Kalidasa: Meghaduta Based on the edition by S. K. De: Megha-dÆta of KÃlidÃsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970 Input by Asko Parpola July 2013 PLAIN TEXT ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ kaÓ cit कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः । यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ KMgD_1 ॥ तस्मिन्न् अद्रौ कति चिद् अबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः । ëìhasya प्रथमदिवसे मेघम् आश्लिष्टसानुं vaprakrŬÃpariïatagajaprek«aïÅyaæ ददर्श ॥ KMgD_2 ॥ तस्य स्थित्वा कथम् अपि पुरः केतकाधानहेतोर् antarbëpaÓ चिरम् अनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥ KMgD_3 ॥ प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ KMgD_4 ॥ धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतनेषु ॥ KMgD_5 ॥ जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं याच्ञा मोघा वरम् अधिगुणे नाधमे लब्धकामा ॥ KMgD_6 ॥ संतप्तानां त्वम् असि शरणं तत् पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ KMgD_7 ॥ त्वाम् ÃrƬhaæ पवनपदवीम् उद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः । कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः ॥ KMgD_8 ॥ मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां वामश् चायं नदति मधुरं चातकस् ते सगन्धः । गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ KMgD_9 ॥ तां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ KMgD_10 ॥ कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ KMgD_11 ॥ आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु । काले काले भवति भवता यस्य संयोगम् एत्य स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो bëpam उष्णम् ॥ KMgD_12 ॥ मार्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ KMgD_13 ॥ अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ KMgD_14 ॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यम् एतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य । येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ KMgD_15 ॥ त्वय्य् आयत्तं कृषिफलम् इति भ्रूविकारानभिज्ञैः प्रीतिस्निग्धैर् जनपदवधूलोचनैः पीयमानः । सद्यःसीरोत्कषणसुरभिक्षेत्रम् आरुह्य मालं किं चित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण ॥ KMgD_16 ॥ त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः । न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तथोच्चैः ॥ KMgD_17 ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् त्वय्य् ÃrƬhe शिखरम् अचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ KMgD_18 ॥ स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य ॥ KMgD_19 ॥ तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ KMgD_20 ॥ नीपं दृष्ट्वा हरितकपिशं केसरैर् ardharƬhair आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् । दग्धारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ KMgD_21 ॥ उत्पश्यामि द्रुतम् अपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् ॥ KMgD_22 ॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् nŬÃrambhair गृहबलिभुजाम् आकुलग्रामचैत्याः । त्वय्य् आसन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ KMgD_23 ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलम् अपि महत् कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत् तत् सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि ॥ KMgD_24 ॥ नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥ KMgD_25 ॥ विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्न् उद्यानानां नवजलकणैर् यूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ KMgD_26 ॥ वक्रः पन्था यद् अपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः । विद्युद्दामस्फुरितचकितैस् तत्र पौराङ्गनानां लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि ॥ KMgD_27 ॥ vÅcik«obhastanitavihagaÓreïikäcÅguïÃyÃ÷ संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ KMgD_28 ॥ वेणीभूतप्रतनुसलिला ताम् अतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिर् जीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ KMgD_29 ॥ प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टाम् अनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् ॥ KMgD_30 ॥ दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ KMgD_31 ॥ जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूपैर् बन्धुप्रीत्या भवनशिखिभिर् दत्तनृत्तोपहारः । हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अध्वखिन्नान्तरात्मा नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥ KMgD_32 ॥ भर्तुः कण्ठच्छविर् इति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डेश्वरस्य । धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् toyakrŬÃniratayuvatisnÃnatiktair मरुद्भिः ॥ KMgD_33 ॥ अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले स्थातव्यं ते नयनविषयं यावद् अत्येति भानुः । कुर्वन् संध्याबलिपटहतां शूलिनः श्लाघनीयाम् आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् ॥ KMgD_34 ॥ पादन्यासक्वणितरशनास् तत्र लीलावधूतै रत्नच्छायारचितवलिभिश् चामरैः क्लान्तहस्ताः । वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ KMgD_35 ॥ पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या ॥ KMgD_36 ॥ गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः । सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर् विक्लवास् ताः ॥ KMgD_37 ॥ तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनर् अपि भवान् वाहयेद् अध्वशेषं मन्दायन्ते न खलु सुहृदाम् अभ्युपेतार्थकृत्याः ॥ KMgD_38 ॥ तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु । प्रालेयास्रं कमलवदनात् सो ऽपि हर्तुं नलिन्याः प्रत्यावृत्तस् त्वयि कररुधि स्याद् अनल्पाभ्यसूयः ॥ KMgD_39 ॥ गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्माद् अस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ KMgD_40 ॥ तस्याः किं चित् करधृतम् इव प्राप्तवानीरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ KMgD_41 ॥ त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ KMgD_42 ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलाद्रेः । रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् अत्यादित्यं हुतवहमुखे संभृतं तद्द् हि तेजः ॥ KMgD_43 ॥ ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः ॥ KMgD_44 ॥ आराध्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ KMgD_45 ॥ त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो दूरम् आवर्ज्य दृष्टीर् एकं मुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् ॥ KMgD_46 ॥ ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ KMgD_47 ॥ ब्रह्मावर्तं जनपदम् अधश्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः । राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि ॥ KMgD_48 ॥ हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासाम् अभिगमम् अपां सौम्य सारस्वतीनाम् अन्तःशुद्धस् त्वम् असि भविता वर्णमात्रेण कृष्णः ॥ KMgD_49 ॥ तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता ॥ KMgD_50 ॥ तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा स्याद् अस्थानोपगतयमुनासंगम् एवाभिरामा ॥ KMgD_51 ॥ आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः । वक्ष्यस्य् अध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ KMgD_52 ॥ तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् ॥ KMgD_53 ॥ ये त्वां मुक्तध्वनिम् असहनाः स्वाङ्गभङ्गाय तस्मिन् दर्पोत्सेकाद् उपरि शरभा लङ्घयिष्यन्त्य् अलङ्घ्यम् । तान् कुर्वीथास् तुमुलकरकावृष्टिहासावकीर्णान् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ KMgD_54 ॥ तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः शश्वत् सिद्धैर् उपहृतबलिं भक्तिनम्रः परीयाः । यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः कल्पन्ते ऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ KMgD_55 ॥ शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस् त्रिपुरविजयो गीयते किंनरीभिः । निर्ह्रादी ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् संगीतार्थो ननु पशुपतेस् तत्र भावी समस्तः ॥ KMgD_56 ॥ प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् । तेनोदीचीं दिशम् अनुसरेस् तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ KMgD_57 ॥ गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं राशीभूतः प्रतिदिशम् इव त्र्यम्बकस्याट्टहासः ॥ KMgD_58 ॥ उत्पश्यामि त्वयि तटगते snigdhabhinnäjanÃbhe सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य । लीलाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ KMgD_59 ॥ हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता krŬÃÓaile यदि च विहरेत् पादचारेण गौरी । भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु पदसुखस्पर्शम् आरोहणेषु ॥ KMgD_60 ॥ तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् krŬÃlolÃ÷ श्रवणपरुषैर् गर्जितैर् भाययेस् ताः ॥ KMgD_61 ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन् कामात् क्षणमुखपटप्रीतिम् ऐरावणस्य । धुन्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि च्छायाभिन्नः स्फटिकविशदं निर्विशेस् तं नगेन्द्रम् ॥ KMgD_62 ॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गारम् उच्चैर्विमाना मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् ॥ KMgD_63 ॥ विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः ॥ KMgD_64 ॥ हस्ते लीलाकमलम् अलकं बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुताम् आननश्रीः । cƬÃpÃÓe नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ KMgD_65 ॥ यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचनान्य् उत्तमस्त्रीसहायाः । आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु ॥ KMgD_66 ॥ यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदैश् चोतिताश् चन्द्रपादैर् व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः ॥ KMgD_67 ॥ नेत्रा नीताः सततगतिना यद् विमानाग्रभूमीर् आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस् त्वादृशा यत्र जालैर् धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ KMgD_68 ॥ नीवीबन्धोच्छ्वसितशिथिलं यत्र यक्षाङ्गनानां वासः कामाद् अनिभृतकरेष्व् आक्षिपत्सु प्रियेषु । अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् hrÅmƬhÃnÃæ भवति विफलप्रेरणा चूर्णमुष्टिः ॥ KMgD_69 ॥ गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश् च । मुक्ताजालैः स्तनपरिचितच्छिन्नसूत्रैश् च हारैर् नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् ॥ KMgD_70 ॥ मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः ॥ KMgD_71 ॥ तत्रागारं धनपतिगृहाद् उत्तरेणास्मदीयं दूराल् लक्ष्यं तद् अमरधनुश् चारुणा तोरणेन । यस्योद्याने कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ KMgD_72 ॥ वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः । यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः ॥ KMgD_73 ॥ तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः krŬÃÓaila÷ कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि ॥ KMgD_74 ॥ रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः प्रत्यासन्नौ कुरवकवृतेर् माधवीमण्डपस्य । एकः सख्यास् तव सह मया vÃmapÃdÃbhilëŠkÃÇk«aty अन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ KMgD_75 ॥ तन्मध्ये च स्फटिकफलका käcanÅ वासयष्टिर् मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः । तालैः शिञ्जद्वलयसुभगैर् नर्तितः कान्तया मे याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ KMgD_76 ॥ एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायं भवनम् अधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वाम् अभिख्याम् ॥ KMgD_77 ॥ गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः krŬÃÓaile प्रथमकथिते रम्यसानौ निषण्णः । अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ KMgD_78 ॥ तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतिविषये सृष्टिर् आद्येव धातुः ॥ KMgD_79 ॥ तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् । gìhotkaïÂhÃæ गुरुषु दिवसेष्व् एषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ KMgD_80 ॥ नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम् । हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् इन्दोर् दैन्यं त्वदुपसरणक्लिष्टकान्तेर् बिभर्ति ॥ KMgD_81 ॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच् चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ KMgD_82 ॥ उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा । तन्त्रीर् आर्द्रा नयनसलिलैः सारयित्वा कथं चिद् भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती ॥ KMgD_83 ॥ शेषान् मासान् विरहदिवसस्थापितस्यावधेर् वा विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः । सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः ॥ KMgD_84 ॥ सव्यापाराम् अहनि न तथा pŬayed विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्संदेशैः सुखयितुम् अतः पश्य साध्वीं निशीथे ताम् उन्निद्राम् अवनिशयनासन्नवातायनस्थः ॥ KMgD_85 ॥ आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः । नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् ॥ KMgD_86 ॥ निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात् परुषमलकं नूनम् आगण्डलम्बम् । मत्संयोगः कथम् उपनमेत् स्वप्नजो ऽपीति निद्राम् आकाङ्क्षन्तीं nayanasalilotpŬaruddhÃvakÃÓÃm // KMgD_87 // आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् । स्पर्शक्लिष्टाम् अयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण ॥ KMgD_88 ॥ पादान् इन्दोर् am­taÓiÓiräjÃlamÃrgapravi«ÂÃn पूर्वप्रीत्या गतम् अभिमुखं संनिवृत्तं तथैव । चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश् छादयन्तीं साभ्रे ऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ KMgD_89 ॥ सा संन्यस्ताभरणम् अबला पेलवं धारयन्ती शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् । त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा ॥ KMgD_90 ॥ जाने सख्यास् तव मयि मनः संभृतस्नेहम् अस्माद् इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् ॥ KMgD_91 ॥ रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् । त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति ॥ KMgD_92 ॥ वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् ॥ KMgD_93 ॥ तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् सद्यः कण्ठच्युतभुजलताग्रन्थि gìhopagƬham ॥ KMgD_94 // ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् । विद्युद्गर्भे स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर् मानिनीं प्रक्रमेथाः ॥ KMgD_95 ॥ भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं तत्संदेशान् मनसि निहिताद् आगतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि ॥ KMgD_96 ॥ इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव । श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात् किं चिद् ऊनः ॥ KMgD_97 ॥ ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः पूर्वाशास्यं सुलभविपदां प्राणिनाम् एतद् एव ॥ KMgD_98 ॥ अङ्गेनाङ्गं तनु च तनुना gìhataptena तप्तं सास्रेणास्रद्रवम् अविरतोत्कण्ठम् उत्कण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः ॥ KMgD_99 ॥ शब्दाख्येयं यद् अपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् । सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह ॥ KMgD_100 ॥ श्यामास्व् अङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं क्व चिद् अपि न ते चण्डि सादृश्यम् अस्ति ॥ KMgD_101 ॥ त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् । अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः ॥ KMgD_102 ॥ माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् लब्धायास् ते कथम् अपि मया स्वप्नसंदर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति ॥ KMgD_103 ॥ भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति ॥ KMgD_104 ॥ संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे gìho«mÃbhi÷ कृतम् अशरणं त्वद्वियोगव्यथाभिः ॥ KMgD_105 ॥ नन्व् आत्मानं बहु विगणयन्न् आत्मना नावलम्बे तत् कल्याणि त्वम् अपि सुतरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण ॥ KMgD_106 ॥ शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ मासान् अन्यान् गमय चतुरो लोचने मीलयित्वा । पश्चाद् आवां विरहगुणितं तं तम् ÃtmÃbhilëaæ निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ KMgD_107 ॥ भूयश् चाह त्वम् असि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा । सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति ॥ KMgD_108 ॥ एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः । स्नेहान् आहुः किम् अपि विरहे ह्रासिनस् ते ह्य् अभोगाद् इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति ॥ KMgD_109 ॥ कच् चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि । निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव ॥ KMgD_110 ॥ एतत् कृत्वा प्रियम् अनुचितप्रार्थनावर्त्मनो मे सौहार्दाद् वा विधुर इति वा मय्य् अनुक्रोशबुद्ध्या । इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् मा भूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः ॥ KMgD_111 ॥ || इति कालिदासविरचितं मेघदूतं समाप्तम् ॥