Kalidasa: Meghaduta, according to Vallabhadeva's commentary
Based on the edition by Eugen Hultzsch: Kalidasa's Meghaduta,
ed. from Manuscripts with the commentary of Vallabhadeva.
London : Royal Asiatic Society 1911
Prize Publication Fund ; 4



Input by Asko Parpola
July 2013



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ KMdV_67b
aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ KMdV_99a
atyādityaṃ hutavahamukhe saṃbhṛtaṃ tadd hi tejaḥ KMdV_43d
adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir KMdV_14a
antarbāṣpaś ciram anucaro rājarājasya dadhyau KMdV_3b
antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ KMdV_64c
antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ KMdV_20c
antaḥsvacchas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ KMdV_49d
anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva KMdV_94b
apy anyasmiñ jaladhara mahākālam āsādya kāle KMdV_34a
arcistuṅgān abhimukham api prāpya ratnapradīpān KMdV_69c
arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ KMdV_78c
arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair KMdV_53c
avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ KMdV_98c
avyāpannām avihatagatir drakṣyasi bhrātṛjāyām KMdV_11b
asrais tāvan muhur upacitair dṛṣṭir ālipyate me KMdV_102c
aṃsanyaste sati halabhṛto mecake vāsasīva KMdV_59d
ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām KMdV_87d
ā kailāsād bisakisalayacchedapātheyavantaḥ KMdV_12c
ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum KMdV_102b
ādye baddhā virahadivase yā śikhā dāma hitvā KMdV_85a
ādhikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ KMdV_87a
āpannārtipraśamanaphalāḥ saṃpado hy uttamānām KMdV_53d
āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ KMdV_9a
āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām KMdV_34d
āmokṣyanti tvayi madhukaraśreṇidīrghān kaṭākṣān KMdV_35d
ārādhyaivaṃ śaravaṇabhuvaṃ devam ullaṅghitādhvā KMdV_45a
āliṅgyante guṇavati mayā te tuṣārādrivātāḥ KMdV_104c
ālekhyānāṃ navajalakaṇair doṣam utpādya sadyaḥ KMdV_68b
āloke te nipatati purā sā balivyākulā vā KMdV_82a
āvirbhūtaprathamamukulāḥ kandalīś cānukaccham KMdV_21b
āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ KMdV_11c
āṣāḍhasya praśamadivase megham āśliṣṭasānuṃ KMdV_2c
āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ KMdV_52a
āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ KMdV_66c
itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me KMdV_105c
itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi KMdV_90b
ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā KMdV_97a
ity autsukyād aparigaṇayan guhyakas taṃ yayāce KMdV_5c
indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti KMdV_81d
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr KMdV_111c
iṣṭe vastuny upacitarasāḥ premarāśībhavanti KMdV_109d
utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe KMdV_59a
utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ KMdV_22a
utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān KMdV_101c
utsaṅge vā malinavasane somya nikṣipya vīṇāṃ KMdV_83a
uddāmāni prathayati śilāveśmabhir yauvanāni KMdV_25d
udyānānāṃ navajalakaṇair yūthikājālakāni KMdV_26b
uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī KMdV_99c
ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam KMdV_46d
ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī KMdV_75c
etat kṛtvā priyam anucitaprārthanāvartmano me KMdV_111a
etasmān māṃ kuśalinam abhijñānadānād viditvā KMdV_109a
ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣaṇīyaṃ KMdV_77a
kac cit somya vyavasitam idaṃ bandhukṛtyaṃ tvayā me KMdV_110a
kac cid bhartuḥ smarasi nibhṛte tvaṃ hi tasya priyeti KMdV_82d
kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe KMdV_3d
karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt KMdV_100b
kartuṃ yac ca prabhavati mahīm ucchilindhrām avandhyaṃ KMdV_12a
kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ KMdV_55d
kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ KMdV_1a
kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā KMdV_106c
kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ KMdV_8c
kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ KMdV_75d
kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃ cid ūnaḥ KMdV_97d
kāmārtā hi praṇayakṛpaṇāś cetanācetaneṣu KMdV_5d
kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ KMdV_29d
kālakṣepaṃ kakubhasurabhau parvate parvate te KMdV_22b
kāle kāle bhavati bhavatā yasya saṃyogam etya KMdV_9c
kiṃ cit paścād pravalaya gatiṃ bhūya evottareṇa KMdV_16d
kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ KMdV_47c
kurvan kāmāt kṣaṇamukhapaṭaprītim airāvaṇasya KMdV_62b
kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām KMdV_34c
kṛtvā tāsām abhigamam apāṃ somya sārasvatīnām KMdV_49c
kḷptacchedyaiḥ kanakakamalaiḥ karṇavibhraṃśibhiś ca KMdV_70b
ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ KMdV_54d
kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ KMdV_58b
krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ KMdV_61d
krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ KMdV_74b
krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ KMdV_78b
krīḍāśaile yadi ca viharet pādacāreṇa gaurī KMdV_60b
krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ KMdV_102d
kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ KMdV_77c
kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya KMdV_13d
kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ KMdV_48b
khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim KMdV_78d
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra KMdV_13c
gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ KMdV_37a
gaṇḍacchāyāṃ śaśini śikhināṃ varhabhāreṣu keśān KMdV_101b
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ KMdV_26c
gaṇḍābhogāt kaṭhinaviṣamād ekaveṇīṃ kareṇa KMdV_85d
gatyutkampād alakapatitair yatra mandārapuṣpaiḥ KMdV_70a
gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ KMdV_58a
gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ KMdV_78a
gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā KMdV_24b
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ KMdV_7c
gambhīrāyāḥ payasi saritaś cetasīva prasanne KMdV_40a
garbhādhānasthiraparicayā nūnam ābaddhamālāḥ KMdV_10c
gāḍhotkaṇṭhāguruṣu divaseṣv eṣu gacchatsu bālāṃ KMdV_80c
gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ KMdV_105d
gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ KMdV_50c
cakṣuḥ khedāt sajalagurubhiḥ pakṣmabhiś chādayantīṃ KMdV_89c
cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ KMdV_65c
cchāyābhinnaḥ sphaṭikaviśadaṃ nirviśeḥ paravataṃ tam KMdV_62d
channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais KMdV_18a
chāyātmāpi prakṛtisubhago lapsyate te praveśam KMdV_40b
chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām KMdV_26d
jambūṣaṇḍapratihatarayaṃ toyam ādāya gaccheḥ KMdV_20b
jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim KMdV_50b
jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ KMdV_6a
jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām KMdV_80d
jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ KMdV_6b
jāne sakhyās tava mayi manaḥ saṃbhṛtasneham asmād KMdV_90a
jālodgīrṇair upacitavapuḥ keśasaṃskāradhūmair KMdV_32a
jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim KMdV_4b
jñātāsvādaḥ pulinajaghanāṃ ko vihātuṃ samarthaḥ KMdV_41d
jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī KMdV_44a
jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ KMdV_66b
tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ KMdV_12b
tat kalyāṇi tvam api sutarāṃ mā gamaḥ kātaratvam KMdV_106b
tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ KMdV_55a
tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā KMdV_43a
tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ KMdV_72a
tatrāvaśyaṃ janitasalilodgāram antaḥpraveśān KMdV_61a
tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam KMdV_96b
tantrīr ārdrā nayanasalilaiḥ sārayitvā kathaṃ cid KMdV_83c
tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir KMdV_76a
tanvī śyāmā śikharadaśanā pakvabimbādharauṣṭhī KMdV_79a
tasmāt tasyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān KMdV_40c
tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ KMdV_50a
tasmin kāle jalada dayitā labdhanidrā yadi syād KMdV_94a
tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ KMdV_39a
tasminn adrau kati cid abalāviprayuktaḥ sa kāmī KMdV_2a
tasya sthitvā katham api puraḥ ketakādhānahetor KMdV_3a
tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ KMdV_52b
tasyārambhaś caturavanitāvibhramair eva siddhaḥ KMdV_71d
tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir KMdV_20a
tasyāḥ kiṃ cit karadhṛtam iva prāptavānīraśākhaṃ KMdV_41a
tasyāḥ pātuṃ suragaja iva vyomni pūrvārdhalambī KMdV_51a
tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham KMdV_46b
tasyotsaṅge praṇayina iva srastagaṅgādugūlāṃ KMdV_63a
taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā KMdV_53a
tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān KMdV_54c
tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt KMdV_61c
tām āyuṣmān mama ca vacanād ātmanā copakartuṃ KMdV_98a
tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ KMdV_47a
tām utthāpya svajalakaṇikāśītalenānilena KMdV_95a
tām unnidrām avaniśayanāsannavātāyanasthaḥ KMdV_86d
tām evoṣṇair virahaśayaneṣv asrubhir yāpayantīm KMdV_88d
tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me KMdV_76c
tāṃ kasyāṃ cid bhavanavalabhau suptapārāvatāyāṃ KMdV_38a
tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm KMdV_11a
tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ KMdV_80a
tīropāntastanitasubhagaṃ pāsyasi svādu yat tat KMdV_24c
tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ KMdV_6c
tenodīcīṃ diśam abhisares tiryagāyāmaśobhī KMdV_57c
teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ KMdV_24a
toyakrīḍāniratayuvatisnānatiktair marudbhiḥ KMdV_33d
toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ KMdV_19b
toyotsargastanitamukharo mā sma bhūr viklavās tāḥ KMdV_37d
tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ KMdV_25b
tvatsaṃrodhāpagamaviśadaiś cotitāś candrapādair KMdV_67c
tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu KMdV_66d
tvanniṣyandocchvasitavasudhāgandhasaṃparkapuṇyaḥ KMdV_42a
tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure KMdV_46a
tvayy āyattaṃ kṛṣiphalam iti bhrūvilāsānabhijñaiḥ KMdV_16a
tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe KMdV_18b
tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā KMdV_92c
tvayy āsanne phalapariṇatiśyāmajambūvanāntāḥ KMdV_23c
tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ KMdV_51b
tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ KMdV_91c
tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ KMdV_8a
tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām KMdV_102a
tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā KMdV_17a
tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha KMdV_100d
tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva KMdV_97b
dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ KMdV_21c
darpotsekād upari śarabhā laṅghayiṣyanty alaṅghyam KMdV_54b
diṅnāgānāṃ pathi pariharan sthūlahastāvalehān KMdV_14d
dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ KMdV_31a
dūrāl lakṣyaṃ tad amaradhanuś cāruṇā toraṇena KMdV_72b
dūrībhūte mayi sahacare cakravākīm ivaikām KMdV_80b
dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti KMdV_108d
dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ KMdV_38c
dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ KMdV_14b
dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā KMdV_77b
dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni KMdV_48d
dhunvan vātaiḥ sajalapṛṣataiḥ kalpavṛkṣāṃśukāni KMdV_62c
dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās KMdV_33c
dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ KMdV_5a
dhūmodgārānukṛtinipuṇaṃ jarjarā niṣpatanti KMdV_68d
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ KMdV_44c
na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya KMdV_17c
na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin KMdV_63b
na dhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ KMdV_73d
nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe KMdV_106a
na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ KMdV_8d
nidrāṃ gatvā kim api rudatī sasvanaṃ viprabuddhā KMdV_108b
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya KMdV_28c
nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu KMdV_107d
nirhrādī te muraja iva cet kandarāsu dhvaniḥ syāt KMdV_56c
niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ KMdV_110c
niḥśvāsānām aśiśiratayā bhinnavarṇādharauṣṭham KMdV_81b
niḥśvāsenādharakisalayakleśinā vikṣipantīṃ KMdV_88a
nīcairākhyaṃ girim adhivases tatra viśrāmahetos KMdV_25a
nīcair gacchaty upari ca daśā cakranemikrameṇa KMdV_106d
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te KMdV_42c
nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ KMdV_23b
nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā KMdV_88c
nītā rodhraprasavarajasā pāṇḍutām ānanaśrīḥ KMdV_65b
nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ KMdV_2b
nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ KMdV_38b
nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu KMdV_32d
nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair KMdV_21a
nīvībandhocchvasanaśithilaṃ yatra yakṣāṅganānāṃ KMdV_69a
nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ KMdV_81a
nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ KMdV_18c
nṛttārambhe hara paśupater ārdranāgājinecchāṃ KMdV_36c
netrā nītāḥ satatagatinā yad vimānāgrabhūmīr KMdV_68a
neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam KMdV_61b
naiśo mārgaḥ savitur udaye sūcyate kāminīnām KMdV_70d
pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām KMdV_47b
paścād adrigrahaṇagurubhir garjitair nartayethāḥ KMdV_44d
paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ KMdV_107c
paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ KMdV_36a
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ KMdV_103c
pāṇḍucchāyāṃ taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ KMdV_29b
pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair KMdV_23a
pātrīkurvan daśapuravadhūnetrakautūhalānām KMdV_47d
pādanyāsakvaṇitaraśanās tatra līlāvadhūtai KMdV_35a
pādān indor amṛtaśiśirāñjālamārgapraviṣṭān KMdV_89a
puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍeśvarasya KMdV_33b
putraprītyā kuvalayapadaprāpi karṇe karoti KMdV_44b
puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ KMdV_43b
pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva KMdV_89b
pūrvaspṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti KMdV_104d
pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva KMdV_98d
pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām KMdV_30b
pṛcchantī vā madhuravacanāṃ śārikāṃ pañjarasthāṃ KMdV_82c
pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat KMdV_90d
pratyākhyātuṃ na khalu bhavato dhīratāṃ tarkayāmi KMdV_110b
pratyādeśād api ca madhuno vismṛtabhrūvilāsam KMdV_92b
pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ KMdV_39d
pratyāśvastāṃ samam abhinavair jālakair mālatīnām KMdV_95b
pratyāsanne nabhasi dayitājīvitālambanārthī KMdV_4a
pratyāsannau kuravakavṛter mādhavīmaṇḍapasya KMdV_75b
pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva KMdV_110d
pratyudyātaḥ katham api bhavān gantum āśu vyavasyet KMdV_22d
pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ KMdV_31b
prasthānaṃ te katham api sakhe lambamānasya bhāvi KMdV_41c
prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ KMdV_87b
prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ KMdV_17d
prāpyāvantīn udayanakathākovidagrāmavṛddhān KMdV_30a
prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam KMdV_71b
prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā KMdV_91d
prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ KMdV_84d
prāleyādrer upataṭam atikramya tāṃs tān viśeṣān KMdV_57a
prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ KMdV_39c
prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ KMdV_64d
prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra KMdV_4d
prītisnigdhair janapadavadhūlocanaiḥ pīyamānaḥ KMdV_16b
prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr KMdV_46c
prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ KMdV_8b
prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi KMdV_74d
bandhuprītyā bhavanaśikhibhir dattanṛttopahāraḥ KMdV_32b
bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve KMdV_49b
barheṇeva sphuritarucinā gopaveśasya viṣṇoḥ KMdV_15d
bādhetolkākṣapitacamarīvālabhāro davāgniḥ KMdV_53b
bāhyodyānasthitaharaśiraścandrikādhautaharmyā KMdV_7d
brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ KMdV_48a
brūyād evaṃ tava sahacaro rāmagiryāśramasthaḥ KMdV_98b
bhakticchedair iva viracitāṃ bhūtim aṅge gajasya KMdV_19d
bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalo 'syāḥ KMdV_60c
bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ KMdV_96a
bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ dṛśyamāṇaḥ KMdV_33a
bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ KMdV_104a
bhūyaś cāha tvam api śayane kaṇṭhalagnā purā me KMdV_108a
bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī KMdV_83d
matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ KMdV_71a
matsaṃdeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe KMdV_86c
matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām KMdV_87c
matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī KMdV_82b
madgehinyāḥ priya iti sakhe cetasā kātareṇa KMdV_74c
madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā KMdV_83b
madhye kṣāmā cakitahariṇaprekṣaṇī nimnanābhiḥ KMdV_79b
madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ KMdV_18d
mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ KMdV_10a
mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ KMdV_38d
mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni KMdV_96d
mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ KMdV_109b
mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃ cit KMdV_94c
mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ KMdV_111d
mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor KMdV_103a
mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānukūlaṃ KMdV_13a
māsān anyān gamaya caturo locane mīlayitvā KMdV_107b
mīnakṣobhākulakuvalayaśrītulām eṣyatīti KMdV_92d
muktājālagrathitam alakaṃ kāminīvābhravṛndam KMdV_63d
muktājālaṃ ciraparicitaṃ tyājito daivagatyā KMdV_93b
muktālagnastanaparimalaiś chinnasūtraiś ca hārair KMdV_70c
muktāsthūlās tarukisalayeṣv asruleśāḥ patanti KMdV_103d
mūle naddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ KMdV_76b
meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ KMdV_3c
moghīkartuṃ caṭulaśapharodvartanaprekṣitāni KMdV_40d
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu KMdV_1c
yatra strīṇāṃ priyatamabhujāliṅganocchvāsitānām KMdV_67a
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ KMdV_31c
yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ KMdV_55c
yasyās tīre nicitaśikharaḥ peśalair indranīlaiḥ KMdV_74a
yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ KMdV_73c
yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni KMdV_66a
yasyopānte kṛtakatanayaḥ kāntayā vardhito me KMdV_72c
yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām KMdV_25c
yācñā vandhyā varam adhiguṇe nādhame labdhakāmā KMdV_6d
yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ KMdV_79d
yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ KMdV_76d
yā vaḥ kāle vahati salilodgāram uccairvimānā KMdV_63c
yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam KMdV_93d
ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ KMdV_104b
ye tvāṃ muktadhvanim asahanāḥ kāyabhaṅgāya tasmin KMdV_54a
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te KMdV_15c
yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ KMdV_96c
raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ KMdV_75a
rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām KMdV_43c
ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ KMdV_35b
ratnacchāyāvyatikara iva prekṣyam etat purastād KMdV_15a
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā KMdV_48c
rāśībhūtaḥ pratiniśam iva tryambakasyāṭṭahāsaḥ KMdV_58d
riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya KMdV_20d
ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ KMdV_92a
ruddhāloke narapatipathe sūcibhedyais tamobhiḥ KMdV_37b
revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ KMdV_19c
labdhāyās te katham api sati svapnasaṃdarśaneṣu KMdV_103b
līlām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm KMdV_59c
lolāpāṅgair yadi na ramase locanair vañcito 'si KMdV_27d
vaktuṃ dhīrastanitavacanair māninīṃ prakramethāḥ KMdV_95d
vakraḥ panthā yad api bhavataḥ prasthitasyottarāśāṃ KMdV_27a
vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ KMdV_17b
vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ KMdV_52c
vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu KMdV_9b
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa KMdV_2d
valmīkāgrāt prabhavati dhanuṣkhaṇḍam ākhaṇḍalasya KMdV_15b
vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti KMdV_90c
vāpī cāsmin marakataśilābaddhasopānamārgā KMdV_73a
vāmaś cāyaṃ nadati madhuraṃ cātakas toyagṛdhnuḥ KMdV_10b
vāmo vāsyāḥ kararuhapadair mucyamāno madīyair KMdV_93a
vāsaḥ kāmād anibhṛtakareṣv ākṣipatsu priyeṣu KMdV_69b
vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ KMdV_64a
vidyudgarbhe nihitanayanāṃ tvatsanāthe gavākṣe KMdV_95c
vidyuddāmasphuritacakitais tatra paurāṅganānāṃ KMdV_27c
vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ KMdV_84b
viśrāntaḥ san vraja vananadītīrajātāni siñcann KMdV_26a
vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ KMdV_28a
veṇībhūtapratanusalilāṃ tām atītasya sindhuṃ KMdV_29a
veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn KMdV_35c
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan KMdV_45c
vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ KMdV_67d
śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair KMdV_68c
śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te KMdV_86b
śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt KMdV_100a
śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ KMdV_56a
śambhoḥ keśagrahaṇam akarod indulagnormihastā KMdV_50d
śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram KMdV_91b
śaśvat siddhair upahṛtabaliṃ bhaktinamraḥ parīyāḥ KMdV_55b
śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu KMdV_39b
śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā KMdV_36d
śāpasyānte vigalitaśucā yā mayonmocanīyā KMdV_85b
śāpānto me bhujagaśayanād utthite śārṅgapāṇau KMdV_107a
śāpenāstaṅgamitamahimā varṣabhogyeṇa bhartuḥ KMdV_1b
śīto vāyuḥ pariṇamayitā kānanodumbarāṇām KMdV_42d
śuklāpāṅgaiḥ sanayanajalaiḥ svāgatīkṛtya kekāḥ KMdV_22c
śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam KMdV_88b
śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ KMdV_58c
śeṣān māsān gamanadivasaprastutasyāvadher vā KMdV_84a
śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam KMdV_30d
śobhāṃ ramyāṃ trinayanavṛṣotkhātapaṅkopameyām KMdV_52d
śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ KMdV_57d
śyāmāsv aṅgaṃ cakitahariṇaprekṣite dṛṣṭipātaṃ KMdV_101a
śroṇībhārād alasagamanā stokanamrā stanābhyāṃ KMdV_79c
śroṣyaty asmāt param avahitā somya sīmantinīnāṃ KMdV_97c
sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham KMdV_94d
sadyaḥkṛttadviradadaśanacchedagaurasya tasya KMdV_59b
sadyaḥpātapraṇayi hṛdayaṃ viprayoge ruṇaddhi KMdV_11d
sadyaḥsīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ KMdV_16c
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai KMdV_4c
sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais KMdV_71c
sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi KMdV_24d
sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt KMdV_105b
savyāpārām ahani na tathā khedayed viprayogaḥ KMdV_86a
saṃkalpais te viśati vidhinā vairiṇā ruddhamārgaḥ KMdV_99d
saṃkṣipyeran kṣaṇa iva kathaṃ dīrghayāmās triyāmāḥ KMdV_105a
saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam KMdV_64b
saṃgītārtho nanu paśupates tatra bhāvī samastaḥ KMdV_56d
saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ KMdV_7a
saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam KMdV_13b
saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya KMdV_7b
saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ KMdV_5b
saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ KMdV_23d
saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ KMdV_12d
saṃbhogānte mama samucito hastasaṃvāhanānāṃ KMdV_93c
saṃyogaṃ vā hṛdayanihitārambham āsvādayantī KMdV_84c
saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ KMdV_56b
saṃsarpantyā sapadi bhavataḥ srotasi cchāyayā sā KMdV_51c
saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābheḥ KMdV_28b
sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me KMdV_108c
sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām KMdV_89d
sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam KMdV_21d
sā saṃnyastābharaṇam abalā pelavaṃ dhārayantī KMdV_91a
sāsreṇāsradravam aviratotkaṇṭham utkaṇṭhitena KMdV_99b
sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ KMdV_36b
siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ KMdV_45b
siprāvātaḥ priyatama iva prārthanācāṭukāraḥ KMdV_31d
sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām KMdV_65d
sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām KMdV_77d
seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ KMdV_10d
so 'tikrāntaḥ śravaṇaviṣayaṃ locanānām agamyas KMdV_100c
sopānatvaṃ kuru sukhapadasparśam ārohaṇeṣu KMdV_60d
saudāminyā kanakanikaṣasnigdhayā darśayorvīṃ KMdV_37c
saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ KMdV_27b
saubhāgyaṃ te subhaga virahāvasthayā vyañjayantīṃ KMdV_29c
sauhārdād vā vidhura iti vā mayy anukrośabuddhyā KMdV_111b
strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu KMdV_28d
sthātavyaṃ te nayanaviṣayaṃ yāvad abhyeti bhānuḥ KMdV_34b
sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ KMdV_14c
sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ KMdV_19a
snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu KMdV_1d
snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam KMdV_9d
snehān āhuḥ kim api virahahrāsinas te hy abhogād KMdV_109c
sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ KMdV_85c
syād asthānopanatayamunāsaṃgam evābhirāmā KMdV_51d
srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim KMdV_45d
srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ KMdV_42b
svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ KMdV_30c
hantaikasthaṃ kva cid api na te bhīru sādṛśyam asti KMdV_101d
harmyeṣv asyāḥ kusumasurabhiṣv adhvakhinnāntarātmā KMdV_32c
hastanyastaṃ mukham asakalavyakti lambālakatvād KMdV_81c
hastaprāpyastavakanamito bālamandāravṛkṣaḥ KMdV_72d
haste līlākamalam alakaṃ bālakundānuviddhaṃ KMdV_65a
haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram KMdV_57b
hitvā nīlaṃ bhujagavalayaṃ śambhunā dattahastā KMdV_60a
hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ KMdV_49a
hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam KMdV_41b
hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ KMdV_62a
haimaiḥ syūtā kamalamukulaiḥ snigdhavaiḍūryanālaiḥ KMdV_73b
hrīmūḍhānāṃ bhavati viphalapreraṇaś cūrṇamuṣṭiḥ KMdV_69d