Kalidasa: Raghuvamsa Based on the ed. by A. Scharp‚: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) Input by N.N. TEXT WITH VARIANTS AND PADA-MARKERS %<...>% = ITALICS *<...>* = SUPERSCRIPT ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // वागर्थाव् इव संपृक्तौ $ वागर्थप्रतिपत्तये & जगतः पितरौ वन्दे % पार्वतीपरमेश्वरौ // Ragh_1.1 // क्व सूर्यप्रभवो वंशः $ क्व चाल्पविषया मतिः & तितीर्षुर् दुस्तरम् मोहाद् % उडुपेनास्मि सागरम् // Ragh_1.2 // मन्दः कवियशः %% $ गमिष्याम्य् उपहास्यताम् & प्रांशुलभ्ये फले %% % उद्बाहुर् इव वामनः // Ragh_1.3 // #a: (%% C) #c: (%% च्त् C S** V) अथ वा कृतवाग्द्वारे $ वंशे ऽस्मिन् पूर्वसूरिभिः & मणौ वज्रसमुत्कीर्णे % सूत्रस्येवास्ति मे गतिः // Ragh_1.4 // सो ऽहम् आजनमशुद्धानाम् $ आफलोदयकर्मणाम् & आसमुद्रक्षितीशानाम् % आनाकरथवर्त्मनाम् // Ragh_1.5 // यथाविधिहुताग्नीनां $ यथाकामार्चितार्थिनाम् & यथापराधदण्डानां % यथाकालप्रभोधिनाम् // Ragh_1.6 // त्यागाय संभृतार्थानां $ सत्याय mitabhëiïÃm & यशसे विजिगीषुणां % प्रजायै गृहमेन्धिनाम् // Ragh_1.7 // शैशवे ऽभ्यस्तविद्यानां $ यौवने विषयैषिणाम् & वार्ध्हके मुनिवृत्तीनां % योगेनान्ते तनुत्यजाम् // Ragh_1.8 // रघूणाम् अन्वयं वक्ष्ये $ तनुवाग्विभवो ऽपि सन् & तद्गुणैः कर्णम् आगत्य % चापलाय प्र%% // Ragh_1.9 // #d: (%<^णोदितः>% N P)(%<^तारितः>% C) तं सन्तः श्रोतुम् अर्हन्ति $ सदसद्व्यक्तिहेतवः & हेम्नः संलक्ष्यते ह्य् अग्नौ % विशुद्धिः श्यामिकापि वा // Ragh_1.10 // वैवसतो मनुर् नाम $ माननीयो मनीषिणाम् & आसीन् मही%% आद्यः % प्रणवश् छन्दसाम् इव // Ragh_1.11 // #c: (^%% V*

* अक्) तदन्वये %<शुद्धिमति>% $ प्रसूतः शुद्धिमत्%% & दिलीप इति राज्%% % इन्दुः क्षीरनिधाव् इव ॥ Ragh_1.12 ॥ #a: (%<शुद्धमतिः>% C) #b: (^%% अम्) #c: (^%% V) vyƬhorasko वृषस्कन्धः $ शालप्रांशुर् महाभुजः & आत्मकर्मक्षमं देहं % क्षात्रो धर्म इव्%<आश्रितः>% ॥ Ragh_1.13 // #d: (%<आस्थितः>% C) सर्वातिरितसारेण $ सर्वतेजोऽभिभाविना & स्थितः सर्वोन्नतेनोर्वीं % क्रान्त्वा मेरुर् इवात्मना ॥ Ragh_1.14 ॥ आकारसदृशप्रज्ञः $ प्रज्ञया सदृशागमः & आगमैः सदृशारम्भ[÷] % %<आरम्भ>%सदृशोदयः ॥ Ragh_1.15 ॥ #d: (%% S V) भीमकान्तैर् नृपगुणैः $ स भभूवोपजीविनाम् & अधृष्यश् c%<आभि>% गम्यश् च % याधोरत्नैर् इवार्णवः ॥ Ragh_1.16 ॥ #c: (%<^आधि>% C V**) रेखामात्रम् अपि क्षुण्णाद् $ %<à मनोर्>% वर्त्मनः परम् & न व्यतीयुः प्रजास् तस्य % नियन्तुर् नेमिवृत्तयः ॥ Ragh_1.17 ॥ #b: (%<आत्मनो>% C V) प्रजानाम् एव %% अर्थं $ स ताब्य्हो बलिम् अग्रहीत् & सहस्रगुणम् उत्स्रष्टुम् % आदत्ते हि रस्%% रविः ॥ Ragh_1.18 ॥ #a: (%% C**) #d: (%<आन्>% C) सेन्%<Ã>% परिच्छदस् तस्य $ द्वयम् एवार्थसाधनम् & शास्त्रे%<ष्व् अकुण्ठिता>% बुद्धिर् % मौर्वी धनुषि चातता ॥ Ragh_1.19 ॥ #a: (%<Ã^>% C S V**) #c: (%<^एषु व्यावृता>% V)(%<^एषु व्यापृता>% M**)(%% C) तस्य संवृतमन्त्रस्य $ गूधाकारेङ्गितस्य च & फलानुमेयाः प्रारम्भाः % संस्काराः प्राक्तना इव ॥ Ragh_1.20 ॥ जुगोपात्मानम् अत्रस्तो $ भेजे धर्मम् अनातुरः & अगृध्नुर् आददे सो ऽर्थ्%% % असक्तः सुखम् अन्वभूत् ॥ Ragh_1.21 ॥ #c: (%<Ãn>% C V Kd Kk*<12>* Kn Sd*<12>*) ज्ञाने मौनं क्षमा शक्तौ $ त्यागे श्लाघाविपर्ययः & गुणा गुणानुबन्धित्वात् % तस्य सप्रसवा इव ॥ Ragh_1.22 ॥ अनाकृष्टस्य विषयैर् $ विद्यानां पारदृश्वनः & तस्य धर्मरतेर् आसीद् % वृद्धत्वं जरसा विना ॥ Ragh_1.23 ॥ प्रजानां विनयाधानाद् $ रक्षणाद् भरणाद् अपि & स पिता पितरस् तासां % केवलं जन्महेतवः ॥ Ragh_1.24 ॥ स्थित्यै %% $ परिणेतुः प्रसूतये & अप्य् अर्थकामौ तस्यास्तां % धर्म एव मनीषिणः ॥ Ragh_1.25 ॥ #a: (%% C) दुधोह गां स यज्ञाय $ सस्याय मघवा दिवम् & %%विनिमयेनोभौ % दधतुर् भुवनद्वयम् ॥ Ragh_1.26 ॥ #c: (%% C) न किलानुययुस् तस्य $ राजानो रक्षितुर् यशः & व्यावृत्त यत् परस्वेभ्यः % श्रुतौ तस्करता स्थिता ॥ Ragh_1.27 ॥ द्वेष्यो ऽपि संमतः शिष्टस् $ तस्यार्तस्य यथौषधम् & त्वाज्यो दुष्टः प्रियो ऽप्य् आसीद् % %% ॥ Ragh_1.28 // #d: (%% *V) तं वेधा विदधे नूनं $ महाभूतसमाधिना & तथा हि सर्वे तस्यासन् % परार्थैकफला गुणाः ॥ Ragh_1.29 ॥ स वेलावप्रवलयां $ परिखीकृतसागराम् & अनन्याशासनाम् उर्वीं % शशासैकपुरीम् इव ॥ Ragh_1.30 ॥ तस्य दाक्षिण्य%% $ नाम्ना मगधवंशजा & पत्नी सुदक्षिणेत्य् आसीद् % अध्वरस्येव दक्षिणा ॥ Ragh_1.31 ॥ #a: (%<^युक्तेन>% C) कलत्रवन्तम् आत्मानम् $ अवरोधे महत्य् अपि & तया मेने मनस्विन्या % लक्ष्म्या च वसुधाधिपः ॥ Ragh_1.32 ॥ तस्याम् आत्मानुरूपायाम् $ आत्मजन्मसमुत्सुकः & विलम्बितफलैः कालं % स निनाय मनोरथैः ॥ Ragh_1.33 ॥ %% $ स्वभुजाद् अवतारिता & तेन धूर् जगतो गुर्वी % सचिवेषु %% ॥ Ragh_1.34 // #a: (%% C) #d: (%% C) गङ्गां भगीरथेन्%% $ पूर्वेषां पावनक्षमाम् & %% संततिं न्यस्ता % तेन मन्त्रिषु %% ॥ Ragh_1.34* // #a: (%<^ऐव>% V**) #c: (%<ईप्सिता>% V**) #d: (%% V**) अथाभ्यर्च्य विधातारं $ प्रयतौ पुत्रकाम्यया & तौ दंपती वसिष्ठस्य % गुरोर् जग्मतुर् आश्रमम् ॥ Ragh_1.35 ॥ स्निग्धगम्भीरनिर्घोषम् $ एक्%% स्यन्दनम् %<आस्थितौ>% & प्रावृषेण्यं पयोवाहं % विद्युदैरावताव् इव ॥ Ragh_1.36 ॥ #b: (%% S V**) #b: (%<आश्रितौ>% न्स्*<2>*) मा भूद् ÃÓramapŬeti $ परिमेयपुरःसरौ & अनुभावविशेषात् तु % सेनापरि%% इव ॥ Ragh_1.37 ॥ #d: (%<^गताव्>% C V**) सेव्यमानौ सुखस्पर्शैः $ शालनिर्यासगन्धिभिः & पुष्परें%<ऊत्किरैर्>% वातैर् % आधूतवनराजिभिः ॥ Ragh_1.38 ॥ #c: (^%<ऊत्करैर्>% C V**) मनोऽभिरामाः शृण्वन्तौ $ रथनेमिस्वनोन्मुखैः & षड्जसंवादिनीः केका % द्विधा भिन्नाः शिखण्डिभिः ॥ Ragh_1.39 ॥ परपराक्षिसादृश्यम् $ अदूरोज्झितवर्त्मसु & मृगद्वन्द्वेषु पश्यन्तौ % स्यन्दनाबद्धदृष्टिषु ॥ Ragh_1.40 ॥ श्रेणीबन्धाद् वितन्वद्भिर् $ अस्तम्भां तोरणस्रजम् & सारसैः कल%% % क्वचिद् उन्नमिताननौ ॥ Ragh_1.41 ॥ #c: (^%% S) पवनस्यानुकूलत्वात् $ प्रार्थनासिद्धिशंसिनः & रजोभिस् तुरगोत्कीर्णैर् % अस्पृष्टालवेष्टनौ ॥ Ragh_1.42 ॥ सरसीष्व् अरविन्दानां $ वीचि%%शीतलम् & आमोदम् उपजिघ्रन्तौ % स्व%%आनुकारिणम् ॥ Ragh_1.43 ॥ #b: (%<^विक्षेप^>% C) #d: (^%% C) ग्रामेष्व् आत्मविषृटेषु $ यूपचिह्नेषु यज्वनाम् & अमोघाः प्रतिगृह्णन्ताव् % अर्घ्यानुपदम् आशिषः ॥ Ragh_1.44 ॥ हैयंगवीनम् आदाय $ घोषवृद्धान् उपस्थितान् & नामधेयानि पृच्छन्तौ % वन्यानां मार्गशाखिनाम् ॥ Ragh_1.45 ॥ काप्य् अभिख्या तयोर् आसीद् $ व्रजतोः शुद्धवेषयोः & हिमनिर्मुक्तयोर् योगे % चित्राचन्द्रम्सोर् इव ॥ Ragh_1.46 ॥ तत् तद् भूमिपतिः पत्न्यै $ दर्शयन् प्रियदर्शनः & सायं संयमिनस् तस्य % महर्षेर् महिषीसखः ॥ Ragh_1.47 ॥ स दुष्प्रापयशाः प्रापद् $ आश्रमं श्रान्तवाहनः & सायं संयमिनस् तस्य % महर्षेर् महिषीसखः ॥ Ragh_1.48 ॥ वनान्तराद् उपावृत्तैः $ समित्कुशफलहरैः & पूर्यमाणम् अदृश्याग्नि- % -प्रत्युद्यातैस् तपस्विभिः ॥ Ragh_1.49 ॥ #b: (%% C V** अम्) #c: (%% C V** अम्) #d: (%% C V** अम्) आकीर्णम् ऋषिपत्नीनाम् $ उटजद्वाररोधिभिः & अपत्यैर् इव नीवार- % -भागधेयोचितैर् मृगैः ॥ Ragh_1.50 ॥ सेकान्ते मुनिकन्याभिस् $ %%वृक्षकम् & विश्वासाय विहंगानाम् % आलवालाम्बुपायिनाम् ॥ Ragh_1.51 ॥ #b: (%% C) आतप्%<आतय>%संक्शिप्त- $ -नीवारासु निषादिभिः & मृगैर् वर्तितरोमन्थम् % उटजाङ्ग%%अभूमिषु ॥ Ragh_1.52 ॥ #a: (%<^आपाय^>% C) #d: (%<ï>% C S) अभ्य्%%आग्निपिशुनैर् $ अतिथीन् आश्रमोन्मुखान् & पुनानं पवनोद्धूतैर् % धूमैर् आहुतिगन्धिभिः ॥ Ragh_1.53 ॥ #a: (%<^उद्धुत्^>% C)(%<^उद्धृत्^>% V**) अथ यन्तारम् आदिष्य $ धुर्यान् विश्र्%%मयेति सः & ताम् अवारो%

%अयत् पत्नीं % रथाद् अव%% च ॥ Ragh_1.54 ॥ #b: (%<Ã>% च्त् V**) #c: (%% च्त्) #d: (%% C) तस्मै सभ्याः सभार्याय $ गोप्त्रे गुप्ततमेन्द्रियाः & अर्हणाम् अर्हते चक्रुर् % मुनयो नयचक्षुषे ॥ Ragh_1.55 ॥ विधेः सायन्तनस्यान्ते $ स ददर्श तपोन्धिम् & अन्वास्%% अरुन्धत्या % स्वाहयेव हविर्भुजम् ॥ Ragh_1.56 ॥ #c: (%<ईनम्>% C) तयोर् जगृहतुः पाद्%<आन्>% $ राजा राज्ञी च मागधी & तौ गुरुर् गुरुपत्नी च % प्रीत्या प्रतिननन्दतुः ॥ Ragh_1.57 ॥ #a: (%% C) तम् आतिथ्यक्रियाशान्त- $ -रथक्षोभपरिश्रमम् & पप्रच्छ कुशलं राज्ये % राज्याश्रममुनिं मुनिः ॥ Ragh_1.58 ॥ अथ्' आथर्व%% तस्य $ विजितारि%% & अर्थ्याम् अर्थपतिर् वाचम् % आददे वदतां वरः ॥ Ragh_1.59 ॥ #a: (%<^विदस्>% C) #b: (%<^पुरःसरः>% C) उपपन्नं ननु शिवं $ सप्तस्व् अङ्गेषु यस्य मे & दैवीनां मानुषीणां च % प्रति%% त्वम् आपदाम् ॥ Ragh_1.60 ॥ #d: (%<^हन्ता>% C)(^%% व्क्) तव मन्त्रकृतो मन्त्रैर् $ दूरात् %%आरिभिः & प्रत्यादिश्यन्त इव मे % दृष्त%%भिदः शराः ॥ Ragh_1.61 ॥ #b: (%% C)(%% V) #d: (%<^लक्ष^>% च्त्) हविर् आवर्जितं होतस् $ त्वया विधिवद् अग्निषु & वृष्ट्%% भवति सस्यानाम् % अवग्रहविशोषिणाम् ॥ Ragh_1.62 ॥ #c: (%% C** V**) पुरुषायुषजीविन्यो $ निरातङ्का निरीतयः & यन् मदीयाः प्रजास् %% % हेतुस् त्वद्ब्रह्मवर्चसम् ॥ Ragh_1.63 ॥ #c: (%% C S V) त्वयैवं चिन्त्यमानस्य $ गुरुणा ब्रह्मयोनिना & सानुबन्धाः कथं न स्युः % संपदो मे निरापदः ॥ Ragh_1.64 ॥ किं तु वध्वां तवैतस्याम् $ अदृष्टसदृशप्रजम् & न माम् अवति सद्वीपा % रत्नसूर् अपि मेदिनी ॥ Ragh_1.65 ॥ नूनं मत्तः परं वंश्याः $ पिण्डविच्छेददर्शिनः & न प्रकामभुजः श्राद्धे % स्वधासंग्रहतत्पराः ॥ Ragh_1.66 ॥ मत्परं दुर्लभम् मत्वा $ नूनम् आवर्जितं मया & पयः पूर्व्%% %% % कवोष्णम् उप%% ॥ Ragh_1.67 // #c: (%% C V) #c: (%% S)(%% C**)(%% V) #d: (%<^भुञ्जते>% C V) सो ऽहम् इज्याविशुद्धात्मा $ प्रजालोपनिमीलितः & प्रकाशश् c%<आप्रकाशस्>% च % लोकालोक इवाचलः ॥ Ragh_1.68 ॥ #c: (c%<आन्धकारश्>% C V) लोकान्तरसुखं पुण्यं $ तपोदानसमुद्भवम् & संततिः शुद्धवंश्या हि % परत्रेह च शर्मणे ॥ Ragh_1.69 ॥ तया हीनं %% मां $ कथं पश्यन् न दूयसे & सिक्तं स्वयम् इव स्नेहाद् % वन्ध्यम् आश्रम%% ॥ Ragh_1.70 // #a: (%% C)(%% *V) #d: (%<^पापदम्>% C) asahyapŬaæ भगवन्न् $ ऋणम् अन्त्यम् अवेहि मे & अरुंतुदम् इवालानम् % %% दन्तिनः ॥ Ragh_1.71 ॥ #d: (%% C) तस्मान् मुच्ये यथा तात $ संविधातुं तथार्हसि & इक्ष्वाकूणां दुरापे ऽर्थे % त्वदधीना हि सिद्धयः ॥ Ragh_1.72 ॥ इति विज्ञापितो राज्ञा $ ध्यानस्तिमितलोचनः & क्षणमात्रम् ऋषिस् तस्थौ % सुप्तमीन इव ह्रदः ॥ Ragh_1.73 ॥ सो ऽपश्यत् प्रणिधानेन $ संततेः स्तम्भकारणम् & भावितात्मा भुवो भर्तुर् % अथैनं प्रत्यबोधयत् ॥ Ragh_1.74 ॥ पुरा शक्रम् उपस्थाय $ तवोर्वीं प्रति यास्यतः & आसीत् कल्पतरुच्छायाम् % आश्रिता सुरभिः पथि ॥ Ragh_1.75 ॥ धर्मलोपभयाद् राज्ञीम् $ %<ऋतुस्नाताम्>% इमां स्मरन् & प्रदक्षिणक्रिय्%<आर्हायां>% % तस्यां त्वं साधु नाचरः ॥ Ragh_1.76 ॥ #a: (%% C) #b: (%<^तां तु संस्मरन्>% S)(%<^तां श्रुत्वा सापि>% C) #b: (%% V %%) #c: (^%<आतीतस्>% C) #d: (%% C) अवजानासि मां यस्माद् $ अतस् ते न भविष्यति & मत्प्रसूतिम् अनाराध्य % प्रजेति त्वां शशाप सा ॥ Ragh_1.77 ॥ स शापो न त्वया राजन् $ न च सारथिना श्रुतः & नदत्य् आकाशङ्गायाः % स्रोतस्य् उद्दामदिग्गजे ॥ Ragh_1.78 ॥ %<ईप्सितं>% तदवज्ञानाद् $ विद्धि सार्गलम् आत्मनः & प्रतिबध्नाति हि श्रेयः % पूज्यपूजाव्यतिक्रमः ॥ Ragh_1.79 ॥ #a: (%% C) #b: (%% C) हविषे दीर्घसत्त्रस्य $ सा चेदानीं प्रचेतसः & भुजंगपिहितद्वारं % पातालम् अधितिष्ठति ॥ Ragh_1.80 ॥ %% सुरभेः $ कृत्वा प्रतिनिधिं शुचिः & आराधय सप्त्नीकः % प्रीता कामदुघा हि सा ॥ Ragh_1.81 ॥ #a: (%% *V) #b: (%% C) #d: (%% C) इति वादिन एवास्य $ होतुर् आहुतिसाधनम् & अनिन्द्या नन्दिनी नाम % धेनुर् आववृते वनात् ॥ Ragh_1.82 ॥ ललाटोदयम् आभुग्नं $ पल्लवस्निग्धपाटला & बिभ्रती श्वेतरोमाङ्कं % संध्येव शशिनं नवम् ॥ Ragh_1.83 ॥ भुवं कोष्णेन कुण्शोध्नी $ मेध्येनावभृथाद् अपि & %%आभिवर्षन्ती % वत्सालोकप्रवर्तिना ॥ Ragh_1.84 ॥ #c: (%% च्त् न्स्*<1>*) रजःकणैः खुरोद्धूतैः $ स्पृशद्भिर् गात्रम् अन्तिकात् & तीर्थाभिषेक%% % आदधाना मही%% ॥ Ragh_1.85 // #c: (%<^संशुद्धिम्>% V**) #d: (%<^पतेः>% C)(%<^भृतः>% V) तां पुण्यदर्शनां दृष्त्वा $ निमित्तज्ञस् तपो%% & %% आशंसितावन्ध्य्%% % %% पुनर् अब्रवीत् ॥ Ragh_1.86 ॥ #b: (%<^धनः>% C) #c: (%% C) #c: (%% C S) #d: (%% C S) अदूरवर्तिनीं सिद्धिं $ राजन् विगणयात्मनः & उपस्थितेयं कल्याणी % नाम्नि कीर्तित एव यत् ॥ Ragh_1.87 ॥ वन्यवृत्त्%% इमां शश्वद् (?) $ %<आत्मानुगमनेन>% गाम् & विद्याम् अभ्यसनेनेव % प्रसादयितुम् अर्हसि ॥ Ragh_1.88 ॥ #a: (%% J) #b: (%% C) प्रस्थितायां प्रतिष्ठेथाः $ स्थितायां %% आचरेः & निषण्णायां निषीदास्यां % पीताम्भसि पिबेर् अपः ॥ Ragh_1.89 ॥ #b: (%% C** V) वधूर् भक्तिमती चैनाम् $ अर्चिताम् आ तपोवनात् & प्र%% प्रातर् अन्वेतु % पितेव धुरि पुत्रिणाम् ॥ Ragh_1.91 ॥ #c: (%<^यातां>% C) इत्य् आ प्रसादाद् अस्यास् त्वं $ परिचर्यापरो भव & अविघ्नम् अस्तु ते %% % सायं प्रतुद्व्रजेद् अपि ॥ Ragh_1.90 ॥ #c: (%% V**) तथेति प्रतिजग्राह $ प्रीतिमान् सपरिग्रहः & आदेशं देशकालज्ञः % शिष्यः शासितुर् आनतः ॥ Ragh_1.92 ॥ अथ प्रदोषे दोषज्ञः $ संवेशाय विशंपतिम् & सूनुः सूनृतवाक् स्रष्टुर् % विससर्ज्%% स्रियम् ॥ Ragh_1.93 ॥ #d: (%% C N P) सत्याम् अपि तपःसिद्धौ $ नियमापेक्षया मुनिः & कल्पवित् कल्पयाम् आस % वन्याम् एवास्य संविधाम् ॥ Ragh_1.94 ॥ निर्दिष्टां कुलपतिना स पर्णशालाम् $ अध्यास्य प्रयतपरिग्रहद्वितीयः & तच्छिष्याध्ययननिवेदितावसानां % संविष्टः कुशशयने निशां निनाय ॥ Ragh_1.95 ॥ _______________________________________________________________________________ अथ प्रजान्माम् अधिपः प्रभाते $ जायाप्रतिग्राहितगन्धमाल्याम् & वनाय पीतप्रतिबद्धवत्सां % यशोधनो धेनुम् ऋषेर् मुमोच ॥ Ragh_2.1 ॥ तस्याः खुरन्यासपवित्रपांसुम् $ अपांसुलानां धुरि कीर्तनीया & मार्गं मनुष्येश्वरधर्मपत्नी % श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत् ॥ Ragh_2.2 ॥ निवर्त्य राजा दयितां दयालुस् $ तां सौरभेयीं सुरभिर् यशोभिः & पयोधरीभूतचतुःसमुद्रां % जुगोप गोरूपधराम् इवोर्वीम् ॥ Ragh_2.3 ॥ व्रताय तेनानुचरेण धेनोर् $ न्यषेधि शेषो ऽप्य् अनुयायिवर्गः & न चान्यतस् तस्य शरीररक्षा % स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ Ragh_2.4 ॥ आस्वादवद्भिः कवलैस् तृणानं $ कण्डूयनैर् दंशनिवार्णैश् च & अव्याहत्%% स्वैरगत्%% स तस्याः % सम्रासमाराधन्तत्परो ऽभूत् ॥ Ragh_2.5 ॥ #c: (%% C S) #c: (%% C) स्थितः स्थिताम् उच्चलितः प्रयातां $ निषेदुषीम् आसन%% धीरः & jalÃbhilëŠjalam %<आदधानां>% % छावेय तां भूपति अन्वगच्छत् ॥ Ragh_2.6 ॥ #b: (%<^वान् स>% C**) #c: (%<आददानां>% च्त् स्क्) %% न्यस्तचिह्नाम् अपि %%लक्ष्मीं $ तेजोविशेषानुमितां दधानः & आसीद् अनाविष्कृतदानराजिर् % अन्तर्मदावस्थ इव द्विपेन्द्रः ॥ Ragh_2.7 ॥ #a: (%% V**) #a: (%% V**) लताप्रतानोद्ग्रथितैः स किशैर् $ अधिजय्धन्वा विचचार दावम् & रक्षापदेशा%%होमधेनोर् % वन्यान् विनेष्यन्न् इव दुष्टसत्त्वान् ॥ Ragh_2.8 ॥ c: (%<^d गुरु^>% C) विषृष्टपार्श्वानुचरस्य तस्य $ पार्श्वद्रुमाः पाशभृता समस्य & उदीरयाम् आसुर् इवोन्मदानाम् % आलोकशब्दं वयसां विरावैः ॥ Ragh_2.9 ॥ मरुत्प्रयुक्ताश् च मरुत्सखाभं $ तम् अर्च्यम् आराद् अभिवर्तमानम् & अवाकिरन् बाललताः प्रसूनैर् % आलोकशब्दं वयसां विरावैः ॥ Ragh_2.10 ॥ धनुर्भृतो ऽप्य् अस्य दयार्द्रभावम् $ आख्यातम् अन्तःकरणैर् विशङ्कैः & विलोकयन्त्यो वपुर् आपुर् अक्ष्णां % प्रकामविस्तारफलं हरिण्यः ॥ Ragh_2.11 ॥ स कीचकैर् मारुतपूर्णरन्ध्रैः $ कूजद्भिर् आपादितवंश्कृत्यम् & शुश्राव कुञ्जेषु यशः स्वम् उच्चैर् % उद्गीयमानं वनदेवताभिः ॥ Ragh_2.12 ॥ ऋक्तस् तुशारैर् गिरिनिर्झराणाम् $ अनोकहाकम्प्तपुष्पगन्ध्%<Å>% & तम् आतपक्लान्तम् अनातपत्रम् % आचारपूतं पवनः सिषेवे ॥ Ragh_2.13 ॥ #b: (%% C S V**) शशाम वृष्ट्यापि विना दवाग्निर् $ आसीद् विशेष्%<Ã>% फलपुष्पवृद्धिः & ऊनं न सत्त्वेष्व् अधिको बबाधे % तस्मिन् वनं गोपत्रि गाहमाने ॥ Ragh_2.14 ॥ #b: (%<आत्>% C V) संचारपूतानि दिगन्तराणि $ कृत्वा दिनान्ते निलयाय गन्तुम् & प्रचक्रमे पल्लवरागताम्रा % तस्मिन् वनं गोपत्रि गाहमाने ॥ Ragh_2.15 ॥ तां देवतापित्रतिथिक्रियार्थाम् $ अन्वग् ययौ मध्यमलोकपालः & बभौ च सा %% % श्रद्धेव साक्षाद् विधिनोपपन्ना ॥ Ragh_2.16 ॥ #c: (%% न्स्*<2>*) स पल्वलोत्तीर्णवराहयूथान्य् $ आवासवृक्षोन्मुखबर्हिणानि & ययौ मृगाध्यासितशाद्वलानि % श्यामायमानानि वनानि पश्यन् ॥ Ragh_2.17 ॥ आपीनभारोद्वहनप्रयत्नाद् $ गृष्टिर् गुरुत्वाद् वपुषो नरेन्द्रः & उभाव् अलंचक्रतुर् अञ्चिताभ्यां % तपोवनावृत्तिपथं गताभ्याम् ॥ Ragh_2.18 ॥ वसिष्ठधेनोर् अनुयानिनं तम् $ आवर्तमानं वनिता वनान्तात् & पपौ निमेषालसपक्ष्मपङ्क्तिर् % उपोषिताभ्याम् इव लोचनाभ्याम् ॥ Ragh_2.19 ॥ पुरस्कृता वर्त्मनि पार्थिवेन $ प्रत्युद्गता पार्थिवधर्म्पत्न्या & तदन्तरे सा विरराज धेनुर् % दिनक्षपामध्यगतेव संध्या ॥ Ragh_2.20 ॥ प्रदक्षिणीकृत्य पयस्विनीं तां $ सुदक्षिणा साक्षतपात्रहस्ता & प्रणम्य चानर्च विशालम् अस्याः % शृङ्गान्तरं द्वारम् इवार्थसिद्धेः ॥ Ragh_2.21 ॥ वत्सोत्सुकापि स्तिमिता सपर्यां $ प्रत्यग्रहीत् सेति ननन्दतुस् तौ & भक्त्योपपन्नेषु हि तविधानां % प्रसादचिह्नानि पुरःफलानि ॥ Ragh_2.22 ॥ गुरोः सदारस्य nipŬya पादौ $ समाप्य सांध्यं च विधिं दिलीपः & दोहावसाने पुनर् एव दोग्ध्रीं % भेजे भुजोच्छिन्नरिपुर् निषण्णाम् ॥ Ragh_2.23 ॥ ताम् अन्तिकन्यस्तबलिप्रदीपाम् $ अन्वास्य गोप्ता गृहिणीसहायः & क्रमेण सुप्ताम् %% संविवेश % सुप्तोत्थितां प्रातर् अन्'(?)ऊदतिष्ठत् ॥ Ragh_2.24 ॥ #c: (%% C S) इत्थं व्रतं %% प्रजार्थं $ समं महिष्या महनीयकीर्तेः & सप्त व्यतीयुस् त्रिगुणानि तस्य % दिनानि दीनोद्धरणोचितस्य ॥ Ragh_2.25 ॥ #a: (%% C S V**) अन्येद्युर् आत्मानुचरस्य भावं $ जिज्ञासमाना मुनिहोमधेनुः & गङ्गाप्रपातान्त%%rƬhaÓa«paæ % गौरीगुरोर् गह्वरम् आविवेष ॥ Ragh_2.26 ॥ #c: (%<^नि^>% N P) इत्य् अद्रिषोभाप्रहितेक्षणेन $ इत्य् अद्रिषोभाप्रहितेक्षणेन & अलक्षिताभ्युत्पतनो नृपेण % प्रसह्य सिंहः किल तां चकर्ष ॥ Ragh_2.27 ॥ तदीयम् आक्रन्दितम् आर्तसाधोर् $ गुहानिबद्धप्रतिशब्ददीर्घम् & रश्मिष्व् इवादाय नगेन्द्र%% % निवर्तयाम् आस नृपस्य दृष्टिम् ॥ Ragh_2.28 ॥ #c: (%<^दत्तां>% V**) स पाटलायां गवि तस्थिवांसं $ धनुर्धरः केसरिणं ददर्श & अधित्यकायाम् इव धातुमय्यां % %%ओध्रद्रुमं सानुमतः प्रफुल्%% ॥ Ragh_2.29 // #d: (%% S V**) #d: -(%% M**) ततो मृगेन्द्रस्य मृगेन्द्रगामी $ वधाय वध्यस्य शरं शरण्यः & जाताभिषङ्गो नृपतिर् निषङ्गाद् % उद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः ॥ Ragh_2.30 ॥ वामेतरस् तस्य करः प्रहर्तुर् $ नखप्रभाभूषितकङ्कपत्त्रे & सक्ताङ्गुलिः सायकपुङ्ख एव % चित्रार्पितारम्भ इन्वावतस्थे ॥ Ragh_2.31 ॥ बाहुप्रतिष्टम्भविवृद्धमन्युर् $ अभ्यर्णम् आगस्कृतम् अस्पृशद्भिः & राजा स्वतेजोभिर् अदह्यतान्तर् % भोगीव मन्त्रौषधिरुद्धवीर्यः ॥ Ragh_2.32 ॥ तम् आर्यगृह्यं निगृहीतधेनुर् $ मनुष्यवाचा मनुवंशकेतुम् & विस्मा%%अयन् विस्मितम् आत्मवृत्तौ % %% निजगाद सिंहः ॥ Ragh_2.33 ॥ #c: (%

% C S M** V) #d: (%% C S V) अलं महीपाल तव श्रमेण $ प्रयुक्तम् अप्य् अस्त्रम् इतो वृथा स्यात् & न पादपोन्मूलनशक्ति रंहः % शिलोच्चये मूर्छति मारुतस्य ॥ Ragh_2.34 ॥ कैलासगौरं v­am आरुरुक्षोः $ पादार्पणानुग्रहपूतपृष्टम् & अवेहि मां किंकरम् अष्टमूर्तेः % कुम्भोदरं नाम nikumbha%% ॥ Ragh_2.35 // #d: (%<^tulyam>% C S V Cm) अमुं पुरः पश्यसि देवदारुं $ पुत्रीकृतो %<'सौ>% वृषभध्वजेन & यो हेमकुम्भस्तननिःसृतानां % स्कन्दस्य मातुः पयसां रसज्ञः ॥ Ragh_2.36 ॥ #b: (%<'यं>% V**) कण्डूयमानेन कटं कदाचिद् $ वन्यद्विपेनोन्मथिता त्वग् अस्य & अथैनम् अद्रेस् तनया शुशोच % सेनान्यम् ÃlŬham इवासुरास्त्रैः ॥ Ragh_2.37 ॥ तदा प्रभृत्य् एव वनद्विपानां $ त्रासार्थम् अस्मिन्न् अहम् अदिकुक्षौ & व्यापारितः शूलभृता विधाय % सिंहत्वम् अङ्कागतसत्त्ववृत्त्%% ॥ Ragh_2.38 // #d: (%% C V**) तस्यालम् एषा क्षुधितस्य तृप्त्यै $ प्रदिष्टकाला परमेश्वरेण & उपस्थिता शोणितपारणा मे % सुरद्विषश् चान्द्रमसी सुधेव ॥ Ragh_2.39 ॥ स त्वं निवर्तस्व विहाय लज्जां $ गुर्%% भवान् दर्शितशिष्यभक्तिः & शस्त्रेण रक्ष्यं यद् अशक्य%% % न तद् यशः शस्त्रभृतां %% ॥ Ragh_2.40 // #b: (%% C) #c: (%<^रक्ष्यं>% C V**) #d: (%% V**) इति प्रगल्भं पुरुसाधिराजो $ मृगाधिराजस्य वचो निशम्य & प्रत्याहतास्त्रो गिरिशप्रभावाद् % आत्मन्य् अवज्ञां शिथिलीचकार ॥ Ragh_2.41 ॥ प्रत्यब्रवीच् चैनम् इषुप्रयोगे $ तत्पूर्व%% वितथप्रयत्नः & जडीकृतस् त्र्यम्बक%% % वज्रं मुमुक्षन्न् इव वज्रपाणिः ॥ Ragh_2.42 ॥ #b: (%<^भङ्गे>% J M न्स्) #c: (%<^विक्षितेन>% C N P S) प्रत्याह वैनं शरमोक्षवन्ध्यो $ मा पत्त्रपर्वात् स्वरभेदम् आप्तः & prahÅïapÆrvadhvaninÃdhirƬhas % तुलाम् असारेन शरद्घनेन ॥ Ragh_2.42* ॥ #2.42*: (V** पाठान्तरम्) संरुद्धचेष्ट्%% हेतुः $ हास्यं वचस् तद् यद् अहं विवक्षुः & अन्तर्गतं प्राणभृतां हि वेद % सर्वं भवान् भावम् अतो ऽभिधास्ये ॥ Ragh_2.43 ॥ #a: (a[%<÷ स>% C][%% V**) मान्यः स मे स्थावरजङ्गमानां $ सर्गस्थिति%%हेतुः & गुरोर् अपीदं धनम् आहिताग्नेर् % नश्यत् पुरस्ताद् अनुपेक्षणीयम् ॥ Ragh_2.44 ॥ #b: (%<^प्रत्युपहार^>% V**) स त्वं मदीयेन शरीरवृत्तिं $ देहेन निर्वर्तयितुं %% & दिनावसानोत्सुकबालवत्सा % वि%% धेनुर् इयं महर्षेः ॥ Ragh_2.45 ॥ #b: (%% स्क्) #d: (%<^मुच्यतां>% C V स्क्) अथान्धकारं गिरि%% $ दंष्ट्रामयूखैः शकलानि कुर्वन् & भूयः स भूतेश्वरपार्श्ववर्ती % किंचिद् विहस्यार्थपतिं babhëe ॥ Ragh_2.46 // #a: (%<^कन्दराणां>% V**) एकातपत्रं जगतः प्रभुत्वं $ नवं ययः कान्तम् इदं वपुश् च & अल्पस्य हेतोर् बहु हातुम् इच्छन् % विचारमूधः प्रतिभासि मे त्वम् ॥ Ragh_2.47 ॥ भूतानुकम्पा तव चेद् इयं गौर् $ एका भवेत् स्वस्तिमती त्वदन्ते & जीवन् पुनः शश्वद् उपप्लवेभ्यः % प्रजाः प्रजानाथ पितेव पासि ॥ Ragh_2.48 ॥ अथैकधेनोर् अपराध%% $ गुरोः कृषानुप्रतिमाद् बिभेषि & शक्यो ऽस्य मन्युर् भवता विनेतुं % गाः कोटिशः स्पर्शयता घटोध्नीः ॥ Ragh_2.49 ॥ #a: (^%% C V) तद् रक्ष कल्याणपरंपराणां $ भोक्तारम् ऊर्जस्वलम् आत्मदेहम् & महीतलस्पर्शन%% % ऋद्धं हि राज्यं पदम् ऐन्द्रम् आहुः ॥ Ragh_2.50 ॥ #c: (%<^भिन्नमात्रम्>% V**) एतावद् उक्त्वा विरते मृगेन्द्रे $ प्रतिस्वनेन्%<आस्य>% गुहागतेन & शिलोच्चयो ऽपि क्षितिपालम् उच्चैः % प्रीत्या तम् एवार्थम् abhëateva ॥ Ragh_2.51 // #b: (%<आत्म^>% C) निशम्य देवानुचरस्य वाचं $ मनुष्यदेवः पुनर् अप्य् उवाच & धेन्वा तद्%%कातराक्ष्या % निरीक्ष्यमाणः सुतरां दयालुः ॥ Ragh_2.52 ॥ #c: (%<^अध्यासन^>% V**) क्षतात् किल त्रायत इत्य् उदग्रः $ क्षत्रस्य शब्दो भुवनेषु rƬha÷ & राज्येन किं तद्विपरीतवृत्तेः % प्राणैर् उपक्रोशमलीमसैर् वा ॥ Ragh_2.53 ॥ कथं नु शक्यो ऽनुनयो महर्षेर् $ विश्राणन्%<आच् चान्य>%पयस्विनीनाम् & इमाम् अनूनां सुरभेर् अवेहि % रुद्रौजसा तु पहृतं त्वयास्याम् ॥ Ragh_2.54 ॥ #b: (%<^आद् अन्य^>% C S V) सेयं स्वदेहार्पणनिष्क्रयेण $ न्याय्या मया मोचयितुं भवत्तः & न पारणा स्याद् वि%% तवैवं % भवेद् अलुप्तश् च मुनेः क्रियार्थः ॥ Ragh_2.55 ॥ #c: (%<^फला>% C) भवान् अपीदं परवान् अवैति $ महान् %% तव देवदारौ & स्थातुं नियोक्तुर् %% अग्रे % विनाश्य रक्ष्यं स्वयम् अक्षतेन ॥ Ragh_2.56 ॥ #b: (%% C) #c: (%% S V**) किम् अप्य् अहिंस्यस् तव चेन् मतो ऽहं $ यशःशरीरे भव मे दयालुः & एकान्तविधंसिषु मद्विधानां % पिण्डेष्व् अनास्था खलु भौतिकेषु ॥ Ragh_2.57 ॥ संबन्धम् ÃbhëaïapÆrvam आहुर् $ %% स नौ संगतयोर् वनान्ते & तद् भूतनाथानुग नार्हसि त्वं % संबन्धिनो मे प्रणयं विहन्तुम् ॥ Ragh_2.58 ॥ #b: (%% C) तथेति गाम् उक्तवते दिलीपः $ सद्यः प्रतिष्टम्भविमुक्तबाहुः & %% शस्त्रो हरये स्वदेहम् % उपानयत् पिण्डम् इवामिषस्य ॥ Ragh_2.59 ॥ #c: (%% न्स्*<2>* S V**) तस्मिन् क्षणे पालयितुः प्रजानाम् $ उत्पश्यतः सिंहनिपातम् उग्रम् & %%mukhasy'opari पुष्पवृष्टिः % पपात विद्याधरहस्तमुक्ता ॥ Ragh_2.60 ॥ #c: (%% V**) उत्तिष्ठ वत्सेत्य् अमृतायमानं $ वचो निशम्योत्थितम् उत्थितः सन् & ददर्श राजा जननीम् इव स्वां % गाम् अग्रतः प्रस्रविणीं न सिंहम् ॥ Ragh_2.61 ॥ तं विस्मितं धेनुर् उवाच साधो $ मायां मयोध्भाव्य परीक्षितो ऽसि & ऋषिप्रभावान् मयि नान्तको ऽपि % प्रभुः प्रहर्तुं किम् उतान्यहिंस्र्%<आः>% ॥ Ragh_2.62 // #d: (%% C) भक्त्या गुरौ मय्य् अनुकम्पाय च $ प्रीतास्मि ते %% वरं वृणीष्व & न केवलानां पयसां प्रसूतिम् % अवेहि मां कामदुघां प्रसन्नाम् ॥ Ragh_2.63 ॥ #b: (%% C V**) ततः समानीय %%आर्थी $ हस्तौ स्वहस्तार्जितवीरशब्दः & वंशस्य कर्तारम् अनन्तकीर्त्%% % सुदक्षिणायां तनयं ययाचे ॥ Ragh_2.64 ॥ #a: (%% C** V**) #c: (%% V**) संतानकामाय तथेति कामं $ राज्ञे प्रतिश्रुत्य पयस्विनी सा & दुग्ध्वा पयः पत्त्रपुटे मदीयं % पुत्र्' ओप%% एति तम् आदिदेश ॥ Ragh_2.65 ॥ #d: (%<^युङ्क्ष्व्'>% M**) वत्सस्य होमार्थविधेश् च शेषम् $ %<ऋषेर्>% अनुज्ञाम् अधिगम्य मातः & %<Æ>%धस्यम् इच्छामि तवोपभोक्तुम्यं % षष्ठाम्शम् उर्व्या इव रक्षितायाः ॥ Ragh_2.66 ॥ #b: (%% C S V**) #c: (%% C J M) इत्थं क्षितीशेन वसिष्ठधेनुर् $ विज्ञापिता प्रीततरा बभूव & तदन्विता हैमवताच् च कुक्षेः % प्रत्याययाव् आश्रमम् अश्रम्%% ॥ Ragh_2.67 // #d: (%<'' ऐव>% V**) तस्याः प्रसन्नेन्दुमुखः प्रसादं $ गुरुर् नृपाणां गुरवे निवेद्य & %%आनुमितं प्रियायै % शशंस वाचा पुनरुक्तयेव ॥ Ragh_2.68 ॥ #c: (%% C) स नन्दिनीस्तन्यम् अनिन्दितात्मा $ सद्वत्सलो वत्स%% & पपौ वसिष्ठेन कृताभ्यनुज्ञः % %<शुभ्रं>% यशो %% इव्%<आतितृष्णः>% ॥ Ragh_2.69 // #b: (%<^निपीतशेषम्>% C *V) #d: (%<शुद्धं>% C *V**) #d: (%% *V**) #d: (%<आत्रितृप्तः>% C)(%<आधितृष्णः>% *V**) प्रातर् यथोक्तव्रतपारणान्ते $ प्रास्थानिकं स्वस्त्ययनं प्रयुज & तौ दंपती स्वां प्रति राजधानीं % %% आस वशी वसिष्ठः ॥ Ragh_2.70 ॥ #d: (%% V) प्रदक्षिणीकृत्य हुतं हुताशम् $ %% अरुन्धतीं च & धेनुं सवत्सां च नृपः प्रतस्थे % सन्मङ्गलोदग्रतर्%% ॥ Ragh_2.71 // #b: (%% C**) #d: (%<^आनुभावः>% V**) श्रोताभिरामध्वनिना रथेन $ स धर्मपत्नीसहितः सहिष्णुः & ययाव् अनुद्घात%% मार्गं % स्वेन्%% पूर्णेन मनोरथेन ॥ Ragh_2.72 ॥ #c: (%<^रयेण>% C) #d: (%% V**) तम् आहितौत्सुक्यम् अदर्शनेन $ प्रजाः प्रजार्थव्रत%%आङ्गम् & नेत्रैः पपुस् तृप्तिम् अनाप्नुवद्भिर् % नवोदयं नाथम् इवौषधीनाम् ॥ Ragh_2.73 ॥ #b: (^%% C) पुरंदरश्रीः पुरम् उत्पताकं $ प्रविश्य पौरैर् अभिनन्द्यमानः & भुजे भुअंगेन्द्रसमानसारे % भूयः स भूमेर् धुरम् आससञ्ज ॥ Ragh_2.74 ॥ अथ नयनसमुत्थं ज्योतिर् अत्रेर् इव द्यौः $ सुरसरिद् इव तेजो वह्निनिष्ठ्यूतम् ऐशम् & नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी % गुरुभिर् अभिनिविष्टं लोकपालानुभावैः ॥ Ragh_2.75 ॥ _______________________________________________________________________________ अथेप्सितं भर्तुर् उपस्थितोदयं $ सखीजनोद्वीक्षणकौमुदी%% & निदानम् इक्ष्वाकुकुलस्य संततेः % सुदक्षिणा %%लक्षणं दधौ ॥ Ragh_3.1 ॥ #b: (%<^महम्>% M**) #d: (%% C S V**) शरीरसादाद् असमग्रभूषणा $ मुखेन सालक्ष्यत %%ध्रपाण्डुना & तनुप्रकाशेन विचेयतारका % %%भातकल्पा शशिनेव शर्वरी ॥ Ragh_3.2 ॥ #b: (%% S V) #d: (%% V**) ततो विशांपत्युर् अनन्यसंततेर् $ मनोरथं किंचिद् इवोदयोन्मुखम् & अनन्यसौहार्दरसस्य दोहदं % प्रिया प्रपेदे प्रकृतिप्रियंवदा ॥ Ragh_3.2** ॥ मुखेन सा केतकपत्त्रपाण्डुना $ कृशाङ्गयष्टिः परिमेयभूषणा & स्थिताल्पतारां करुणेन्दुमण्डलां % विभातकल्पां रजनीं व्यडम्बयत् ॥ Ragh_3.2** ॥ तदाननं मृत्सुरभि क्षितीश्वरो $ रः%%घ्राय न तृप्तिम् आययौ & करीव सिक्तं पृषतैः पयोमुचां % शुचिव्यपाये वनराजिपल्वलम् ॥ Ragh_3.3 ॥ #b: (%<^हः समा^>% V) दिवं मरुत्वान् इव भोक्ष्यते %% $ दिगन्तविश्रान्तरथो हि %% सुतः & अतो 'bhilëe प्रथमं तथाविधे % मनो बबन्धान्यरसान् विलङ्घ्य सा ॥ Ragh_3.4 ॥ #a: (%% C** V**) #b: (%% C) न मे ह्रिया शंसति किंचिद् ईप्सितं $ स्पृहावती वस्तुषु केषु मागधी & न हीष्टम् अस्य्%% त्रिदिवे ऽपि भूपतेर् % प्रियासखीर् उत्तरकोसलेश्वरः ॥ Ragh_3.5 ॥ #c: (%<आस्>% C S V) उपेत्य सा दोहददुःखशीलतां $ यद् एव वव्रे तद् अपश्यद् आहृतम् & न हीष्टम् अस्य्%% त्रिदिवे ऽपि भूपतेर् % अभूद् अनासाद्यम् अधिज्यधन्वनः ॥ Ragh_3.6 ॥ #c: (%<आस्>% C S V) क्रमेण निस्तीर्य च दोहदव्यथां $ प्रचीयमानावयवा रराज सा & पुराणपत्त्रापगमाद् अनन्तरं % लतेव संनद्धमनोज्ञपल्लवा ॥ Ragh_3.7 ॥ दिनेषु गच्छत्सु %% $ तदीयम् Ã%%मुखं स्तनद्वयम् & तिरश्चकार भ्रमर्%<आभिलीनयोः>% % सुजातयोः पङ्कजकोशयोः श्रियम्) ॥ Ragh_3.8 ॥ #a: (%% V**सा) #b: (%<^श्याम^>% V**सा) #c: (%<^ÃvalŬhayo÷>% C) #c: (%% V** सा) #d: (%% V** सा) निधानगर्भाम् इव सागराम्बरां $ शमीम् इवाभ्यन्तरलीनपावकाम् & नदीम् इवान्तःसलिलां सरस्वतीं % नृपः ससत्त्वां महिषीम् अमन्यत ॥ Ragh_3.9 ॥ प्रियानुरागस्य मनःसमुन्नतेर् $ भुजार्जितानां च दिगन्तसंपदाम् & यथाक्रमं पुंसवनादिकाः क्रिया % %% च धीरः सदृशीर् व्यधत्त सः ॥ Ragh_3.10 ॥ #d: (%<श्रुतेश्>% C) सुरेन्द्रमात्राश्रितगर्भगौरवात् $ प्रयत्नमुक्तासनया गृहागतः & tayopacÃräjalikhinnahastayà % ननन्द पारिप्लवनेत्रया नृपः ॥ Ragh_3.11 ॥ कुमारभृत्याकुशलैर् %%ष्ठिते $ भिषग्भिर् आप्तैर् अथ गर्भ%% & पतिः प्रतीतः प्रसवोन्मुखीम् प्रियां % ददर्श काले दिवम् अभ्रीतम् इव ॥ Ragh_3.12 ॥ #a: (%% C *V) #b: (%<^वेश्मनि>% C *V)(%<^कर्मणि>% M**) ग्रहैस् ततः पञ्चभिर् उच्चसंश्रयैर् $ असूर्यगैः सूचितभाग्यसंपदम् & असूत पुत्रं समये शचीसमा % त्रिसाधना शक्तिर् इवार्थम् अक्षयम् ॥ Ragh_3.13 ॥ दिशः प्रसेदुर् मरुतो ववुः सुखाः $ प्रदक्षिणार्चिर् %% अग्निर् आददे & बभूव सर्वं शुभशंसि तत्क्षणं % भवो हि लोकाभ्युदयाय तादृशाम् ॥ Ragh_3.14 ॥ #b: (%% C** S) अरिष्टशय्यां परितो विसारिणा $ सुजन्मनस् तस्य निजेन तेजसा & निशीथदीपाः सहसा हतत्विषो % बभूवुर् आलेख्यसमर्पिता इव ॥ Ragh_3.15 ॥ जनाय शुद्धान्तचराय शंसते $ कुमारजन्मामृतसंमिताक्षरम् & अदेयम् आसीत् %% एव भूपतेः % शशिप्रभं छत्त्रम् उभे च चामरे ॥ Ragh_3.16 ॥ #c: (%% C) समीक्ष्य पुत्रस्य चिरान् %% $ पिता निधानकुम्भस्य %% दुर्गतः & मुदा शरीरे प्रबभूव नात्मनः % पयोधिर् इन्दूदयमूर्छितो यथा ॥ Ragh_3.16* ॥ #a: (%% Sd) #b: (%% Sd) #b: (%% Sd) निवातपद्मस्तिमितेन चक्षुषा $ नृपस्य कान्तं पिबतः सुताननम् & महोदधेः पूर इवेन्दुदर्शनाद् % गुरुः प्रहर्षः प्रबभूव %%आत्मनि ॥ Ragh_3.17 ॥ #d: (%% C V) स जातकर्मण्य् अखिले तपस्विना $ तपोवनाद् एत्य पुरोधसा कृते & दिलीपसूनुर् मणिर् आकरोद्भवः % प्रयुक्तसंस्कार इवाधिकं बभौ ॥ Ragh_3.18 ॥ सुखश्रवा मङ्गलतूर्यनिस्वनाः $ प्रमोदनृत्यैः सह वारयोषिताम् & न केवलं सद्मनि मागधीपतेः % पथि व्यजृम्भन्त दिवौकसाम् अपि ॥ Ragh_3.19 ॥ न संयतस् तस्य बभूव रक्षितुर् $ वि%% यं सुतजन्महर्षितः & ऋणाभिधानात् स्वयम् एव केवलं % तदा पित्ःणां मुमुचे स बन्धनात् ॥ Ragh_3.20 ॥ #b: (%<^मोचयेद्>% C V**) शुतस्य यायाद् अयम् अन्तम् अर्भकस् $ तथा परेषां युधि चेति पार्थिवः & अवेक्ष्य धातोर् गमनार्थम् अर्थविच् % चकार नाम्ना रघुम् आत्मसंभवम् ॥ Ragh_3.21 ॥ पितुः प्रयत्नात् स समग्रसंपदः $ शुभैः शरीरावयवैर् दिने दिने & पुपोष वृद्धिं हरिदश्वदीधितेर् % अनुप्रवेशाद् इव बालचन्द्रमाः ॥ Ragh_3.22 ॥ उमावृषाङ्कौ शरजन्मना यथा $ यथा जयन्तेन शचीपुरंदरौ & तथा नृपः सा चु सुतेन मागधी % ननन्दतुस् तत्सदृशेन तत्समौ ॥ Ragh_3.23 ॥ रथाङ्गनाम्नोर् इव भावबन्धनं $ बभूव यत् प्रेम परस्पराश्रयम् & विभक्तम् अप्य् एकसुत्%% तत् तयोः % परस्परस्योपरि %% ॥ Ragh_3.24 // #c: (%% V) #d: (%% V)(%% C) %% धात्र्या प्रथमोदितं वचो $ ययौ तदीयाम् अवलम्ब्य चाङ्गुलिम् & अभूच् च नम्रः प्रणिपातशिक्षया % पितुर् मुदं तेन %% ॥ Ragh_3.25 // #a: (%% स्द्*<12>*) #d: (%<शिशुस् ततान सः>% V**) तम् अङ्कम् आरोप्य शरीरयोगजैः $ सुखैर् निषिञ्चन्तम् इवामृतं त्वचि & उपान्तसंमीलितलोचनो नृपश् % चिरात् सुतस्पर्शरस्ज्ञतां ययौ ॥ Ragh_3.26 ॥ तम् अङ्कम् आरोप्य शरीरयोगजैः $ स्थितेर् अभेत्ता स्थितिमन्तम् अन्वयम् & स्वमूर्तिभेदेन गुणाग्र्यवर्तिना % पतिः प्रजानाम् इव सर्गम् आत्मनः ॥ Ragh_3.27 ॥ स वृत्त%% चलकाकपक्षकैर् $ अमात्यपुत्रैः सवयोभिर् अन्वितः & लिपेर् यथावद्ग्रहणेन वाङ्मयं % नदीमुखेनेव समुद्रम् आविशत् ॥ Ragh_3.28 ॥ #a: (%<^चू>%[%% च्त्][%<¬>% C V**]अश्) अथोपनीतं विधिवद् विपश्चितो $ विनिन्युर् एनं गुरवो गुरुप्रियम् & अवन्ध्ययत्नाश् च बभूवुर् %% % ततार विद्याः पवनातिपातिभिर् ॥ Ragh_3.29 ॥ #c: (%% च्त्) धियः समग्रैः स गुणैर् उदारधीः $ क्रमाच् चतस्रश् चतुरर्णवोपमाः & ततार विद्याः पवनातिपातिभिर् % दिशो हरिद्भिर् हरिताम् इवेश्वरः ॥ Ragh_3.30 ॥ त्वचं स मेध्यां परिधाय रौरवीम् $ अशिक्षतास्त्रं पितुर् एव मन्त्र%% & न केवलं तद्गुरुर् एकपार्थिवः % क्षिताव् अभूद् एकधनुर्धरो ऽपि सः ॥ Ragh_3.31 ॥ #b: (%<^वित्>% V**) महोक्षतां वत्सतरः स्पृशन्न् इव $ द्विपेन्द्रभावं कलभः श्रयन्न् इव & रघुः क्रमाद् यौवनभिन्नशैशवः % पुपोष %%मनोहरं वपुः ॥ Ragh_3.32 ॥ #d: (%% V** SK) अथास्य गोदानविधेर् अनन्तरं $ विवाहदीक्षां निरवर्तयद् गुरुः & नरेन्द्रकन्यास् तम् अवाप्य सत्पतिं % तमो%% दक्षसुता इवाबभुः ॥ Ragh_3.33 ॥ #d: (%<^'पहं>% C V) युवा युगव्यायतबाहुर् अंसलः $ कपाटवक्षाः परिणद्धकंधरः & वपुःप्रकर्षाद् अजयद् गुरुं रघुस् % तथापि नीचैर् विनयाद् अदृश्यत ॥ Ragh_3.34 ॥ ततः प्रजानां चिरम् आत्मना धृतां $ नितान्तगुर्वीं लघयिष्यता धुरम् & निसर्गसंस्कारविनीत इत्य् असौ % नृपेण चक्रे युवराजशब्दभाक् ॥ Ragh_3.35 ॥ नरेन्द्रमूलायतनाद् अनन्तरं $ घनव्यपायेन गभस्तिमान् इव & अगच्छद् अंशेन guïÃbhilëiïÅ % नवावतारं कमलाद् इवोत्पलम् ॥ Ragh_3.36 ॥ विभावसुः सारथिनेव वायुना $ घनव्यपायेन गभस्तिमान् इव & बभूव तेनातितरां सुदुःसहः % कटप्रभेदेन करीव पार्थिवः ॥ Ragh_3.37 ॥ नियुज्य तं होमतुरंगरक्षणे $ धनुर्धरं राजसुतैर् %% & अपूर्णम् एकेन शतक्रतूपमः % शतं क्रतूना अपविघ्नम् आप सः ॥ Ragh_3.38 ॥ #b: (%% V**) %% परं तेन मखाय वज्वना $ तुरंगम् उत्सृष्टम् अनर्गलं पुनः & धनुर्भृताम् अग्रत एव रक्ष्%% % जहार शक्रः किल gƬhavigraha÷ ॥ Ragh_3.39 // #a: (%% V**) #c: (%% V) विषादलुप्तप्रतिपत्त्%% विस्मितं $ ममैव येनेह तुरंगम् ईक्षसे & धेन्वा निशम्येति वचः समीर्तं % श्रुतप्रभावा ददृशे ऽथ नन्दिनी ॥ Ragh_3.40 ॥ #a: (%% C S) स्वेदाम्बुना मार्जय पुत्र लोचने $ ममैव येनेह तुरंगम् ईक्षसे & धेन्वा निशम्येति वचः समीरितं % मुदं पराम् आप दिलीपनन्दनः ॥ Ragh_3.40* ॥ तदङ्गनिस्यन्दजलेन लोचने $ प्रमृज्य पुण्येन पुरस्कृतः सताम् & अतीन्द्रियेष्व् अप्य् उपपन्नदर्शनो % बभूव भावेषु दिलीपनन्दनः ॥ Ragh_3.41 ॥ स पूर्वतः पर्वतपक्षशात्%% $ ददर्श देवं नरदेवसंभवः & पुनः पुनः सूतनिषिद्धचापलं % हरन्तम् अश्वं रथरश्मि%% ॥ Ragh_3.42 // #a: (%% C) #d: (%<^संयुतम्>% V**) स पूर्वतः पर्वतपक्षशात्%% $ हरिं विदित्वा हरिभिश् च वाजिभिः & अवोचद् एनं गन्गस्पृशा रघुः % स्वरेण धीरेण निवर्तयन्न् इव ॥ Ragh_3.43 ॥ #a: (%% C) मखांशभाजां प्रथमो मनीषिभिस् $ त्वम् एव देव्%% निगद्यसे & अजस्रदीक्षाप्रयतस्य मद्गुरोः % क्रियाविघाताय कथं प्रवर्तसे ॥ Ragh_3.44 ॥ #b: (%<^एश>% C) #b: (%% C V) त्रिलोकनाथेन %% मखद्विषस् $ त्वया नियम्या ननु दिव्यचक्षुषा & स चेत् स्वयं करमसु धर्मचारिणां % त्वम् अन्तराय्%% भवसि च्युतो विधिः ॥ Ragh_3.45 ॥ #a: (%% C)(%% TV) #d: (%<Å>% V**) तद् अङ्गम् अग्र्यं मघवन् महाक्रतोर् $ अमुं तुरंगं प्रतिमोक्तुम् अर्हसि & पतः%<श्रुतेर्>% %% ईश्वरा % मलीमसाम् आददते न पद्धतिम् ॥ Ragh_3.46 ॥ #c: (%<शुचेर्>% CSTV) #c: (%% T) इति प्रगल्भं रघुणा समीरितं $ वचो निशम्याधिपतिर् दिवौकसाम् & निवर्तयाम् आस रथं सविस्मयः % प्रचक्रमे च प्रतिवक्तुम् उत्तरम् ॥ Ragh_3.47 ॥ यद् आत्थ राजन्यकुमार तत् तथा $ यशस् तु रक्ष्यं परतो यशोधनैः & जगत्प्रकाशं तद् अशेषम् इज्यया % भवद्गुरुर् लङ्घयितुं ममोद्यतः ॥ Ragh_3.48 ॥ हरिर् यथैकः पुरुशोत्तमः स्मृतो $ महेश्वरस् त्र्यम्बक एव नापरः & तथा विदुर् मां मुनयः शतक्रतुं % द्वितीयगामी न हि शब्द एष नः ॥ Ragh_3.49 ॥ अतो ऽयम् अश्वः कपिल्%<आनुकारिणा>% $ पितुस् त्वदीयस्य मयापहारितः & अलं प्रयत्नेन तवात्र मा %% % पदं पदव्य्%<आं>% सगरस्य संततेः ॥ Ragh_3.50 ॥ #a: (%<^आनुसारिणा>% N P) #c: (%% C V**)(%<'नुगाः>% V**) #d: (%<आः>% C V**) ततः प्रहस्यापभयः पुरंदरं $ पुनर् babhëe तुरगस्य रक्षिता & गृहाण शस्त्रं यदि %% एष ते % न खल्व् अनिर्जित्य रघुं कृती भव्%<आन्>% ॥ Ragh_3.51 // #c: (%% C V) #d: (%% V**) स एवम् उक्त्वा मघवन्तम् उन्मुखः $ करिष्यमाणः सशरम् शरासनम् & अतिष्ठद् ÃlŬhaviÓe«aÓobhinà % वपुःप्रकर्षेण विडम्बितेश्वरः ॥ Ragh_3.52 ॥ रघोर् अवष्टम्भमयेन पत्त्रिणा $ हृदि %% गोत्रभिद् अप्य् अमर्षणः & navÃmbudÃnÅkamuhÆrtalächane % धनुष्य् अमोघं समधत्त %% ॥ Ragh_3.53 // #b: (%% T) #d: (%% C) दिलीपसूनोः स बृहद् (?) भुजान्तरं $ प्रविश्य भीमासुरशोणितोचितः & पपाव् अनास्वादितपूर्वम् आशुगः % कुतूहलेनेव मनुष्यशोणितम् ॥ Ragh_3.54 ॥ हरेः कुमारो ऽपि कुमारविक्रमः $ सुरद्विपास्फालनकर्कशाङ्गुलौ & भुजे शचीपत्त्र%% % स्वनामचिह्नं निचखान %% ॥ Ragh_3.55 // #c: (%<^लताक्रियोचिते>% V) #d: (%% V**) जहार चान्येन मयूर%% $ शरेण शक्रस्य महाशनिध्वजम् & चुकोप तस्मै स भृशं सुरश्रियः % प्रसहय केशव्यपरोपणाद् इव ॥ Ragh_3.56 ॥ #a: (%<^lächanam>% C)(%<^पक्ष्मण>% V)(%<^लक्षणं>% T) तयोर् उपान्तस्थितसिद्धसैनिकं $ गरुत्मदाशीविशभीमदर्शन्%% & बभूव युद्धं तुमु%%लं जयैषिणोर् % अधोमुखैर् ऊर्ध्वमुखैश् च %% ॥ Ragh_3.57 // #b: (%% C**) #c: (%% V**) #d: (%% C) अतिप्रबन्धप्रहितास्त्रवृष्टिभिस् $ तम् आश्रयं दुष्प्रहस्य तेजसः & शशाक निर्वापयितुं न वासवः % स्वतश् च्युतं वह्निम् इवाद्भिर् अम्बुदः ॥ Ragh_3.58 ॥ ततः प्रकोष्ठ्%% हरिचन्दनाङ्कित्%% $ प्रमथ्यमानार्णव%% & रघुः शशाङ्कार्धमुखेन पत्त्रिणा % शरासनज्याम् अलुनाद् विडौजसः ॥ Ragh_3.59 ॥ #a: (%<आद्>% T) #a: (?T) #b: (%<^ओद्धतं>% V) स चापम् उत्सृज्य विवृद्धमत्सरः $ प्रणाशनाय प्रबलस्य विद्विषः & महीध्रपक्षव्यपरोपण्%% % स्फुरत्प्रभामण्डलम् अस्त्रम् आददे ॥ Ragh_3.60 ॥ #c: (%<^ओद्धतं>% V) रघुर् भृशं वक्षसि तेन tìita÷ $ पपात भूमौ सह सैनिकाश्रुभिः & निमेषमात्राद् अवधूय %% व्यथां % सहोत्थितः सैनिकहर्ष%%स्वनैः ॥ Ragh_3.61 ॥ #c: (%% Ns*<2>*T V**) #d: (%% S Kn) तथापि शस्त्रव्यवहारनिष्ठुरे $ बिपक्षभावे %% अस्य तस्थुषः & तुतोष वीर्यातिशयेन वृत्रहा % पदं हि सर्वत्र गुणैर् निधीयते ॥ Ragh_3.62 ॥ #b: (%% V**) %% अद्रिष्व् अपि सारवत्तया $ न मे त्वदन्येन विसोढ्%% आयुधम् & अवेहि मां प्रीतम् ऋते तुरंगमात् % %% आह वासवः ॥ Ragh_3.63 ॥ #a: (%% C) #b: (%% C) #d: (%% C S V**) ततो निषङ्गाद् असमग्र्%% $ सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् & %%सूनुः प्रतिसंहरन्न् इषुं % प्रियंवद्%% प्रत्यवदत् सुरेश्वरम् ॥ Ragh_3.64 ॥ #a: (%% V**) #c: (%% T) #d: (%% N P) #d: (%% C) अमोच्यम् अश्वं यदि मन्यसे प्रभो $ ततः समाप्ते विधिनैव कर्मणि & अजस्रदीक्षाप्रयत्%%गुरुः % क्रतोर् अशेषेण फलेन युज्यताम् ॥ Ragh_3.65 ॥ #c: (%% V**) #c: (%% C T V**)(^) यथा च वृत्तान्तम् इमं सदोगतस् $ त्रिलोचनैकांशतया दुरासदः & तवैव संदेषहराद् विशंपतिः % शृणोति %%एश तथा विधीयताम् ॥ Ragh_3.66 ॥ #d: (%% C S V) तथेति कामं प्रतिशुश्रुवान् रघोर् $ यथागतं मातलिसारथिर् ययौ & नृपस्य नातिप्रमनाः सदोगृहं % सुदक्षिनासूनुर् अपि न्यवर्तत ॥ Ragh_3.67 ॥ तम् अभ्यनन्दत् प्रथमं प्रबोधितः $ प्रजेश्वरः शासनहारिणा हरेः & परामृशन् हर्ष%% पाणिना % तदीयम् अङ्गं कुलिशव्रणाङ्कितम् ॥ Ragh_3.68 ॥ #c: (%<^चलेन>% S** *V T?) इति क्षितीशो नवतिं नवाधिकां $ महाक्रतूनां महनीयशासनः & समारौरुक्षुर् दिवम् आयुषः क्षये % ततान सोपानपरंपराम् इव ॥ Ragh_3.69 ॥ अथ स विषव्यावृत्तात्मा यथाविधि सूनवे $ नृपतिककुदं दत्त्वा यूने सितातपवारणम् & मुनिवनतरुच्छायां देव्या तया सह शिश्रिये % गलितवयसाम् इक्ष्वाकूणा इदं हि कुलव्र्तम् ॥ Ragh_3.70 ॥ _______________________________________________________________________________ स राज्यं गुरुणा दत्तं $ प्रतिपद्याधिकं बभौ & दिनान्ते निहितं तेजः % सवित्रेव हुताशनः ॥ Ragh_4.1 ॥ न्यस्तशस्त्रं दिलीपं च $ तं च शुश्रुवुषां पतिम् & राज्ञाम् उद्धृतनाराचे % हृदि शल्यम् इवार्पितम् ॥ Ragh_4.1* ॥ दिलीपानन्तरं राज्ये $ तं निशम्य प्रतिष्ठितम् & पूर्वं प्रदूमित्%% राज्ञां % हृदये ऽग्निर् इवोत्थितः ॥ Ragh_4.2 ॥ #c: (%% *V) पुरुहूतध्वजस्येव $ तस्योन्नयनपङ्क्तयः & नवाभ्युत्थानदर्शिन्यो % ननन्दुः %% प्रजाः प्रजाः ॥ Ragh_4.3 ॥ #d: (%% V**) समम् एव समाक्रान्तं $ तस्योन्नयनपङ्क्तयः & तेन सिंहासनं पित्र्यम् % अखिलं %% ॥ Ragh_4.4 // #d: (%% स्द्) %% $ तम् अदृश्या किल स्वयम् & पद्मा पद्मातपत्रेण % भेजे साम्राज्यदीक्षितम् ॥ Ragh_4.5 ॥ #a: (%% C) परिकल्पितसांनिध्या $ काले काले च बन्दिषु & स्तुत्यं स्तुतिभिर् अर्थ्याभिर् % उपतस्थे सरस्वती ॥ Ragh_4.6 ॥ मनुप्रभृतिभिर् मान्यैर् $ भुक्ता यद्य् अपि राजभिः & तथाप्य् अनन्यपूर्वेव % तस्मिन्न् आसीद् वसुंधरा ॥ Ragh_4.7 ॥ स हि सर्वस्य लोकस्य $ युक्तदण्डतया मनः & %<आददे नातिशीतोष्णो>% % नभस्वान् इव दक्षिणः ॥ Ragh_4.8 ॥ #c: (%% C) मन्दोत्कण्टः कृतास् तेन $ गुणाधिकतया गुरौ & फलेन सहकारस्य % फुष्पोद्गम इव प्रजाः ॥ Ragh_4.9 ॥ नय%% नवे राज्ञि $ सद् असच् चोपदर्शितम् & पूर्व एवाभवत् पक्षस् % तस्मिन् नाभवद् उत्तरः ॥ Ragh_4.10 ॥ #a: (%<^वद्भिर्>% V**) पञ्चानाम् अपि भूतानाम् $ उत्कर्षं पुपुषुर् गुणाः & नवे तस्मिन् महीपाले % सर्वं नवम् इवाभवत् ॥ Ragh_4.11 ॥ यथा प्रह्लादनाच् चन्द्रः $ प्रतापात् तपनो यथा & तथैव सो ऽभूद् अन्वर्थो % राजा प्रकृतिरञ्जनात् ॥ Ragh_4.12 ॥ कामं कर्णान्तविष्रान्ते $ विशाले तस्य लोचने & चक्षुष्मत्ता तु शास्त्रेण % सूक्ष्मकार्यार्थदर्शिन्%<Ã>% ॥ Ragh_4.13 // #d: (%% V**) लब्धप्रशमन्%%स्व%% $ अथैनं समुपस्थिता & पार्थिवश्रीर् द्वितीयेव % शरत् पङ्कजलक्षणा ॥ Ragh_4.14 ॥ #a: (%<^अं>% V**) #a: (%<^स्थ्यम्>% C) निर्वृष्टलघुभिर् मेघैर् $ मुक्तवर्त्मा %% & स्वं धनुः शङ्कितेनेव % युगपद् व्यानशे दिशः ॥ Ragh_4.15 ॥ #b: (%% V**) अधिज्यम् आयुधं कर्तुं $ मुक्तवर्त्मा %% & स्वं धनुः शङ्कितेनेव % संजह्रे शतमन्युना ॥ Ragh_4.15* ॥ #b: (%% V**) वार्षिकं संजहारेन्द्रो $ धनुर् जैत्रं रघुर् दधौ & प्रजार्थसाधने तौ हि % पर्याय्%% ॥ Ragh_4.16 // #d: (%<^ओद्यमविश्रमौ>% S M**) पुण्डरीकातपत्रस् तं $ %%काशचामरः & ऋतुर् विडम्बयाम् आस % आसीत् समरसा द्वयोः ॥ Ragh_4.17 ॥ #b: (%% T V*

*) प्रसादरीकातपत्रस् तं $ चन्द्रे च विशदप्रभे & तदा चक्षुष्मतां प्रीतिर् % आसीत् समरसा द्वयोः ॥ Ragh_4.18 ॥ हंसश्रें%<ईषु>% तारासु $ कुमुद्वत्सु च वारिषु & विभूतयय्स् तदीयानां % पर्यस्ता यशसाम् इव ॥ Ragh_4.19 ॥ #a: (%% N P T) इक्षुच्छा%%निषादिन्यस् $ तस्य गोप्तुर् गुणोदयम् & आकुमारकथ्%% % शालिगोप्यो जगुर् यशः ॥ Ragh_4.20 ॥ #a: (%% C M** V) #a: (%% V**) #b: (%% V**) #c: (%<^ओद्भूतं>% C M**)(%<^ओद्गीतं>% V**]) #c: (%% V**) प्रससादोदयाद् अम्भः $ कुम्भयोनेर् महौजसः & रघ्%%आशङ्कि % चुक्षुभे द्विषतां मनः ॥ Ragh_4.21 ॥ #c: (ओस् %% C) #c: (%% V) मदोदग्राः ककुद्मन्तः $ सरितां कूलमुद्रुजाः & लीलाखेलम् अनुप्रापुर् % मोहक्षास् तस्य विक्रमम् ॥ Ragh_4.22 ॥ प्रसवैः सप्तपर्णानां $ मदगन्धिभिर् आहताः & असूययेव तन्नागाः % सप्तधैव प्रसुस्रुवुः ॥ Ragh_4.23 ॥ सरितः कुर्वती गाधाः $ पथश् चाश्यानकर्दमान् & यात्रायै %% आस % तं शक्तेः प्रथमं शरत् ॥ Ragh_4.24 ॥ #c: (%% C V) %% घुतो वह्निर् $ वाजिनीराजनाविधौ & प्रदक्षिणार्चिर् व्याजेन % हस्तेनेव जयं ददौ ॥ Ragh_4.25 ॥ #a: (%% [?] च्त्) स गुप्तमूल%% $ शुद्धपार्ष्णिर् अयान्वितः & षड्विधं बलम् आदाय % प्रतस्थे दिग्जिगीषया ॥ Ragh_4.26 ॥ #a: (%<^पर्यन्तः>% V) अवाकिरन् वयोवृद्धास् $ तं लाजैः पौरयोषितः & पृषतैर् मन्दरोद्धूतैः % क्षीरोर्मय इवाच्युतम् ॥ Ragh_4.27 ॥ स ययौ प्रथमं प्राचीं $ तुल्यः प्राचीनबर्हिषा & अहितान् अनिलोद्धूतैस् % तर्जयन्न् इव केतुभिः ॥ Ragh_4.28 ॥ रजोभिः %% $ गजैश् च घनसंनिभैः & भुवस् तलम् इव व्योम % कुर्वन् व्योमेव भूतलम् ॥ Ragh_4.29 ॥ #a: (%% स्क्) प्रतापो ऽग्रे ततः शब्दः $ %% तदन्तरम् & ययौ पश्चाद् रथ्%<आदीति>% % चतुःस्कन्धेव सा चमूः ॥ Ragh_4.30 ॥ #b: (%% *V) #c: (%<^आनीकं>% C M** V) %%पृष्ठान्य् उदम्भांसि $ नाव्याः सुप्रतरा नदीः & विपिनानि प्रकाशानि % शक्तिमत्त्वाच् चकार सः ॥ Ragh_4.31 ॥ #a: (%% V**) पुरोगैः कलुषास् तस्य $ सहप्रस्थायिभिः कृशाः & पश्चात्प्रयायिभिः पङ्काश् % चक्रिरे मार्गनिम्नगाः ॥ Ragh_4.31* ॥ स सेनां महतीं कर्षन् $ पूर्वसागरगामिनीम् & बभौ हरजटाभ्रष्टां % गङ्गाम् इव भगीरथः ॥ Ragh_4.32 ॥ त्याजितैः फलम् उत्खातैर् $ भग्नैश् च बहुधा नृपैः & तस्यासीद् उल्बणो मार्गः % पादपैर् इव दन्तिनः ॥ Ragh_4.33 ॥ पौरस्त्यान् एवम् आक्रामंस् $ तांस् tä janapadä जयी & प्राप तालीवन्श्यामम् % उपकञ्ठं महोदधेः ॥ Ragh_4.34 ॥ अनम्राणां समुद्धर्तुस् $ %% सिन्धुरयाद् इव & आत्मा संरक्षितः सुह्मैर् % वृत्तिम् आश्रित्य वैतसीम् ॥ Ragh_4.35 ॥ #b: (%% V**) वङ्गान् %% तरसा $ नेता नौसाधन्%% & निचखान जयस्तम्भान् % गङ्गास्रोतोऽन्तरेषु सः ॥ Ragh_4.36 ॥ #a: (%% V**) #b: (%<^ओद्यतान्>% च्त्) आपादपद्म%% $ कलमा इव ते रघुम् & फलैः संवर्धयाम् आसुर् % उत्खातप्रतिर्पिताः ॥ Ragh_4.37 ॥ #a: (%<^प्रवणाः>% V) स तीर्त्वा %% सैन्यैर् $ बद्धद्विरदसेतुभिः & %%पथः % कलिङ्गाभिमुख्%% ययौ ॥ Ragh_4.38 ॥ #a: (%% M**) #c: (%% V**) #d: (%% C) स प्रतापं महेन्द्रस्य $ मूर्ध्नि तीक्ष्णं न्यवेशयत् & अङ्कुशं द्विरदस्येव % यन्ता गम्भीरवेदिनः ॥ Ragh_4.39 ॥ प्रतिजग्राह कालिङ्गस् $ तम् अस्त्रैर् गजसाधनः & पक्षच्छेदोद्यतं शक्रं % शिलावर्षीव पर्वतः ॥ Ragh_4.40 ॥ द्विषां विषह्य काकुत्स्थस् $ तत्र नाराचदुर्दिनम् & सन्मङ्गलस्नात इव % प्रतिपेदे जयश्रियम् ॥ Ragh_4.41 ॥ वायव्यास्त्रविनिर्धूतात् $ पक्षाविद्धान् महोदधेः & गजानीकात् स कालिङ्गं % तार्क्ष्यः सर्पम् इवाददे ॥ Ragh_4.41* ॥ ताम्बूलीनां दलैस् तत्र $ रचितापानभूमयः & %%आसवं योधाः % शात्रवं %% %% ॥ Ragh_4.42 // #c: (%% च्त्) #d: (%% C V**) #d: (%% C V**) गृहीतप्रतिमुक्तस्य $ स धर्मविजयी नृपः & श्रियं महेन्द्रनाथस्य % जहार न तु मेदिनीम् ॥ Ragh_4.43 ॥ ततो वेलातटेनैव $ फलवत्पूगमालिना & अगस्त्याचरिताम् आशाम् % अनाशास्यजयो ययौ ॥ Ragh_4.44 ॥ स सैन्यपरिभोगेण $ गजदानसुगन्धिना & कावेरीं सरितां पत्युः % शङ्कनीयाम् इवाकरोत् ॥ Ragh_4.45 ॥ बलैर् अधुषितास् तस्य $ विजिगीषोर् गताध्वनः & %%हारीता % मलयाद्रेर् उपत्यकाः ॥ Ragh_4.46 ॥ #c: (%% V**)(%% च्त्) #c: (%<^ओत्सृश्ट^>% C) सस%<ञ्ज्>%उर् अश्वक्षुण्णानाम् $ एलानाम् उत्पतिष्णवः & तुल्यगन्धिषु मत्तेभ- % -कटेषु फलरेणवः ॥ Ragh_4.47 ॥ #a: (%% C) आजानेयखुरक्षुण्ण- $ -पक्वैलाक्षेत्रसंभवम् & व्यानशे सपदि व्योम % त्रिपदीछेदिनाम् अपि ॥ Ragh_4.47* ॥ भोगिवेष्टनमार्गेषु $ चन्दनानां समर्पितम् & n'Ãsr%%सत् करिणां ग्रैवं % त्रिपदीछेदिनाम् अपि ॥ Ragh_4.48 ॥ #c: (%% V**) दिशि मन्दायते तेजो $ दक्षिणस्यां रवेर् अपि & तस्याम् एव रघोः पाण्ड्याः % प्रतापं न विषेहिरे ॥ Ragh_4.49 ॥ ताम्रपर्णीसमेतस्य $ मुक्तासारं महोदधेः & ते निपत्य ददुस् तस्मै % यशः स्वम् इव संचितम् ॥ Ragh_4.50 ॥ स निर्विश्य यथाकामं $ तटेष्व् %<आलीन>%चन्दनौ & स्तनाव् इव दिशस् तस्याः % शैलौ मलय%% ॥ Ragh_4.51 // #b: (%<ÃlŬha^>% C त्ल्)(%<आधीन^>% V**) #d: (%<^दुर्दुरौ>% N P)(%<^दुर्दरौ>% V**) तस्यानीकैर् विसर्पद्भिर् $ अपरान्तजयोद्यतैः & राम्%<आस्त्र्>%ओत्सारितो ऽप्य् आसीत् % सह्यलग्न इवार्णवः ॥ Ragh_4.53 ॥ #c: (^%%^ T) भयोत्सृष्टविभूषाणां $ तेन केरलयोषिताम् & अलकेषु चमूरेणुश् % चूर्णप्रतिनिधीकृतः ॥ Ragh_4.54 ॥ %%मारुतोद्धूतम् $ अगमत् कैतकं रजः & तद्योधवारबाणानाम् % अयत्नपटवासताम् ॥ Ragh_4.55 ॥ #a: (%% N P) अभ्यभूयत वाहानां $ चरतां गात्र%<शिञ्जितैः>% & %% पवनोद्धूत- % -राजतालीवनद्व्ह्वनैः ॥ Ragh_4.56 ॥ #b: (%<^सञ्जितैः>% M** *V**) #c: (%%[%% C *V][%% M**]) खर्जूरीस्कन्धनद्धानां $ मदोद्गार्तसुगन्धिषु & कटेषु करिणां पेतुः % पुंनागेभ्यः शिलीमुखाः ॥ Ragh_4.57 ॥ अवकाशं किलोदन्वान् $ रामायाभ्यर्थितो ददौ & अपरान्तमहीपाल- % -व्याजेन रघवे करम् ॥ Ragh_4.58 ॥ मत्तेभरदनोत्कीर्ण- $ -व्यक्तविक्रमलक्षणम् & त्रिकूटम् एव तत्रोच्चैर् % जयस्तम्भं चकार सः ॥ Ragh_4.59 ॥ पारसीकांस् ततो जेतुं $ प्रतस्थे स्थलवर्त्मना & इन्द्रियाख्यान् इव रिपूंस् % तत्त्वज्ञानेन संयमी ॥ Ragh_4.60 ॥ यवनीमुखपद्मानां $ सेहे मधुमदं न सः & बालातपम् इवाब्जानाम् % अकालजलदोदयः ॥ Ragh_4.61 ॥ संग्रामस् तुम्%%लस् तस्य $ %%साधनैः & शार्ङ्गकूजितविज्ञेय- % -प्रतियोध्%% रजस्य् अभूत् ॥ Ragh_4.62 ॥ #a: (%% S) #b: (%% T) #d: (%% V) भल्लापवर्जितैस् तेषां $ शिरोभिः श्मश्रुलैर् महीम् & तस्तार सरघाव्याप्तैः % स क्षौद्रपटलैर् इव ॥ Ragh_4.63 ॥ अपनीतशिरस्त्राणाः $ शेषास् तं शरणं ययुः & प्रणिपातप्रतीकारः % संरम्भो हि महात्मनाम् ॥ Ragh_4.64 ॥ विनयन्ते स्म तद्योधा $ मधुभिर् विजय%<श्रमम्>% & आस्तीर्णाजिनरत्नासु % द्राक्षावलयभूमिषु ॥ Ragh_4.65 ॥ #b: (%<^श्रियम्>% T) ततः प्रतस्थे कौबेरीं $ भास्वान् इव रघुर् दिशम् & शरैर् उस्रैर् इवोदीच्यान् % उद्धरिष्यम् रसान् इव ॥ Ragh_4.66 ॥ जितान् अजय्यस् तान् एव $ कृत्वा रथपुरःसरान् & महार्णवम् इवौराग्निः % प्रविवेशोत्तरापथम् ॥ Ragh_4.66* ॥ विनीताध्वश्रमास् तस्य $ %%तीरवेचेष्ट्%% & दुधुवुर् वाजिनः स्कन्धांल् % लग्नकुङ्कुमकेसरान् ॥ Ragh_4.67 ॥ #b: (%% V**)(%% V*

*) #b: (%% C) तत्र हूणावरोधानां $ भर्तृशु व्यक्तविक्रमम् & कपोल%%आदेशि % बभूव रघुचेष्टितम् ॥ Ragh_4.68 ॥ #c: (^%% T V**) काम्बोजाः समरे सोढुं $ तस्य वीर्यम् अनीश्वराः & गजालानपरिक्लिष्टैर् % %% सार्धम् आनताः ॥ Ragh_4.69 ॥ #d: (%% C V)(%% N P) तेषां सदश्वभूयिष्ठास् $ तुङ्ग्%<Ã>% द्रविणराशयः & उपदा विविशुः शश्वन् % notsek%<Ã÷>% कोसलेश्वरम् ॥ Ragh_4.70 ॥ #b: (%% N P) #c: (%% C T M**) #d: (%% V**) #d: (%% C T M**) ततो गौरीगुरुं शैलम् $ आरुरोहाश्वसाधनः & वर्धयन्न् इव तत्कूटान् % उद्%% धातुरेणुभिः ॥ Ragh_4.71 ॥ #d: (%<^धतैर्>% C) शशंस तुल्यसत्त्वानां $ सैन्यघोषे ऽप्य् असंभ्रमम् & गुहा%<शयानां>% सिंहानां % परिवृत्यावलोकितम् ॥ Ragh_4.72 ॥ #c: (%<^गतानां>% T) भूर्जेषु मर्मरीभूताः $ कीचकध्वनिहेतवः & गङ्गाशीकरिणो मार्गे % मरुतस् तं सिषेविरे ॥ Ragh_4.73 ॥ विशश्रमुर् नमेरूणां $ छाय्%<आस्व्>% अध्यास्य सैनिकाः & दृषदो वासितोत्सङ्गा % निषण्णमृगनाभिभिः ॥ Ragh_4.74 ॥ #b: (%<आम्>% V**) सरलासक्तमातङ्ग- $ -ग्रैवेय%%त्विषः & आसन्न्%%षधयो %% % नक्तम् अस्नेहदीपिकाः ॥ Ragh_4.75 ॥ #b: (%<'^ओपचित^>% V**) #c: (%% V**) #c: (%% V**) तस्योत्सृष्टनिवासेषु $ कण्ठरज्जु%% त्वचः & गजवर्ष्म किरातेभ्यः % शशंसुर् देवदारवः ॥ Ragh_4.76 ॥ #b: (%<^क्षित^>% V**) तत्र %% रघोर् %% $ p%<Ã>%र्वतीयैर् %% अभूत् & नाराचक्षेपणीयाश्म- % -निष्पेषोत्पतितानल्%% ॥ Ragh_4.77 // #a: (%% C) #a: (%% C) #b: (%% च्त्) #b: (%% V**) #d: (%% V**) शरैर् उत्सवसंकेतान् $ स कृत्वा %% & जयोदाहरणं बाह्वोर् % गा%

%अयाम् आस किंनर्%<आन्>% ॥ Ragh_4.78 // #b: (%% T) #d: (%% C) #d: (%% T) परस्पर्%% विज्ञातस् $ तेषूपायनपाणिषु & राज्ञा हिमवतः सारो % राज्ञः सारो हिमाद्रिणा ॥ Ragh_4.79 ॥ #a: (%% C V) तत्राक्षोभ्यं यशोराशिं $ निवेश्यावरुरोभ सः & पौलस्त्यतुलितस्याद्रेर् % आदधान इव %% ॥ Ragh_4.80 // #d: (%<श्रियम्>% T V**) चकम्पे तीर्णल्%%हित्ये $ तस्मिन् प्राग्ज्योतिषेश्वरः & तद्गालानतां प्राप्तैः % सह कालागुरुद्रुअमैः ॥ Ragh_4.81 ॥ #a: (%% V) न प्रसेहे स रुद्धार्कम् $ %%दुर्दिनम् & रथ%% रजो ऽप्य् अस्य % कुत एव पताकिनीम् ॥ Ragh_4.82 ॥ #b: (%<^वर्षि^>% V**) #b: (%% T) #c: (%<^वेग^>% C**) तम् ईशः कामरूपाणाम् $ अत्याखण्डलविक्रमम् & भेजे भिन्नकटैर् नागैर् % अन्यान् उपरुरोध यैः ॥ Ragh_4.83 ॥ कामरूपेश्वरस् तस्य $ %%पीठाधिदेवताम् & रत्नपुष्पोपहारेण % च्छायाम् आनर्च पादयोः ॥ Ragh_4.84 ॥ #b: (%% C) इति जित्वा दिषो जिष्णुर् $ न्यवर्तत रथोद्धतम् & रजो विश्र्%<Ã>%मयन् राज्ञां % छत्त्रशून्येषु मौलिषु ॥ Ragh_4.85 ॥ #c: (%% V) स विश्वजितम् Ã%% $ यज्ञं सर्वस्वदक्षिणम् & आदानं हि विसर्गाय % सतं वारिमुचाम् iva ॥ Ragh_4.86 // #a: (%<^rebhe>% C N P Ar) #b: (%% T) सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर् $ गुर्वीभिः शमितपराजयव्यलीकान् & काकुत्स्थश् चिरविरहोत्सुकावरोधान् % राजन्यान् स्वपुरनिवृत्तये ऽनुमेने ॥ Ragh_4.87 ॥ यज्ञान्ते तम् अवभृथाबिषेकपूतं $ सत्कारैः शमितपराजयव्यलीकान् & आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः % स्वानि स्वान्य् अवनिभुजः पुराणि जग्मुः ॥ Ragh_4.87* ॥ ते रेकाध्वजकुलिशातपत्रैचिह्नं $ सम्राजश् चरणयुगं प्रसादलभ्यम् & प्रस्थानप्रणतिभिर् अङ्गुलीषु चक्रुर् % मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ Ragh_4.88 ॥ _______________________________________________________________________________ तम् अध्वरे विश्वजिति क्षितीशं $ निःशेषविश्राणितकोशजातम् & उपात्तविद्यो गुरुदक्षिनार्थी % कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ Ragh_5.1 ॥ स मृन्मये वीतहिरण्मयत्वात् $ पात्रे निधायार्गह्यम् %%शीलः & श्रुतप्रकाशं यशसा प्रकाशः % प्रत्युज्जगामातिथिम् आतिथेयः ॥ Ragh_5.2 ॥ #b: (%% च्त् V**) तम् अर्चयित्वा विधिवद् विधिज्ञस् $ तपोधनं मानधनाग्रयायी & विशांपतिर् विष्टरभाजम् आरात् % k­täjali÷ कृत्यविद् इत उवाच ॥ Ragh_5.3 ॥ %% अग्रणीर् मन्त्रकृताम् ऋषीणां $ कुशाग्रबुद्धे कुशली गुरुस् ते & यतस् त्वया ज्ञानम् अशेषम् आप्तम् % %% इव्%% ॥ Ragh_5.4 ॥ #a: (%% C V) #d: (%% इव %% T *V) कायेन वाचा मनसा%% शश्वद् $ यत् संभृतं वासवधैर्यलोपि & आपाद्यते न व्ययम् अन्तरायैः % कच्चिन् महर्षेस् त्रिविधं तपस् तत् ॥ Ragh_5.5 ॥ #a: (%% C V) #b: (%% C *V) आधारबन्धप्रमुखैः प्रयत्नैः $ संवर्धितानां सुतनिर्विशेषम् & कच्चिन् न वाय्वादिर् उपप्लवो वः % श्रमच्छिदं आश्रमपादपानाम् ॥ Ragh_5.6 ॥ क्रियानिमित्तेष्व् अपि वत्सलत्वाद् $ अभग्नकामा मुनिभिः कुशेषु & तदङ्कशय्याच्युतनाभिनाला % कच्चिन् मृगीणाम् अनघा प्रसूतिः ॥ Ragh_5.7 ॥ निर्वर्त्यते यैर् नियमाभिषेको $ येभ्यो nivÃpäjalaya÷ पित्ःणाम् & तान्य् उञ्छषष्ठाङ्कितसैकतानि % शिवानि वस् तीर्थजलानि कच्चित् ॥ Ragh_5.8 ॥ नीवारपाकादि कडम्%%अरीयैर् $ आमृश्यते जानपदैर् न कच्चित् & कालोपपन्नातिथि%%भागं % वन्यं शरीरस्थितिसाधनं वः ॥ Ragh_5.9 ॥ #a: (%% P) #c: (%<^कल्प्य^>% च्त्) %% प्रसन्नेन महर्षिणा त्वं $ सम्यग् विनीयानुमतो गृहाय & कालो ह्य् अयं संक्रमितुं द्वितीयं % सर्वोपकारक्षमम् आश्रमं ते ॥ Ragh_5.10 ॥ #a: (%% C *V) तवार्हतो %% तृप्तं $ मनो नियोगक्रिययोत्सुकं मे & %% आज्ञया शासितुर् आत्मना वा % प्राप्तो ऽसि संभावयितुं वनान् माम् ॥ Ragh_5.11 ॥ #a: (%<'भ्यागमनेन>% C) #c: (%% C V) इत्य् %%पात्रानुमितव्ययस्य $ रघोर् उदाराम् अपि गां निशम्य & स्वार्थोपपत्तिं प्रति दुर्बलाशस् % तम् %% वरतन्तुशिष्यः ॥ Ragh_5.12 ॥ #a: (%% C**) #d: (%% V) सर्वत्र नो वार्त्तम् अवेहि राजन् $ नाथे कुतस् त्वव्य् अशुभं प्रजानाम् & सूर्ये तपत्य् आवरणाय दृष्टेः % कल्पेत लोकस्य कथं तमिस्र्%<Ã>% ॥ Ragh_5.13 // #d: (%% C M**) भक्तिः प्रतीक्ष्येषु कुलोचिता ते $ पूर्वान् महा%% 'तिशेषे & व्यतीतकाल्%% त्व् अहम् अभ्युपेतस् % त्वाम् अर्थिभावाद् इति मे विषादः ॥ Ragh_5.14 ॥ #b: (%<^भाग्यतया>% V**) #c: (%% T) शरीरमात्रेण नरेन्द्र तिष्ठन्न् $ आभासि तीर्थप्रतिपादितर्द्धिः & आरण्यकोपात्तफलप्रसूतिः % स्तम्बेन नीवार इवावशिष्टः ॥ Ragh_5.15 ॥ स्थाने भवान् एकनराधिपः सन्न् $ अकिंचनत्वं मखजं व्यनक्ति & पर्यायपीतस्य सुरैर् हिमांशोः % कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ Ragh_5.16 ॥ %%अन्यतस् तावद् अनन्यकार्यो $ गुर्वर्थम् आहर्तुम् अहं यतिष्ये & स्वस्त्य् अस्तु ते निर्गलिताम्बुगर्भं % शरद्घनं नार्दति चातको ऽपि ॥ Ragh_5.17 ॥ #a: (%% V**) एतावद् उक्त्वा प्रतियातुकामं $ शिष्यं महर्षेर् नृपतिर् निषिध्य & कि%<æ>% वस्तु विद्वन् गुरवे प्रदेयं % त्वया कियद् वेति तम् अन्वयुङ्क्त ॥ Ragh_5.18 ॥ #c: (%<æ^>% V**) ततो यथावद्विहिताध्वराय $ तस्मै स्मयावेशविवर्जिताय & वर्णाश्रमाणां गुरवे स वर्णी % विचक्षणः प्रस्तुतम् आचचक्षे ॥ Ragh_5.19 ॥ %%आप्तविद्येन मया महर्षिर् $ विज्ञापितो ऽभूद् गुरुदक्षिणायै & स मे चिरायास्खलितोपचारां % तां भक्तिम् एवागणयत् पुरस्तात् ॥ Ragh_5.20 ॥ #a: (%% V**) निर्बन्धसंजातरुषार्थकार्श्यम् $ अचिन्तयित्वा गुरुणाहम् उक्तः & वित्तस्य विद्यापरिसंख्यया मे % कोटीष् चतस्रो दश चाहरेति ॥ Ragh_5.21 ॥ सो ऽहं सपर्याविधिभाजनेन $ मत्वा बह्वन्तं प्रभुशब्दशेषम् & अभ्युत्सहे संप्रति नोपरोद्धुम् % अल्पेतरत्वाच् छ्रुतनिष्क्रयस्य ॥ Ragh_5.22 ॥ इत्थं द्विजेन द्विजराकान्तिर् $ आवेदितो वेदविदां वरेण & एनोनिवृत्तेन्द्रियवृत्तिर् एनं % जगाद भूयो जगदेकनाथः ॥ Ragh_5.23 ॥ गुर्वर्थम् अर्थी श्रुतपारदृश्वा $ रघोः सकाशाद् अनवाप्य कामम् & गतो वदायान्तरम् इत्य् अयं मे % मा भूत् परीवादनवावतारः ॥ Ragh_5.24 ॥ स त्वं प्रशस्ते महित्%% मदीये $ वसंश् चतुर्थो ऽग्निर् इवाग्न्यगारे & द्वित्राण्य् अहान्य् अर्हसि सोढुम् अर्हन् % यावद् यते साधयितुं त्वदर्थम् ॥ Ragh_5.25 ॥ #a: (%% V**) तथेति तस्य्' आवितथ्%% $ प्रत्यग्रहीत् %% अग्रजन्मा & गाम् आत्तसारां रघुर् अप्य् अवेक्ष्य % निष्कष्टुम् अर्थं चकमे कुबेरात् ॥ Ragh_5.26 ॥ #a: (%<आं>% C V**)(%% V**) #a: (%<^प्रतिज्ञः>% V**) #b: (%% C M** V) वसिष्ठमन्त्रोक्षणजात् प्रभावाद् $ उदन्वदाकाशमहीधरेषु & मरुत्सखस्येव बलाहकस्य % गतिर् विजघ्ने न हि तद्रथस्य ॥ Ragh_5.27 ॥ अथाधिशिश्ये प्रयथः प्रदोषे $ रथं रघुः कल्पितशस्त्रगर्भम् & सामन्तसंभावनयैव धीरः % कैलासनाथं तरसा जिगीषुः ॥ Ragh_5.28 ॥ प्रातः प्रयाणाभिमुखाय तस्मै $ सविस्मयाः कोशगृहे नियुक्ताः & हिरण्मयीं कोशगृहस्य मध्ये % वृष्टिं शशंसुः पतितां नभस्तः ॥ Ragh_5.29 ॥ तं भूपतिर् भासुरहेमराशिं $ लब्धं कुबेराद् अभियास्यमानात् & दिदेश कौत्%% समस्तम् एव % %% सुमेरोर् इव वज्रभिन्नम् ॥ Ragh_5.30 ॥ #c: (%<आय>% च्त्) #d: (%<शृङ्गं>% C M** V**) जनस्य साकेतनिवासिनस् तौ $ द्वाव् अप्य् अभूताम् अभिनन्द्यसत्त्वौ & गुरुप्रदेयाधिकनीःस्पृहो ऽर्थी % नृपो ऽर्थिकामाद् अधिकप्रदश् च ॥ Ragh_5.31 ॥ अथोष्ट्रवामीशत%%आर्थं $ प्रजेष्वरं प्रीतमना %% & स्पृषन् करेणानतपूर्वकायं % संप्रस्थितो %% उवाच कौत्सः ॥ Ragh_5.32 ॥ #a: (%<^हारित्'^>% V**) #b: (%% C V) #d: (%% C**) किम् अत्र चित्रं यदि कामसूर् भूर् $ वृत्ते स्थितस्याधिपतेः प्रजानाम् & अचिन्तनीयस् तु तव प्रभावो % मनीषितं द्यौर् अपि येन दुग्धा ॥ Ragh_5.33 ॥ आशास्यम् अन्यत् पुनरुक्तभूतं $ श्रेयांसि सर्वाण्य् अधिजग्मुषस् ते & पुत्रं लभस्वात्मगुणानुरूपं % भवन्तम् Ŭ%% भवतः पितेव ॥ Ragh_5.34 ॥ #d: (%% C V) इत्थं प्रयुज्याशिषम् अग्रजन्मा $ राज्ञे प्रतीयाय गुरोः सकाशम् & राजापि लेभे सुतम् आशु तस्माद् % %<आलोकम्>% अर्काद् इव जीवलोकः ॥ Ragh_5.35 ॥ #d: (%% M**) ब्राह्मे मुहूर्ते किल तस्य देवी $ कुमारकल्पं सुषुवे कुमारम् & अतः पिता ब्रह्मण एव नाम्ना % तम् %<आत्म>%जन्मानम् अजं चकार ॥ Ragh_5.36 ॥ #d: (%% C V*

*)(%% *V**) रूपं तद् ओजस्वि तद् एव वीर्यं $ %%ऐव नैसर्गिकम् उन्नतत्वम् & न कारणात् स्वाद् बिभिदे कुमारः % प्रवर्तितो दीप इव प्रदीपात् ॥ Ragh_5.37 ॥ #b: (%% C**) उपात्तविद्यं विधिवद् गुरुभ्यस् $ तं यौवनोद्भेदविशेषकान्तम् & श्री%%पि गुरोर् अनुज्ञां % धीरेव कन्या पितुर् आचकाङ्क्ष ॥ Ragh_5.38 ॥ #c: (^÷ %% च्त्) अथेश्वरेण क्रथकैश्%%कानां $ स्वयंवरार्थं स्वसुर् इन्दुमत्याः & आप्तः कुमारानयनोत्सुकेन % भोजेन दूतो रघवे विसृष्टः ॥ Ragh_5.39 ॥ #a: (%% V**) तं श्लाघ्यसंबन्धम् असौ विचिन्त्य $ दारक्रियायोग्यदशं च पुत्रम् & प्रस्थापयाम् आस ससैन्यम् एनम् % ऋद्धां विदर्भाधिपराजधानीम् ॥ Ragh_5.40 ॥ तस्योपकार्यारचित्%% $ वन्येतरा जानपदोपदाभिः & मार्गे निवासा मनुजेन्द्रसूनोर् % बभूवुर् उद्यानविहारकल्पाः ॥ Ragh_5.41 ॥ #a: (%<^ओपचारा>% च्त्) #b: (%% C) स नर्मदारोधसि शीकरार्द्रैर् $ मरुद्भिर् आनर्तितनक्तमाले & निवेशयाम् आस विलङ्घिताध्वा % क्लान्तं रजोधूसरकेत्%% सैन्यम् ॥ Ragh_5.42 ॥ #d: (%% S) अथोपरिष्टाद् भ्रमरैर् भ्रमद्भिः $ प्रा%% सूचितान्तःसलिलप्रवेशः & %% दानामल%%भित्तिर् % यन्यः सरित्तो गज उन्ममज्ज ॥ Ragh_5.43 ॥ #b: (%% C) #c: (%% V) #c: (%<^गल्ल^>% V) निःशेषविक्षालितधातुनापि $ वप्रक्रियाम् ऋक्षवतस् तटेषु & नीलोर्ध्वरेखाशबलेन शंसन् % दन्तद्वयेनाश्मविकुण्ठितेन ॥ Ragh_5.44 ॥ संहारविक्षेपलघुक्रियेण $ हस्तेन तीराभिमुखः सशब्दम् & बभौ स भिन्दन् बृहतस् तरङ्गान् % वार्यर्गलाभङ्ग इव प्रवृत्तः ॥ Ragh_5.45 ॥ स भोगिभोगाधिकपीवरेण $ हस्तेन तीराभिमुखः सशब्दम् & संवर्धितार्त्धप्रहितेन दीर्घान् % चिक्षेप वारीपरिघान् इवोर्मीन् ॥ Ragh_5.45* ॥ शैलोपमः Ó%%वल%% $ जालानि कर्षन्न् %% स पश्चात् & पूर्वं tadutpŬitavÃrirÃÓi÷ % सरित्प्रवाहस् तटम् उत्ससर्प ॥ Ragh_5.46 ॥ #a: (%% C**) #a: (%<^वल्लरीणां>% V**) #b: (%% C V**) कारण्डवोत्सृष्टमृदुप्रत्नानाः $ pulindayo«ÃmbuvihÃrakäcÅ÷ & कर्षन् स शैवाललता नदीषः % स्कन्धावलग्नास् तटम् उत्ससर्प ॥ Ragh_5.46* ॥ तस्यैकनागस्य कपोलभित्त्योर् $ %%आवगाहक्षणमात्रशान्ता & वन्येतरानेकपदर्शनेन % पुनर् दिदीपे मददुर्दिनश्रीः ॥ Ragh_5.47 ॥ #b: (%% V) सप्तच्छदक्षीरकटुप्रवाहम् $ असह्यम् आघ्राय मदं तदीयम् & विलङ्घिताधोरणतीव्रयत्नाः % सेनागजेन्द्रा विमुख्%<Ã>% बभूवुः ॥ Ragh_5.48 ॥ #d: (%<Å^>% S V**) स च्छिन्नबन्धद्रुतयुग्यशून्यं $ भग्नाक्षपर्यस्तरथं क्षणेन & रामापरिताणविहस्तयोधं % सेनानिवेशं तुम्%%लं चकार ॥ Ragh_5.49 ॥ #d: (%% S V**) तम् आपतन्तं नृपतेर् अवध्यो $ वन्यः करीति श्रुतवान् कुमारः & निवर्तयिष्यन् विशिखेन कुम्भे % जघान नात्यायतकृष्ट%<शार्ङ्गः>% ॥ Ragh_5.50 // #d: (%<^चापः>% C V) स विद्धमात्रः किल नागरूपम् $ उत्सृज्य तद्विस्मितसैन्यदृष्टः & स्फुरत्प्रभामण्डलमध्यवर्ति % कान्तं वपुर् व्योमचरं प्रपेदे ॥ Ragh_5.51 ॥ अथ प्रभावोपनतैः कुमारं $ कल्पद्रुमोत्थैर् अवकीर्य पुष्पैः & उवाच वाग्मी दशनप्रभाभिः % संवर्धितोरःस्थलतारहारः ॥ Ragh_5.52 ॥ मतङ्गशापाद् अवलेपमूलाद् $ अवाप्तवान् अस्मि मतङ्गजत्वम् & अवेहि गन्धर्वपतेस् तनूजं % प्रियंवदं मां प्रियदर्शनस्य ॥ Ragh_5.53 ॥ स चानुनीतः प्रणतेन पश्चान् $ मया महर्षिर् मृदुताम् अगच्छत् & उष्णत्वम् अग्न्यातपसंप्रयोगाच् % छइत्यं हि %% प्रकृतिर् जलस्य ॥ Ragh_5.54 ॥ #d: (%% V**) इक्ष्वाकुवंशप्रभवो यदा ते $ भेत्स्यत्य् अजः कुम्भम् अयोमुखेन & संयोक्ष्यसे स्वेन वपुर्महिम्ना % तदेत्य् अवोचत् स तपोनिधिर् माम् ॥ Ragh_5.55 ॥ %%मोचितः सत्त्ववता त्वयाहं $ शापाच् चिरप्रार्थितदर्शनेन & प्रति%% चेद् भवतो न कुर्यां % वृथा हि मे स्यात् स्वपदोपलब्धिः ॥ Ragh_5.56 ॥ #a: (%% V**) #c: (%<^क्रियं>% V**) संमोहनं नाम सखे ममास्त्रं $ प्रयोगसंहारविभक्तमन्त्रम् & गान्धर्वम् %<आधत्स्व>% यतः प्रयोक्तुर् % न चारिहिंसा विजयश् च हस्ते ॥ Ragh_5.57 ॥ #c: (%<आदत्स्व>% च्त् V**) अलं ह्रिया मां प्रति यन् मुहूर्तं $ दयापरो ऽभुः प्रहरन्न् अपि त्वम् & तस्माद् उपच्छन्दयति प्रयोजं % मयि त्वया न प्रतिशेध%% ॥ Ragh_5.58 // #d: (%<^रूक्षम्>% V**) तथेत्य् उपस्पृश्य पयः पवित्रं $ सोमोध्बवायाः सरितो नृसोमः & उदङ्मुखः सो ऽस्त्रविद् अस्त्रमन्त्रं % जग्राह तस्मान् निगृहीतशापात् ॥ Ragh_5.59 ॥ एवं तयोर् अध्वनि दैवयोगाद् $ आसेदुषोः सख्यम् अचिन्त्यहेत्%% & एको ययौ चैत्ररथपदेशान् % सौराज्यरम्यान् अपरो विदर्भान् ॥ Ragh_5.60 ॥ #b: (%% C) तं तस्थिवांसं नगरोपकण्ठे $ tadÃgamÃrƬhaguruprahar«a÷ & प्रत्युज्जगाम क्रथकैश्%%केन्द्रश् % चन्द्रं प्रवृद्धोर्मिर् इवोर्मिमाली ॥ Ragh_5.61 ॥ #c: (%% V**) प्रवेश्य चैनं पुरम् अग्रयायी $ नीचैस् तथोपाचरद् अर्पितश्रीः & मेने यथा तत्र जनः समेतो % वैदर्भम् आगन्तुम् अजं गृहेशम् ॥ Ragh_5.62 ॥ तस्य्' आधिकार्%%पुरुषैः प्रणतैः प्रदिष्टां $ प्राग्द्वारवेदिविनिवेशित%% कुम्भाम् & मेने यथा तत्र जनः समेतो % बाल्यात् पराम् इव दशां मदनो ऽध्युवास ॥ Ragh_5.63 ॥ #a: (%%^ C V) #b: (%<^हेम^>% V) तत्र स्वयंवरसमाहृतराजलोकं $ कन्याललाम कमनीयम् अजस्य लिप्सोः & भावावबोधकलुषा दयितेव रात्रौ % निद्रा चिरेण नयनाभिमुख्%<Å>% बभूव ॥ Ragh_5.64 ॥ #d: (%<Å^>% S) तं karïabhÆ«aïanipŬitapÅvarÃæsaæ $ शय्योत्तरच्छदविमर्दकृशाङ्गरागम् & %% सवयसः प्रथितप्रबोधं) % प्राबोधयन्न् उषसि वाग्भिर् उदारवाचः ॥ Ragh_5.65 ॥ #c: (%% M**) #c: (%% C V) रात्रिर् गता मतिमतां वर मुञ्च शय्यां $ धात्रा द्विधैव ननु धूर् जगतो विभक्ता & %% एकतस् तव बिभर्ति गुरुर् विनिद्रस् % तस्या भवान् अपरधुर्यपदावलम्बी ॥ Ragh_5.66 ॥ #c: (%% C V**) निद्रावशेन भवता%% $ पर्युत्सुकत्वम् अबला निशि खण्डितेव & लक्ष्मीर् विनोदयति येन दिगन्तलम्बी % सो ऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥ Ragh_5.67 ॥ #a: (%% C व्क् M** V) #a: (%%[%% च्त्][%% M** V]%% तद् वल्गुना युगपदुन्मिषितेन तावत् $ सद्यः परपरतुलाम् अधिरोहतां द्वे & प्रस्पन्दमानपरुषेतरतारम् अन्तश् % चक्षुस् तव प्रचलितभ्रमरं च पद्मम् ॥ Ragh_5.68 ॥ वृन्त्%<आच् छ्ल्>%अथं हरति पुष्पम् अनोकहानां $ संसृज्यते सरसिजैर् अरुणाम्शुभिन्नैः & स्वाभाविकं परगुणेन विभातवायुः % सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य ॥ Ragh_5.69 ॥ #a: (%<^a^Ól^>% V) ताम्रोदरेषु पैतं %%पल्लवेषु $ %% हारगु%%इकाविशदं हिमाम्भः & आभाति लब्धपरभागतयाधरोष्ठे % लीलास्मितं सदशनार्चिर् इव त्वदीयम् ॥ Ragh_5.70 ॥ #a: (%% CV) #b: (%% V**) #b: (%<Â>% S) यावत् प्रतापनिधिर् आक्रमते न भानुर् $ अह्नाय तावद् अरुणेन तमो निरस्तम् & आयोधनाग्रसरतां त्वयि वीर याते % किं वा रिपूंस् तव गुरुः स्वयम् उच्छिनत्ति ॥ Ragh_5.71 ॥ शय्यां जहत्य् उभयपक्षविनीतनिद्राः $ स्तम्बेरमा मुखरशृङ्खलकर्षिणस् ते & येषां विभान्ति तरुणारुणरागयोगाद् % भिन्नाद्रिगैरिकतटा इव दन्तकोषाः ॥ Ragh_5.72 ॥ दीर्घेष्व् अमी नियमिताः पटमण्डपेषु $ निद्रां विहाय वनजाक्ष वनाय्%% & वक्त्रोष्मणा मलिनयन्ति पुरोगतानि % लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥ Ragh_5.73 ॥ #b: (^y%% V**) #b: (%<^उजास् ते>% C) भवति विरलभक्तिर् म्लानपुष्पोपहारः $ स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः & अयम् अपि च गिरं नस् त्वत्प्रबोधप्रयुक्ताम् % अनुवदति शुकस् ते मञ्जुवाक् पञ्जरस्थः ॥ Ragh_5.74 ॥ इति विरचितवाग्भिर् बन्दिपुत्रैः कुमारः $ सपदि %%निद्रस् तल्पम् उज्झां चकार & मदपट्%% निनदद्भिर् बोधितो राजहंसैः % सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥ Ragh_5.75 ॥ #b: (%% V) #c: (%% च्त्) अथ विधिम् अव%% शास्त्रदृष्टं $ दिवसमुखोचितम् %%आक्षिपक्ष्मा & कुशलविरचित्%<आनुकूल>%वेषः % क्षितिपसमाजम् अगात् स्वयंवरस्थम् ॥ Ragh_5.76 ॥ #a: (%<^साय>% C) #b: (^%% C**) #c: (^%<आनुरूप^>% C V) _______________________________________________________________________________ स तत्र मञ्चेषु मनोज्ञवेषान् $ सिंहासनस्थान् उपचारवस्तु & वैमानिकानां मरुताम् अपश्यद् % आकृष्टलीलान् नरलोकपालान् ॥ Ragh_6.1 ॥ रतेर् गृहीतानुनयेन कामं $ प्रत्यर्पितस्वाङ्गम् इवेश्वरेण & काकुत्स्थम् आलोकयतां नृपाणां % मनो बभूवेन्दुमतीनिराशम् ॥ Ragh_6.2 ॥ वैदर्भनिर्दिष्टम् %% कुमारः $ कॢप्तेन सोपानपथेन मञ्चम् & शिलाविभङ्गैर् मृगराजशावस् % तुङ्गं नगोत्सङ्गम् इवारुरोह ॥ Ragh_6.3 ॥ #a: (%% C V) परार्ध्यवर्णास्तरणोपपन्नम् $ आसेदिवान् रत्नवद् (?) आसनं सः & भूयिष्ठम् आसीद् उपमेयकान्तिर् % मयूरपृष्ठाश्रयिणा गुहेन ॥ Ragh_6.4 ॥ तासु श्रिया राजपरंपरासु $ प्रभाविशेषोदयदुर्निरीक्ष्यः & सहस्रधात्मा व्यरुचद् विभक्तः % पयोमुचां पङ्क्तिषु विद्युतेव ॥ Ragh_6.5 ॥ तेषां महार्हासनसंस्थितानाम् $ उदारनेपथ्यभृतां स मध्ये & रराज %% रघुसूनुर् एव % कल्पद्रुमाणाम् इव पारिजातः ॥ Ragh_6.6 ॥ #c: (%% M**) नेत्रव्रजाः पौरजनस्य तस्मिन् $ विहाय सर्वान् नृपतीन् निपेतुः & मदोत्कटे रेचितपुष्पवृक्षा % गन्धद्विपे वन्य इव द्विरेफाः ॥ Ragh_6.7 ॥ अथ स्तुते बन्दिभिर् अन्वयज्ञैः $ सोमार्कवंश्ये नरदेवलोके & संचारिते c' आग्%<Ã>%रुसारयोनौ % धूपे समुत्सर्पति वैजयन्तीः ॥ Ragh_6.8 ॥ #c: (%% च्त्) पुरोपकण्ठोपवनाश्रयाणां $ %% उद्धतनृत्यहेतौ & प्रध्मातशङ्खे परितो दिगन्तांस् % तूर्यस्वने मूर्छति मङ्गलार्थे ॥ Ragh_6.9 ॥ #b: (%<शिखण्डिनाम्>% C V) मनुष्यवाह्यं चतुर्%%यानम् $ अध्यास्य कन्या परिवारशोभि & विवेश मञ्चान्तरराजमार्गं % पतिंवरा कॢप्तविवाहवेषा ॥ Ragh_6.10 ॥ #a: (%<^अङ्ग^>% V**) तस्मिन् विधानातिशये विधातुः $ कन्यामये नेत्रशतैकलक्ष्ये & निपेतुर् अन्तःकरणैर् नरेन्द्रा % देहैः स्थिताः केवलम् आसनेषु ॥ Ragh_6.11 ॥ तां प्रत्य् अभिव्यक्तमनोरथानां $ महीपतीनां प्रणयाग्रदूत्यः & प्रवालोशोभा इव पादपानां % शृङ्गारचेष्ट विविधा बभूवुः ॥ Ragh_6.12 ॥ कश्चित् कराभ्याम् upagƬhanÃlam $ आलोलपत्त्राभिहतद्विरेफम् & रजोभिर् अन्त्%% परिवेषबन्धि % लीलारविन्दं भ्रमयां चकार ॥ Ragh_6.13 ॥ #c: (%% ct Kn*<2>*) visrastam अंसाद् अपरो विलासी $ रत्नानुविद्धाङ्गदकोटिलग्नम् & %% उत्%% यथा%% % निनाय साचीकृतचारुवक्त्रः ॥ Ragh_6.14 ॥ #c: (%% C M** * V) #c: (%<^क्षिप्य>% C * V**) #c: (%<^प्रदेशं>% C *V) आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः $ किंचित्समावर्जितनेत्रशोभ्%% & तिर्यग्विसंसर्पिनखप्रभेण % पादेन हैमं विलिलेख पीठम् ॥ Ragh_6.15 ॥ #b: (%<Å>% C V) निवेश्य वामं भुजम् आसनार्धे $ ततसंनिवेशाद् अधिकोन्नतांसः & कश्चिद् विवृत्तत्रिकभिन्नहारः % suh­tsamÃbhëaïatatparo ऽभूत् ॥ Ragh_6.16 ॥ विलासिनीविभ्रमदन्तपत्त्रम् $ आपाण्ड्%% रं केतक%% अन्यः & प्रियाइतम्बोचितसंनिवेशैर् % विपाटयाम् आस युवा नखाग्रैः ॥ Ragh_6.17 ॥ #b: (%% C) #b: (%<^पत्त्रम्>% V**) कुशेशयाताम्रतलेन कश्चित् $ करेण rekhÃdhvajalächanena & रत्नाङ्गुलीयप्रभयानुविद्धान् % उदीरयाम् आस सलीलम् अक्षान् ॥ Ragh_6.18 ॥ कश्चिद् यथाभागम् अवस्थिते ऽपि $ स्वसंनिवेश्%<आद्>% व्यतिलङ्घिनीव & वज्रांशु%%आङ्गुलिरन्ध्रम् एकं % व्यापारयाम् आस करं किरीटे ॥ Ragh_6.19 ॥ #b: (%% V**) #c: (%<^भिन्न्'^>% C V**) ततो नृपाणां श्रुतवृत्तवंशा $ पुंव%% प्रगल्भा प्रतिहाररक्ष्%<Å>% & प्राक् संनिकर्षं मगधेश्वरस्य % नीत्वा कुमारीम् अवदत् सुनन्दा ॥ Ragh_6.20 ॥ #b: (%% च्त्) #b: (%<Ã>% V**) असौ शरण्यः शरणोन्मुखानाम् $ अगाधसत्त्वो मगधप्रतिष्ठः & राजा प्रजारञ्जनलब्धवर्णः % परंतपो नाम यथार्थनामा ॥ Ragh_6.21 ॥ कामं ïrpÃ÷ sant%% सहरशो ऽन्ये $ राजन्वतीम् आहुर् अनेन भूमिम् & नक्षत्रताराग्रहसंकुलापि % ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ Ragh_6.22 ॥ #a: (%% C V) क्रियाप्रबन्धाद् अयम् अध्वराणाम् $ अजस्रम् आहूतसहस्रनेत्रः & शच्याश् चिरं पाण्दुकपोललम्बान् % मन्दारशून्यान् अलकांश् चकार ॥ Ragh_6.23 ॥ अनेन चेद् इच्छसि गृह्यमाणं $ पाणिं वरेण्येन कुरु प्रवेशे & प्रासादवातायन%% % नेत्रोत्सत्वं पुष्पपुराङ्गनानाम् ॥ Ragh_6.24 ॥ #c: (%<^संस्थितानां>% V**) एवं तयोक्ते तम् अवेक्ष्य किंचिद् (?) $ विस्रंसिदूर्वाङ्कमधूकमाला & ऋजुप्रणामक्रिययैव तन्वी % प्रत्यादिदेशैनम् abhëamÃïà ॥ Ragh_6.25 // तां सैव वेत्रग्रहणे नियुक्ता $ राजान्तरं राजसुतां निनाय & समीरणोत्थेव तरङ्गलेखा % पद्मान्तरं मानसराजहंसीम् ॥ Ragh_6.26 ॥ जगाद चैनाम् अयम् अङ्ग%% $ सुराङ्गनाप्रार्थितयौवनश्रीः & विनीत%% किल %%कारैर् % ऐन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते ॥ Ragh_6.27 ॥ #a: (%<^राजः>% V**) #c: (%<^भागः>% V) #c: (%% V** V**) अनेन पर्य्%<आसयतास्र>%बिन्दून् $ मुक्ताफल्स्थूलतमान् स्तनेषु & प्रत्यर्पिताः शत्रुविलासिनीनाम् % %% सूत्रेण विनैव हाराः ॥ Ragh_6.28 ॥ #a: (%<^अश्रयता>% V**) #a: (%<^श्रु>%बिन्दून् च्त्) #d: (%% V**)(%<आक्षिप्य>% C V**)(%<आक्षेप^>% स्द्) निसर्गभिन्नास्पदम् एकसंस्थम् $ अस्मिन् द्वयं श्रीश् च सरस्वती च & कान्त्या गिरा सूनृतया च योग्या % त्वम् एव कल्याणि तयोस् तृतीया ॥ Ragh_6.29 ॥ अथाङ्गराजाद् अवतार्य चक्षुर् $ %% अवदत् कुमारी & नासौ न काम्यो न च वेद सम्यग् % द्रष्टुं न सा भिन्नरुचिर् हि लोकः ॥ Ragh_6.30 ॥ #b: (%% एति C M** *V व्क्) #b: (%% C M** V**)(%% *V) ततः परं दुष्प्रसहं %% $ नृपं नियुक्ता प्रतिहारभूमौ & निदर्शयाम् आस विशेष%% % इन्दुं नवोत्थानम् इवेन्दुमत्य्%% ॥ Ragh_6.31 // #a: (%% V) #c: (%<^कान्तम्>% V**) #d: (%<आः>% T) अवन्तिनाथो ऽयम् उदग्रबाहुर् $ विशालवक्षास् तनुवृत्तमध्यः & आरोप्य चक्र%% उष्ण%% % त्वष्ट्रेव %%ओल्लिखितो विभाति ॥ Ragh_6.32 ॥ #c: (%<^भ्रमिम्>% C) #c: (%<^रश्मिस्>% अर्) #d: (%% C अर्) अस्य प्रयाणेषु समग्रशक्तेर् $ अग्रेसरैर् वाजिभिर् %% & कुर्वन्ति सामन्तशिखामणीनां % प्रभाप्ररोहास्तमयं रजांसि ॥ Ragh_6.33 ॥ #b: (%% V**)(%% V**) असौ महाकालनिकेतनस्य $ वसन्न् अदूरे किल चन्द्रमौल्%% & तमिस्रपक्षे ऽपि सह प्रियाभिर् % ज्योत्स्नावतो निर्विशति प्रदोषान् ॥ Ragh_6.34 ॥ #b: (%% V**) अनेन यूना सह पार्थिवेन $ रम्भोरु कच्चिन् मनसो रुचिस् ते & सिप्रातरङ्गानिलकम्पितासु % विहर्तुम् उद्यानपरंपरासु ॥ Ragh_6.35 ॥ तस्मिन्न् अभिद्योतितबन्धुपद्मे $ प्रतापसंशोषितशत्रुपङ्के & बबन्ध सा नोत्तमसौकुमार्या % कुमुद्वती भानुमतीव भावम् ॥ Ragh_6.36 ॥ ताम् अग्रतस् तामरसान्तराभाम् $ अनूपराजस्य गुणैर् अनूनाम् & विधाय सृष्टिं ललिताम् विधातुर् % जगाद भूयः सुदतीं सुनन्दा ॥ Ragh_6.37 ॥ संग्रामनिर्विष्टसहस्रबाहुर् $ अष्टदासद्वीपनिखातयूपः & अनन्यसाधारणराजशब्दो % बभूव योगी किल कार्तवीर्यः ॥ Ragh_6.38 ॥ अकार्यचिन्तासमकालम् एव $ प्रादुर्भवंश् चापधरः पुरस्तात् & अन्तःशरीरेष्व् अपि यः प्रजानां % प्रत्यादिदेशाविनयं विनेता ॥ Ragh_6.39 ॥ ज्याबन्धनिष्पन्दभुजेन यस्य $ %%श्वसद्वक्त्रपरंपरेण & कारागृहे निर्जितवासवेन % लङ्केश्वरेणोषितम् आ प्रसादात् ॥ Ragh_6.40 ॥ #b: (%% च्त् क्क्*<2>*) तस्यान्वये भूपतिर् एष जातः $ प्रतीप इत्य् आगमवृद्धसेवी & येन श्रियः saæÓrayado«arƬhaæ % स्वभावलोलेत्य् अयशः प्रमृश्टम् ॥ Ragh_6.41 ॥ आयोधने कृष्णगतिं सहायम् $ अवाप्य यः क्षत्रियकालरात्र्%% & धारां शितां रामपरश्वधस्य % संभावयत्य् उत्पलपत्त्रसाराम् ॥ Ragh_6.42 ॥ #b: (%<ईम्>% C) अस्याङ्कलक्ष्मीर् भव दीर्घबाहोर् $ mÃhi«matÅvapranitambakäcÅm & प्रासादजालैर् जल्वेणिरम्यां % रेवां यदि प्रेक्षितुम् अस्ति कामः ॥ Ragh_6.43 ॥ तस्याः प्रकामं प्रियदर्शनो ऽपि $ न स क्षितीशो रुचये बभूव & शरत्प्रमृष्टाम्बुधरोपरोधः % शशीव पर्याप्तकलो नलिन्याः ॥ Ragh_6.44 ॥ सा शूरसेन्दाधिपतिं सुषेणम् $ उद्दिश्य %%आन्तरगीतकीर्तिम् & आचारशुद्धोभयवंशदीपं % शुद्धान्तरक्ष्या जगदे कुमार्%<Å>% ॥ Ragh_6.45 // #b: (%% C *V) #d: (%<ईम्>% V**) नीपान्वयः पार्थिव एष वज्वा $ गुणैर् यम् आश्रित्य परस्परेण & सिद्धाश्रमं शान्तम् इवैत्य सत्त्वैर् % नैसर्गिको 'प्य् उत्ससृजे विरोधः ॥ Ragh_6.46 ॥ यस्य्' आत्म%% नयनाभिरामा $ कान्तिर् हिमांशोर् इव संनिविष्ट & harmyÃgrasaærƬhat­ïÃÇkure«u % तेजो ऽविशह्यं रिपुमन्दिरेषु ॥ Ragh_6.47 ॥ #a: (%<^देहे>% V) यस्यावरोधस्तनचन्दनानां $ प्रक्षालनाद् वारिविहारकाले & कलिन्दकन्या मथुर्%<आं>% गता 'पि % गङ्गोर्मिसं%% जलेव भाति ॥ Ragh_6.48 ॥ #c: (%<Ã^>% S) #d: (%<^पृक्त^>% C V) %% ताक्र्ष्यात् किल कालियेन $ मणिं विसृष्टं यमुनौकसा यः & वक्षःस्थलव्यापि%% दधानः % सकौस्तुभं ह्रेपयतीव %% ॥ Ragh_6.49 // #a: (%% C T V) #c: (%<^रुचिम्>% C) #d: (%% C V) संभाव्य भर्तारम् अमुं युवानं $ मृदुप्रवालोत्तरपुष्पशय्ये & वृन्दावने चैत्ररथाद् अनूने % निर्विश्यतां सुन्दरि युवनश्रीः ॥ Ragh_6.50 ॥ अध्यास्य चाम्भःपृषतोक्षितानि $ शैलेय%% शिलातलानि & कलापिनां प्रावृषि पश्य नृत्यं % कान्तासु गोवर्धनकन्दरासु ॥ Ragh_6.51 ॥ #b: (%<^नद्धानि>% V) नृपं तम् आवर्तमनोज्ञनाभिः $ सा व्यत्यगाद् अन्यवधूर् भवित्री & महीधरं मार्गवशाद् उपेतं % स्रोतोवहा सागरगामिनीव ॥ Ragh_6.52 ॥ अथाङ्गदाश्लिष्टभुजं भुजिष्या $ हेमाङ्गदं नाम कलिङ्गनाथम् & आसेदुषीं सादितशत्रुपक्षं % बालाम् अबालेन्दुमुखीं babhëe ॥ Ragh_6.53 // असौ महेन्द्राद्रिसमानसारः $ पतिर् महेन्द्रस्य महोदधेश् च & यस्य क्षरत्सैन्यगजच्छलेन % यात्रासु यातीव पुरो महेन्द्रः ॥ Ragh_6.54 ॥ ज्याघात%% सुभुजो भुजाभ्यां $ बिभर्ति यश् चापभृतां पुरोगः & रिपुश्रिय्%<आं>% säjanabhëpa%% % बन्दीकृट्%<आनाम्>% इव पद्धती द्वे ॥ Ragh_6.55 ॥ #a: (%<^लेखे>% C) #c: (%% C V) #c: (%<^सिक्ते>% C**) #d: (%<आया>% C V) रणे ऽमितत्रीणतया प्रकाशः $ शरासनज्यानिकषौ भुजाभ्याम् & विशिष्टरेखौ रिपुविक्रमाग्नेर् % निर्वाणमार्गाव् इव यो बिभर्ति ॥ Ragh_6.55* ॥ यम् आत्मनः सद्मनि संनि%% $ मन्द्रध्वनित्याजितयामतूर्यः & प्रासादवातायनदृष्यवीचिः % प्रबोधयत्य् अर्णव एव सुप्तम् ॥ Ragh_6.56 ॥ #a: (%<^विष्टं>% C** V) अनेन सार्धं विहराम्बुराशेस् $ %% तालीवनमर्मरेषु & द्वीपानतरानीतलवङ्गपुष्पैर् % अपाकृतस्वेदलवा मरुद्भिः ॥ Ragh_6.57 ॥ #b: (%% V**) प्रलोभिताप्य् आकृतिलोभनीया $ पतिं पुरस्योरुगपूर्वनाम्नः & तस्माद् %%आवर्तत दूरकृष्टा % नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥ Ragh_6.58 ॥ #c: (%% V**) अथाधिगम्याभुवराजकल्पं $ पतिं पुरस्योरुगपूर्वनाम्नः & आचारपूतोभयवंशदीपं % शुद्धान्तरक्ष्या जगदे कुमारी ॥ Ragh_6.58* ॥ अथोर्%<आख्यस्य>% पुरस्य नाथं $ दौवारिकी देव%% & इतश् चकोराक्षि विलोकयेति % पूर्वानुशिष्टां निजगाद भोज्याम् ॥ Ragh_6.59 ॥ #a: (अथोर्%% V**) #a: (%<^आक्षस्य>% V**) #b: (%<^स्वरूपम्>% M)(%<^समानम्>% C V) पाण्ड्यो ऽयम् अंसार्पितलम्ब्%%हारः $ कॢप्ताङ्गरागो %%चन्दनेन & आभाति बालातपरक्तसानुः % सनिर्झरोद्गार इवाद्रिराजः ॥ Ragh_6.60 ॥ #a: (%% V) #b: (%% Cm Kv*<2>*) v%%ndhyasya संस्तम्भयिता महाद्रेर् $ निःशेषपीतोज्झितसिन्धु%% & प्रीत्याश्वमेधावभृथार्द्रमूर्तेः % सौस्नातिको यस्य भवत्य् अगस्त्यः ॥ Ragh_6.61 ॥ #a: (%% V**) #b: (%<^नाथः>% V**) अस्त्रं हराद् आप्तवता दुरापं $ येनेन्द्रलोक्%<आव>% जयाय %% & पुरा जनस्थानविमर्दशङ्की % संधाय लःकाधिपतिः प्रतस्थे ॥ Ragh_6.62 ॥ #b: (%<आप^>% C) #b: (%% T) अनेन पाणौ विधिवद् (?) गृहीते $ महाकुलीनेन महीव गुर्वी & रत्नानुविद्धार्णवमेखलाया % दिशः सपत्नी भव दक्षिण्%% ॥ Ragh_6.63 // #d: (%<आयाः>% V**) ताम्बूलवल्लीपरिणद्धपूगास्व् $ एलालतालिङ्गितचन्दनासु & तमालपत्त्रास्तरणासु रन्तुं % प्रसीद शश्वन् मलयस्थलीषु ॥ Ragh_6.64 ॥ इन्दीवरश्यामतनौर् नृपो %<'सौ>% $ त्वं रोचनागौरशरीरयष्टिः & अन्योन्यशोभापरिवृद्धये वां % योगस् तडित्तोयदयोर् इवास्तु ॥ Ragh_6.65 ॥ #a: (%<'यं>% स्क्) स्वसुर् विदर्भाधिपतेस् तदीयो $ लेभे ऽन्तरं चेतसि नोपदेशः & दिवाकरादर्शनबद्धकोशे % नक्शत्रनाथांशुर् इवारविन्दे ॥ Ragh_6.66 ॥ संचारिणी दीपशिखेव रात्रौ $ यं यं व्यतीयाय पतिंवरा सा & नरेन्द्रमार्गाट्ट इव प्रपेदे % विवर्णभावं स स भूमिपालः ॥ Ragh_6.67 ॥ तस्यां रघोः सूनुर् उपस्थितायां $ वृणीत मां नेति समाकुलो ऽभूत् & वामेतरः संशयम् अस्य बाहुः % केयूरबन्धोच्छवसितैर् नुनोद ॥ Ragh_6.68 ॥ तं प्राप्य सर्वावयवानवद्यं $ व्यावर्ततान्योपगमात् कुमारी & न हि प्रफुल्लं सहकारम् एत्य % वृक्सान्तरं काङ्क्षति षट्पदाली ॥ Ragh_6.69 ॥ तस्मिन् समावेशितचित्तवृत्तिम् $ इन्दुप्रभाम् इन्दुमतीम् %% & प्रचक्रमे वक्तुम् अनुक्रमज्ञा % सविस्तरं वाक्यम् इदं सुनन्दा ॥ Ragh_6.70 ॥ #b: (%% V**) इक्ष्वाकुवंश्यः ककुदं नृपाणां $ ककुत्स्थ इत्य् आहितलक्षणो ऽभूत् & काकुत्स्थशब्दं यत उन्नतेच्छाः % श्लाघ्यं दधत्य् उत्तरकोसलेन्द्राः ॥ Ragh_6.71 ॥ महेन्द्रम् आस्थाय महोक्षरूपं $ यः संयति प्राप्तपिनाक्%% लीलः & चकार बाणैर् असुराङ्गनानां % %%स्थलीः प्रोषितपत्त्रलेखाः ॥ Ragh_6.72 ॥ #b: (%% V**) #d: (%% V**) ऐरावतास्फालनविश्लथं यः $ संघट्टयन्न् अङ्गदम् अङ्गदेन & उपेयुशः स्वाम् अपि मूर्तिम् अग्र्याम् % अर्धासनं गोत्रभिदो ऽधित%<ष्ठ्>%औ ॥ Ragh_6.73 ॥ #d: (%% V**) जातः कुले तस्य किलोरुकीर्तिः $ कुलप्रदीपो नृपतिर् दिलीपः & अतिष्ठद् एकोनशतक्रतुत्वे % शक्राभ्यसूयाविनिवृत्तये यः ॥ Ragh_6.74 ॥ यस्मिन् महीं शासति वाणिनीनां $ निद्रां विहारार्धपथे गतानाम् & वातो ऽपि नासरंसयद् अंशुकानि % को लम्बयेद् %<आहरणाय>% हस्तम् ॥ Ragh_6.75 ॥ #d: (%<आभराणाय>% प्व् V) पुत्रो रघुस् तस्य पदं प्रशास्ति $ महाक्रतोर् विश्वजितः प्रयोक्ता & चतुर्दिग्%<आवर्जित>%संभृत्%<आं यो>% % मृत्पात्रशेषाम् अकरोद् विभूतिम् ॥ Ragh_6.76 ॥ #c: (%<^आवर्जन^>% C V अत्) #c: (%<आनां>% V) ÃrƬham अद्रीन् उदधीन् %%तीर्णं $ भुजंगमानां वसतिं प्रविष्टम् & ऊर्ध्वं गतं यस्य न चानुबन्धि % यशः परिच्छेत्तुम् इयत्तयालम् ॥ Ragh_6.77 ॥ #a: (%% C** V) असौ कुमारस् तम् अजो ऽनुजातस् $ त्रिविष्टपस्येव पतिं जयन्तः & गुर्वीं धुरं यो भुवनस्य पित्रा % धुर्येण दम्यः सदृश्%% बिभर्ति ॥ Ragh_6.78 ॥ #d: (%<ईं>% V**) कुलेन कान्त्या वयसा नवेन $ गुणैश् च तैस् तैर् विनयप्रधानैः & त्वम् आत्मनस् तुल्यम् %% वृणीष्व % रत्नं समागच्छतु käcanena ॥ Ragh_6.79 // #c: (%% C**) ततः सुनन्दावचनावसाने $ लज्जां %% कृत्य नरेन्द्रकन्या & दृष्ट्या प्रसादामलया कुमारं % प्रत्यग्रहीत् संवरणस्रजेव ॥ Ragh_6.80 ॥ #b: (%% V** स्क्) सा यूनि तस्मिन्न् abhilëabandhaæ $ शशाक शालीनतया न वक्तुम् & romäcalak«yeïa स गात्रयष्टिं % भित्त्वा निराक्रामद् अरालकेश्याः ॥ Ragh_6.81 ॥ तथागतायां परिहासपूर्वं $ सख्यां सखी वेत्र%% babhëe & आर्ये व्रजामो ऽन्यत इत्य् अथैनां % वधूर् असूयाकुटिलं ददर्श ॥ Ragh_6.82 ॥ #b: (%<^वती>% त्ल्)(%<^भृद् Ã^>% च्त्) सा चूर्णगौरं रघुनन्दनस्य $ धात्रीकराभ्यां करभोपमोरूः & आसञ्जयाम् आस %% % कण्ठे गुणं मूर्तम् इवानुरागम् ॥ Ragh_6.83 ॥ #c: (%<शिरोधरायां>% T) तया स्रजा मङ्गलपुष्पमय्या $ विशालवक्षःस्थललम्बया सः & अमंस्त कण्ठार्पितबाहुपाशां % विदर्भराजावरजां वरेण्यः ॥ Ragh_6.84 ॥ शशिनम् उपगतेयं कौमुदी मेघमुक्तं $ जलनिधिम् अनुरूप्%% & इति समगुणयोगप्रीतयस् तत्र पौराः % श्रवणकटु नृपाणाम् एकवाक्यं विवव्रुः ॥ Ragh_6.85 ॥ #b: (%<शिरोधरायां>% T) प्रमुदितवरपक्षम् एकतस् तत् (?) $ क्षितिपतिमण्डलम् अन्यतो वितानम् & उषसि सर इव प्रफुल्लपद्मं % कुमुदवनप्रतिपन्ननिद्रम् आसीत् ॥ Ragh_6.86 ॥ _______________________________________________________________________________ अथोपयन्त्रा सदृशेन युक्तां $ स्कन्देन साक्षाद् इव देवसेनाम् & स्वसारम् आदाय विदर्भ%% % पुरप्रवेशाभिमुखो बभूव ॥ Ragh_7.1 ॥ #c: (%<^राजः>% C V**) सेनानिवेशान् पृथिवी%% 'पि $ जग्मुर् विभातग्रहमन्दभासः & भोज्यां प्रति व्यर्थमनोरथत्वाद् % रूपेषु वेषेषु च साभ्यसूयाः ॥ Ragh_7.2 ॥ #a: (%<^भृतो>% C** V**) सांनिध्ययोगात् किल तत्र शच्याः $ स्वयंवरक्षोभकृताम् अभावः & काकुत्स्थम् %% समत्सरो ऽपि % शशाम तेन क्षितिपाललोकः ॥ Ragh_7.3 ॥ #c: (%<आलोक्य>% V**) तावत् प्रकीर्णाभिनवोपचारम् $ इन्द्रायुधद्योतिततोरणाङ्कम् & वरः स वध्वा सह राजमार्गं % %% ध्वजच्छायनिवारितोष्णम् ॥ Ragh_7.4 ॥ #d: (%% V**) ततस् तदालोकन%% $ सौधेषु चामीकरजालवत्सु & बभूवुर् इत्थं पुरसुन्दरीणां % त्यक्तान्यकार्याणि विचेष्टितानि ॥ Ragh_7.5 ॥ #a: (%% T) आलोकमार्गं सहसा व्रजन्त्या $ कयाचिद् उद्वेष्टनवान्तमाल्यः & %% न संभावित एव तावत् % करेण रुद्धो ऽपि %% केश%% ॥ Ragh_7.6 ॥ #c: (%% ct Ns*<1>* T) #d: (%% ct) #d: (%<^हस्तः>% व्क्) प्रसाधिकालम्बितम् अग्रपादम् $ आक्षिप्य काचिद् द्रवरागम् एव & ut«­«­alÅlÃgatir आ गवाक्षाद् % ययौ शलाकाम् अपरा वहन्ती ॥ Ragh_7.7 ॥ विलोचनं दक्षिणम् अञ्जनेन $ संभाव्य तद्वञ्चितवामनेत्रा & तथैव वातायनसंनिकर्षं % ययौ शलाकाम् अपरा वहन्ती ॥ Ragh_7.8 ॥ जालान्तरप्रेषितदृष्टिर् अन्या $ प्रस्थानभिन्नां न बबन्ध नीवीम् & नाभिप्रविष्टाभरणप्रभेण % हस्तेन तस्थाव् अवलम्ब्य वासः ॥ Ragh_7.9 ॥ अर्ध्%<आचिता>% सत्वरम् उत्थितायाः $ पदे पदे दुर्निमिते गलन्ती & कस्याश्चिद् आसीद् रशना तदानीम् % अङ्गुष्ठमाउलार्पितसूत्रशेषा ॥ Ragh_7.10 ॥ #a: (%<^äcitÃ>% च्त्) स्तनंधयन्तं तनयं विहाय $ विलोकनाय त्वरया व्रजन्ती & संप्रस्नुताभ्यां पदवीं स्तनाभ्यां % सिषेच काचित् पयस्'' आ गवाक्षात् ॥ Ragh_7.10* ॥ तासां मुखैर् आसवगन्धगर्भैर् $ व्याप्तान्तराः सान्द्रकुतूहलानाम् & विलोलनेत्रभ्रमरैर् गवाक्षाः % सहस्रपत्त्राभरणा इवासन् ॥ Ragh_7.11 ॥ %% राघवं दृष्टिभिर् आपिबन्त्यो $ नार्यो न जग्मुर् विषयान्तराणि & तथा हि शेषेन्द्रियवृत्तिर् आसां % सर्वात्मना चक्षुर् इव प्रविष्टा ॥ Ragh_7.12 ॥ #a: (%% V**) स्थाने वृता भूपतिभिः परोक्षैः $ स्वयंवरं साधुम् अमंस्त भोज्या & पद्मेव नारायणम् अन्यथासौ % लभेत कान्तं कथम् आत्मतुल्यम् ॥ Ragh_7.13 ॥ परस्परेण स्पृहणीयशोभं $ न चेद् इदं द्वन्द्वम् अयोजयिष्यत् & अस्मिन् द्वये रूपविधानयत्नः % पत्युः प्रजानां वितथो ऽभविष्यत् ॥ Ragh_7.14 ॥ रतिस्मरौ नूनम् इमाव् अभूतां $ राज्ञां सहरेषु तथा हि बाला & %%एयम् आत्मप्रतिरूपम् एव % मनो हि जन्मान्तरसंगतिज्ञम् ॥ Ragh_7.15 ॥ #c: (%% V) इत्य् उद्गताः पौरवधूमुखेभ्यः $ शृण्वन् कथाः श्रोतसुखाः कुमारः & उद्भासितं मङ्गलसंविधाभिः % संबन्धिनः सद्म समाससाद ॥ Ragh_7.16 ॥ %% 'वतीर्याशु करेणुकायाः $ स कामरूपेश्वरदत्तहस्तः & वैदर्भनिर्दिष्टम् अथो विवेश % नारीमनांसीव चतुष्कम् अन्तः ॥ Ragh_7.17 ॥ #a: (%%आव^ C V**) महार्हसिंहासनसंस्थितो ऽसौ $ सरत्नम् %% मधु%% & भोजोपनीतं च दुकूलयुग्मं % जग्राह सार्धं वनिताकटाक्षैः ॥ Ragh_7.18 ॥ #b: (%% V**) #b: (%<^मच् च गव्यम्>% व्न्) दुकूलवासाः स वधूसमीपं $ निन्ये विनीतैर् अवरोधरक्षैः & वेलासाक्शं स्फुटपेहराजिर् % नवैर् उदन्वान् इव चन्द्रपादैः ॥ Ragh_7.19 ॥ तत्रार्चितो भोजपतेः पुरोधा $ हुत्वाग्निम् आज्यादिभिर् अग्निकल्पः & तम् एव चाधाय विवाहसाक्ष्ये % वधूवर्%% संगमयां चकार ॥ Ragh_7.20 ॥ #d: (%% V**) हस्तेन हस्तं परिगृह्य वध्वाः $ स राजसूनुः सुतरां %% & अनन्तराशोकलताप्रवालं % प्राप्येव चूतः प्रतिपल्लवेन ॥ Ragh_7.21 ॥ #b: (%% C V) %<आसीद्>% वरः कण्टकितप्रकोष्टः $ स्विन्नाङ्गुलिः संववृते कुमारी & वृत्तिस् तयोः पाणिसमागमेन % समं vibhakteva maobhav%% // Ragh_7.22 // #a: (%% Sk) #c: (%% ct V) #d: (%% ct V) tayor %%-%% $ क्रियासमापत्त्%% & ह्रीयन्त्रणाम् आनशिरे मनोज्ञाम् % अन्योन्यलोलानि विलोचनानि ॥ Ragh_7.23 ॥ #a: (%% V**) #a: (^%% स्क्) #b: (^t%% च्त्)(%<^त्वि^>% V]) #b: (^t%% V**) प्रदक्षिणप्रक्रमणात् कृषानोर् $ उदर्चिषस् तन् (?) मिथुनं चकाशे & मेरोर् उपान्तेष्व् इव वर्तमानम् % अन्योन्यसंसक्तम् अहस्त्रियामम् ॥ Ragh_7.24 ॥ नितम्बगुर्वी गुरुणा प्रयुक्ता $ वधूर् विधातृप्रतिम्%% तेन & चकार सा मत्तचकोरनेत्रा % लज्जावती लाज%% अग्नौ ॥ Ragh_7.25 ॥ #b: (%<^एव>% स्क्) #d: (%<^विमोक्षम्>% अर्)(%<^विमोकम्>% स्क्) हविःशमीपल्लवलाजगन्ध्%% $ पुण्यः कृशानोर् उदियाय धूमः & कपोलसंसर्पिशिखः स तस्या % मुहूर्तकर्णोत्पलतां प्रपेदे ॥ Ragh_7.26 ॥ #a: (%<Å>% च्त्) तद् अञ्जन%%समाकुलाक्षं $ प्रम्लानभीजाङ्कुरकर्णपूरम् & वधूमुखं पाटल%%लेखम् % आचारधूमग्रहणाद् बभूव ॥ Ragh_7.27 ॥ #a: (%<^क्षोभ^>% C**) #c: (%<^गल्ल^>% V**) तौ स्नातकैर् बन्धुमता च राज्ञा $ पुरंध्रिभिश् च क्रमशः प्रयुक्तम् & कन्याकुमारौ कनकासनस्थाव् % आर्द्राक्षतारोपणम् अन्वभूताम् ॥ Ragh_7.28 ॥ इति स्वसुर् भोजकुलप्रदीपः $ संपाद्य पाणिग्रहणं स राजा & महीपतीनां पृथगर्हणार्थं % समादिदेशाधिकृतान् अधिश्रीः ॥ Ragh_7.29 ॥ लिङ्गैर् मुदः संवृतविक्रियास् ते $ ह्रदाः प्रसन्ना इव gƬhanakrÃ÷ & वैदर्भम् आमन्त्र्य ययुस् तदीयां % प्रत्यर्प्य पूजाम् औप्दाछलेन ॥ Ragh_7.30 ॥ स राजलोकः कृतपूर्वसंविद् $ आरम्भसिद्धौ %%ओपलभ्यम्) & आदास्यमानः प्रम्दामिषं तद् % आवृत्य पन्थानम् अजस्य तस्थौ ॥ Ragh_7.31 ॥ #b: (%% C** M** V**) #b: (%% V) भर्तापि तावत् क्रथकैषिकानाम् $ अनुष्ठितानन्तरजाविवाहः & %%आनुरूप्%<आहरणी>% कृतश्रीः % प्रास्थापयद् राघवम् अन्वगाच् च ॥ Ragh_7.32 ॥ #c: (%<शक्त्य्''>% V**) #c: (%<^आभरणी^>% V) तिस्रस् त्रिलोक्%<Å>% प्रथितेन सार्धम् $ अजेन मार्गे वसतीर् उषित्वा & तस्माद् अपावर्तत कुण्डिनेशः % पर्वात्यये सोम इवोष्णरश्मेः ॥ Ragh_7.33 ॥ #a: (%% च्त्) प्रमन्यवः प्राग् अपि कोसलेन्द्रे $ प्रत्येकम् आत्तस्वतया बभूवुः & अतो नृपाश् चक्षमिरे समेताः % स्त्रीरत्नलाभं न तदात्मजस्य ॥ Ragh_7.34 ॥ तम् उद्वहन्तं पथि भोजकन्यां $ रुरोध राजन्यगणः स दृप्तः & बलि%% श्रियम् आददानं % त्रैविक्रमं पादम् इवेन्द्रशत्रुः ॥ Ragh_7.35 ॥ #c: (%<^प्रतिष्ठां>% V**) तस्यः स रक्षार्थम् अनल्पयोधम् $ आदिष्य पित्र्यं सचिवं कुमारः & प्रत्यग्रहीत् पार्थिववाहिनीं तां % %% शोण इवोत्तरङ्गः ॥ Ragh_7.36 ॥ #d: (%% च्त्) पत्तिः पदातिं रथिनं रथेशस् $ तुरंगसादी turagÃdhirƬham & यन्ता गजस्याभ्यपतद् गजस्थं % तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ Ragh_7.37 ॥ नदत्सु तूर्येष्व् %%वाचो $ नोदीरयन्ति स्म कुलोपदेशान् & बाणाक्षरैर् एव परस्पर्%% % नामोर्जितं चापभृतः शशंसुः ॥ Ragh_7.38 ॥ #a: (%<^अभिभाव्य^>% C) #c: (%% C**) उत्थापितः संयति रेणुर् अश्वैः $ सान्द्रीकृतः स्यन्दन%%चक्रैः & चिस्तारितः कुञ्जरकर्णतालैर् % %%क्रमेणोपरुरोध सूर्यम् ॥ Ragh_7.39 ॥ #b: (%<^वृन्द^>% C** V**) #d: (%% C)(%% V) मत्स्यध्वजा वायुवशाद् विदीर्णैर् $ मुखैः प्रवृद्धद्वजिनीरजांसि & बभुः पिबन्तः परमार्थमत्स्याः % पर्याविलानीव नवोदकानि ॥ Ragh_7.40 ॥ रथो रथाङ्गध्वनिना विजज्ञे $ विलोलघण्टाक्वणितेन नागः & स्वभर्तृनामग्रहणाद् बभूव % सान्द्रे रजस्य् आत्मपरावबोधः ॥ Ragh_7.41 ॥ आवृण्वतो लोचनमार्गम् आजौ $ रजोऽन्धकारस्य विजृम्भितस्य & शस्त्रक्षताश्वद्विपवीरजन्मा % बालारुणो ऽभूद् रुधिरप्रवाहः ॥ Ragh_7.42 ॥ स च्छिन्नमूलः क्षतजेन रेणुस् $ तस्योपरिष्टात् पवनावधूतः & अङ्गारशेषस्य हुताशनस्य % पूर्वोत्थितो धूम इवाबभासे ॥ Ragh_7.43 ॥ प्रहारमूर्छापगमे रथस्थ्%<आन्>% $ यन्त्ःन् उपालभ्य %%वर्तिताश्व्%<आः>% & यैः सादिता लक्षितपूर्वकेतूंस् % तान् एव सामर्षतया निजघ्नुः ॥ Ragh_7.44 ॥ #a: (%<Ã[÷]>% च्त्) #b: (%% V) #b: (%<आन्>% च्त् V) अप्य् अर्धमार्गे परबाणलूना $ धनुर्भृतां हस्तवतां पृषत्काः & संप्रापुर् एवात्मजवानुवृत्त्या % पूर्वार्धभागैः फलिभिः शरव्यम् ॥ Ragh_7.45 ॥ आधोरणानां गजसंनिपाते $ शिरांसि चक्रैर् निशितैः %% & %% अपि आयेननखाग्रकोटि- % -व्यासक्तकेशानि चिरेण पेतुः ॥ Ragh_7.46 ॥ #b: (%% * V) #c: (%% च्त् न्स्*<1>* P**)(%% C**) पूर्वं प्रहर्ता न जघान भूयः $ प्रतिप्रहाराक्षमम् अश्वसादी & तुरंगमस्कन्धनिषण्णदेहं % प्रत्याश्वसन्तं रिपुम् आचकाङ्क्ष ॥ Ragh_7.47 ॥ तनुत्यजां %%भृतां विकोशैर् $ बृहत्सु दन्तेष्व् असिभिः पतद्भिः & रणक्षितिः शोणितमद्यकुल्या % गजा विविग्नाः करशीकरेण ॥ Ragh_7.48 ॥ #a: (%% V**) ÓilÅmukhotk­ttaÓira÷phalìhyà $ च्युतैः शिरत्रैश् चषकोत्तरेव & रणक्षितिः शोणितमद्यकुल्या % रराज मृत्योर् इव पानभूमिः ॥ Ragh_7.49 ॥ उपान्तयोर् निष्कुषितं विहंगैर् $ आक्षिप्य तेभ्यः पिशितप्रियापि & केयूरकोटिक्षततालुदेशा % शिवा भुजच्छेदम् %%आचकार ॥ Ragh_7.50 ॥ #d: (%% V**) कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः $ सद्य्%% विमानप्रभुताम् उपेत्य & वामाङ्गसंसक्तसुराङ्गनः स्वं % नृत्य्%% कबन्धं समरे ददर्श ॥ Ragh_7.51 ॥ #b: (%% C) #d: (%% च्त्) अन्योन्यसूतोन्मथनाद् अभूतां $ ताव् एव सूतौ रथिनौ च कौचित् & व्यश्वौ गदाव्यायतसंप्रहारौ % बग्नायुधौ बाहु%% ॥ Ragh_7.52 // #d: (%<^विमर्दन^«Âhau>% V**) परस्परेण क्षतयोः प्रहर्त्रोर् $ उत्क्रान्तवाय्वोः समकालम् एव & अमर्त्यभावे ऽपि कयोश्चिद् आसीद् % एकासरःप्रार्थितयोर् विवादः ॥ Ragh_7.53 ॥ व्यूहाव् उभौ ताव् इतरेतर्%% $ भङ्गं जयं चापतुर् अव्यवस्थम् & पश्चात्पुरोमारुतयोः प्रवृद्धौ % पर्यायवृत्त्येव महार्णवोर्मी ॥ Ragh_7.54 ॥ #a: (%% C)(%<^ओत्थं>% P S V**) परेण भग्ने ऽपि बले महौजा $ ययाव् अजः प्रत्य् अरिसैन्यम् एव & धूमो निवर्त्%% समीरणेन % यत्%% कक्षस् तत एव वह्निः ॥ Ragh_7.55 ॥ #c: (%% ct) #d: (%<^as tu>% ct) रथी निषङ्गी कवची धनुष्मान् $ दृप्त्%% स राजन्यकम् एकवीरः & %% आस महावराहः % कल्पक्षय्%% इवार्णवाम्भः ॥ Ragh_7.56 ॥ #b: (%% V**) #c: (%% C V) #d: (%<^ओद्वृत्तम्>% च्त्) स दक्षिणं तूण-मुख्%% वामं $ व्यापारयन् हस्तम् अलक्ष्यताजौ & आकर्णकृष्टा सकृद् अस्य योद्धुर् % मौर्वीव बाणान् सुषुवे रिगुफ्नान् ॥ Ragh_7.57 ॥ #a: (%%(?) V**) %% रोषदष्ट्%<आधिक>%लोहित्%% $ व्यक्तोर्ध्वरेक्%<à भृ>%कुटीर् वहद्भिः & तस्तार गां भल्लनिकृत्तकण्ठैर् % %%कारगर्भैर् द्विषतां शिरोभिः ॥ Ragh_7.58 ॥ #a: (%% श्प्) #a: (%<^आधर^>% V श्प्) #a: (%<^आक्षैर्>% C V Áp) #b: (%<Ã^>% C) #b: (%% ct) #d: (%% ct) sarvair बलाङ्गैर् द्विरदप्रधानैः $ सर्वायुधैः कङ्कटभेदिभिश् च & सर्वप्रयत्नेने च भूमिपालास् % तस्मिन् प्रजह्रुर् युधि सर्व एव ॥ Ragh_7.59 ॥ सो ऽस्त्रव्रजैश् %%रथः परेषां $ ध्वजाग्रमात्रेण बभूव लक्ष्यः & नीहारमग्नो दिनपूर्वभागः % किंचित्प्रकाशेन विवस्वतेव ॥ Ragh_7.60 ॥ #a: (%% V**) प्रियंवदात् प्रापम् %% $ प्रायुङ्क्त राजस्व् अधिराजसूनुः & गान्धर्वम् अस्त्रं कुसुमास्त्रकान्त्%% % प्रस्वापनं स्वपनिवृत्तलौल्यः ॥ Ragh_7.61 ॥ #a: ([%% C][%% V**] %%) (%% V**) #c: (%% C**) ततो dhanu«kar«aïamƬhahastam $ एकांसपर्यस्तशिरस्त्र%% & तस्थौ ध्वजस्तम्भनिषण्णदेहं % निद्राविधेयं नरदेवसैन्यम् ॥ Ragh_7.62 ॥ #b: (%<^जातम्>% V**) ततः प्रियोपात्तरसे ऽधरोष्ठे $ निवेश्य दध्मौ जलं कुमारः & %% स्वहस्तार्जित्%% % पिबन् यशो मूर्तम् इवाभासे ॥ Ragh_7.63 ॥ #c: (%% च्त् V) #c: (%% V**) शङ्खस्वनाभिज्ञतया निवृत्तास् $ तं सन्नशत्रुं ददृशुः स्वयोधाः & निमीलितानाम् इव पङ्कजानां % मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥ Ragh_7.64 ॥ सशोणितैस् तेन शिलीमुखाग्रैर् $ निक्षेपिताः केतुषु पार्थिवानाम् & यशो हृतम् %% राघवेण % न जीवितं वः कृपयेति वर्णाः ॥ Ragh_7.65 ॥ #c: (%% C V**) स चापकोटीनिहितैकबाहुः $ शिरस्तनिष्कर्षणभिन्नमुलिः & ललाटबद्धश्रमवारिबिन्दुर् % भीतां प्रियाम् एत्य वचो babhëe ॥ Ragh_7.66 // %% परान् अर्भकहार्यशस्त्रान् $ वैदर्भि पश्यानुमता मयासि & एवंविधेनाहवचेष्टितेन % त्वं %% हस्तगता ममभिः ॥ Ragh_7.67 ॥ #a: (%% C) #d: (%% V**) तस्याः प्रतिद्वन्द्विभवाद् विषादात् $ सद्य्%% विमुक्तं मुखम् आबभासे & %%ÓvÃsabëpÃpagamÃt प्रपन्नः % प्रसादम् आत्मीयम् इवात्मदर्षाः ॥ Ragh_7.68 ॥ #b: (%% C) #c: (%% च्त्) हृष्टापि सा ह्रीविजिता न साक्षाद् $ वाग्भिः सखीनां प्रियम् अभ्यनन्दत् & स्थली नवाम्भःपृषताभि%% % मयूरकेकाभिर् इवाभ्र%% ॥ Ragh_7.69 // #c: (%<^षिक्ता>% V**) #d: (%<^जालम्>% V) इति शिरसि स वामं पादम् आधाय राज्ञाम् $ उदवहद् अनवद्यां ताम् अवद्याद् अपेतः & रथतुरगरजोभिस् तस्य रूक्षालक्%<आग्रा>% % समरविजयलष्मीः सैव मूर्ता बभूव ॥ Ragh_7.70 ॥ #c: (%<^आन्ता>% C V) प्रथमपरिगतार्थस् तं रघुः संनिवृत्तं $ विजयिनम् अभिनन्द्य श्लाघ्यजायासमेतम् & तदुपहितकुटुम्बः शान्तिमार्गोतुस्को ऽभून् % न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥ Ragh_7.71 ॥ _______________________________________________________________________________ अथ तस्य विवाहकौतुकं $ ललितं बिभ्रत एव पार्थिवः & वसुधाम् अपि हस्तगामिनीम् % अकरोद् इन्दुमतीम् इवापराम् ॥ Ragh_8.1 ॥ दुरितैर् अपि कर्तुम् आत्मसात् $ प्रयतन्ते नृपसूनवो हि यत् & तद् उपस्थितम् अग्रहीद् अजः % पितुर् आज्ञेति न भोगतृष्णया ॥ Ragh_8.2 ॥ अनुभूय वसिष्ठसंभृतैः $ सलिलैस् तेन सहाभिषेचनम् & विशदोच्छवसितेन मेदिनी % कथयाम् आस कृतार्थताम् इव ॥ Ragh_8.3 ॥ स बभूव दुरासदः परैर् $ गुरुणाथर्वविदा कृतक्रियः & पवनाग्निसमागमो ह्य् अयं % सहितं ब्रह्म यद् अस्त्रतेजसा ॥ Ragh_8.4 ॥ रघुम् एव निवृत्तयौवनं $ तम् अमन्यन्त %