Kalidasa: Meghaduta, according to Vallabhadeva's commentary Based on the edition by Eugen Hultzsch: Kalidasa's Meghaduta, ed. from Manuscripts with the commentary of Vallabhadeva. London : Royal Asiatic Society 1911 Prize Publication Fund ; 4 Input by Asko Parpola July 2013 PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः KMdV_67b अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं KMdV_99a अत्यादित्यं हुतवहमुखे संभृतं तद्द् हि तेजः KMdV_43d अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् KMdV_14a अन्तर्बाष्पश् चिरम् अनुचरो राजराजस्य दध्यौ KMdV_3b अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः KMdV_64c अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां KMdV_20c अन्तःस्वच्छस् त्वम् अपि भविता वर्णमात्रेण कृष्णः KMdV_49d अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व KMdV_94b अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले KMdV_34a अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् KMdV_69c अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं KMdV_78c अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् KMdV_53c अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः KMdV_98c अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् KMdV_11b अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलिप्यते मे KMdV_102c अंसन्यस्ते सति हलभृतो मेचके वाससीव KMdV_59d आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् KMdV_87d आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः KMdV_12c आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् KMdV_102b आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा KMdV_85a आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां KMdV_87a आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् KMdV_53d आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं KMdV_9a आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् KMdV_34d आमोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् KMdV_35d आराध्यैवं शरवणभुवं देवम् उल्लङ्घिताध्वा KMdV_45a आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः KMdV_104c आलेख्यानां नवजलकणैर् दोषम् उत्पाद्य सद्यः KMdV_68b आलोके ते निपतति पुरा सा बलिव्याकुला वा KMdV_82a आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् KMdV_21b आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां KMdV_11c आषाढस्य प्रशमदिवसे मेघम् आश्लिष्टसानुं KMdV_2c आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां KMdV_52a आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं KMdV_66c इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे KMdV_105c इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि KMdV_90b इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा KMdV_97a इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे KMdV_5c इन्दोर् दैन्यं त्वदुपसरणक्लिष्टकान्तेर् बिभर्ति KMdV_81d इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् KMdV_111c इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति KMdV_109d उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे KMdV_59a उत्पश्यामि द्रुतम् अपि सखे मत्प्रियार्थं यियासोः KMdV_22a उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् KMdV_101c उत्सङ्गे वा मलिनवसने सोम्य निक्षिप्य वीणां KMdV_83a उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि KMdV_25d उद्यानानां नवजलकणैर् यूथिकाजालकानि KMdV_26b उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती KMdV_99c एकं मुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् KMdV_46d एकः सख्यास् तव सह मया वामपादाभिलाषी KMdV_75c एतत् कृत्वा प्रियम् अनुचितप्रार्थनावर्त्मनो मे KMdV_111a एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा KMdV_109a एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षणीयं KMdV_77a कच् चित् सोम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे KMdV_110a कच् चिद् भर्तुः स्मरसि निभृते त्वं हि तस्य प्रियेति KMdV_82d कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे KMdV_3d कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् KMdV_100b कर्तुं यच् च प्रभवति महीम् उच्छिलिन्ध्राम् अवन्ध्यं KMdV_12a कल्पन्ते ऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः KMdV_55d कश् चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः KMdV_1a कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा KMdV_106c कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां KMdV_8c काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः KMdV_75d कान्तोदन्तः सुहृदुपनतः संगमात् किं चिद् ऊनः KMdV_97d कामार्ता हि प्रणयकृपणाश् चेतनाचेतनेषु KMdV_5d कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः KMdV_29d कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते KMdV_22b काले काले भवति भवता यस्य संयोगम् एत्य KMdV_9c किं चित् पश्चाद् प्रवलय गतिं भूय एवोत्तरेण KMdV_16d कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं KMdV_47c कुर्वन् कामात् क्षणमुखपटप्रीतिम् ऐरावणस्य KMdV_62b कुर्वन् संध्याबलिपटहतां शूलिनः श्लाघनीयाम् KMdV_34c कृत्वा तासाम् अभिगमम् अपां सोम्य सारस्वतीनाम् KMdV_49c कॢप्तच्छेद्यैः कनककमलैः कर्णविभ्रंशिभिश् च KMdV_70b के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः KMdV_54d कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः KMdV_58b क्रीडालोलाः श्रवणपरुषैर् गर्जितैर् भाययेस् ताः KMdV_61d क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः KMdV_74b क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः KMdV_78b क्रीडाशैले यदि च विहरेत् पादचारेण गौरी KMdV_60b क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः KMdV_102d क्षामच्छायं भवनम् अधुना मद्वियोगेन नूनं KMdV_77c क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य KMdV_13d क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः KMdV_48b खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् KMdV_78d खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र KMdV_13c गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं KMdV_37a गण्डच्छायां शशिनि शिखिनां वर्हभारेषु केशान् KMdV_101b गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां KMdV_26c गण्डाभोगात् कठिनविषमाद् एकवेणीं करेण KMdV_85d गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः KMdV_70a गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः KMdV_58a गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः KMdV_78a गत्वा सद्यः फलम् अविकलं कामुकत्वस्य लब्धा KMdV_24b गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां KMdV_7c गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने KMdV_40a गर्भाधानस्थिरपरिचया नूनम् आबद्धमालाः KMdV_10c गाढोत्कण्ठागुरुषु दिवसेष्व् एषु गच्छत्सु बालां KMdV_80c गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः KMdV_105d गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः KMdV_50c चक्षुः खेदात् सजलगुरुभिः पक्ष्मभिश् छादयन्तीं KMdV_89c चूडापाशे नवकुरवकं चारु कर्णे शिरीषं KMdV_65c च्छायाभिन्नः स्फटिकविशदं निर्विशेः परवतं तम् KMdV_62d छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् KMdV_18a छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् KMdV_40b छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् KMdV_26d जम्बूषण्डप्रतिहतरयं तोयम् आदाय गच्छेः KMdV_20b जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् KMdV_50b जातं वंशे भुवनविदिते पुष्करावर्तकानां KMdV_6a जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् KMdV_80d जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः KMdV_6b जाने सख्यास् तव मयि मनः संभृतस्नेहम् अस्माद् KMdV_90a जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूमैर् KMdV_32a जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् KMdV_4b ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः KMdV_41d ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी KMdV_44a ज्योतिश्छायाकुसुमरचनान्य् उत्तमस्त्रीसहायाः KMdV_66b तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः KMdV_12b तत् कल्याणि त्वम् अपि सुतरां मा गमः कातरत्वम् KMdV_106b तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः KMdV_55a तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा KMdV_43a तत्रागारं धनपतिगृहान् उत्तरेणास्मदीयं KMdV_72a तत्रावश्यं जनितसलिलोद्गारम् अन्तःप्रवेशान् KMdV_61a तत्संदेशान् मनसि निहिताद् आगतं त्वत्समीपम् KMdV_96b तन्त्रीर् आर्द्रा नयनसलिलैः सारयित्वा कथं चिद् KMdV_83c तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् KMdV_76a तन्वी श्यामा शिखरदशना पक्वबिम्बाधरौष्ठी KMdV_79a तस्मात् तस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् KMdV_40c तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां KMdV_50a तस्मिन् काले जलद दयिता लब्धनिद्रा यदि स्याद् KMdV_94a तस्मिन् काले नयनसलिलं योषितां खण्डितानां KMdV_39a तस्मिन्न् अद्रौ कति चिद् अबलाविप्रयुक्तः स कामी KMdV_2a तस्य स्थित्वा कथम् अपि पुरः केतकाधानहेतोर् KMdV_3a तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः KMdV_52b तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः KMdV_71d तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् KMdV_20a तस्याः किं चित् करधृतम् इव प्राप्तवानीरशाखं KMdV_41a तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी KMdV_51a तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् KMdV_46b तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुगूलां KMdV_63a तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा KMdV_53a तान् कुर्वीथास् तुमुलकरकावृष्टिहासावकीर्णान् KMdV_54c ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् KMdV_61c ताम् आयुष्मान् मम च वचनाद् आत्मना चोपकर्तुं KMdV_98a ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां KMdV_47a ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन KMdV_95a ताम् उन्निद्राम् अवनिशयनासन्नवातायनस्थः KMdV_86d ताम् एवोष्णैर् विरहशयनेष्व् अस्रुभिर् यापयन्तीम् KMdV_88d तालैः शिञ्जद्वलयसुभगैर् नर्तितः कान्तया मे KMdV_76c तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां KMdV_38a तां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् KMdV_11a तां जानीयाः परिमितकथां जीवितं मे द्वितीयं KMdV_80a तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत् तत् KMdV_24c तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं KMdV_6c तेनोदीचीं दिशम् अभिसरेस् तिर्यगायामशोभी KMdV_57c तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं KMdV_24a तोयक्रीडानिरतयुवतिस्नानतिक्तैर् मरुद्भिः KMdV_33d तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः KMdV_19b तोयोत्सर्गस्तनितमुखरो मा स्म भूर् विक्लवास् ताः KMdV_37d त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः KMdV_25b त्वत्संरोधापगमविशदैश् चोतिताश् चन्द्रपादैर् KMdV_67c त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु KMdV_66d त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्कपुण्यः KMdV_42a त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे KMdV_46a त्वय्य् आयत्तं कृषिफलम् इति भ्रूविलासानभिज्ञैः KMdV_16a त्वय्य् आरूढे शिखरम् अचलः स्निग्धवेणीसवर्णे KMdV_18b त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या KMdV_92c त्वय्य् आसन्ने फलपरिणतिश्यामजम्बूवनान्ताः KMdV_23c त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः KMdV_51b त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं KMdV_91c त्वाम् आरूढं पवनपदवीम् उद्गृहीतालकान्ताः KMdV_8a त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् KMdV_102a त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना KMdV_17a त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह KMdV_100d त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव KMdV_97b दग्धारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः KMdV_21c दर्पोत्सेकाद् उपरि शरभा लङ्घयिष्यन्त्य् अलङ्घ्यम् KMdV_54b दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेहान् KMdV_14d दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां KMdV_31a दूराल् लक्ष्यं तद् अमरधनुश् चारुणा तोरणेन KMdV_72b दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् KMdV_80b दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति KMdV_108d दृष्टे सूर्ये पुनर् अपि भवान् वाहयेद् अध्वशेषं KMdV_38c दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः KMdV_14b द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा KMdV_77b धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि KMdV_48d धुन्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि KMdV_62c धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् KMdV_33c धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः KMdV_5a धूमोद्गारानुकृतिनिपुणं जर्जरा निष्पतन्ति KMdV_68d धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं KMdV_44c न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय KMdV_17c न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् KMdV_63b न ध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः KMdV_73d नन्व् आत्मानं बहु विगणयन्न् आत्मना नावलम्बे KMdV_106a न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः KMdV_8d निद्रां गत्वा किम् अपि रुदती सस्वनं विप्रबुद्धा KMdV_108b निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य KMdV_28c निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु KMdV_107d निर्ह्रादी ते मुरज इव चेत् कन्दरासु ध्वनिः स्यात् KMdV_56c निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः KMdV_110c निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरौष्ठम् KMdV_81b निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं KMdV_88a नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् KMdV_25a नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण KMdV_106d नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते KMdV_42c नीडारम्भैर् गृहबलिभुजाम् आकुलग्रामचैत्याः KMdV_23b नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या KMdV_88c नीता रोध्रप्रसवरजसा पाण्डुताम् आननश्रीः KMdV_65b नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः KMdV_2b नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः KMdV_38b नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु KMdV_32d नीपं दृष्ट्वा हरितकपिशं केसरैर् अर्धरूढैर् KMdV_21a नीवीबन्धोच्छ्वसनशिथिलं यत्र यक्षाङ्गनानां KMdV_69a नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां KMdV_81a नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां KMdV_18c नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां KMdV_36c नेत्रा नीताः सततगतिना यद् विमानाग्रभूमीर् KMdV_68a नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् KMdV_61b नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् KMdV_70d पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् KMdV_47b पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः KMdV_44d पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं KMdV_107c पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभिलीनः KMdV_36a पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां KMdV_103c पाण्डुच्छायां तटरुहतरुभ्रंशिभिर् जीर्णपर्णैः KMdV_29b पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् KMdV_23a पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् KMdV_47d पादन्यासक्वणितरशनास् तत्र लीलावधूतै KMdV_35a पादान् इन्दोर् अमृतशिशिराञ्जालमार्गप्रविष्टान् KMdV_89a पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डेश्वरस्य KMdV_33b पुत्रप्रीत्या कुवलयपदप्रापि कर्णे करोति KMdV_44b पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः KMdV_43b पूर्वप्रीत्या गतम् अभिमुखं संनिवृत्तं तथैव KMdV_89b पूर्वस्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति KMdV_104d पूर्वाशास्यं सुलभविपदां प्राणिनाम् एतद् एव KMdV_98d पूर्वोद्दिष्टाम् अनुसर पुरीं श्रीविशालां विशालाम् KMdV_30b पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां KMdV_82c प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् KMdV_90d प्रत्याख्यातुं न खलु भवतो धीरतां तर्कयामि KMdV_110b प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् KMdV_92b प्रत्यावृत्तस् त्वयि कररुधि स्याद् अनल्पाभ्यसूयः KMdV_39d प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् KMdV_95b प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी KMdV_4a प्रत्यासन्नौ कुरवकवृतेर् माधवीमण्डपस्य KMdV_75b प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव KMdV_110d प्रत्युद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् KMdV_22d प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः KMdV_31b प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि KMdV_41c प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः KMdV_87b प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तथोच्चैः KMdV_17d प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् KMdV_30a प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् KMdV_71b प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा KMdV_91d प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः KMdV_84d प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् KMdV_57a प्रालेयास्रं कमलवदनात् सो ऽपि हर्तुं नलिन्याः KMdV_39c प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः KMdV_64d प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार KMdV_4d प्रीतिस्निग्धैर् जनपदवधूलोचनैः पीयमानः KMdV_16b प्रेक्षिष्यन्ते गगनगतयो दूरम् आवर्ज्य दृष्टीर् KMdV_46c प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः KMdV_8b प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि KMdV_74d बन्धुप्रीत्या भवनशिखिभिर् दत्तनृत्तोपहारः KMdV_32b बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे KMdV_49b बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः KMdV_15d बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः KMdV_53b बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या KMdV_7d ब्रह्मावर्तं जनपदम् अधश्छायया गाहमानः KMdV_48a ब्रूयाद् एवं तव सहचरो रामगिर्याश्रमस्थः KMdV_98b भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य KMdV_19d भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलो ऽस्याः KMdV_60c भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं KMdV_96a भर्तुः कण्ठच्छविर् इति गणैः सादरं दृश्यमाणः KMdV_33a भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां KMdV_104a भूयश् चाह त्वम् अपि शयने कण्ठलग्ना पुरा मे KMdV_108a भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती KMdV_83d मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं KMdV_71a मत्संदेशैः सुखयितुम् अतः पश्य साध्वीं निशीथे KMdV_86c मत्संयोगः कथम् उपनमेत् स्वप्नजो ऽपीति निद्राम् KMdV_87c मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती KMdV_82b मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण KMdV_74c मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा KMdV_83b मध्ये क्षामा चकितहरिणप्रेक्षणी निम्ननाभिः KMdV_79b मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः KMdV_18d मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां KMdV_10a मन्दायन्ते न खलु सुहृदाम् अभ्युपेतार्थकृत्याः KMdV_38d मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि KMdV_96d मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः KMdV_109b मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् KMdV_94c मा भूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः KMdV_111d माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् KMdV_103a मार्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुकूलं KMdV_13a मासान् अन्यान् गमय चतुरो लोचने मीलयित्वा KMdV_107b मीनक्षोभाकुलकुवलयश्रीतुलाम् एष्यतीति KMdV_92d मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् KMdV_63d मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या KMdV_93b मुक्तालग्नस्तनपरिमलैश् छिन्नसूत्रैश् च हारैर् KMdV_70c मुक्तास्थूलास् तरुकिसलयेष्व् अस्रुलेशाः पतन्ति KMdV_103d मूले नद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः KMdV_76b मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः KMdV_3c मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि KMdV_40d यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु KMdV_1c यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानाम् KMdV_67a यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः KMdV_31c यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः KMdV_55c यस्यास् तीरे निचितशिखरः पेशलैर् इन्द्रनीलैः KMdV_74a यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं KMdV_73c यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि KMdV_66a यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे KMdV_72c यः पण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् KMdV_25c याच्ञा वन्ध्या वरम् अधिगुणे नाधमे लब्धकामा KMdV_6d या तत्र स्याद् युवतिविषये सृष्टिर् आद्येव धातुः KMdV_79d याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः KMdV_76d या वः काले वहति सलिलोद्गारम् उच्चैर्विमाना KMdV_63c यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् KMdV_93d ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः KMdV_104b ये त्वां मुक्तध्वनिम् असहनाः कायभङ्गाय तस्मिन् KMdV_54a येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते KMdV_15c यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां KMdV_96c रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः KMdV_75a रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् KMdV_43c रत्नच्छायाखचितवलिभिश् चामरैः क्लान्तहस्ताः KMdV_35b रत्नच्छायाव्यतिकर इव प्रेक्ष्यम् एतत् पुरस्ताद् KMdV_15a राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा KMdV_48c राशीभूतः प्रतिनिशम् इव त्र्यम्बकस्याट्टहासः KMdV_58d रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय KMdV_20d रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं KMdV_92a रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः KMdV_37b रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां KMdV_19c लब्धायास् ते कथम् अपि सति स्वप्नसंदर्शनेषु KMdV_103b लीलाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् KMdV_59c लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि KMdV_27d वक्तुं धीरस्तनितवचनैर् मानिनीं प्रक्रमेथाः KMdV_95d वक्रः पन्था यद् अपि भवतः प्रस्थितस्योत्तराशां KMdV_27a वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः KMdV_17b वक्ष्यस्य् अध्वश्रमविनयने तस्य शृङ्गे निषण्णः KMdV_52c वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु KMdV_9b वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श KMdV_2d वल्मीकाग्रात् प्रभवति धनुष्खण्डम् आखण्डलस्य KMdV_15b वाचालं मां न खलु सुभगंमन्यभावः करोति KMdV_90c वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा KMdV_73a वामश् चायं नदति मधुरं चातकस् तोयगृध्नुः KMdV_10b वामो वास्याः कररुहपदैर् मुच्यमानो मदीयैर् KMdV_93a वासः कामाद् अनिभृतकरेष्व् आक्षिपत्सु प्रियेषु KMdV_69b विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः KMdV_64a विद्युद्गर्भे निहितनयनां त्वत्सनाथे गवाक्षे KMdV_95c विद्युद्दामस्फुरितचकितैस् तत्र पौराङ्गनानां KMdV_27c विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः KMdV_84b विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्न् KMdV_26a वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः KMdV_28a वेणीभूतप्रतनुसलिलां ताम् अतीतस्य सिन्धुं KMdV_29a वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् KMdV_35c व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् KMdV_45c व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः KMdV_67d शङ्कास्पृष्टा इव जलमुचस् त्वादृशा यत्र जालैर् KMdV_68c शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते KMdV_86b शब्दाख्येयं यद् अपि किल ते यः सखीनां पुरस्तात् KMdV_100a शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः KMdV_56a शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता KMdV_50d शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् KMdV_91b शश्वत् सिद्धैर् उपहृतबलिं भक्तिनम्रः परीयाः KMdV_55b शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु KMdV_39b शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या KMdV_36d शापस्यान्ते विगलितशुचा या मयोन्मोचनीया KMdV_85b शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ KMdV_107a शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः KMdV_1b शीतो वायुः परिणमयिता काननोदुम्बराणाम् KMdV_42d शुक्लापाङ्गैः सनयनजलैः स्वागतीकृत्य केकाः KMdV_22c शुद्धस्नानात् परुषमलकं नूनम् आगण्डलम्बम् KMdV_88b शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं KMdV_58c शेषान् मासान् गमनदिवसप्रस्तुतस्यावधेर् वा KMdV_84a शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् KMdV_30d शोभां रम्यां त्रिनयनवृषोत्खातपङ्कोपमेयाम् KMdV_52d श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः KMdV_57d श्यामास्व् अङ्गं चकितहरिणप्रेक्षिते दृष्टिपातं KMdV_101a श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां KMdV_79c श्रोष्यत्य् अस्मात् परम् अवहिता सोम्य सीमन्तिनीनां KMdV_97c सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् KMdV_94d सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य KMdV_59b सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि KMdV_11d सद्यःसीरोत्कषणसुरभि क्षेत्रम् आरुह्य मालं KMdV_16c स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै KMdV_4c सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् KMdV_71c सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि KMdV_24d सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् KMdV_105b सव्यापाराम् अहनि न तथा खेदयेद् विप्रयोगः KMdV_86a संकल्पैस् ते विशति विधिना वैरिणा रुद्धमार्गः KMdV_99d संक्षिप्येरन् क्षण इव कथं दीर्घयामास् त्रियामाः KMdV_105a संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् KMdV_64b संगीतार्थो ननु पशुपतेस् तत्र भावी समस्तः KMdV_56d संतप्तानां त्वम् असि शरणं तत् पयोद प्रियायाः KMdV_7a संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् KMdV_13b संदेशं मे हर धनपतिक्रोधविश्लेषितस्य KMdV_7b संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः KMdV_5b संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः KMdV_23d संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः KMdV_12d संभोगान्ते मम समुचितो हस्तसंवाहनानां KMdV_93c संयोगं वा हृदयनिहितारम्भम् आस्वादयन्ती KMdV_84c संरक्ताभिस् त्रिपुरविजयो गीयते किंनरीभिः KMdV_56b संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा KMdV_51c संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः KMdV_28b सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे KMdV_108c साभ्रे ऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् KMdV_89d सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् KMdV_21d सा संन्यस्ताभरणम् अबला पेलवं धारयन्ती KMdV_91a सास्रेणास्रद्रवम् अविरतोत्कण्ठम् उत्कण्ठितेन KMdV_99b सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः KMdV_36b सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः KMdV_45b सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः KMdV_31d सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् KMdV_65d सूर्यापाये न खलु कमलं पुष्यति स्वाम् अभिख्याम् KMdV_77d सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः KMdV_10d सो ऽतिक्रान्तः श्रवणविषयं लोचनानाम् अगम्यस् KMdV_100c सोपानत्वं कुरु सुखपदस्पर्शम् आरोहणेषु KMdV_60d सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीं KMdV_37c सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः KMdV_27b सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्तीं KMdV_29c सौहार्दाद् वा विधुर इति वा मय्य् अनुक्रोशबुद्ध्या KMdV_111b स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु KMdV_28d स्थातव्यं ते नयनविषयं यावद् अभ्येति भानुः KMdV_34b स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं KMdV_14c स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं KMdV_19a स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु KMdV_1d स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो बाष्पम् उष्णम् KMdV_9d स्नेहान् आहुः किम् अपि विरहह्रासिनस् ते ह्य् अभोगाद् KMdV_109c स्पर्शक्लिष्टाम् अयमितनखेनासकृत् सारयन्तीं KMdV_85c स्याद् अस्थानोपनतयमुनासंगम् एवाभिरामा KMdV_51d स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् KMdV_45d स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः KMdV_42b स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां KMdV_30c हन्तैकस्थं क्व चिद् अपि न ते भीरु सादृश्यम् अस्ति KMdV_101d हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अध्वखिन्नान्तरात्मा KMdV_32c हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् KMdV_81c हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः KMdV_72d हस्ते लीलाकमलम् अलकं बालकुन्दानुविद्धं KMdV_65a हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् KMdV_57b हित्वा नीलं भुजगवलयं शम्भुना दत्तहस्ता KMdV_60a हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां KMdV_49a हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् KMdV_41b हेमाम्भोजप्रसवि सलिलं मानसस्याददानः KMdV_62a हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः KMdV_73b ह्रीमूढानां भवति विफलप्रेरणश् चूर्णमुष्टिः KMdV_69d