Kalidasa: Meghaduta Based on the edition by S. K. De: Megha-dåta of Kàlidàsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970 Input by Asko Parpola July 2013 PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः KMgD_67b अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं KMgD_99a अत्यादित्यं हुतवहमुखे संभृतं तद्द् हि तेजः KMgD_43d अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् KMgD_14a अन्तर्बाष्पश् चिरम् अनुचरो राजराजस्य दध्यौ KMgD_3b अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः KMgD_64c अन्तःशुद्धस् त्वम् असि भविता वर्णमात्रेण कृष्णः KMgD_49d अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां KMgD_20c अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व KMgD_94b अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले KMgD_34a अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् KMgD_69c अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं KMgD_78c अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् KMgD_53c अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः KMgD_98c अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् KMgD_10b अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे KMgD_102c अंसन्यस्ते सति हलभृतो मेचके वाससीव KMgD_59d आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् KMgD_87d आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः KMgD_11c आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् KMgD_102b आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा KMgD_88a आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां KMgD_86a आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् KMgD_53d आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं KMgD_12a आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् KMgD_34d आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् KMgD_35d आराध्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा KMgD_45a आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः KMgD_104c आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः KMgD_68b आलोके ते निपतति पुरा सा बलिव्याकुला वा KMgD_82a आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् KMgD_21b आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां KMgD_10c आषाढस्य प्रथमदिवसे मेघम् आश्लिष्टसानुं KMgD_2c आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां KMgD_52a आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं KMgD_66c इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे KMgD_105c इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि KMgD_91b इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा KMgD_97a इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे KMgD_5c इन्दोर् दैन्यं त्वदुपसरणक्लिष्टकान्तेर् बिभर्ति KMgD_81d इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् KMgD_111c इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति KMgD_109d उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे KMgD_59a उत्पश्यामि द्रुतम् अपि सखे मत्प्रियार्थं यियासोः KMgD_22a उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् KMgD_101c उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां KMgD_83a उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि KMgD_25d उद्यानानां नवजलकणैर् यूथिकाजालकानि KMgD_26b उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती KMgD_99c एकं मुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् KMgD_46d एकः सख्यास् तव सह मया वामपादाभिलाषी KMgD_75c एतत् कृत्वा प्रियम् अनुचितप्रार्थनावर्त्मनो मे KMgD_111a एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा KMgD_109a एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा KMgD_77a कच् चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे KMgD_110a कच् चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति KMgD_82d कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे KMgD_3d कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् KMgD_100b कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां KMgD_11a कल्पन्ते ऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः KMgD_55d कश् चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः KMgD_1a कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा KMgD_106c कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां KMgD_8c काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः KMgD_75d कान्तोदन्तः सुहृदुपनतः संगमात् किं चिद् ऊनः KMgD_97d कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतनेषु KMgD_5d कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः KMgD_29d कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते KMgD_22b काले काले भवति भवता यस्य संयोगम् एत्य KMgD_12c किं चित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण KMgD_16d कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं KMgD_47c कुर्वन् कामात् क्षणमुखपटप्रीतिम् ऐरावणस्य KMgD_62b कुर्वन् संध्याबलिपटहतां शूलिनः श्लाघनीयाम् KMgD_34c कृत्वा तासाम् अभिगमम् अपां सौम्य सारस्वतीनाम् KMgD_49c के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः KMgD_54d कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः KMgD_58b क्रीडालोलाः श्रवणपरुषैर् गर्जितैर् भाययेस् ताः KMgD_61d क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः KMgD_74b क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः KMgD_78b क्रीडाशैले यदि च विहरेत् पादचारेण गौरी KMgD_60b क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः KMgD_102d क्षामच्छायं भवनम् अधुना मद्वियोगेन नूनं KMgD_77c क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य KMgD_13d क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः KMgD_48b खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् KMgD_78d खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र KMgD_13c गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं KMgD_37a गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां KMgD_26c गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण KMgD_88d गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः KMgD_70a गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः KMgD_58a गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः KMgD_78a गत्वा सद्यः फलम् अपि महत् कामुकत्वस्य लब्धा KMgD_24b गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां KMgD_7c गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने KMgD_40a गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः KMgD_9c गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां KMgD_80c गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः KMgD_105d गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः KMgD_50c चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश् छादयन्तीं KMgD_89c चूडापाशे नवकुरवकं चारु कर्णे शिरीषं KMgD_65c च्छायाभिन्नः स्फटिकविशदं निर्विशेस् तं नगेन्द्रम् KMgD_62d छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् KMgD_18a छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् KMgD_40b छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् KMgD_26d जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः KMgD_20b जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् KMgD_50b जातं वंशे भुवनविदिते पुष्करावर्तकानां KMgD_6a जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् KMgD_80d जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः KMgD_6b जाने सख्यास् तव मयि मनः संभृतस्नेहम् अस्माद् KMgD_91a जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूपैर् KMgD_32a जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् KMgD_4b ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः KMgD_41d ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी KMgD_44a ज्योतिश्छायाकुसुमरचनान्य् उत्तमस्त्रीसहायाः KMgD_66b तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः KMgD_11b तत् कल्याणि त्वम् अपि सुतरां मा गमः कातरत्वम् KMgD_106b तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः KMgD_55a तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा KMgD_43a तत्रागारं धनपतिगृहाद् उत्तरेणास्मदीयं KMgD_72a तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं KMgD_61a तत्संदेशान् मनसि निहिताद् आगतं त्वत्समीपम् KMgD_96b तन्त्रीर् आर्द्रा नयनसलिलैः सारयित्वा कथं चिद् KMgD_83c तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् KMgD_76a तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी KMgD_79a तस्माद् अस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् KMgD_40c तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां KMgD_50a तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् KMgD_94a तस्मिन् काले नयनसलिलं योषितां खण्डितानां KMgD_39a तस्मिन्न् अद्रौ कति चिद् अबलाविप्रयुक्तः स कामी KMgD_2a तस्य स्थित्वा कथम् अपि पुरः केतकाधानहेतोर् KMgD_3a तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः KMgD_52b तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः KMgD_71d तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् KMgD_20a तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः KMgD_74a तस्याः किं चित् करधृतम् इव प्राप्तवानीरशाखं KMgD_41a तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी KMgD_51a तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् KMgD_46b तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां KMgD_63a तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा KMgD_53a तान् कुर्वीथास् तुमुलकरकावृष्टिहासावकीर्णान् KMgD_54c ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् KMgD_61c ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं KMgD_98a ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां KMgD_47a ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन KMgD_95a ताम् उन्निद्राम् अवनिशयनासन्नवातायनस्थः KMgD_85d ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् KMgD_86d तालैः शिञ्जद्वलयसुभगैर् नर्तितः कान्तया मे KMgD_76c तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां KMgD_38a तां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् KMgD_10a तां जानीयाः परिमितकथां जीवितं मे द्वितीयं KMgD_80a तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत् तत् KMgD_24c तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं KMgD_6c तेनोदीचीं दिशम् अनुसरेस् तिर्यगायामशोभी KMgD_57c तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं KMgD_24a तोयक्रीडानिरतयुवतिस्नानतिक्तैर् मरुद्भिः KMgD_33d तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः KMgD_19b तोयोत्सर्गस्तनितमुखरो मा स्म भूर् विक्लवास् ताः KMgD_37d त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः KMgD_25b त्वत्संरोधापगमविशदैश् चोतिताश् चन्द्रपादैर् KMgD_67c त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु KMgD_66d त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः KMgD_42a त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे KMgD_46a त्वय्य् आयत्तं कृषिफलम् इति भ्रूविकारानभिज्ञैः KMgD_16a त्वय्य् आरूढे शिखरम् अचलः स्निग्धवेणीसवर्णे KMgD_18b त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या KMgD_92c त्वय्य् आसन्ने परिणतफलश्यामजम्बूवनान्ताः KMgD_23c त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः KMgD_51b त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं KMgD_90c त्वाम् आरूढं पवनपदवीम् उद्गृहीतालकान्ताः KMgD_8a त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् KMgD_102a त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना KMgD_17a त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह KMgD_100d त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव KMgD_97b दग्धारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः KMgD_21c दर्पोत्सेकाद् उपरि शरभा लङ्घयिष्यन्त्य् अलङ्घ्यम् KMgD_54b दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् KMgD_14d दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां KMgD_31a दूराल् लक्ष्यं तद् अमरधनुश् चारुणा तोरणेन KMgD_72b दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् KMgD_80b दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति KMgD_108d दृष्टे सूर्ये पुनर् अपि भवान् वाहयेद् अध्वशेषं KMgD_38c दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः KMgD_14b द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा KMgD_77b धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि KMgD_48d धुन्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि KMgD_62c धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् KMgD_33c धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः KMgD_5a धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति KMgD_68d धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं KMgD_44c न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय KMgD_17c न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् KMgD_63b नन्व् आत्मानं बहु विगणयन्न् आत्मना नावलम्बे KMgD_106a न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः KMgD_8d नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः KMgD_73d निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा KMgD_108b निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य KMgD_28c निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु KMgD_107d निर्ह्रादी ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् KMgD_56c निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः KMgD_110c निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम् KMgD_81b निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं KMgD_87a नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् KMgD_25a नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण KMgD_106d नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते KMgD_42c नीडारम्भैर् गृहबलिभुजाम् आकुलग्रामचैत्याः KMgD_23b नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या KMgD_86c नीता लोध्रप्रसवरजसा पाण्डुताम् आननश्रीः KMgD_65b नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः KMgD_2b नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः KMgD_38b नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु KMgD_32d नीपं दृष्ट्वा हरितकपिशं केसरैर् अर्धरूढैर् KMgD_21a नीवीबन्धोच्छ्वसितशिथिलं यत्र यक्षाङ्गनानां KMgD_69a नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां KMgD_81a नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां KMgD_18c नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां KMgD_36c नेत्रा नीताः सततगतिना यद् विमानाग्रभूमीर् KMgD_68a नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् KMgD_61b नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् KMgD_70d पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् KMgD_47b पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश् च KMgD_70b पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः KMgD_44d पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं KMgD_107c पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभिलीनः KMgD_36a पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां KMgD_103c पाण्डुच्छाया तटरुहतरुभ्रंशिभिर् जीर्णपर्णैः KMgD_29b पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् KMgD_23a पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् KMgD_47d पादन्यासक्वणितरशनास् तत्र लीलावधूतै KMgD_35a पादान् इन्दोर् अमृतशिशिराञ्जालमार्गप्रविष्टान् KMgD_89a पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डेश्वरस्य KMgD_33b पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति KMgD_44b पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलाद्रेः KMgD_43b पूर्वप्रीत्या गतम् अभिमुखं संनिवृत्तं तथैव KMgD_89b पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति KMgD_104d पूर्वाशास्यं सुलभविपदां प्राणिनाम् एतद् एव KMgD_98d पूर्वोद्दिष्टाम् अनुसर पुरीं श्रीविशालां विशालाम् KMgD_30b पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां KMgD_82c प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् KMgD_91d प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् KMgD_92b प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि KMgD_110b प्रत्यावृत्तस् त्वयि कररुधि स्याद् अनल्पाभ्यसूयः KMgD_39d प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् KMgD_95b प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी KMgD_4a प्रत्यासन्नौ कुरवकवृतेर् माधवीमण्डपस्य KMgD_75b प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव KMgD_110d प्रत्युद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् KMgD_22d प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः KMgD_31b प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि KMgD_41c प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः KMgD_86b प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तथोच्चैः KMgD_17d प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् KMgD_30a प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् KMgD_71b प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा KMgD_90d प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः KMgD_84d प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् KMgD_57a प्रालेयास्रं कमलवदनात् सो ऽपि हर्तुं नलिन्याः KMgD_39c प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः KMgD_64d प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार KMgD_4d प्रीतिस्निग्धैर् जनपदवधूलोचनैः पीयमानः KMgD_16b प्रेक्षिष्यन्ते गगनगतयो दूरम् आवर्ज्य दृष्टीर् KMgD_46c प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः KMgD_8b प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि KMgD_74d बन्धुप्रीत्या भवनशिखिभिर् दत्तनृत्तोपहारः KMgD_32b बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे KMgD_49b बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः KMgD_15d बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः KMgD_53b बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या KMgD_7d ब्रह्मावर्तं जनपदम् अधश्छायया गाहमानः KMgD_48a ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः KMgD_98b भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य KMgD_19d भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः KMgD_60c भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं KMgD_96a भर्तुः कण्ठच्छविर् इति गणैः सादरं वीक्ष्यमाणः KMgD_33a भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां KMgD_104a भूयश् चाह त्वम् असि शयने कण्ठलग्ना पुरा मे KMgD_108a भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती KMgD_83d मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं KMgD_71a मत्संदेशैः सुखयितुम् अतः पश्य साध्वीं निशीथे KMgD_85c मत्संयोगः कथम् उपनमेत् स्वप्नजो ऽपीति निद्राम् KMgD_87c मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती KMgD_82b मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण KMgD_74c मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा KMgD_83b मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः KMgD_79b मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः KMgD_18d मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां KMgD_9a मन्दायन्ते न खलु सुहृदाम् अभ्युपेतार्थकृत्याः KMgD_38d मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि KMgD_96d मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः KMgD_109b मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् KMgD_94c मा भूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः KMgD_111d माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् KMgD_103a मार्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं KMgD_13a मासान् अन्यान् गमय चतुरो लोचने मीलयित्वा KMgD_107b मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति KMgD_92d मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् KMgD_63d मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या KMgD_93b मुक्ताजालैः स्तनपरिचितच्छिन्नसूत्रैश् च हारैर् KMgD_70c मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति KMgD_103d मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः KMgD_76b मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः KMgD_3c मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि KMgD_40d यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु KMgD_1c यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् KMgD_67a यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः KMgD_31c यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः KMgD_55c यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं KMgD_73c यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि KMgD_66a यस्योद्याने कृतकतनयः कान्तया वर्धितो मे KMgD_72c यः पण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् KMgD_25c याच्ञा मोघा वरम् अधिगुणे नाधमे लब्धकामा KMgD_6d या तत्र स्याद् युवतिविषये सृष्टिर् आद्येव धातुः KMgD_79d याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः KMgD_76d या वः काले वहति सलिलोद्गारम् उच्चैर्विमाना KMgD_63c यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् KMgD_93d ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः KMgD_104b ये त्वां मुक्तध्वनिम् असहनाः स्वाङ्गभङ्गाय तस्मिन् KMgD_54a येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते KMgD_15c यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां KMgD_96c रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः KMgD_75a रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् KMgD_43c रत्नच्छायारचितवलिभिश् चामरैः क्लान्तहस्ताः KMgD_35b रत्नच्छायाव्यतिकर इव प्रेक्ष्यम् एतत् पुरस्ताद् KMgD_15a राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा KMgD_48c राशीभूतः प्रतिदिशम् इव त्र्यम्बकस्याट्टहासः KMgD_58d रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय KMgD_20d रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं KMgD_92a रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः KMgD_37b रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां KMgD_19c लब्धायास् ते कथम् अपि मया स्वप्नसंदर्शनेषु KMgD_103b लीलाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् KMgD_59c लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि KMgD_27d वक्तुं धीरस्तनितवचनैर् मानिनीं प्रक्रमेथाः KMgD_95d वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् KMgD_101b वक्रः पन्था यद् अपि भवतः प्रस्थितस्योत्तराशां KMgD_27a वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः KMgD_17b वक्ष्यस्य् अध्वश्रमविनयने तस्य शृङ्गे निषण्णः KMgD_52c वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु KMgD_12b वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श KMgD_2d वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य KMgD_15b वाचालं मां न खलु सुभगंमन्यभावः करोति KMgD_91c वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा KMgD_73a वामश् चायं नदति मधुरं चातकस् ते सगन्धः KMgD_9b वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् KMgD_93a वासः कामाद् अनिभृतकरेष्व् आक्षिपत्सु प्रियेषु KMgD_69b विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः KMgD_64a विद्युद्गर्भे स्तिमितनयनां त्वत्सनाथे गवाक्षे KMgD_95c विद्युद्दामस्फुरितचकितैस् तत्र पौराङ्गनानां KMgD_27c विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः KMgD_84b विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्न् KMgD_26a वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः KMgD_28a वेणीभूतप्रतनुसलिला ताम् अतीतस्य सिन्धुः KMgD_29a वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् KMgD_35c व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् KMgD_45c व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः KMgD_67d शङ्कास्पृष्टा इव जलमुचस् त्वादृशा यत्र जालैर् KMgD_68c शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते KMgD_85b शब्दाख्येयं यद् अपि किल ते यः सखीनां पुरस्तात् KMgD_100a शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः KMgD_56a शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता KMgD_50d शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् KMgD_90b शश्वत् सिद्धैर् उपहृतबलिं भक्तिनम्रः परीयाः KMgD_55b शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु KMgD_39b शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या KMgD_36d शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् KMgD_88b शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ KMgD_107a शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः KMgD_1b शीतो वायुः परिणमयिता काननोदुम्बराणाम् KMgD_42d शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः KMgD_22c शुद्धस्नानात् परुषमलकं नूनम् आगण्डलम्बम् KMgD_87b शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं KMgD_58c शेषान् मासान् विरहदिवसस्थापितस्यावधेर् वा KMgD_84a शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् KMgD_30d शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् KMgD_52d श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः KMgD_57d श्यामास्व् अङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातं KMgD_101a श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां KMgD_79c श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां KMgD_97c सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् KMgD_94d सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य KMgD_59b सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि KMgD_10d सद्यःसीरोत्कषणसुरभिक्षेत्रम् आरुह्य मालं KMgD_16c स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै KMgD_4c सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् KMgD_71c सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि KMgD_24d सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती KMgD_84c सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् KMgD_105b सव्यापाराम् अहनि न तथा पीडयेद् विप्रयोगः KMgD_85a संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः KMgD_99d संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा KMgD_105a संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् KMgD_64b संगीतार्थो ननु पशुपतेस् तत्र भावी समस्तः KMgD_56d संतप्तानां त्वम् असि शरणं तत् पयोद प्रियायाः KMgD_7a संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् KMgD_13b संदेशं मे हर धनपतिक्रोधविश्लेषितस्य KMgD_7b संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः KMgD_5b संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः KMgD_23d संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः KMgD_11d संभोगान्ते मम समुचितो हस्तसंवाहनानां KMgD_93c संरक्ताभिस् त्रिपुरविजयो गीयते किंनरीभिः KMgD_56b संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा KMgD_51c संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः KMgD_28b सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे KMgD_108c साभ्रे ऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् KMgD_89d सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् KMgD_21d सा संन्यस्ताभरणम् अबला पेलवं धारयन्ती KMgD_90a सास्रेणास्रद्रवम् अविरतोत्कण्ठम् उत्कण्ठितेन KMgD_99b सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः KMgD_36b सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः KMgD_45b सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः KMgD_31d सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् KMgD_65d सूर्यापाये न खलु कमलं पुष्यति स्वाम् अभिख्याम् KMgD_77d सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः KMgD_9d सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् KMgD_100c सोपानत्वं कुरु पदसुखस्पर्शम् आरोहणेषु KMgD_60d सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं KMgD_37c सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः KMgD_27b सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती KMgD_29c सौहार्दाद् वा विधुर इति वा मय्य् अनुक्रोशबुद्ध्या KMgD_111b स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु KMgD_28d स्थातव्यं ते नयनविषयं यावद् अत्येति भानुः KMgD_34b स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं KMgD_14c स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं KMgD_19a स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु KMgD_1d स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो बाष्पम् उष्णम् KMgD_12d स्नेहान् आहुः किम् अपि विरहे ह्रासिनस् ते ह्य् अभोगाद् KMgD_109c स्पर्शक्लिष्टाम् अयमितनखेनासकृत् सारयन्तीं KMgD_88c स्याद् अस्थानोपगतयमुनासंगम् एवाभिरामा KMgD_51d स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् KMgD_45d स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः KMgD_42b स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां KMgD_30c हन्तैकस्थं क्व चिद् अपि न ते चण्डि सादृश्यम् अस्ति KMgD_101d हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अध्वखिन्नान्तरात्मा KMgD_32c हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् KMgD_81c हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः KMgD_72d हस्ते लीलाकमलम् अलकं बालकुन्दानुविद्धं KMgD_65a हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् KMgD_57b हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता KMgD_60a हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां KMgD_49a हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् KMgD_41b हेमाम्भोजप्रसवि सलिलं मानसस्याददानः KMgD_62a हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः KMgD_73b ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः KMgD_69d