Kalidasa: Meghaduta
Based on the edition by S. K. De: Megha-dūta of Kālidāsa,
2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970


Input by Asko Parpola
July 2013



PLAIN TEXT



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṅgamitamahimā varṣabhogyeṇa bhartuḥ /
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // KMgD_1 //

tasminn adrau kati cid abalāviprayuktaḥ sa kāmī nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ /
āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // KMgD_2 //

tasya sthitvā katham api puraḥ ketakādhānahetor antarbāṣpaś ciram anucaro rājarājasya dadhyau /
meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe // KMgD_3 //

pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim /
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // KMgD_4 //

dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
ity autsukyād aparigaṇayan guhyakas taṃ yayāce kāmārtā hi prakṛtikṛpaṇāś cetanācetaneṣu // KMgD_5 //

jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ /
tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā // KMgD_6 //

saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā // KMgD_7 //

tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ /
kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ // KMgD_8 //

mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ vāmaś cāyaṃ nadati madhuraṃ cātakas te sagandhaḥ /
garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // KMgD_9 //

tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm avyāpannām avihatagatir drakṣyasi bhrātṛjāyām /
āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ sadyaḥpāti praṇayi hṛdayaṃ viprayoge ruṇaddhi // KMgD_10 //

kartuṃ yac ca prabhavati mahīm ucchilīndhrām avandhyāṃ tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ /
ā kailāsād bisakisalayacchedapātheyavantaḥ saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // KMgD_11 //

āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu /
kāle kāle bhavati bhavatā yasya saṃyogam etya snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam // KMgD_12 //

mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam /
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // KMgD_13 //

adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // KMgD_14 //

ratnacchāyāvyatikara iva prekṣyam etat purastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ // KMgD_15 //

tvayy āyattaṃ kṛṣiphalam iti bhrūvikārānabhijñaiḥ prītisnigdhair janapadavadhūlocanaiḥ pīyamānaḥ /
sadyaḥsīrotkaṣaṇasurabhikṣetram āruhya mālaṃ kiṃ cit paścād vraja laghugatir bhūya evottareṇa // KMgD_16 //

tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ // KMgD_17 //

channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe /
nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // KMgD_18 //

sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ /
revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // KMgD_19 //

tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ /
antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // KMgD_20 //

nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham /
dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // KMgD_21 //

utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te /
śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ katham api bhavān gantum āśu vyavasyet // KMgD_22 //

pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ /
tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ // KMgD_23 //

teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam api mahat kāmukatvasya labdhā /
tīropāntastanitasubhagaṃ pāsyasi svādu yat tat sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // KMgD_24 //

nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ /
yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni // KMgD_25 //

viśrāntaḥ san vraja vananadītīrajātāni siñcann udyānānāṃ navajalakaṇair yūthikājālakāni /
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // KMgD_26 //

vakraḥ panthā yad api bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si // KMgD_27 //

vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābheḥ /
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // KMgD_28 //

veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ /
saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // KMgD_29 //

prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām /
svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // KMgD_30 //

dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ /
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanācāṭukāraḥ // KMgD_31 //

jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛttopahāraḥ /
harmyeṣv asyāḥ kusumasurabhiṣv adhvakhinnāntarātmā nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu // KMgD_32 //
bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍeśvarasya /
dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // KMgD_33 //

apy anyasmiñ jaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ /
kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // KMgD_34 //

pādanyāsakvaṇitaraśanās tatra līlāvadhūtai ratnacchāyāracitavalibhiś cāmaraiḥ klāntahastāḥ /
veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān // KMgD_35 //

paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ /
nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // KMgD_36 //

gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā sma bhūr viklavās tāḥ // KMgD_37 //

tāṃ kasyāṃ cid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ /
dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ // KMgD_38 //

tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu /
prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ // KMgD_39 //

gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśapharodvartanaprekṣitāni // KMgD_40 //

tasyāḥ kiṃ cit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
prasthānaṃ te katham api sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ // KMgD_41 //

tvanniṣyandocchvasitavasudhāgandhasaṃparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // KMgD_42 //

tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalādreḥ /
rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ tadd hi tejaḥ // KMgD_43 //

jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti /
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ // KMgD_44 //

ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // KMgD_45 //

tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham /
prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // KMgD_46 //

tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām /
kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām // KMgD_47 //

brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ /
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // KMgD_48 //

hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve /
kṛtvā tāsām abhigamam apāṃ saumya sārasvatīnām antaḥśuddhas tvam asi bhavitā varṇamātreṇa kṛṣṇaḥ // KMgD_49 //

tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā // KMgD_50 //

tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ /
saṃsarpantyā sapadi bhavataḥ srotasi cchāyayā sā syād asthānopagatayamunāsaṃgam evābhirāmā // KMgD_51 //

āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhratrinayanavṛṣotkhātapaṅkopameyām // KMgD_52 //

taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // KMgD_53 //

ye tvāṃ muktadhvanim asahanāḥ svāṅgabhaṅgāya tasmin darpotsekād upari śarabhā laṅghayiṣyanty alaṅghyam /
tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // KMgD_54 //

tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upahṛtabaliṃ bhaktinamraḥ parīyāḥ /
yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ // KMgD_55 //

śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ /
nirhrādī te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samastaḥ // KMgD_56 //

prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram /
tenodīcīṃ diśam anusares tiryagāyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // KMgD_57 //

gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidiśam iva tryambakasyāṭṭahāsaḥ // KMgD_58 //

utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥkṛttadviradadaśanacchedagaurasya tasya /
līlām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva // KMgD_59 //

hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca viharet pādacāreṇa gaurī /
bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru padasukhasparśam ārohaṇeṣu // KMgD_60 //

tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // KMgD_61 //

hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmāt kṣaṇamukhapaṭaprītim airāvaṇasya /
dhunvan vātaiḥ sajalapṛṣataiḥ kalpavṛkṣāṃśukāni cchāyābhinnaḥ sphaṭikaviśadaṃ nirviśes taṃ nagendram // KMgD_62 //

tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
yā vaḥ kāle vahati salilodgāram uccairvimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam // KMgD_63 //

vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam /
antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // KMgD_64 //

haste līlākamalam alakaṃ bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānanaśrīḥ /
cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām // KMgD_65 //

yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ /
āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // KMgD_66 //

yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ /
tvatsaṃrodhāpagamaviśadaiś cotitāś candrapādair vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // KMgD_67 //

netrā nītāḥ satatagatinā yad vimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ /
śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti // KMgD_68 //

nīvībandhocchvasitaśithilaṃ yatra yakṣāṅganānāṃ vāsaḥ kāmād anibhṛtakareṣv ākṣipatsu priyeṣu /
arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ // KMgD_69 //
gatyutkampād alakapatitair yatra mandārapuṣpaiḥ patracchedaiḥ kanakakamalaiḥ karṇavibhraṃśibhiś ca /
muktājālaiḥ stanaparicitacchinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām // KMgD_70 //

matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ // KMgD_71 //

tatrāgāraṃ dhanapatigṛhād uttareṇāsmadīyaṃ dūrāl lakṣyaṃ tad amaradhanuś cāruṇā toraṇena /
yasyodyāne kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ // KMgD_72 //

vāpī cāsmin marakataśilābaddhasopānamārgā haimaiḥ syūtā kamalamukulaiḥ snigdhavaiḍūryanālaiḥ /
yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // KMgD_73 //

tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi // KMgD_74 //

raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuravakavṛter mādhavīmaṇḍapasya /
ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ // KMgD_75 //

tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ /
tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ // KMgD_76 //

ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā /
kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām // KMgD_77 //

gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim // KMgD_78 //

tanvī śyāmā śikharadaśanā pakvabimbādharoṣṭhī madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ /
śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ // KMgD_79 //

tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām /
gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // KMgD_80 //

nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham /
hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti // KMgD_81 //

āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kac cid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti // KMgD_82 //

utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
tantrīr ārdrā nayanasalilaiḥ sārayitvā kathaṃ cid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // KMgD_83 //

śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīmuktapuṣpaiḥ /
sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // KMgD_84 //

savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
matsaṃdeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāsannavātāyanasthaḥ // KMgD_85 //

ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ /
nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm // KMgD_86 //

niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam /
matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām // KMgD_87 //

ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām /
sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa // KMgD_88 //


pādān indor amṛtaśiśirāñjālamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiś chādayantīṃ sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām // KMgD_89 //

sā saṃnyastābharaṇam abalā pelavaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā // KMgD_90 //

jāne sakhyās tava mayi manaḥ saṃbhṛtasneham asmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi /
vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat // KMgD_91 //

ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam /
tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti // KMgD_92 //

vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā /
saṃbhogānte mama samucito hastasaṃvāhanānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam // KMgD_93 //

tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva /
mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃ cit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham // KMgD_94 //

tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair jālakair mālatīnām /
vidyudgarbhe stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīrastanitavacanair māninīṃ prakramethāḥ // KMgD_95 //

bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam /
yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni // KMgD_96 //

ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃ cid ūnaḥ // KMgD_97 //

tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ /
avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva // KMgD_98 //

aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ sāsreṇāsradravam aviratotkaṇṭham utkaṇṭhitena /
uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ // KMgD_99 //

śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha // KMgD_100 //

śyāmāsv aṅgaṃ cakitahariṇīprekṣite dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān /
utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasthaṃ kva cid api na te caṇḍi sādṛśyam asti // KMgD_101 //

tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum /
asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // KMgD_102 //

mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te katham api mayā svapnasaṃdarśaneṣu /
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti // KMgD_103 //

bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ /
āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // KMgD_104 //

saṃkṣipyeta kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ // KMgD_105 //

nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe tat kalyāṇi tvam api sutarāṃ mā gamaḥ kātaratvam /
kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa // KMgD_106 //

śāpānto me bhujagaśayanād utthite śārṅgapāṇau māsān anyān gamaya caturo locane mīlayitvā /
paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // KMgD_107 //

bhūyaś cāha tvam asi śayane kaṇṭhalagnā purā me nidrāṃ gatvā kim api rudatī sasvaraṃ viprabuddhā /
sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // KMgD_108 //

etasmān māṃ kuśalinam abhijñānadānād viditvā mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ /
snehān āhuḥ kim api virahe hrāsinas te hy abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti // KMgD_109 //

kac cit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva // KMgD_110 //

etat kṛtvā priyam anucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayy anukrośabuddhyā /
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ // KMgD_111 //


|| iti kālidāsaviracitaṃ meghadūtaṃ samāptam ||