Kalidasa: Meghaduta Based on the edition by S. K. De: Megha-dÆta of KÃlidÃsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970 Input by Asko Parpola July 2013 PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः KMgD_67b अङ्गेनाङ्गं तनु च तनुना gìhataptena तप्तं KMgD_99a अत्यादित्यं हुतवहमुखे संभृतं तद्द् हि तेजः KMgD_43d अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् KMgD_14a antarbëpaÓ चिरम् अनुचरो राजराजस्य दध्यौ KMgD_3b अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः KMgD_64c अन्तःशुद्धस् त्वम् असि भविता वर्णमात्रेण कृष्णः KMgD_49d अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां KMgD_20c अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व KMgD_94b अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले KMgD_34a अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् KMgD_69c अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं KMgD_78c अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् KMgD_53c अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः KMgD_98c अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् KMgD_10b अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे KMgD_102c अंसन्यस्ते सति हलभृतो मेचके वाससीव KMgD_59d आकाङ्क्षन्तीं nayanasalilotpŬaruddhÃvakÃÓÃm KMgD_87d आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः KMgD_11c आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् KMgD_102b आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा KMgD_88a आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां KMgD_86a आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् KMgD_53d आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं KMgD_12a आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् KMgD_34d आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् KMgD_35d आराध्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा KMgD_45a आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः KMgD_104c आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः KMgD_68b आलोके ते निपतति पुरा सा बलिव्याकुला वा KMgD_82a आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् KMgD_21b आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां KMgD_10c ëìhasya प्रथमदिवसे मेघम् आश्लिष्टसानुं KMgD_2c आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां KMgD_52a आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं KMgD_66c इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे KMgD_105c इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि KMgD_91b इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा KMgD_97a इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे KMgD_5c इन्दोर् दैन्यं त्वदुपसरणक्लिष्टकान्तेर् बिभर्ति KMgD_81d इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् KMgD_111c इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति KMgD_109d उत्पश्यामि त्वयि तटगते snigdhabhinnäjanÃbhe KMgD_59a उत्पश्यामि द्रुतम् अपि सखे मत्प्रियार्थं यियासोः KMgD_22a उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् KMgD_101c उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां KMgD_83a उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि KMgD_25d उद्यानानां नवजलकणैर् यूथिकाजालकानि KMgD_26b उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती KMgD_99c एकं मुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् KMgD_46d एकः सख्यास् तव सह मया vÃmapÃdÃbhilëŠKMgD_75c एतत् कृत्वा प्रियम् अनुचितप्रार्थनावर्त्मनो मे KMgD_111a एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा KMgD_109a एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा KMgD_77a कच् चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे KMgD_110a कच् चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति KMgD_82d कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे KMgD_3d कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् KMgD_100b कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां KMgD_11a कल्पन्ते ऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः KMgD_55d कश् चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः KMgD_1a कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा KMgD_106c कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां KMgD_8c काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः KMgD_75d कान्तोदन्तः सुहृदुपनतः संगमात् किं चिद् ऊनः KMgD_97d कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतनेषु KMgD_5d कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः KMgD_29d कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते KMgD_22b काले काले भवति भवता यस्य संयोगम् एत्य KMgD_12c किं चित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण KMgD_16d कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं KMgD_47c कुर्वन् कामात् क्षणमुखपटप्रीतिम् ऐरावणस्य KMgD_62b कुर्वन् संध्याबलिपटहतां शूलिनः श्लाघनीयाम् KMgD_34c कृत्वा तासाम् अभिगमम् अपां सौम्य सारस्वतीनाम् KMgD_49c के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः KMgD_54d कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः KMgD_58b krŬÃlolÃ÷ श्रवणपरुषैर् गर्जितैर् भाययेस् ताः KMgD_61d krŬÃÓaila÷ कनककदलीवेष्टनप्रेक्षणीयः KMgD_74b krŬÃÓaile प्रथमकथिते रम्यसानौ निषण्णः KMgD_78b krŬÃÓaile यदि च विहरेत् पादचारेण गौरी KMgD_60b क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः KMgD_102d क्षामच्छायं भवनम् अधुना मद्वियोगेन नूनं KMgD_77c क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य KMgD_13d क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः KMgD_48b खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् KMgD_78d खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र KMgD_13c गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं KMgD_37a गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां KMgD_26c गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण KMgD_88d गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः KMgD_70a गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः KMgD_58a गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः KMgD_78a गत्वा सद्यः फलम् अपि महत् कामुकत्वस्य लब्धा KMgD_24b गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां KMgD_7c गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने KMgD_40a गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः KMgD_9c gìhotkaïÂhÃæ गुरुषु दिवसेष्व् एषु गच्छत्सु बालां KMgD_80c gìho«mÃbhi÷ कृतम् अशरणं त्वद्वियोगव्यथाभिः KMgD_105d गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः KMgD_50c चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश् छादयन्तीं KMgD_89c cƬÃpÃÓe नवकुरवकं चारु कर्णे शिरीषं KMgD_65c च्छायाभिन्नः स्फटिकविशदं निर्विशेस् तं नगेन्द्रम् KMgD_62d छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् KMgD_18a छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् KMgD_40b छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् KMgD_26d जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः KMgD_20b जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् KMgD_50b जातं वंशे भुवनविदिते पुष्करावर्तकानां KMgD_6a जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् KMgD_80d जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः KMgD_6b जाने सख्यास् तव मयि मनः संभृतस्नेहम् अस्माद् KMgD_91a जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूपैर् KMgD_32a जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् KMgD_4b ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः KMgD_41d ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी KMgD_44a ज्योतिश्छायाकुसुमरचनान्य् उत्तमस्त्रीसहायाः KMgD_66b तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः KMgD_11b तत् कल्याणि त्वम् अपि सुतरां मा गमः कातरत्वम् KMgD_106b तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः KMgD_55a तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा KMgD_43a तत्रागारं धनपतिगृहाद् उत्तरेणास्मदीयं KMgD_72a तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं KMgD_61a तत्संदेशान् मनसि निहिताद् आगतं त्वत्समीपम् KMgD_96b तन्त्रीर् आर्द्रा नयनसलिलैः सारयित्वा कथं चिद् KMgD_83c तन्मध्ये च स्फटिकफलका käcanÅ वासयष्टिर् KMgD_76a तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी KMgD_79a तस्माद् अस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् KMgD_40c तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां KMgD_50a तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् KMgD_94a तस्मिन् काले नयनसलिलं योषितां खण्डितानां KMgD_39a तस्मिन्न् अद्रौ कति चिद् अबलाविप्रयुक्तः स कामी KMgD_2a तस्य स्थित्वा कथम् अपि पुरः केतकाधानहेतोर् KMgD_3a तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः KMgD_52b तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः KMgD_71d तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् KMgD_20a तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः KMgD_74a तस्याः किं चित् करधृतम् इव प्राप्तवानीरशाखं KMgD_41a तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी KMgD_51a तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् KMgD_46b तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां KMgD_63a तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा KMgD_53a तान् कुर्वीथास् तुमुलकरकावृष्टिहासावकीर्णान् KMgD_54c ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् KMgD_61c ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं KMgD_98a ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां KMgD_47a ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन KMgD_95a ताम् उन्निद्राम् अवनिशयनासन्नवातायनस्थः KMgD_85d ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् KMgD_86d तालैः शिञ्जद्वलयसुभगैर् नर्तितः कान्तया मे KMgD_76c तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां KMgD_38a तां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् KMgD_10a तां जानीयाः परिमितकथां जीवितं मे द्वितीयं KMgD_80a तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत् तत् KMgD_24c तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं KMgD_6c तेनोदीचीं दिशम् अनुसरेस् तिर्यगायामशोभी KMgD_57c तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं KMgD_24a toyakrŬÃniratayuvatisnÃnatiktair मरुद्भिः KMgD_33d तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः KMgD_19b तोयोत्सर्गस्तनितमुखरो मा स्म भूर् विक्लवास् ताः KMgD_37d त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः KMgD_25b त्वत्संरोधापगमविशदैश् चोतिताश् चन्द्रपादैर् KMgD_67c त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु KMgD_66d त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः KMgD_42a त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे KMgD_46a त्वय्य् आयत्तं कृषिफलम् इति भ्रूविकारानभिज्ञैः KMgD_16a त्वय्य् ÃrƬhe शिखरम् अचलः स्निग्धवेणीसवर्णे KMgD_18b त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या KMgD_92c त्वय्य् आसन्ने परिणतफलश्यामजम्बूवनान्ताः KMgD_23c त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः KMgD_51b त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं KMgD_90c त्वाम् ÃrƬhaæ पवनपदवीम् उद्गृहीतालकान्ताः KMgD_8a त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् KMgD_102a त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना KMgD_17a त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह KMgD_100d त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव KMgD_97b दग्धारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः KMgD_21c दर्पोत्सेकाद् उपरि शरभा लङ्घयिष्यन्त्य् अलङ्घ्यम् KMgD_54b दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् KMgD_14d दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां KMgD_31a दूराल् लक्ष्यं तद् अमरधनुश् चारुणा तोरणेन KMgD_72b दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् KMgD_80b दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति KMgD_108d दृष्टे सूर्ये पुनर् अपि भवान् वाहयेद् अध्वशेषं KMgD_38c दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः KMgD_14b द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा KMgD_77b धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि KMgD_48d धुन्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि KMgD_62c धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् KMgD_33c धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः KMgD_5a धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति KMgD_68d धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं KMgD_44c न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय KMgD_17c न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् KMgD_63b नन्व् आत्मानं बहु विगणयन्न् आत्मना नावलम्बे KMgD_106a न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः KMgD_8d नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः KMgD_73d निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा KMgD_108b निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य KMgD_28c निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु KMgD_107d निर्ह्रादी ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् KMgD_56c निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः KMgD_110c निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम् KMgD_81b निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं KMgD_87a नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् KMgD_25a नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण KMgD_106d नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते KMgD_42c nŬÃrambhair गृहबलिभुजाम् आकुलग्रामचैत्याः KMgD_23b नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या KMgD_86c नीता लोध्रप्रसवरजसा पाण्डुताम् आननश्रीः KMgD_65b नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः KMgD_2b नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः KMgD_38b नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु KMgD_32d नीपं दृष्ट्वा हरितकपिशं केसरैर् ardharƬhair KMgD_21a नीवीबन्धोच्छ्वसितशिथिलं यत्र यक्षाङ्गनानां KMgD_69a नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां KMgD_81a नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां KMgD_18c नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां KMgD_36c नेत्रा नीताः सततगतिना यद् विमानाग्रभूमीर् KMgD_68a नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् KMgD_61b नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् KMgD_70d पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् KMgD_47b पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश् च KMgD_70b पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः KMgD_44d पश्चाद् आवां विरहगुणितं तं तम् ÃtmÃbhilëaæ KMgD_107c पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभिलीनः KMgD_36a पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां KMgD_103c पाण्डुच्छाया तटरुहतरुभ्रंशिभिर् जीर्णपर्णैः KMgD_29b पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् KMgD_23a पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् KMgD_47d पादन्यासक्वणितरशनास् तत्र लीलावधूतै KMgD_35a पादान् इन्दोर् am­taÓiÓiräjÃlamÃrgapravi«ÂÃn KMgD_89a पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डेश्वरस्य KMgD_33b पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति KMgD_44b पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलाद्रेः KMgD_43b पूर्वप्रीत्या गतम् अभिमुखं संनिवृत्तं तथैव KMgD_89b पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति KMgD_104d पूर्वाशास्यं सुलभविपदां प्राणिनाम् एतद् एव KMgD_98d पूर्वोद्दिष्टाम् अनुसर पुरीं श्रीविशालां विशालाम् KMgD_30b पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां KMgD_82c प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् KMgD_91d प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् KMgD_92b प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि KMgD_110b प्रत्यावृत्तस् त्वयि कररुधि स्याद् अनल्पाभ्यसूयः KMgD_39d प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् KMgD_95b प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी KMgD_4a प्रत्यासन्नौ कुरवकवृतेर् माधवीमण्डपस्य KMgD_75b प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव KMgD_110d प्रत्युद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् KMgD_22d प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः KMgD_31b प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि KMgD_41c प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः KMgD_86b प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तथोच्चैः KMgD_17d प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् KMgD_30a प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् KMgD_71b प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा KMgD_90d प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः KMgD_84d प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् KMgD_57a प्रालेयास्रं कमलवदनात् सो ऽपि हर्तुं नलिन्याः KMgD_39c प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः KMgD_64d प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार KMgD_4d प्रीतिस्निग्धैर् जनपदवधूलोचनैः पीयमानः KMgD_16b प्रेक्षिष्यन्ते गगनगतयो दूरम् आवर्ज्य दृष्टीर् KMgD_46c प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः KMgD_8b प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि KMgD_74d बन्धुप्रीत्या भवनशिखिभिर् दत्तनृत्तोपहारः KMgD_32b बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे KMgD_49b बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः KMgD_15d बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः KMgD_53b बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या KMgD_7d ब्रह्मावर्तं जनपदम् अधश्छायया गाहमानः KMgD_48a ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः KMgD_98b भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य KMgD_19d भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः KMgD_60c भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं KMgD_96a भर्तुः कण्ठच्छविर् इति गणैः सादरं वीक्ष्यमाणः KMgD_33a भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां KMgD_104a भूयश् चाह त्वम् असि शयने कण्ठलग्ना पुरा मे KMgD_108a भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती KMgD_83d मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं KMgD_71a मत्संदेशैः सुखयितुम् अतः पश्य साध्वीं निशीथे KMgD_85c मत्संयोगः कथम् उपनमेत् स्वप्नजो ऽपीति निद्राम् KMgD_87c मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती KMgD_82b मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण KMgD_74c मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा KMgD_83b मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः KMgD_79b मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः KMgD_18d मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां KMgD_9a मन्दायन्ते न खलु सुहृदाम् अभ्युपेतार्थकृत्याः KMgD_38d मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि KMgD_96d मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः KMgD_109b मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् KMgD_94c मा भूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः KMgD_111d माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् KMgD_103a मार्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं KMgD_13a मासान् अन्यान् गमय चतुरो लोचने मीलयित्वा KMgD_107b मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति KMgD_92d मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् KMgD_63d मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या KMgD_93b मुक्ताजालैः स्तनपरिचितच्छिन्नसूत्रैश् च हारैर् KMgD_70c मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति KMgD_103d मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः KMgD_76b मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः KMgD_3c मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि KMgD_40d यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु KMgD_1c यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् KMgD_67a यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः KMgD_31c यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः KMgD_55c यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं KMgD_73c यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि KMgD_66a यस्योद्याने कृतकतनयः कान्तया वर्धितो मे KMgD_72c यः पण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् KMgD_25c याच्ञा मोघा वरम् अधिगुणे नाधमे लब्धकामा KMgD_6d या तत्र स्याद् युवतिविषये सृष्टिर् आद्येव धातुः KMgD_79d याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः KMgD_76d या वः काले वहति सलिलोद्गारम् उच्चैर्विमाना KMgD_63c यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् KMgD_93d ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः KMgD_104b ये त्वां मुक्तध्वनिम् असहनाः स्वाङ्गभङ्गाय तस्मिन् KMgD_54a येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते KMgD_15c यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां KMgD_96c रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः KMgD_75a रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् KMgD_43c रत्नच्छायारचितवलिभिश् चामरैः क्लान्तहस्ताः KMgD_35b रत्नच्छायाव्यतिकर इव प्रेक्ष्यम् एतत् पुरस्ताद् KMgD_15a राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा KMgD_48c राशीभूतः प्रतिदिशम् इव त्र्यम्बकस्याट्टहासः KMgD_58d रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय KMgD_20d रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं KMgD_92a रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः KMgD_37b रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां KMgD_19c लब्धायास् ते कथम् अपि मया स्वप्नसंदर्शनेषु KMgD_103b लीलाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् KMgD_59c लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि KMgD_27d वक्तुं धीरस्तनितवचनैर् मानिनीं प्रक्रमेथाः KMgD_95d वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् KMgD_101b वक्रः पन्था यद् अपि भवतः प्रस्थितस्योत्तराशां KMgD_27a वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः KMgD_17b वक्ष्यस्य् अध्वश्रमविनयने तस्य शृङ्गे निषण्णः KMgD_52c वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु KMgD_12b vaprakrŬÃpariïatagajaprek«aïÅyaæ ददर्श KMgD_2d वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य KMgD_15b वाचालं मां न खलु सुभगंमन्यभावः करोति KMgD_91c वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा KMgD_73a वामश् चायं नदति मधुरं चातकस् ते सगन्धः KMgD_9b वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् KMgD_93a वासः कामाद् अनिभृतकरेष्व् आक्षिपत्सु प्रियेषु KMgD_69b विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः KMgD_64a विद्युद्गर्भे स्तिमितनयनां त्वत्सनाथे गवाक्षे KMgD_95c विद्युद्दामस्फुरितचकितैस् तत्र पौराङ्गनानां KMgD_27c विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः KMgD_84b विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्न् KMgD_26a vÅcik«obhastanitavihagaÓreïikäcÅguïÃyÃ÷ KMgD_28a वेणीभूतप्रतनुसलिला ताम् अतीतस्य सिन्धुः KMgD_29a वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् KMgD_35c व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् KMgD_45c व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः KMgD_67d शङ्कास्पृष्टा इव जलमुचस् त्वादृशा यत्र जालैर् KMgD_68c शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते KMgD_85b शब्दाख्येयं यद् अपि किल ते यः सखीनां पुरस्तात् KMgD_100a शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः KMgD_56a शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता KMgD_50d शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् KMgD_90b शश्वत् सिद्धैर् उपहृतबलिं भक्तिनम्रः परीयाः KMgD_55b शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु KMgD_39b शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या KMgD_36d शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् KMgD_88b शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ KMgD_107a शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः KMgD_1b शीतो वायुः परिणमयिता काननोदुम्बराणाम् KMgD_42d शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः KMgD_22c शुद्धस्नानात् परुषमलकं नूनम् आगण्डलम्बम् KMgD_87b शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं KMgD_58c शेषान् मासान् विरहदिवसस्थापितस्यावधेर् वा KMgD_84a शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् KMgD_30d शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् KMgD_52d श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः KMgD_57d श्यामास्व् अङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातं KMgD_101a श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां KMgD_79c श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां KMgD_97c सद्यः कण्ठच्युतभुजलताग्रन्थि gìhopagƬham KMgD_94d सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य KMgD_59b सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि KMgD_10d सद्यःसीरोत्कषणसुरभिक्षेत्रम् आरुह्य मालं KMgD_16c स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै KMgD_4c सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् KMgD_71c सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि KMgD_24d सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती KMgD_84c सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् KMgD_105b सव्यापाराम् अहनि न तथा pŬayed विप्रयोगः KMgD_85a संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः KMgD_99d संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा KMgD_105a संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् KMgD_64b संगीतार्थो ननु पशुपतेस् तत्र भावी समस्तः KMgD_56d संतप्तानां त्वम् असि शरणं तत् पयोद प्रियायाः KMgD_7a संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् KMgD_13b संदेशं मे हर धनपतिक्रोधविश्लेषितस्य KMgD_7b संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः KMgD_5b संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः KMgD_23d संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः KMgD_11d संभोगान्ते मम समुचितो हस्तसंवाहनानां KMgD_93c संरक्ताभिस् त्रिपुरविजयो गीयते किंनरीभिः KMgD_56b संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा KMgD_51c संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः KMgD_28b सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे KMgD_108c साभ्रे ऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् KMgD_89d सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् KMgD_21d सा संन्यस्ताभरणम् अबला पेलवं धारयन्ती KMgD_90a सास्रेणास्रद्रवम् अविरतोत्कण्ठम् उत्कण्ठितेन KMgD_99b सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः KMgD_36b सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः KMgD_45b सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः KMgD_31d सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् KMgD_65d सूर्यापाये न खलु कमलं पुष्यति स्वाम् अभिख्याम् KMgD_77d सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः KMgD_9d सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् KMgD_100c सोपानत्वं कुरु पदसुखस्पर्शम् आरोहणेषु KMgD_60d सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं KMgD_37c सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः KMgD_27b सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती KMgD_29c सौहार्दाद् वा विधुर इति वा मय्य् अनुक्रोशबुद्ध्या KMgD_111b स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु KMgD_28d स्थातव्यं ते नयनविषयं यावद् अत्येति भानुः KMgD_34b स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं KMgD_14c स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं KMgD_19a स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु KMgD_1d स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो bëpam उष्णम् KMgD_12d स्नेहान् आहुः किम् अपि विरहे ह्रासिनस् ते ह्य् अभोगाद् KMgD_109c स्पर्शक्लिष्टाम् अयमितनखेनासकृत् सारयन्तीं KMgD_88c स्याद् अस्थानोपगतयमुनासंगम् एवाभिरामा KMgD_51d स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् KMgD_45d स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः KMgD_42b स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां KMgD_30c हन्तैकस्थं क्व चिद् अपि न ते चण्डि सादृश्यम् अस्ति KMgD_101d हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अध्वखिन्नान्तरात्मा KMgD_32c हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् KMgD_81c हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः KMgD_72d हस्ते लीलाकमलम् अलकं बालकुन्दानुविद्धं KMgD_65a हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् KMgD_57b हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता KMgD_60a हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां KMgD_49a हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् KMgD_41b हेमाम्भोजप्रसवि सलिलं मानसस्याददानः KMgD_62a हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः KMgD_73b hrÅmƬhÃnÃæ भवति विफलप्रेरणा चूर्णमुष्टिः KMgD_69d