Kalidasa: Rtusamhara
Based on the ed. Kalidasagranthavali,
Benares: Chaukhamba Surabharati Prakashan, 1980.


Input by Oliver Hellwig



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






agurusurabhidhūpāmoditaṃ keśapāśaṃ KalRs_5.12a
aṅgāni nidrālasavibhramāṇi KalRs_6.13a
aṅgānyanaṅgaḥ pramadājanasya KalRs_6.10c
atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ KalRs_2.28c
adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ KalRs_5.15b
adhararuciraśobhāṃ bandhujīve priyāṇāṃ KalRs_3.26c
anaṅgasaṃdīpanamāśu kurvate KalRs_1.12c
anupamamukharāgā rātrimadhye vinodaṃ KalRs_3.24c
anyā prakāmasurataśramakhinnadehā KalRs_4.15a
anyā priyeṇa paribhuktamavekṣya gātraṃ KalRs_4.17a
anyāściraṃ suratakelipariśrameṇa KalRs_4.18a
apagatamadarāgā yoṣidekā prabhāte KalRs_5.11a
apahṛtamiva cetastoyadaiḥ sendracāpaiḥ KalRs_2.23c
abhimatarataveṣaṃ nandayantyastaruṇyaḥ KalRs_5.15c
abhimukhamabhivīkṣya kṣāmadeho 'pi mārge KalRs_6.30c
abhīkṣṇamuccair dhvanatā payomucā KalRs_2.10a
abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ KalRs_4.18d
ambhoruhair vikasitairmukhacandrakāntiḥ KalRs_3.17b
ayamiti jalasekaistoyadāstoyanamrāḥ KalRs_2.28b
alaṃkriyante stanamaṇḍalāni KalRs_6.5d
avāṅmukho jihmagatiḥ śvasanmuhuḥ KalRs_1.13c
avekṣamāṇaṃ mahiṣīkulaṃ jalam KalRs_1.21d
avekṣyamāṇā hariṇekṣaṇākṣyaḥ KalRs_4.10c
asamaśaravinodaṃ sūcayanti prakāmam KalRs_3.24b
asahyavātoddhatareṇumaṇḍalā KalRs_1.10a
asitanayanalakṣmīṃ lakṣayitvotpaleṣu KalRs_3.26a
ākampayankusumitāḥ sahakāraśākhā KalRs_6.24a
ākampayan phalabharānataśālijālān KalRs_3.10a
ākampitāni hṛdayāni manasvinīnāṃ KalRs_6.34a
ākrandatīvoṣasi śītakālaḥ KalRs_4.7d
ādīptavahnisadṛśair marutāvadhūtaiḥ KalRs_6.21a
ādhūyamānā satataṃ marudbhiḥ KalRs_4.11b
āpakvaśālirucirānatagātrayaṣṭiḥ KalRs_3.1c
āpūrayanti vanitā navamālatībhiḥ KalRs_3.19b
āmūlato vidrumarāgatāmraṃ KalRs_6.18a
āmrī mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanur KalRs_6.38a
āyojitāḥ śirasi bibhrati yoṣito 'dya KalRs_2.21b
ālambihemarasanāḥ stanasaktahārāḥ KalRs_6.26a
ālipyate candanam aṅganābhir KalRs_6.14c
āsādya tatpīḍanajātakhedaḥ KalRs_4.7b
icchānukūlaracitān avataṃsakāṃśca KalRs_2.21d
iṣubhiriva sutīkṣṇairmānasaṃ māninīnāṃ KalRs_6.29c
īṣattuṣāraiḥ kṛtaśītaharmyaḥ KalRs_6.3a
ucchvāsayantyaḥ ślathabandhanāni KalRs_6.9a
utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte KalRs_3.15c
utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi KalRs_3.11d
utkūjitaiḥ parabhṛtasya madākulasya KalRs_6.34c
utplutya bhekastṛṣitasya bhoginaḥ KalRs_1.18c
utphullapaṅkajavanāṃ nalinīṃ vidhunvan KalRs_3.10c
uddyotitānyupavanāni manoharāṇi KalRs_6.25b
uparinihitahāraiś candanārdraiḥ stanāntaiḥ KalRs_6.32b
upahasati vasantaḥ kāminīnāmidānīm KalRs_6.31d
uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ KalRs_5.13c
uṣasi śayanamanyā kāminī cāruśobhām KalRs_5.12d
kaṅkelipuṣparucirā navamālatī ca KalRs_3.18d
kadambasarjārjunaketakīvanaṃ KalRs_2.17a
kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair KalRs_6.32a
kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ KalRs_5.13a
kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ KalRs_6.26b
kandarpabāṇapatanavyathitaṃ hi cetaḥ KalRs_6.20d
kapikulamupayāti klāntamadrer nikuñjam KalRs_1.23b
kapoladeśā vimalotpalaprabhāḥ KalRs_2.15c
kamalavanacitāmbuḥ pāṭalāmodaramyaḥ KalRs_1.28a
karakamalamanojñāḥ kāntasaṃsaktahastā KalRs_3.23a
karakisalayakāntiṃ pallavairvidrumābhair KalRs_6.31c
karoti lāvaṇyasasaṃbhramāṇi KalRs_6.10d
karṇāntareṣu kakubhadrumamañjarībhir KalRs_2.21c
karṇeṣu ca pravarakāñcanakuṇḍaleṣu KalRs_3.19c
karṇeṣu yogyaṃ navakarṇikāraṃ KalRs_6.6a
kalāpacakreṣu navotpalāśayā KalRs_2.14d
kalāpacakreṣu niveśitānanam KalRs_1.16d
kalāpinaḥ klāntaśarīracetasaḥ KalRs_1.16b
kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam KalRs_6.36d
kahlārapadmakumudāni muhurvidhunvaṃs KalRs_3.15a
kācidvibhūṣayati darpaṇasaktahastā KalRs_4.14a
kāñcīguṇaiḥ kāñcanaratnacitrair KalRs_4.4a
kādambasārasakulākulatīradeśāḥ KalRs_3.8b
kāntāmukhadyutijuṣāmacirodgatānāṃ KalRs_6.20a
kāntāviyogaparikheditacittavṛttir KalRs_6.28c
kāntāṃ ca gāḍhamupagūhati śītalatvāt KalRs_6.11d
kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu KalRs_3.27b
kāraṇḍavānanavighaṭṭitavīcimālāḥ KalRs_3.8a
kālāgurupracaracandanacarcitāṅgyaḥ KalRs_2.22a
kāśāṃśukā vikacapadmamanojñavaktrā KalRs_3.1a
kāśair mahī śiśiradīdhitinā rajanyo KalRs_3.2a
kiṃ karṇikārakusumairna kṛtaṃ nu dagdham KalRs_6.22b
kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ KalRs_6.22a
kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ KalRs_6.36b
kundaiḥ savibhramavadhūhasitāvadātair KalRs_6.25a
kumudamapi gate 'staṃ līyate candrabimbe KalRs_3.25c
kumudarucirakāntiḥ kāminīvonmadeyaṃ KalRs_3.28c
kurvanti kāmaṃ pavanāvadhūtāḥ KalRs_6.17c
kurvanti kāmimanasāṃ sahasotsukatvaṃ KalRs_6.19c
kurvanti keśaracanāmaparāstaruṇyaḥ KalRs_4.16d
kurvanti nāryaḥ suratotsavāya KalRs_4.5d
kurvanti nāryo 'pi vasantakāle KalRs_6.3c
kurvanti haṃsavirutaiḥ parito janasya KalRs_3.8c
kurvantyaśokā hṛdayaṃ saśokaṃ KalRs_6.18c
kuvalayadalanīlair unnatais toyanamrair KalRs_2.23a
kusumabharanatānāṃ lāsakaḥ pādapānām KalRs_2.27b
kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ KalRs_6.29b
kusumbharāgāruṇitair dukūlair KalRs_6.5a
kūjaddvirephāpyayam ambujasthaḥ KalRs_6.16c
kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ KalRs_6.23b
kūrpāsakaṃ paridadhāti nakhakṣatāṅgī KalRs_4.17c
kṛtanibiḍakucāgrā patyurāliṅganena KalRs_5.11b
kṛtaṃ saraḥ sāndravimardakardamam KalRs_1.19d
kṛtāparādhānapi yoṣitaḥ priyān KalRs_2.11c
kṛtāparādhānbahuśo 'bhitarjitān KalRs_5.6a
kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ KalRs_2.18b
keśānnitāntaghananīlavikuñcitāgrān KalRs_3.19a
kvacit prabhinnāñjanarāśisaṃnibhaiḥ KalRs_2.2b
kvacitsagarbhapramadāstanaprabhaiḥ KalRs_2.2c
kvacitsthitakrauñcaninādarājitam KalRs_5.1b
kvacidvicitraṃ jalayantramandiram KalRs_1.2b
kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu KalRs_3.26b
kvāpi prayāti subhagā śaradāgamaśrīḥ KalRs_3.27d
kṣapāvasāne navayauvanāḥ striyaḥ KalRs_5.7d
khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ KalRs_4.18b
gajagavayamṛgendrā vahnisaṃtaptadehāḥ KalRs_1.27a
gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu KalRs_6.12b
gabhastibhir bhānumato 'nutāpitāḥ KalRs_1.15b
galitakusumamālaṃ kuñcitāgraṃ vahantī KalRs_5.12b
gātrāṇi kandarpasamākulāni KalRs_6.9b
gātrāṇi kālīyakacarcitāni KalRs_4.5a
gurutarakucayugmaṃ śroṇibimbaṃ tathaiva KalRs_6.33c
gurūṇi vāsāṃsi vihāya tūrṇaṃ KalRs_6.15a
gurūṇi vāsāṃsyabalāḥ sayauvanāḥ KalRs_5.2c
gṛhītatāmbūlavilepanasrajaḥ KalRs_5.5a
glapayati mṛgavargaṃ prāntalagno davāgniḥ KalRs_1.25d
ghanāgamaḥ kāmijanapriyaḥ priye KalRs_2.1d
ghanāndhakārīkṛtaśarvarīṣvapi KalRs_2.10b
ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ KalRs_6.28b
cakāra kāmaḥ pramadājanānām KalRs_6.13d
cañcanmanojñaśapharīrasanākalāpāḥ KalRs_3.3a
candro dahatyatitarāṃ tanumaṅganānām KalRs_3.9d
caleṣu nīleṣvalakeṣvaśokam KalRs_6.6b
citāni nīlair hariṇīmukhakṣataiḥ KalRs_2.8b
cittaṃ munerapi haranti nivṛttarāgaṃ KalRs_6.25c
cittaṃ vidārayati kasya na kovidāraḥ KalRs_3.6d
cūtadrumāṇāṃ kusumānvitānāṃ KalRs_6.4c
cūtadrumāḥ puṣpitacāruśākhāḥ KalRs_6.17b
cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ KalRs_6.36c
chāyāṃ janaḥ samabhivāñchati pādapānāṃ KalRs_6.11a
janasya cittaṃ kriyate samanmatham KalRs_1.5d
janasya cittaṃ ramayanti sāmpratam KalRs_5.3d
janasya sevyā na bhavanti rātrayaḥ KalRs_5.4d
janitaruciragandhaḥ ketakīnāṃ rajobhiḥ KalRs_2.27c
jaladasamaya eṣa prāṇināṃ prāṇabhūto KalRs_2.29c
jalabharanamitānām āśrayo 'smākam uccair KalRs_2.28a
jyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam KalRs_6.38b
jyotsnādukūlamamalaṃ rajanī dadhānā KalRs_3.7c
jvalati pavanavṛddhaḥ parvatānāṃ darīṣu KalRs_1.25a
taṭaviṭapalatāgrāliṅganavyākulena KalRs_1.24c
taḍitpatāko 'śaniśabdamardalaḥ KalRs_2.1b
taḍitprabhādarśitamārgabhūmayaḥ KalRs_2.10c
taḍidbhir udvejitacetaso bhṛśam KalRs_2.11b
taḍillatāśakradhanurvibhūṣitāḥ KalRs_2.20a
tatsaṃgamādadhikaśītalatāmupetaḥ KalRs_3.15b
tanūni pāṇḍūni madālasāni KalRs_6.10a
tanūni lākṣārasarañjitāni KalRs_6.15b
tanvaṃśukaṃ pīnapayodhareṣu KalRs_4.3d
tanvaṃśukaiḥ kuṅkumarāgagaurair KalRs_6.5c
taruviṭapalatānāṃ bāndhavo nirvikāraḥ KalRs_2.29b
tāmrapravālastabakāvanamrāś KalRs_6.17a
tārāgaṇapravarabhūṣaṇamudvahantī KalRs_3.7a
tudati kusumamāso manmathoddīpanāya KalRs_6.29d
tudanti cetaḥ prasabhaṃ pravāsinām KalRs_2.4d
tuṣārakundendunibhaiś ca hāraiḥ KalRs_4.2b
tuṣāragaurārpitahāraśekharāḥ KalRs_1.6b
tuṣārasaṃghātanipātaśītalāḥ KalRs_5.4a
tṛṇāgralagnaistuhinaiḥ patadbhir KalRs_4.7c
tṛṇotkarair udgatakomalāṅkuraiś KalRs_2.8a
tṛṣākulaṃ niḥsṛtamadrigahvarād KalRs_1.21c
tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ KalRs_2.3a
tṛṣā mahatyā pariśuṣkatālavaḥ KalRs_1.11b
tṛṣā mahatyā hatavikramodyamaḥ KalRs_1.14a
tyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ KalRs_3.4b
tyajati gurunitambā nimnanābhiḥ sumadhyā KalRs_5.12c
dadāti saubhāgyamayaṃ vasantaḥ KalRs_6.4d
dadhati divasayogyaṃ veśamanyāstaruṇyaḥ KalRs_5.14d
dadhati varakucāgrairunnatair hārayaṣṭiṃ KalRs_2.26a
dantacchadaṃ priyatamena nipītasāraṃ KalRs_4.14c
dantacchadaiḥ savraṇadantacihnaiḥ KalRs_4.13a
dantāgrabhinnam avakṛṣya nirīkṣate ca KalRs_4.14d
dantāvabhāsaviśadasmitacandrakāntiṃ KalRs_3.18c
dinakaraparitāpakṣīṇatoyāḥ samantād KalRs_1.22c
dināntaramyo 'bhyupaśāntamanmatho KalRs_1.1c
divasakaramayūkhair bādhyamānaṃ prabhāte KalRs_3.25a
diśatu tava hitāni prāyaśo vāñchitāni KalRs_2.29d
diśi diśi paridagdhā bhūmayaḥ pāvakena KalRs_1.24d
dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ KalRs_6.27d
dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān KalRs_6.28d
dṛṣṭvā priye sahṛdayasya bhavenna kasya KalRs_6.20c
drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ KalRs_6.2a
dvirephamālāvilasaddhanurguṇaḥ KalRs_6.1b
dhatte janaḥ kāmamadālasāṅgaḥ KalRs_6.15d
dhunvanti pakṣapavanairna nabho balākāḥ KalRs_3.12c
naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ KalRs_6.11b
nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān KalRs_5.15a
na candanaṃ candramarīciśītalaṃ KalRs_5.3a
na dantinaḥ kesariṇo 'pi bibhyati KalRs_1.15d
nadyo ghanā mattagajā vanāntāḥ KalRs_2.19c
nadyo viśālapulināntanitambabimbā KalRs_3.3c
na nūpurairhaṃsarutaṃ bhajadbhiḥ KalRs_4.4c
na bāhuyugmeṣu vilāsinīnāṃ KalRs_4.3a
na bhavati kimidānīṃ yoṣitāṃ manmathāya KalRs_6.33d
na bhoginaṃ ghnanti samīpavartinaṃ KalRs_1.16c
navakurabakapūrṇaḥ keśapāśo manojñaḥ KalRs_6.33b
navajalakaṇasaṅgācchītatāmādadhānaḥ KalRs_2.27a
navajalakaṇasekādudgatāṃ romarājīṃ KalRs_2.26c
navapravālodgamasasyaramyaḥ KalRs_4.1a
navasalilaniṣekacchinnatāpo vanāntaḥ KalRs_2.24d
na vāyavaḥ sāndratuṣāraśītalā KalRs_5.3c
na śakyate draṣṭumapi pravāsibhiḥ KalRs_1.10c
naṣṭaṃ dhanurbalabhido jaladodareṣu KalRs_3.12a
na hanti maṇḍūkakulaṃ tṛṣākulaḥ KalRs_1.20d
na hantyadūre 'pi gajānmṛgeśvaro KalRs_1.14c
na harmyapṛṣṭhaṃ śaradindunirmalam KalRs_5.3b
nānāmanojñakusumadrumabhūṣitān tān KalRs_6.27a
nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti KalRs_3.20d
nāryā haranti hṛdayaṃ prasabhaṃ narāṇām KalRs_6.26d
nālaṃkriyante stanamaṇḍalāni KalRs_4.2d
nitambadeśāśca sahemamekhalāḥ KalRs_1.6c
nitambabimbāni vilāsinīnām KalRs_6.5b
nitambabimbeṣu navaṃ dukūlaṃ KalRs_4.3c
nitambabimbaiḥ sadukūlamekhalaiḥ KalRs_1.4a
nitambinīnāṃ caraṇaiḥ sanūpuraiḥ KalRs_1.5b
nitambinīnāṃ jaghaneṣu kāñcyaḥ KalRs_6.7d
nitāntanīlotpalapattrakāntibhiḥ KalRs_2.2a
nitāntalākṣārasarāgarañjitair KalRs_1.5a
nidāghakālo 'yamupāgataḥ priye KalRs_1.1d
nidrāṃ prayāti mṛdusūryakarābhitaptā KalRs_4.15d
nipātayantyaḥ paritastaṭadrumān KalRs_2.7a
nirastamālyābharaṇānulepanāḥ KalRs_2.12c
nirīkṣya bhartṝn suratābhilāṣiṇaḥ KalRs_5.6c
nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ KalRs_1.11d
nirīkṣyamāṇā navayauvanānām KalRs_6.18d
niruddhavātāyanamandirodaraṃ KalRs_5.2a
nirmālyadāma paribhuktamanojñagandhaṃ KalRs_4.16a
niveśayanti pramadāḥ sayauvanāḥ KalRs_1.7d
niveśitāntaḥ kusumaiḥ śiroruhair KalRs_5.8c
niśākṣaye yāti hriyeva pāṇḍutām KalRs_1.9d
niśāsu dīrghāsvabhirāmitāściram KalRs_5.7b
niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ KalRs_5.10c
niśāḥ śaśāṅkakṣatanīlarājayaḥ KalRs_1.2a
niśi sulalitagīte harmyapṛṣṭhe sukhena KalRs_1.28d
niṣiktabimbādharacārupallavāḥ KalRs_2.12b
niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ KalRs_4.12b
nīlotpalāni vividhāni niveśayanti KalRs_3.19d
nīlotpalairmadakalāni vilocanāni KalRs_3.17c
nīhārapātavigamātsubhago vasante KalRs_6.24d
nṛtyaprayogarahitāñśikhino vihāya KalRs_3.13a
netre nimīlayati roditi yāti śokaṃ KalRs_6.28a
netreṣu lolo madirālaseṣu KalRs_6.12a
netrotsavo hṛdayahārimarīcimālaḥ KalRs_3.9a
no bhūṣayanti pramadā nitambān KalRs_4.4b
nyūnāṃ manaścalayati prasabhaṃ nabhasvān KalRs_3.10d
paṭutaradavadāhocchuṣkasasya prarohāḥ KalRs_1.22a
patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ KalRs_2.14c
pattrāntalagnatuhināmbuvidhūyamānaḥ KalRs_3.15d
patyurviyogaviṣadagdhaśarakṣatānāṃ KalRs_3.9c
pathikajana idānīṃ roditi bhrāntacittaḥ KalRs_3.26d
pathikajanavadhūnāṃ tadviyogākulānām KalRs_2.23d
pade pade haṃsarutānukāribhir KalRs_1.5c
payodharāścandanapaṅkacarcitās KalRs_1.6a
payodharāstoyabharāvalambinaḥ KalRs_2.20b
payodharair bhīmagabhīranisvanais KalRs_2.11a
payodharaiḥ kuṅkumarāgapiñjaraiḥ KalRs_5.9a
parabhṛtakalagītair hlādibhiḥ sadvacāṃsi KalRs_6.31a
parasparāṅgavyatiṣaṅgaśāyī KalRs_4.12c
parasparotpīḍanasaṃhatairgajaiḥ KalRs_1.19c
pariṇatadalaśākhānutpatanprāṃśuvṛkṣān KalRs_1.26c
pariṇatabahuśālivyākulagrāmasīmā KalRs_4.19b
pariṣvajante śayane nirantaram KalRs_2.11d
pariharati nabhasvān proṣitānāṃ manāṃsi KalRs_2.27d
paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ KalRs_1.22b
paryantasaṃsthitamṛgīnayanotpalāni KalRs_3.14c
paryantasaṃsthitasitāṇḍajapaṅktihārāḥ KalRs_3.3b
paryākulaṃ kulagṛhe 'pi kṛtaṃ vadhūnām KalRs_6.23d
paryutsukaṃ mānasamaṅganānām KalRs_6.17d
pavanacalitaśākhaiḥ śākhibhirnṛtyatīva KalRs_2.24b
paśyanti nonnatamukhā gaganaṃ mayūrāḥ KalRs_3.12d
pākaṃ vrajantī himajātaśītair KalRs_4.11a
pādāmbujāni kalanūpuraśekharaiśca KalRs_3.20c
pādāmbujāny ambujakāntibhāñji KalRs_4.4d
pibanti madyaṃ madanīyamuttamam KalRs_5.10d
pīnastanoraḥsthalabhāgaśobhām KalRs_4.7a
pīnonnatastanabharānatagātrayaṣṭyaḥ KalRs_4.16c
puṣpaṃ ca phullaṃ navamallikāyāḥ KalRs_6.6c
puṣpāvataṃsasurabhīkṛtakeśapāśāḥ KalRs_2.22b
puṣpāsavāmodasugandhivaktro KalRs_4.12a
puṣpāsavāmoditavaktrapaṅkajāḥ KalRs_5.5b
puṣpodgamapracayakomalapallavāgraḥ KalRs_3.6b
puṃskokilaś cūtarasāsavena KalRs_6.16a
puṃskokilasya virutaṃ pavanaḥ sugandhiḥ KalRs_6.35b
puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ KalRs_6.23a
pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ KalRs_5.14a
prakāmakāmaṃ pramadājanapriyaṃ KalRs_5.1c
prakāmakāmair yuvabhiḥ sunirdayaṃ KalRs_5.7a
prakāmakālāgurudhūpavāsitaṃ KalRs_5.5c
prakurvate kasya mano na sotsukam KalRs_1.6d
pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ KalRs_1.1a
pracaṇḍasūryātapatāpitā mahī KalRs_1.10b
pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ KalRs_5.16a
pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ KalRs_2.26b
pratidiśatu śaradvaścetasaḥ prītimagryām KalRs_3.28d
pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ KalRs_4.19d
prapīḍyamānān adharān avekṣya KalRs_4.6d
praphullacūtāṅkuratīkṣṇasāyako KalRs_6.1a
praphullanīlotpalaśobhitāni KalRs_4.9a
praphullalodhraḥ paripakvaśāliḥ KalRs_4.1b
prabalapavanavegodbhūtavegena tūrṇam KalRs_1.24b
prabalamadanahetostyaktasaṃgītarāgāḥ KalRs_3.23d
prabalasuratakelirjātakandarpadarpaḥ KalRs_5.16b
prabodhayantīva manorathāni KalRs_4.10d
prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ KalRs_2.5a
prabhūtaśāliprasavaiścitāni KalRs_4.8a
prayācitās toyabharāvalambinaḥ KalRs_2.3b
prayāti nimnābhimukhaṃ navodakam KalRs_2.13d
prayānti kāntiṃ pramadājanānām KalRs_6.6d
prayānti kāle 'tra janasya sevyatām KalRs_5.2d
prayānti nadyastvaritaṃ payonidhim KalRs_2.7d
prayānti mandaṃ bahudhāravarṣiṇo KalRs_2.3c
prayānti rāgādabhisārikāḥ striyaḥ KalRs_2.10d
prayānti saṅgaṃ valayāṅgadāni KalRs_4.3b
prayāntyanaṅgāturamānasānāṃ KalRs_6.7c
prarūḍhaśālīkṣucayāvṛtakṣitiṃ KalRs_5.1a
pravāsakhinnaṃ patimudvahantyaḥ KalRs_4.10b
pravṛttanṛtyaṃ kulamadya barhiṇām KalRs_2.6d
pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ KalRs_2.16c
pravṛddhatṛṣṇopahatā jalārthino KalRs_1.15c
pravṛddhavegaiḥ salilair anirmalaiḥ KalRs_2.7b
prasannatoyāni suśītalāni KalRs_4.9c
prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena KalRs_1.25c
prahlādakaḥ śiśirasīkaravārivarṣī KalRs_3.9b
prāgeva rāgamalināni manāṃsi yūnām KalRs_6.25d
prāptā śarannavavadhūriva rūparamyā KalRs_3.1d
priyaṅgukālīyakakuṅkumāktaṃ KalRs_6.14a
priyajanarahitānāṃ citasaṃtāpahetuḥ KalRs_5.16c
priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ KalRs_5.11c
priyaṃ priyāyāḥ prakaroti cāṭu KalRs_6.16d
priyāmukhocchvāsavikampitaṃ madhu KalRs_1.3b
priyāviyogānaladagdhamānasaiḥ KalRs_1.10d
priyāvihīnāḥ śikhinaḥ plavaṃgāḥ KalRs_2.19d
priye priyaṅguḥ priyaviprayuktā KalRs_4.11c
prītiṃ saroruharajo 'ruṇitās taṭinyaḥ KalRs_3.8d
protkaṇṭhayanti na mano bhuvi kasya yūnaḥ KalRs_3.5d
protkaṇṭhayantyupavanāni manāṃsi puṃsām KalRs_3.14d
phaṇātapatrasya tale niṣīdati KalRs_1.18d
phaṇī mayūrasya tale niṣīdati KalRs_1.13d
bandhūkakāntimadhareṣu manohareṣu KalRs_3.27c
bandhūkapuṣparajasāruṇitā ca bhūmiḥ KalRs_3.5b
balāhakāścāśaniśabdamardalāḥ KalRs_2.4a
balāhakāḥ śrotramanoharasvanāḥ KalRs_2.3d
bahuguṇaramaṇīyaḥ kāminīcittahārī KalRs_2.29a
bahuguṇaramaṇīyo yoṣitāṃ cittahārī KalRs_4.19a
bahutara iva jātaḥ śālmalīnāṃ vaneṣu KalRs_1.26a
bālātapeṣu vanitā vadanāravindam KalRs_4.14b
bālātimuktalatikāḥ samavekṣyamāṇāḥ KalRs_6.19d
bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya KalRs_6.37d
bhinnāñjanapracayakānti nabho manojñaṃ KalRs_3.5a
bhujaṃgavad vakragatiprasarpitam KalRs_2.13b
bhujeṣu saṅgaṃ valayāṅgadāni KalRs_6.7b
bhramati gavayayūthaḥ sarvatastoyamicchañ KalRs_1.23c
bhramati pavanadhūtaḥ sarvato 'gnirvanānte KalRs_1.26d
bhramanti mandaṃ śramakheditoravaḥ KalRs_5.7c
bhrūkṣepajihmāni ca vīkṣitāni KalRs_6.13c
bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ KalRs_3.17d
maṇiprakārāḥ sarasaṃ ca candanaṃ KalRs_1.2c
mattadvirephaparicumbitacārupuṣpā KalRs_6.19a
mattadvirephaparipītamadhuprasekaś KalRs_3.6c
mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ KalRs_6.16b
mattāliyūthavirutaṃ niśi sīdhupānaṃ KalRs_6.35c
mattebho malayānilaḥ parabhṛtā yadbandino lokajit KalRs_6.38c
madajanitavilāsair dṛṣṭipātair munīndrān KalRs_6.32c
madanaśaranighātair mohameti pravāsī KalRs_6.30d
madānvitānāṃ dhvanatāṃ muhurmuhuḥ KalRs_2.15b
madālasābhir mṛganābhiyuktam KalRs_6.14d
madhusurabhi mukhābjaṃ locane lodhratāmre KalRs_6.33a
madhyeṣu nimno jaghaneṣu pīnaḥ KalRs_6.12c
manāṃsi bhettuṃ surataprasaṅgināṃ KalRs_6.1c
manojñakūrpāsakapīḍitastanāḥ KalRs_5.8a
manoharakrauñcanināditāni KalRs_4.8c
manoharaṃ kāmaratiprabodhakam KalRs_5.10b
manoharaiś candanarāgagaurais KalRs_4.2a
mandaprabhātapavanodgatavīcimālāny KalRs_3.11c
mandaṃ prayānti samadāḥ pramadā ivādya KalRs_3.3d
mandānilākulitacārutarāgraśākhaḥ KalRs_3.6a
mandānilākulitanamramṛdupravālāḥ KalRs_6.19b
marakatamaṇibhāsā vāriṇā bhūṣitānām KalRs_3.21b
malayapavanaviddhaḥ kokilālāparamyaḥ KalRs_6.37a
mārgaṃ samīkṣyātinirastanīraṃ KalRs_4.10a
mālāḥ kadambanavakesaraketakībhir KalRs_2.21a
māse madhau madhurakokilabhṛṅganādair KalRs_6.26c
muktvā kadambakuṭajārjunasarjanīpān KalRs_3.13c
mudita iva kadambairjātapuṣpaiḥ samantāt KalRs_2.24a
muhurmuhur jṛmbhaṇatatparāṇi KalRs_6.10b
mūrdhno 'panīya ghananīlaśiroruhāntāḥ KalRs_4.16b
mṛgāṅganāyūthavibhūṣitāni KalRs_4.8b
mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ KalRs_1.11a
mṛgaiḥ samantādupajātasādhvasaiḥ KalRs_2.9b
mṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān KalRs_6.30b
mṛdupavanavidhūtair mandamandaṃ caladbhiḥ KalRs_2.23b
meghāvarodhaparimuktaśaśāṅkavaktrā KalRs_3.7b
yatkokilaḥ punarayaṃ madhurairvacobhir KalRs_6.22c
yathā pradoṣāḥ śaśicārubhūṣaṇāḥ KalRs_1.12d
yānartayaṃs taruvarān kusumāvanamrān KalRs_3.10b
yūnāṃ manaḥ suvadanānihitaṃ nihanti KalRs_6.22d
raktāśokavikalpitādharamadhur mattadvirephasvanaḥ KalRs_6.36a
raktāṃśukā navavadhūriva bhāti bhūmiḥ KalRs_6.21d
racayati jaladaughaḥ kāntavatkāla eṣaḥ KalRs_2.25d
racitakusumagandhi prāyaśo yānti veśma KalRs_3.23c
ratiśramakṣāmavipāṇḍuvaktrāḥ KalRs_4.6a
ratopabhogo navayauvanānām KalRs_4.13d
ratnāntare mauktikasaṅgaramyaḥ KalRs_6.8c
ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ KalRs_6.35a
raviprabhodbhinnaśiromaṇiprabho KalRs_1.20a
ravermayūkhair abhitāpito bhṛśaṃ KalRs_1.13a
ravermayūkhairabhitāpito bhṛśaṃ KalRs_1.17c
rājeva cāmaraśatair upavījyamānaḥ KalRs_3.4d
rātriprajāgaravipāṭalanetrapadmā KalRs_4.15b
rucirakanakakāntīn muñcataḥ puṣparāśīn KalRs_6.30a
lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena KalRs_6.23c
lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ KalRs_2.26d
vaktreṣu hemāmburuhopameṣu KalRs_6.8b
vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ KalRs_3.23b
vanadvipānāṃ navavāridasvanair KalRs_2.15a
vanāni vaindhyāni haranti mānasaṃ KalRs_2.8c
vanāntare toyamiti pradhāvitā KalRs_1.11c
vaprāśca pakvakalamāvṛtabhūmibhāgāḥ KalRs_3.5c
varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate 'dya KalRs_3.25b
varāṅganeva kṣitirindragopakaiḥ KalRs_2.5d
varāhayūtho viśatīva bhūtalam KalRs_1.17d
varoru kālaṃ śiśirāhvayaṃ śṛṇu KalRs_5.1d
vasantayoddhā samupāgataḥ priye KalRs_6.1d
vahati vigatameghaṃ candratārāvakīrṇam KalRs_3.21d
vahanti varṣanti nadanti bhānti KalRs_2.19a
vākyāni kiṃcinmadirālasāni KalRs_6.13b
vātaiḥ praphullasahakārakṛtādhivāsaiḥ KalRs_6.34b
vāpījalānāṃ maṇimekhalānāṃ KalRs_6.4a
vāyur vivāti hṛdayāni harannarāṇāṃ KalRs_6.24c
vikacakamalavaktrā phullanīlotpalākṣī KalRs_3.28a
vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ KalRs_2.25c
vikacanavakusumbhasvacchasindūrabhāsā KalRs_1.24a
vikampayaṃstatkusumādhivāsitaḥ KalRs_2.17b
vikasitanavakāśaśvetavāso vasānā KalRs_3.28b
vikasitanavapuṣpairyūthikākuḍmalaiśca KalRs_2.25b
vikīrṇavistīrṇakalāpiśobhitam KalRs_2.6b
vigatakaluṣamambhaḥ śyānapaṅkā dharitrī KalRs_3.22c
vigatajaladavṛndā digvibhāgā manojñāḥ KalRs_3.22b
vidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ KalRs_1.22d
vidahyamānaḥ pathi taptapāṃsubhiḥ KalRs_1.13b
vinipatitatuṣāraḥ krauñcanādopagītaḥ KalRs_4.19c
viniḥsṛtālohitajihvamunmukham KalRs_1.21b
vipattrapuṣpāṃ nalinīṃ samutsukā KalRs_2.14a
vipannamīnaṃ drutabhītasārasam KalRs_1.19b
vipāṇḍutārāgaṇacārubhūṣaṇā KalRs_5.4c
vipāṇḍutāṃ yāti vilāsinīva KalRs_4.11d
vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ KalRs_2.13a
vipulapulinadeśāṃ nimnagāṃ saṃviśanti KalRs_1.27d
vibodhyate supta ivādya manmathaḥ KalRs_1.8d
vibhāti śukletararatnabhūṣitā KalRs_2.5c
vibhūṣayantīva himāgamaṃ striyaḥ KalRs_5.8d
vibhūṣitānyudgatapallavair drumaiḥ KalRs_2.8d
vimalakiraṇacandraṃ vyoma tārāvicitram KalRs_3.22d
vimucya vāsāṃsi gurūṇi sāmpratam KalRs_1.7b
vilāsavatyo manasi pravāsinām KalRs_1.12b
vilāsinīnāṃ stanaśālinīnāṃ KalRs_4.2c
vilāsinībhiḥ paripīḍitorasaḥ KalRs_5.9c
vilīnapadmaḥ prapatattuṣāro KalRs_4.1c
vilokya nūnaṃ bhṛśamutsukaściraṃ KalRs_1.9c
vilocanendīvaravāribindubhir KalRs_2.12a
vilolajihvaścalitāgrakesaraḥ KalRs_1.14d
vilolajihvādvayalīḍhamārutaḥ KalRs_1.20b
vilolanetrotpalaśobhitānanair KalRs_2.9a
vivasvatā tīkṣṇatarāṃśumālinā KalRs_1.18a
vividhamadhupayūthair veṣṭyamānaḥ samantād KalRs_6.37c
viśanti śayyāgṛhamutsukāḥ striyaḥ KalRs_5.5d
viśuṣkakaṇṭhodgatasīkarāmbhaso KalRs_1.15a
viṣāgnisūryātapatāpitaḥ phaṇī KalRs_1.20c
vistārayanparabhṛtasya vacāṃsi dikṣu KalRs_6.24b
vihāya bhṛṅgāḥ śrutihārinisvanāḥ KalRs_2.14b
vṛddhiṃ prayātyanudinaṃ pramadeva bālā KalRs_3.7d
vyāyanti nṛtyanti samāśrayanti KalRs_2.19b
vyālambinīlalalitālakakuñcitākṣī KalRs_4.17d
vyoma kvacidrajataśaṅkhamṛṇālagaurais KalRs_3.4a
vrajati śayanavāsādvāsamanyaṃ hasantī KalRs_5.11d
vrajatu tava nidāghaḥ kāminībhiḥ sameto KalRs_1.28c
śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ KalRs_2.22d
śaradi kumudasaṅgādvāyavo vānti śītā KalRs_3.22a
śaradi taruṇakāntāḥ sūcayanti pramodān KalRs_3.24d
śarabhakulamajihmaṃ proddharatyambu kūpāt KalRs_1.23d
śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ KalRs_5.4b
śaśāṅkabhāsāṃ pramadājanānām KalRs_6.4b
śirasi bakulamālāṃ mālatībhiḥ sametāṃ KalRs_2.25a
śirāṃsi kālāgurudhūpitāni KalRs_4.5c
śiroruhaiḥ śroṇitaṭāvalambibhiḥ KalRs_2.18a
śiroruhaiḥ snānakaṣāyavāsitaiḥ KalRs_1.4c
śiśirasamaya eṣa śreyase vo 'stu nityam KalRs_5.16d
śuklīkṛtānyupavanāni ca mālatībhiḥ KalRs_3.2d
śucau niśīthe 'nubhavanti kāminaḥ KalRs_1.3d
śucau priye yānti janasya sevyatām KalRs_1.2d
śete janaḥ kāmarasānuviddhaḥ KalRs_4.12d
śephālikākusumagandhamanoharāṇi KalRs_3.14a
śaileyajālapariṇaddhaśilātalāntān KalRs_6.27c
śobhāṃ parāṃ kurabakadrumamañjarīṇām KalRs_6.20b
śyāmā latāḥ kusumabhāranatapravālāḥ KalRs_3.18a
śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ KalRs_5.13b
śriya iva gṛhamadhye saṃsthitā yoṣito 'dya KalRs_5.13d
śriyamatiśayarūpāṃ vyoma toyāśayānāṃ KalRs_3.21c
śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe KalRs_2.22c
śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ KalRs_3.20b
śrotrapriyairmadhukarasya ca gītanādaiḥ KalRs_6.34d
śvasanmuhur dūravidāritānanaḥ KalRs_1.14b
śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ KalRs_1.23a
sacandanāmbuvyajanodbhavānilaiḥ KalRs_1.8a
sadā manojñaṃ svanadutsavotsukaṃ KalRs_2.6a
sadāvagāhakṣatavārisaṃcayaḥ KalRs_1.1b
sadyo vasantasamayena samāciteyaṃ KalRs_6.21c
sapaṅkatoyāt saraso 'bhitāpitaḥ KalRs_1.18b
sapattralekhāni mukhāmbujāni KalRs_4.5b
sapattralekheṣu vilāsinīnāṃ KalRs_6.8a
sapallavāḥ puṣpacayaṃ dadhānāḥ KalRs_6.18b
saptacchadānupagatā kusumodgamaśrīḥ KalRs_3.13d
saptacchadaiḥ kusumabhāranatairvanāntāḥ KalRs_3.2c
saphenalālāvṛtavaktrasampuṭaṃ KalRs_1.21a
sabhadramustaṃ pariśuṣkakardamaṃ KalRs_1.17a
sabhṛṅgayūthair madavāribhiś citāḥ KalRs_2.15d
samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ KalRs_6.29a
samāgato rājavad uddhatadyutir KalRs_2.1c
samācitaṃ vyoma ghanaiḥ samantataḥ KalRs_2.2d
samācitā protthitakandalīdalaiḥ KalRs_2.5b
samācitā saikatinī vanasthalī KalRs_2.9c
samācitāḥ prasravaṇaiḥ samantataḥ KalRs_2.16b
samīpavartiṣvadhunā priyeṣu KalRs_6.9c
samīraṇaḥ kaṃ na karoti sotsukam KalRs_2.17d
samutsukatvaṃ janayanti bhūdharāḥ KalRs_2.16d
samutsukatvaṃ prakaroti cetasaḥ KalRs_2.9d
samutsukā eva bhavanti nāryaḥ KalRs_6.9d
samudgatasvedacitāṅgasaṃdhayo KalRs_1.7a
samuddhṛtāśeṣamṛṇālajālakaṃ KalRs_1.19a
samupajanitatāpaṃ hlādayantīva vindhyam KalRs_2.28d
sampannaśālinicayāvṛtabhūtalāni KalRs_3.16a
samprāptaharṣābhyudayās taruṇyaḥ KalRs_4.6b
saraḥ khanann āyatapotṛmaṇḍalaiḥ KalRs_1.17b
sarāgakauśeyakabhūṣitoravaḥ KalRs_5.8b
sarāṃsi cetāṃsi haranti puṃsām KalRs_4.9d
sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ KalRs_6.21b
sarvaṃ priye cārutaraṃ vasante KalRs_6.2d
sarvaṃ rasāyanamidaṃ kusumāyudhasya KalRs_6.35d
savallakīkākaligītanisvanair KalRs_1.8c
saviturudayakāle bhūṣayantyānanāni KalRs_5.15d
savibhramaiḥ sasmitajihmavīkṣitair KalRs_1.12a
savepathūn sādhvasaluptacetasaḥ KalRs_5.6b
sasaṃbhramāliṅganacumbanākulaṃ KalRs_2.6c
sasādhvasairbhekakulair nirīkṣitaṃ KalRs_2.13c
sasīkarāmbhodharamattakuñjaras KalRs_2.1a
sasīkarāmbhodharasaṅgaśītalaḥ KalRs_2.17c
sahārayaṣṭistanamaṇḍalārpaṇaiḥ KalRs_1.8b
saṃlakṣyate pavanavegacalaiḥ payodai KalRs_3.4c
saṃsūcyate nirdayamaṅganānāṃ KalRs_4.13c
saṃhṛṣyamāṇapulakorupayodharāntā KalRs_4.18c
siteṣu harmyeṣu niśāsu yoṣitāṃ KalRs_1.9a
sitotpalābhāmbudacumbitopalāḥ KalRs_2.16a
sīmāntarāṇi janayanti nṛṇāṃ pramodam KalRs_3.16d
sīmāntarāṇy utsukayanti cetaḥ KalRs_4.8d
sukhaprasuptāni mukhāni candramāḥ KalRs_1.9b
sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ KalRs_1.28b
sukhāḥ pradoṣā divasāśca ramyāḥ KalRs_6.2c
sukhopasevyairnavayauvanoṣmabhiḥ KalRs_5.9b
sugandhikālāgurudhūpitāni KalRs_6.15c
sugandhiniḥśvāsavikampitotpalaṃ KalRs_5.10a
sutantrigītaṃ madanasya dīpanaṃ KalRs_1.3c
sutīkṣṇadhārāpatanograsāyakais KalRs_2.4c
suratarasavilāsāḥ satsakhībhiḥ sametā KalRs_3.24a
suratasamayaveṣaṃ naiśamāśu prahāya KalRs_5.14c
surabhimadhuniṣekāllabdhagandhaprabandhaḥ KalRs_6.37b
surendracāpaṃ dadhatastaḍidguṇam KalRs_2.4b
suvāsitaṃ cāruśiraśca campakaiḥ KalRs_6.3b
suvāsitaṃ harmyatalaṃ manoharaṃ KalRs_1.3a
suhṛda iva sametā dvaṃdvabhāvaṃ vihāya KalRs_1.27b
sonmādakādambavibhūṣitāni KalRs_4.9b
sonmādahaṃsamithunairupaśobhitāni KalRs_3.11a
sonmādahaṃsaravanūpuranādaramyā KalRs_3.1b
so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ KalRs_6.38d
saudāminī sphurati nādya viyatpatākā KalRs_3.12b
stanabharanatanāryaḥ kāmayanti praśāntān KalRs_6.32d
stanabharaparikhedānmandamandaṃ vrajantyaḥ KalRs_5.14b
stanaṃ sahāraṃ kusumairmanoharaiḥ KalRs_6.3d
staneṣu gaureṣu vilāsinībhiḥ KalRs_6.14b
staneṣu tanvaṃśukamunnatastanā KalRs_1.7c
staneṣu hārāḥ sitacandanārdrā KalRs_6.7a
stanaiśca pāṇyagrakṛtābhilekhaiḥ KalRs_4.13b
stanaiḥ sahārābharaṇaiḥ sacandanaiḥ KalRs_1.4b
stanaiḥ sahārairvadanaiḥ sasīdhubhiḥ KalRs_2.18c
striyaśca kāñcīmaṇikuṇḍalojjvalā KalRs_2.20c
striyaḥ sakāmāḥ pavanaḥ sugandhiḥ KalRs_6.2b
striyaḥ suduṣṭā iva jātivibhramāḥ KalRs_2.7c
striyo nidāghaṃ śamayanti kāminām KalRs_1.4d
striyo 'parādhānsamadā visasmaruḥ KalRs_5.6d
striyo ratiṃ saṃjanayanti kāminām KalRs_2.18d
strīṇāmanaṅgo bahudhā sthito 'dya KalRs_6.12d
strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ KalRs_3.27a
strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim KalRs_3.18b
sthitā nirāśāḥ pramadāḥ pravāsinām KalRs_2.12d
sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ KalRs_3.21a
sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu KalRs_1.25b
sphurati kanakagauraḥ koṭareṣu drumāṇām KalRs_1.26b
smitadaśanamayūkhānkundapuṣpaprabhābhiḥ KalRs_6.31b
srastāṃsadeśalalitākulakeśapāśā KalRs_4.15c
svacchapraphullakamalotpalabhūṣitāni KalRs_3.11b
svapanti śītaṃ paribhūya kāminaḥ KalRs_5.9d
svasthasthitapracuragokulaśobhitāni KalRs_3.16b
svasthasthitāṇḍajakulapratināditāni KalRs_3.14b
svedāgamo vistaratāmupaiti KalRs_6.8d
haranti ceto yugapatpravāsinām KalRs_2.20d
harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca KalRs_6.11c
harṣānvitā viracitādharacāruśobhā KalRs_4.17b
hasanti noccair daśanāgrabhinnān KalRs_4.6c
hasitamiva vadhūnāṃ proṣiteṣu priyeṣu KalRs_3.25d
hasitamiva vidhatte sūcibhiḥ ketakīnāṃ KalRs_2.24c
haṃsānupaiti madano madhurapragītān KalRs_3.13b
haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi KalRs_3.2b
haṃsairjitā sulalitā gatiraṅganānām KalRs_3.17a
haṃsaiḥ sasārasakulaiḥ pratināditāni KalRs_3.16c
hāraiḥ sacandanarasaiḥ stanamaṇḍalāni KalRs_3.20a
hutavahaparikhedād āśu nirgatya kakṣād KalRs_1.27c
hutāgnikalpaiḥ saviturgabhastibhiḥ KalRs_1.16a
hutāśano bhānumato gabhastayaḥ KalRs_5.2b
hṛṣṭānyapuṣṭaninadākulasānudeśān KalRs_6.27b
hemantakālaḥ samupāgato 'yam KalRs_4.1d