Kalidasa: Meghaduta Based on the edition by S. K. De: Megha-dåta of Kàlidàsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970 Input by Asko Parpola July 2013 TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // ka÷ cit कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः $ शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः & यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु % स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ KMgD_1 ॥ तस्मिन्न् अद्रौ कति चिद् अबलाविप्रयुक्तः स कामी $ नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः & आषाढस्य प्रथमदिवसे मेघम् आश्लिष्टसानुं % वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ KMgD_2 ॥ तस्य स्थित्वा कथम् अपि पुरः केतकाधानहेतोर् $ अन्तर्बाष्पश् चिरम् अनुचरो राजराजस्य दध्यौ & मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः % कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥ KMgD_3 ॥ प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी $ जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् & स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै % प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ KMgD_4 ॥ धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः $ संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः & इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे % कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतनेषु ॥ KMgD_5 ॥ जातं वंशे भुवनविदिते पुष्करावर्तकानां $ जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः & तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं % याच्ञा मोघा वरम् अधिगुणे नाधमे लब्धकामा ॥ KMgD_6 ॥ संतप्तानां त्वम् असि शरणं तत् पयोद प्रियायाः $ संदेशं मे हर धनपतिक्रोधविश्लेषितस्य & गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां % बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ KMgD_7 ॥ त्वाम् आरूढं पवनपदवीम् उद्गृहीतालकान्ताः $ प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः & कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां % न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः ॥ KMgD_8 ॥ मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां $ वामश् चायं नदति मधुरं चातकस् ते सगन्धः & गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः % सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ KMgD_9 ॥ तां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् $ अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् & आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां % सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ KMgD_10 ॥ कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां $ तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः & आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः % संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ KMgD_11 ॥ आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं $ वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु & काले काले भवति भवता यस्य संयोगम् एत्य % स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो बाष्पम् उष्णम् ॥ KMgD_12 ॥ मार्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं $ संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् & खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र % क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ KMgD_13 ॥ अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् $ दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः & स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं % दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ KMgD_14 ॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यम् एतत् पुरस्ताद् $ वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य & येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते % बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ KMgD_15 ॥ त्वय्य् आयत्तं कृषिफलम् इति भ्रूविकारानभिज्ञैः $ प्रीतिस्निग्धैर् जनपदवधूलोचनैः पीयमानः & सद्यःसीरोत्कषणसुरभिक्षेत्रम् आरुह्य मालं % किं चित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण ॥ KMgD_16 ॥ त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना $ वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः & न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय % प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तथोच्चैः ॥ KMgD_17 ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् $ त्वय्य् आरूढे शिखरम् अचलः स्निग्धवेणीसवर्णे & नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां % मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ KMgD_18 ॥ स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं $ तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः & रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां % भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य ॥ KMgD_19 ॥ तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् $ जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः & अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां % रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ KMgD_20 ॥ नीपं दृष्ट्वा हरितकपिशं केसरैर् अर्धरूढैर् $ आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् & दग्धारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः % सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ KMgD_21 ॥ उत्पश्यामि द्रुतम् अपि सखे मत्प्रियार्थं यियासोः $ कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते & शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः % प्रत्युद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् ॥ KMgD_22 ॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् $ नीडारम्भैर् गृहबलिभुजाम् आकुलग्रामचैत्याः & त्वय्य् आसन्ने परिणतफलश्यामजम्बूवनान्ताः % संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ KMgD_23 ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं $ गत्वा सद्यः फलम् अपि महत् कामुकत्वस्य लब्धा & तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत् तत् % सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि ॥ KMgD_24 ॥ नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् $ त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः & यः पण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् % उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥ KMgD_25 ॥ विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्न् $ उद्यानानां नवजलकणैर् यूथिकाजालकानि & गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां % छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ KMgD_26 ॥ वक्रः पन्था यद् अपि भवतः प्रस्थितस्योत्तराशां $ सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः & विद्युद्दामस्फुरितचकितैस् तत्र पौराङ्गनानां % लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि ॥ KMgD_27 ॥ वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः $ संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः & निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य % स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ KMgD_28 ॥ वेणीभूतप्रतनुसलिला ताम् अतीतस्य सिन्धुः $ पाण्डुच्छाया तटरुहतरुभ्रंशिभिर् जीर्णपर्णैः & सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती % कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ KMgD_29 ॥ प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् $ पूर्वोद्दिष्टाम् अनुसर पुरीं श्रीविशालां विशालाम् & स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां % शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् ॥ KMgD_30 ॥ दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां $ प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः & यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः % सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ KMgD_31 ॥ जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूपैर् $ बन्धुप्रीत्या भवनशिखिभिर् दत्तनृत्तोपहारः & हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अध्वखिन्नान्तरात्मा % नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥ KMgD_32 ॥ भर्तुः कण्ठच्छविर् इति गणैः सादरं वीक्ष्यमाणः $ पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डेश्वरस्य & धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् % तोयक्रीडानिरतयुवतिस्नानतिक्तैर् मरुद्भिः ॥ KMgD_33 ॥ अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले $ स्थातव्यं ते नयनविषयं यावद् अत्येति भानुः & कुर्वन् संध्याबलिपटहतां शूलिनः श्लाघनीयाम् % आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् ॥ KMgD_34 ॥ पादन्यासक्वणितरशनास् तत्र लीलावधूतै $ रत्नच्छायारचितवलिभिश् चामरैः क्लान्तहस्ताः & वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् % आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ KMgD_35 ॥ पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभिलीनः $ सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः & नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां % शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या ॥ KMgD_36 ॥ गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं $ रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः & सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं % तोयोत्सर्गस्तनितमुखरो मा स्म भूर् विक्लवास् ताः ॥ KMgD_37 ॥ तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां $ नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः & दृष्टे सूर्ये पुनर् अपि भवान् वाहयेद् अध्वशेषं % मन्दायन्ते न खलु सुहृदाम् अभ्युपेतार्थकृत्याः ॥ KMgD_38 ॥ तस्मिन् काले नयनसलिलं योषितां खण्डितानां $ शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु & प्रालेयास्रं कमलवदनात् सो ऽपि हर्तुं नलिन्याः % प्रत्यावृत्तस् त्वयि कररुधि स्याद् अनल्पाभ्यसूयः ॥ KMgD_39 ॥ गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने $ छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् & तस्माद् अस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् % मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ KMgD_40 ॥ तस्याः किं चित् करधृतम् इव प्राप्तवानीरशाखं $ हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् & प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि % ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ KMgD_41 ॥ त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः $ स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः & नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते % शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ KMgD_42 ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा $ पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलाद्रेः & रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् % अत्यादित्यं हुतवहमुखे संभृतं तद्द् हि तेजः ॥ KMgD_43 ॥ ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी $ पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति & धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं % पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः ॥ KMgD_44 ॥ आराध्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा $ सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः & व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् % स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ KMgD_45 ॥ त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे $ तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् & प्रेक्षिष्यन्ते गगनगतयो दूरम् आवर्ज्य दृष्टीर् % एकं मुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् ॥ KMgD_46 ॥ ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां $ पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् & कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं % पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ KMgD_47 ॥ ब्रह्मावर्तं जनपदम् अधश्छायया गाहमानः $ क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः & राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा % धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि ॥ KMgD_48 ॥ हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां $ बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे & कृत्वा तासाम् अभिगमम् अपां सौम्य सारस्वतीनाम् % अन्तःशुद्धस् त्वम् असि भविता वर्णमात्रेण कृष्णः ॥ KMgD_49 ॥ तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां $ जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् & गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः % शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता ॥ KMgD_50 ॥ तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी $ त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः & संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा % स्याद् अस्थानोपगतयमुनासंगम् एवाभिरामा ॥ KMgD_51 ॥ आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां $ तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः & वक्ष्यस्य् अध्वश्रमविनयने तस्य शृङ्गे निषण्णः % शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ KMgD_52 ॥ तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा $ बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः & अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् % आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् ॥ KMgD_53 ॥ ये त्वां मुक्तध्वनिम् असहनाः स्वाङ्गभङ्गाय तस्मिन् $ दर्पोत्सेकाद् उपरि शरभा लङ्घयिष्यन्त्य् अलङ्घ्यम् & तान् कुर्वीथास् तुमुलकरकावृष्टिहासावकीर्णान् % के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ KMgD_54 ॥ तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः $ शश्वत् सिद्धैर् उपहृतबलिं भक्तिनम्रः परीयाः & यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः % कल्पन्ते ऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ KMgD_55 ॥ शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः $ संरक्ताभिस् त्रिपुरविजयो गीयते किंनरीभिः & निर्ह्रादी ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् % संगीतार्थो ननु पशुपतेस् तत्र भावी समस्तः ॥ KMgD_56 ॥ प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् $ हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् & तेनोदीचीं दिशम् अनुसरेस् तिर्यगायामशोभी % श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ KMgD_57 ॥ गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः $ कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः & शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं % राशीभूतः प्रतिदिशम् इव त्र्यम्बकस्याट्टहासः ॥ KMgD_58 ॥ उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे $ सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य & लीलाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् % अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ KMgD_59 ॥ हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता $ क्रीडाशैले यदि च विहरेत् पादचारेण गौरी & भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः % सोपानत्वं कुरु पदसुखस्पर्शम् आरोहणेषु ॥ KMgD_60 ॥ तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं $ नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् & ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् % क्रीडालोलाः श्रवणपरुषैर् गर्जितैर् भाययेस् ताः ॥ KMgD_61 ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः $ कुर्वन् कामात् क्षणमुखपटप्रीतिम् ऐरावणस्य & धुन्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि % च्छायाभिन्नः स्फटिकविशदं निर्विशेस् तं नगेन्द्रम् ॥ KMgD_62 ॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां $ न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् & या वः काले वहति सलिलोद्गारम् उच्चैर्विमाना % मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् ॥ KMgD_63 ॥ विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः $ संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् & अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः % प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः ॥ KMgD_64 ॥ हस्ते लीलाकमलम् अलकं बालकुन्दानुविद्धं $ नीता लोध्रप्रसवरजसा पाण्डुताम् आननश्रीः & चूडापाशे नवकुरवकं चारु कर्णे शिरीषं % सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ KMgD_65 ॥ यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि $ ज्योतिश्छायाकुसुमरचनान्य् उत्तमस्त्रीसहायाः & आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं % त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु ॥ KMgD_66 ॥ यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् $ अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः & त्वत्संरोधापगमविशदैश् चोतिताश् चन्द्रपादैर् % व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः ॥ KMgD_67 ॥ नेत्रा नीताः सततगतिना यद् विमानाग्रभूमीर् $ आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः & शङ्कास्पृष्टा इव जलमुचस् त्वादृशा यत्र जालैर् % धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ KMgD_68 ॥ नीवीबन्धोच्छ्वसितशिथिलं यत्र यक्षाङ्गनानां $ वासः कामाद् अनिभृतकरेष्व् आक्षिपत्सु प्रियेषु & अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् % ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ KMgD_69 ॥ गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः $ पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश् च & मुक्ताजालैः स्तनपरिचितच्छिन्नसूत्रैश् च हारैर् % नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् ॥ KMgD_70 ॥ मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं $ प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् & सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् % तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः ॥ KMgD_71 ॥ तत्रागारं धनपतिगृहाद् उत्तरेणास्मदीयं $ दूराल् लक्ष्यं तद् अमरधनुश् चारुणा तोरणेन & यस्योद्याने कृतकतनयः कान्तया वर्धितो मे % हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ KMgD_72 ॥ वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा $ हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः & यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं % नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः ॥ KMgD_73 ॥ तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः $ क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः & मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण % प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि ॥ KMgD_74 ॥ रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः $ प्रत्यासन्नौ कुरवकवृतेर् माधवीमण्डपस्य & एकः सख्यास् तव सह मया वामपादाभिलाषी % काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ KMgD_75 ॥ तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् $ मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः & तालैः शिञ्जद्वलयसुभगैर् नर्तितः कान्तया मे % याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ KMgD_76 ॥ एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा $ द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा & क्षामच्छायं भवनम् अधुना मद्वियोगेन नूनं % सूर्यापाये न खलु कमलं पुष्यति स्वाम् अभिख्याम् ॥ KMgD_77 ॥ गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः $ क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः & अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं % खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ KMgD_78 ॥ तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी $ मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः & श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां % या तत्र स्याद् युवतिविषये सृष्टिर् आद्येव धातुः ॥ KMgD_79 ॥ तां जानीयाः परिमितकथां जीवितं मे द्वितीयं $ दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् & गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां % जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ KMgD_80 ॥ नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां $ निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम् & हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् % इन्दोर् दैन्यं त्वदुपसरणक्लिष्टकान्तेर् बिभर्ति ॥ KMgD_81 ॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा $ मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती & पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां % कच् चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ KMgD_82 ॥ उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां $ मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा & तन्त्रीर् आर्द्रा नयनसलिलैः सारयित्वा कथं चिद् % भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती ॥ KMgD_83 ॥ शेषान् मासान् विरहदिवसस्थापितस्यावधेर् वा $ विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः & सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती % प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः ॥ KMgD_84 ॥ सव्यापाराम् अहनि न तथा पीडयेद् विप्रयोगः $ शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते & मत्संदेशैः सुखयितुम् अतः पश्य साध्वीं निशीथे % ताम् उन्निद्राम् अवनिशयनासन्नवातायनस्थः ॥ KMgD_85 ॥ आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां $ प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः & नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या % ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् ॥ KMgD_86 ॥ निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं $ शुद्धस्नानात् परुषमलकं नूनम् आगण्डलम्बम् & मत्संयोगः कथम् उपनमेत् स्वप्नजो ऽपीति निद्राम् % आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ KMgD_87 ॥ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा $ शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् & स्पर्शक्लिष्टाम् अयमितनखेनासकृत् सारयन्तीं % गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण ॥ KMgD_88 ॥ पादान् इन्दोर् अमृतशिशिराञ्जालमार्गप्रविष्टान् $ पूर्वप्रीत्या गतम् अभिमुखं संनिवृत्तं तथैव & चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश् छादयन्तीं % साभ्रे ऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ KMgD_89 ॥ सा संन्यस्ताभरणम् अबला पेलवं धारयन्ती $ शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् & त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं % प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा ॥ KMgD_90 ॥ जाने सख्यास् तव मयि मनः संभृतस्नेहम् अस्माद् $ इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि & वाचालं मां न खलु सुभगंमन्यभावः करोति % प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् ॥ KMgD_91 ॥ रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं $ प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् & त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या % मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति ॥ KMgD_92 ॥ वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् $ मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या & संभोगान्ते मम समुचितो हस्तसंवाहनानां % यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् ॥ KMgD_93 ॥ तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् $ अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व & मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् % सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ KMgD_94 ॥ ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन $ प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् & विद्युद्गर्भे स्तिमितनयनां त्वत्सनाथे गवाक्षे % वक्तुं धीरस्तनितवचनैर् मानिनीं प्रक्रमेथाः ॥ KMgD_95 ॥ भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं $ तत्संदेशान् मनसि निहिताद् आगतं त्वत्समीपम् & यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां % मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि ॥ KMgD_96 ॥ इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा $ त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव & श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां % कान्तोदन्तः सुहृदुपनतः संगमात् किं चिद् ऊनः ॥ KMgD_97 ॥ ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं $ ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः & अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः % पूर्वाशास्यं सुलभविपदां प्राणिनाम् एतद् एव ॥ KMgD_98 ॥ अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं $ सास्रेणास्रद्रवम् अविरतोत्कण्ठम् उत्कण्ठितेन & उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती % संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः ॥ KMgD_99 ॥ शब्दाख्येयं यद् अपि किल ते यः सखीनां पुरस्तात् $ कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् & सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् % त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह ॥ KMgD_100 ॥ श्यामास्व् अङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातं $ वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् & उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् % हन्तैकस्थं क्व चिद् अपि न ते चण्डि सादृश्यम् अस्ति ॥ KMgD_101 ॥ त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् $ आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् & अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे % क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः ॥ KMgD_102 ॥ माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् $ लब्धायास् ते कथम् अपि मया स्वप्नसंदर्शनेषु & पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां % मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति ॥ KMgD_103 ॥ भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां $ ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः & आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः % पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति ॥ KMgD_104 ॥ संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा $ सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् & इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे % गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः ॥ KMgD_105 ॥ नन्व् आत्मानं बहु विगणयन्न् आत्मना नावलम्बे $ तत् कल्याणि त्वम् अपि सुतरां मा गमः कातरत्वम् & कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा % नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण ॥ KMgD_106 ॥ शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ $ मासान् अन्यान् गमय चतुरो लोचने मीलयित्वा & पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं % निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ KMgD_107 ॥ भूयश् चाह त्वम् असि शयने कण्ठलग्ना पुरा मे $ निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा & सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे % दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति ॥ KMgD_108 ॥ एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा $ मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः & स्नेहान् आहुः किम् अपि विरहे ह्रासिनस् ते ह्य् अभोगाद् % इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति ॥ KMgD_109 ॥ कच् चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे $ प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि & निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः % प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव ॥ KMgD_110 ॥ एतत् कृत्वा प्रियम् अनुचितप्रार्थनावर्त्मनो मे $ सौहार्दाद् वा विधुर इति वा मय्य् अनुक्रोशबुद्ध्या & इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् % मा भूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः ॥ KMgD_111 ॥ || इति कालिदासविरचितं मेघदूतं समाप्तम् ॥