Kalidasa: Meghaduta
Based on the edition by S. K. De: Megha-dūta of Kālidāsa,
2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970


Input by Asko Parpola
July 2013



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ KMgD_67b
aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ KMgD_99a
atyādityaṃ hutavahamukhe saṃbhṛtaṃ tadd hi tejaḥ KMgD_43d
adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir KMgD_14a
antarbāṣpaś ciram anucaro rājarājasya dadhyau KMgD_3b
antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ KMgD_64c
antaḥśuddhas tvam asi bhavitā varṇamātreṇa kṛṣṇaḥ KMgD_49d
antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ KMgD_20c
anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva KMgD_94b
apy anyasmiñ jaladhara mahākālam āsādya kāle KMgD_34a
arcistuṅgān abhimukham api prāpya ratnapradīpān KMgD_69c
arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ KMgD_78c
arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair KMgD_53c
avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ KMgD_98c
avyāpannām avihatagatir drakṣyasi bhrātṛjāyām KMgD_10b
asrais tāvan muhur upacitair dṛṣṭir ālupyate me KMgD_102c
aṃsanyaste sati halabhṛto mecake vāsasīva KMgD_59d
ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām KMgD_87d
ā kailāsād bisakisalayacchedapātheyavantaḥ KMgD_11c
ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum KMgD_102b
ādye baddhā virahadivase yā śikhā dāma hitvā KMgD_88a
ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ KMgD_86a
āpannārtipraśamanaphalāḥ saṃpado hy uttamānām KMgD_53d
āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ KMgD_12a
āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām KMgD_34d
āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān KMgD_35d
ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā KMgD_45a
āliṅgyante guṇavati mayā te tuṣārādrivātāḥ KMgD_104c
ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ KMgD_68b
āloke te nipatati purā sā balivyākulā vā KMgD_82a
āvirbhūtaprathamamukulāḥ kandalīś cānukaccham KMgD_21b
āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ KMgD_10c
āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ KMgD_2c
āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ KMgD_52a
āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ KMgD_66c
itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me KMgD_105c
itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi KMgD_91b
ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā KMgD_97a
ity autsukyād aparigaṇayan guhyakas taṃ yayāce KMgD_5c
indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti KMgD_81d
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr KMgD_111c
iṣṭe vastuny upacitarasāḥ premarāśībhavanti KMgD_109d
utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe KMgD_59a
utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ KMgD_22a
utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān KMgD_101c
utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ KMgD_83a
uddāmāni prathayati śilāveśmabhir yauvanāni KMgD_25d
udyānānāṃ navajalakaṇair yūthikājālakāni KMgD_26b
uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī KMgD_99c
ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam KMgD_46d
ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī KMgD_75c
etat kṛtvā priyam anucitaprārthanāvartmano me KMgD_111a
etasmān māṃ kuśalinam abhijñānadānād viditvā KMgD_109a
ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā KMgD_77a
kac cit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me KMgD_110a
kac cid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti KMgD_82d
kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe KMgD_3d
karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt KMgD_100b
kartuṃ yac ca prabhavati mahīm ucchilīndhrām avandhyāṃ KMgD_11a
kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ KMgD_55d
kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ KMgD_1a
kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā KMgD_106c
kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ KMgD_8c
kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ KMgD_75d
kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃ cid ūnaḥ KMgD_97d
kāmārtā hi prakṛtikṛpaṇāś cetanācetaneṣu KMgD_5d
kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ KMgD_29d
kālakṣepaṃ kakubhasurabhau parvate parvate te KMgD_22b
kāle kāle bhavati bhavatā yasya saṃyogam etya KMgD_12c
kiṃ cit paścād vraja laghugatir bhūya evottareṇa KMgD_16d
kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ KMgD_47c
kurvan kāmāt kṣaṇamukhapaṭaprītim airāvaṇasya KMgD_62b
kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām KMgD_34c
kṛtvā tāsām abhigamam apāṃ saumya sārasvatīnām KMgD_49c
ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ KMgD_54d
kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ KMgD_58b
krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ KMgD_61d
krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ KMgD_74b
krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ KMgD_78b
krīḍāśaile yadi ca viharet pādacāreṇa gaurī KMgD_60b
krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ KMgD_102d
kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ KMgD_77c
kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya KMgD_13d
kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ KMgD_48b
khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim KMgD_78d
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra KMgD_13c
gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ KMgD_37a
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ KMgD_26c
gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa KMgD_88d
gatyutkampād alakapatitair yatra mandārapuṣpaiḥ KMgD_70a
gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ KMgD_58a
gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ KMgD_78a
gatvā sadyaḥ phalam api mahat kāmukatvasya labdhā KMgD_24b
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ KMgD_7c
gambhīrāyāḥ payasi saritaś cetasīva prasanne KMgD_40a
garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ KMgD_9c
gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ KMgD_80c
gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ KMgD_105d
gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ KMgD_50c
cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiś chādayantīṃ KMgD_89c
cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ KMgD_65c
cchāyābhinnaḥ sphaṭikaviśadaṃ nirviśes taṃ nagendram KMgD_62d
channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais KMgD_18a
chāyātmāpi prakṛtisubhago lapsyate te praveśam KMgD_40b
chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām KMgD_26d
jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ KMgD_20b
jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim KMgD_50b
jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ KMgD_6a
jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām KMgD_80d
jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ KMgD_6b
jāne sakhyās tava mayi manaḥ saṃbhṛtasneham asmād KMgD_91a
jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair KMgD_32a
jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim KMgD_4b
jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ KMgD_41d
jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī KMgD_44a
jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ KMgD_66b
tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ KMgD_11b
tat kalyāṇi tvam api sutarāṃ mā gamaḥ kātaratvam KMgD_106b
tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ KMgD_55a
tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā KMgD_43a
tatrāgāraṃ dhanapatigṛhād uttareṇāsmadīyaṃ KMgD_72a
tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ KMgD_61a
tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam KMgD_96b
tantrīr ārdrā nayanasalilaiḥ sārayitvā kathaṃ cid KMgD_83c
tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir KMgD_76a
tanvī śyāmā śikharadaśanā pakvabimbādharoṣṭhī KMgD_79a
tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān KMgD_40c
tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ KMgD_50a
tasmin kāle jalada yadi sā labdhanidrāsukhā syād KMgD_94a
tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ KMgD_39a
tasminn adrau kati cid abalāviprayuktaḥ sa kāmī KMgD_2a
tasya sthitvā katham api puraḥ ketakādhānahetor KMgD_3a
tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ KMgD_52b
tasyārambhaś caturavanitāvibhramair eva siddhaḥ KMgD_71d
tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir KMgD_20a
tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ KMgD_74a
tasyāḥ kiṃ cit karadhṛtam iva prāptavānīraśākhaṃ KMgD_41a
tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī KMgD_51a
tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham KMgD_46b
tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ KMgD_63a
taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā KMgD_53a
tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān KMgD_54c
tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt KMgD_61c
tām āyuṣman mama ca vacanād ātmanaś copakartuṃ KMgD_98a
tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ KMgD_47a
tām utthāpya svajalakaṇikāśītalenānilena KMgD_95a
tām unnidrām avaniśayanāsannavātāyanasthaḥ KMgD_85d
tām evoṣṇair virahamahatīm aśrubhir yāpayantīm KMgD_86d
tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me KMgD_76c
tāṃ kasyāṃ cid bhavanavalabhau suptapārāvatāyāṃ KMgD_38a
tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm KMgD_10a
tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ KMgD_80a
tīropāntastanitasubhagaṃ pāsyasi svādu yat tat KMgD_24c
tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ KMgD_6c
tenodīcīṃ diśam anusares tiryagāyāmaśobhī KMgD_57c
teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ KMgD_24a
toyakrīḍāniratayuvatisnānatiktair marudbhiḥ KMgD_33d
toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ KMgD_19b
toyotsargastanitamukharo mā sma bhūr viklavās tāḥ KMgD_37d
tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ KMgD_25b
tvatsaṃrodhāpagamaviśadaiś cotitāś candrapādair KMgD_67c
tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu KMgD_66d
tvanniṣyandocchvasitavasudhāgandhasaṃparkaramyaḥ KMgD_42a
tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure KMgD_46a
tvayy āyattaṃ kṛṣiphalam iti bhrūvikārānabhijñaiḥ KMgD_16a
tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe KMgD_18b
tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā KMgD_92c
tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ KMgD_23c
tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ KMgD_51b
tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ KMgD_90c
tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ KMgD_8a
tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām KMgD_102a
tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā KMgD_17a
tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha KMgD_100d
tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva KMgD_97b
dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ KMgD_21c
darpotsekād upari śarabhā laṅghayiṣyanty alaṅghyam KMgD_54b
diṅnāgānāṃ pathi pariharan sthūlahastāvalepān KMgD_14d
dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ KMgD_31a
dūrāl lakṣyaṃ tad amaradhanuś cāruṇā toraṇena KMgD_72b
dūrībhūte mayi sahacare cakravākīm ivaikām KMgD_80b
dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti KMgD_108d
dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ KMgD_38c
dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ KMgD_14b
dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā KMgD_77b
dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni KMgD_48d
dhunvan vātaiḥ sajalapṛṣataiḥ kalpavṛkṣāṃśukāni KMgD_62c
dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās KMgD_33c
dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ KMgD_5a
dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti KMgD_68d
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ KMgD_44c
na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya KMgD_17c
na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin KMgD_63b
nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe KMgD_106a
na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ KMgD_8d
nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ KMgD_73d
nidrāṃ gatvā kim api rudatī sasvaraṃ viprabuddhā KMgD_108b
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya KMgD_28c
nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu KMgD_107d
nirhrādī te muraja iva cet kandareṣu dhvaniḥ syāt KMgD_56c
niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ KMgD_110c
niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham KMgD_81b
niḥśvāsenādharakisalayakleśinā vikṣipantīṃ KMgD_87a
nīcairākhyaṃ girim adhivases tatra viśrāmahetos KMgD_25a
nīcair gacchaty upari ca daśā cakranemikrameṇa KMgD_106d
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te KMgD_42c
nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ KMgD_23b
nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā KMgD_86c
nītā lodhraprasavarajasā pāṇḍutām ānanaśrīḥ KMgD_65b
nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ KMgD_2b
nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ KMgD_38b
nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu KMgD_32d
nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair KMgD_21a
nīvībandhocchvasitaśithilaṃ yatra yakṣāṅganānāṃ KMgD_69a
nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ KMgD_81a
nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ KMgD_18c
nṛttārambhe hara paśupater ārdranāgājinecchāṃ KMgD_36c
netrā nītāḥ satatagatinā yad vimānāgrabhūmīr KMgD_68a
neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam KMgD_61b
naiśo mārgaḥ savitur udaye sūcyate kāminīnām KMgD_70d
pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām KMgD_47b
patracchedaiḥ kanakakamalaiḥ karṇavibhraṃśibhiś ca KMgD_70b
paścād adrigrahaṇagurubhir garjitair nartayethāḥ KMgD_44d
paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ KMgD_107c
paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ KMgD_36a
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ KMgD_103c
pāṇḍucchāyā taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ KMgD_29b
pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair KMgD_23a
pātrīkurvan daśapuravadhūnetrakautūhalānām KMgD_47d
pādanyāsakvaṇitaraśanās tatra līlāvadhūtai KMgD_35a
pādān indor amṛtaśiśirāñjālamārgapraviṣṭān KMgD_89a
puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍeśvarasya KMgD_33b
putrapremṇā kuvalayadalaprāpi karṇe karoti KMgD_44b
puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalādreḥ KMgD_43b
pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva KMgD_89b
pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti KMgD_104d
pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva KMgD_98d
pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām KMgD_30b
pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ KMgD_82c
pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat KMgD_91d
pratyādeśād api ca madhuno vismṛtabhrūvilāsam KMgD_92b
pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi KMgD_110b
pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ KMgD_39d
pratyāśvastāṃ samam abhinavair jālakair mālatīnām KMgD_95b
pratyāsanne nabhasi dayitājīvitālambanārthī KMgD_4a
pratyāsannau kuravakavṛter mādhavīmaṇḍapasya KMgD_75b
pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva KMgD_110d
pratyudyātaḥ katham api bhavān gantum āśu vyavasyet KMgD_22d
pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ KMgD_31b
prasthānaṃ te katham api sakhe lambamānasya bhāvi KMgD_41c
prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ KMgD_86b
prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ KMgD_17d
prāpyāvantīn udayanakathākovidagrāmavṛddhān KMgD_30a
prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam KMgD_71b
prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā KMgD_90d
prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ KMgD_84d
prāleyādrer upataṭam atikramya tāṃs tān viśeṣān KMgD_57a
prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ KMgD_39c
prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ KMgD_64d
prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra KMgD_4d
prītisnigdhair janapadavadhūlocanaiḥ pīyamānaḥ KMgD_16b
prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr KMgD_46c
prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ KMgD_8b
prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi KMgD_74d
bandhuprītyā bhavanaśikhibhir dattanṛttopahāraḥ KMgD_32b
bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve KMgD_49b
barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ KMgD_15d
bādhetolkākṣapitacamarībālabhāro davāgniḥ KMgD_53b
bāhyodyānasthitaharaśiraścandrikādhautaharmyā KMgD_7d
brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ KMgD_48a
brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ KMgD_98b
bhakticchedair iva viracitāṃ bhūtim aṅge gajasya KMgD_19d
bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ KMgD_60c
bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ KMgD_96a
bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ KMgD_33a
bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ KMgD_104a
bhūyaś cāha tvam asi śayane kaṇṭhalagnā purā me KMgD_108a
bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī KMgD_83d
matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ KMgD_71a
matsaṃdeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe KMgD_85c
matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām KMgD_87c
matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī KMgD_82b
madgehinyāḥ priya iti sakhe cetasā kātareṇa KMgD_74c
madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā KMgD_83b
madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ KMgD_79b
madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ KMgD_18d
mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ KMgD_9a
mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ KMgD_38d
mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni KMgD_96d
mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ KMgD_109b
mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃ cit KMgD_94c
mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ KMgD_111d
mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor KMgD_103a
mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānurūpaṃ KMgD_13a
māsān anyān gamaya caturo locane mīlayitvā KMgD_107b
mīnakṣobhāc calakuvalayaśrītulām eṣyatīti KMgD_92d
muktājālagrathitam alakaṃ kāminīvābhravṛndam KMgD_63d
muktājālaṃ ciraparicitaṃ tyājito daivagatyā KMgD_93b
muktājālaiḥ stanaparicitacchinnasūtraiś ca hārair KMgD_70c
muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti KMgD_103d
mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ KMgD_76b
meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ KMgD_3c
moghīkartuṃ caṭulaśapharodvartanaprekṣitāni KMgD_40d
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu KMgD_1c
yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām KMgD_67a
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ KMgD_31c
yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ KMgD_55c
yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ KMgD_73c
yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni KMgD_66a
yasyodyāne kṛtakatanayaḥ kāntayā vardhito me KMgD_72c
yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām KMgD_25c
yācñā moghā varam adhiguṇe nādhame labdhakāmā KMgD_6d
yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ KMgD_79d
yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ KMgD_76d
yā vaḥ kāle vahati salilodgāram uccairvimānā KMgD_63c
yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam KMgD_93d
ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ KMgD_104b
ye tvāṃ muktadhvanim asahanāḥ svāṅgabhaṅgāya tasmin KMgD_54a
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te KMgD_15c
yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ KMgD_96c
raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ KMgD_75a
rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām KMgD_43c
ratnacchāyāracitavalibhiś cāmaraiḥ klāntahastāḥ KMgD_35b
ratnacchāyāvyatikara iva prekṣyam etat purastād KMgD_15a
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā KMgD_48c
rāśībhūtaḥ pratidiśam iva tryambakasyāṭṭahāsaḥ KMgD_58d
riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya KMgD_20d
ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ KMgD_92a
ruddhāloke narapatipathe sūcibhedyais tamobhiḥ KMgD_37b
revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ KMgD_19c
labdhāyās te katham api mayā svapnasaṃdarśaneṣu KMgD_103b
līlām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm KMgD_59c
lolāpāṅgair yadi na ramase locanair vañcito 'si KMgD_27d
vaktuṃ dhīrastanitavacanair māninīṃ prakramethāḥ KMgD_95d
vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān KMgD_101b
vakraḥ panthā yad api bhavataḥ prasthitasyottarāśāṃ KMgD_27a
vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ KMgD_17b
vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ KMgD_52c
vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu KMgD_12b
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa KMgD_2d
valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya KMgD_15b
vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti KMgD_91c
vāpī cāsmin marakataśilābaddhasopānamārgā KMgD_73a
vāmaś cāyaṃ nadati madhuraṃ cātakas te sagandhaḥ KMgD_9b
vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair KMgD_93a
vāsaḥ kāmād anibhṛtakareṣv ākṣipatsu priyeṣu KMgD_69b
vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ KMgD_64a
vidyudgarbhe stimitanayanāṃ tvatsanāthe gavākṣe KMgD_95c
vidyuddāmasphuritacakitais tatra paurāṅganānāṃ KMgD_27c
vinyasyantī bhuvi gaṇanayā dehalīmuktapuṣpaiḥ KMgD_84b
viśrāntaḥ san vraja vananadītīrajātāni siñcann KMgD_26a
vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ KMgD_28a
veṇībhūtapratanusalilā tām atītasya sindhuḥ KMgD_29a
veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn KMgD_35c
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan KMgD_45c
vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ KMgD_67d
śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair KMgD_68c
śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te KMgD_85b
śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt KMgD_100a
śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ KMgD_56a
śambhoḥ keśagrahaṇam akarod indulagnormihastā KMgD_50d
śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram KMgD_90b
śaśvat siddhair upahṛtabaliṃ bhaktinamraḥ parīyāḥ KMgD_55b
śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu KMgD_39b
śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā KMgD_36d
śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām KMgD_88b
śāpānto me bhujagaśayanād utthite śārṅgapāṇau KMgD_107a
śāpenāstaṅgamitamahimā varṣabhogyeṇa bhartuḥ KMgD_1b
śīto vāyuḥ pariṇamayitā kānanodumbarāṇām KMgD_42d
śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ KMgD_22c
śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam KMgD_87b
śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ KMgD_58c
śeṣān māsān virahadivasasthāpitasyāvadher vā KMgD_84a
śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam KMgD_30d
śobhāṃ śubhratrinayanavṛṣotkhātapaṅkopameyām KMgD_52d
śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ KMgD_57d
śyāmāsv aṅgaṃ cakitahariṇīprekṣite dṛṣṭipātaṃ KMgD_101a
śroṇībhārād alasagamanā stokanamrā stanābhyāṃ KMgD_79c
śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ KMgD_97c
sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham KMgD_94d
sadyaḥkṛttadviradadaśanacchedagaurasya tasya KMgD_59b
sadyaḥpāti praṇayi hṛdayaṃ viprayoge ruṇaddhi KMgD_10d
sadyaḥsīrotkaṣaṇasurabhikṣetram āruhya mālaṃ KMgD_16c
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai KMgD_4c
sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais KMgD_71c
sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi KMgD_24d
sambhogaṃ vā hṛdayanihitārambham āsvādayantī KMgD_84c
sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt KMgD_105b
savyāpārām ahani na tathā pīḍayed viprayogaḥ KMgD_85a
saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ KMgD_99d
saṃkṣipyeta kṣaṇa iva kathaṃ dīrghayāmā triyāmā KMgD_105a
saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam KMgD_64b
saṃgītārtho nanu paśupates tatra bhāvī samastaḥ KMgD_56d
saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ KMgD_7a
saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam KMgD_13b
saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya KMgD_7b
saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ KMgD_5b
saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ KMgD_23d
saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ KMgD_11d
saṃbhogānte mama samucito hastasaṃvāhanānāṃ KMgD_93c
saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ KMgD_56b
saṃsarpantyā sapadi bhavataḥ srotasi cchāyayā sā KMgD_51c
saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābheḥ KMgD_28b
sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me KMgD_108c
sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām KMgD_89d
sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam KMgD_21d
sā saṃnyastābharaṇam abalā pelavaṃ dhārayantī KMgD_90a
sāsreṇāsradravam aviratotkaṇṭham utkaṇṭhitena KMgD_99b
sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ KMgD_36b
siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ KMgD_45b
siprāvātaḥ priyatama iva prārthanācāṭukāraḥ KMgD_31d
sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām KMgD_65d
sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām KMgD_77d
seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ KMgD_9d
so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas KMgD_100c
sopānatvaṃ kuru padasukhasparśam ārohaṇeṣu KMgD_60d
saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ KMgD_37c
saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ KMgD_27b
saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī KMgD_29c
sauhārdād vā vidhura iti vā mayy anukrośabuddhyā KMgD_111b
strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu KMgD_28d
sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ KMgD_34b
sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ KMgD_14c
sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ KMgD_19a
snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu KMgD_1d
snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam KMgD_12d
snehān āhuḥ kim api virahe hrāsinas te hy abhogād KMgD_109c
sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ KMgD_88c
syād asthānopagatayamunāsaṃgam evābhirāmā KMgD_51d
srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim KMgD_45d
srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ KMgD_42b
svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ KMgD_30c
hantaikasthaṃ kva cid api na te caṇḍi sādṛśyam asti KMgD_101d
harmyeṣv asyāḥ kusumasurabhiṣv adhvakhinnāntarātmā KMgD_32c
hastanyastaṃ mukham asakalavyakti lambālakatvād KMgD_81c
hastaprāpyastabakanamito bālamandāravṛkṣaḥ KMgD_72d
haste līlākamalam alakaṃ bālakundānuviddhaṃ KMgD_65a
haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram KMgD_57b
hitvā tasmin bhujagavalayaṃ śambhunā dattahastā KMgD_60a
hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ KMgD_49a
hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam KMgD_41b
hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ KMgD_62a
haimaiḥ syūtā kamalamukulaiḥ snigdhavaiḍūryanālaiḥ KMgD_73b
hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ KMgD_69d