Kalidasa: Meghaduta, according to Vallabhadeva's commentary Based on the edition by Eugen Hultzsch: Kalidasa's Meghaduta, ed. from Manuscripts with the commentary of Vallabhadeva. London : Royal Asiatic Society 1911 Prize Publication Fund ; 4 Input by Asko Parpola July 2013 PLAIN TEXT ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ka÷ cit कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः । यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ KMdV_1 ॥ तस्मिन्न् अद्रौ कति चिद् अबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रशमदिवसे मेघम् आश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ KMdV_2 ॥ तस्य स्थित्वा कथम् अपि पुरः केतकाधानहेतोर् अन्तर्बाष्पश् चिरम् अनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥ KMdV_3 ॥ प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ KMdV_4 ॥ धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे कामार्ता हि प्रणयकृपणाश् चेतनाचेतनेषु ॥ KMdV_5 ॥ जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं याच्ञा वन्ध्या वरम् अधिगुणे नाधमे लब्धकामा ॥ KMdV_6 ॥ संतप्तानां त्वम् असि शरणं तत् पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ KMdV_7 ॥ त्वाम् आरूढं पवनपदवीम् उद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः । कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः ॥ KMdV_8 ॥ आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु । काले काले भवति भवता यस्य संयोगम् एत्य स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो बाष्पम् उष्णम् ॥ KMdV_9 ॥ मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां वामश् चायं नदति मधुरं चातकस् तोयगृध्नुः । गर्भाधानस्थिरपरिचया नूनम् आबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ KMdV_10 ॥ तां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥ KMdV_11 ॥ कर्तुं यच् च प्रभवति महीम् उच्छिलिन्ध्राम् अवन्ध्यं तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ KMdV_12 ॥ मार्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुकूलं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ KMdV_13 ॥ अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेहान् ॥ KMdV_14 ॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यम् एतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुष्खण्डम् आखण्डलस्य । येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ KMdV_15 ॥ त्वय्य् आयत्तं कृषिफलम् इति भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैर् जनपदवधूलोचनैः पीयमानः । सद्यःसीरोत्कषणसुरभि क्षेत्रम् आरुह्य मालं किं चित् पश्चाद् प्रवलय गतिं भूय एवोत्तरेण ॥ KMdV_16 ॥ त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः । न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तथोच्चैः ॥ KMdV_17 ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् त्वय्य् आरूढे शिखरम् अचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ KMdV_18 ॥ स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य ॥ KMdV_19 ॥ तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् जम्बूषण्डप्रतिहतरयं तोयम् आदाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ KMdV_20 ॥ नीपं दृष्ट्वा हरितकपिशं केसरैर् अर्धरूढैर् आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् । दग्धारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ KMdV_21 ॥ उत्पश्यामि द्रुतम् अपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गैः सनयनजलैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् ॥ KMdV_22 ॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् नीडारम्भैर् गृहबलिभुजाम् आकुलग्रामचैत्याः । त्वय्य् आसन्ने फलपरिणतिश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ KMdV_23 ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलम् अविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत् तत् सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि ॥ KMdV_24 ॥ नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥ KMdV_25 ॥ विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्न् उद्यानानां नवजलकणैर् यूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ KMdV_26 ॥ वक्रः पन्था यद् अपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः । विद्युद्दामस्फुरितचकितैस् तत्र पौराङ्गनानां लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि ॥ KMdV_27 ॥ वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ KMdV_28 ॥ वेणीभूतप्रतनुसलिलां ताम् अतीतस्य सिन्धुं पाण्डुच्छायां तटरुहतरुभ्रंशिभिर् जीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्तीं कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ KMdV_29 ॥ प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टाम् अनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् ॥ KMdV_30 ॥ दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ KMdV_31 ॥ जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूमैर् बन्धुप्रीत्या भवनशिखिभिर् दत्तनृत्तोपहारः । हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अध्वखिन्नान्तरात्मा नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥ KMdV_32 ॥ भर्तुः कण्ठच्छविर् इति गणैः सादरं दृश्यमाणः पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डेश्वरस्य । धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् तोयक्रीडानिरतयुवतिस्नानतिक्तैर् मरुद्भिः ॥ KMdV_33 ॥ अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले स्थातव्यं ते नयनविषयं यावद् अभ्येति भानुः । कुर्वन् संध्याबलिपटहतां शूलिनः श्लाघनीयाम् आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् ॥ KMdV_34 ॥ पादन्यासक्वणितरशनास् तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश् चामरैः क्लान्तहस्ताः । वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ KMdV_35 ॥ पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या ॥ KMdV_36 ॥ गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर् विक्लवास् ताः ॥ KMdV_37 ॥ तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनर् अपि भवान् वाहयेद् अध्वशेषं मन्दायन्ते न खलु सुहृदाम् अभ्युपेतार्थकृत्याः ॥ KMdV_38 ॥ तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु । प्रालेयास्रं कमलवदनात् सो ऽपि हर्तुं नलिन्याः प्रत्यावृत्तस् त्वयि कररुधि स्याद् अनल्पाभ्यसूयः ॥ KMdV_39 ॥ गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मात् तस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ KMdV_40 ॥ तस्याः किं चित् करधृतम् इव प्राप्तवानीरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥ KMdV_41 ॥ त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्कपुण्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ KMdV_42 ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् अत्यादित्यं हुतवहमुखे संभृतं तद्द् हि तेजः ॥ KMdV_43 ॥ ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रीत्या कुवलयपदप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः ॥ KMdV_44 ॥ आराध्यैवं शरवणभुवं देवम् उल्लङ्घिताध्वा सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ KMdV_45 ॥ त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो दूरम् आवर्ज्य दृष्टीर् एकं मुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् ॥ KMdV_46 ॥ ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ KMdV_47 ॥ ब्रह्मावर्तं जनपदम् अधश्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः । राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि ॥ KMdV_48 ॥ हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासाम् अभिगमम् अपां सोम्य सारस्वतीनाम् अन्तःस्वच्छस् त्वम् अपि भविता वर्णमात्रेण कृष्णः ॥ KMdV_49 ॥ तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता ॥ KMdV_50 ॥ तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा स्याद् अस्थानोपनतयमुनासंगम् एवाभिरामा ॥ KMdV_51 ॥ आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः । वक्ष्यस्य् अध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां रम्यां त्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ KMdV_52 ॥ तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः । अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् ॥ KMdV_53 ॥ ये त्वां मुक्तध्वनिम् असहनाः कायभङ्गाय तस्मिन् दर्पोत्सेकाद् उपरि शरभा लङ्घयिष्यन्त्य् अलङ्घ्यम् । तान् कुर्वीथास् तुमुलकरकावृष्टिहासावकीर्णान् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ KMdV_54 ॥ तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः शश्वत् सिद्धैर् उपहृतबलिं भक्तिनम्रः परीयाः । यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः कल्पन्ते ऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ KMdV_55 ॥ शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस् त्रिपुरविजयो गीयते किंनरीभिः । निर्ह्रादी ते मुरज इव चेत् कन्दरासु ध्वनिः स्यात् संगीतार्थो ननु पशुपतेस् तत्र भावी समस्तः ॥ KMdV_56 ॥ प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् । तेनोदीचीं दिशम् अभिसरेस् तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ KMdV_57 ॥ गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं राशीभूतः प्रतिनिशम् इव त्र्यम्बकस्याट्टहासः ॥ KMdV_58 ॥ उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य । लीलाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ KMdV_59 ॥ हित्वा नीलं भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विहरेत् पादचारेण गौरी । भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलो ऽस्याः सोपानत्वं कुरु सुखपदस्पर्शम् आरोहणेषु ॥ KMdV_60 ॥ तत्रावश्यं जनितसलिलोद्गारम् अन्तःप्रवेशान् नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् क्रीडालोलाः श्रवणपरुषैर् गर्जितैर् भाययेस् ताः ॥ KMdV_61 ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन् कामात् क्षणमुखपटप्रीतिम् ऐरावणस्य । धुन्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि च्छायाभिन्नः स्फटिकविशदं निर्विशेः परवतं तम् ॥ KMdV_62 ॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुगूलां न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गारम् उच्चैर्विमाना मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् ॥ KMdV_63 ॥ विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः ॥ KMdV_64 ॥ हस्ते लीलाकमलम् अलकं बालकुन्दानुविद्धं नीता रोध्रप्रसवरजसा पाण्डुताम् आननश्रीः । चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ KMdV_65 ॥ यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचनान्य् उत्तमस्त्रीसहायाः । आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु ॥ KMdV_66 ॥ यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानाम् अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदैश् चोतिताश् चन्द्रपादैर् व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः ॥ KMdV_67 ॥ नेत्रा नीताः सततगतिना यद् विमानाग्रभूमीर् आलेख्यानां नवजलकणैर् दोषम् उत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस् त्वादृशा यत्र जालैर् धूमोद्गारानुकृतिनिपुणं जर्जरा निष्पतन्ति ॥ KMdV_68 ॥ नीवीबन्धोच्छ्वसनशिथिलं यत्र यक्षाङ्गनानां वासः कामाद् अनिभृतकरेष्व् आक्षिपत्सु प्रियेषु । अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणश् चूर्णमुष्टिः ॥ KMdV_69 ॥ गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः कॢप्तच्छेद्यैः कनककमलैः कर्णविभ्रंशिभिश् च । मुक्तालग्नस्तनपरिमलैश् छिन्नसूत्रैश् च हारैर् नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् ॥ KMdV_70 ॥ मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः ॥ KMdV_71 ॥ तत्रागारं धनपतिगृहान् उत्तरेणास्मदीयं दूराल् लक्ष्यं तद् अमरधनुश् चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ KMdV_72 ॥ वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः । यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः ॥ KMdV_73 ॥ यस्यास् तीरे निचितशिखरः पेशलैर् इन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि ॥ KMdV_74 ॥ रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः प्रत्यासन्नौ कुरवकवृतेर् माधवीमण्डपस्य । एकः सख्यास् तव सह मया वामपादाभिलाषी काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ KMdV_75 ॥ तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् मूले नद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः । तालैः शिञ्जद्वलयसुभगैर् नर्तितः कान्तया मे याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ KMdV_76 ॥ एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षणीयं द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायं भवनम् अधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वाम् अभिख्याम् ॥ KMdV_77 ॥ गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः । अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ KMdV_78 ॥ तन्वी श्यामा शिखरदशना पक्वबिम्बाधरौष्ठी मध्ये क्षामा चकितहरिणप्रेक्षणी निम्ननाभिः । श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतिविषये सृष्टिर् आद्येव धातुः ॥ KMdV_79 ॥ तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् । गाढोत्कण्ठागुरुषु दिवसेष्व् एषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ KMdV_80 ॥ नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरौष्ठम् । हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् इन्दोर् दैन्यं त्वदुपसरणक्लिष्टकान्तेर् बिभर्ति ॥ KMdV_81 ॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां कच् चिद् भर्तुः स्मरसि निभृते त्वं हि तस्य प्रियेति ॥ KMdV_82 ॥ उत्सङ्गे वा मलिनवसने सोम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा । तन्त्रीर् आर्द्रा नयनसलिलैः सारयित्वा कथं चिद् भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती ॥ KMdV_83 ॥ शेषान् मासान् गमनदिवसप्रस्तुतस्यावधेर् वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । संयोगं वा हृदयनिहितारम्भम् आस्वादयन्ती प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः ॥ KMdV_84 ॥ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा या मयोन्मोचनीया । स्पर्शक्लिष्टाम् अयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषमाद् एकवेणीं करेण ॥ KMdV_85 ॥ सव्यापाराम् अहनि न तथा खेदयेद् विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्संदेशैः सुखयितुम् अतः पश्य साध्वीं निशीथे ताम् उन्निद्राम् अवनिशयनासन्नवातायनस्थः ॥ KMdV_86 ॥ आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः । मत्संयोगः कथम् उपनमेत् स्वप्नजो ऽपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ KMdV_87 ॥ निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात् परुषमलकं नूनम् आगण्डलम्बम् । नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या ताम् एवोष्णैर् विरहशयनेष्व् अस्रुभिर् यापयन्तीम् ॥ KMdV_88 ॥ पादान् इन्दोर् अमृतशिशिराञ्जालमार्गप्रविष्टान् पूर्वप्रीत्या गतम् अभिमुखं संनिवृत्तं तथैव । चक्षुः खेदात् सजलगुरुभिः पक्ष्मभिश् छादयन्तीं साभ्रे ऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ KMdV_89 ॥ जाने सख्यास् तव मयि मनः संभृतस्नेहम् अस्माद् इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् ॥ KMdV_90 ॥ सा संन्यस्ताभरणम् अबला पेलवं धारयन्ती शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् । त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा ॥ KMdV_91 ॥ रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् । त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाकुलकुवलयश्रीतुलाम् एष्यतीति ॥ KMdV_92 ॥ वामो वास्याः कररुहपदैर् मुच्यमानो मदीयैर् मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् ॥ KMdV_93 ॥ तस्मिन् काले जलद दयिता लब्धनिद्रा यदि स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ KMdV_94 ॥ ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् । विद्युद्गर्भे निहितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर् मानिनीं प्रक्रमेथाः ॥ KMdV_95 ॥ भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं तत्संदेशान् मनसि निहिताद् आगतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि ॥ KMdV_96 ॥ इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव । श्रोष्यत्य् अस्मात् परम् अवहिता सोम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात् किं चिद् ऊनः ॥ KMdV_97 ॥ ताम् आयुष्मान् मम च वचनाद् आत्मना चोपकर्तुं ब्रूयाद् एवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः पूर्वाशास्यं सुलभविपदां प्राणिनाम् एतद् एव ॥ KMdV_98 ॥ अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं सास्रेणास्रद्रवम् अविरतोत्कण्ठम् उत्कण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस् ते विशति विधिना वैरिणा रुद्धमार्गः ॥ KMdV_99 ॥ शब्दाख्येयं यद् अपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् । सो ऽतिक्रान्तः श्रवणविषयं लोचनानाम् अगम्यस् त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह ॥ KMdV_100 ॥ श्यामास्व् अङ्गं चकितहरिणप्रेक्षिते दृष्टिपातं गण्डच्छायां शशिनि शिखिनां वर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं क्व चिद् अपि न ते भीरु सादृश्यम् अस्ति ॥ KMdV_101 ॥ त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् । अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलिप्यते मे क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः ॥ KMdV_102 ॥ माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् लब्धायास् ते कथम् अपि सति स्वप्नसंदर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास् तरुकिसलयेष्व् अस्रुलेशाः पतन्ति ॥ KMdV_103 ॥ भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वस्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति ॥ KMdV_104 ॥ संक्षिप्येरन् क्षण इव कथं दीर्घयामास् त्रियामाः सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः ॥ KMdV_105 ॥ नन्व् आत्मानं बहु विगणयन्न् आत्मना नावलम्बे तत् कल्याणि त्वम् अपि सुतरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण ॥ KMdV_106 ॥ शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ मासान् अन्यान् गमय चतुरो लोचने मीलयित्वा । पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ KMdV_107 ॥ भूयश् चाह त्वम् अपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किम् अपि रुदती सस्वनं विप्रबुद्धा । सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति ॥ KMdV_108 ॥ एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः । स्नेहान् आहुः किम् अपि विरहह्रासिनस् ते ह्य् अभोगाद् इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति ॥ KMdV_109 ॥ कच् चित् सोम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे प्रत्याख्यातुं न खलु भवतो धीरतां तर्कयामि । निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव ॥ KMdV_110 ॥ एतत् कृत्वा प्रियम् अनुचितप्रार्थनावर्त्मनो मे सौहार्दाद् वा विधुर इति वा मय्य् अनुक्रोशबुद्ध्या । इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् मा भूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः ॥ KMdV_111 ॥