutaḥ pañca śarīragocarān // Ragh_8.19 //

nayacakṣur ajo didṛkṣayā $ pararandhrasya tatāna maṇḍale &
hṛdaye samaropayan manaḥ % paramaṃ jyotir avekṣituṃ raghuḥ // Ragh_8.19* //

akarod acireśvaraḥ kṣitau $ dviṣadārambhaphalāni bhasmasāt &
aparo dahane svakarmaṇāṃ % vavṛte jñānamayena vahninā // Ragh_8.20 //
#c: (itaro ct Vt)
#d: (dhyāna^ V)

paṇabandhamukhān guṇān ajaḥ $ ṣaḍ upāyuṅkta samīkṣya tatphalam &
raghur apy ajayad guṇatrayaṃ % prakṛtisthaṃ samaloṣṭakāñcanaḥ // Ragh_8.21 //
#c: (agamad Vn)

na navaḥ prabhur ā phalodayāt $ sthirakarmā virarāma karmaṇaḥ &
na ca yogavidher navetaraḥ % sthiradhīr ā paramātmadarśanāt // Ragh_8.22 //

iti śatruṣu cendriyeṣu ca $ pratiṣiddhaprasareṣu jāgratau &
prasitāv udayāpavargayor % ubhayīṃ siddhim ubhāv avāpatuḥ // Ragh_8.23 //
#c: (^sṛtāv V)

atha kāścid ajavyapekṣayā $ gamayitvā samdarśanaḥ samāḥ &
tamasaḥ param āpad avyayaṃ % puruṣaṃ yogasamādhinā raghuḥ // Ragh_8.24 //

śutadehavisarjanaḥ pituś $ ciram aśrūṇi vimucya rāghavaḥ &
vidadhe vidhim asya naiṣṭhikaṃ % yatibhiḥ sārdham anagnim agnicit // Ragh_8.25 //
#c: (vitatāna samaṃ purodhasā *Vn)
#d: (^vit Vn])
#d: (kratum antyaṃ pṛthivīśatakratoḥ *Vn)

akarot sa tadaurdhvadaihikaṃ $ pitṛbhaktyā pitṛkāryakalpavit &
na hi tena pathā tanutyajas % tanayāvarjitapiṇḍakāṅkṣiṇaḥ // Ragh_8.26 //
#a: (vidadhe C)
#a: (ca C N P S)

sa parārdhyagater aśocyatāṃ $ pitur uddiśya sadarthavedibhiḥ &
śamitādhir adhijyakārmukaḥ % kṛtavān apratiśāsanaṃ jagat // Ragh_8.27 //

kṣitir indumatī ca bhāminī $ patim āsādya tam agryapauruṣam &
prathamā bahuratnasūr abhūd % aparā vīram ajījanat sutam // Ragh_8.28 //

daśarāsmiśatopamadyutiṃ $ yaśasā dikṣu daśav api śrutam &
daśapūrvarathaṃ yam ākhyayā % daśakaṇṭhāriguruṃ vidur budhāḥ // Ragh_8.29 //
#c: (samākhyayā At)
#d: (jagur Ct)

ṛṣidevagaṇasvadhābhujāṃ $ śrutayāgaprasvaiḥ sa pārthivaḥ &
anṛṇatvam upeyivān babhau % paridher mukta ivoṣṇadīdhitiḥ // Ragh_8.30 //

balam ārtabhayopaśāntaye $ viduṣāṃ saṃnataye bahu śrutam &
vasu tasya na kevalaṃ % guṇavattāpi paraprayojanā // Ragh_8.31 //
#b: (saṃmataye C Sd)(saṃgataye Vt)(satkṛtaye J M Ns)
#c: vibhor (na kevalaṃ ct)
#d: (am Ct Vn Sd)

sa kadācid aveṣitaprajaḥ $ saha devyā vijahāra suprajāḥ &
nagaropavane śacīsakho % marutāṃ pālayiteva nandane // Ragh_8.32 //

atha rodhasi dakṣiṇodadheḥ $ śrita gokarṇaniketam īśvaram &
upavīṇayituṃ yayau raver % udagāvṛttipathena nāradaḥ // Ragh_8.33 //
#b: (śruta^ Vn)
#d: (uday'^ ct V)

kusumair grathitām apārthivaiḥ $ srajam ātodyaśironiveśitām &
aharat kila tasya vegavān % adhivāsaspṛhayeva mārutaḥ // Ragh_8.34 //

bhramaraiḥ kusumānusāribhiḥ $ parikīrṇā parivādinī muneḥ &
dadṛśe pavanāvalepajaṃ % sṛjatī bāṣpam ivāñjanāvilam // Ragh_8.35 //
#b: (vini^ St V)

abhibhūya vibhūtim ārtavīṃ $ madhugandhātiśayena vīrudhām &
nṛpater amarasrag āpa sā % dayitorustanakoṭisusthitim // Ragh_8.36 //
#d: (^oraśchada^ C)
#d: ([^oru^ Vt] [^oraḥ^ Vn]^sthala^koṭiṣu sthit[im Vn][am Vt])

kṣaṇamātrasakhīṃ sujātayoḥ $ stanayos tām avalokya vihalā &
nimimīla narottamapriyā % hṛtacandrā tamaseva kaumudī // Ragh_8.37 //
#c: (^eśvara^ Vt)
#c: (narendrasundarī Sk)
#d: (śarvarī Sk)

vapuṣā karaṇojjhitena sā $ nipatantī patim apy apātayat &
nanu tailaniṣekabindunā % saha dīpārcir upaiti medinīm // Ragh_8.38 //

samam eva narādhipena sā $ gurusaṃmohaviluptacetanā &
gurusaṃmohaviluptacetanā % navadīpārcir iva kṣites talam // Ragh_8.38* //
#d: (tanu^ Sd1)(nanu Sd2)

ubhayor api pārśvavartināṃ $ tumu lenārtaraveṇa vejitāḥ &
vihagāḥ kamalākarālayāḥ % samaduḥkhā iva tatra cukruśuḥ // Ragh_8.39 //
#a: (paripārśva^ C Vt)
#b: (a P S)
#c: (^āśrayāḥ C V)

nṛpater vyajanādibhis tamo $ nunude sā tu tathaiva saṃsthitā &
pratikāravidhānam āyuṣaḥ % sati śeṣe hi phalāya kalpate // Ragh_8.40 //
#b: (ca Vt)

pratiyojayitavyavallakī- $ -samavasthām atha sattvaviplavāt &
sa nināya nitāntavatsalaḥ % parigṛhyocitam aṅkam aṅganām // Ragh_8.41 //

sa nināya nitāntavatsalaḥ $ parivṛttaprathamacchaviṃ kṣaṇāt &
saliloddhṛtapadminīnibhāṃ % dayitām aṅkam udaśulocanaḥ // Ragh_8.41* //

sa nināya nitāntavatsalaḥ $ karaṇāpāyavibhinnavarṇayā &
samalakṣyata bibhrad āvilāṃ % mṛgalekhām uṣasīva candramāḥ // Ragh_8.42 //
vilalāpa sa bāṣpagadgadaṃ $ sahajām apy apahāya dhīratām &
abhitaptam ayo 'pi mārdavaṃ % bhajate kaiva kathā śarīriṣu // Ragh_8.43 //
#a: (sa^ Ct Sd1)(^)
#b: (ava^ Sd1)
#c: (ati^ Sd)
#d: (iṇām Sd)

kusumāny api gātrasaṃgamāt $ prabhavanty āyur apohituṃ yadi &
na bhaviṣyati hanta sādhanaṃ % kim ivānayat prahariṣyato vidheḥ // Ragh_8.44 //

atha vā mṛdu vastu hiṃsituṃ $ mṛdunaivārabhate prajāntakaḥ &
himasekavipattir atra me % nalinī pūrvanidarśanaṃ matā // Ragh_8.45 //
#d: (gatā C V)

srag iyaṃ yadi jīvitāpahā $ hṛdaye kiṃ nihitā na hanti mām &
viṣam apy amṛtaṃ kvacid bhaved % amṛtaṃ vā viṣam īśvarecchayā // Ragh_8.46 //

atha vā mama bhāgyaviplavād $ aśaniḥ kalpita eṣa vedhasā &
yad anena tarur na pātitas % kṣapitā tadviṭapāśritalatā // Ragh_8.47 //
#a: (suramālyarūpabhāg * Vn)
#b: (nirmita * Vn)
#c: (na pātitas taruḥ N P S)
#d: (^āśrayā N P S)

kṛtavaty asi nāvadhīraṇām $ aparādhhe 'pi yadā ciraṃ mayi &
katham ekapade nirāgasaṃ % janam ābhāṣyam imaṃ na manyase // Ragh_8.48 //
#d: (amuṃ C Vn)

dhruvam asmi śaṭhaḥ śucismite $ vidhitaḥ kaitavavatsalas tava &
paralokam asaṃnivṛttaye % yad anāpṛcchya gatāsi mām itaḥ // Ragh_8.49 //
#b: (kalitaḥ Sk)
#b: (tvayā Sk)
#d: (anāmantrya Sk)

dayitāṃ yadi tāvad anvagād $ vinivṛttaṃ kim idaṃ tayā vinā &
sahatāṃ hatajīvitaṃ mama % prabalām ātmakṛtena vedanām // Ragh_8.50 //
#d: (āṃ nu Vn)

surataśramasaṃbhṛto mukhe $ dhriyate svedalavodgamo 'pi te &
atha cāstamitā 'sy aho bata % dhig imāṃ dehabhṛtām asāratām // Ragh_8.51 //
#c: (v'' Vn)

surataśramavāribindavo $ na hi tāvad viramanti te mukhe &
katham astamitā 'sy aho bata % dhig imām dehavatām asāratām // Ragh_8.51* //
#b: (tu Vn)
#c: (svayam Vn)
#d: (kṣayiṇāṃ Vn)
#d: (^bhṛtām Vn)
#d: (ā Vn)

manasāpi na vipriyaṃ mayā $ kṛtapūrvaṃ tava kiṃ jahāsi mām &
nanu śabdapatiḥ kṣiter ahaṃ % tvayi me bhāvanibandhanā ratiḥ // Ragh_8.52 //

kusumotkacitān valīmataś $ calayan bhṛṅgarucas tavālakān &
karabhoru karoti mārutas % tvadupāvartanśaṅki me manaḥ // Ragh_8.53 //
#a: (^otkhacitān ct)(^odgrathitān Vt)
#a: (^bhṛtaś ct)

tad apohitum arhasi priye $ pratibodhena viṣādam āṣu me &
jvalitena guhāgataṃ tamas % tuhinādrer iva natam oṣadhiḥ // Ragh_8.54 //
#d: (au Vn)

idam ucchvasitālakaṃ mukhaṃ $ viśrāntakathaṃ dunoti mām &
niśi suptam ivaikapaṅkajaṃ % viratābhyantaraṣaṭpadasvanam // Ragh_8.55 //

śaśinaṃ punar eti śārvarī $ dayitā dvandvacaraṃ patatriṇam &
iti tau virhāntarakṣamau % katham atyantagatā na māṃ daheḥ // Ragh_8.56 //

navapallavasaṃstare 'pi te $ mṛdu dūyeta yad aṅgam arpitam &
tad idaṃ viṣahiṣyate kathaṃ % vada vāmoru citādhirohaṇam // Ragh_8.57 //

iyam apratibodhaśāyinīṃ $ raśanā tvāṃ prathamā rahaḥsakhī &
gativibhramasāda nīravā % na śucā nānumṛteva lakṣyte // Ragh_8.58 //
#c: (^sādi^ Ct)
#d: (tv'' C)

kalam anyabhṛtāsu bhāṣitaṃ $ kalahaṃsīṣu gataṃ madālasaṃ &
pṛṭatīṣu vilolam īkṣitaṃ % pavanādhūtalatāsu vibhramaḥ // Ragh_8.59 //
#b: (madālasaṃ gatam ct)
#c: (hariṇīṣu C)
#d: (^oddhūta^ C Vn)
#d: (āḥ ct V)

tridivotsukayāpy avekṣya māṃ $ nihitāḥ satyam amī guṇās tvayā &
virahe tava me guruvyathaṃ % hṛdayaṃ na tv avalambituṃ kṣamāḥ // Ragh_8.60 //

mithunaṃ parikalpitaṃ tvayā $ sahakāraḥ phalinī ca nanv imau &
avidhāya vivāhasatkriyām % anayor gamyata ivy asāṃpratam // Ragh_8.61 //

kusumaṃ kṛtadohadas tvayā $ yad aśoko 'yam udīrayiṣyati &
alakābharaṇaṃ kathaṃ nu tat % tava neṣyāmi nivāpalālyatām // Ragh_8.62 //
#a: (^dauhṛdas Vt)

smarateva saśabdanūpuraṃ $ caraṇānugraham anyadurlabham &
amunā kusumāśruvarṣiṇā % tvam aśokena sugātri śocyase // Ragh_8.63 //

tava niḥśvasitānukāribhir $ bakulair ardhacitāṃ samaṃ mayā &
asamāpya vilāsamekhalāṃ % kim idaṃ kiṃnarakaṇṭhi supyate // Ragh_8.64 //
#a: (ni^ N)
#a: (^ānuvādibhir V)

samaduḥkhasukhaḥ sakhījanaḥ $ pratipaccandranibho 'yam ātmajaḥ &
aham ekarasas tathāpi te % vyavasāyaḥ pratipattiniṣṭhuraḥ // Ragh_8.65 //
#b: (ātmanaḥ Vt)

dhṛtir astamitā ratiś cyutā $ virataṃ geyam ṛtur nirutsavaḥ &
gatam ābharaṇaprayojanaṃ % pariśūnyaṃ śayanīyam adya me // Ragh_8.66 //
#a: (gatiś Sk)
#b: (^gataṃ Sk)
#d: (cira^ Vn)

gṛhiṇī sacivaḥ sakhī mithaḥ $ priyaśiṣyā lalite kalāvidhau &
karuṇāvimukhena mṛtyunā % haratā tvāṃ vada kiṃ na me hṛtam // Ragh_8.67 //
#a: (ī^ At)
#a: (sakhā At)
#b: (^śikṣā^ At)
#d: (tvaṃ At)
#d: (bata Kk1 Śp)

madirākṣi madānanārpitaṃ $ madhu pītvā rasavat kathaṃ nu me &
anupāsyasi bāṣpadūṣitaṃ % paralokopanataṃ jalāñjalim // Ragh_8.68 //

vibhave 'pi sati tvayā vinā $ sukham etāvad ajasya gaṇyatām &
ahṛtasya vilobhanāntarair % mama sarve viṣayās tadāśrayāḥ // Ragh_8.69 //
#d: (tvad^ ct)

vilapann iti kosalādhipaḥ $ karuṇārthagrathitaṃ priyāṃ prati &
akarot pṛthivīruhān api % srutaśākhārasabhāṣpadurdinān // Ragh_8.70 //
#a: (^eśvaraḥ Ct)
#d: (cyuta^ Vt)
#d: (^dūṣitān ct)

atha tasya kathaṃcid aṅkataḥ $ svajanas tām apanīya sundarīṃ &
visasarja kṛtāntyamaṇḍanām % analāy'; āgurucandanadihase // Ragh_8.71 //
#c: (tadantya^ ct V)
#d: (a N P)

pramadām anu saṃsthitaḥ śucā $ nṛpatiḥ sann iti vācyadarśanāt &
na cakāra śarīram agnisāt % saha devyā na tu jīvitāśayā // Ragh_8.72 //

atha tena daśāhataḥ pare $ guṇaśeṣāṃ upadiṣya gehinīm &
viduṣā vidhayo maharddhayaḥ % pura evopavane samāpitāḥ // Ragh_8.73 //
#a: (aṃ Vt)
#b: (apa^ ct)
#b: (sundarīm C)(bhāminīm ct Vt)
#d: (vitenire C Vn)

sa viveśa purīṃ tayā vinā $ kṣaṇadāpāyaśaśāṅkadarśanaḥ &
parivāham ivāvalokayan % svaśucaḥ pauravadhūmukhāśruṣu // Ragh_8.74 //

atha taṃ savanāya diṣitaḥ $ praṇidhānād gurur āśramasthitaḥ &
abhiṣaṅgajaḍaṃ vijajñivān % iti śiṣyeṇa kilānvabodhayat // Ragh_8.75 //
#b: ('^āśritaḥ C V)

asamāptavidhir yato munis $ tava vidvān api tāpakāraṇam &
na bhavantam upasthitaḥ svayaṃ % prakṛtau sthāpayituṃ kṛtasthitiḥ // Ragh_8.76 //
#b: (śoka^ C Vt)
#d: ([pathaś ct][tataś N P] cyutam)

mayi tasya suvṛtta vartate $ laghusaṃdeśapadā sarasvatī &
śṛṇu viśrutasattvasāra tāṃ % hṛdi cainām upadhātum arhasi // Ragh_8.77 //
#b: (sphuṭa^ V)

puruṣasya padeṣv ajanmanaḥ $ samatītaṃ ca bhavac ca bhāvi ca &
sa hi niṣpratighena cakṣuṣā % tritayaṃ jñānamayena paśyati // Ragh_8.78 //
#c: (^pratimena Vt)
#c: (pratibhena sa cakṣuṣā munis C)

carataḥ kila duścaraṃ tapas $ tṛṇabindoḥ pariśaṅkitaḥ purā &
prajighāya samādhibedinīṃ % harir asmai hariṇīṃ surāṅganām // Ragh_8.79 //

sa tapaḥpratibandhamanyunā $ pramukhāviṣkṛtacāruvibhramām &
aśapad bhava mānuṣīti tāṃ % śamavelāpralayormiṇā muniḥ // Ragh_8.80 //
#a: (^pratighāta^ Vt)
#d: (bhuvi ct)

bhagavan paravān ayaṃ janaḥ $ pratikūlācaritaṃ kṣamasva me &
iti copanatāṃ kṣitipṛśaṃ % vivaśā śāpanivṛttikāraṇam // Ragh_8.81 //
#b: (sahasva Vp)

krathakaiśikavaṃśasaṃbhavā $ tava bhūtvā mahiṣī cirāya sā &
upalabdhavatī divaś cyutaṃ % vivaśā śāpanivṛttikāraṇam // Ragh_8.82 //

tad alaṃ tadapāyacintayā $ vipad utpattimatām upasthitā &
vasudheyam avekṣyatāṃ tvayā % vasumatyā hi nṛpāḥ kalatriṇaḥ // Ragh_8.83 //
#b: (vyavasthitā Vt)

udaye madavācyam ujjhatā $ śrutam āviṣkṛtam ātmavattayā &
manasas tad upasthite jvare % punar aklībatayā prakāśyatāṃ // Ragh_8.84 //
#a: (yad avācyam C V)
#b: ([^vat ct][nas Vn] tvayā)
#c: (sam^ N P S)

rudatā kuta eva sā punar $ bhavatā nānumṛtāpi labhyate &
paralokajuṣāṃ svakarmabhir % gatayo bhinnapathā hi dehinām // Ragh_8.85 //
#b: (e ca Vt)
#b: (ānumṛter avāpyate Vk)
#d: (āḥ śarīriṇām C Vk)

ruditena na sā nivartate $ nṛpa tat tāvad anrthakaṃ tava &
na bhavān anusaṃsthito 'pi tāṃ % labhate karmavaśā hi dehinaḥ // Ragh_8.85* //

apaśokamanāḥ kuṭumbinīm $ anugṛhṇīṣva nivāpadattibhiḥ &
svajanāśru kilātrisaṃtataṃ % dahati pretam iti pracakṣate // Ragh_8.86 //

maraṇaṃ prakṛtiḥ śarīriṇāṃ $ vikṛtir jīvitam ucyate budhaiḥ &
kṣaṇam apy avatiṣṭhate śvasan % yadi jantur nanu lābhavān asau // Ragh_8.87 //

avagacchati mūḍhacetanaḥ $ priyanāśaṃ hṛdi śalyam arpitam &
sthiradhīs tu tad eva manyate % kuśaladvāratayā samuddhṛtam // Ragh_8.88 //
#c: (itaras C)

avagacchati mūḍhacetanaḥ $ śruta dhṛtasaṃyogaviparyayau yadā &
virahaḥ kim ivānutāpayed % vada bāhyair viṣayair vipaścitam // Ragh_8.89 //
#b: (śruti^ S)(kṣaṇa^ C Vt)
#b: (smṛta^ Vp)
#b: (smṛtau Vn)
#c: (kam V)
#d: (nṛpa C)

na pṛthagjanavac chuco vaśaṃ $ vaśinām uttama gantum arhasi &
drumasānumatāṃ kim antaraṃ % yadi vāyau dvitaye 'pi te calāḥ // Ragh_8.90 //
#d: (cāpalāḥ Vt)

sa tatheti vinetur udāramateḥ $ pratigṛhya vaco visasarja munim &
tad alabdhapadaṃ hṛdi śokaghane % pratiyātam ivāntikam asya guroḥ // Ragh_8.91 //

tenāṣṭau parigamitāḥ samāḥ kathaṃcid $ bālatvād avitathasūnṛtena sūnoḥ &
sādṛśyapratikṛtidarśanaiḥ priyāyāḥ % svapneṣu kṣaṇikasamāgamtosavaiś ca // Ragh_8.92 //

tasya prasahya hṛdayaṃ kila śokaśaṅkuḥ $ plakṣapraroha iva saudhatalaṃ bibheda &
prāṇāntahetum api taṃ bhiṣajām asādhyaṃ % lābhaṃ priyānugamane tvarayā sa mene // Ragh_8.93 //
#d: (a^ ct Vn)

samyagvinītam atha varmaharaṃ kumāram $ ādiśya rakṣaṇavidhau vidhivat prajānām &
rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ % prāyopaveśanamatir nṛpatir babhūva // Ragh_8.94 //

tīrthe toyavyatikarabhave jahnukanyāsaryvor $ dehatyāgād amaragaṇanālekhyam āsādya sadyaḥ &
pūrvākārādhikatararucā saṃgataḥ kāntayāsau % līlāgāreṣv aramata punar nandanābhyantareṣu // Ragh_8.95 //
#b: (^nyāsād Dl)
#c: (^caturayā ct Vn)
#d: (na kṣamābhyantareṣu Kn)



_______________________________________________________________________________





pitur anantaram uttarkosalān $ samadhigamya samādhijitendriyaḥ &
daśarathaḥ praśaśāsa mahāratho % yamavatām avatāṃ ca dhuri sthitaḥ // Ragh_9.1 //
#a: (āṃ Vv)

adhigataṃ vidhivad yad apālayat $ prakṛtimaṇḍalam ātmakulocitam &
abhavad asya tato guṇavattaraṃ % sanagaraṃ nagarandhrakaraujasaḥ // Ragh_9.2 //
#c: (^tatparaṃ S V)

ubhayam eva vadanti manīṣiṇaḥ $ samayavarṣitayā kṛtakarmaṇām &
valaniṣūdanam arthpatiṃ ca taṃ % śramanudaṃ manudaṇḍaharānvayam // Ragh_9.3 //

janapade na gadaḥ padam ādadhāv $ abhibhavaḥ kuta eva sapatnajaḥ &
kṣitir abhūt phalavaty ajanandane % śamarate 'maratejasi pārthive // Ragh_9.4 //
#c: (kṛṣir C V)

daśadigantajitā raghuṇā yathā $ śriyam apuṣyad ajena tataḥ param &
tam adhigamya tathaiva punar babhau % na na mahī 'nam ahīnaparākramam // Ragh_9.5 //

samatayā vasuvṛṭivisarjanair $ niyamanād asatāṃ ca narādhipaḥ &
anuyayau yamapuṇyajaneśvarau % savaruṇāv aruṇāgrasaraṃ rucā // Ragh_9.6 //

na mṛgayābhiratir na durodaraṃ $ na ca śaśipratimābharaṇaṃ madhu &
tam udayāya na vā navayauvanā % priyatamā yatamānam apāharā // Ragh_9.7 //
#c: (āḥ Vn)
#d: (ā[] Vn)
#d: (an Vn)

na kṛpaṇā prabhavaty api vāsave $ na vitathā parihāsakathāsv api &
na ca sapatnajaneṣv api tena vāg % aparuṣā paruṣākṣaram īritā // Ragh_9.8 //
#c: (api V)
#c: (ena na V)

udayam astamayaṃ ca raghūdvahād $ ubhayam ānaśire vasudhādhipāḥ &
sa hi nideśam alaṅghayatām abhūt % suhṛd ayohṛdayaḥ pratigarjatām // Ragh_9.9 //

ajayad ekarathena sa medinīm $ udadhinemim adhijyaśarāsanaḥ &
jayam aghoṣayad asya tu kevalaṃ % gajavatī javatīrahayā camūḥ // Ragh_9.10 //
#c: (hi C V)

jaghananirviṣayīkṛtamekhalān $ anucitāśruviluptaviśeṣakān &
sa ripudāragaṇān akarod balād % analakān alakādhipavikramaḥ // Ragh_9.10* //

avanim ekarathena varūthinā $ jitavataḥ kila tasya dhanurbhṛtaḥ &
vijayadundubhitāṃ yayur arṇavā % ghanaravā naravāhanasaṃpadaḥ // Ragh_9.11 //

śamitapakṣabalaḥ śitakoṭinā $ śikhariṇāṃ kuliśena puraṃdaraḥ &
sa sāravṛṣṭimucā dhanuṣā dviṣāṃ % svanavatā navatāmarasānanaḥ // Ragh_9.12 //
#a: (śata^ ct)

sphuritakoṭisahasramarīcinā $ samacinot kuliśena harir yaśaḥ &
sa dhanuṣā yudhi sāyakavarṣiṇā % svanavatā navatāmarasānanaḥ // Ragh_9.12* //

caraṇayor nakharāgasamṛddhibhir $ mukuṭaratnamarīcibhir aspṛśan &
sa dhanuṣā yudhi sāyakavarṣiṇā % śatamakhaṃ tam akhaṇḍitapauruṣam // Ragh_9.13 //

nivavṛte sa mahārṇavarodhasaḥ $ sacivakāritabālasutāñjalīn &
samanukampya sapatnaparigrahān % analakān alakānavamāṃ purīm // Ragh_9.14 //
#d: (ām iva tāṃ C)

upagato 'pi ca maṇḍalanābhitām $ anuditānyasitātapavāraṇaḥ &
ajitam asti nṛpāspadam ity abhūd % analaso 'nalasomasamadyutiḥ // Ragh_9.15 //
#b: (^cāraṇaḥ Vn)
#c: (śriyam avekṣya sa randhracalām ct *V)

kratuṣu tena visarjitamaulinā $ bhujasamāhṛtadigvasunā kṛtāḥ &
kanakayūpasamucchrayaśobhino % vitamasā tamasārasyūtaṭāḥ // Ragh_9.16 //

ajinadaṇḍabhṛtaṃ kuśamekhalāṃ $ yatagiraṃ mṛgaśṛṅgaparigrahām &
adhivasaṃs tanum adhvaradīkṣitām % asambhāsam abhāsayad īśvaraḥ // Ragh_9.17 //
#b: (jita^ V)

avabhṛtaprayato niyatendriyaḥ $ surasamājasamākramaṇocitaḥ &
namayati sma sa kevalam unnataṃ % vanamuce namucer araye śiraḥ // Ragh_9.18 //
#a: ('pi jit'^ V)

tam apahāya kakutsthakulodbhavaṃ $ puruṣam ātmabhuvaṃ ca pativratā &
nṛpatim anyam asevata devatā % sakamalā kam alāghavam arthiṣu // Ragh_9.19 //
#a: (^odvahaṃ Vp)
#b: (^bhavaṃ ct Vp)

sa kila saṃyugamūrdhni sahāyatāṃ $ maghavataḥ pratipadya mahārathaḥ &
svabhujavīryam agāpayad ucchritaṃ % suravadhūr avadhūtabhayāḥ śaraiḥ // Ragh_9.20 //
#b: (^bhujaḥ C)
#c: (ūrjitaṃ Vt)

asakṛd ekarathena tarasvinā $ harihayāgrasareṇa dhanurbhṛtā &
dinakarābhimukhā raṇareṇavo % rurudhire rudhireṇa suradviṣām // Ragh_9.21 //
#a: (eva hitena Vn)

tam alabhanta patiṃ patidevatāḥ $ śikhariṇāṃ iva sāgaram āpagāḥ &
magadhakosalakekayaśasināṃ % duhitaro 'hitaropitamārgaṇam // Ragh_9.22 //
#c: (malaya^ Vn)

priyatamābhir asau tiṛbhir babhau $ tisṛbhir eva bhuvaṃ saha śaktibhiḥ &
upagato vininīṣur iva prajā % harihayo 'rihayogavicakṣaṇaḥ // Ragh_9.23 //

atha samāvavṛte kusumair navais $ tam iva sevitum ekanarādhipam &
yamakuberjaleśvaravajriṇāṃ % samadhuraṃ madhur añcitavikramam // Ragh_9.24 //
#a: (mahendrasamaṃ C)
#c: (upayayau bhujagena mahībhṛtā C)

jigamiṣur dhanadādhyuṣitāṃ diśaṃ $ rathayujā parivartitavāhanaḥ &
dinamukhāni ravir himanirgrahair % vimalayan malayaṃ nagam atyajat // Ragh_9.25 //
#c: (^nigraihair ct)

himavivarṇitacandanapallavaṃ $ virahayan malayādrim udaṅmukhaḥ &
vihagayoḥ kṛpayeva śanair yayau % ravir aharvirahadhruvabhedayoḥ // Ragh_9.25* //

kusumajanma tato navapallavās $ tadanu ṣaṭpadakokilakūjitam &
iti yathākramam āvirabhūn madhur % drumavatīm avatīrya vanasthalīm // Ragh_9.26 //
#b: (u^ C Vn)

surabhisaṃgamajaṃ vanamālayā $ navapalāśam adhāryata bhaṅguram &
ramaṇadattam ivārdranakhakṣataṃ % pramadayā madayāpitalajjayā // Ragh_9.26* //

upahitaṃ śiśirāpagamaśriyā $ mukulajālam aśobhata kiṃśuke &
praṇayinīva nakhakṣatamaṇḍanaṃ % pramadayā madayāpitalajjayā // Ragh_9.27 //
#b: (kusuma^ C)

parabhṛtā madanakṣatacetasāṃ $ priyasakhī laghuvāg iva yoṣitām &
priyatamān akarot kalahāntare % mṛduravā duravāpasamāgamān // Ragh_9.27* //

vraṇagurupramadādharaduḥsahaṃ $ jaghananirviṣayīkṛtamekhalam &
na khalu tāvad aśeṣam apohituṃ % ravir alaṃ viralaṃ kṛtavān himam // Ragh_9.28 //

viśadacandrakaraṃ sukhamārutaṃ $ kusumitadrumam unmadakokilam &
tad upabhogarasaṃ himavarṣiṇaḥ % param ṛtor viralaṃ kṛtavān himam // Ragh_9.28* //

abhinayān paricetum ivodyatā $ malayamārutakampitapallavā &
amadayat sahakāralatā manaḥ % sakalikā kalikāmajitām api // Ragh_9.29 //

nayaguṇopacitām iva bhūpateḥ $ sadupakāraphalāṃ śriyam arthinaḥ &
abhiyayuḥ saraso madhusaṃbhṛtāṃ % kamalinīm alinīrapatriṇaḥ // Ragh_9.30 //
#c: (śataśo C)

daśanacandrikayā vyabhāsitaṃ $ hasitam āsavagandhi madhor iva &
bakulapuṣpam asevyata ṣaṭpadaiḥ % śucirasaṃ cirasaṃcitam īpsubhiḥ // Ragh_9.30* //

kusumam eva na kevalam ārtavaṃ $ navam aśokataroḥ smaradīpanam &
kisalayaprasavo 'pi vilāsināṃ % madayitā dayitāśravaṇārpitaḥ // Ragh_9.31 //

viracitā madhunopavanśriyām $ abhinavā iva pattraviśeṣakāḥ &
madhulihāṃ madhudānaviśāradāḥ % kurabakā ravakāraṇatāṃ yayuḥ // Ragh_9.32 //

suvadanāvadanāsavasaṃbhṛtas $ tadanuvādiguṇaḥ kusumodgamaḥ &
madhukarair akaron madhulolupair % bakulam ākulam āyatapaṅktibhiḥ // Ragh_9.33 //

suvadanāvadanāsavasaṃbhṛtas $ tadanuvādiguṇaḥ kusumodgamaḥ &
iti dayāta ivābhavad āyatā % na rajanī rajanīśavatī madhau // Ragh_9.33* //

prathamam anyabhṛtābhir udīritāḥ $ praviralā iva mugdhavadhūkathāḥ &
surabhigandhiṣu śuśruvire giraḥ % kusumitāsu mitā vanarājiṣu // Ragh_9.34 //

śrutisukhabhramarasvanagītayaḥ $ kusumakomaladantaruco babhuḥ &
upavanāntalatāḥ pavanāhataiḥ % kisalayaiḥ salayair iva pāṇibhiḥ // Ragh_9.35 //
#b: (^kesara^ Ct)

lalitavibhramabandhavicakṣaṇaṃ $ surabhigandhaparājitakesaram &
patiṣu nirviviśur madhum aṅganāḥ % smarasakhaṃ rasakhaṇḍanavarjitam // Ragh_9.36 //
#a: (^manoharaṃ C)
#c: (madam Vn)

tilakamastakaharmyakṛtāspadaiḥ $ kusumamadhvanuṣaṅgasugandhibhiḥ &
kalam agīyata bhṛṅgavilāsināṃ % smarayutair ayutair abalāsakhaiḥ // Ragh_9.36* //

śuśubhire smitacārutarānanāḥ $ striya iva ślathaśiñjitamekhalāḥ &
vikacatāmarasā gṛhadīrghikā % madakalodakalolavihaṃgamāḥ // Ragh_9.37 //
#a: (^vilocanāḥ Sc)

laghayati sma na patyaparādhajaṃ $ na sahakāratarus taruṇīdhṛtam &
kusumito namito 'libhir unmadaiḥ % smarasamādhisamādhikaroṣitam // Ragh_9.37* //

upayayau tanutāṃ madhukhaṇḍitā $ himakarodayapāṇḍumukhacchaviḥ &
sadṛśam iṣṭasamāgamanirvṛtiṃ % vanitayā 'nitayā rajanīvadhūḥ // Ragh_9.38 //
#c: (sadṛśam iṣṭasamāgamanivṛtiṃ Vv)
#c: (śamayituṃ priyasaṃjanitāṃ śucam *Vn)
#d: (vanitayā 'nitayā rajanīvadhūḥ Vv)
#d: (asahayā saha yāmavatī striyā *Vn)

apatuṣāratayā viśadaprabhaiḥ $ suratarāga pariśramanodibhiḥ &
kusumacāpam atejayad aṃśubhir % himakaro makarojitaketanam // Ragh_9.39 //
#b: (^saṅga^ ct)

hutahutāśanadīpti vanśriyaḥ $ pratinidhiḥ kanakābharaṇasya yat &
yuvatayaḥ kusumaṃ dadhur āhitaṃ % tad (?) alake dalakesarapeśalam // Ragh_9.40 //

alibhir añjanabindumaoharaiḥ $ kusumapaṅktinipātibhir aṅkitaḥ &
na khalu śobahayit sma vanasthalīṃ % na tilakas tilakaḥ pramadām iva // Ragh_9.41 //

amadayan madghugandhasanāthayā $ kisalayādharasaṃgatayā manaḥ &
kusumasaṃbhṭtayā navamallikā % smitarucā tarucāruvilāsinī // Ragh_9.42 //
#b: (^saṃtatayā N P)
#b: (^saṃgata^rāgayā *Vn)
#c: (^bhāra^natā Ct)
#d: (aḥ * Vn)

analasānyabhṛtā 'nalasān manaḥ $ kamaladhūlibhṛtā maruteritā &
kusumabhāranatādhvagayoṣitām % asamaśokam aśokalatā 'karot // Ragh_9.42* //

aruṇarāganiṣedhibhir aṃśukaiḥ $ śravaṇalabdhapadaiś ca yavāṅkuraiḥ &
parabhṛtāvirutaiś ca vilāsinaḥ % smarabalair abalaikarasāḥ kṛtāḥ // Ragh_9.43 //
#a: (^niṣevibhir Vn)

upacitāvayavā śucibhiḥ kaṇair $ alikadambakayogam upeyuṣī &
sadṛśakāntir alakṣyata mañjarī % tilakajā 'lakajālakamauktikaiḥ // Ragh_9.44 //

dhvajapaṭaṃ madanasya dhanurbhṛtaś $ chavikaraṃ mukhacūrṇam ṛtuśriyaḥ &
kusumakesarareṇum alivrajāḥ % sapavanopavanotthitam anvayuḥ // Ragh_9.45 //

anubhavan navadolam ṛtūtsavaṃ $ paṭur pai priyakaṇṭhajigṛkṣayā &
anayad āsanarajjuparigrahe % bhujalatāṃ jaatām abalājanaḥ // Ragh_9.46 //
#a: (a^mṛdustavaṃ Ak)
#d: (l N Ns P)

tyajata mānam alaṃ bata bigrahair $ na punar eti gataṃ caturaṃ vayaḥ &
parabhṛtābhir itīva nivedite % smaramate ramate sma vadhūjanaḥ // Ragh_9.47 //
#b: (aiti J M)

atha yathāsukham ārtavam utsavaṃ $ samanubhūya vilāsavatīsakhaḥ &
narapatiś cakame mṛgayāratiṃ % sa madhumanmadhumanmathasaṃnibhaḥ // Ragh_9.48 //

paricayaṃ calakṣyanipātane $ bhayaruṣoś ca tadiṅgitabodhanam &
śramajayāt praguṇāṃ ca karoty asau % tanum ato 'numataḥ sacivair yayau // Ragh_9.49 //
#b: (^aṅkita^ Vn)
#c: (i sā V)

mṛgavanopagamakṣamaveṣabhṛd $ vipulakaṇṭhaniṣaktaśarāsanaḥ &
gaganam aśvakhuroddhuta reṇubhir % nṛsavitā savitānam ivākarot // Ragh_9.50 //
#c: (^oddhura^ Vn)
#d: (sa vitānam ct Mc)

grathitamaulir asau vanamālayā $ taru palāśasavarṇatanucchadaḥ &
turagavalganacaṇcalakuṇḍalo % viruruce ruruceṣṭitabhūmiṣu // Ragh_9.51 //
#b: (nava^ C)(^tanu Vt)

tanulatāviniveśitavigrahā $ bhramarasaṃkramitekṣaṇavṛttayaḥ &
dadṛṣur adhvani taṃ vanadevatāḥ % sunayanaṃ nayananditakosalam // Ragh_9.52 //
#a: (taru^ C Vn)

śvagaṇvāgurikaiḥ prathamāsthitaṃ $ vyapagatānaladasyu viveśa saḥ &
sthiraturaṃgamabhūmi nipānavan % mṛgavayogavayopacitaṃ vanam // Ragh_9.53 //
#a: (^guṇa Vn)(^guṇi^ Vt)
#a: (^āśritaṃ C Vn)

atha nabhasya iva tridaśāyudhaṃ $ kanakapiṅgataḍidguṇasaṃyutam &
dhanur radhijyam anādhir upādade % naravaro ravaroṣitakesarī // Ragh_9.54 //
#b: (^saṃgatam C N P)

tasya stanapraṇayibhir muhur eṇaśāvair $ vyāhanyamānahariṇīgamanaṃ purastāt &
āvirbabhūva kuśagarbhamukhaṃ mṛgāṇāṃ % yūthaṃ tadagrasaragarvitakṛṣnasāram // Ragh_9.55 //

tat prārthitaṃ javanvājigatena rājñā $ tūṇīmukhoddhṛtaśareṇa viśīrṇapaṅkti &
śyāmīcakāra vanam ākuladṛśṭipātair % vateritotpaladalaprakarair ivāmbhaḥ // Ragh_9.56 //
#d: (vāyv^īrit'^ Vn)
#d: (ārdraiḥ ct)

lakṣyīkṛtasya hariṇasya hariprabhāvaḥ $ prekṣya sthitāṃ sahacarīṃ vyavadhāya deham &
ākarṇakṛṣṭam api kāmitayā sa dhanvī % bāṇaṃ kṛpāmṛdhumanāḥ pratisaṃjahāra // Ragh_9.57 //
#a: (lakṣī^ C Sm)
#b: (kāyam V)

tasyāpareṣv api mṛgeṣu śarān mumukṣoḥ $ karṇāntam etya bibhide nibiḍo 'pi muṣṭiḥ &
trāsātimātracaṭulaiḥ smarayatsu netraiḥ % prauḍhapriyānayanavibhramaceṣṭitāni // Ragh_9.58 //
#c: (smarataḥ sunetraiḥ ct * V)

uttasthuṣaḥ śiśirapalvalapaṅkamadhyān $ mustāprarohakavalāvayavānukīrṇam &
jagrāha sa drutavarāhakulasya mārgaṃ % suvyaktam ārdrapadapaṅktibhir āyatābhiḥ // Ragh_9.59 //
#a: (sapadi ct)
#b: (guñjā^ V)(gundrā^ Vt)

taṃ vāhanād avanatottarakāyam īṣad $ vidhyantam uddhatasaṭāḥ pratihantum īṣuḥ &
nātmānam asya vividuḥ sahasā varāhā % vṛkeṣu viddham iṣubhir jaghanāśrayeṣu // Ragh_9.60 //
#b: (uddhṛta^ J M Ns)
#d: (^āśriteṣu Vn)

tenābhighātarabhasasya vikṛṣya pattrī $ vanyasya netravivare mahiṣasya muktaḥ &
nirbhidya vigraham aśoṇitaliptapuṅkhas % taṃ pātayāṃ prathamam āsa papāta paścāt // Ragh_9.61 //
#b: (vandyasya At)
#c: (nirbhinna^ At)
#c: (^śalyas C V)(^gātras At)

prāyo viṣāṇaparimoṣalaghūttamāṅgān $ khaḍgāṃś cakāra nṛpatir niśitaiḥ kṣurapraiḥ &
śṛṇgaṃ sa dṛptavinayādhikṛtaḥ pareṣām % abhyucchritaṃ na mamṛṣe na tu dīrgham āyuḥ // Ragh_9.62 //
#a: (^parimokṣa^ N P S)
#d: (aty^ ct)

vyāghrān abhīr abhimukhopatitān guhābhyaḥ $ phullāsanāgraviṭapān iva vāyurugṇān &
śikṣāviśeṣalaghuhastatayā nimeṣāt % tūṇīcakāra śarapūritavaktrarandhrān // Ragh_9.63 //
#b: (vāta^ C Sm)
#b: (^bhagnān C Vn)

nirghātograiḥ kuñjalīnāñ jighāṃsur $ jyānirghoṣaiḥ kṣobhayām āsa siṃhān &
nūnaṃ teṣām abhyasūyāparo 'bhūd % vīryodagre rājaśabde mṛgeṣu // Ragh_9.64 //
#c: ('sau Kn Vk)
#d: (āṇām Ct V Mv Kn Vk)

tān hatvā gajakulabaddhatīvravairān $ kākutsthaḥ kuṭilanakhāgralagnamuktān &
ātmānaṃ raṇakṛtakarmaṇāṃ gajānām % ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // Ragh_9.65 //

tān hatvā gajakulabaddhatīvravairān $ kākutsthaḥ kuṭilanakhāgralagnamuktān &
ātmānaṃ raṇakṛtakarmaṇāṃ gajānām % ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // Ragh_9.65 //

camarān paritaḥ pravartitāśvaḥ $ kvacid ākarṇavikṛṣṭabhallavarṣī &
nṛpatīn iva tān viyojya sadyaḥ % sitavālavyajanair jagāma śāntim // Ragh_9.66 //
#a: (vi^ Ct V)
#a: (drutam anvayata kvacic ca yūthaṃ Vv)
#b: (^ni^ Vn]
#b: (camarāṇāṃ śaralagnavāladhīnām Vv)
#c: (nināya śāntiṃ V)
#d: (viyojya sadyaḥ V)


api turagasamīpād utpatantaṃ mayūraṃ $ na sa rucirakalāpaṃ bāṇalakṣyī cakāra &
sapadi gatamanaskaś citramālyānukīrṇe % rativigalitabandhe keśapāśe priyāyāḥ // Ragh_9.67 //
#b: (^lakṣī^ C As Cm Cmk Sm)

tasya karkaśavihārsaṃbhavaṃ $ svedam ānanavilagnajālakam &
ācacāma satuṣāraśīkaro % bhinnapallavapuṭo vanānilaḥ // Ragh_9.68 //
#c: (^śītalo C V)

iti vismṛtānyakaraṇīyam ātmanaḥ $ sacivāvalambitadhuraṃ narādhipam &
parivṛddharāgam anubhandhasevayā % mṛgayā jahāra catureva kāminī // Ragh_9.69 //
#b: (dhar^ ct)
#c: (anubaddha^ Sk)

sa lalitakusumapravālaśayyāṃ $ jvalitamahauṣadhidīpikāsanāthām &
narapatir ativāhayāṃ babhūva % kvacid asametaparicchadas triyāmām // Ragh_9.70 //
#a: (sulaltia^ Ct Vn)

uṣasi sa gajayūthakarṇatālaiḥ $ paṭupaṭadhavanibhir vinītanidraḥ &
aramata madhurāṇi tatra śṛṇvan % vihagavikūjitabandimaṅgalāni // Ragh_9.71 //
#a: (ca Ct Vn)
#b: (vidhūta^ C)
#c: (a^svarāṇi C V)

atha jātu ruror gṛhītavartmā $ vipine pārśvacarair alakṣyamāṇaḥ &
śramaphenamucā tapasvigāḍhāṃ % tamasāṃ prāpa nadīṃ turaṃgameṇa // Ragh_9.72 //

kumbhapūraṇabhavaḥ paṭur uccair $ uccacāra nando 'mbhasi tasyāḥ &
tatra sa dviradabṛṃhitaśaṅkī % śabdapātinam iṣuṃ visasarja // Ragh_9.73 //

nṛpateḥ pratiṣiddham eva tat $ kṛtavān paṅktiratho vilaṅghya yat &
apathe padam arpayanti hi % śrutavanto 'pi rajonimīlitāḥ // Ragh_9.74 //
#a: (yat C Vn)
#b: (tat C Vn)

hā tāteti kranditam ākarṇya viṣaṇṇas $ tasyānviṣyan vetasagūḍhaṃ prabhavaṃ saḥ &
śalyaprotaṃ prekṣya sakumbhaṃ muniputraṃ % tāpād antaḥśalya ivāsīt kśitipo 'pi // Ragh_9.75 //
#b: (a^ N P S)
#c: (vīkṣya C)

tenāvatīrya turagāt prathitāngvayena $ pṛṣṭānvayaḥ sa jalakumbhaniṣaṇṇadehaḥ &
tasmai dvijetaratapasvisutaṃ skhaladbhir % ātmānam akṣarapadaiḥ kathayāṃ babhūva // Ragh_9.76 //
#c: (aḥ C Vn)

taccoditaḥ ca tam anuddhrṛtaśalyam eva $ pitroḥ sakāśam avasannadṛśor nināya &
tābhyāṃ tathāgatam upetya tam ekaputram % ajñānataḥ svacaritaṃ nṛpatiḥ śaśaṃsa // Ragh_9.77 //
#a: (^n noditaḥ C V)
#a: (sa Ns2)

tau daṃpatī bahu vilapya śiśoḥ prahartrā $ śalyaṃ nikhātam udahārayatām urastaḥ &
so 'bhūt parāsur atha bhūmipatiṃ śaśāpa % hastārpitair nayanvāribhir eva vṛddhaḥ // Ragh_9.78 //

diṣṭāntam āpsyati bhavān api putraśokād $ ante vayasy aham iveti tam uktavantam &
ākrāntapūrvam iva muktaviṣaṃ bhujaṃgaṃ % provāca kosalapatiḥ prathamāparāddhaḥ // Ragh_9.79 //
#a: (diṣṭy^ Vn)
#b: (antye ct)
#d: (^āparādhaḥ C V)

śāpo 'py adṛṣṭatanayānanapadmaśobhe $ sānugraho bhagavatā mayi pātito 'yam &
kṛṣyāṃ dahann api khalu kṣitim indhaneddho % bījaprarohajananīṃ jvalanaḥ karoti // Ragh_9.80 //
#c: (kakṣaṃ Vt)
#d: (dahanaḥ C Ku)

itthaṃ gate gataghṛṇaḥ kim ayaṃ vidhattāṃ $ vadhyas tavety abhitite vasudhādhipena &
edhān hutāśanavataḥ sa munir yayāce % putraṃ parāsum anugantumanāḥ sadāraḥ // Ragh_9.81 //
#b: (o ct)

prātānugaḥ sapadi śāsanam asya rājā $ saṃpādya pātakaviluptadhṛtir nivṛttaḥ &
antarniviṣṭapadam ātmavināśahetuṃ % śāpaṃ dadhaj jvalanam aurvam ivāmburāśiḥ // Ragh_9.82 //

tadartham arthajñagate gatatrapaḥ $ kim eṣa te vadhyajano 'nusiṣṭhatu &
sa vahnisaṃskāram ayācatātmanaḥ % sadārasūnor vidadhe ca tan nṛpaḥ // Ragh_9.82A //

sameyivān raghuvṛṣabhaḥ svasainikaiḥ $ svamandiraṃ śithiladhṛtir nivartitaḥ &
manogataṃ guruṃ ṛṣiśāpam udvahan % kṣayānalaṃ jaladhir ivāntakāspadam // Ragh_9.82B //



_______________________________________________________________________________




pṛthivīṃ śāsatas tasya $ pākaśāsanatejasaḥ &
kiṃcidūnam anūnarddheḥ % śaradām ayutaṃ yayau // Ragh_10.1 //

na copalebhe pūrveṣām $ ṛṇanirmokṣasādhanam &
sutābhidhānaṃ sa jyotiḥ % śaradām ayutaṃ yayau // Ragh_10.2 //

manor vaṃśaś ciraṃ tasminn $ anabhivyaktasaṃtatiḥ &
nimajjya punar utthāsyan % nadaḥ śoṇa ivābhavat // Ragh_10.2* //

atiṣṭhat pratyayāpekṣa- $ -saṃtatiḥ sa ciraṃ nṛpaḥ &
prāṅ manthād anabhivyakta- % -ratnotpattir ivārṇavaḥ // Ragh_10.3 //

ṛṣyaśṛṅgādayas tasya $ santaḥ saṃtānakāṅkṣiṇaḥ &
ārebhire jitātmānaḥ % putrīyām iṣṭim ṛtvijaḥ // Ragh_10.4 //
#c: (yat'^ Vn)

tasminn avasare devāḥ $ paulastyopaplutā harim &
abhijagmur nidāghārtāś % chāyāvṛkṣam ivādhvagāḥ // Ragh_10.5 //

te ca prāpur udanvataṃ $ bubudhe cādipūruṣaḥ &
avyākṣepo bhaviṣyantyāḥ % kāryasiddher hi lakṣaṇam // Ragh_10.6 //

bhogibhogādanāsīnaṃ $ dadṛśus taṃ divaukasaḥ &
tatphaṇāmaṇḍalodarcir- % -maṇidyotitavigraham // Ragh_10.7 //

śriyaḥ padmaniṣaṇṇāyāḥ $ kṣaumāntaritamekhale &
aṅke nikṣiptacaraṇam % āstīrṇakarapallave // Ragh_10.8 //

prabuddhapuṇḍarīkākṣaṃ $ bālātapanibhāṃśukam &
divasaṃ śāradam iva % prārambhasukhadarśanam // Ragh_10.9 //

prabhānuliptaśrīvatsaṃ $ lakṣmīvibhramadarpaṇam &
kautsubhākhyam apāṃ sāraṃ % bibhrāṇaṃ bṛhatorasā // Ragh_10.10 //
#d: (bibhrataṃ V)

bāhubhir viṭapākārair $ divyābharaṇabhūṣitaiḥ &
āvirbhūtam apāṃ madhye % pārijātam ivāparam // Ragh_10.11 //
#c: (payo^ C V)
#c: (āt C V)

daityastrīgaṇḍalekhānāṃ $ madarāgavilopibhiḥ &
hetibhiś cetanāvadbhir % udīritajayasvanam // Ragh_10.12 //
#a: (^galla^ Vt)
#b: (^odgāra^ Vt)
#c: (āyudhaiś Ct)

muktaśeṣavirodhena $ kuliśavraṇalakṣmaṇā &
upasthitaṃ prāñjalinā % vinītena garutmatā // Ragh_10.13 //
#d: (garutmanā Vn)

yoganidrāntaviśadaiḥ $ pāvanair avalokanaiḥ &
bhṛgvādīn anugṛhṇantaṃ % saukha śāyanikān ṛṣīn // Ragh_10.14 //
#b: (avalokitaiḥ Vt)
#d: (saukhya^ Vn)

praṇipatya surās tasmai $ śamayitre suradviṣām &
athainaṃ tuṣṭuvuḥ stutyam % avāṅmanasagocaram // Ragh_10.15 //

namo viśvasṛje pūrvaṃ $ viśvaṃ tadanu bibhrate &
atha viśvasya saṃhartre % tubhyaṃ tredhāsthitātmane // Ragh_10.16 //

rasāntarāṇy ekarasaṃ $ yathā divyaṃ payo 'śnute &
deśe deśe guṇeṣv evam % avasthās tvam avikriyaḥ // Ragh_10.17 //

ameyo mitalokas tvam $ anarthī prārthanāvahaḥ &
ajito jiṣṇur atyantam % avyakto vyaktakāraṇam // Ragh_10.18 //

ekaḥ kāraṇatas tāṃ tām $ avasthāṃ pratipadyase &
nānātvaṃ rāgasaṃyogāt % sphaṭikasy'eva te smṛtam // Ragh_10.19 //
#d: (u St Vn)

hṛdayastham anāsannam $ akāmaṃ tvāṃ tapasvinam &
dayālum anaghaspṛṣṭaṃ % purāṇam ajaraṃ viduḥ // Ragh_10.20 //
#c: (^a^dayā^ *V)

sarvajñas tvam avijñātaḥ $ sarvayonis tvam ātmabhūḥ &
sarvaprabhur anīśas tvam % ekas tvaṃ sarvarūpabhāk // Ragh_10.21 //

saptasāmopagītaṃ tvāṃ $ saptārṇavajaleśayam &
saptārcirmukham ācakhyuḥ % saptalokaikasaṃśrayam // Ragh_10.22 //
#c: (^cakṣuḥ Vn)

caturvargaphalaṃ jñānaṃ $ kālāvasthā caturyugā &
caturvarṇamayo lokas % tvattaḥ sarvaṃ caturmukhāt // Ragh_10.23 //
#b: (āś ct Vn)
#b: (āḥ ct Vn)

abhyāsanigṛhītena $ manasā hṛdayāśrayam &
jyotirmayaṃ vicinvanti % yoginas tvāṃ vimuktaye // Ragh_10.24 //

ajasya gṛhṇato janma $ nirīhasya hatadviṣaḥ &
svapato jāgarūkasya % yāthātmyaṃ veda kas tava // Ragh_10.25 //
#d: (ārthyaṃ ct)

śabdādīn viṣayān bhoktuṃ $ carituṃ duścaraṃ tapaḥ &
paryāpto 'si prajāḥ pātum % audāsīnyena vartitum // Ragh_10.26 //

bahudhāpy āgamair bhinnāḥ $ panthānaḥ siddhihetavaḥ &
tvayy eva nipatanty oghā % jāhnavīyā ivārṇave // Ragh_10.27 //

tvayy āveśitacittānāṃ $ tvatsamarpitakarmaṇām &
gatis tvaṃ vītarāgāṇām % abhūyaḥsaṃnivṛttaye // Ragh_10.28 //
#a: (tvad^ Ct V)

pratyakṣo 'py aparicchedyo $ mahyādir mahimā tava &
āptavāganumānābhyāṃ % sādhyaṃ tvāṃ prati kā kathā // Ragh_10.29 //

kevalaṃ smaraṇenaiva $ punāsi puruṣaṃ yataḥ &
anena vṛttayaḥ śeṣā % niveditaphalās tvayi // Ragh_10.30 //
#a: (āpi Ct V)
#b: (yadā C Vn)

udadher iva ratnāni $ tejāṃsīva vivasvataḥ &
stutibhyo vyatiricyante % dūreṇa caritāni te // Ragh_10.31 //
#a: (toyāni C)
#d: (āṇi ct)

anavāptam avāptavyaṃ $ na te kiṃcana vidyate &
lokānugraha evaiko % hetus te janmakaramaṇoḥ // Ragh_10.32 //
#b: (^cin na Vn)

mahimānaṃ yad utkīrtya $ tava saṃhriyate vacaḥ &
śrameṇa tad aśaktyā vā % na guṇānām iyattayā // Ragh_10.33 //

iti prasādayām āsus $ tava saṃhriyate vacaḥ &
bhūtārthavyāhṛtiḥ sā hi % na stutiḥ parameṣṭhinaḥ // Ragh_10.34 //

tasmai kuśalasaṃpraśna- $ -vyañjitaprītaye surāḥ &
bhayam apralayodvelād % ācakhyur nairṛtodadheḥ // Ragh_10.35 //
#d: (^cakṣur Vn)

atha velāsamāsanna- $ -śailarandhrānunādinā &
svareṇovāca bhagavān % paribhūtārṇavadhvaniḥ // Ragh_10.36 //
#b: (vādinā N P)

purāṇasya kaves tasya $ varṇasthānasamīritā &
babhūva kṛtasaṃskārā % caritārthaiva bhāratī // Ragh_10.37 //
#c: (pada^ V)

babhau sa daśanajyotsnā $ sā vibhor vadanodgatā &
niryātaśeṣā caraṇād % gaṅgevordhvapravartinī // Ragh_10.38 //
#a: (babhāse Vt)
#d: (anī C)

jāne vo rakṣasākrāntāv $ anubhāvaparākramau &
aṅgināṃ tamasevobhau % guṇau prathmamadhyamau // Ragh_10.39 //

viditaṃ tapyamānaṃ ca $ tena me bhuvantrayam &
akāmopanateneva % sādhor hṛdayam enasā // Ragh_10.40 //
#a: (tu Vn)

kāryeṣu caikakāryatvād $ abhyarthyo 'smi na vajriṇā &
svayam eva hi vāto 'gneḥ % sārathyaṃ pratipadyate // Ragh_10.41 //
#b: (nāsmi C)

svāsidhārāparihṛtaḥ $ kāmaṃ cakrasya tena me &
sthāpito daśamo mūrdhā % lavyāṃśa iva rakṣasā // Ragh_10.42 //
#d: (labhy'^ ct)

sraṣṭur varātisargāt tu $ mayā tasya durātmanaḥ &
atyārūḍhaṃ ripoḥ soḍhaṃ % candaneva bhoginaḥ // Ragh_10.43 //
#a: (ca C N P S)
#c: (sahyaṃ Mn V)

dhātāraṃ tapasā prītaṃ $ yayāce sa hi rākṣasaḥ &
daivāt sargād avadhyatvaṃ % martyeṣv āsthāparāṅmukhaḥ // Ragh_10.44 //

so 'haṃ dāśarathir bhūtvā $ raṇabhūmer balikṣamam &
kariṣyāmi śarais tīkṣṇais % tacchiraḥkamaloccayam // Ragh_10.45 //

acirād vajvabhir bhāgaṃ $ kalpitaṃ vidhivat punaḥ &
māyāvibhir anālīḍham % ādāsyadhve miśācaraiḥ // Ragh_10.46 //

vaimānikāḥ puṇyakṛtas $ tyajantu marutāṃ pathi &
puṣpakālokasaṃkṣobhaṃ % meghāvaraṇatatparāḥ // Ragh_10.47 //

moṣyadhve svargabandīnāṃ $ veṇībandhān adūṣitān &
śāpayantritapaulastya- % -balātkārakacagrahaiḥ // Ragh_10.48 //
#a: (sura^ C V)

rāvaṇāvagrahaklāntam $ iti vāgamṛtena saḥ &
abhivṛṣya marutsasyaṃ % kṛṣṇameghas tirodadhe // Ragh_10.49 //

puruhūtaprabhṛtayaḥ $ surakāryodyataṃ surāḥ &
aṃśair anuyayur viṣṇuṃ % puṣpair vāyum iva drumāḥ // Ragh_10.50 //

atha tasya viśāṃpatyur $ ante kāmyasya karmaṇaḥ &
puruṣaḥ prababhūvāgner % vismayena sahartvijām // Ragh_10.51 //

hemapātragataṃ dorbhyām $ ādadhānaḥ payaścarum &
anupraveśād ādyasya % puṃsas tenāpi durvaham // Ragh_10.52 //
#a: (e gataṃ C)(ī^kṛtaṃ V)
#b: (ādadānaḥ V)

prājāpatyopanītaṃ tad (?) $ annaṃ pratyagrahīn nṛpaḥ &
vṛṣeva payasāṃ sāram % āviṣkṛtam udanvatā // Ragh_10.53 //

anena kathitā rājño $ guṇās tasyānyadurlabhāḥ &
prasūtiṃ cakame tasmiṃs % trailokyaprabhavo 'pi yat // Ragh_10.54 //
#c: (pravṛttiṃ C)(nivṛttiṃ V)

sa tejo vaiśnavaṃ patnyor $ vibheje carusaṃjñitam &
dyāvāpṛthivyoḥ pratyagram % aharpatir ivātapam // Ragh_10.55 //

arcitā tasya kausalyā $ priyā kekayavaṃśajā &
ataḥ saṃbhāvitāṃ tābhyāṃ % sumitrām aicchad īśvaraḥ // Ragh_10.56 //

te bahujñasya cittajñe $ patnyau patyur mahīṣitaḥ &
caror ardhārdhabhāgābhyāṃ % tām ayojayatām ubhe // Ragh_10.57 //
#b: (ām Vn)

pi praṇayavaty āsīt $ sapatnyor ubhayor api &
bhramarī vāraṇasyeva % madanisyandalekhayoḥ // Ragh_10.58 //
#a: (hi ct V)
#d: (^rekhayoḥ ct)

tābhir garbhaḥ prajābhūtyai $ dadhre devāṃśasambhavaḥ &
saurībhir iva nāḍībhir % amṛtākhyābhir ammayaḥ // Ragh_10.59 //

samam āpannasattvās tā $ rejur āpāṇḍuratviṣaḥ &
antargataphalārambhāḥ % sasyānām iva saṃpadaḥ // Ragh_10.60 //

guptaṃ dadṛśur ātmānaṃ $ sarvāḥ svapneṣu vāmanaiḥ &
jalajāsigadāśārṅga- % -cakralāñchitamūrtibhiḥ // Ragh_10.61 //

hemapakṣaprabhājālaṃ $ gagane ca vitanvatā &
uhyante sma suparṇena % vegākṛṣṭapayomucā // Ragh_10.62 //
#a: (^pattra^ C V)

bibhratyā kaustubhaṃ nyāsaṃ $ stanāntaravilambinam &
paryupāsyanta lakṣmyā ca % padmavyajanahastayā // Ragh_10.63 //
#a: (a^ ct Vn)
#b: (itam Vn)

kṛtābhiṣekair divyāyāṃ $ trisrotasi ca saptabhiḥ &
brahma rṣibhiḥ paraṃ brahma % gṛṇadhbir upatasthire // Ragh_10.64 //
#c: (maha^ Vtp)

tābhyas tathāvidhān svapnāñ $ chrutvā prīto hi pārthivaḥ &
mene parārdhyam ātmānaṃ % gurutvena jagdguroḥ // Ragh_10.65 //
#b: ('pi S)('tha C Vn)

vibhaktātmā vibhus tāsām $ ekaḥ kuṣiṣv anekadhā &
uvāsa pratimācandraḥ % prasannānām apām iva // Ragh_10.66 //

athāgramahiṣī rājñaḥ $ prasūtisamaye satī &
putraṃ tamo'pahaṃ lebhe % naktaṃ jyotir ivauṣadhiḥ // Ragh_10.67 //
#a: (āgrya^ J M Ns)

rāma ity abhirāmeṇa $ tenāpratima tejasā &
nāmadheyaṃ guruś cakre % jagatprathamamaṅgalam // Ragh_10.68 //
#b: (^ābhimata^ Vn)

raghuvaṃśapradīpena $ tenāpratima tejasā &
rakṣāgṛhagatā dīpāḥ % pratyādiṣṭa ivābhavan // Ragh_10.69 //
#b: (^ābhimata^ Vn)

śayyāgatena rāmeṇa $ mātā śātodarī babhau &
saikatāmbhojabalinā % jāhnavīva śaratkṛśā // Ragh_10.70 //

kaikeyyās tanayo jajñe $ bharato nāma śīlavān &
janayitrīm alaṃcakre % yaḥ praśraya iva śriyam // Ragh_10.71 //
#b: (vīrya^ Vn)

sutau lakṣmaṇaśatrughnau $ sumitrā suṣuve yamau &
samyagāgamitā vidyā % prabodhavinayāv iva // Ragh_10.72 //
#c: (^ārādhitā ct)

nirdoṣam abhavat sarvam $ āviṣkṛtaguṇaṃ jagat &
anvagād iva hi svargo % gāṃ gataṃ puruṣottamam // Ragh_10.73 //

tasyodaye caturmūrteḥ $ paulastyacakiteśvarāḥ &
virajaskair nabhasvadbhir % diśa ucchvasitā iva // Ragh_10.74 //

kṛśānur apadhūmatvāt $ prasannatvāt prabhākaraḥ &
rakṣiviprakṛtāv āstām % apaviddhaśucāv iva // Ragh_10.75 //
#b: (diva^ C Vt)

daśānanakirīṭebhyas $ tatkṣaṇaṃ rākṣasaśriyaḥ &
maṇivyājena paryastāḥ % pṛthivyām aśrubindavaḥ // Ragh_10.76 //

putrajanmapraveśyānāṃ $ tūryāṇām tasya putriṇaḥ &
ārambhaṃ prathamaṃ cakrur % devadhundubhayo divi // Ragh_10.77 //
#a: (ānāṃ Vp)

saṃtānakamayī vṛṣṭir $ bhavane cāsya petuṣī &
samaṅgalopacārāṇāṃ % saivādiracanābhavat // Ragh_10.78 //
#b: (tasya C V)

kumārāḥ kṛtasaṃskārās $ te dhātristanya pāyinaḥ &
ānandenāgrajeneva % samaṃ vavṛdhire pituḥ // Ragh_10.79 //
#b: (^stana^ Vn)

svābhāvikaṃ vinītatvaṃ $ teṣaṃ vinayakarmaṇā &
mumūrcha sahajaṃ tejo % haviṣeva havirbhujām // Ragh_10.80 //
#b: (ām Vk)

parasparāviruddhās te $ tad raghor anaghaṃ kulam &
alam uddyotayām āsur % devāraṇyam ivartavaḥ // Ragh_10.81 //

samāne 'pi hi saubhrātre $ yathobhau rāmalakṣmaṇau &
tathā bharataśatrughnau % prītyā dvandvaṃ babhūvatuḥ // Ragh_10.82 //

teṣāṃ dvayor dvayor aikyaṃ $ bibhide na kadācana &
yathā vāyuvibhāvasvor % yathā candrasamudrayoḥ // Ragh_10.83 //
#a: (prītir Ct)

te prajānāṃ prajānāthās $ tejasā praśrayeṇa ca &
mano jahrur nidāghānte % śyāmābhrā divasā iva // Ragh_10.84 //

sa caturdhā babhau vyastaḥ $ prasavaḥ pṛthivīpateḥ &
dharmārthakāmamokṣāṇām % avatāra ivāṅgabhāk // Ragh_10.85 //
#d: (^vān ct V)

guṇair ārādhayām āsus $ te guruṃ guruvatsalāḥ &
tam eva caturnateśaṃ % ratnair iva mahārṇavāḥ // Ragh_10.86 //

suragaja iva dantair bhagnadaityāsidhārair $ naya iva paṇabandhavyaktayogair upāyaiḥ &
harir iva yugadīrghair dorbhir aṃṣais tadīyaiḥ % patir avanipatīnāṃ taiś cakāśe // Ragh_10.87 //
#d: caturbhiḥ (cakāśe C)



_______________________________________________________________________________





kauśikena sa kila kṣitīśvaro $ rāmam adhvaravighātaśāntaye &
kākapakṣadharam etya yācitas % tejasāṃ hi na vayaḥ samīkṣyate // Ragh_11.1 //
#a: (so 'bhigamya kila gādhisūnunā Vn)
#b: (rāmam adhvaravighātaśāntaye Vn)
#c: (yācitaḥ śiśum api prajeśvaras Vn)

kṛcchralabdham api labdhavarṇabhāk $ taṃ dideśa munaye salakṣmaṇam &
apy asupraṇayināṃ raghoḥ kule % na vyahanyata kadācid arthitā // Ragh_11.2 //
#a: (medinīpatis C V)

yāvad ādiśati pārthivas tayor $ nirgamāya puramārgasatkriyām &
tāvad āśu vidadhe marutsakhaiḥ % sā sapuṣpajalavarṣibhir ghanaiḥ // Ragh_11.3 //
#b: (^saṃskriyām J M Ns)
#c: (vihitā C Vt)
#d: (sāndra^ C V)

tau nideśakaraṇodyatau pitur $ dhanvinau caraṇayor nipetatuḥ &
bhūpater api tayoḥ pravatsyator % namrayor upari bāṣpabindavaḥ // Ragh_11.4 //

tau pitur nayanajena vāriṇā $ kiṃcidukṣitaśikhaṇḍakāv ubhau &
dhanvinau tam ṛṣim anvagacchatāṃ % pauradṛṣṭikṛtamārgatoraṇau // Ragh_11.5 //
#b: (ikāv V)

lakṣmaṇānucaram eva rāghavaṃ $ netum aicchad ṛṣir ity asau nṛpaḥ &
āśiṣaṃ prayuyuje na vāhinīṃ % sā hi rakṣaṇavidhau tayoḥ kṣamā // Ragh_11.6 //

rejatuś ca sutarāṃ mahaujasaḥ $ kauśikasya padavīm anudrutau &
uttarāṃ prati diśaṃ vivasvataḥ % prasthitasya madhumādhavāv iva // Ragh_11.6* //

mātṛvargacaraṇaspṛṣau munes $ tau prapadya padavīṃ mahaujasaḥ &
rejatur gativaśāt pravartinau % bhāskarasya madhumādhavāv iva // Ragh_11.7 //

vīcilolabhujayos tayor gataṃ $ śaiśavāc capalam apy aśobhata &
toyadāgama ivoddhyabhidyayor % nāmadheyasadṛśaṃ viceṣṭitam // Ragh_11.8 //

tau balātibalayoḥ prabhāvato $ vidyayoḥ pathi munipradiṣṭayoḥ &
mamlatur na maṇikuṭṭimocitau % mātṛpārśvaparivartināv iva // Ragh_11.9 //
#d: (itāv Vn)

pūrvavṛttakathitaiḥ purāvidaḥ $ sānujaḥ pitṛsakhasya rāghavaḥ &
uhyamāna iva vāhanocitaḥ % pādacāram api na vyabhāvayat // Ragh_11.10 //
#c: (ū Mv)

tau sarāṃsi rasavadbhir ambubhiḥ $ kūjitaiḥ śrutisukhaiḥ patatriṇaḥ &
vāyavaḥ surabhipuṣpareṇubhiś % chāyayā ca jaladāḥ siṣevire // Ragh_11.11 //
#b: (vāśitaiḥ Vn)

nāmbhasāṃ kamalaśobhināṃ tathā $ śākhināṃ na ca pariśramacchidām &
darśanena laghunā yathā tayoḥ % prītim āpur ubhayos tapasvinaḥ // Ragh_11.12 //
#a: (vikacapadma^śobhināṃ C)
#b: (ca na ct Vn)

sthāṇudagdhavapuṣas tapovanaṃ $ prāpya dāśarathir āttakārmukaḥ &
vigraheṇa madanasya cāruṇā % so 'bhavat pratinidhir na karmaṇā // Ragh_11.13 //

tau suketusutayā khilīkṛte $ kauśikād viditaśāpayā pathi &
ninyatuḥ sthalaniveśitātaṭanī % līlayaiva dhanuṣī adhijyatām // Ragh_11.14 //

jyāniniādam atha gṛhṇatī tayoḥ $ prādurāsa bahūlakṣapā chaviḥ &
tāḍakā calakapālakuṇḍalā % kālikeva nibiḍā balākinī // Ragh_11.15 //
#a: (abhigṛhṇatī Vn Cm)
#b: (^kṣipā^ Vt)

tīvravegadhutamārgavṛkṣayā $ pretacīvaravasā svanograyā &
abhyabhāvi bharatāgrajas tayā % vātyayeva pitṛkānanotthayā // Ragh_11.16 //
#a: (vega^viprakṛta^ Vn)

udyataikabhujayaṣṭim āyatīṃ $ śroṇilambipuruṣāntramekhalām &
tāṃ vilokya vanitāvadhe ghṛṇāṃ % pattriṇā saha mumoca rāghavaḥ // Ragh_11.17 //

yac cakāra vivaraṃ śilāghane $ tāḍakorasi sa rāmasāyakaḥ &
apraviṣṭaviṣayasya rakṣasāṃ % dvāratām agamad antakasya tat // Ragh_11.18 //

bāṇabhinnahṛdayā nipetuṣī $ sā svakānabhuvaṃ na kevalām &
viṣṭapatrayaparājayasthirāṃ % rāvaṇaśriyam api vyakampayat // Ragh_11.19 //
#b: (am C V)

rāmamanmathaśareṇa tāḍitā $ duḥsahena dṛdaye niśācarī &
gandhavadrudhiracandanokṣitā % jīviteśavasatiṃ jagāma sā // Ragh_11.20 //

nairṛtaghnam atha mantravan muneḥ $ prāpad astram avadānatoṣitāt &
jyotir indhanaipāti bhāskarāt % sūryakānta iva tāḍakāntakaḥ // Ragh_11.21 //

vāmanāśramapadaṃ tataḥ paraṃ $ pāvanaṃ śruam ṛṣer upeyivān &
unmanāḥ prathamajanmaceṣṭitāny % asmarann api babhūva rāghavaḥ // Ragh_11.22 //

āsasāda munir ātmanas tataḥ $ śiṣyavargaparikalpitārhaṇam &
baddhapallavapuṭāñjalidrumaṃ % darśanonmukha mṛgaṃ tapovanam // Ragh_11.23 //
#d: (^otsuka^ C)

tatra dīkṣitam ṛṣiṃ rakaṣatur $ vighnato daśarathātmajau śaraiḥ &
lokam andhatamasāt kramoditau % raśāmibhiḥ śaśidivākarāv iva // Ragh_11.24 //
#b: (nṛpasutau śitaiḥ C Vn)
#c: (^odyatau Vn)

vīkṣya vedim atha raktabindubhir $ bandhujīvapṛthubhiḥ pradūṣitām &
saṃbhramo 'bhavad apoḍhakarmaṇām % ṛtvijāṃ cyutavikaṅkatasrucām // Ragh_11.25 //
#c: (up'^ Vt)

unmukhaḥ sapadi lakṣmaṇāgrajo $ bāṇam āśrayamukhāt samuddharan &
rakṣasāṃ balam apaśyad ambare % gṛdhrapakṣapavaneritadhvajam // Ragh_11.26 //

tatra yāv adhipatī makhadviṣāṃ $ tau śaravyam akarot sa netarān &
kiṃ mahoragavisarpivikramo % rājileṣu garuḍaḥ pravartate // Ragh_11.27 //

so 'stram ugrajavam astrakovidaḥ $ saṃdadhe dhanuṣi vāyudaivatam &
tena śailagurum apy apātayat % pāṇḍupattram iva tāḍakāsutam // Ragh_11.28 //
#c: (apāharat C)

yaḥ subāhur iti rākṣaso 'paras $ tatra tatra visasarpa māyayā &
taṃ kṣurapraśakalīkṛtām kṛtī % pattriṇāṃ vyabhajad āśramād bahiḥ // Ragh_11.29 //
#d: (pakṣiṇāṃ C V)

ity apāstamakhavighnayos tayoḥ $ sāṃyugīnam abhinandya vikramam &
ṛtvijaḥ kulapater yathākramaṃ % vāgyatasya niravartayan kriyāḥ // Ragh_11.30 //
#d: (^jitasya Vt)

tau praṇāmacalakākapakṣakau $ bhrātarāv abhṛthāpluto muniḥ &
āśiṣām anupadaṃ samaspṛśad % darbhapāṭitatalena pāṇinā // Ragh_11.31 //
#b: (a^pluto V)

taṃ nyamantrayata saṃbhṛtakratur $ maithilaḥ sa mighilāṃ vrajan vaśī &
rāghavāv api nināya bibhratau % taddhanuḥśravaṇajaṃ kutūhalam // Ragh_11.32 //

taiḥ śiveṣu vasatir gatādhvabhiḥ $ sāyam āśramataruṣv agṛhyata &
yeṣu dīrghatapasaḥ parigraho % vāsavakṣaṇakalatratāṃ yayau // Ragh_11.33 //
#a: (nivāsa^ Ct)

pratyapadyata cirāya yat punaś $ cāru gautamavadhūḥ śilāmayī &
svaṃ vapuḥ sa kila kilibiṣacchidāṃ % rāmapādarajasām anugrahaḥ // Ragh_11.34 //
#a: (asya Ct)
#c: (sakala^ Vnp ^kalmaṣa^ Vn)

rāghavānvitam upasthitaṃ muniṃ $ taṃ niśamya janako janeśvaraḥ &
arthakāmasahitaṃ saparyayā % dehabaddham iva dharmam abhyagāt // Ragh_11.35 //
#d: (^vantam Ct)

tau videhanagarīnivāsināṃ $ gāṃ gatāv iva divaḥ punarvasū &
manyate sma pibatāṃ vilocanaiḥ % pakṣmapātam api vañcanāṃ manaḥ // Ragh_11.36 //

yūpavaty avasite kiryāvidhau $ kālavit kuśikavaṃśavardhanaḥ &
rāmam iṣvasanadarśanotsukaṃ % maithilāya kathayāṃ bvabhūva saḥ // Ragh_11.37 //

tasya vīkṣya lalitaṃ vapuḥ śiśoḥ $ pārthivaḥ prathitavaṃśajanmanaḥ &
svaṃ vicintya ca dhanur durānamaṃ % pīḍito duhiṭśulkasaṃsthayā // Ragh_11.38 //
#c: (durāsadaṃ Vt)

abravīc ca bhagavan mataṅgajair $ yad bṛhadbhir api karma duṣkaram &
tatra nāham anumantum utsahe % moghavṛtti kalabhasya ceṣṭitam // Ragh_11.39 //
#d: (sāhasam C)

hrepitā hi bahavo nareśvarās $ tena tāta dhanuṣā dhanurbhṛtaḥ &
jyānighātakaṭhinatvaco bhujān % svān vidhūya dhig iti pratasthire // Ragh_11.40 //
#c: (^vimarda^ C)

pratyuvāca tam ṛṣir niśamyatāṃ $ sārato 'yam atha vā kṛtaṃ girā &
cāpa eva bhavato bhaviṣyati % vyaktaśaktir aśanir girāv iva // Ragh_11.41 //
#b: (vīryato Vt)
#b: (girā (kṛtam ct Vn)

evam āptavacanāt sa pauruṣaṃ $ kākapakṣakadhare 'pi rāghave &
śraddadhe tridaśagopamātrake % dāhaśaktim iva kṛṣṇavartmani // Ragh_11.42 //
#a: (ittham T V)

vyādideśa gaṇaḥ sapārśvagān $ karmukābharaṇāya maithilaḥ &
taijasaya dhanuṣaḥ pravṛttaye % toyadān iva sahasralocanaḥ // Ragh_11.43 //
#a: (ā^ Vn)
#a: (o 'tha ct)

tat prasuptabhujagendrabhīṣaṇaṃ $ vīkṣya dāśarathir ādade dhanuḥ &
vidrutakratumṛgānausāriṇaṃ % yena bāṇam asṛjad vṛṣadhvajaḥ // Ragh_11.44 //
#b: (prekṣya C V)

ātatajyam akarot sa saṃsadā $ vismayastimitanetram īkṣitaḥ &
śailasāram api nātiyatnataḥ % puṣpacāpam iva peśalaṃ smaraḥ // Ragh_11.45 //
#a: (ca C Vn)
#d: (komalaṃ C Vt)

bhajyamānam atimātrakarṣaṇāt $ tena vajraparuṣasvanaṃ dhanuḥ &
bhārgavāya dṛḍhamanyave punaḥ % kṣatram udyatam iti nyavedayat // Ragh_11.46 //
#b: (tat svanena gaganspṛśā C T)
#d: (iva ct)

dṛṣṭasāram atha rudrakārmuke $ vīryaśulkam abhinandya maithilaḥ &
rāghavāya tanayām ayonijāṃ % rūpiṇīṃ śriyam iva nyavedayat // Ragh_11.47 //
#d: (pārthivaḥ N P)(svāṃ dad[e C][au V])
#d: ('āmaradyutiḥ C V)

maithilaḥ sapadi satyasaṃgaro $ rāghavāya tanayām ayonijāṃ &
saṃnidhau dyutimatas taponidher % agnisākṣika ivātisṛṣṭavān // Ragh_11.48 //
#d: (am V)

prāhiṇoc ca mahitaṃ mahādyutiḥ $ kosalādhipataye purodhasam &
bhṛtyabhāvi duhituḥ parigrahād % diśyatāṃ kulam idaṃ nimer iti // Ragh_11.49 //
#d: (iṣyatāṃ C *V)

utsukaś ca sutadārakarmaṇā $ so 'bhavad gurur upāgataś ca tam &
gautamasya tanayo 'nukūlavāk % prārthitaṃ hi sukṛtām akālahṛt // Ragh_11.49* //

anviyeṣa sadṛśīṃ sa ca snuṣāṃ $ prāpa cainam anukūlavāg dvijaḥ &
sadya eva sukṛtāṃ hi pacyate % kalpavṛkṣaphala dharmi kāṅkṣitam // Ragh_11.50 //
#d: (^sama^ Vt)

tasya kalpitapuraskriyāvidheḥ $ śuśruvān vacanam agrajanmanaḥ &
uccacāla valabhitasakho vaśī % sainyareṇumuṣitārkadīdhitiḥ // Ragh_11.51 //
#c: (balī V)

āsasāda mithilāṃ sa veṣṭayan $ piḍitopavanapādapāṃ balaiḥ &
prītirodham asahiṣṭa sā purī % strīva kāntaparibhogam āyatam // Ragh_11.52 //
#b: (air C V)

tau sametya samayasthitāv ubhau $ bhūpatī varuṇavāsavopamau &
kanyakātanayakautukakriyāṃ % svaprabhāvasadṛśīṃ vitenatuḥ // Ragh_11.53 //
#a: (e ct Vt)

pārthivīm udavahad raghūdvaho $ lakṣmaṇas tadanujām athormilām &
yau tayor avarajau varaujasau % tau kuśadhvajasute sumadhyame // Ragh_11.54 //
#a: (maithilīm Vt)
#c: ([ava]gatau svamitrayā T)

te caturthasahitās trayo babhuḥ $ sūnavo navavadhūparigrahāḥ &
sāmadānavidhibhedavigrahāḥ % siddhimanta iva tasya bhūpateḥ // Ragh_11.55 //
#b: (^grahāt J M)(^samāgamāt C)
#c: (^nigrahāḥ ct)

tā narādhipasutā nṛpātmajais $ te ca tābhir agaman kṛtārthatām &
so 'bhavad varavadhūsamāgamaḥ % pratyayaprakṛtiyogsaṃnibhaḥ // Ragh_11.56 //

evam āttaratir ātmasaṃbhavāṃs $ tān niveśya caturo 'pi tatra saḥ &
adhvasu triṣu visṛṣṭamaithilaḥ % svāṃ purīṃ daśaratho nyavartata // Ragh_11.57 //

tasya jātu marutaḥ pratīpagā $ vartmasu dhavjatarupramāthinaḥ &
cikliśur bhṛśatayā varūthinīm % uttaṭā iva nadīrayāḥ sthalīm // Ragh_11.58 //
#b: (ni C T V)

lakṣyate sma tadanantaraṃ ravir $ baddhabhīmapairveṣamaṇḍalaḥ &
vainateyaśamitasya bhogino % bhogaveṣṭita iva cyuto maṇiḥ // Ragh_11.59 //

śyenapakṣaparidhūsarālakāḥ $ sāṃdhyamegharudhirārdravāsasaḥ &
aṅganā iva rajasvalā diśo % no babhūvur avalokanakṣamāḥ // Ragh_11.60 //

bhāskaraś ca diśam adhyuvāsa yāṃ $ tāṃ śritāḥ pratibhayaṃ vavāśire &
kṣatraśoṇitapitṛkriyocitaṃ % codayantya iva bhārgavaṃ śivāḥ // Ragh_11.61 //
#d: (bodhayantya C)(nodayantya V)

tat pratīpapavanādi vaikṛtaṃ $ prekṣya śāntim adhikṛtya kṛtyavit &
anvayuṅkta gurum īśvaraḥ kṣiteḥ % svantam ity alaghayat sa tadvyathām // Ragh_11.62 //
#a: (i^ ct)
#b: (kṣipraśānt[am V][yam T?])

tejasaḥ sapadi rāśir utthitaḥ $ prādurāsa kila vāhinīmukhe &
yaḥ pramṛjya nayanāni sainikair % lakṣaṇīyapuruṣākṛtiś cirāt // Ragh_11.63 //
#a: (ucchritaḥ C)

pitryam aṃśam upavītalakṣaṇaṃ $ mātṛkaṃ ca dhanur ūrjitaṃ dadhat &
yaḥ sasoma iva gharmadīdhitiḥ % sadvijihva iva candanadrumaḥ // Ragh_11.64 //

yena roṣaparuṣātmanaḥ pituḥ $ śāsane sthibhido 'pi tasthuṣā &
vepamānajananīśiraśchidā % prāg ajīyata ghṛṇā tato mahī // Ragh_11.65 //

akṣabhījavalayena nibabhau $ dakṣiṇaśravaṇasaṃsthitena yaḥ &
kṣatriyāntakaraṇaikaviṃśater % vyājapūrvagaṇanām ivodvahan // Ragh_11.66 //
#b: (^saṃśrayeṇa Vt)

taṃ pitur vadhabhavena manyunā $ rājavaṃśanidhanāya dīkṣitam &
bālasūnur avalokya bhārgavaṃ % svāṃ daśāṃ ca viṣasāda pārthivaḥ // Ragh_11.67 //
#d: (vivyathe daśaratho daśācyutaḥ C)

rāmanāma iti tulyam ātmaje $ vartamānam ahite ca dāruṇe &
hṛdyam asya bhayadāyi cābhavad % ratnajātam iva hārasarpayoḥ // Ragh_11.68 //
#a: (nāma rāma ct)

arghyam arghyam iti vādinaṃ nṛpaṃ $ so 'navekṣya bharatāgrajo yataḥ &
kṣatrakopadahanārciṣaṃ tataḥ % saṃdadhe dṛśam udagratārakām // Ragh_11.69 //
#b: (^apekṣya Sd2)
#d: (am Vn)

tena kārmukaniṣaktamuṣṭinā $ rāghavo vigatabhīḥ purogataḥ &
aṅgulīvivaracāriṇaṃ śaraṃ % kurvatā nijagade yuyutsunā // Ragh_11.70 //
#a: (^niyukta^ Vt)

kṣatrajātam apakāri vairi me $ tan nihatya bahuśaḥ śamaṃ gataḥ &
suptasarpa iva daṇḍaghaṭṭanād % roṣito 'smi tava vikramaśravāt // Ragh_11.71 //
#a: (a^ ct T)
#d: (utthito V)

maithilasya dhanur anyapārthivais $ tvaṃ kilānamitapūrvam akṣaṇoḥ &
tan niśamya bahavatā samarthaye % vīryaśṛṅgam iva bhagnam ātmanaḥ // Ragh_11.72 //
#b: (akṣiṇoḥ C T Vtp)
#c: (yan T)

anyadā jagati rāma ity ayaṃ $ śabda uccarita eva mām agāt &
vrīḍam āvahati me sa saṃprati % vyastavṛttir udayonmukhe tvayi // Ragh_11.73 //

bibhrato 'stram acale 'py akuṇṭhitaṃ $ dvau matau mama ripū samāgasau &
homa-dhenu-haraṇāc ca haihayas % tvaṃ ca irtim apahartum udyataḥ // Ragh_11.74 //
#b: (ripū mama matau ct)
#c: (tāta^ V)
#c: (^vatsa^ ct)

kṣatriyāntakaraṇo 'pi vikramas $ tena mām avati nājite tvayi &
pāvakasya mahimā sa gaṇyate % kakṣavaj jvalati sāgare 'pi yaḥ // Ragh_11.75 //

viddhi cāttabalam ojasā harer $ aiśvaraṃ dhanur abhāji yat tvayā &
khātamūlam anilo nadīrayaiḥ % pātayaty api mṛdus taṭadrumam // Ragh_11.76 //
#a: (^rasam Vt)

tan madīyam idam āyudhaṃ jyayā $ saṃgamayya saśaraṃ vikṛṣyatām &
tiṣṭhatu pradhanam evam apy ahaṃ % tulyabāhutarasā jitas tvayā // Ragh_11.77 //

kātaro 'si yadi vodgatārciṣā $ tarjitaḥ paraśudhārayā mama &
jyānighātakaṭhināṅgulir vṛthā % badhyatām abhayayācanāñjaliḥ // Ragh_11.78 //
#a: (cod C)
#c: (^vimarda^ Ct T?)

evam uktavati bhīmadarśane $ bhārgave smitavikampitādharaḥ &
taddhanurgrahaṇam eva rāghavaḥ % pratyapadyata samartham uttaram // Ragh_11.79 //

pūrvajanmadhanuṣā samāgataḥ $ so 'timātralaghudarśano 'bhavat &
kevalo 'pi subhago navāmbudaḥ % kiṃ punas tridaśacāpalāñchitaḥ // Ragh_11.80 //
#b: (^śubha^ V)

tena bhūminihitaikakoṭi tat $ kārmukaṃ ca balinādhiropitam &
niṣprabhaś ca ripur āsa bhūbhṛtāṃ % dhūmaśeṣa iva dhūmaketanaḥ // Ragh_11.81 //
#a: (inā C T V)
#c: (tatkṣaṇaṃ Vn)
#c: (prāpa varṇavikṛtiṃ ca bhārgavo C * Vn)
#d: (vṛṣṭidhauta iva vāsavadhvajaḥ C * Vn)

tāv ubhāv api paraspara-sthitau $ vardhamānaparihīnatejasau &
paśyati sma janatā dinātyaye % pārvaṇau śaśidivākarāv iva // Ragh_11.82 //
#a: (aṃ Vn)

taṃ kṛpāmṛdur avekṣya bhārgavaṃ $ rāghavaḥ skhalitavīryam ātmani &
svaṃ ca saṃhitam amogham āśugaṃ % vyājahāra harasūnasaṃnibhaḥ // Ragh_11.83 //
#c: (a^sāyakaṃ Kn Vk)

na prahartum alam asmi nidayaṃ $ vipra ity abhibhavaty api tvayi &
śaṃṣa kiṃ gatim anena pattriṇā % hanmi lokam uta te makhārjitam // Ragh_11.84 //
#d: (atha C Vn)

pratyuvāca tam ṛṣir na tattvatas $ tvāṃ na vedmi puruṣaṃ purātanam &
gāṃ gatasya tava dhāma vaiṣṇavaṃ % kopito hy asi mayā didṛkṣuṇā // Ragh_11.85 //

bhasmasāt kṛtavataḥ pitṛdviṣaḥ $ pātrasāc ca vasudhāṃ sasāgarām &
āhito jayaviparyayo 'pi me % ślāghya eva parameṣṭhinā tvayā // Ragh_11.86 //
#b: (vipra^ Ct V)

tad gatiṃ matimatāṃ varepsitāṃ $ puṇyatīrthagamanāya rakṣa me &
pīḍayiṣyati na māṃ khilīkṛtā % svargapaddhatir abhogalolupam // Ragh_11.87 //

pratyapadyata tatheti rāghavaḥ $ prāṅmukh ca visasarja sāyakam &
bhārgavasya sukṛto 'pi so 'bhavat % svargamārgaparigho duratyayaḥ // Ragh_11.88 //
#b: (aṃ C V)

rāghavo 'pi caraṇau taponidheḥ $ kṣamyatām iti vadan samaspṛṣat &
nirjiteṣu tarasā tarasvināṃ % śatruṣu praṇatir eva kīrtaye // Ragh_11.89 //
#a: ('tha V)
#d: (śobhate T)

rājasatvam avadhūya mātṛkaṃ $ pitryam asmi gamitaḥ śamaṃ yadā &
nanv aninditaphalo mama tvayā % nigraho 'py ayam anugrahīkṛtaḥ // Ragh_11.90 //
#b: (padaṃ Vn)
#b: (yataḥ Ct)
#c: (mayi C Vn)

sādhu yāmy aham avighnam astu te $ devakāryam upapādayiṣyataḥ &
ūcivān iti vacaḥ salakṣmaṇaṃ % lakṣmaṇāgrajam ṛṣis tirodadhe // Ragh_11.91 //
#a: (śādhi * Vn)(sādhayāmy ct)

svaṃ niveśya kila dhāma rāghave $ vaiṣṇavaṃ viditaviṣṇutejasi &
svastidānam adhikṛtya cākṣayaṃ % bhārgavo 'tha nijam āśramaṃ yayau // Ragh_11.91* //

tasmin gate vijayinaṃ parirabhya rāmaṃ $ snehād amanyata pitā punar eva jātam &
tasyābhavat kṣaṇaśucaḥ paritoṣalābhaḥ % kakṣāgnilaṅghitataror iva vṛṣṭipātaḥ // Ragh_11.92 //

atha pathi gamayitvā kḷparamyopakārye $ katicid avanipālaḥ śarvarīḥ śarvakalpah &
puram aviśad ayodhyāṃ maithilīdarśanīnāṃ % kuvalayitagavākṣāṃ locanair aṅganānām // Ragh_11.93 //
#a: (iti Vt)
#a: (ramya^ kḷpt'^ Ac)
#c: (inīnāṃ C)
#d: (udgatānām Ac)



_______________________________________________________________________________



nirviṣṭaviṣayasnehaḥ $ sa daśāntam upeyivān &
āsīd āsannanirvāṇaḥ % pradīpārcir ivoṣasi // Ragh_12.1 //

taṃ karṇamūlam āgatya $ rāme śrīr nasyatām iti &
kaikeyīśaṅkayevāha % palitacchadmanā jarā // Ragh_12.2 //

sā paurān paurakāntasya $ rāmasyābhyudayaśrutiḥ &
pratyekaṃ hlādayāṃ cakre % kulyevodyānapādapān // Ragh_12.3 //
#c: (āsa Vt)

tasyābhiṣekasaṃbhāraṃ $ kalpitaṃ krūraniścayā &
dūṣayām āsa kaikeyī % śokoṣṇaiḥ pārthivāśrubhiḥ // Ragh_12.4 //
#d: (nayan'^ C)

sā kilāśvāsitā caṇḍī $ bhartrā tatsaṃśrutau varau &
udvavāmendrasiktā bhūr % bilamagnāv ivoragau // Ragh_12.5 //
#b: (^saṃśritau Vn)

tayoś caturdaśaikena $ rāmaṃ prāvrājayat samāḥ &
dvitīyena sutasyaicchad % vaidhavyaikaphalāṃ śriyam // Ragh_12.6 //

pitrā dattāṃ rudan rāmaḥ $ prāṅ mahīṃ pratyapadyata &
paścād vanāya gaccheti % tadājñāṃ mudito 'grahīt // Ragh_12.7 //

dadhato maṅgalakṣaume $ vasānasya ca valkale &
dadṛśur vismitās tasya % mukharāgaṃ samaṃ janāḥ // Ragh_12.8 //

sa sītālakṣmaṇasakhaḥ $ satyād gurum alopayan &
viveśa daṇḍakāraṇyaṃ % pratyekaṃ ca satāṃ manaḥ // Ragh_12.9 //

rājāpi tadviyogārtaḥ $ smṛtvā śāpaṃ svakarmajam &
śarīratyāgamātreṇa % śuddhilābham amanyata // Ragh_12.10 //

viproṣitakumāraṃ tad (?) $ rājyam astamiteśvaram &
randhrānveṣaṇadakṣāṇāṃ % dviṣām āmiṣatāṃ yayau // Ragh_12.11 //

athānāthāḥ prakṛtayo $ mātṛbandhunivāsinam &
maulair ānāyayām āsur % bhartaṃ stambhitāśrubhiḥ // Ragh_12.12 //

śrutvā tathāvidhaṃ mṛtyuṃ $ kaikeyītanayaḥ pituḥ &
mātur na kevalaṃ svasyāḥ % śriyo 'py āsīt parāṅmukhaḥ // Ragh_12.13 //
#c: (tasyāḥ Vn)

sasainyaś cānvagād rāmaṃ $ darśitān āśramālayaiḥ &
tasya paśyan sasaumitrer % udaśrur vasatidrumān // Ragh_12.14 //
#b: (kathitān Vt)

citrakūṭavanasthaṃ ca $ kathitasvargatir guroḥ &
lakṣmyā nimantrayāṃ cakre % tam anucchiṣṭasaṃpadā // Ragh_12.15 //
#b: (gadita^ Vn)

sa hi prathamaje tasminn $ akṛtaśrīparigrahe &
parivettāram ātmānaṃ % mene svīkaraṇād bhuvaḥ // Ragh_12.16 //

tam aśakyam apākraṣṭuṃ $ nirdeśāt svargiṇaḥ pituḥ &
yayāce pāduke paścāt % kartuṃ rājyādhidevate // Ragh_12.17 //
#b: (nideśāt ct)

sa visṛṣṭas tathety uktvā $ bhrātrā naivāviśat purīm &
nandigrāmagatas tasya % rājyaṃ nyāsam ivābhunak // Ragh_12.18 //

dṛḍhabhaktir iti jyeṣṭhe $ rājyatṛṣṇāparāṅmukhaḥ &
mātuḥ pāpasya śuddhyarthaṃ % prāyaścittam ivākarot // Ragh_12.19 //
#c: (bharataḥ ct T *V)

rāmo 'pi saha vaidehyā $ vane vanyena vartayan &
cacāra sānujaḥ śānto % vṛddhekṣvākuvrataṃ yuvā // Ragh_12.20 //

prabhāvastambhitacchāyam $ āśritaḥ sa vanaspatim &
kadācid aṅke sītāyāḥ % śiśye kiṃcid iva śramāt // Ragh_12.21 //

aindriḥ kila nakhais tasyā $ vidadāra stanau dvijaḥ &
priyopabhogacihneṣu % paurobhāgyam ivācaran // Ragh_12.22 //

mṛgamāṃsaṃ tataḥ sītāṃ $ rakṣantīm ātape dhṛtam &
pakṣatuṇḍanakhāghātair % babādhe vāyaso balāt // Ragh_12.22* //

tasminn āsthad iṣīkāstraṃ $ rāmo rāmāvabhodhitaḥ &
ātmānaṃ mumuce tasmād % ekanetravyayena saḥ // Ragh_12.23 //
#c: (bhrāntaḥ [ca N P St][san V])

rāmas tv āsannadeśatvād $ bharatāgamanaṃ punaḥ &
āśaṅkyotsukasāraṅgāṃ % citrakūṭasthalīṃ jahau // Ragh_12.24 //

prayayāv ātitheyeṣu $ vasann ṛṣikuleṣu saḥ &
dakṣiṇāṃ diśam ṛkṣeṣu % vārṣikeṣv iva bhāskaraḥ // Ragh_12.25 //

babhau tam anugacchantī $ videhādhipateḥ sutā &
pratiṣiddhāpi kaikeyyā % lakṣmīr iva guṇonmukhī // Ragh_12.26 //

anusūyātisṛṣṭena $ puṇyagandhena kānanam &
sā cakārāṅgarāgeṇa % puṣpoccalita ṣaṭpadam // Ragh_12.27 //
#a: (a C Ns2)
#a: (^vi^ C)
#d: (^ollalita^ Vn)(^ollasita^ Vt)

saṃdhyābhrakapiṣas tatra $ virādho nāma rākṣasaḥ &
atiṣṭhan mārgam āvṛtya % rāmasyendor iva grahaḥ // Ragh_12.28 //
#a: (tasya ct)

sa jaharā tayor madhye $ maithilīṃ lokaśoṣaṇaḥ &
nabhonabhasyayor vṛṣṭim % avagraha ivāntare // Ragh_12.29 //
#a: (āt Vn)

taṃ viniṣpiṣya kākutsthau $ purā dūṣayati shtalīm &
gandhenāśucinā ceti % vasudhāyāṃ nicakhnatuḥ // Ragh_12.30 //

pañcavaṭyāṃ tato rāmaḥ $ śāsanāt kumbhajanmanaḥ &
anapoṣhasthitis tasthau % vindhyādriḥ prakṛtāv iva // Ragh_12.31 //
#a: (atho V)
#d: (a Vn)

rāvaṇāvarajā tatra $ rāghavaṃ madanāturā &
abhipede nidāghārtā % vyālīva malayadrumam // Ragh_12.32 //
#c: (prati^ Vt)

sā sītāsaṃnidhāv eva $ taṃ vavre kathitānvayā &
atyārūḍho hi nārīṇām % akālajño maobhavaḥ // Ragh_12.33 //

kalatravān ahaṃ bāle $ kanīyāṃsaṃ bhajasva me &
iti rāmo vṛṣasyantīṃ % vṛṣaskandhaḥ śaśāsa tām // Ragh_12.34 //
#a: (bhadre C)

jyeṣṭhābhigamanāt pūrvaṃ $ tenāpy anabhinanditā &
sābhūd rāmāśrayā bhūyo % nadīvobhayakūlabhāk // Ragh_12.35 //

saṃrambhaṃ maithilīhāsaḥ $ kṣaṇaṃ saumyāṃ nināya tām &
nivātastimitāṃ velāṃ % candrodaya ivodadheḥ // Ragh_12.36 //
#b: (a^ ct Ct)

phalam asyopahāsasya $ sadyaḥ prāpsyasi paśya mām &
mṛgyaḥ paribhavo vyāghryām % ity avehi tvayā kṛtam // Ragh_12.37 //
#c: ( C)(ī^ *V Tl)
#d: (mṛtyave hi C *V)
#d: (aḥ C *V)

ity uktvā maithilīṃ bhartur $ aṅke nirviśatīṃ bhayāt &
rūpaṃ śūrpaṇakhā-nāmnaḥ % sadṛśaṃ pratyapadyata // Ragh_12.38 //
#b: (aṃ N P S Vn)
#b: (ni^ ct Vn)
#c: (ā ct)

lakṣmaṇaḥ prathamaṃ śrutvā $ kokilāmañjubhāṣiṇīm &
śivāghorasvanāṃ paścād % bubudhe vikṛteti tām // Ragh_12.39 //
#b: (^vādinīm ct Vn)
#c: (^svarāṃ C V)

parṇaśālām atha kṣipraṃ $ vidhṛtāsiḥ praviśya saḥ &
vairūpyapaunaruktyena % bhīṣaṇāṃ tām ayojayat // Ragh_12.40 //
#b: (vikṛṣṭ^ J M Ns)(vivṛt'^ N P)
#c: (^punaruktena Vn)
#d: (yojayām āsa rākṣasīm C)

vakranakhadhāriṇyā $ veṇukarkaśaparvayā &
aṅkuśākārayāṅgulyā % tāv atarjayad ambare // Ragh_12.41 //
#a: (cakra^ Vn)

prāpya cāśu jansthānaṃ $ kharādibhyas tathāvidham &
rāmopakramam ācakhyau % rakṣaḥparibhavaṃ navam // Ragh_12.42 //
#b: (ā V)
#d: ('^āgamam Vn)

mukhāvayavalūṇāṃ tāṃ $ nairṛtā yat purodadhuḥ &
rāmābhiyāyināṃ teṣāṃ % tad evābhūd amaṅgalam // Ragh_12.43 //
#c: (^gāmināṃ Vt)

udāyudhān āpatatas $ tān dṛptān prekṣya rāghavaḥ &
nidadhe vijayāśaṃsāṃ % cāpe sītāṃ ca lakṣmaṇe // Ragh_12.44 //
#c: (vi^ Ct)

eko dāśarathī rāmo $ yātudhānāḥ sahasraśaḥ &
te tu yāvanta evājau % tāvāṃś ca dadṛśe sa taiḥ // Ragh_12.45 //
#a: (^iḥ kāmaṃ ct)
#d: (tāvaddhā C Vn Sk)

asajjanena kākutsthaḥ $ prayuktam atha dūṣaṇam &
na cakṣame śubhācāraḥ % sa dūṣaṇam ivātmanaḥ // Ragh_12.46 //

taṃ śaraiḥ pratijagrāha $ kharatiśirasau ca saḥ &
khramaśas te punas tasya % cāpāt samam ivodyayuḥ // Ragh_12.47 //

tais trayāṇāṃ śitair bāṇair $ yathāpūrvaviśuddhibhiḥ &
āyur dehātigaiḥ pītaṃ % rudhiraṃ tu patatribhiḥ // Ragh_12.48 //
#a: (śatair Vt)
#b: (aṃ C)
#d: (ca C)

tasmin rāmaśarotkṛtte $ bale mahati rakṣasām &
utthitaṃ dadṛśe 'nyac ca % kabandhebhyo na kiṃcana // Ragh_12.49 //
#c: (ucchritaṃ Ct Vn)
#c: (cānyat V)('nyatra Vt)

sā bāṇavarṣiṇaṃ rāmaṃ $ yodhayitvā suradviṣām &
aprabodhāya suṣvāpa % gṛdhracchāye varūthinī // Ragh_12.50 //

rāghavāstravidīrṇānāṃ $ rāvaṇaṃ prati rakṣasām &
teṣāṃ śūrpaṇakhaivaikā % duṣpratvṛttiharābhavat // Ragh_12.51 //

nigrahāt svasur āptānāṃ $ vadhāc ca dhanadānujaḥ &
rāmeṇa nihataṃ mene % padaṃ daśasu mūrdhasu // Ragh_12.52 //
#c: (^hitaṃ ct Vn)

rakṣasā mṛgarūpeṇa $ vañcayitvā sa rāghavau &
jaharā sītāṃ pakṣīndra- % -prayāsakṣaṇavighnitaḥ // Ragh_12.53 //

tau sītānveṣiṇau gṛdhraṃ $ lūnapakṣam apaśyatām &
prāṇair daśarathaprīter % anṛṇaṃ kaṇṭhavartibhiḥ // Ragh_12.54 //

sa rāvaṇahṛtāṃ tābhyāṃ $ vacasācaṣṭa maithilīm &
ātmanaḥ sumahat karma % vraṇair āvedya saṃsthitaḥ // Ragh_12.55 //
#b: (ākhyāya C V)
#c: (tu Vn)

tayos rāvaṇahṛtāṃ tābhyāṃ $ pitṛvyāpattiśokayoḥ &
pitarīvāgnisaṃskārāt % parā vavṛtire kriyāḥ // Ragh_12.56 //
#b: (^duḥkhayoḥ Vn)
#d: ([parā nivavṛte S][punar āvavṛte V] kriyā)
#d: ([^ān] antarā vavṛte kriyā Vt)

vadhanirdhūtaśāpasya $ kabandhasyopadeśataḥ &
mumūrcha sakhyaṃ rāmasya % samānavyasane harau // Ragh_12.57 //

sa hatvā vālinaṃ vīras $ tatpade cirakāṅkṣite &
dhātoḥ sthāna ivādeśaṃ % sugrīvaṃ saṃnyaveśayat // Ragh_12.58 //
#a: (aṃ Vt Sd1 Sk)

itas tataś ca vaidehīm $ anveṣṭuṃ bhartṛcoditāḥ &
kapayaś cerur ārtasya % rāmasyeva manorathāḥ // Ragh_12.59 //
#a: (^o 'pi St)(^o 'tha Ct Vn)
#b: (^noditāḥ C V)
#c: (celur Vn)
#c: (utkasya C Vt)

pravṛttāv upalabdhāyāṃ $ tasyāḥ saṃpātidarśanāt &
mārutiḥ sāgaraṃ tīrṇaḥ % saṃsāram iva nirmamaḥ // Ragh_12.60 //

dṛṣṭā vicinvatā tena $ laṅkāyāṃ rākṣasīvṛtā &
jānakī viṣavallībhiḥ % parīteva mahauṣadhiḥ // Ragh_12.61 //

tasyai bhartur abhijñāmam $ aṅgulīyaṃ dadau kapiḥ &
pratyudgatam ivānuṣṇais % tadānandāśrubhindubhiḥ // Ragh_12.62 //
#b: (hariḥ C V)

nirvāpya priyasaṃdeśaiḥ $ sītām akṣavadhoddhataḥ &
sa dadāha purīṃ laṅkāṃ % kṣaṇasoḍhārinigrahaḥ // Ragh_12.63 //
#b: (rakṣo^ Vn)
#b: (^oddhuraḥ C Vn)

pratyabhijñānaratnaṃ ca $ rāmāyādarśayat kṛtī &
hṛdayaṃ svayam āyātaṃ % vaidehyā iva mūrtimat // Ragh_12.64 //

sa prāpa hṛdayanyasta- $ -maṇiparśanimīlitaḥ &
apayodharasaṃsargaṃ % priyāliṅgananirvṛtim // Ragh_12.65 //
#c: (āṃ ct Vp)

śrutvā rāmaḥ priyodantaṃ $ mene tatsaṃgamotsukaḥ &
mahārṇavaparikṣepaṃ % laṅkāyāḥ parikhālaghum // Ragh_12.66 //

sa pratasthe 'rināśāya $ harisainyair anudrutaḥ &
na kevalaṃ dharā-pṛṣṭhe % vyomni saṃbādhavartibhiḥ // Ragh_12.67 //
#b: (a^samarpitaḥ * Vn)
#c: (bhuvaḥ ct)
#d: (khe 'pi C V)
#d: (^vartma[bhiḥ C N P] [ni * Vn])

nirviṣṭam udadheḥ kūle $ taṃ prapede vibhīṣaṇaḥ &
snehād rākṣasalakṣmyeva % buddhim ādiśya coditaḥ // Ragh_12.68 //
#a: (ni^ ct)
#d: (āviśya ct Vn)
#d: (noditaḥ C V)

tasmai niśācaraiśvaryaṃ $ pratiśuśrāva rāghavaḥ &
kāle khalu samārabdhāḥ % phalaṃ badhnanti nītayaḥ // Ragh_12.69 //
#b: (^jajñe raghūdvahaḥ C)

sa setuṃ bandhayām āsa $ plavagair lavaṇāmbhasi &
rasātalād ivonmagnaṃ % śeṣaṃ svapnāya śārṅgiṇaḥ // Ragh_12.70 //
#b: (^aṃgair Vt)
#b: (^āmbudhau C)(^odadhau Vn)
#c: (aḥ V)
#c: (ottīrṇam Vt)
#d: (aḥ V)
#d: (svāpāya V)

tenottīrya pathā laṅkāṃ $ rodhayām āsa piṅgalaiḥ &
dvitīyaṃ hemaprākāraṃ % kurvadbhir iva vānaraiḥ // Ragh_12.71 //

raṇaḥ pravavṛte tatra $ bhīmaḥ plavagarakṣasām &
digvijṛmbhitakākutstha- % -paulastyajayaghoṣaṇaḥ // Ragh_12.72 //
#d: (iṇām Vt)

pādapāviddhaparighaḥ $ śilāniṣpiṣṭamudgaraḥ &
atiśastranakhanyāsaḥ % śailarugṇa mataṅgajaḥ // Ragh_12.73 //
#d: (^bhagna^ C V)

atha rāmaśiraścheda- $ -darśanodbhrāntacetanām &
sītāṃ māyeti śaṃsantī % trijaṭā samajīvayat // Ragh_12.74 //
#b: (^cetas[am C][ām Vt])

kāmaṃ jīvati me nātha $ iti sā vijahau śucam &
prāṅ matvā satyam asyāntaṃ % jīvitāsmīti lajjitā // Ragh_12.75 //

garuḍāpātaviśliṣṭa- $ -meghanādāstrabandhanaḥ &
dāśarathyoḥ kṣaṇakleśaḥ % svapnavṛtta ivābhavat // Ragh_12.76 //
#a: (^viśleṣi C *V)
#b: (am C *V)
#c: (i C *V)
#d: (am C *V)

tato bibheda paulastyaḥ $ śaktyā vakṣasi lakṣmaṇam &
rāmas tv anāhato 'py āsīd % vidīrṇahṛdayaḥ śucā // Ragh_12.77 //

sa mārutisamānīta- $ -mahauṣadhihatavyathaḥ &
laṅkāstrīṇāṃ punaś cakre % vilāpācāryakaṃ śaraiḥ // Ragh_12.78 //
#a: (mārutasutānīta^ Sk)
#b: (^hṛta^ C N P Sk)

sa nādaṃ meghanādasya $ dhanuś cendrāyudhaprabham &
meghasyeva śaratkālo % na kiṃcit paryaśeṣayat // Ragh_12.79 //
#a: (nādaṃ sa N P S)

kleśena mahatā nidrāṃ $ tyājitaṃ raṇadurjayam &
rāvaṇaḥ preṣayām āsa % yuddhāyānujam ātmanaḥ // Ragh_12.79A //

jaghāna sa tadādeśāt $ kapīn ugrān anekaśaḥ &
viveśa ca purīṃ laṅkāṃ % samādāya harīśvaram // Ragh_12.79B //

kumbhakarṇaḥ kapīndreṇa $ tulyāvasthaḥ svasuḥ kṛtaḥ &
rurodha rāmaṃ śṛṅgīva % ṭaṅkacchinnamanaḥśilaḥ // Ragh_12.80 //

akāle bodhito bhrātrā $ priyasvapno vṛthā bhavān &
rāmeṣubhir itīvāsau % dīrghanidrāṃ praveśitaḥ // Ragh_12.81 //
#b: (vṛtānujaḥ V)(niśācaraḥ Ct)

itarāṇy api rakṣāṃsi $ petur vānarakoṭiṣu &
rajāṃsi samarotthāni % racchoṇitanandīṣv iva // Ragh_12.82 //

niryayāv atha paulasthyaḥ $ punar yuddhāya mandirāt &
arāvaṇam arāmaṃ vā % jagad adyeti niścitaḥ // Ragh_12.83 //

rāmaṃ padātim ālokya $ laṅkeṣaṃ ca varūthinam &
hariyugyaṃ rathaṃ tasmai % parjighāya puraṃdaraḥ // Ragh_12.84 //

tam ādhūtadvajapaṭaṃ $ vyomagaṅgormivāyubhiḥ &
devasūtabhujālambī % jaitram adhyāsta rāghavaḥ // Ragh_12.85 //

mātalis tasya māhendram $ āmumoca tanucchadam &
yatrotpaladadalaklaibyam % astrāṇy āpuḥ suradviṣām // Ragh_12.86 //

anyonyadarśanaprāpta- $ -vikramāvasaraṃ cirāt &
rāmarāvaṇayor yuddhaṃ % caritārtham ivābhavat // Ragh_12.87 //
#c: (vairaṃ C *V)

bhujamūrdhorubāhulyād $ eko 'pi dhandānujaḥ &
dadṛśe so 'yathāpūrvo % mātṛvaṃśa iva sthitaḥ // Ragh_12.88 //
#a: ('^ottamāṅga^ C V)
#c: (hy ayathā^ J M Ns T)
#c: (^pūrvaṃ T)
#c: (sa yathā^pūrvam Vn)

jetāraṃ lokapālānāṃ $ svamukhair arciteśvaram &
rāmas tulitakailāsam % arātiṃ bahv amanyata // Ragh_12.89 //
#b: (mukhair abhyarcit'^ Vn)
#d: (tam ariṃ Ct)

tasya sphurati paulastyah $ sītāsaṃgamaśaṃsini &
nicakhānādhikakrodhaḥ % śaraṃ savyetare bhuje // Ragh_12.90 //

rāvaṇasyāpi rāmāsto $ bhittvā hṛdayam āśugaḥ &
viveśa bhuvam ākhyātum % uragebhya iva priyam // Ragh_12.91 //

vacasaiva tayor vākyam $ astram astreṇa nighnatoḥ &
anyonyajayasaṃrambho % vavṛdhe vādinor iva // Ragh_12.92 //
#a: (eva N P)
#c: (e Ct)

vikramavyatihāreṇa $ astram astreṇa nighnatoḥ &
jayaśrīr antarā vedir % mattavāraṇayor iva // Ragh_12.93 //
#c: (ā^ C)

kṛtapratikṛtaprītais $ tayor muktāṃ surāsuraiḥ &
parasparaṃ śaravrātāḥ % puṣpavṛṣṭiṃ na sehire // Ragh_12.94 //
#c: (a^ ct)

ayaḥśaṅkucitāṃ rakṣaḥ $ śataghnīm atha śatrave &
hṛtāṃ vaivasvatasyeva % kūṭaśālmalim akṣipat // Ragh_12.95 //

rāghavo ratham aprāptāṃ $ tām āśāṃ ca suradviṣām &
ardhacandramukhair bāṇaiś % ciccheda kadalīsukham // Ragh_12.96 //
#b: (aḥ C V)
#d: (īm iva C Vn)

amoghaṃ saṃdadhe cāsmai $ dhanuṣy akeadhnurdharaḥ &
brāhmam astraṃ priyāśoka- % -śalyaniṣkarṣaṇauṣadham // Ragh_12.97 //
#a: (rāmo C St)

tad vyomni daśadhā bhinnaṃ $ dadṛśe dīptimanmukham &
vapur mahoragasyeva % karālaphaṇamaṇḍalam // Ragh_12.98 //
#a: (śatadhā ct)

tena mantraprayuktena $ nimeṣārdhād apātayat &
sa rāvaṇaśiraḥpaṅktim % ajñātavraṇavedanām // Ragh_12.99 //
#b: (apāharat Vn)
#d: (ajāta^ T)

bālārkapratimevāpsu $ vīcibhinnā patiṣyataḥ &
rarāja rakṣaḥkāyasya % kaṇṭhacchedapraṃparā // Ragh_12.100 //

marutāṃ paśyatāṃ tasya $ śirāṃsi patitāny api &
mano nātiviśaśvāsa % puna saṃdhānaśaṅkinām // Ragh_12.101 //
#d: (ḥ^ ct)

atha madagurupakṣair lokapāladvipānām $ anugatam alivṛndair gaṇḍabhittīr vihāya &
upanatamaṇibandhe mūrdhni paulastyaśatroḥ % surabhi suravimuktaṃ puṣpavarṣaṃ papāta // Ragh_12.102 //
#b: (galla^ Vn)
#c: (aviniyamitaratne T)

yantā hareḥ sapadi saṃhṛtakārmukajyam $ āpṛcchya rāghavam anuṣṭhitadevakāryam &
nāmāṅkarāvaṇaśarāṅkitaketuyaṣṭim % ūrdhvaṃ rathaṃ harisahasrayujaṃ nināya // Ragh_12.103 //
#c: (^ācita^ T)
#d: (a^ Ct)
#d: (^yutaṃ Vn)

raghupatir api jātavedoviśuddhāṃ pragṛhya priyāṃ $ priyasuhṛdi vibhīṣaṇe saṃgamayya śriyaṃ vairiṇaḥ &
ravisutasahitena tenānuyātaḥ sasaumitriṇā % bhujavijitavimānaratnādhirūḍhaḥ pratasthe purīm // Ragh_12.104 //
#b: (^kramayya C V)



_______________________________________________________________________________





athāmanaḥ śabdaguṇaṃ guṇajñaḥ $ padaṃ vimānena vigāhamānaḥ &
ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ % rāmābhidhāno harir ity uvāca // Ragh_13.1 //

vaidehi paśy'; ā malayād vibhaktaṃ $ matsetunā phenilam amburāśim &
chāyāpatheneva śaratprasannam % ākāśam āviṣkṛtacārutāram // Ragh_13.2 //

guror yiyakṣoḥ kapilena medhye $ rasātalaṃ saṃkramite turaṃge &
tadartham urvīm avadārayadbhiḥ % pūrvaiḥ kilāyaṃ parivardhito naḥ // Ragh_13.3 //
#a: (madhye Vt)

garbhaṃ dadhaty arkamarīcayo 'smād $ vivṛddhim atrāśnuvate vasūni &
abindhanaṃ vahnim asau bibharti % prahlādanaṃ jyotir ajany anena // Ragh_13.4 //

tāṃ tām avasthāṃ pratipadyamānaṃ $ sthitaṃ daśa vyāpya diśo mahimnā &
viṣṇor ivāsyānavadhāraṇīyam % īdṛktayā rūpam iyattayā vā // Ragh_13.5 //

nābhiprarūḍhāmburuhāsanena $ saṃstūyamānaḥ prathamena dhātrā &
amuṃ yugāntocitayogandiraḥ % saṃhṛtya lokān puruṣo 'dhiśete // Ragh_13.6 //
#a: (prabhinn'^ Sd)

pakṣacchidā gotrabhidāttagandhāḥ $ śaraṇyam enaṃ śataśo mahīdhrāḥ &
nṛpā ivopaplavinaḥ parebhyo % dharmottaraṃ madhyamam āśrayante // Ragh_13.7 //
#a: (o C Vn)
#a: (^o bhayārthāḥ C V)

rasātalād ādibhavena puṃsā $ bhuvaḥ prayuktodvahanakriyāyāḥ &
asyāccham ambhaḥ pralayapravṛddhaṃ % muhūrtavaktrāvaraṇaṃ babhūva // Ragh_13.8 //
#d: (^ābharaṇaṃ ct *Vn)

mukhārpaṇeṣu prakṛtipragalbhāḥ $ svayaṃ taraṅgādharadānadakṣaḥ &
ananyasāmānyakalatravṛttiḥ % pibaty asau pāyayate ca sindhūḥ // Ragh_13.9 //

sasattvam ādāya nadīmukhāmbhaḥ $ saṃmīlayanto vivṛtānanatvāt &
amī śirobhis timayaḥ sarandhrair % ūrdhvaṃ vitanvanti jalapravāhān // Ragh_13.10 //
#b: (am St V)

mātaṅganakraiḥ sahasotpatadbhir $ bhinnān dvidhā paśya samudraphenān &
kapolasaṃsarpitayā ya eṣāṃ % vrajanti karṇa kṣaṇacāmaratvam // Ragh_13.11 //
#d: (e Vt)

velānilāya prasṛtā bhujaṃgā $ mahormivisphūrjathunirviśeṣāḥ &
sūryāṃśusaṃparkasamṛddharāgair % vyajyanta ete maṇibhiḥ phaṇasthaiḥ // Ragh_13.12 //
#b: (ita^ C Vn)

tavādharasparadhiṣu vidrumeṣu $ paryastam etat sahasormivegāt &
ūrdhvāṅkuraprotamukhaṃ kathaṃcit % kleśad apakrāmati śaṅkhayūtham // Ragh_13.13 //

pravṛttamātreṇa payāṃsi pātum $ āvartavegād bhramatā ghanena &
ābhāti bhūyiṣṭham ayaṃ samudraḥ % pramathyamāno giriṇeva bhūyaḥ // Ragh_13.14 //
#c: (itaḥ C Vn)

dūrād ayaścakranibhasya tanvī $ tamālatālīvanarājinīlā &
ābhāti velā lavaṇāmburāśer % dhārānibaddheva kalaṅkalekhā // Ragh_13.15 //
#d: (^rekhā ct)

velānilaḥ ketakareṇubhis te $ saṃbhāvayaty ānanam āyatākṣi &
mām akṣamaṃ maṇḍanakālahāner % vettīva bimbādharabaddhatṛṣṇam // Ragh_13.16 //
#b: (am Vn)

ete vayaṃ saikatabhinnaśukti- $ -paryastamuktāpaṭalaṃ payodheḥ &
prāptā muhūrtena vimānavegāt % kūlaṃ phalāvarjitapūgamālam // Ragh_13.17 //

kuruṣva tāvat karabhoru paścān- $ -mārge mṛgaprekṣiṇi dṛṣtipātam &
eṣā vidūrībhavataḥ samudrāt % sakānanā niṣpatatīva bhūmiḥ // Ragh_13.18 //
#d: (niḥsarat' C Vn)

kvacit pathā saṃcarate surāṇāṃ $ kvacid ghanānāṃ patatāṃ kvacic ca &
yathāvidho me manso 'bhilāṣaḥ % pravartate paśya tathā vimānam // Ragh_13.19 //
#b: (marutāṃ C V)

asau mahendradvipadānagandhī $ trimārgagāvīcivimardaśītaḥ &
ākāśavāyur dinayauvanotthān % ācāmati svedalavān mukhe te // Ragh_13.20 //
#a: (sur^ Vt)
#a: (is J M Ns Vnt)

kareṇa vātāyanalambitena $ spṛṣṭas tvayā caṇḍi kutūhalinyā &
āmuñcatīvābharaṇaṃ dvitīyam % udbhinnavidyudvalayo ghanas te // Ragh_13.21 //

amī janasthānam apoḍhavighnaṃ $ matvā samārabdhanavoṭajāni &
adhyāsate cīrabhṛto yathāsvaṃ % cirojjhitāny āśramamaṇḍalāni // Ragh_13.22 //

saiṣā sthalī yatra vicinvatā tvāṃ $ bhraṣṭaṃ mayā nūpuram ekam urvyām &
adṛśyata tvaccaraṇāravinda- % -viśleṣaduḥkhād iva baddhamaunam // Ragh_13.23 //

tvaṃ rakṣasā bhīru yato 'panītā $ taṃ mārgam etāḥ kṛpayā latā me &
adarśayan vaktum aśaknuvatyaḥ % śākhābhir āvarjitapallavābhiḥ // Ragh_13.24 //
#c: (antyaḥ ct)

mṛgyaś ca darbhāṅkuranirvyapekṣās $ tavāgatijñaṃ samabodhayan mām &
vyāpārayantyo diśi dakṣiṇasyām % utpakṣmarājīni vilocanāni // Ragh_13.25 //

etad girer mālayavataḥ purastād $ āvirbhavaty ambarlekhi śṛṅgam &
navaṃ yatra ghanair mayā ca % tvadviprayogāśru samaṃ visṛṣṭam // Ragh_13.26 //
#b: (i^ C)
#c: (ghanaṃ Vn)

gandhaś ca dhārāhatapalvalānāṃ $ kādambam ardhodgatakesaraṃ ca &
snigdhāś ca kekāḥ śikhināṃ babhūvur % yasmin asahyāni vinā tvayā me // Ragh_13.27 //
#c: (abhūvan Vn)(tvayā me C)
#d: (vinā duṣprasahāny abhūvan C)

pūrvānubhūtaṃ smaratā ca yatra $ kampottaraṃ bhīru tavopagūḍham &
guhāvisārīṇy ativāhitāni % mayā kathaṃcid ghanagarjitāni // Ragh_13.28 //
#a: (rātrau C *V)

āsārasiktakṣitibāṣpayogān $ mām akṣiṇod yatra vibhinnakośaiḥ &
viḍambyamānā navakandalais te % vivāhadhūmāruṇalocanaśrīḥ // Ragh_13.29 //
#b: (akṣaṇod Vn)

upāntavānīravanopagūdhāny $ ālakṣyapāriplavasārasāni &
dūrāvatīrṇā pibatīva khedād % amūni pampāsalilāni dṛṣṭiḥ // Ragh_13.30 //

atrāviyuktāni rathāṅganāmnām $ anyonyadattotpalakesarāṇi &
dvandvāni dūrāntaravartinā te % mayā priye saspṛham īkṣitāni // Ragh_13.31 //

imāṃ tatāśokalatāṃ ca tanvīṃ $ stanābhirāmastabakābhinamrām &
tvatprāptibuddhyā pariripsamānaḥ % saumitriṇā sāsram ahaṃ niṣiddhaḥ // Ragh_13.32 //
#b: (^āva^ C *V)
#c: (parirabdhukāmaḥ ct Sc)
#d: (sāśrur ct)

amūr vimānāntaralambinīnāṃ $ śrutvā svanaṃ kāñcanakiṅkiṇīnām &
pratyudvrajantīva kham utpatantyo % godāvarīsārasapaṅktayas tvām // Ragh_13.33 //

eṣā tvayā peśalamadhyayāpi $ ghaṭāmbusaṃvardhitabālacūtā &
āhlādayaty unmukhakṛṣṇasārā % dṛṣṭa cirāt pañcavaṭī mano me // Ragh_13.34 //
#a: (komala^ V)
#c: (ānandayaty ct)
#c: (unmada^ Vn)

atrānugodaṃ mṛgayānivṛttas $ taraṅgavātema vinītakhedaḥ &
rahas tvadutsaṅganiṣaṇṇamūrdhā % smarāmi vānīragṛheṣu suptaḥ // Ragh_13.35 //
#a: (^nimmitaṃ Rp)
#b: (nivṛtta^ Cmk)
#c: (^niṣaṅga^ V)(^niṣakta^ Cmk)
#d: (am C St Vn Cmk Rg Tl)(im Al2)

bhrūbheda mātreṇa padān maghonaḥ $ prabhraṃśayāṃ yo nahuṣaṃ cakāra &
tasyāvilāmbhaḥpariśuddhihetor % bhaumo muneḥ sthānaparigraho 'yam // Ragh_13.36 //
#a: (^bhaṅga^ C Vt)
#b: (gh S Vn)

tretāgnidhūmāgram anindyakīrtes $ tasyedam ākrāntavimānamārgam &
ghrātvā havirgandhi rajovimuktaḥ % samaśnute me laghimānam ātmā // Ragh_13.37 //

etan muner mānini śātakarṇeḥ $ pañcāpsaro nāma vihāravāri &
ābhāti paryantavanaṃ vidūrān % meghāntarālakṣyam ivendubimbam // Ragh_13.38 //

purā sa darbhāṅkuramātravṛttiś $ caran mṛgaiḥ sārdham ṛṣir maghonā &
samādhibhītena kilopanītaḥ % pañcāpsaroyauvanakūṭabhandham // Ragh_13.39 //
#c: (ābhi^ Vn)

tasyāyam antarhitasaudhabhājaḥ $ prasaktasaṃgītamṛdaṅgaghoṣaḥ &
viyadgataḥ puṣpakacandraśālāḥ % kṣaṇaṃ pratiṣrunmukharāḥ karoti // Ragh_13.40 //
#b: (^yukta^ V)
#b: (^nādaḥ Vn)

havirbhujām edhavatāṃ caturṇāṃ $ madhye lalāṭaṃtapasaptasaptiḥ &
asau tapasyaty aparas tapasvī % nāmnā sutīkṣṇaś caritena dāntaḥ // Ragh_13.41 //

amuṃ sahāsaprahitekṣaṇāni $ vyājārdhasaṃdarśitamekhalāni &
nālaṃ vikartuṃ janitendraśaṅkaṃ % surāṅganāvibhramaceṣṭitāni // Ragh_13.42 //

eṣo 'kṣamālāvalayaṃ mṛgāṇāṃ $ kaṇḍūyitāraṃ kuśasūcilāvam &
sabhājane me bhujam ūrdhvabāhuḥ % savyetaraṃ prādhvam itaḥ prayuṅkte // Ragh_13.43 //
#d: (prāṃśv V)

vācaṃyamatvāt praṇatiṃ mamaiṣa $ kampena kiṃcit pratigṛhya mūrdhnaḥ &
dṛṣṭiṃ vimānavyavadhānamuktāṃ % punaḥ sahasrāciṣi saṃnidhatte // Ragh_13.44 //
#c: (e Vn)

adaḥ śaraṇyaṃ śarabhaṅganāmnas $ tapovanaṃ pāvanam āhitāgneḥ &
cirāya saṃtarpya samidhir agniṃ % yo mantrapūtāṃ tanum apy ahauṣīt // Ragh_13.45 //

chāyāvinītādhvapariśrameṣu $ bhūyiṣṭhasaṃbhāvyaphaleṣv amīṣu &
tasyātithīnām adhunā saparyā % sthitā suputreṣv iva pādapeṣu // Ragh_13.46 //

dhārāsvanodgāridarīmukho 'sau $ śṛṅgāgralagnāmbudavaprapaṅkaḥ &
badhnāti me bandhuragātri cakṣur % dṛptaḥ kakudmān iva citrakūṭaḥ // Ragh_13.47 //

eṣā prasannastimitapravāhā $ sarid vidūrāntarabhāvatanvī &
mandākinī bhāti nagopakaṇṭhe % muktāvalī kaṇṭhagateva bhūmeḥ // Ragh_13.48 //

ayaṃ sujāto 'nugiraṃ tamālaḥ $ pravālam ādāya sugandhi yasya &
karṇārpiten' T ākaravaṃ kapolam % apārthyakālāgurupattralekham Vt // Ragh_13.49 //
#a: (priyaṃ Vt)
#a: (^rūḍho Vt)
#b: (tava pravālopacayena T Vt)

anigrahatrāsavinītasattvam $ apuṣpaliṅgāt phalabandhivṛkṣam &
vanaṃ tapaḥsādhanam etad atrer % āviṣkṛtodagrataraprabhāvam // Ragh_13.50 //
#d: (^odagra^tapaḥ^ T)

atrābhiṣekāya tapodhanānāṃ $ saptarśihastoddhṛtahemapadmām &
pravartayām āsa kil'; ānusūyā % trisrotasaṃ tryambakamaulimālām // Ragh_13.51 //
#c: (a C Ns2)

vīrāsanair dhyānajuṣām ṛṣīnām $ amī samādhyāsitavedimadhyāḥ &
nivātaniṣkampatayā vibhānti % yogādhirūḍhā iva śākhino 'pi // Ragh_13.52 //
#a: (dhīr'^ T)
#b: (samadhyāsita^ ct)
#b: (^vandhāḥ Vt)
#c: (nirvāta^ Ct J M)

tvayā purastād upayācito yaḥ $ so 'yaṃ vaṭaḥ śyāma iti pratītaḥ &
rāśir maṇīnām iva gāruḍānāṃ % sapadmarāgaḥ phalito vibhāti // Ragh_13.53 //
#b: (prakāśaḥ C V)

kvacit prabhā cāndramasī tamobhiś $ muktāmayī yaṣṭir ivānuviddhā &
anyatra mālā sitapaṅkajānām % indīvarair utkhacitāntareva // Ragh_13.54 //
#d: (utkacit'^ Vn)

kvacit khagānāṃ priyamānasānāṃ $ kādambasaṃsargavatīva &
anyatra śubhrā śaradabhralekhā % bhaktir bhuvaś candanakalpiteva // Ragh_13.55 //

kvacit prabhā cāndramasī tamobhiś $ chāyāvilīnaiḥ śabalīkṛteva &
anyatra śubhrā śaradabhralekhā % randhreṣv ivālakṣyanabhaḥpradeśā // Ragh_13.56 //
#b: (^'bhilīnaiḥ Vn)

kvacic ca kṛṣṇoragabhūṣaṇeva $ bhasmāṅgarāgā tanur īśvarasya &
paśyānavadyāṅgi vibhāti gaṅgā % bhinnapravāhā yamunātaraṅgaiḥ // Ragh_13.57 //

tamisrayā śubhraniśeva bhinnā $ kundasrag indīvaramālayeva &
kṛttir hareḥ kṛṣṇamṛgatvaceva % bhūtiḥ smarārer iva kaṇṭhabhāsā // Ragh_13.57A //
#a: ([śu]kla^ T)
#a: (rātryā T)

dṛśyārdhayā śāradameghalekhā $ nirdhūtanistriṃśarucā viśeva &
gavākṣakālāgurudhūmarājyā % harmyasthalīlepasudhā naveva // Ragh_13.57B //
#b: (diś'' T)

tuṣārasaṃghātaśilā himādrer $ jātyāñjanaprastaraśobhayeva &
patatriṇāṃ manasagocarāṇāṃ T % śreṇīva kādambavihaṃgapaṅktyā // Ragh_13.57C //

nitāntaśuddhasphuṭikāśayogād $ vaiḍūryakāntyā raśanāvalīva &
gaṅgā raver ātmajayā sametā % puṣpyaty udāraṃ parabhāgalekhā // Ragh_13.57D //
#a: (a T)

samudrapatnyor jalasaṃnipāte $ pūtātmanām atra kilābhiṣekāt &
tattvāvabodhena vināpi bhūyas % tanutyajāṃ nāsti śarīrabandhaḥ // Ragh_13.58 //

puraṃ niṣādādhipater idaṃ tad $ yasmin mayā maulimaṇiṃ vihāya &
jaṭāsu baddhāsv arudat sumantraḥ % kaikeyi kāmāḥ phalitās taveti // Ragh_13.59 //

payodharaiḥ puṇyajanāṅganānāṃ $ nirviṣṭahemāmbujareṇu yasyāḥ &
brāhmaṃ saraḥ kāraṇam āptavāco % buddher ivāvyaktam udāharanti // Ragh_13.60 //

jalāni yā tīranikhātayūpā $ vahaty ayodhyām anu rājadhānīm &
turaṃgamedhāvabhṛtavatīrṇair % ikṣvākubhiḥ puṇyatarīkṛtāni // Ragh_13.61 //
#a: (air Ct V)

yāṃ saikatotsaṅgasukhocitānāṃ $ prājyaiḥ payobhiḥ parivardhitānām &
sāmānyadhātrīm iva mānasaṃ me % saṃbhāvayaty uttarakosalānām // Ragh_13.62 //
#b: (puṇyaiḥ C)

seyaṃ madīyā jananīva tena $ mānyena rājñā sarayūr viyuktā &
dūre vasantaṃ śiśirānilair māṃ % taraṅgahastair upagūhatīva // Ragh_13.63 //
#c: ('pi santaṃ T *V)

viraktasaṃdhyākapiśaṃ purastād $ yato rajaḥ pārthivam ujjihīte &
śaṅke hanūmatkathitapravṛttiḥ % pratyudgato māṃ bharataḥ sasainyaḥ // Ragh_13.64 //
#a: (^paruṣaṃ Vt At Cm)
#b: (yathā V At)

addhā śriyaṃ pālitasaṃgarāya $ pratyarpayiṣyaty anaghāṃ sa sādhuḥ &
hatvā nivṛttāya mṛdhe kharādīn % saṃrakṣitāṃ tvām iva lakṣmaṇo me // Ragh_13.65 //
#a: (adya C V)(atra T)
#a: (pārita^ T)

asau puraskṛtya guruṃ padātiḥ $ paścādavasthāpitavāhinīkaḥ &
vṛddhair amātyaiḥ saha cīravāsā % mām arghyapāṇir bharato 'bhyupaiti // Ragh_13.66 //
#d: (argha^ V)

pitrā nisṛṣṭāṃ madapekṣayā yaḥ $ śriyaṃ yuvāpy aṅkagatām abhoktā &
iyanti varṣāṇi tayā sahogram % abhyasyatīva vratam āsidhāram // Ragh_13.67 //
#a: (vi^ ct)
#c: (nitāntakaṣṭam Vt)

etāvad uktavati dāśarathau tadīyām $ icchāṃ vimānam adhidevatayā viditvā &
dyotiṣpathād avatatāra savismayābhir % udvīkṣitaṃ prakṛtibhir bharatānugābhiḥ // Ragh_13.68 //
#c: (jyotis^ ct V)

tasmāt puraḥsaravibhīṣaṇadarśitena $ sevāvicakṣaṇaharīśvaradattahastaḥ &
yānād avātarad adūramahītalena % mārgeṇa bhaṅgiracitasphaṭikena rāmaḥ // Ragh_13.69 //
#d: (u Vn)

ikṣvākuvaṃśagurave prayataḥ praṇamya $ sa bhrātaraṃ bharatam arghyaparigrahānte &
paryaśrur asvajata mūrdhani copajaghrau % tadbhaktyapoḍhapitṛrāhyamahābhiṣeke // Ragh_13.70 //
#b: (sa^ Ct J M)
#b: (argha^ V)

śmaśrupravṛddhijanitānanavikriyāṃś ca $ plakṣān prarohajaṭilān iva mantrivṛddhān &
anvagrahīt praṇamataḥ śubhadṛṣṭipātair % vārttānuyogamadhurākṣarayā ca vācā // Ragh_13.71 //
#a: (^ākṛti^ N P)
#a: (tān Ct)
#b: (^putrān Vn)
#c: (^dānair Vtp)

durjātabandhur ayam ṛkṣaharīśvaro me $ paulastya eṣa samareṣu pura prahartā &
ity ādṛtena kathitau raghunandanena % vyutkramya lakṣmaṇam ubhau bharato vavande // Ragh_13.72 //
#a: (duḥkhaika^ C V)(ajñāta^ Sk)
#b: (ḥ^ ct)
#d: (krānta^ Sk)

saumitriṇā tadanu saṃsasṛje sa cainam $ utthāpya namraśirasaṃ bhṛśam āliniṅga &
rūḍhendrajitpraharaṇavraṇakarkaśena % kliśyann ivāsya bhujamadhyam uraḥsthalena // Ragh_13.73 //

rāmājñayā haricamūpatayas tadānīṃ $ kṛtvā manuṣyavapur āruruhur gajendrān &
teṣu kṣaratsu bahudhā madavāridhārāḥ % śailādhirohaṇasukhāny upalebhire te // Ragh_13.74 //
#c: (yeṣu V)

sānuplavaḥ prabhur api kṣaṇadācarāṇāṃ $ bheje rathān daśarathaprabhavānuśiṣṭaḥ &
māyāvikalparacitair api ye tadīyair % na syandanais tulitakṛtrimabhaktiśobhāḥ // Ragh_13.75 //
#b: (aṃ V)
#c: (yas V)
#d: (niḥspandanais Vn)
#d: (aḥ V)

bhūyas tato raghupatir vilasatpatākam $ adhyāsta kāmagati sāvarajo vimānam &
doṣātanaṃ budhabṛhaspatiyogadṛśyas % tārāpatis taralavidyud iv'ābhravṛndam // Ragh_13.76 //
#d: (^'dhipas V)
#d: (^kūṭam V)

tatreśvareṇa jagatāṃ pralayād ivorvīṃ $ varṣātyayena rucam abhraghanād ivendoḥ &
rāmeṇa maithilasutāṃ daśakaṇṭhakṛcchrāt % pratyuddhṛtāṃ dhṛtimatīṃ bharato vavande // Ragh_13.77 //
#d: (abhy^ V)

laṅkeśvarapraṇatibhaṅgadṛḍhavrataṃ tad (?) $ vandyaṃ yugaṃ caraṇayor janakātmajāyāḥ &
jyeṣṭhānuvṛttijaṭilaṃ ca śiro 'sya sādhor % anyonyapāvanam abhūd ubhayaṃ sametya // Ragh_13.78 //

krośārdhaṃ prakṛtipuraḥsareṇa gatvā $ kākutsthaḥ stimitajavena puṣpakeṇa &
śatrughnaprativihitopakāryam āryaḥ % sāketopavanam udāram adhyuvāsa // Ragh_13.79 //


_______________________________________________________________________________




uttiṣṭha vatse nanu sānujo 'sau $ daśāntaraṃ tatra samaṃ prapanne &
apaśyatāṃ dāśarathī jananyau % chedād ivopaghnataror vratatyau // Ragh_14.1 //

ubhāv ubhābhyāṃ praṇatau hatārī $ yathākramaṃ vikramaśobhinau tau &
vispaṣṭam asrāndhatayā na dṛṣṭau % jñātau sutasparśasukhopalambhāt // Ragh_14.2 //

ānandajaḥ śokajam aśru bāṣpas $ tayor aśītaṃ śiśiro bibheda &
gaṅgāsarayvor jalam uṣṇatpataṃ % himādrinisyanda ivāvatīrṇaḥ // Ragh_14.3 //

te putrayor nairṛtaśastramārgān $ ārdrān ivāṅge sadayaṃ spṛśantyau &
apīpsitaṃ kṣatrakulāṅganānāṃ % na vīrasūśabdam akāmayetām // Ragh_14.4 //

kleśāvahā bhartur alakṣaṇāhaṃ $ sīteti nāma svam udīrayantī &
svargapratiṣṭhasya guror mahiṣyāv % abhaktibhedena vadhūr vavande // Ragh_14.5 //

uttiṣṭha vatse nanu sānujo 'sau $ vṛttena bhartā śucinā tavaiva &
kṛcchraṃ mahat tīrṇa iti priyārhāṃ % tām ūcatus te priyam apy amithyā // Ragh_14.6 //
#c: (kaṣṭaṃ Vn)

athābhiṣekaṃ raghuvaṃśaketoḥ $ prārabdham ānandajalair jananyoḥ &
nirvartayām āsur amātyavṛddhās % tīrthāhṛtaiḥ kāñcanakumbhatoyaiḥ // Ragh_14.7 //
#c: (ni^ Vn)

saritsamudrān sarasīś ca gatvā $ rakṣaḥkapīndrair upapāditāni &
tasyāpatan mūrdhni jalāni jiṣṇor % vindhyasya meghaprabhavā ivāpaḥ // Ragh_14.8 //

tapasviveṣakriyayāpi tāvad $ yaḥ prekṣaṇīyaḥ sutarāṃ babhūva &
rājendranepathyavidhānaśobhā % rasyoditāsīt punaruktadoṣā // Ragh_14.9 //

sa maularakṣoharimiśrasainyas $ tūryasvanānanditapauravargaḥ &
viveṣa saudhodgatalājavarṣām % uttoraṇām anvayarājadhānīm // Ragh_14.10 //
#a: (^haribhiḥ sasainyas ct)
#b: (ām C V)

saumitriṇā sāvarajena mandam $ ādhūtavālavyajano rathasthaḥ &
dhṛtātapatro bharatena sākṣād % upāyasaṃghāta iva pravṛddhaḥ // Ragh_14.11 //
#d: (^vṛttaḥ V)

prāsādakālāgurudhūmarājis $ tasyāḥ puro vāyuvaśena bhinnā &
vanān nivṛttena raghūdvahena % muktā svayaṃ veṇir ivābhāse // Ragh_14.12 //
#c: (^ūttamena ct Vt)

śvaśrūjanānuṣṭhitacāruveṣāṃ $ karṇīrathasthāṃ raghuvīrapatnīm &
prāsādavātāyanadṛśyabandhaiḥ % sāketanāryo 'ñjalibhiḥ praṇemuḥ // Ragh_14.13 //
#c: (vimāna^ Vt)

sphuratprabhāmaṇḍalam ānusūyaṃ $ sā bibhratī śāśvatam aṅgarāgam &
rarāja śuddheti punaḥ svapuryai % saṃdarśita vahnigateva bhartrā // Ragh_14.14 //
#a: (a C Ns2)

veśmāni rāmaḥ paribarhavanti $ viśrāṇya sauhārdhanidhiḥ suhṛdbyaḥ &
bāṣpāyamāṇo balimanniketam % ālekhyaśeṣasya pitur viveśa // Ragh_14.15 //

kṛtāñjalis tatra yad amba satyān $ nābhraśyata svargaphalād gurur naḥ &
tac cintyamānaṃ sukṛtaṃ taveti % jahāra lajjāṃ bharatasya mātuḥ // Ragh_14.16 //

tathā ca sugrīvavibhīśaṇādīn $ upācarat kṛtrimasaṃvidhābhiḥ &
saṃkalpamātroditasiddhayas te % krāntā yathā cetasi vismayena // Ragh_14.17 //
#a: (^aiva ct)(tatraiva Vn)

sabhājanāyopagatān sa divyān $ munīn puraskṛtya hatasya śatroḥ &
śuśrāva tebhyaḥ prabhavādi vṛttaṃ % svavikrame gauravam ādadhānam // Ragh_14.18 //
#c: (i^ C)
#d: (aḥ V)

pratiprayāteṣu tapodhaneṣu $ sukhād avijñātagatārdhamāsān &
sītāsvahastopahṛtāgryapūjān % rakṣaḥkapīndrān visasarja rāmaḥ // Ragh_14.19 //

tac cātmacintāsulabhaṃ vimānaṃ $ hṛtaṃ surāreḥ saha jīvitena &
kailāsanāthodvahanāya bhūyaḥ % puṣpaṃ divaḥ puṣpakam anvamaṃsta // Ragh_14.20 //
#a: (tath'' Ct)
#b: (pūtaṃ Vn)

pitur niyogād vanavāsam evaṃ $ nistīrya rāmaḥ pratipannarājyaḥ &
dharmārthakāmeṣu samāṃ prapede % yathā tathaivāvarajeṣu vṛttim // Ragh_14.21 //
#a: (^vāsa^duḥkhaṃ C)
#c: (aṃ Vt)

sarvāsu mātṛṣv api vatsalatvāt $ sa nirviśeṣapratipattir āsīt &
ṣaḍānanāpītapayodharāsu % netā camūnām iva kṛttikāsu // Ragh_14.22 //

tenārthavāṃl lobhaparāṅmukhena $ tena ghnatā vighnabhayaṃ kriyāvān &
tenāsa lokaḥ pitṛmān vinetrā % tenaiva śokāpanudena putrī // Ragh_14.23 //

sa paurakāryāṇi samīkṣya kāle $ reme videhādhipater duhitrā &
upasthit cāru vapus tadīyaṃ % kṛtvopabhogotsukayeva lakṣmyā // Ragh_14.24 //
#a: (vilokya Vt)
#c: (aṃ Ct)
#c: (u^ C)

tayor yathāprārthitam indriyārthān $ āseduṣoḥ sadmasu citravatsu &
prāptāni duḥkhāny api daṇḍakeṣu % saṃcintyamānāni sukhāny abhūvan // Ragh_14.25 //
#a: (am V)
#d: (sukhī^babhūvuḥ St V)

athādhikasnigdhavilocanena $ mukhena sītā śarapāṇḍureṇa &
ānandayitrī pariṇetur āsīd % anakṣaravyañjitadohadena // Ragh_14.26 //
#a: (^sneha^ Vn)
#d: (^daurhṛdena J M N P)

tām aṅkam āropya kṛśāṅgayaṣṭiṃ $ varṇāntarākrāntapayodharāgrām &
vilajjamānāṃ rahasi pratītaḥ % prapraccha rāmāṃ ramaṇo 'bhilāṣam // Ragh_14.27 //

daṣṭanīvārabalīnihiṃsraiḥ $ saṃbaddha vaikhānasakanyakāni &
iyeṣa bhūyaḥ kuśavanti gantuṃ % bhāgīrathītīratapovanāni // Ragh_14.28 //
#a: (dṛṣṭa^ C)
#a: (^phalāni V)
#b: (samṛddha^ Vn)

tasyai pratiśrutya raghupravīras $ tad (?) īpsitaṃ pārśvacarānuyātaḥ &
ālokayiṣyan muditām ayodhyāṃ % prāsādam abhraṃliham āruroha // Ragh_14.29 //

ṛddhāpaṇaṃ rājapathaṃ sa paśyan $ vigāhyamānāṃ sarayūṃ ca naubhiḥ &
vilāsibhiś cādhyuṣitāni pauraiḥ % puropakaṇṭhopavanāni reme // Ragh_14.30 //
#b: (vipādyamānāṃ Vt)

sa kiṃvadantīṃ vadatāṃ purogaḥ $ svaṛttam uddiśya viśuddhavṛttaḥ &
sarpādhirājorubhujo 'pasarpaṃ % papraccha bhadraṃ vijitāribhadraḥ // Ragh_14.31 //

nirbandhapṛṣṭaḥ sa jagāda sarvaṃ $ stuvanti paurāś caritaṃ tvadīyam &
anyatra rakṣobhavanoṣitāyāḥ % parigrahān mānavadeva devyāḥ // Ragh_14.32 //
#b: (tadīyam J M)

kalatranindāguruṇā kilaivam $ abhyāhataṃ kīrtiviparyayeṇa &
ayoghanenāya ivābhitaptaṃ % vaidehibandhor hṛdayaṃ vidadre // Ragh_14.33 //

kim ātmanirvādakathām upekṣe $ jāyām adoṣām uta saṃtyajāmi &
ity ekapakṣāśrayaviklavatvād % āsīt sa dolācalacittavṛttiḥ // Ragh_14.34 //
#a: (ai N P)
#b: (ni N P)

niścitya cānanyanivṛtti vācyaṃ $ tyāgena patnyāḥ parimārṣṭum aicchat &
api svadehāt kim utendriyārthād % yaśodhanānāṃ hi yaśo garīyaḥ // Ragh_14.35 //

sa saṃnipātyāvarajān hataujās $ tadvikriyādarśanaluptaharṣān &
kaulīnam ātmāśrayam ācacakṣe % tebhyaḥ punaś cedam uvāca vākyam // Ragh_14.36 //

rājarṣivaṃśasya raviprasūter $ upasthitaḥ paśyata kīdṛśo 'yam &
mattaḥ sadācāraśuceḥ kalaṅkaḥ % payodavātād iva darpaṇasya // Ragh_14.37 //

paureṣu so 'haṃ vahulībhavantam $ apāṃ taraṅgeṣv iva tailabindum &
soḍhuṃ na tatpūrvam avarṇam īśe % ālānikaṃ sthāṇum iva dviependraḥ // Ragh_14.38 //
#c: (a Ct)

tasyāpanodāya phalapravṛttāv $ upasthitāyām api nirvyapekṣaḥ &
tyakṣyāmi vaidehasutāṃ purastāt % samudranemiṃ pitur ājñayeva // Ragh_14.39 //

avaimi cainām anagheti kiṃ tu $ lokāpavādo balavān mato me &
chāyā hi bhūmeḥ śaśino malatven- % -āropitā śuddhimataḥ prajābhiḥ // Ragh_14.40 //
#c: (e C V)
#d: (nirūpitā C V)

rakṣovadhānto na ca me prayāso $ vyarthaḥ sa vairapratimocanāya &
amarṣaṇaḥ śoṇitakāṅkṣayā kiṃ % padā spṛśantaṃ daśati dvijihvaḥ // Ragh_14.41 //
#a: (^ārtho Vt)

tad eṣa sargaḥ karuṇārdracittair $ na me bhavadbhiḥ pratiṣedhanīyaḥ &
yady arthitā nirhṛtavācyaśalyān % prāṇān mayā dhārayituṃ ciraṃ vaḥ // Ragh_14.42 //
#c: (^gata^ C V)
#d: (atā Vn)

ity uktavantaṃ janakātmajāyāṃ $ nitāntarūkṣābhiniveśam īśam &
na kaścana bhrātṛṣu teṣu śakto % niṣeddhum āsīd anuvartituṃ vā // Ragh_14.43 //
#d: (^modituṃ ct)(^nodituṃ Vn)

sa lakṣmaṇaṃ lakṣmaṇapūrvajanmā $ vilokya lokatrayagītakīrtiḥ &
saumyeti cābhāṣya yathārthabhāṣī % sthitaṃ nideśe pṛthag ādideśa // Ragh_14.44 //
#c: (aḥ Vn)

prajāvatī dohadaśaṃsinī te $ tapovaneṣu spṛhayālur eva &
saumyeti cābhāṣya yathārthabhāṣī % prāpayya vālmīkipadaṃ tyajainām // Ragh_14.45 //
#a: (dauhṛda^ Vp)(daurhṛda^ Vt)
#b: (ebhyaḥ Ct Vt)
#c: (aḥ Vn)

sa śuśruvān mātari bhārgaveṇa $ pitur niyogāt prahṛtam dviṣadvat &
pratyagrahīd agrajaśāsanaṃ tad % ājñā gurūṇāṃ hy avicāraṇīyā // Ragh_14.46 //
#b: (nideśāt Ct V)
#d: (tv Vp)

athānukūlaśravaṇapratītām $ atrasnubhir yuktadhuraṃ turaṃgaiḥ &
rathaṃ sumantra pratipannaraśmim % āropya vaidehasutāṃ pratasthe // Ragh_14.47 //
#c: (sumantu^ C)

sā nīyamānā rucirān pradeśān $ priyaṃkaro me priya ity anandat &
nābuddha kalpadrumatāṃ vihāya % jātaṃ tam ātmany asipattravṛkṣam // Ragh_14.48 //
#a: (a^ S)

jugūha tasyāḥ pathi lakṣmaṇo yat $ savyetareṇa sphuratā tad akṣṇā &
ākhyātam asyai guru bhāvi duḥkham % atyantaluptapriyadarśanena // Ragh_14.49 //
#a: (jugopa C V)
#c: (u^ C)
#c: (i^ C)
#d: (^cumbanena Vt)

sā durnimittopagatād viṣādāt $ sadya parimlānamukhāravindā &
rājñaḥ śivaṃ sāvarajasya bhūyād % ity āśaśaṃse karaṇair abāhyaiḥ // Ragh_14.50 //
#a: (^opagamād V)
#b: (ḥ^ Ns2)
#d: (viśaṅkaiḥ Vt)

guror niyogād vanitāṃ vanānte $ sādhvīṃ sumitrātanayo vihāsyan &
avāryatevotthitavīcihastair % jahnor duhitrā shitayā purastāt // Ragh_14.51 //
#a: (bhrātur *V)
#a: (nideśād C *V)
#a: (api tāṃ C *Vn)(dayitāṃ Vtp)
#c: (nyavāryat' Vt)
#c: (occhrita^ C)(oddhṛta^ *Vt)

rathāt sa yantrā nigṛhītavāhāt $ tāṃ bhrātṛhyāyāṃ puline 'vatārya &
gaṅgāṃ niṣādāhṛtanauviśeṣas % tatāra saṃdhām iva satyasaṃdhaḥ // Ragh_14.52 //

atha vyavasthāpitavāk kathaṃcit $ saumitrir antargatabāṣpakaṇṭhaḥ &
autpātiko megha ivāśmavarṣaṃ % mahīpateḥ śāsanam ujjagāra // Ragh_14.53 //
#c: (aṃ ct Vn)

tato 'bhiṣaṅgānilavipraviddhā $ prabhraśyamānābharaṇasprasūnā &
svamūrtilābhaprakṛtiṃ dharitrīṃ % lateva sītā sahasā jagāma // Ragh_14.54 //

ikṣvākuvaṃśaprabhavaḥ kathaṃ tvāṃ $ tyajed akasmāt patir āryavṛttaḥ &
iti kṣitiḥ saṃśayiteva tasyai % dadau praveśaṃ jananī na tāvat // Ragh_14.55 //

sā luptasaṃjñā na viveda duḥkhaṃ $ pratyāgatāsuḥ samatapyatāntaḥ &
tasyāḥ sumitrātmajayatnalabdho % mohād abhūt kaṣṭataraḥ prabodhaḥ // Ragh_14.56 //
#b: (samadahyat' Ct Vt)

na cāvadad bhartur avarṇam āryā $ nirākariṣṇor vṛjinād ṛte 'pi &
ātmānam eva sthiraduḥkhabājaṃ % punaḥ punar duṣkṛtinaṃ nininda // Ragh_14.57 //

āśvāsya rāmāvarajaḥ satīṃ tām $ ākhyātavālmīkiniketamārgaḥ &
nighnasya me bhartṛnideśaraukṣyaṃ % devi kṣamasveti babhūva namraḥ // Ragh_14.58 //
#a: (sa sītām Ct V)
#c: (^raukṣaṃ C)(^rūkṣaṃ Vn)

sītā samutthāpya jagāda vākyaṃ $ prītāsmi te saumyacirāya jīva &
viḍaujasā viṣṇur ivāgrajena % bhrātrā yad itthaṃ paravān asi tvam // Ragh_14.59 //
#b: (vatsa Ct V)

śvaśrūjanaṃ sarvam anukrameṇa $ vijñāpaya prāpitamatpraṇāmaḥ &
prajāniśekaṃ mayi vartamānaṃ % sūnor anudhyāyata cetaseti // Ragh_14.60 //
#b: (eḥ C V)

vācyas tvayā madvacanāt sa rājā $ vahnau viśuddhām api yat samakṣam &
māṃ lokavādaśravaṇād ahāsīḥ % śrutasya kiṃ tat sadṛśaṃ kulasya // Ragh_14.61 //

kalyāṇabuddher atha vā tavāyaṃ $ na kāmacāro mayi śaṅkanīyaḥ &
mamaiva janmāntarapātakānāṃ % vipākavisphūrjathur aprasahyaḥ // Ragh_14.62 //

upasthitāṃ pūrvam apāsya lakṣmīṃ $ vanaṃ mayā sārdham asi prapannaḥ &
tad āspadaṃ prāpya tayātiroṣāt % soḍhāsmi na tvadbhavane vasantī // Ragh_14.63 //
#c: (tvayy C *V)
#c: (ā nu roṣāt C)(ā 'nuroṣāt Vtp)(ā tu roṣāt *Vn)

niśācaropaplutabhartṛkāṇāṃ $ tapasvinīnāṃ bhavataḥ prasādāt &
bhūtvā śaraṇyā śaraṇārtham anyāṃ % kathaṃ prapatsye tvayi dīpyamāne // Ragh_14.64 //
#c: (aṃ ct *V)

kiṃ vā tavātyantaviyogamoghe $ kuryām upekṣāṃ hatajīvite 'smin &
syād rakṣaṇīyaṃ yadi me na tejas % tvadīyam antargatam antarāyaḥ // Ragh_14.65 //
#b: (apeksāṃ Vn)
#d: (^hitam Vt)

sāhaṃ tapaḥ sūryaniviṣṭadṛṣṭir $ ūrdhvaṃ prasūtes caritum yatiṣye &
tathā yathā me jananāntare 'pi % tvam eva bhartā na ca viprayogaḥ // Ragh_14.66 //
#a: (^nibaddha^ *V)
#c: (bhūyo ct)

nṛpasya varṇāśramarakṣaṇaṃ yat $ sa eva dharmo manunā praṇītaḥ &
nirvāsitāpy evam atas tvayāhaṃ % tapasvisāmānyam avekṣaṇīyā // Ragh_14.67 //
#a: (^pālanaṃ ct)

tatheti tasyāḥ pratigṛhya vācaṃ $ rāmānuje dṛśṭipathaṃ vyatīte &
sā muktakaṇṭhaṃ vyasanātibhārāc % cakranda vignā kurarīva bhūyaḥ // Ragh_14.68 //

nṛtyaṃ mayūrāḥ kusumāni vṛkṣā $ darbhān upāttān vijahur hariṇyaḥ &
tasyāḥ prapanne samaduḥkhabhāvam % atyantam āsīd ruditaṃ vane 'pi // Ragh_14.69 //

tām abhyagacchad ruditānusārī $ kaviḥ kuśedhmāharaṇāya yātaḥ &
niṣādaviddhāṇḍajadarśanotthaḥ % ślokatvam āpadyata yasya śokaḥ // Ragh_14.70 //

tam aśru netrāvaraṇaṃ pramṛjya $ sītā vilāpād viratā vavande &
tasyai munir dohadaliṅgadarśī % dāśvān supurtrāśiṣam ity uvāca // Ragh_14.71 //
#d: (dattvā C V)

jāne viṣṛśṭāṃ praṇidhānatas tvāṃ $ mithyāpavādakṣubhitena bhartrā &
tan mā vyathiṣṭhā viṣayāntarasthaṃ % prāptāsi vaidehi pitur niketam // Ragh_14.72 //

uthkātalokatrayakaṇṭake 'pi $ satyapratijñe 'py avikatthane 'pi &
tvāṃ praty akasmāt kaluṣapravṛttāv % asty eva manyur bharatāgraje me // Ragh_14.73 //
#b: (avikatthamāne Vt)

tavendukīrtiḥ śvaśuraḥ sakhā me $ satāṃ bhavocchedakaraḥ pitā te &
dhuri sthitā tvaṃ patidevatānāṃ % kiṃ tan na yenāsi mamānukampyā // Ragh_14.74 //
#a: (oru^ ct)

tapasvisaṃsargavinitatsattve $ tapovane vītabhayā vasāsmin &
ito bhaviṣyaty anaghaprasūter % apatyasaṃskāramayo vidhis te // Ragh_14.75 //

aśūnyatīrāṃ munisaṃniveśais $ tamo'pahantrīṃ tamasāṃ vigāhya &
tatsaikatotsaṅgabalikriyābhiḥ % saṃpatsyate te manasaḥ prasādaḥ // Ragh_14.76 //
#b: (va^ J M Ns)

puṣpaṃ phalaṃ cārtavam āharantyo $ bījaṃ ca bāleyam akṛṣṭarohi &
vinodayiṣyanti navābhiṣaṅgām % udāravāco munikanyakās tvām // Ragh_14.77 //
#b: (kale yad v)

payoghaṭair āśramabālavṛkṣān $ saṃvardhayantī svabalānurūpaiḥ &
asaṃśayaṃ prāk tanayopapatteḥ % stanaṃdhayaprītim avāpsyasi tvam // Ragh_14.78 //
#b: (am Ct)

anugrahapratyabhinandinīṃ tāṃ $ vālmīkir ādāya dayārdracetāḥ &
sāyaṃ mṛgādhyāsitavedipārśvaṃ % svam āśramaṃ śāntamṛgaṃ nināya // Ragh_14.79 //
#b: (āśvāsya Ct)

tām arpayām āsa ca śokadīnāṃ $ tadāgamaprītiṣu tāpasīṣu &
nirviṣṭasārāṃ pitṛbhir himāṃśor % antyāṃ kalāṃ darśa ivauṣadhīṣu // Ragh_14.80 //

tā iṅgudīsnehakṛtapradīpam $ āstīrṇamedhyājinatalpam antaḥ &
tasyai saparyānupadaṃ dinānte % nivāsahetor uṭajaṃ viteruḥ // Ragh_14.81 //

tatrābhiṣekaprayatā vasantī $ prayuktapūjā vidhinātithibhyaḥ &
vanyena sā valkalinī śarīraṃ % patyuḥ prajāsaṃtataye babhāra // Ragh_14.82 //
#b: (vibudh'^ V)

api prabhuḥ sānuśayo 'dhunā syāt $ kim utsukaḥ śakrajito 'pi hantā &
śaśaṃsa sītāparidevanāntam % anuṣṭhitaṃ śāsanam agrajāya // Ragh_14.83 //
#b: (ity ct Vn)
#b: (ni^ S Vn)(^)
#c: (^paridevit'^ Vn)

babhūva rāmaḥ sahasā sabāṣpas $ tuṣāravarṣīva sahasyacandraḥ &
kaulīnabhītena gṛhān nirastā % na tena vaidehasutā manastaḥ // Ragh_14.84 //
#a: (sapadi C V)
#a: (pra^ C Vt)

nigṛhya śokaṃ svayam eva dhīmān $ varṇāśramāvekṣaṇajāgarūkaḥ &
sa bhrātṛsādhāraṇabhogam ṛddhaṃ % rājyaṃ rajoriktamanāḥ śaśāsa // Ragh_14.85 //


tām ekabhāryāṃ parivādabhīroḥ $ sādhvīm api tyaktavato nṛpasya &
vakṣasy asaṃghaṭṭasukhaṃ vasantī % reje sapatnīrahiteva lakṣmīḥ // Ragh_14.86 //
#a: (tasy' aika^ C *V)
#c: (asaṃbādha^ *Vn)
#d: (reme Ct *V)

sītāṃ hitvā daśamukharipur nopayema yad anyāṃ $ tasyā eva pratikṛtisakho yat kratūn ājahāra &
vṛttāntena śravaṇaviṣayaprāpiṇā tena bhartuḥ % sā durvāraṃ katham api parityāgaduḥkhaṃ viṣehe // Ragh_14.87 //
#a: (hitvā sītāṃ Ct Sk)
#b: (ājuhāva Vt)
#d: (durvāra^vyatham Ct *V Sk)



_______________________________________________________________________________





kṛtasītāparityāgaḥ $ sa ratnākaramekhalām &
bubhūje pṛthivīpālaḥ % pṛthivīm eva kevalām // Ragh_15.1 //
#d: (am Vt)

lavaṇena viluptejyās $ tāmisreṇa tam abhyayuḥ &
munayo yamunābhājaḥ % śaraṇyaṃ śaraṇārthinaḥ // Ragh_15.2 //

avekṣya rāmaṃ te tasmin $ na prajahruḥ svatejasā &
trāṇābhāve hi śāpāstrāḥ % kurvanti tapaso vyayam // Ragh_15.3 //

pratiśuśrāva kākutsthas $ tebhyo vighnapratikriyām &
dharmasaṃrakṣaṇāyaiva % pravṛttir bhuvi śārṅgiṇaḥ // Ragh_15.4 //
#c: ('^ārth'' ct)

te rāmāya vadhopāyam $ ācakhyur vibudhaviṣaḥ &
durjayo lavaṇaḥ śūlī % viśūlaḥ prārthyatām iti // Ragh_15.5 //

ādideśātha śatrughnaṃ $ teṣāṃ kṣemāya rāghavaḥ &
kariṣyann iva nāmāsya % yathārtham arinigrahāt // Ragh_15.6 //

yaḥ kaścana raghūṇāṃ hi $ param ekaḥ paraṃtapaḥ &
apavāda ivotsargaṃ % vyāvartayitum īśvaraḥ // Ragh_15.7 //

agrajena prayuktāśīs $ tadā dāśarathī rathī &
yayau vanstahliḥ paśyan % puṣpitāḥ surabhīr abhīḥ // Ragh_15.8 //
#b: (tato ct)

rāmādeśād anupadaṃ $ senāṅgaṃ tasya siddhaye &
paścād adhyayanārthasya % dhātor adhir ivābhavat // Ragh_15.9 //
#a: (anugatā ct)
#b: (senā tasy'ārtha^ ct)
ādiṣṭavartmā munibhiḥ $ sa gacchaṃs tapatāṃ varaḥ &
virarāja rathapṛṣṭhair % vālakhilyair ivāṃśumān // Ragh_15.10 //
#c: (^praṣṭhair ct)

tasya mārgavaśād ekā $ babhūva vasatir yataḥ &
rathasvanotkaṇṭhamṛge % vālmīkīye tapovane // Ragh_15.11 //
#c: (^otkarṇa^ C Vn)

tam ṛṣiḥ pūjayām āsa $ kumāraṃ klāntavāhanam &
tapaḥprabhāvasiddhābhir % viśeṣapratipattibhiḥ // Ragh_15.12 //
#d: (viṣaya^ V)

tasyām evāsya yāminyām $ antarvatnī prajāvatī &
sutāv asūta saṃpannau % kośadaṇḍāv iva kṣitiḥ // Ragh_15.13 //
#c: (ā Ct St V)

saṃtānaśravaṇād bhrātuḥ $ saumitriḥ saumanasyavān &
prāñjalir munim āmantrya % prātar yuktaratho yayau // Ragh_15.14 //

sa ca prāpa madhūpaghnaṃ $ kumbhīnasyāś ca kukṣijaḥ &
vanāt karam ivādāya % sattvarāśim upasthitaḥ // Ragh_15.15 //

dhūmadhūmro vasāghandhī $ jvālābabhruśiroruhaḥ &
kravyādgaṇaparīvāraś % citāgnir iva jaṅgamaḥ // Ragh_15.16 //

apaśulaṃ tam āsādya $ lavaṇaṃ lakṣmaṇānujaḥ &
rurodha saṃmukhīno hi % jayo randhraprahāriṇām // Ragh_15.17 //

nātiparyāptam ālakṣya $ matkukṣer adya bhojanam &
diṣṭyā tvam asi me dhātrā % bhīgtenevopapāditaḥ // Ragh_15.18 //
#a: (ālokya Ct V)
#b: (vetanam V)

iti saṃtarjya śatrughnaṃ $ rākṣasas tajjighāṃsayā &
prāṃśum utpāṭayām āsa % mustāstambam iva drumam // Ragh_15.19 //

saumitrer niśitair bāṇair $ antarā śakalīkṛtaḥ &
gātraṃ puṣparajaḥ prāpa % na śākhī nairṛteritaḥ // Ragh_15.20 //

vināśāt tasya vṛkṣasya $ rakṣas tasmai mahopalam &
prajighāya kṛtāntasya % muṣṭiṃ pṛthag iva sthitam // Ragh_15.21 //
#a: ([ni^ C][vi^ V]^śānaṃ svasya śūlasya)
#b: (taṃ ca Vn)

aindram astram upādāya $ śatrughnena sa tāḍitaḥ &
sikatābhyo 'pi hi parāṃ % prapede paramāṇutām // Ragh_15.22 //
#c: (^tvād api ct)

dakṣiṇaṃ doṣam udyamya $ rākṣasas tam upādravat &
ekatāla ivopāta- % -pavanaprerito giriḥ // Ragh_15.23 //
#a: (tam upādravad ct)
#b: (dakṣiṇaṃ dor niśācaraḥ ct)

kārṣnena pattrinā śatruḥ $ sa bhinnarhṛdayaḥ patan &
ānināya bhuvaḥ kampaṃ % jahārāśramavāsinām // Ragh_15.24 //
#a: (oḥ C V)

vayasāṃ paṅktayaḥ petur $ hatasyopari rakṣasaḥ &
tatpratidvandino mūrdhni % divyāḥ kusumavṛṣṭayaḥ // Ragh_15.25 //
#b: (vidviṣaḥ ct)

sa hatvā lavaṇaṃ vīras $ tadā mene mahaujasaḥ &
bhrātuḥ sodaryam ātmānam % indrajidvadhaśobhinaḥ // Ragh_15.26 //

tasya saṃstūyamānasya $ caritārthais tapasvibhiḥ &
śuśubhe vikramodagraṃ % vrīḍayāvanataṃ śiraḥ // Ragh_15.27 //

upakūlaṃ sa kālindyāḥ $ purīṃ pauruṣabhūṣaṇaḥ &
nirmame nirmamo 'rtheṣu % mathurāṃ madhurākṛtiḥ // Ragh_15.28 //
#b: (aṃ C V)

saurājyaprakāśābhir $ babhau pauravibhūtibhiḥ &
svargābhiṣyandavamanaṃ % kṛtvevopaniveśitā // Ragh_15.29 //
#a: ( Vp)
#c: (a^nisyanda^ Ct)
#d: (a viniveśitā V)

tatra saudhagataḥ paśyan $ yamunāṃ cakravākinīm &
hema bhaktimatīṃ bhūmeḥ % praveṇīm iva pripiye // Ragh_15.30 //
#c: (haima^ Ct)
#c: (^mayīṃ Vn)
#d: (sa veṇīm C V)

sakhā daśarathasyātha $ janakasya ca mantrakṛt &
saṃcaskārobhayaprītyā % maithileyau yathāvidhi // Ragh_15.31 //
#a: (āpi ct)

sa tau kuśalavonmṛṣṭa- $ -garbhakledau tadākhyayā &
kaviḥ kuśalavāv eva % cakāra kila nāmataḥ // Ragh_15.32 //
#a: (sutau Vn)
#a: (^otsṛṣṭa^ Vn)

sāṅgaṃ ca vedam adhyāpya $ kiṃcidutkrāntaśaiśavau &
svakṛtiṃ gāpayām āsa % kaviprathamapaddhatim // Ragh_15.33 //
#d: (viḥ p Vn)

rāmasya madhuraṃ vṛttaṃ $ gāyantau mātur agrataḥ &
tadviyogavyathāṃ kiṃcic % chithilīcakratuḥ sutau // Ragh_15.34 //

itare 'pi raghor vaṃśyās $ trayas tretāgnitejasaḥ &
tadyogāt pativatnīṣu % patnīṣv āsan dvisūnavaḥ // Ragh_15.35 //

śatrughātini śatrughnaḥ $ subāhau ca bahuśrute &
mathurāvidiśe sūnvor % nidadhe pūrvajotsukaḥ // Ragh_15.36 //

bhūyas tapovyayo mā bhūd $ vālmīker iti so 'tyagāt &
maithilītanayodgīta- % -niṣpandamṛgam āśramam // Ragh_15.37 //

vaśī viveśa cāyodhyāṃ $ rathyāsaṃskāraśobhinīm &
lavaṇasya vadhāt paurair % atigauravam īkṣitaḥ // Ragh_15.38 //
#d: (adhi^ C V)
#d: (īkṣito 'tyantagauravam Ct)

sa dadarśa sabhāmadhye $ sabhāsadbhir upasthitam &
rāmaṃ sītāparityāgād % asāmaṇyapatiṃ bhuvaḥ // Ragh_15.39 //
#b: (upāsitam Vn)

tam abhyanandat praṇataṃ $ lavaṇāntakam agrajaḥ &
kālanemivadhāt prītas % turāṣāḍ iva śārṅgiṇam // Ragh_15.40 //

sa pṛṣṭaḥ sarvato vārttām $ ākhyād rājñe na saṃtatim &
pratyarpayiṣyataḥ kāle % kaver ādyasya śāsanāt // Ragh_15.41 //
#a: (am ct)
#b: (ākhyad ct)
#c: (prakhyāpayiṣyataḥ V)

atha jānapado vipraḥ $ śiśum aprāptayauvanam &
avatāry'; āṅkaśayyāsthaṃ % dvāri cakranda bhūpateḥ // Ragh_15.42 //
#a: (kaścin mṛtaṃ C Vn)
#b: (putram C V)
#c: (^śayyāyā[ḥ] V)

śocanīyāsi vasudhe $ yā tvaṃ daśarathāc cyutā &
rāmahastam anuprāpya % kaṣṭāt kaṣṭataraṃ gatā // Ragh_15.43 //
#c: (anu prāptā Ct Vn)

śrutvā tasya śuco hetuṃ $ goptā jihrāya rāghavaḥ &
na hy akālabhavo mṛtyur % ikṣvākupadam aspṛśat // Ragh_15.44 //

sa muhūrtaṃ sahasveti $ dvijam āśvāsya duḥkhitam &
yānaṃ sasmāra kauberaṃ % vaivasvatajigīṣayā // Ragh_15.45 //
#a: (kṣamasv' ct)

āttaśastras tad adhyāsya $ pratisthaḥ sa raghūdvahaḥ &
uccacāra puras tasya % gūḍharūpā sarasvatī // Ragh_15.46 //
#b: (ca C V)
#c: (cāsya C V)

rājan prajāsu te kaścid $ apacāraḥ pravartate &
tam anviṣya praśamayer % bhavitāsi tataḥ kṛtī // Ragh_15.47 //

ity āptavacanād rāmo $ vineṣyan varṇavikriyām &
diśaḥ papāta pattreṇa % veganiṣkampaketunā // Ragh_15.48 //

atha dhūmābhitāmrākṣaṃ $ vṛkṣākhāvalambinam &
dadarśa kaṃcid aikśvākas % tapasyantam adhomukham // Ragh_15.49 //
#c: (ikṣvākus V)

pṛṣṭanāmānvayo rājñā $ sa kilācaṣṭa dhūmapaḥ &
ātmānaṃ śambukaṃ nāma % śūdraṃ surapadārthinam // Ragh_15.50 //

tapasy anadhikāritvāt $ prajānāṃ tam aghāvaham &
śīrṣacchedyaṃ paricchidya % niyantā śastram ādade // Ragh_15.51 //

sa tadvaktraṃ himakliṣṭa- $ -kiñjalkam iva paṅkajam &
jyotiṣkaṇāhataśmaśru % kaṇṭhanālād apāharat // Ragh_15.52 //
#d: (apātayat ct)

kṛtaṇḍaḥ svayam rājñā $ lebhe śūdraḥ satāṃ gatim &
tapasā duścareṇāpi % na svamārgavilaṅghinā // Ragh_15.53 //

raghunātho 'py agastyena $ mārgasaṃdarśitātmanā &
mahaujasā saṃyuyuje % śaratkāla ivendunā // Ragh_15.54 //

kumbhayonir alaṃkāraṃ $ tasmai divyaparigraham &
dadau dattaṃ samudreṇa % pītenevātmaniṣkrayam // Ragh_15.55 //

taṃ dadhan maithilīkaṇṭha- $ -nirvyāpāreṇa bāhunā &
paścān nivavṛte rāmaḥ % prāk parāsur dvijātmajaḥ // Ragh_15.56 //

tasya pūrvoditāṃ nindāṃ $ dvijaḥ putrasamāgataḥ &
stutyā nivartayām āsa % trātur vaivasvatād api // Ragh_15.57 //

tam adhvarāya muktāśvaṃ $ rakṣaḥkapinareśvarāḥ &
meghāḥ sasyam ivāmbhobhir % abhyavarṣann upāyanaiḥ // Ragh_15.58 //

digbhyo nimantritāś cainam $ abhijagmur maharṣayaḥ &
na bhaumāny eva dhiṣṇyāni % hitvā jyotirmayāny api // Ragh_15.59 //

upaśalyaniviṣṭais taiś $ caturdvāramukhī babhau &
ayodhyā sṛṣṭalokeva % sadyaḥ paitāmahī tanuḥ // Ragh_15.60 //

ślāghyas tyāgo 'pi vaidehyāḥ $ patyuḥ prāgvaṃśavāsinaḥ &
ananyahāneḥ tasyāsīt % saiva jāyā hiraṇmayī // Ragh_15.61 //
#c: (yasy' V)(saiv' ct)
#d: (yasmāj ct)

vidher adhikasaṃbhāras $ tataḥ pravavṛte makhaḥ &
āsan yatra kriyāvighnā % rākṣasā eva rakṣiṇaḥ // Ragh_15.62 //

atha prācetasopajñaṃ $ rāmāyaṇam itas tataḥ &
maithileyau kuśalavau % jagatur gurucoditau // Ragh_15.63 //
#d: (^noditau C V)

vṛttaṃ rāmasya vālmīkeḥ $ kṛtis tau kiṃnarasvanau &
kiṃ tad yena mano hartum % alaṃ syātāṃ na śṛṇvatām // Ragh_15.64 //
#b: (^svarau C Vn)

rūpe gīte ca mādhuryam $ tayos tajjñair niveditam &
dadarśa sānujo rāmaḥ % śuśrāva ca kutūhalī // Ragh_15.65 //

tadgītaśravaṇaikāgrā $ saṃsad aśrumukhī babhau &
himanisyandinī prātar % nivāgteva vanasthalī // Ragh_15.66 //
#d: (nir^ ct)

vayoveṣavisaṃvādi $ rāmasya ca tayoś ca sā &
janatā prekṣya sādṛśyaṃ % nākśikampaṃ vyatiṣṭhata // Ragh_15.67 //
#b: (s tadā ct)
#d: (nirnimeṣā C)(vīkṣyāpannā V)

ubhayor na tathā lokaḥ $ prāvīṇyena visiṣmiye &
nṛpateḥ prītidāneṣu % vītaspṛhatayā yathā // Ragh_15.68 //
#c: (ena V)

geye kena vinītau vāṃ $ kasya ceyaṃ kaveḥ kṛtiḥ &
iti rājñā svayaṃ pṛṣṭau % tau vālmīkim aśaṃsatām // Ragh_15.69 //
#a: (ko nu vinetā ct)
#b: (kṛtiḥ kaveḥ ct)

atha sāvarajo rāmaḥ $ prācetasam upeyivān &
urikrtyātmano dehaṃ % rājyam asmai nyavedayat // Ragh_15.70 //
#c: (ūrī^ Ns)(dūrī^ C V)
#d: (tasmai Ct)

sa tāv ākhyāya rāmāya $ maithileyau tad ātmajau &
kaviḥ kāruṇiko vavre % sītāyāḥ saṃparigraham // Ragh_15.71 //
#a: (asya Ct V)
#b: (tav' Ct V)

tāta śuddhā samakṣaṃ naḥ $ snuṣā te jātavedasi &
daurātmyād rakṣasas tāṃ tu % nātratyāḥ śraddadhuḥ prajāḥ // Ragh_15.72 //

tāḥ svacāritram uddiśya $ pratyāyayatu maithilī &
tataḥ putravatīm enāṃ % pratipatsye tadājñayā // Ragh_15.73 //

iti pratiśrute rājñā $ jānakīm āsramān muniḥ &
śiṣyair ānāyayām āsa % svasiddhiṃ niyamair iva // Ragh_15.74 //

anyedyur atha kākutsthaḥ $ saṃnipātya puraukasaḥ &
kavim āhvāyayām āsa % prastutapratipattaye // Ragh_15.75 //

svarasaṃskāravatyeva $ putrābhyāṃ saha sītayā &
ṛcevodarciṣaṃ sūryaṃ % rāmaṃ munir upasthitaḥ // Ragh_15.76 //
#a: (^vatyā ca P)(^vaty'; āsau ct)
#b: (atha ct)

kāṣāyaparivītena $ svapadārpitacakṣuṣā &
kavim āhvāyayām āsa % śāntena vapuṣaiva sā // Ragh_15.77 //

janās tadālokapathāt $ pratisaṃhṛtacakṣuṣaḥ &
tasthus te 'vāṅmukhāḥ sarve % phalitā iva sālayaḥ // Ragh_15.78 //
#c: (te 'dho^ Ct)(urvī^ V)

tāṃ dṛṣṭiviṣaye bhartur $ munir āsthitaviṣṭaraḥ &
kuru niḥsaṃśayaṃ vatse % svavṛtte lokam ity aśāt // Ragh_15.79 //

atha vālmīkśiṣyeṇa $ puṇyam āvarjitaṃ payaḥ &
ācamyodīrayām āsa % sītā satyāṃ sarasvatīm // Ragh_15.80 //

vāṅmanaḥkarmabhiḥ patyau $ vyabhicāro yathā na me &
tathā viśvaṃbhare devi % mām antardhātum arhasi // Ragh_15.81 //
#c: (mātar C)

evam ukte tayā sādhvyā $ randhrāt sadyobhavād bhuvaḥ &
śātahradam iva jyotiḥ % prabhāmaṇḍalam udyayau // Ragh_15.82 //

tatra nāgaphaṇotkṣipta- $ -siṃhāsananiṣeduṣī &
samudraraśanā sākṣāt % prādurāsīd vasuṃdharā // Ragh_15.83 //
#b: (^niṣādinī Vn)
#c: (^vasanā V)

sā sītām aṅkam āropya $ bhartari prahitekṣaṇām &
mā meti vyāharaty eva % tasmin pātālam abhyagāt // Ragh_15.84 //
#b: (bhatṛpraṇihit'^ ct)

dharāyāṃ tasya saṃrambhaṃ $ sītāpratyarpaṇaiṣiṇaiḥ &
gurur vidhibalāpekṣī % śamayāṃ āsa dhanvinaḥ // Ragh_15.85 //
#a: (rasāyāṃ C V)

ṛṣīn visṛjya yajñānte $ suhṛdaś ca puraskṛtān &
rāmaḥ sītāgataṃ snehaṃ % nidadhe tadapatyayoḥ // Ragh_15.86 //
#d: (vi^ Vn)

yudhājitas tu saṃdeśāt $ sa deśa sindhunāmakam &
dadau dattaprabhāvāya % bharatāya dhṛtaprajaḥ // Ragh_15.87 //
#a: (^taś ca ct])(^tasya V)
#b: (svaṃ Ct)
#c: (dṛṣṭa^ Ct)
#c: (jetuṃ saputrāya Vn)
#d: (bhṛta^ ct)

bharatas tatra gandharvān $ yudhi nijitya kevalam &
ātodyaṃ grāhayām āsa % samatyājayad āyudham // Ragh_15.88 //

sa takṣapuṣkalau putrau $ rājadhānyos tadākhyayoḥ &
abhiṣicyābhiṣekārhau % rāmāntikam agāt punaḥ // Ragh_15.89 //
#a: (rau Vn)

aṅgadaṃ candraketuṃ ca $ lakṣmaṇo 'py ātmasaṃbhavau &
śāsanād raghunāthasya % cakre kārāpatheśāvarau // Ragh_15.90 //
#d: (tārā^ C)

ity āropitaputrās te $ jananīnāṃ janeśvarāḥ &
bhartṛlokaprapannānāṃ % nivāpān vidadhuḥ kramāt // Ragh_15.91 //
#a: (sam^ C)

upetya muniveṣo 'tha $ kālaḥ provāca rāghavam &
rahaḥsaṃvādinau pāsyed % āvāṃ yas taṃ tyajer iti // Ragh_15.92 //
#a: (eṇa C V)

tatheti pratipannāya $ vivṛtātmā nṛpāya saḥ &
ācakhyau divam adhyāsva % śāsanāt parameṣṭhinaḥ // Ragh_15.93 //

vidvān api tayor dvāḥstahaḥ $ samayaṃ lakṣmaṇo 'bhinat &
bhīto durvāsasaḥ śāpād % rāmasaṃdarśanārthinaḥ // Ragh_15.94 //

sa gatvā sarayūtīraṃ $ dehatyāgena yogavit &
cakāra vitathāṃ bhrātuḥ % pratijñāṃ pūrvajanmanaḥ // Ragh_15.95 //
#c: (^āvitathāṃ ct)

tasminn ātmacaturbhāge $ prāṅ nākam adhitasthuṣi &
rāghavaḥ śithilaṃ tasthau % bhuvi dharmas tripād iva // Ragh_15.96 //

sa niveśya kuśāvatyāṃ $ ripunāgāṅkuṣaṃ kuśam &
śarāvatyāṃ satāṃ sūktair % janitāśrulavaṃ lavam // Ragh_15.97 //
#c: (śrāvastyāṃ ca V)

udak pratasthe sthiradhīḥ $ sānujo 'gnipuraḥsaraḥ &
anvitaḥ pativātsalyād % gṛhavarjam ayodhyayā // Ragh_15.98 //

jagṛhus tasya cittajñāḥ $ padavīṃ harirākṣasāḥ &
kadambamukulasthūlair % abhivṛṣṭaṃ prajāśrubhiḥ // Ragh_15.99 //
#a: (vṛtta^ Ct)

upasthitavimānena $ tena bhaktānukampinā &
cakre tridivaniḥṣreṇiḥ % sarayūr anuyāyinām // Ragh_15.100 //

yad gopratarakalpo 'bhut $ saṃmardas tatra majjatām &
atas tadākhyayā tīrthaṃ % pāvanaṃ bhuvi paprathe // Ragh_15.101 //
#a: (^pratāra^ C)

sa vibhur vibudhāṃśeṣu $ pratipannātmamūrtiṣu &
tridaśībhūtapaurāṇāṃ % svargāntaram akalpayat // Ragh_15.102 //
#c: ('^ārthaṃ C S Vn)

nirvartyaivaṃ daśamukhaśiraśchedakāryaṃ surāṇāṃ $ viṣvaksenaḥ svatanum aviśat sarvalokapratiṣṭhām &
laṅkānāthaṃ pavanatanayaṃ cobhayaṃ sthāpayitvā % kīrtistambhadvayam iva girau dakṣiṇe cottare ca // Ragh_15.103 //
#a: (^bhay^occhedi V)
#b: (sapta^ C V)



_______________________________________________________________________________





athetare sapta raghupravīrā $ jyeṣṭhaṃ purojanmatayā juṇaiś ca &
cakruḥ kuśaṃ ratnaviśeṣabhājaṃ % saubhrātram eṣāṃ hi kulānusāri // Ragh_16.1 //

te setuvārttāgajabandhamukhyair $ abhyucchritāḥ karmabhir apy avandhyaiḥ &
anyonyadeśapravibhāgasīmāṃ % velāṃ samudrā iva na vyatīyuḥ // Ragh_16.2 //

caturbhujāṃśaprabhavaḥ sa teṣāṃ $ dānapravṛtter anupāratānām &
suradvipānām iva sāmayonir % bhinno 'ṣṭhadā viprasasāra vaṃśaḥ // Ragh_16.3 //

athārdharātre stimitapradīpe $ śayyāgṛhe suptajane prabuddhaḥ &
kuśaḥ pravāsasthakalatraveṣām % adṛṣṭapūrvāṃ vanitām apaśyat // Ragh_16.4 //

sā sādhusādhāraṇapārthivarddheḥ $ sthitvā purastāt puruhūtabhāsaḥ &
jetuḥ pareṣāṃ jayaśabdapūrvaṃ % tasyāñjaliṃ bandhumato babandha // Ragh_16.5 //

athānupoḍhārgalam apy agāraṃ $ chāyām ivādarśatalaṃ praviṣṭām &
savismayo dāśarathes tanūjaḥ % provāca pūrvārdhaviṣṛṭatalpaḥ // Ragh_16.6 //
#a: (ānapoḍh^ ct)

labhdāntarā sāvaraṇe 'pi gehe $ yogaprabhāvo na ca lakṣyate te &
bibharṣi cākāram anirvṛtānāṃ % mṛṇālinī haimam ivoparāgam // Ragh_16.7 //
#b: (dṛśyate Vn)

kā tvaṃ śubhe kasya parigraho vā $ kiṃ vā madabhyāgamakāraṇaṃ te &
ācakṣva matvā vaśināṃ raghūṇāṃ % manaḥ parastrīvimukhapravṛtti // Ragh_16.8 //

tam abravīt sā guruṇā navadyā $ yā nītapaurā svapadonmukhena &
tasyāḥ puraḥ saṃprati vītanāthāṃ % jānīhi rājann adhidevatāṃ mām // Ragh_16.9 //
#a: (tava dyām Vn)

vasaukasārām abhibhūya sāhaṃ $ saurājyabaddhotsavayā vibhūtyā &
samagraśaktau tvayi sūryavaṃṣye % sati prapannā karuṇām avasthām // Ragh_16.10 //
#b: (^ramy'^ C)

viśīrṇatalpāṭṭaśato niveśaḥ $ paryastaśālaḥ prabhuṇā vinā me &
viḍambayaty astanimagnasūryaṃ % dināntam ugrānilabhinnamegham // Ragh_16.11 //
#a: (^kalp^ Mv)
#a: (^talpo gṛhasaṃniveśaḥ St V)

niśāsu bhāsvatkalanūpurāṇāṃ $ yaḥ saṃcaro 'bhūd abhisārikāṇām &
nadanmukholkāvicitāmiṣābhiḥ % sa vāhyate rājapathaḥ śivābhiḥ // Ragh_16.12 //

āsphālitaṃ yat pramadākarāgrair $ mṛdaṅgadhīradhvanim anvagacchat &
vanyair idānīṃ mahiṣais tad ambhaḥ % śṛṅgāhataṃ krośati dīrghikāṇām // Ragh_16.13 //
#d: (āsu Ct Vn)

citradvipāḥ padmavanāvatīrṇāḥ $ kareṇubhir dattamṛṇālabhaṅgāḥ &
nakhāṅkuśāghātavibhinnakumbhāḥ % saṃrabdhasiṃhaprahṛtaṃ vahanti // Ragh_16.16 //

stambheṣu yoṣitpratiyātanānām $ utkrāntavarṇakramadhūsarāṇām &
stanottarīyāṇi bhavanti saṅgān % nirmokapaṭṭāḥ phaṇibhir vimuktāḥ // Ragh_16.17 //
#c: (tanū^ Vn)
#d: (^paṭyaḥ C J M)

kālāntaraśyāmasudheṣu naktam $ itas tato rūḍhatṛṇāṅkureṣu &
ta eva muktāguṇaśuddhayo 'pi % harmyeṣu mūrchanti na candrapādāḥ // Ragh_16.18 //

āvarjya śākhāḥ sadayaṃ ca yāsāṃ $ puṣpāṇy upāttāni vilāsinībhiḥ &
vanyaiḥ pulindair iva vānarais tāḥ % kliśyanta udyānalatā madīyāḥ // Ragh_16.19 //

rātrāv anāviṣkṛtadīpabhāsaḥ $ kāntāmukhaśrīviyutā divāpi &
tiraskriyante kṛmitantujālair % vicchinnadhūmaprasarā gavākṣāḥ // Ragh_16.20 //
#d: (^dhūpa^ C V)

balikriyāvarjitasaikatāni $ snānīyasaṃsargam anāpanuvanti &
upāntavānīragṛhāṇi dṛṣṭvā % śūnyāni dūye sarayūjalāni // Ragh_16.21 //
#b: (av'^ T)
#c: (eṣu T)
#d: (^taṭāni Ct)

tad arhasīmāṃ vasatiṃ visṛjya $ mām abhyupaituṃ kularājadhānīm &
hitvā tanuṃ kāraṇamānuṣīṃ tāṃ % yathā gurus te paramātmamūrtim // Ragh_16.22 //
#b: (etuṃ ct Ns2)

tatheti tasyāḥ praṇayaṃ pratītaḥ $ pratyagrahīt prāgraharo raghūṇām &
pūr apy abhivyaktamukhaprasādā % śarīrabandhena tirobabhūva // Ragh_16.23 //

tad adbhutaṃ saṃsadi rārtrivṛttaṃ $ prātar dvijebhyo nṛpatiḥ śaśaṃsa &
śrutvā ta enaṃ kularājadhānyā % sākṣāt patitve vṛtam abhayanandan // Ragh_16.24 //

kuśāvatīṃ śrotriyasāt sa kṛtvā $ yātrānukūle 'hani sāvarodhaḥ &
anudruto vāyur ivābhravṛndaiḥ % sainyair ayodhyābhimukhaḥ pratasthe // Ragh_16.25 //

sā ketumālopavanā bṛhadbhir $ vihāraśailānugateva nāgaiḥ &
senā rathodāragṛhā prayāṇe % tasyābhavaj jaṅgamarājadhānī // Ragh_16.26 //

tenātapatrāmalamaṇḍalena $ prasthāpitaḥ pūrvanivāsabhūmim &
babhau balaughaḥ śaśinoditena % velām udanvān iva nīyamānaḥ // Ragh_16.27 //
#c: (odgatena C Vn)

tasya prayātasya varūthinīnāṃ $ pīḍām aparyāptavatīva soḍhum &
vasuṃdharā viṣṇupadaṃ dvitīyam % adhyāruroheva rajaśchalena // Ragh_16.28 //

udyacchamānā gamanāya paścāt $ puro niveśe pathi ca vrajantī &
sā yatra senā dadṛṣe nṛpasya % tatraiva sāmagryamatiṃ cakāra // Ragh_16.29 //
#b: ( Vn)
#d: (^padaṃ Ct)

tasya dvipānāṃ madavārisekāt $ khurābhighātāc ca turaṃgamāṇām &
reṇuḥ prapede pathi paṅkabhāvaṃ % paṅko 'pi reṇutvam iyāya netuḥ // Ragh_16.30 //
#a: (aiḥ C)
#d: (bhūyaḥ Ct Cm)

mārgaiṣiṇī sā kaṭakāntareṣu $ vaindhyeṣu senā bahudhā vibhinnā &
cakāra reveva mahāvirāvā % baddhapratiśrunti guhāmukhāni // Ragh_16.31 //
#a: (^eṣiṇī V)
#b: (vindhyeṣu V)
#b: (^bhaktā Ct)

sa dhātubhedāruṇayānanemiḥ $ prabhuḥ prayāṇadhvanimiśratūryaḥ &
vyalaṅghayad vindhyam upāyanāni % paśyan pulindair upapāditāni // Ragh_16.32 //
#b: (u^ Ct)

tīrthe tadīye gajasetubandhāt $ pratīpagām uttarato 'sya gaṅgām &
ayatnavālagvyajanībabhūvur % haṃsā nabholaṅghanalolakpakṣāḥ // Ragh_16.33 //

sa pūrvajānāṃ kapilena roṣād $ bhasmāvaśeṣīkṛtavigrahāṇām &
surālayaprāptinimittam ambhas % traisrotasaṃ naululitaṃ vavande // Ragh_16.34 //

ity adhvanaḥ kaiścid ahobhir ante $ kūlaṃ samāsādya kuśaḥ sarayvāḥ &
vedipratiṣṭhān vitatādhvarāṇāṃ % yūpān apaśyac chataśo raghūṇām // Ragh_16.35 //
#b: (tīraṃ V)

ādhūya śākhāḥ kusumadrumāṇāṃ $ spṛṣṭvā ca śītān sarayūtaraṅgān &
taṃ klāntasainyaṃ kularājadhānyāḥ % pratyujjagāmopavanāntavāyuḥ // Ragh_16.36 //
#d: (^vātaḥ C V)

athopaśalye ripumagnaśalyas $ tasyāḥ puraḥ paursakhaḥ sa rājā &
kuladhvajas tāni caladhvajāni % niveśayām āsa balī balāni // Ragh_16.37 //

tāṃ śilpisaṃghāḥ prabhuṇā niyuktās $ tathāgatāṃ saṃbhṛtasādhanatvāt &
puraṃ navīcakrur apāṃ visargān % meghā nidāghaglapitām ivorvīm // Ragh_16.38 //
#c: (punar^ C Vn)
#c: (nisargair Vt)
#d: (^plavitām Vn)

tataḥ saparyāṃ sapaśūpahārāṃ $ puraḥ parārdhyapratimāgṛhāyāḥ &
upoṣitair vāstuvidhānavidbhir % nirvartayām āsa raghupavīraḥ // Ragh_16.39 //
#b: (punaḥ T)
#b: (^gatāyāḥ Vn)
#d: (ni^ V)

tasyāḥ sa rājopapadaṃ niśāntaṃ $ kāmīva kāntāhṛdayaṃ praviśya &
yathārham anyair anujīvilokaṃ % saṃbhāvayām āsa gṛhais tadīyaiḥ // Ragh_16.40 //
#d: (yathāpradhānam ct)

sā mandurāsaṃśrayibhis turaṃgaiḥ $ śālāvidhistambhagataiś ca nāgaiḥ &
pūr ābabhāse vipaṇisthapaṇyā % sarvāṅganaddhābharaṇeva nārī // Ragh_16.41 //
#b: (^gṛha^ C V)
#c: (aiḥ Vt)

vasan sa tasyāṃ vasatau raghūṇāṃ $ purāṇaśobhām adhiropitāyām &
na maithileyaḥ spṛhayāṃ babhūva % bhartre divo nāpy alakeśvarāya // Ragh_16.42 //
#c: (cakāra Vn)

athāsya ratnagrathitottarīyam $ ekāntapāṇḍustanalambihāram &
niḥśvāsahāryāṃśukam ājagāma % gharmaḥ priyā veṣam ivopadeṣṭum // Ragh_16.43 //
#c: (ni^ V)
#d: (ā^ ct Vn)

agastyacihnād ayanāt samīpaṃ $ dig uttarā bhāsvati saṃnivṛtte &
ānandaśītam iva bhāṣpavṛṣṭiṃ % himasrutiṃ haimavatīṃ sasarja // Ragh_16.44 //

pravṛddhatāpo divaso 'timātram $ atyartham eva kṣaṇadā ca tanvī &
ubhau virodhakriyayā vibhinnau % jāyāpatī sānuśayāv ivāstām // Ragh_16.45 //
#c: (^bhaktau C)

dine dine śaivalavanty adhastāt $ sopānaparvāṇi vimuñcad ambhaḥ &
uddaṇḍapadmaṃ gṛhadīrghikāṇāṃ % nārīnitambadvayasaṃ babhūva // Ragh_16.46 //

vaneṣu sāyanatanamallikānāṃ $ vijṛmbhaṇodgandhiṣu ku maleṣu &
pratyekanikṣiptapadaḥ saśabdaṃ % saṃkhyām ivaiṣāṃ bhramaraś cakāra // Ragh_16.47 //
#a: (naveṣu C Vn)
#b: ( P)

svedānuviddhārdranakhakṣatāṅke $ saṃdaṣṭabhūyiṣṭhaśikhaṃ kapole &
cyutaṃ na karṇād api kāminīnāṃ % śirīṣapuṣpaṃ sahasā papāta // Ragh_16.48 //
#b: (bhūyiṣṭhasaṃdaṣṭa^ ct Vn][^saṃdiṣṭa^ Vp])
#c: (māninīnāṃ Ct)

yantrapravāhaiḥ śiśiraiḥ parītān $ rasena dhautān malayodbhavasya &
śilāviśeṣān adhiśayya ninyur % dhārāgṛheṣv ātapam ṛddhimantaḥ // Ragh_16.49 //

snānārdramukteṣv anudhūpavāsaṃ $ vinyastasāyantanamallikeṣu &
kāmo vasantātyayamandavīryaḥ % keśeṣu lebhe balam aṅganānām // Ragh_16.50 //
#a: (anu Sm)
#d: (padam Sm)

āpiñjarā baddharajaḥkaṇatvān $ mañjary udārāśuśubhe 'rjunasya &
dagdhvāpi dehaṃ giriśena roṣāt % khaṇḍīkṛtā jyeva manobhvasya // Ragh_16.51 //
#b: (ruruce Ct Vt)
#c: (paścāt Ct)

manojñagandhaṃ sahakārabhaṅgaṃ $ purāṇasīdhuṃ navapāṭalaṃ ca &
saṃbadhnatā kāijaneṣu doṣāḥ % sarve nidāghāvadhinā pramṛṣṭāḥ // Ragh_16.52 //

janasya tasmin samaye vigāḍhe $ babhūvatur dvau saviśeṣakāntau &
tāpāpanodakṣamapāda % sa codayastho nṛpatiḥ śaśī ca // Ragh_16.53 //
#d: (nav'^ C Vtp)
#d: (au ct)

athormilolonmadarājahaṃse $ rodholatāpuṣpavahe sarayvāḥ &
vihartum icchā vanitāsakhasya % tasyāmbhasi grīṣmasukhe babhūva // Ragh_16.54 //
#a: (^māl^ Ct)

sa tīrabhūmau vihitopakāryām $ ānāyibhis tām apakṛṣṭanakrām &
vigāhituṃ śrīmahimānurūpaṃ % pracakrame cakradharaprabhāvaḥ // Ragh_16.55 //
#a: (vihat'^ Vp)

sā tīrasopānapathāvatārād $ anyonyakeyūravighaṭṭinībhiḥ &
sanūpurakṣobhapadābhir āsīd % udvignahaṃsā sarid aṅganābhiḥ // Ragh_16.56 //
#d: (vilagna^ V)

parasparābhyukṣaṇatatparāṇāṃ $ tāsāṃ nṛpo majjanarāgadarśī &
nausaṃśrayaḥ pārśvagatāṃ kirātīm % upāttavālavyajanāṃ babhāṣe // Ragh_16.57 //
#a: (^ākṣepaṇa^ Ct V)

paśyāvarodhaiḥ śataśo madīyair $ vigāhyamāno galitāṅgarāgaiḥ &
saṃdhyodayaḥ sābhra ivaiṣa varṇaṃ % puṣyaty anekaṃ sarayūpravāhaḥ // Ragh_16.58 //
#b: (lulit'^ Ct)

viluptam antaḥpurasundarīṇāṃ $ yad añjanaṃ naululitābhir adbhiḥ &
tad badhnatībhir madarāgaśobhāṃ % vilocaneṣu pratimuktam āsām // Ragh_16.59 //

etā guruśroṇipayodharatvād $ ātmānam udvohuḍhum aśaknuvantyaḥ &
gāḍhāṅgadair bāhubhir aspu bālāḥ % kleśottaraṃ rāgavaśāt plavante // Ragh_16.60 //
#b: (atyaḥ ct)

amī śirīṣaprasavāvataṃsāḥ $ prabhraṃśino vārivihāriṇīnām &
pāriplavāḥ srotasi nimnagāyāḥ % śaivālalolāṃś chalayanti mīnān // Ragh_16.61 //

āsāṃ jalāsphālanatatparāṇāṃ $ muktāphalaspardhiṣu śīkareṣu &
payodharotsarpiṣu śīryamāṇāḥ % saṃlakṣyate na cchiduro 'pi hāraḥ // Ragh_16.62 //
#b: (^sparśiṣu Ct)

āvartaśobhā natanābhikānter $ bhaṅgyo bhruvāṃ dvandvacarāḥstanānām &
jātāni rūpāvayavopamānāny % adūravartīni vilāsinīnām // Ragh_16.63 //
#b: (bhaṅgo Ct J M Ns)
#b: ('^āṅganānām J M)

tīrasthalībarhibhir utkalāpaiḥ $ prasnigdhakekair abhinandyamānam &
śrotreṣu saṃmūrchati raktam āsāṃ % gītānugaṃ vārimṛdaṅgavādyam // Ragh_16.64 //
#b: (^nadyamānam J M)

saṃdaṣṭavastreṣv abalānitambeṣv $ induprakāśāntaritoḍukalpāḥ &
amī jalāpūritasūtramārgā % maunaṃ bhajante raśanākalāpāḥ // Ragh_16.65 //
#b: (^tulyāḥ ct)

etāḥ karotpīḍitavāridhārā $ darpāt sakhībhir vadaneṣu siktāḥ &
vakretarāgrair alakais taruṇyaś % cūrṇāruṇān vārilavān vamanti // Ragh_16.66 //
#a: (^daṇḍadhār[āṃ Vn][ā Vp])
#b: (harṣat C V)

udbaddhakeś cyutapattrarekho $ viśleṣimuktāphalapattraveṣṭaḥ &
manojña eva pramadāmukhānām % ambhovihārākulito 'pi veṣaḥ // Ragh_16.67 //
#a: (udbandha^ ct)
#a: (a^ Ct)
#a: (^lekho ct)
#b: (^karṇa^ Vn)

sa nauvimānād avatīrya reme $ vilolahāraḥ saha tābhir apsu &
skandhāvalagnoddhṛtapadminīkaḥ % kareṇubhir vanya iva dvipendraḥ // Ragh_16.68 //
#b: (mālaḥ C)(^mālyaḥ V)
#c: (^āvalamb'^ Vt)
#c: (^oddhata^ P)

tato nṛpenānugatāḥ striyas tā $ bhrājiṣṇunā sātiśayaṃ virejuḥ &
prāg eva muktā nayanābhirāmāḥ % prāpyendranīlaṃ kim utonmayūkham // Ragh_16.69 //
#a: (ābhi^ C Vn)(ādhi^ Vtp)

varṇodakaiḥ kāñcanaśṛṅgamuktais $ tam āyatākṣyaḥ praṇayād asiñcan &
tathāgataḥ so 'tirarāṃ babhāse % sadhātunisyanda ivādrirājaḥ // Ragh_16.70 //
#a: (^saṃsthais C V)

tenāvarodhapramadāsakhena $ vigāhanānena saridvarāṃ tām &
ākāśagaṅgāratir apsarobhir % vṛto marutvān anuyātalīlaḥ // Ragh_16.71 //

yat kumbhayoner adigamya rāmaḥ $ kuśāya rājyena samaṃ dideśa &
tad asya jaitrābharaṇaṃ vihartur % ajñātapātaṃ salile mamajja // Ragh_16.72 //

snātvā yathākāmam asau sadāras $ tīropakāryāṃ gatamātra eva &
divyena śūnyaṃ valayena bāhum % upoḍhanepathyavidhir dadarśa // Ragh_16.73 //
#d: (apoḍha^ ct Vt)
#d: (iṃ Vt)

jayaśriyaḥ saṃvananaṃ yatas tad $ āmuktapūrvaṃ guruṇā ca yasmāt &
sehe 'sya na bhraṃśam ato na lobhāt % sa tulyapuṣpābharaṇo hi dhīraḥ // Ragh_16.74 //
#a: (saṃjananaṃ C)
#d: (vīraḥ V)

tataḥ samājñāpayad āśu sarvān $ ānāyinas tadvicaye nadīṣṇān &
vandhyaśramās te sarayūṃ vigāhya % tam ūcur āmlānamukhaprasādāḥ // Ragh_16.75 //
#d: (a^ ct)
#d: (^dam Vp])
#d: ('^āravind[āḥ S][am C])

kṛtaḥ prayatno na ca deva labdhaṃ $ magnaṃ payasy ābharaṇottamaṃ te &
nāgena laulyāt kumudena nūnam % upāttam antarhradavāsinā tat // Ragh_16.76 //

tataḥ sa kṛtvā dhanur ātatajyaṃ $ dhanurdharaḥ kopavilohitākṣaḥ &
gārutmataṃ tīragatas tarasvī % bhujaṃganāśāya samādade 'stram // Ragh_16.77 //
#d: (^dadhe Vn)

tasmin hradaḥ saṃhitamātra eva $ kṣobhāt samāviddhataraṅgahastaḥ &
rodhāṃsy abhighnann avapātamagnaḥ % karīva vanyaḥ paruṣaṃ rarāsa // Ragh_16.78 //
#c: (i ni^ ct)
#c: (i bhindann C)

tasmāt samudrād iva mathyamānād $ udvṛttanakrāt sahasonmamajja &
lakṣmyeva sārdhaṃ surarājavṛkṣaḥ % kanyāṃ puraskṛtya bhujaṃgarājaḥ // Ragh_16.79 //

vibhūṣaṇapratyupahārahastam $ upasthitaṃ vīkṣya viśāṃpatis tam &
sauparṇam astraṃ pratisaṃjahāra % praheṣv anirbandharuṣo hi santaḥ // Ragh_16.80 //

trailokyanāthaprabhavaṃ prabhāvāt $ kuśaṃ dviṣām aṅkuśam astravidvān &
mānonantenāpy abhivandya mūrdhnā % mūrdhābhiṣiktaṃ kumudo babhāṣe // Ragh_16.81 //
#b: (āśu V)
#c: (^nandya J M)

avaimi kāryāntaramānuṣasya $ viṣṇoḥ sutākhyām aparāṃ tanuṃ tvām &
so 'haṃ kathaṃ nāma tavācareyam % ārādhanīyasya dhṛter vibhātam // Ragh_16.82 //

karābhighātotthitakandukeyam $ ālokya bālātikutūhalena &
javāt pataj jyotir ivāntarikṣād % ādatta jatrābharaṇaṃ tvadīyam // Ragh_16.83 //
#a: (^occhrita^ Vn)
#c: (hradāt ct Ns2 Mc)(padāt Ns1)
#c: (ī C)
#c: (autpātikaṃ V)

tad etad ājānuvilambinā te $ jyāghātarekhākiṇa lāñchanena &
bhujena rakṣāparigheṇa bhūmer % upaitu yogaṃ punar aṃsalena // Ragh_16.84 //
#b: (^lekhā^ Ct V)
#b: (^sthira^ N P Vn)

imāṃ svasāraṃ ca yavīyasīṃ me $ kumudvatīṃ nārhasi nānumantum &
ātmāparādhaṃ nudatīṃ cirāya % śuśrūṣayā pārthiva pādayos te // Ragh_16.85 //

ity ūcivān upahṛtābharaṇaḥ kṣitīśaṃ $ ślāghyo bhavān svajana ity anubhāṣitāram &
saṃyojayāṃ vidhivad āsa sametabandhuḥ % kanyāmayena kumudaḥ kulabhūṣaṇena // Ragh_16.86 //
#a: (upahit'^ C)
#a: (aṃ C)
#b: (abhi^ V)

tasyāḥ spṛṣṭe manujapatinā sāhacaryāya haste $ māṅgalyorṇāvalayini puraḥ pāvakasyocchikhasya &
divyas tūryadhvanir udacarad vyaśnuvāno digantān % gandhodagraṃ tadanau vavṛṣuḥ puṣpam āścaryameghāḥ // Ragh_16.87 //

itthaṃ nāgas tribhuvanaguror aurasaṃ maithileyaṃ $ labdhvā bandhuṃ tam api ca kuśaḥ pañcamaṃ takṣakasya &
ekaḥ śaṅkāṃ pitṛvadharipor atyajad vainateyāc % chāntavyālām avanim aparaḥ paurakāntaḥ śaśāsa // Ragh_16.88 //
#c: (viṣadhara^ C Vn)



_______________________________________________________________________________





aithiṃ nāma kākutsthāt $ putraṃ āpakumudvatī &
paścimād yāminīyāmāt % prasādam iva cetanā // Ragh_17.1 //
#b: (prāpa N Ns S)

sa pituḥ pitṛmān vaṃśaṃ $ putraṃ āpakumudvatī &
apunāt savitevobhau % mārgāv uttaradakṣiṇau // Ragh_17.2 //
#b: (prāpa N Ns S)

tam ādau kulavidyānām $ artham arthavidāṃ varaḥ &
paścāt pārthivakanyānāṃ % pāṇim agrāhayat pitā // Ragh_17.3 //

jātyas tenābhijātena $ śūraḥ śauryavatā kuśaḥ &
amanyataikam ātmānam % anekaṃ vaśinā vaśī // Ragh_17.4 //

sa kulocitam indrasya $ sāhāyakam upeyivān &
jaghāna samare daityaṃ % durjayaṃ tena so 'vadhi // Ragh_17.5 //
#b: (sahāyikam Vn)
#d: (cāvadhi ct)

taṃ svasā nāgarājasya $ kumudasya kumudvatī &
anvagāt kumudānandaṃ % śaśāṅkam iva kaumudī // Ragh_17.6 //

tayor divaspater āsīd $ ekaḥ siṃhāsanārdhabāk &
dvitīyāpi sakhī śacyāḥ % pārijātāṃśabhāginī // Ragh_17.7 //
#d: (^bhājinī V)

tadātmasaṃbhavaṃ rājye $ mantrivṛddāḥ samādadhuḥ &
smarantaḥ paścimām ājñāṃ % bhartuḥ saṃgrāmayāyinaḥ // Ragh_17.8 //

te tasya kalpayām āsur $ abhiṣekāya śilpibhiḥ &
vimānaṃ navam udvedi % catuḥstambhapratiṣṭam // Ragh_17.9 //

tatrainaṃ hemakumbheṣu $ saṃbhṛtais tīrthavāribhiḥ &
upatasthuḥ prakṛtayo % bhadrapīṭhopaveśitam // Ragh_17.10 //
#d: (a^niveśitam Vn)

nadadhbiḥ snigdhagambhīraṃ $ tūryair āhatapuṣkaraiḥ &
anvamīyata kalyāṇaṃ % tasyāvicchinnasaṃtati // Ragh_17.11 //
#d: (eḥ V)

dūrvāyavāṅkuraplakṣa- $ -tvagabhinnapuṭottarān &
jñātivṛddhaiḥ prayuktān sa % bheje nīrājanāvidhīn // Ragh_17.12 //
#c: (a^ Vp)

purohitapurogās taṃ $ jiṣṇuṃ jaitrair atharvabhiḥ &
upacakramire pūrvam % abhiṣektuṃ dvijātayaḥ // Ragh_17.13 //
#a: (te Ct)

tasyaughamahatī mūrdhni $ nipatantī vyarocata &
saśabdam abhiṣekaśrīr % gaṅgeva tripuradviṣaḥ // Ragh_17.14 //
#b: (vyarājata C)

stūyamānaḥ kṣaṇe tasminn $ alakṣyata sa bandibhiḥ &
pravṛddha iva prajanyaḥ % cātakair abhinanditaḥ // Ragh_17.15 //
#c: (^vṛṣṭa V)
#d: (sāraṅgair ct)

tasya san mantrapūtābhiḥ $ snānam adbhiḥ pratīcchataḥ &
vavṛdhe vaidyutasyāgner % vṛṣṭisekād iva dyutiḥ // Ragh_17.16 //
#a: (tan^ J)

sa tāvad abhiṣekānte $ snātakebhyo dadau vasu &
yāvat teṣāṃ samāpyeran % yajñāḥ paryāptadakṣiṇāḥ // Ragh_17.17 //
#c: (ad eṣāṃ Ct)(at''; aiṣaṃ ct)

te prītamanasas tasmai $ yām āśiṣam udīrayan &
sā tasya karmanirvṛttair % dūraṃ paścātkṛtā phalaiḥ // Ragh_17.18 //
#b: (airayan ct)

bandhacchedaṃ sa baddhānāṃ $ vadhārhāṇām avadhyatām &
dhuryāṇāṃ ca dhuro mokṣam % adohaṃ cādiṣad gavām // Ragh_17.19 //

krīḍāpatatriṇo 'py asya $ pañjarasthāḥ śukādayaḥ &
labdhamokṣās tadādeśād % yatheṣṭagatayo 'bhavan // Ragh_17.20 //

tataḥ kakṣāntaranyastaṃ $ gajadantāsanaṃ śuci &
sottaracchadam adhyāsta % nepathyagrahaṇāya saḥ // Ragh_17.21 //
#a: (kakṣyā^ ct)
#b: (iḥ Ns1)

taṃ dhūpāśyānakeśāntaṃ $ toyanirṇiktapāṇayaḥ &
ākalpasādhanais tais tair % upaseduḥ prasādhakāḥ // Ragh_17.22 //
#d: (ikāḥ Vn)

te'; sya muktāguṇonnaddhaṃ $ maulim antargatasrajam &
pratyūpuḥ padmarāgeṇa % prabhāmaṇḍalaśobhinā // Ragh_17.23 //
#a: (tasya V)
#a: (^ānaddhaṃ V)
#b: (abhyantara^ C V)

candanenāṅgarāgaṃ ca $ mṛganābhisugandhinā &
samāpayya tataś cakruḥ % pattraṃ vinyastarocanam // Ragh_17.24 //

āmuktābharaṇaḥ sragvī $ haṃsacihnadukūlavān &
āsīd atiśayaprekṣyaḥ % sa rājyaśrīvadhūvaraḥ // Ragh_17.25 //
#b: (^citra^ C)

nepathyadarśinaś chāyā $ tasyādarśe hiraṇmaye &
virarājodite sūrye % merau kalpataror iva // Ragh_17.26 //
#c: (a nave C V)

sa rājakakudavyagra- $ -pāṇibhiḥ pārśvavaribhiḥ &
yayāv udīritālokaḥ % sudharmānavamāṃ sabhām // Ragh_17.27 //

vitānasahitaṃ tatra $ bheje paitṛkam āsanam &
cūḍāmaṇibhir udghṛṣṭa- % -pādapīṭhaṃ mahīkṣitām // Ragh_17.28 //
#d: (^bhujām V)

śuśubhe tena cākrāntaṃ $ maṅgalāyatanaṃ mahat &
śrīvatsalakṣaṇaṃ vakṣaḥ % kaustubheneva kaiśavam // Ragh_17.29 //
#d: (e Vn)

babhau bhūyaḥ kumāratvād $ ādhirājyam avāpya saḥ &
rekhā bhāvād upārūḍhaḥ % sāmagryam iva candramāḥ // Ragh_17.30 //
#b: (adhirājyam C J M V)
#c: (lekhā^ C)

prasannamukharāgaṃ taṃ $ smitapūrvābhibhāṣiṇam &
mūrtimantam amanyanta % viśvāsam anujīvinaḥ // Ragh_17.31 //
#b: (aṇam V)

sa puraṃ puruhūtaśrīḥ $ kalpadrumanibhadhvajām &
kramamāṇaś cakāra dyāṃ % nāgenairāvataujasā // Ragh_17.32 //
#b: (am Vn)

tasyaikasyocchritaṃ chattraṃ $ mūrdhni tenāmalatviṣā &
pūrvarājaviyogauṣmyaṃ % kṛtsnasya jagato hṛtam // Ragh_17.33 //
#c: (^oṣmā C)
#d: (hatam S)(hṛtaḥ C)

dhūmād agneḥ śikhāḥ paścād $ udayād aṃśavo raveḥ &
so 'tītya tejasāṃ vṛttiṃ % samam evotthito guṇaiḥ // Ragh_17.34 //
#a: (ā C V)
#c: (ā Vn)

taṃ prītiviśadair netrair $ anvayuḥ paurayoṣitaḥ &
śaratprasannair jyotirbhir % vibhāvarya iva dhruvam // Ragh_17.35 //
#d: (^oḍupam C Vtp)

ayodhyādevatāś cainaṃ $ praśastāyatanārcitāḥ &
anudadhyur anudhyeyaṃ % sāṃnidhyaiḥ pratimāgataiḥ // Ragh_17.36 //

yāvan nāśyāyate vedir $ abhiṣekajalāplutā &
tāvad evāsya velāntaṃ % pratāpaḥ prāpa duḥsahaḥ // Ragh_17.37 //
#b: (^a^ Vn)

vasiṣṭhasya guror mantrāḥ $ sāyakās tasya dhanvinaḥ &
kiṃ tat sādhyaṃ yad ubhaye % sādhayeyur na saṃgatāḥ // Ragh_17.38 //

sa dharmasthasakhaḥ śaśvad $ arthipratyarthināṃ svayam &
dadarśa saṃśayacchedyān % vyavahārān atandritaḥ // Ragh_17.39 //
#c: (^cchedān V)

tataḥ param abhivyaktā- $ -saumanasyaniveditaiḥ &
yuyoja pākābhimukhair % bhṛtyān vijñāpanāphalaiḥ // Ragh_17.40 //

prajās tadguruṇā nadyo $ nabhaseva vivardhitāḥ &
tasmiṃs tu bhūyasīṃ vṛddhiṃ % nabhasye tā ivāyayuḥ // Ragh_17.41 //

yad uvāca na tan mithyā $ yad dadau na jahāra tat &
so 'bhūd bhagnavrataḥ śatrūn % uddhṛtya pratiropayan // Ragh_17.42 //
#d: (utkhāya V)

vayorūpavibhūtīnām $ ekaikaṃ madakāraṇam &
tāni tasmin samastāni % na tasyotsiṣice manaḥ // Ragh_17.43 //
#c: (sametāni C)
#d: (cāsy' C S V)
#d: (ur C V)

itthaṃ janitarāgāsu $ prakṛtiṣv anuvāsaram &
akṣobhyaḥ sa navo 'py āsīd % dṛḍhamūla iva drumaḥ // Ragh_17.44 //

anityāḥ śatravo bāhyā $ viprakṛṣṭāś ca te yataḥ &
ataḥ so 'bhyantarān nityān % ṣaṭ pūrvam ajayad ripūn // Ragh_17.45 //
#b: (sadā Vn)

prasādābhimukhe tasmiṃś $ capalāpi svabhāvataḥ &
nikaṣe hemarekheva % śrīr āsīd anapāyinī // Ragh_17.46 //
#a: (^a-sumukhe C V)
#c: (^lekh'' C T V)

kātaryaṃ kevalā nītiḥ $ śauryaṃ śvāpadaceṣṭitam &
ataḥ siddhiṃ sametābhyām % ubhābhyām anviyeṣa saḥ // Ragh_17.47 //

na tasya maṇḍale rājño $ nyastapraṇidhidīdhiteḥ &
adṛṣṭam abhavat kiṃcid % vyabhrasyeva vivasvataḥ // Ragh_17.48 //
#a: (āṃ Ct)

rātriṃdivavibhāgeṣu $ yad ādiṣṭaṃ mahīkṣitām &
tat siṣeve niyogena % sa vikalpaparāṅmukhaḥ // Ragh_17.49 //
#a: (ena Ct V)

mantraḥ pratidinaṃ tasya $ babhūva saha mantribhiḥ &
sa jātu sevyamāno 'pi % guptadvāro na sūcyate // Ragh_17.50 //

pareṣu sveṣu ca kṣiptair $ avijñātaparasparaiḥ &
so 'pasarpair jajāgāra % yathākālaṃ svapann api // Ragh_17.51 //
#a: (ni^ S)(vi^ C)

durgāṇi durgrhāṇy āsaṃs $ tasya roddhur api dviṣām &
na hi siṃho gajāskandī % bhayād giriguhāśayaḥ // Ragh_17.52 //

bahvyamukhyāḥ samārambhāḥ $ pratyavekṣyā niratyayāḥ &
garbhaśālisadharmāṇas % tasya gūḍhaṃ vipecire // Ragh_17.53 //
#b: (pratyavekṣā^ C)
#d: (^phelire C)

apathena pravavṛte $ na jātūpacito 'pi saḥ &
vṛddhau nadīmukhenaiva % prasthānaṃ lavaṇāmbhasaḥ // Ragh_17.54 //
#a: (pravṛttena Vt)
#c: (eva V)
#d: (hi saritpateḥ C)

kāmaṃ pratkṛtivairāgyaṃ $ sadyaḥ śamayituṃ kṣamaḥ &
yasya kāryaḥ pratīkāraḥ % sa tan naivodapādayat // Ragh_17.55 //
#b: (satyaṃ T)
#d: (opadāayet C St)

śakeṣv evābhavad yātrā $ tasya śaktimataḥ sataḥ &
samīraṇasahāyo 'pi % nāmbhaḥprārthī davānalaḥ // Ragh_17.56 //

na dharmam arthakāmābhyāṃ $ babādhe na ca tena tau &
nārthaṃ kāmena kāmaṃ % so 'rthena sadṛśas triṣu // Ragh_17.57 //
#c: (ca Vn)

hīnāny anupakartḥṇi $ pravṛddhāni vikurvate &
tena madhyamaśaktīni % mitrāṇi shtāpitāny ataḥ // Ragh_17.58 //

parātmanoḥ paricchidya $ śaktyādīnāṃ balābalam &
yayāv ebhir baliṣṭhaś cet % parasmād āsta so 'nyathā // Ragh_17.59 //
#c: (arīn ba^ C)
#c: (ariṃ viśiṣṭaś V)

kośenāśrayaṇīyatvam $ iti tasyārthasaṃgrahaḥ &
ambugarbho hi jīmūtaś % cātakair abhinandyate // Ragh_17.60 //
#a: (^ād ā^ V)
#d: (^gamyate C V)

parakarmāpahaḥ so 'bhūd $ udyataḥ sveṣu karmasu &
āvṛṇod ātmano randhraṃ % randhreṣu praharan ripūn // Ragh_17.61 //
#d: (e ca Vn)
#d: (prāharad Vn)
#d: (dviṣaḥ C)(dviṣām V)

pitrā saṃvardhito nityaṃ $ kṛtāstraḥ sāṃparāyikaḥ &
tasya daṇḍavato daṇḍaḥ % svadehān na vyaśiṣyata // Ragh_17.62 //

sarpasyeva śiroratnaṃ $ nāsya śaktitrayaṃ paraḥ &
sa cakarṣa parasmāt tad % ayaskānta ivāyasam // Ragh_17.63 //
#c: (^sthaṃ C)

vāpīṣv iva sravantīṣu $ vaneṣūpavaneṣv iva &
sārthāḥ svairaṃ svakīyeṣu % cerur veśmasv ivādriṣu // Ragh_17.64 //
#c: (tadīyeṣu C V)

tapo rakṣan sa vighnebhyas $ taskarebhyaś ca saṃpadaḥ &
yathāsvam āśramaiś cakre % varṇair api ṣaḍsaṃśabhāk // Ragh_17.65 //
#d: (iva Ct V)

khanibhiḥ suṣuve ratnaṃ $ kṣetraiḥ sasyaṃ vanair gajān &
dideśa vetanaṃ tasmai % rakṣāsadṛśam eva bhūḥ // Ragh_17.66 //
#c: (cetanaṃ S)

sa guṇānāṃ balānāṃ ca $ ṣaṇṇāṃ ṣaṇmukhavikramaḥ &
babhūva viniyogajñaḥ % sādhanīyeṣu vastuṣu // Ragh_17.67 //

iti kramāt prayuñjāno $ rāja nītiṃ caturvidhām &
ā tīrthād apratīghātaṃ % sa tasyāḥ phalam ānaśe // Ragh_17.68 //
#b: (daṇḍa^ C V)

kūṭayuddhavidhijñe 'pi $ tasmin sanmārgayodhini &
bheje 'bhisārikāvṛttiṃ % jayaśrīr vīragāminī // Ragh_17.69 //
#d: (^kāminī C V)

prāyaḥ pratāpabhagnatvād $ arīṇāṃ tasya durlabhaḥ &
raṇo gandhavipasyeva % gandhabhinnānyadantinaḥ // Ragh_17.70 //
#d: (^bhagn'^ C V)

pravṛddhau hīyate candraḥ $ samudro 'pi tathāvidhaḥ &
sa tu tasamavṛddhiś ca % na cābhūt tāv iva kṣayī // Ragh_17.71 //
#a: (o C Mv V Cm)
#c: (^vṛttiś Vn)
#d: (yayau Vt)
#d: (am Vt)

santas tasyābhigamanād $ atyarthaṃ mahataḥ kṛṣāḥ &
udadher iva jīmūtāḥ % prāpur dātṛtvam arthinaḥ // Ragh_17.72 //
#d: (ām V)

stūyamānaḥ sa jihrāya $ stutyam eva samācaran &
tathāpi vavṛdhe tasya % tatkāridveṣino yaśaḥ // Ragh_17.73 //
#c: (paprathe C V)

duritaṃ darśanena ghnaṃs $ tattvārthena nudaṃs tamaḥ &
prajāḥ svatantrayāṃ cakre % śaśvat sūrya ivoditaḥ // Ragh_17.74 //
#a: (e nighnaṃs Vp)
#c: (vitamasaś V)

indor agatayaḥ padme $ sūryasya kumude 'ṃśavaḥ &
guṇās tasya vipakṣe 'pi % guṇino lebhire 'ntaram // Ragh_17.75 //

parābhisaṃdhānaparaṃ $ yady apy asya viceṣṭitam &
jigīṣor aśvamedhāya % dharmyam eva babhūva tat // Ragh_17.76 //
#b: (yad Vt)
#d: (dharmam Vn)

evam udyan prabhāveṇa $ śāstgranirdiṣṭavartmanā &
vṛṣeva devo devānāṃ % rājñāṃ rājā babhūva saḥ // Ragh_17.77 //
#d: (rājā rājñāṃ S V)

pañcamaṃ lokapālānāṃ $ tam ūcuḥ sāmyayogataḥ &
bhūtānāṃ mahatām ṣaṣṭham % aṣṭamaṃ kulabhūbhṛtām // Ragh_17.78 //
#b: (ūcuḥ sādharmya^ Ns1 Sc ct)

dūrāpavarjitacchattrais $ tasyājñāṃ śāsanārpitām &
dadhuḥ śirobhir bhūpālā % devaḥ pauraṃdarīm iva // Ragh_17.79 //
#d: (śeṣaṃ Vn)

ṛtvijaḥ sa tathānarca $ dakṣiṇābhir mahākratau &
yathā sādhāraṇībhūtaṃ % nāmāsya dhanadasya ca // Ragh_17.80 //

indrād vṛṣṭir niyamitagadodrekavṛttir yamo 'bhūd $ yādonāthaḥ śivajalapathaḥ karmaṇe naucarāṇām &
pūrvāpekṣī tadanu vidadhe kośavṛddhiṃ kuberas % tasmin daṇḍopanatacaritaṃ bhejire lokapālāḥ // Ragh_17.81 //


_______________________________________________________________________________




sa naiṣadhasyārthapateḥ sutāyām $ utpādayām āsa niṣiddhaśatruḥ &
anūnasāraṃ niṣadhān nagendrāt % putraṃ yam āhur niṣadhākhyam eva // Ragh_18.1 //
#a: (ādhi^ Sk)
#c: (nar'^ Sk)

tenoruvīryeṇa pitā prajāyai $ kalpiṣyamāṇena nananda yūnā &
suvṛṣtiyogād iva jīvalokaḥ % sasyena saṃpattiphalātmakena // Ragh_18.2 //
#a: (^kāryeṇa Vn)
#b: (kariṣyamāṇena Vn)
#b: (tutoṣa C)
#c: (sad^ Vn)
#d: (^onmukhena J M Ns)

śabdādi nirviśya sukhaṃ cirāya $ tasmin pratiṣṭhāpitarājaśabdaḥ &
kaumudvateyaḥ kumudāvadātair % dyām arjitāṃ karmabhir āruroha // Ragh_18.3 //

pautraḥ kuśasyāpi kuśeśayākṣaḥ $ sasāgarāṃ sāgaradhīracetāḥ &
ekātapoatrāṃ bhuvam ekavīraḥ % purārgalādīrghabhujo bubhoja // Ragh_18.4 //
#a: (^ākhyaḥ Ct)

tasyānalaujās tanayas tadante $ vaṃśaśriyaṃ prāpa nalābhidhānaḥ &
yo naḍvalānīva gajaḥ pareṣāṃ % balāny amṛdnān nalinābhavaktraḥ // Ragh_18.5 //

nabhaścarair gītayaśyāmatanuṃ tanūjam $ nabhastalaśyāmatanuṃ tanūjam &
khyātaṃ nabhaḥśabdamayena nāmnā % kāntaṃ nabhomāsam iva prajānām // Ragh_18.6 //

tasmai viṣrjyottarakosalānāṃ $ dharmottaras tat prabhave prabhutvam &
mṛgair ajaryaṃ jaraspodaiṣṭam % adehabandhāya punar babandha // Ragh_18.7 //
#a: (tasmin Vn)
#b: (sa pra^ Sc)(tat^prabhavaḥ Vn)
#d: (mano Vn)

tena dvipānām iva puṇḍarīko $ rājñām ajayyo 'jani puṇḍarīkaḥ &
śānte pitary āhṛtapuṇḍarīkā % yaṃ puṇḍarīkākṣam ivāśritā śrīḥ // Ragh_18.8 //
#c: (aṃ Vn)
#d: (iva śritā ct)

sa kṣemadhanvānam amoghadhanvā $ putraṃ prajākṣemavidhānadakṣam &
kṣmāṃ lambhayitvā kṣamayopapannaṃ % vane tapaḥ kṣāntataraś cacāra // Ragh_18.9 //
#d: (kṣāma^tanuś C Vn)

anīkinīnāṃ samare 'grayāyī $ tasyāpi devapratimaḥ suto 'bhūt &
vyaśrūyatānīkapadāvasānaṃ % devādi nāma tridive 'pi yasya // Ragh_18.10 //

pitā samārādhanatatpareṇa $ putreṇa putrī sa yathaiva tena &
putras tathaivādhikavatsalena % sa tena pitrā pitṛmān babhūva // Ragh_18.11 //
#c: (ātmaja^ ct)

pūrvas tayor ātmasame ciroḍhām $ ātmodbhave varṇacatuṣṭayasya &
dhuraṃ nidhāyaikanidhir guṇānām % jagāma yajvā yajamānalokam // Ragh_18.12 //

vaśī sutas tasya vaśaṃvadatvāt $ sveṣām ivāsīd dviṣatām apīṣṭaḥ &
sakṛd (?) vivignān api hi prayuktaṃ % mādhuryam īṣṭe hariṇān grahītum // Ragh_18.13 //

ahīnagur nāma sa gāṃ samagrām $ ahīnabāhudraviṇaḥ śaśāsa &
yo hīna saṃsargaparāṅmukhatvād % mādhuryam īṣṭe hariṇān grahītum // Ragh_18.14 //
#c: ('hīna^ Ct)

guroḥ sa cānantaram antarjñaḥ $ puṃsāṃ pumān ādya ivāvatīrṇaḥ &
upakramair askhalitaiś caturbhiś % caturdigīśaś caturo babhūva // Ragh_18.15 //

tasmin prayāte paralokayātrāṃ $ jetary arīṇāṃ tanayaṃ tadīyam &
uccaiḥśirastvāj jitapāriyātraṃ % lakṣmīḥ siṣeve kila pāriyātram // Ragh_18.16 //
#b: (yātari T Vn)

tasyābhavat sūnur udāraśīlaḥ $ śilaḥ śilāpaṭṭaviśālavakṣāḥ &
jitāripakṣo 'pi śilīmukhair yaḥ % śālīnatām avrajad īḍyamānaḥ // Ragh_18.17 //
#b: (śalaḥ Ar)
#d: (āvrajad Ar)

tam ātmasaṃpannam aninditātmā $ kṛtvā yuvānaṃ yuvarājam eva &
sukhāni so 'bhuṅkta sukhoparodhi % vṛttaṃ hi rājñām uparuddhavṛttam // Ragh_18.18 //
#b: ('yuvānaṃ Vn)
#c: (a^prarodhi Vn)
#d: (vārttaṃ Vn)

taṃ rāgabandhiṣv avitṛptam eva $ bhogeṣu saubhāgyaviśeṣabhogyam &
vilāsinīnām aratikṣamāpi % jarā vṛthā matsariṇī jahāra // Ragh_18.19 //

unnābha ity udagtasnāmadheyas $ tasyāyathārthonnatanābhhirandhraḥ &
suto 'bhavat paṅkajanābhakalpaḥ % kṛtsnasya nābhir nṛpamaṇḍalasya // Ragh_18.20 //
#c: (āsīt sutaḥ C Vn)

tataḥ paraṃ vajradharaprabhāvas $ tadātmajaḥ saṃyati vajraghoṣaḥ &
babhūva vajrākarabhuṣaṇāyāḥ % patiḥ pṛthivyāḥ kila vajranābhaḥ // Ragh_18.21 //

tasmin gate dyāṃ sukṛtopalabdhāṃ $ tatsaṃbhavaṃ śaṅkhaṇam arṇavāntā &
utkhātaśatruṃ vasudhopatasthe % ratnopahārair uditaiḥ khanibhyaḥ // Ragh_18.22 //

tasyāvasāne haridaśvadhāmā $ pitryaṃ prapede padam aśvirūpaḥ &
velātaṭeṣūṣitasainikāśvaṃ % purāvido yaṃ dhyuṣitāśvam āhuḥ // Ragh_18.23 //
#d: (vyuṣitāśvam ct)

ārādhya viśveśvaram īśvareṇa $ tena kṣiter viśvasaho 'dhijajñe &
pātuṃ saho viśvasakhaḥ samagrāṃ % viśvaṃbharām ātmajamūrtir ātmā // Ragh_18.24 //
#b: (^samo Vn)
#c: (^sahaḥ Vn)
#b: (vi^ ct)

aṃśe hiraṇyākśaripoḥ sa jāte $ hiraṇyanābhe tanaye nayajñaḥ &
dviṣām asahyaḥ sutarāṃ tarūṇāṃ % hiraṇyaretā sānilo 'bhūt // Ragh_18.25 //

pitā pitḥṇām anṛṇas tam ante $ vayasy anantāni sukhāni lipsuḥ &
rājānam ājānuvilambibāhuṃ % kṛtvā kṛtī valkalavān babhūva // Ragh_18.26 //

kausalya ity uttarakosalānāṃ $ patyuḥ pataṃgānvayabhūṣaṇasya &
tasyaurasaḥ somasutaḥ suto 'bhūn % netrotsavaḥ soma iva dvitīyaḥ // Ragh_18.27 //

kausalya ity uttarakosalānāṃ $ sa brahmabhūyaṃ gatim ājagāma &
brahmiṣṭham ādhāya nije 'dhikāre % brahmiṣṭham eva svatanuprasūtam // Ragh_18.28 //
#b: (āṃ C Vn)

yaśobhir ābrahmasabhaṃ prakāśaḥ $ samyag mahīṃ śāsati śāsanāṅkām &
prajāś ciraṃ suprajasi prajeśe % nanandur ānandajalāvilākṣyaḥ // Ragh_18.29 //
#a: (^padaṃ Vn)

pātrīkṛtātmā gurusevanena $ spṛṣṭākṛtiḥ pattrarathendraketoḥ &
taṃ putriṇāṃ puṣkarapattranetraḥ % putraḥ samāropayad agrasaṃkhyām // Ragh_18.30 //
#b: (spast'^ ct T)
#c: (aṃ Ct)

vaṃśasthitiṃ vaṃśakareṇa tena $ saṃbhāvya bhāvī sa sakhā maghonaḥ &
upaspṛṣan sparśanivṛttalaulyas % tripuṣkareṣu tridaśatvam āpa // Ragh_18.31 //
#c: (apa^ Vn)
#d: (triṣu śāntim Vn)

tasya prabhānirjitapuṣpa-rāgaṃ $ pauṣyaṃ tithau puṣyam asūta patnī &
yasminn apuṣyann udite samagrāṃ % puṣṭiṃ janāḥ puṣya iva dvitīye // Ragh_18.32 //
#a: (^padma^ Vn) (^puṣpabāṇaṃ C)
#b: (puṣpam Vn)
#c: (tasminn ct)
#d: (puṣpa Vn)

mahīṃ mahecchaḥ parikīrya sūnau $ manīṣiṇe jaiminaye 'rpitātmā &
tasmāt sayogād adhigamya yogam % ajanmane 'kalpata janmabhīruḥ // Ragh_18.33 //
#c: (sa yogyād C)

tataḥ paraṃ tatprabhavaḥ prapede $ dhruvopameyo dhruvasaṃdhir urvīm &
yasminn abhūj jyāyasi satyasaṃdhe % saṃdhir dhruvaḥ saṃnamatām arīṇām // Ragh_18.34 //
#a: (aṃ Vn)
#b: (am Vn)
#b: (im Vn)
#b: (ī Vn)
#d: (nṛpāṇām Vn)

sute śiśāv eva sudarśanākhye $ darśātyayendupriyadarśane saḥ &
mṛgāyatākṣo mṛgayāvihārī % siṃhād avāpad vipadaṃ nṛsiṃhaḥ // Ragh_18.35 //

svargāminas tasya tam aikamatyād $ amātyavargaḥ kulatantum ekam &
anāthadīnāḥ prakṛtīr avekṣya % sāketanāthaṃ vidhivac cakāra // Ragh_18.36 //
#a: (ekamatyā[ḥ] Vn)

vavendunā tan nabhasopameyaṃ $ śāvaikasiṃhena ca kānanena &
raghoḥ kulaṃ kumalapaṅkajena % toyena cāprauṣhanarendram āsīt // Ragh_18.37 //
#c: ( C P)
#c: (^puṣkareṇa ct)

lokena bhāvī pitur eva tulyaḥ $ saṃbhāvito mauliparigrahāt saḥ &
dṛṣṭo hi vṛṇvan kalabhapramāṇo 'py % āśāḥ purovātam avāpya meghaḥ // Ragh_18.38 //
#b: (maula^ Vn)

taṃ rājavīthyām adhihasti yāntam $ ādhoraṇālambitam agryaveṣam &
ṣaḍvarṣadeśiyam api prabhutvāt % praikṣanta paurāḥ pitṛgauraveṇa // Ragh_18.39 //
#a: (atihastayantam Vn) (adhihasti yantam C)
#b: (a^[^madhyadeśam C][^pūrvakāyam Vn])

kāmaṃ na so 'kalpata paitṛkasya $ siṃhāsanasya pratipūraṇāya &
tejomahimnā punar āvṛtātmā % tad vyāpa cāmīkarapiñjareṇa // Ragh_18.40 //
#c: (āvitānaṃ Vn)

tasmād adhaḥ kiṃcid ivāvatīrṇāv $ asaṃspṛśantau tapanīyapīṭham &
sālaktakau bhūpatayaḥ prasiddhair % vavandire maulibhir asya pādau // Ragh_18.41 //

maṇau mahānīla iti prabhāvād $ alpapramāṇe 'pi yathā na mithyā &
śabdo mahārāja iti pratītas % tathaiva tasmin yuyuje 'rbhake 'pi // Ragh_18.42 //
#c: (prayuktas C)(prasiddhaḥ Vn)

paryantasaṃcāritacāmarasya $ kapolalolobhayakākapakṣat &
tasyānanād uccarito vivādaś % cakshāla velāsv api nārṇavānām // Ragh_18.43 //

nirvṛttajāmbūnadapaṭṭaśobhe $ nyastaṃ lalāṭe tilakaṃ dadhānaḥ &
tenaiva śūnyāny arisundarīṇāṃ % mukhāni sa smeramukhaś cakāra // Ragh_18.44 //
#a: (ni^ Vn)
#a: (^bandhe C N P Vn)

śirīṣapuṣpādhikasaukumāryaḥ $ khedaṃ sa yāyād api śrutavṛddhayogāt &
nitāntagurvīm api cānubhāvād % dhuraṃ dharitryā bibharāṃ babhūva // Ragh_18.45 //
#a: (^opama^ Vn)
#b: (atha Vn)
#c: (so 'nu^ ct)
#d: (cakāra Vn)

nyastākṣarām akṣarabhūmikāyāṃ $ kārtsnyena gṛhṇāti lipiṃ na yāvat &
sarvāṇi tāvac chrutavṛddhayogāt % phalāny upāyuṅkta sa daṇḍanīteḥ // Ragh_18.46 //
#c: (tāvat phalāni ś^ C Vn)
#d: (sarvāṇy C)(pakvāny Vn)

urasy aparyāptabhāgā $ prauḍhībhaviṣyantam udīkṣamāṇā &
saṃjātalajjeva tam ātapatra- % -chhāyāchalenopajugūha lakṣmīḥ // Ragh_18.47 //
#a: (^bhogāt Vn)

anaśnuvānena yugopamānam $ abaddhamaurvīkiṇalāñchanena &
aspṛṣṭakhaḍgatsaruṇāpi cāsīd % rakṣāvatī tasya bhujena bhūmiḥ // Ragh_18.48 //
#b: (alabdha^ Sk)

na kevalaṃ gacchati tasya kāle $ yayuḥ śarīrāvayavā vivṛddhim &
vaṃśyā guṇāḥ khalv api lokakāntāḥ % prārambhasūkṣmāḥ prathimānam āpuḥ // Ragh_18.49 //

sa pūrvajanmāntaradṛṣṭapārāḥ $ smarann ivākleśakaro gurūṇām &
tisras trivargādhigamasya mūlaṃ % jagrāha vidyāḥ prakṛtīś ca pitryāḥ // Ragh_18.50 //

vyūhya sthitaḥ kiṃcid ivottarārdham $ unnaddhacūḍo 'ñcitasvyajānuḥ &
ākarṇam ākṛṣṭasabānadhanvā % vyarocat'; āste sa vinīyamānaḥ // Ragh_18.51 //
#a: (^uhya C)
#d: (eṣu J M Ns1)

atha madhu vanitāṃ netranirveśanīyaṃ $ manasijatarupuṣpam rāgabandhapravālam &
akṛtakavidhi sarvāṅgīṇam ākalpajātaṃ % vilasitapadam ādyaṃ yauvanaṃ sa prapede // Ragh_18.52 //
#a: (^nirveśa^peyaṃ C T Vn)
#b: (^bandhi^ Vn)

pratikṛtiracanābhayo dūtisaṃdarśitābhyaḥ $ samadhikatararūpāḥ śuddhasaṃtānakāmaiḥ &
adhivividur amātyair āhṛtās tasya yūnaḥ % prathamaparigṛhīte śrībhuvau rājakanyāḥ // Ragh_18.53 //
#a: (dūta^ Vn)



_______________________________________________________________________________




agnivarṇam abhiṣicya rāghavaḥ $ sve pade tanayam agnitejasam &
śiśriye śrutavatām apaścimaḥ % paścime vayasi naimiṣaṃ vaśī // Ragh_19.1 //

tatra tīrthasalilena dīrghikās $ talpam antaritabhūmibhiḥ kuśaiḥ &
saudhavāsam uṭajena vismṛtaḥ % saṃcikāya phalaniḥspṛhas tapaḥ // Ragh_19.2 //
#c: (aiḥ sa Vn)
#c: (^smaran C Vn)

labdhapālanavidhau na tatsutaḥ $ khedam āpa guruṇā hi medinī &
bhoktum eva bhujanirjitadviṣā % na prasādhayitum asya kalpitā // Ragh_19.3 //

so 'dhikāram abhikaḥ kulocitaṃ $ kāścana svayam avartayat samāḥ &
taṃ niveśya saciveṣv ataḥ paraṃ % strīvidheyanavayauvano 'bhavat // Ragh_19.4 //
#a: (adhipaḥ C Vn)
#c: (saṃ^ ct T)

kāminīsahacarasya kāminas $ tasya veśmasu mṛdaṅganādiṣu &
ṛddhimantam adhikarddhir uttaraḥ % pūrvam utsavam apohad utsavaḥ // Ragh_19.5 //

indriyārthapariśūnyam akṣarmaḥ $ soḍhum ekam api sa kṣaṇātaram &
antare ca viharan divāniśaṃ % na vyapaikṣata samutsukāḥ prajāḥ // Ragh_19.6 //
#c: (antar eva ct)

gauravād yad api jātu mantriṇāṃ $ darśanaṃ prakṛtikāṅkṣitaṃ dadau &
tad gavākṣavivarāvalambinā % kevalena caraṇena kalpitam // Ragh_19.7 //

taṃ kṛtapraṇatayo 'nujīvinaḥ $ komalātmanakharāgarūṣitam &
bhejire navadivākarātapa- % -spṛṣṭapaṅkajatulādhirohaṇam // Ragh_19.8 //
#b: (^āṃśu^ C Vn)
#b: (^bhūṣitam C Vn)

yuvanonnatavilāsinīstana- $ -kṣobhalolakamalāś ca dīrghikāḥ &
gūḍhamohanagṛhās tadambubhiḥ % sa vyagāhata vigāḍhamanmathaḥ // Ragh_19.9 //

tatra sekahṛtalocanāñjanair $ dhautarāgaparipāṭalādharaiḥ &
aṅganās tam adhikaṃ vyalobhayann % arpitaprakṛtikāntibhir mukhaiḥ // Ragh_19.10 //
#d: (^prakṛta^ J M Ns)

ghrāṇakāntamadhugandhakarṣiṇīḥ $ pānabhūmiracanāḥ priyāsakhaḥ &
abhyapadyata sa vāsitāsakhaḥ % puṣpitāḥ kamalinīr iva dvipaḥ // Ragh_19.11 //
#b: (^vṛtaḥ C Vn)
#c: (praty^ C)
sātirekamadakāraṇaṃ rahas $ tena dattam abhileṣur aṅganāḥ &
tābhir apy upahṛtaṃ mukhāsavaṃ % so 'pibad bakulatulyadohadaḥ // Ragh_19.12 //
#a: (^gandhinaṃ T)

aṅkam aṅkaparivartanocite $ tasya ninyatur aśūnyatām ubhe &
vallakī ca hṛdayaṃgamasvanā % valguvāg api ca vāmalocanā // Ragh_19.13 //
#d: (mañju^ C Vn)

sa svayaṃ prahatapuṣkaraḥ kṛtī $ lolamālyavalayo haran manaḥ &
nartakīr abhinayātilaṅghinīḥ % pārśvavartiṣu guruṣv alajjavat // Ragh_19.14 //
#b: ('haran Vn)

cāru nṛtyavigame ca tanmukhaṃ $ svedabhinnatilakaṃ pariśramāt &
premadattavadanāniaḥ manaḥ % so 'nvajīvad amarālakeśvarau // Ragh_19.15 //
#a: (u^ S)
#c: (aṃ Vn)
#d: (anv^ Vn)(aty^ ct)

tasya sāvaraṇadṛṣṭasaṃdhayaḥ $ kāmyavastuṣu naveṣu saṅginaḥ &
vallabhābhir upasṛtya cakrire % sāmibhuktaviṣayāḥ samāgamāḥ // Ragh_19.16 //
#a: (^dṛṣṭi^ Ct)
#d: (^mukta^ J)

aṅgulīkisalayāgratarjanaṃ $ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam &
mekhalābhir asakṛc ca bandhanaṃ % vañcayan praṇayinīr avāpa saḥ // Ragh_19.17 //

tena dūtividitaṃ niṣeduṣā $ pṛṣṭhataḥ suratavārarātriṣu &
śuśruve priyajanasya kātaraṃ % vipralambhapariśaṅkino vacaḥ // Ragh_19.18 //
#a: (^gaditaṃ C)

laulyam etya gṛhiṇīparigrahān $ nartakīṣv asulabhāsu tadvapuḥ &
vartate sma sa kathaṃcid ālikhann % aṅgulīkṣaraṇasannavartikaḥ // Ragh_19.19 //

premagarvitavipakṣamatsarād $ āyatāc ca madanān mahīkṣitam &
ninyur utsavavidhicchalena taṃ % devya ujjitaruṣaḥ kṛtārthatām // Ragh_19.20 //

prātar etya paribhogaśobhinā $ darśanena kṛtakhaṇḍanavyathāḥ &
prāñjaliḥ praṇayinīḥ prasādayan % so 'dunot praṇayamantharaḥ punaḥ // Ragh_19.21 //
#d: (grahaṇa^ Vn)

svapnakīrtitavipakṣam aṅganāḥ $ darśanena kṛtakhaṇḍanavyathāḥ &
pracchadāntagalitāśrubindubhiḥ % krodhabhinnavalayair vivartanaiḥ // Ragh_19.22 //

kḷptapuṣpaśayanāṃl latāgṛhān $ etya dūtikṛtamārgadarśanaḥ &
anvabhūt parijanāṅganārataṃ % so 'varodhabhayavepathūttaram // Ragh_19.23 //

nāma vallabhajanasya te mayā $ prāpya bhāgyam api tasya kāṅkṣyate &
lolupaṃ bata mano mameti taṃ % gotraviskhalitam ūcur aṅganāḥ // Ragh_19.24 //
#b: (ate Vn)
#c: (nanu J M Ns)

cūrṇababhru lulitasragākulaṃ $ chinnamekhalam alaktakāṅkitam &
utthitasya śayanaṃ vilāsinas % tasya vibhramartatāny apāvṛṇot // Ragh_19.25 //

sa svayaṃ caraṇarāgam ādadhe $ yoṣitaṃ na ca tathā samāhitaḥ &
lobhyamānanayanaḥ ślathāṃśukair % mekhalāguṇapadair nitambibhiḥ // Ragh_19.26 //
#b: (tu C Vn)

cumbane viparivartitādharaṃ $ hastarodhi raśanāvighaṭṭane &
vighniteccham api tasya sarvato % manmathendhanam abhūd vadhūratam // Ragh_19.27 //
#a: (eṣu pari^ Pr ŚP Suk)

darpaṇeṣu paribhogadarśinīr $ narmapūrvam anupṛṣṭhasaṃsthitaḥ &
chāyayā smitamanojñayā vadhūr % hrīnimīlitamukhīś cakāra saḥ // Ragh_19.28 //
#b: (^saṃśrayaḥ C)
#d: (^dṛśaś C Vn)

kaṇṭhasaktamṛdubāhubandhanaṃ $ nyastapādatalam agrapādayoḥ &
prārthayanta śayanotthitaṃ priyās % taṃ niśātyayavisargacumbanam // Ragh_19.29 //
#c: (i C)

prekṣya darpaṇatalstham ātmano $ rājaveṣam atiśakraśobhinam &
pipriye sa na tathā yathā yuvā % vyaktalakṣma paribhogamaṇḍanam // Ragh_19.30 //
#b: (^śakta^ C)
#c: (na sa ct)
#c: (yuvā yathā C)
#d: (a^paribhoga^ maṇḍalam St)

mitrakṛtyam apadiśya pārśvataḥ $ prasthitaṃ tam anavasthitaṃ priyāḥ &
vidma he śaṭha palāyanacchalāny % añjaseti rurudhuḥ kacagrahaiḥ // Ragh_19.31 //
#a: (upa^ Vn)
#c: (te C Vn)

tasya nirdayaratiśramālasāḥ $ kaṇṭhasūtram apadiśyayoṣitaḥ &
adhyaśerata bṛhad (?) bhujāntaraṃ % pīvarastanaviluptacandanam // Ragh_19.32 //
#b: (^vidhya Vn)
#d: (^kuṅkuman Vn)

saṃgamāya niśi gūḍhacāriṇaṃ $ cāradūtikathitaṃ puro gatāḥ &
vañcayiṣyasi kutas tamovṛtaḥ % kāmuketi cakṛṣus tam aṅganāḥ // Ragh_19.33 //
#b: (o^ ct)
#c: (na nas C Vn)
#c: (āḥ Vn)

yoṣitām uḍupater ivāciṣāṃ $ sparśanirvṛtim asāv anāpnuvan &
āruroha kumudākaropamāṃ % rātrijāgaraparo divāśayaḥ // Ragh_19.34 //
#b: (av'^ ct)

veṇunā daśanapīḍitādharā $ vīṇayā nakhapadāṅkitoravaḥ &
śilapakārya ubhayena vejitās % taṃ vijihmanayanā vyalobhayan // Ragh_19.35 //
#b: (^orasaḥ C Vn)
#d: (^alokayan C Vn)

aṅgasattvavacanāśrayaṃ mithaḥ $ strīṣu nṛtyam upadhāya darśayan &
sa prayoganipuṇaiḥ prayoktṛbhiḥ % saṃjagharṣa saha mitrasaṃnidhau // Ragh_19.36 //
#d: (^jaharṣa Vn)

aṃsalambikuṭajārjunasrajas $ tasya nīparajasāṅgarāgiṇaḥ &
prāvṛṣi pramadabarhiṇeṣv abhūt % kṛtimādriṣu vihāravibhramaḥ // Ragh_19.37 //

vigrahāc ca śayane parāṅmukhīr $ nānunetum abalāḥ sa tatvare &
ācakāṅkṣa ghanaśabdaviklavās % tā vivṛtya viśatīr bhujāntaram // Ragh_19.38 //

kārttikīṣu savitānaharmyabhāg $ yāminīṣu lalitāṅganāsakhaḥ &
anvabhuṅkta surataśramāpahāṃ % meghamuktaviśadāṃ sa candrikām // Ragh_19.39 //
#c: (^klam'^ C Vn)
#c: (ā[] Vn?)
#d: (āḥ Vn)
#d: (āḥ Vn)

saikataṃ ca sarayūṃ vivṛṇvatīṃ $ śroṇibimbam iva haṃsamekhalam &
svapriyāvilasitānukāriṇīṃ % saudhajālvivarair vyalokayat // Ragh_19.40 //
#b: (ām Ct Vn)

marmarair agurudhūpagandhibhir $ vyaktahemarśanais tam ekataḥ &
jahrur āgrathanamokṣalolupaṃ % haimanair nivsanaiḥ sumadhyamāḥ // Ragh_19.41 //
#a: (^dhūma^dhūpitaiḥ Vn)
#c: (ud^ C)

arpitastimitadīpadṛṣṭayo $ garbhaveśmasu nivātakukṣiṣu &
tasya sarvasuratāntarakṣamāḥ % sākṣitāṃ śiśirarātrayo yayuḥ // Ragh_19.42 //

dakṣiṇena pavanena saṃbhṛtaṃ $ prekṣya cūtakusumaṃ sapallavam &
anvanaiṣur avadhūtavigrahās % taṃ durutsahaviyogam aṅganāḥ // Ragh_19.43 //
#c: (^kīrṇa^ C Vn)

tāḥ svam aṅkam adhiropya dolayā $ preṅkhayan parijanāpaviddhayā &
muktarajju nibiḍaṃ bhayacchalāt % kaṇṭhabandhanam avāpa bāhubhiḥ // Ragh_19.44 //
#b: (preṣayan Vn)
#b: (a^prabaddhayā Vn)

taṃ payodharaniṣaktacandanair $ mauktikagrathitacārubhūṣaṇaiḥ &
grīṣmaveṣavidhibhiḥ siṣevire % śroṇilambimaṇimekhalāḥ priyāḥ // Ragh_19.45 //
#a: (^niṣikta^ ct)
#d: (aiḥ ct Sc)

yat sa bhagnasahakāram āsavaṃ $ raktapāṭalasamāgamaṃ papau &
tena tasya madhunirgamāt kṛśaś % cittayonir abhavat punarnavaḥ // Ragh_19.46 //
#a: (lagna^ ct)

evam indriyasukhāni nirviśann $ anyakāryavimukhaḥ sa pārthivaḥ &
ātmalakṣaṇaniveditān ṛtūn % atyavāhayad anaṅgavāhitaḥ // Ragh_19.47 //
#d: (^mohitaḥ C Vn)

taṃ pramattam api na prabhāvataḥ $ śekur ākramitum anyapārthivāḥ &
āmayas tu ratirāgasaṃbhavo % dakṣaśāpa iva candram akṣiṇot // Ragh_19.48 //

dṛṣṭadoṣam api tan na so 'tyajat $ saṅgavastu bhiṣajām anāśravaḥ &
svādubhis tu viṣayair hṛtas tato % duḥkham indriyagaṇo nivāryate // Ragh_19.49 //
#b: (anāśrayam Vn)
#c: (ca Vn)
#d: (hi vāryate S Vn)

tasya pāṇḍuvadanālpabhūṣaṇā $ sāvalambagamanā mṛdusvanā &
yakṣmaṇāpi parihānir āyayau % kāmayānasamavasthayā tulām // Ragh_19.50 //
#c: ('ṅga^ C)
#c: (rājayakṣma^ ct)

vyoma paścimakalāsthitendu $ paṅkaśeṣam iva gharmapalvalam &
rājñi tatkulam abhūt kṣayāture % vāmanārcir iva dīpabhājanam // Ragh_19.51 //
#a: (^vat Vn)

bāḍham eṣu divaseṣu $ karma sādhayati putrajanmane &
ity adarśitarujo 'sya mantriṇaḥ % śaśvad ūcur aghaśaṅkinīḥ prajāḥ // Ragh_19.52 //
#a: (gūḍham C Vn)
#a: (eṣa ct)

sa tv anekavanitāsakho 'pi san $ pāvanīm anavalokya saṃtatim &
vaidyayatnaparibhāvinaṃ gadaṃ % na pradīpa iva vāyum atyagāt // Ragh_19.53 //

taṃ gṛhopavana eva saṃgatāḥ $ paścimakratuvidā purodhasā &
rogaśāntim apadiśya mantriṇaḥ % saṃbhṛte śikhini gūḍham ādadhuḥ // Ragh_19.54 //
#c: (upa^ Vn)

taiḥ kṛtaprakṛtimukhyasaṃgrahair $ āśu tasya sahadharmacāriṇī &
sādhu dṛṣṭaśubhagarbhalakṣaṇā % pratyapadyata narādhipaśriyam // Ragh_19.55 //
#c: (u^ C S)

tasyās tathāvidhanarendravipattiśokād $ uṣṇair vilocanajalaiḥ prathamābhitaptaḥ &
nirvāpitaḥ kanakakumbhamukhojjhitena % vaṃśābhiṣekavidhinā śiśireṇa garbhaḥ // Ragh_19.56 //
#c: (^ostthitena Vn)
#d: (vaṃy'^ C)
#d: (^payasā C Vn)

taṃ bhāvāya prasavasamayākāṅkṣiṇīnāṃ prajānām $ antargūḍhaṃ kṣitir iva babhau bījamuṣṭiṃ dadhānā &
maulaiḥ sārdhaṃ sthavirasacivair hemasiṃhāsanasthā % rājñī rājyaṃ vidhivad aśiṣad bhartur avyāhatājñā // Ragh_19.57 //
#a: (bhāvārthaṃ J M Ns)(bhūtyarthaṃ C Vn)
#b: (nabho^ ct)
#c: (haima^ C)





ADDITIONAL VERSES (KṢEPAKA)


ākīryamāṇam āsanna- $ -vidhibhiḥ samidāharaiḥ &
vaikhānasair adṛśyāgni- % -pratyudgamanavṛttibhiḥ // Ragh_1.49* //

imāṃ devīm ṛtusnātāṃ $ smṛtvā sapadi satvaraḥ &
pradakṣiṇakriyātītas % tasyāḥ kopam ajījanaḥ // Ragh_1.75* //
#b: (śrutvā)
#d: (tasyāṃ tvaṃ sādhu nācaraḥ)

tāmralalāṭajāṃ rekhāṃ $ bibhratī sāsitetarām &
saṃdhyā prātipadeneva % pratibhinnā himāṃśunā // Ragh_1.82* //
#a: (lekhāṃ)
#d: (dyuti^bhinnā)

gāndharvam astraṃ tad itaḥ pratīccha $ prayogasaṃhāravibhaktamantram &
saṃdhyā prātipadeneva % na cārihiṃsā vijayaḥ svahaste // Ragh_5.57* //

nidrāvaśaṃ tvayi gate śaśinā kathaṃcid $ ātmānam ānanarucā bhavato viyujya &
lakṣmīr vibhātasamaye 'pi hi darśanena % paryutsukā praṇayinī niśi khaṇḍiteva // Ragh_5.67* //
#b: (^rucir)
#b: (^nodya)
#c: (priya^)
#d: (anī)

mandaṃ vivāti himasaṃbhṛtaśītabhāvaḥ $ saṃsṛjyate sarasijair aruṇāṃśubhinnaiḥ &
saurabhyam īpsur iva te mukhamārutasya % yan no guṇān prati niśāpariṇāmavāyuḥ // Ragh_5.69* //
#c: (āptum)

iti sa vihatanidras talpam alpetarāṃśaḥ $ suragaja iva gaṅgāsaikataṃ supratīkaḥ &
parijanavanitānāṃ pādayor vyāpṛtānāṃ % valayamaṇividiṣṭaṃ pracchadāntaṃ mumoca // Ragh_5.75* //
#a: (vigata^)
#a: (^āśaḥ)

sa tatra mañceṣu vimānakalpeṣv $ ākalpasaṃmūrchitarūpaśobhān &
siṃhāsanasthān nṛpatīn apaśyat % yūpān praśastān iva haimavedīn // Ragh_6.1* //
#c: (dadarśa)
#d: (īḥ)

yadā yadā rājakumārikāsau $ na pūrvapūrvaṃ ganayāṃ cakāra &
tadā tadā nāmitarepharekhām % āśālatā pallavinī babhūva // Ragh_6.67* //

lalāṭabaddhabhṛkuṭītaraṅgais $ tanutyajāṃ dantanipīḍitoṣṭhaiḥ &
ātastare bhallanikṛttakaṇṭhair % huṃkāragarbhair dviṣatāṃ śirobhiḥ // Ragh_7.38* //

atha vīkṣya guṇaiḥ pratiṣṭhitaṃ $ prakṛtiṣv ātmajam ābhigamikaiḥ &
padavīṃ pariṇāmadeśinīṃ % raghur ādatta vanāntagāminīm // Ragh_8.9* //
#c: (^deśitāṃ)

namas trimūrtaye tubhyaṃ $ guṇatrayavibhāgāya &
prāk sṛṣṭe[ḥ] kevalātmane % paścād bhad[r]am upeyuṣe // Ragh_10.19* //

te 'pi tūrṇam avagamya śāmbhavam $ āsamāharaṇakarmatatparāḥ &
svāṃ sakṣiptatikarkaśaṃ hi tac % cikṣipur daśāarathātmajāgrataḥ // Ragh_11.43* //

nistriṃśakalpasya nidher jalānām $ eṣā tamāladrumarāja nīlā &
dūrād arālabhru vibhāti velā % kalaṅkarekhā malineva dhārā // Ragh_13.15* //
#b: (^rāji^ Nv)
#d: (^rāji^ Nv)

pratyāgatau tatra cirapravāsād $ apaśyatāṃ dāśarathī jananyau &
kumudvatī śītamarīcilekhe % diveva rūpāntaradurvibhāvye // Ragh_14.1* //

keyaṃ vane lakṣmaṇa lakṣmaṇeti $ dīnākṣaraṃ roditi yoṣid uccaiḥ &
āṃ jñātam eṣā janakātmajeti % kavir vicintyāntikam ājagāma // Ragh_14.69* //

tad ākarṇya muner vākyaṃ $ rāmo rājīvalocanaḥ &
samaṃ harṣaviṣādābhyāṃ % yuyuje nītikovidaḥ // Ragh_15.71* //
#a: (vacas tasya)
#c: (saha)
#d: (yuktas taṃ prktavān munim)

gaccha lakṣmaṇa śīghraṃ tvaṃ $ mā bhūd dharmaviparyayaḥ &
tyāgo vāpi vadho vāpi % sādhūnām ubhayaṃ samam // Ragh_15.94* //
#c: (parityāgo)

tasmād babhūvātha dalābhidhāno $ dalānvitaḥ padmadalābhadṛṣṭiḥ &
kundāgra danto ripudantisiṃhaḥ % patiḥ pṛthivyāḥ kulakair ivenduḥ // Ragh_18.16* //
#b: (dam^)(day^)
#b: (^ākṣa^)
#b: (^dṛṣṭaḥ)
#c: (^ānta^, ^ābha^)
#c: (^āvadāto)
#c: (^āvadātaiś caritair viśuddhaḥ)

hitvātha bhogāṃs tapasottamena $ triviṣṭapaṃ prāptavati kṣitīśe &
tadātmajaḥ sāgaradhīracetāḥ % śaśāsa pṛthvīṃ sakalāṃ nṛsomaḥ // Ragh_18.19* //
#a: (^opabhogāṃs)