Kalidasa: Rtusamhara Based on the ed. Kalidasagranthavali, Benares: Chaukhamba Surabharati Prakashan, 1980. Input by Oliver Hellwig PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अगुरुसुरभिधूपामोदितं केशपाशं KalRs_5.12a अङ्गानि निद्रालसविभ्रमाणि KalRs_6.13a अङ्गान्यनङ्गः प्रमदाजनस्य KalRs_6.10c अतिशयपरुषाभिर् ग्रीष्मवह्नेः शिखाभिः KalRs_2.28c अधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः KalRs_5.15b अधररुचिरशोभां बन्धुजीवे प्रियाणां KalRs_3.26c अनङ्गसंदीपनमाशु कुर्वते KalRs_1.12c अनुपममुखरागा रात्रिमध्ये विनोदं KalRs_3.24c अन्या प्रकामसुरतश्रमखिन्नदेहा KalRs_4.15a अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं KalRs_4.17a अन्याश्चिरं सुरतकेलिपरिश्रमेण KalRs_4.18a अपगतमदरागा योषिदेका प्रभाते KalRs_5.11a अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः KalRs_2.23c अभिमतरतवेषं नन्दयन्त्यस्तरुण्यः KalRs_5.15c अभिमुखमभिवीक्ष्य क्षामदेहो ऽपि मार्गे KalRs_6.30c अभीक्ष्णमुच्चैर् ध्वनता पयोमुचा KalRs_2.10a अभ्यञ्जनं विदधति प्रमदाः सुशोभाः KalRs_4.18d अम्भोरुहैर् विकसितैर्मुखचन्द्रकान्तिः KalRs_3.17b अयमिति जलसेकैस्तोयदास्तोयनम्राः KalRs_2.28b अलंक्रियन्ते स्तनमण्डलानि KalRs_6.5d अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः KalRs_1.13c अवेक्षमाणं महिषीकुलं जलम् KalRs_1.21d अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः KalRs_4.10c असमशरविनोदं सूचयन्ति प्रकामम् KalRs_3.24b असह्यवातोद्धतरेणुमण्डला KalRs_1.10a असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु KalRs_3.26a आकम्पयन्कुसुमिताः सहकारशाखा KalRs_6.24a आकम्पयन् फलभरानतशालिजालान् KalRs_3.10a आकम्पितानि हृदयानि मनस्विनीनां KalRs_6.34a आक्रन्दतीवोषसि शीतकालः KalRs_4.7d आदीप्तवह्निसदृशैर् मरुतावधूतैः KalRs_6.21a आधूयमाना सततं मरुद्भिः KalRs_4.11b आपक्वशालिरुचिरानतगात्रयष्टिः KalRs_3.1c आपूरयन्ति वनिता नवमालतीभिः KalRs_3.19b आमूलतो विद्रुमरागताम्रं KalRs_6.18a आम्री मञ्जुलमञ्जरी वरशरः सत्किंशुकं यद्धनुर् KalRs_6.38a आयोजिताः शिरसि बिभ्रति योषितो ऽद्य KalRs_2.21b आलम्बिहेमरसनाः स्तनसक्तहाराः KalRs_6.26a आलिप्यते चन्दनम् अङ्गनाभिर् KalRs_6.14c आसाद्य tatpŬanajÃtakheda÷ KalRs_4.7b इच्छानुकूलरचितान् अवतंसकांश्च KalRs_2.21d इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां KalRs_6.29c ईषत्तुषारैः कृतशीतहर्म्यः KalRs_6.3a उच्छ्वासयन्त्यः श्लथबन्धनानि KalRs_6.9a उत्कण्ठयत्यतितरां पवनः प्रभाते KalRs_3.15c उत्कण्ठयन्ति सहसा हृदयं सरांसि KalRs_3.11d उत्कूजितैः परभृतस्य मदाकुलस्य KalRs_6.34c उत्प्लुत्य भेकस्तृषितस्य भोगिनः KalRs_1.18c उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन् KalRs_3.10c उद्द्योतितान्युपवनानि मनोहराणि KalRs_6.25b उपरिनिहितहारैश् चन्दनार्द्रैः स्तनान्तैः KalRs_6.32b उपहसति वसन्तः कामिनीनामिदानीम् KalRs_6.31d उषसि वदनबिम्बैरंससंसक्तकेशैः KalRs_5.13c उषसि शयनमन्या कामिनी चारुशोभाम् KalRs_5.12d कङ्केलिपुष्परुचिरा नवमालती च KalRs_3.18d कदम्बसर्जार्जुनकेतकीवनं KalRs_2.17a कनककमलकान्तैराननैः पाण्डुगण्डैर् KalRs_6.32a कनककमलकान्तैश् चारुताम्राधरोष्ठैः KalRs_5.13a कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः KalRs_6.26b कन्दर्पबाणपतनव्यथितं हि चेतः KalRs_6.20d कपिकुलमुपयाति क्लान्तमद्रेर् निकुञ्जम् KalRs_1.23b कपोलदेशा विमलोत्पलप्रभाः KalRs_2.15c कमलवनचिताम्बुः पाटलामोदरम्यः KalRs_1.28a करकमलमनोज्ञाः कान्तसंसक्तहस्ता KalRs_3.23a करकिसलयकान्तिं पल्लवैर्विद्रुमाभैर् KalRs_6.31c करोति लावण्यससंभ्रमाणि KalRs_6.10d कर्णान्तरेषु ककुभद्रुममञ्जरीभिर् KalRs_2.21c कर्णेषु च pravarakäcanakuï¬ale«u KalRs_3.19c कर्णेषु योग्यं नवकर्णिकारं KalRs_6.6a कलापचक्रेषु नवोत्पलाशया KalRs_2.14d कलापचक्रेषु निवेशिताननम् KalRs_1.16d कलापिनः क्लान्तशरीरचेतसः KalRs_1.16b कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम् KalRs_6.36d कह्लारपद्मकुमुदानि मुहुर्विधुन्वंस् KalRs_3.15a काचिद्विभूषयति दर्पणसक्तहस्ता KalRs_4.14a käcÅguïai÷ käcanaratnacitrair KalRs_4.4a कादम्बसारसकुलाकुलतीरदेशाः KalRs_3.8b कान्तामुखद्युतिजुषामचिरोद्गतानां KalRs_6.20a कान्तावियोगपरिखेदितचित्तवृत्तिर् KalRs_6.28c कान्तां च gìhamupagÆhati शीतलत्वात् KalRs_6.11d काम्यं च हंसवचनं मणिनूपुरेषु KalRs_3.27b कारण्डवाननविघट्टितवीचिमालाः KalRs_3.8a कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः KalRs_2.22a काशांशुका विकचपद्ममनोज्ञवक्त्रा KalRs_3.1a काशैर् मही शिशिरदीधितिना रजन्यो KalRs_3.2a किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् KalRs_6.22b किं किंशुकैः शुकमुखच्छविभिर्न भिन्नं KalRs_6.22a kundÃpŬaviÓuddhadantanikara÷ प्रोत्फुल्लपद्माननः KalRs_6.36b कुन्दैः सविभ्रमवधूहसितावदातैर् KalRs_6.25a कुमुदमपि गते ऽस्तं लीयते चन्द्रबिम्बे KalRs_3.25c कुमुदरुचिरकान्तिः कामिनीवोन्मदेयं KalRs_3.28c कुर्वन्ति कामं पवनावधूताः KalRs_6.17c कुर्वन्ति कामिमनसां सहसोत्सुकत्वं KalRs_6.19c कुर्वन्ति केशरचनामपरास्तरुण्यः KalRs_4.16d कुर्वन्ति नार्यः सुरतोत्सवाय KalRs_4.5d कुर्वन्ति नार्यो ऽपि वसन्तकाले KalRs_6.3c कुर्वन्ति हंसविरुतैः परितो जनस्य KalRs_3.8c कुर्वन्त्यशोका हृदयं सशोकं KalRs_6.18c कुवलयदलनीलैर् उन्नतैस् तोयनम्रैर् KalRs_2.23a कुसुमभरनतानां लासकः पादपानाम् KalRs_2.27b कुसुमितसहकारैः कर्णिकारैश् च रम्यः KalRs_6.29b कुसुम्भरागारुणितैर् दुकूलैर् KalRs_6.5a कूजद्द्विरेफाप्ययम् अम्बुजस्थः KalRs_6.16c कूजद्भिरुन्मदकलानि वचांसि भृङ्गैः KalRs_6.23b कूर्पासकं परिदधाति नखक्षताङ्गी KalRs_4.17c कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन KalRs_5.11b कृतं सरः सान्द्रविमर्दकर्दमम् KalRs_1.19d कृतापराधानपि योषितः प्रियान् KalRs_2.11c कृतापराधान्बहुशो ऽभितर्जितान् KalRs_5.6a कृतावतंसैः कुसुमैः सुगन्धिभिः KalRs_2.18b केशान्नितान्तघननीलविकुञ्चिताग्रान् KalRs_3.19a क्वचित् prabhinnäjanarÃÓisaænibhai÷ KalRs_2.2b क्वचित्सगर्भप्रमदास्तनप्रभैः KalRs_2.2c क्वचित्स्थितक्रौञ्चनिनादराजितम् KalRs_5.1b क्वचिद्विचित्रं जलयन्त्रमन्दिरम् KalRs_1.2b kvaïitakanakakäcÅæ मत्तहंसस्वनेषु KalRs_3.26b क्वापि प्रयाति सुभगा शरदागमश्रीः KalRs_3.27d क्षपावसाने नवयौवनाः स्त्रियः KalRs_5.7d खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः KalRs_4.18b गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः KalRs_1.27a गण्डेषु पाण्डुः कठिनः स्तनेषु KalRs_6.12b गभस्तिभिर् भानुमतो ऽनुतापिताः KalRs_1.15b गलितकुसुममालं कुञ्चिताग्रं वहन्ती KalRs_5.12b गात्राणि कन्दर्पसमाकुलानि KalRs_6.9b गात्राणि कालीयकचर्चितानि KalRs_4.5a गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव KalRs_6.33c गुरूणि वासांसि विहाय तूर्णं KalRs_6.15a गुरूणि वासांस्यबलाः सयौवनाः KalRs_5.2c गृहीतताम्बूलविलेपनस्रजः KalRs_5.5a ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः KalRs_1.25d घनागमः कामिजनप्रियः प्रिये KalRs_2.1d घनान्धकारीकृतशर्वरीष्वपि KalRs_2.10b घ्राणं करेण विरुणद्धि विरौति चोच्चैः KalRs_6.28b चकार कामः प्रमदाजनानाम् KalRs_6.13d चञ्चन्मनोज्ञशफरीरसनाकलापाः KalRs_3.3a चन्द्रो दहत्यतितरां तनुमङ्गनानाम् KalRs_3.9d चलेषु नीलेष्वलकेष्वशोकम् KalRs_6.6b चितानि नीलैर् हरिणीमुखक्षतैः KalRs_2.8b चित्तं मुनेरपि हरन्ति निवृत्तरागं KalRs_6.25c चित्तं विदारयति कस्य न कोविदारः KalRs_3.6d चूतद्रुमाणां कुसुमान्वितानां KalRs_6.4c चूतद्रुमाः पुष्पितचारुशाखाः KalRs_6.17b चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः KalRs_6.36c छायां जनः samabhivächati पादपानां KalRs_6.11a जनस्य चित्तं क्रियते समन्मथम् KalRs_1.5d जनस्य चित्तं रमयन्ति साम्प्रतम् KalRs_5.3d जनस्य सेव्या न भवन्ति रात्रयः KalRs_5.4d जनितरुचिरगन्धः केतकीनां रजोभिः KalRs_2.27c जलदसमय एष प्राणिनां प्राणभूतो KalRs_2.29c जलभरनमितानाम् आश्रयो ऽस्माकम् उच्चैर् KalRs_2.28a ज्या यस्यालिकुलं कलङ्करहितं छत्त्रं सितांशुः सितम् KalRs_6.38b ज्योत्स्नादुकूलममलं रजनी दधाना KalRs_3.7c ज्वलति पवनवृद्धः पर्वतानां दरीषु KalRs_1.25a तटविटपलताग्रालिङ्गनव्याकुलेन KalRs_1.24c तडित्पताको ऽशनिशब्दमर्दलः KalRs_2.1b तडित्प्रभादर्शितमार्गभूमयः KalRs_2.10c तडिद्भिर् उद्वेजितचेतसो भृशम् KalRs_2.11b तडिल्लताशक्रधनुर्विभूषिताः KalRs_2.20a तत्संगमादधिकशीतलतामुपेतः KalRs_3.15b तनूनि पाण्डूनि मदालसानि KalRs_6.10a तनूनि लाक्षारसरञ्जितानि KalRs_6.15b तन्वंशुकं पीनपयोधरेषु KalRs_4.3d तन्वंशुकैः कुङ्कुमरागगौरैर् KalRs_6.5c तरुविटपलतानां बान्धवो निर्विकारः KalRs_2.29b ताम्रप्रवालस्तबकावनम्राश् KalRs_6.17a तारागणप्रवरभूषणमुद्वहन्ती KalRs_3.7a तुदति कुसुममासो मन्मथोद्दीपनाय KalRs_6.29d तुदन्ति चेतः प्रसभं प्रवासिनाम् KalRs_2.4d तुषारकुन्देन्दुनिभैश् च हारैः KalRs_4.2b तुषारगौरार्पितहारशेखराः KalRs_1.6b तुषारसंघातनिपातशीतलाः KalRs_5.4a तृणाग्रलग्नैस्तुहिनैः पतद्भिर् KalRs_4.7c तृणोत्करैर् उद्गतकोमलाङ्कुरैश् KalRs_2.8a तृषाकुलं निःसृतमद्रिगह्वराद् KalRs_1.21c तृषाकुलैश्चातकपक्षिणां कुलैः KalRs_2.3a तृषा महत्या परिशुष्कतालवः KalRs_1.11b तृषा महत्या हतविक्रमोद्यमः KalRs_1.14a त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः KalRs_3.4b त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या KalRs_5.12c ददाति सौभाग्यमयं वसन्तः KalRs_6.4d दधति दिवसयोग्यं वेशमन्यास्तरुण्यः KalRs_5.14d दधति वरकुचाग्रैरुन्नतैर् हारयष्टिं KalRs_2.26a दन्तच्छदं प्रियतमेन निपीतसारं KalRs_4.14c दन्तच्छदैः सव्रणदन्तचिह्नैः KalRs_4.13a दन्ताग्रभिन्नम् अवकृष्य निरीक्षते च KalRs_4.14d दन्तावभासविशदस्मितचन्द्रकान्तिं KalRs_3.18c दिनकरपरितापक्षीणतोयाः समन्ताद् KalRs_1.22c दिनान्तरम्यो ऽभ्युपशान्तमन्मथो KalRs_1.1c दिवसकरमयूखैर् बाध्यमानं प्रभाते KalRs_3.25a दिशतु तव हितानि प्रायशो vächitÃni KalRs_2.29d दिशि दिशि परिदग्धा भूमयः पावकेन KalRs_1.24d दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः KalRs_6.27d दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् KalRs_6.28d दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य KalRs_6.20c द्रुमाः सपुष्पाः सलिलं सपद्मं KalRs_6.2a द्विरेफमालाविलसद्धनुर्गुणः KalRs_6.1b धत्ते जनः काममदालसाङ्गः KalRs_6.15d धुन्वन्ति पक्षपवनैर्न नभो बलाकाः KalRs_3.12c नक्तं तथेच्छति पुनः किरणं सुधांशोः KalRs_6.11b नखपदचितभागान् वीक्षमाणाः स्तनान्तान् KalRs_5.15a न चन्दनं चन्द्रमरीचिशीतलं KalRs_5.3a न दन्तिनः केसरिणो ऽपि बिभ्यति KalRs_1.15d नद्यो घना मत्तगजा वनान्ताः KalRs_2.19c नद्यो विशालपुलिनान्तनितम्बबिम्बा KalRs_3.3c न नूपुरैर्हंसरुतं भजद्भिः KalRs_4.4c न बाहुयुग्मेषु विलासिनीनां KalRs_4.3a न भवति किमिदानीं योषितां मन्मथाय KalRs_6.33d न भोगिनं घ्नन्ति समीपवर्तिनं KalRs_1.16c नवकुरबकपूर्णः केशपाशो मनोज्ञः KalRs_6.33b नवजलकणसङ्गाच्छीततामादधानः KalRs_2.27a नवजलकणसेकादुद्गतां रोमराजीं KalRs_2.26c नवप्रवालोद्गमसस्यरम्यः KalRs_4.1a नवसलिलनिषेकच्छिन्नतापो वनान्तः KalRs_2.24d न वायवः सान्द्रतुषारशीतला KalRs_5.3c न शक्यते द्रष्टुमपि प्रवासिभिः KalRs_1.10c नष्टं धनुर्बलभिदो जलदोदरेषु KalRs_3.12a न हन्ति मण्डूककुलं तृषाकुलः KalRs_1.20d न हन्त्यदूरे ऽपि गजान्मृगेश्वरो KalRs_1.14c न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् KalRs_5.3b नानामनोज्ञकुसुमद्रुमभूषितान् तान् KalRs_6.27a नार्यः प्रहृष्टमनसो ऽद्य विभूषयन्ति KalRs_3.20d नार्या हरन्ति हृदयं प्रसभं नराणाम् KalRs_6.26d नालंक्रियन्ते स्तनमण्डलानि KalRs_4.2d नितम्बदेशाश्च सहेममेखलाः KalRs_1.6c नितम्बबिम्बानि विलासिनीनाम् KalRs_6.5b नितम्बबिम्बेषु नवं दुकूलं KalRs_4.3c नितम्बबिम्बैः सदुकूलमेखलैः KalRs_1.4a नितम्बिनीनां चरणैः सनूपुरैः KalRs_1.5b नितम्बिनीनां जघनेषु käcya÷ KalRs_6.7d नितान्तनीलोत्पलपत्त्रकान्तिभिः KalRs_2.2a नितान्तलाक्षारसरागरञ्जितैर् KalRs_1.5a निदाघकालो ऽयमुपागतः प्रिये KalRs_1.1d निद्रां प्रयाति मृदुसूर्यकराभितप्ता KalRs_4.15d निपातयन्त्यः परितस्तटद्रुमान् KalRs_2.7a निरस्तमाल्याभरणानुलेपनाः KalRs_2.12c निरीक्ष्य भर्तॄन् suratÃbhilëiïa÷ KalRs_5.6c निरीक्ष्य bhinnäjanasaænibhaæ नभः KalRs_1.11d निरीक्ष्यमाणा नवयौवनानाम् KalRs_6.18d निरुद्धवातायनमन्दिरोदरं KalRs_5.2a निर्माल्यदाम परिभुक्तमनोज्ञगन्धं KalRs_4.16a निवेशयन्ति प्रमदाः सयौवनाः KalRs_1.7d निवेशितान्तः कुसुमैः शिरोरुहैर् KalRs_5.8c निशाक्षये याति ह्रियेव पाण्डुताम् KalRs_1.9d निशासु दीर्घास्वभिरामिताश्चिरम् KalRs_5.7b निशासु हृष्टा सह कामिभिः स्त्रियः KalRs_5.10c निशाः शशाङ्कक्षतनीलराजयः KalRs_1.2a निशि सुललितगीते हर्म्यपृष्ठे सुखेन KalRs_1.28d निषिक्तबिम्बाधरचारुपल्लवाः KalRs_2.12b निःश्वासवातैः सुरभीकृताङ्गः KalRs_4.12b नीलोत्पलानि विविधानि निवेशयन्ति KalRs_3.19d नीलोत्पलैर्मदकलानि विलोचनानि KalRs_3.17c नीहारपातविगमात्सुभगो वसन्ते KalRs_6.24d n­tyaprayogarahitäÓikhino विहाय KalRs_3.13a नेत्रे निमीलयति रोदिति याति शोकं KalRs_6.28a नेत्रेषु लोलो मदिरालसेषु KalRs_6.12a नेत्रोत्सवो हृदयहारिमरीचिमालः KalRs_3.9a नो भूषयन्ति प्रमदा नितम्बान् KalRs_4.4b न्यूनां मनश्चलयति प्रसभं नभस्वान् KalRs_3.10d पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः KalRs_1.22a पतन्ति mƬhÃ÷ शिखिनां प्रनृत्यतां KalRs_2.14c पत्त्रान्तलग्नतुहिनाम्बुविधूयमानः KalRs_3.15d पत्युर्वियोगविषदग्धशरक्षतानां KalRs_3.9c पथिकजन इदानीं रोदिति भ्रान्तचित्तः KalRs_3.26d पथिकजनवधूनां तद्वियोगाकुलानाम् KalRs_2.23d पदे पदे हंसरुतानुकारिभिर् KalRs_1.5c पयोधराश्चन्दनपङ्कचर्चितास् KalRs_1.6a पयोधरास्तोयभरावलम्बिनः KalRs_2.20b पयोधरैर् भीमगभीरनिस्वनैस् KalRs_2.11a पयोधरैः कुङ्कुमरागपिञ्जरैः KalRs_5.9a परभृतकलगीतैर् ह्लादिभिः सद्वचांसि KalRs_6.31a परस्पराङ्गव्यतिषङ्गशायी KalRs_4.12c parasparotpŬanasaæhatairgajai÷ KalRs_1.19c परिणतदलशाखानुत्पतन्प्रांशुवृक्षान् KalRs_1.26c परिणतबहुशालिव्याकुलग्रामसीमा KalRs_4.19b परिष्वजन्ते शयने निरन्तरम् KalRs_2.11d परिहरति नभस्वान् प्रोषितानां मनांसि KalRs_2.27d परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः KalRs_1.22b पर्यन्तसंस्थितमृगीनयनोत्पलानि KalRs_3.14c पर्यन्तसंस्थितसिताण्डजपङ्क्तिहाराः KalRs_3.3b पर्याकुलं कुलगृहे ऽपि कृतं वधूनाम् KalRs_6.23d पर्युत्सुकं मानसमङ्गनानाम् KalRs_6.17d पवनचलितशाखैः शाखिभिर्नृत्यतीव KalRs_2.24b पश्यन्ति नोन्नतमुखा गगनं मयूराः KalRs_3.12d पाकं व्रजन्ती हिमजातशीतैर् KalRs_4.11a पादाम्बुजानि कलनूपुरशेखरैश्च KalRs_3.20c पादाम्बुजान्य् ambujakÃntibhäji KalRs_4.4d पिबन्ति मद्यं मदनीयमुत्तमम् KalRs_5.10d पीनस्तनोरःस्थलभागशोभाम् KalRs_4.7a पीनोन्नतस्तनभरानतगात्रयष्ट्यः KalRs_4.16c पुष्पं च फुल्लं नवमल्लिकायाः KalRs_6.6c पुष्पावतंससुरभीकृतकेशपाशाः KalRs_2.22b पुष्पासवामोदसुगन्धिवक्त्रो KalRs_4.12a पुष्पासवामोदितवक्त्रपङ्कजाः KalRs_5.5b पुष्पोद्गमप्रचयकोमलपल्लवाग्रः KalRs_3.6b पुंस्कोकिलश् चूतरसासवेन KalRs_6.16a पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः KalRs_6.35b पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः KalRs_6.23a पृथुजघनभरार्ताः किंचिदानम्रमध्याः KalRs_5.14a प्रकामकामं प्रमदाजनप्रियं KalRs_5.1c प्रकामकामैर् युवभिः सुनिर्दयं KalRs_5.7a प्रकामकालागुरुधूपवासितं KalRs_5.5c प्रकुर्वते कस्य मनो न सोत्सुकम् KalRs_1.6d प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः KalRs_1.1a प्रचण्डसूर्यातपतापिता मही KalRs_1.10b प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः KalRs_5.16a प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः KalRs_2.26b प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् KalRs_3.28d प्रदिशतु हिमयुक्तः काल एषः सुखं वः KalRs_4.19d prapŬyamÃnÃn अधरान् अवेक्ष्य KalRs_4.6d प्रफुल्लचूताङ्कुरतीक्ष्णसायको KalRs_6.1a प्रफुल्लनीलोत्पलशोभितानि KalRs_4.9a प्रफुल्ललोध्रः परिपक्वशालिः KalRs_4.1b प्रबलपवनवेगोद्भूतवेगेन तूर्णम् KalRs_1.24b प्रबलमदनहेतोस्त्यक्तसंगीतरागाः KalRs_3.23d प्रबलसुरतकेलिर्जातकन्दर्पदर्पः KalRs_5.16b प्रबोधयन्तीव मनोरथानि KalRs_4.10d प्रभिन्नवैडूर्यनिभैस् तृणाङ्कुरैः KalRs_2.5a प्रभूतशालिप्रसवैश्चितानि KalRs_4.8a प्रयाचितास् तोयभरावलम्बिनः KalRs_2.3b प्रयाति निम्नाभिमुखं नवोदकम् KalRs_2.13d प्रयान्ति कान्तिं प्रमदाजनानाम् KalRs_6.6d प्रयान्ति काले ऽत्र जनस्य सेव्यताम् KalRs_5.2d प्रयान्ति नद्यस्त्वरितं पयोनिधिम् KalRs_2.7d प्रयान्ति मन्दं बहुधारवर्षिणो KalRs_2.3c प्रयान्ति रागादभिसारिकाः स्त्रियः KalRs_2.10d प्रयान्ति सङ्गं वलयाङ्गदानि KalRs_4.3b प्रयान्त्यनङ्गातुरमानसानां KalRs_6.7c prarƬhaÓÃlÅk«ucayÃv­tak«itiæ KalRs_5.1a प्रवासखिन्नं पतिमुद्वहन्त्यः KalRs_4.10b प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् KalRs_2.6d प्रवृत्तनृत्यैः शिखिभिः समाकुलाः KalRs_2.16c प्रवृद्धतृष्णोपहता जलार्थिनो KalRs_1.15c प्रवृद्धवेगैः सलिलैर् अनिर्मलैः KalRs_2.7b प्रसन्नतोयानि सुशीतलानि KalRs_4.9c प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन KalRs_1.25c प्रह्लादकः शिशिरसीकरवारिवर्षी KalRs_3.9b प्रागेव रागमलिनानि मनांसि यूनाम् KalRs_6.25d प्राप्ता शरन्नववधूरिव रूपरम्या KalRs_3.1d प्रियङ्गुकालीयककुङ्कुमाक्तं KalRs_6.14a प्रियजनरहितानां चितसंतापहेतुः KalRs_5.16c प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं KalRs_5.11c प्रियं प्रियायाः प्रकरोति चाटु KalRs_6.16d प्रियामुखोच्छ्वासविकम्पितं मधु KalRs_1.3b प्रियावियोगानलदग्धमानसैः KalRs_1.10d प्रियाविहीनाः शिखिनः प्लवंगाः KalRs_2.19d प्रिये प्रियङ्गुः प्रियविप्रयुक्ता KalRs_4.11c प्रीतिं सरोरुहरजो ऽरुणितास् तटिन्यः KalRs_3.8d प्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः KalRs_3.5d प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् KalRs_3.14d फणातपत्रस्य तले निषीदति KalRs_1.18d फणी मयूरस्य तले निषीदति KalRs_1.13d बन्धूककान्तिमधरेषु मनोहरेषु KalRs_3.27c बन्धूकपुष्परजसारुणिता च भूमिः KalRs_3.5b बलाहकाश्चाशनिशब्दमर्दलाः KalRs_2.4a बलाहकाः श्रोत्रमनोहरस्वनाः KalRs_2.3d बहुगुणरमणीयः कामिनीचित्तहारी KalRs_2.29a बहुगुणरमणीयो योषितां चित्तहारी KalRs_4.19a बहुतर इव जातः शाल्मलीनां वनेषु KalRs_1.26a बालातपेषु वनिता वदनारविन्दम् KalRs_4.14b बालातिमुक्तलतिकाः समवेक्ष्यमाणाः KalRs_6.19d भवतु तव वसन्तः श्रेष्ठकालः सुखाय KalRs_6.37d bhinnäjanapracayakÃnti नभो मनोज्ञं KalRs_3.5a भुजंगवद् वक्रगतिप्रसर्पितम् KalRs_2.13b भुजेषु सङ्गं वलयाङ्गदानि KalRs_6.7b भ्रमति गवययूथः सर्वतस्तोयमिच्छञ् KalRs_1.23c भ्रमति पवनधूतः सर्वतो ऽग्निर्वनान्ते KalRs_1.26d भ्रमन्ति मन्दं श्रमखेदितोरवः KalRs_5.7c भ्रूक्षेपजिह्मानि च वीक्षितानि KalRs_6.13c भ्रूविभ्रमाश्च रुचिरास् तनुभिस् तरंगैः KalRs_3.17d मणिप्रकाराः सरसं च चन्दनं KalRs_1.2c मत्तद्विरेफपरिचुम्बितचारुपुष्पा KalRs_6.19a मत्तद्विरेफपरिपीतमधुप्रसेकश् KalRs_3.6c मत्तः प्रियां चुम्बति रागहृष्टः KalRs_6.16b मत्तालियूथविरुतं निशि सीधुपानं KalRs_6.35c मत्तेभो मलयानिलः परभृता यद्बन्दिनो लोकजित् KalRs_6.38c मदजनितविलासैर् दृष्टिपातैर् मुनीन्द्रान् KalRs_6.32c मदनशरनिघातैर् मोहमेति प्रवासी KalRs_6.30d मदान्वितानां ध्वनतां मुहुर्मुहुः KalRs_2.15b मदालसाभिर् मृगनाभियुक्तम् KalRs_6.14d मधुसुरभि मुखाब्जं लोचने लोध्रताम्रे KalRs_6.33a मध्येषु निम्नो जघनेषु पीनः KalRs_6.12c मनांसि भेत्तुं सुरतप्रसङ्गिनां KalRs_6.1c manoj¤akÆrpÃsakapŬitastanÃ÷ KalRs_5.8a मनोहरक्रौञ्चनिनादितानि KalRs_4.8c मनोहरं कामरतिप्रबोधकम् KalRs_5.10b मनोहरैश् चन्दनरागगौरैस् KalRs_4.2a मन्दप्रभातपवनोद्गतवीचिमालान्य् KalRs_3.11c मन्दं प्रयान्ति समदाः प्रमदा इवाद्य KalRs_3.3d मन्दानिलाकुलितचारुतराग्रशाखः KalRs_3.6a मन्दानिलाकुलितनम्रमृदुप्रवालाः KalRs_6.19b मरकतमणिभासा वारिणा भूषितानाम् KalRs_3.21b मलयपवनविद्धः कोकिलालापरम्यः KalRs_6.37a मार्गं समीक्ष्यातिनिरस्तनीरं KalRs_4.10a मालाः कदम्बनवकेसरकेतकीभिर् KalRs_2.21a मासे मधौ मधुरकोकिलभृङ्गनादैर् KalRs_6.26c मुक्त्वा कदम्बकुटजार्जुनसर्जनीपान् KalRs_3.13c मुदित इव कदम्बैर्जातपुष्पैः समन्तात् KalRs_2.24a मुहुर्मुहुर् जृम्भणतत्पराणि KalRs_6.10b मूर्ध्नो ऽपनीय घननीलशिरोरुहान्ताः KalRs_4.16b मृगाङ्गनायूथविभूषितानि KalRs_4.8b मृगाः प्रचण्डातपतापिता भृशं KalRs_1.11a मृगैः समन्तादुपजातसाध्वसैः KalRs_2.9b मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् KalRs_6.30b मृदुपवनविधूतैर् मन्दमन्दं चलद्भिः KalRs_2.23b मेघावरोधपरिमुक्तशशाङ्कवक्त्रा KalRs_3.7b यत्कोकिलः पुनरयं मधुरैर्वचोभिर् KalRs_6.22c यथा प्रदोषाः शशिचारुभूषणाः KalRs_1.12d यानर्तयंस् तरुवरान् कुसुमावनम्रान् KalRs_3.10b यूनां मनः सुवदनानिहितं निहन्ति KalRs_6.22d रक्ताशोकविकल्पिताधरमधुर् मत्तद्विरेफस्वनः KalRs_6.36a रक्तांशुका नववधूरिव भाति भूमिः KalRs_6.21d रचयति जलदौघः कान्तवत्काल एषः KalRs_2.25d रचितकुसुमगन्धि प्रायशो यान्ति वेश्म KalRs_3.23c रतिश्रमक्षामविपाण्डुवक्त्राः KalRs_4.6a रतोपभोगो नवयौवनानाम् KalRs_4.13d रत्नान्तरे मौक्तिकसङ्गरम्यः KalRs_6.8c रम्यः प्रदोषसमयः स्फुटचन्द्रभासः KalRs_6.35a रविप्रभोद्भिन्नशिरोमणिप्रभो KalRs_1.20a रवेर्मयूखैर् अभितापितो भृशं KalRs_1.13a रवेर्मयूखैरभितापितो भृशं KalRs_1.17c राजेव चामरशतैर् उपवीज्यमानः KalRs_3.4d रात्रिप्रजागरविपाटलनेत्रपद्मा KalRs_4.15b रुचिरकनककान्तीन् मुञ्चतः पुष्पराशीन् KalRs_6.30a लज्जान्वितं सविनयं हृदयं क्षणेन KalRs_6.23c ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः KalRs_2.26d वक्त्रेषु हेमाम्बुरुहोपमेषु KalRs_6.8b वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः KalRs_3.23b वनद्विपानां नववारिदस्वनैर् KalRs_2.15a वनानि वैन्ध्यानि हरन्ति मानसं KalRs_2.8c वनान्तरे तोयमिति प्रधाविता KalRs_1.11c वप्राश्च पक्वकलमावृतभूमिभागाः KalRs_3.5c वरयुवतिमुखाभं पङ्कजं जृम्भते ऽद्य KalRs_3.25b वराङ्गनेव क्षितिरिन्द्रगोपकैः KalRs_2.5d वराहयूथो विशतीव भूतलम् KalRs_1.17d वरोरु कालं शिशिराह्वयं शृणु KalRs_5.1d वसन्तयोद्धा समुपागतः प्रिये KalRs_6.1d वहति विगतमेघं चन्द्रतारावकीर्णम् KalRs_3.21d वहन्ति वर्षन्ति नदन्ति भान्ति KalRs_2.19a वाक्यानि किंचिन्मदिरालसानि KalRs_6.13b वातैः प्रफुल्लसहकारकृताधिवासैः KalRs_6.34b वापीजलानां मणिमेखलानां KalRs_6.4a वायुर् विवाति हृदयानि हरन्नराणां KalRs_6.24c विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी KalRs_3.28a विकचनवकदम्बैः कर्णपूरं वधूनां KalRs_2.25c विकचनवकुसुम्भस्वच्छसिन्दूरभासा KalRs_1.24a विकम्पयंस्तत्कुसुमाधिवासितः KalRs_2.17b विकसितनवकाशश्वेतवासो वसाना KalRs_3.28b विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च KalRs_2.25b विकीर्णविस्तीर्णकलापिशोभितम् KalRs_2.6b विगतकलुषमम्भः श्यानपङ्का धरित्री KalRs_3.22c विगतजलदवृन्दा दिग्विभागा मनोज्ञाः KalRs_3.22b विदधति भयमुच्चैर् वीक्ष्यमाणा वनान्ताः KalRs_1.22d विदह्यमानः पथि तप्तपांसुभिः KalRs_1.13b विनिपतिततुषारः क्रौञ्चनादोपगीतः KalRs_4.19c विनिःसृतालोहितजिह्वमुन्मुखम् KalRs_1.21b विपत्त्रपुष्पां नलिनीं समुत्सुका KalRs_2.14a विपन्नमीनं द्रुतभीतसारसम् KalRs_1.19b विपाण्डुतारागणचारुभूषणा KalRs_5.4c विपाण्डुतां याति विलासिनीव KalRs_4.11d विपाण्डुरं कीटरजस्तृणान्वितं KalRs_2.13a विपुलपुलिनदेशां निम्नगां संविशन्ति KalRs_1.27d विबोध्यते सुप्त इवाद्य मन्मथः KalRs_1.8d विभाति शुक्लेतररत्नभूषिता KalRs_2.5c विभूषयन्तीव हिमागमं स्त्रियः KalRs_5.8d विभूषितान्युद्गतपल्लवैर् द्रुमैः KalRs_2.8d विमलकिरणचन्द्रं व्योम ताराविचित्रम् KalRs_3.22d विमुच्य वासांसि गुरूणि साम्प्रतम् KalRs_1.7b विलासवत्यो मनसि प्रवासिनाम् KalRs_1.12b विलासिनीनां स्तनशालिनीनां KalRs_4.2c विलासिनीभिः paripŬitorasa÷ KalRs_5.9c विलीनपद्मः प्रपतत्तुषारो KalRs_4.1c विलोक्य नूनं भृशमुत्सुकश्चिरं KalRs_1.9c विलोचनेन्दीवरवारिबिन्दुभिर् KalRs_2.12a विलोलजिह्वश्चलिताग्रकेसरः KalRs_1.14d vilolajihvÃdvayalŬhamÃruta÷ KalRs_1.20b विलोलनेत्रोत्पलशोभिताननैर् KalRs_2.9a विवस्वता तीक्ष्णतरांशुमालिना KalRs_1.18a विविधमधुपयूथैर् वेष्ट्यमानः समन्ताद् KalRs_6.37c विशन्ति शय्यागृहमुत्सुकाः स्त्रियः KalRs_5.5d विशुष्ककण्ठोद्गतसीकराम्भसो KalRs_1.15a विषाग्निसूर्यातपतापितः फणी KalRs_1.20c विस्तारयन्परभृतस्य वचांसि दिक्षु KalRs_6.24b विहाय भृङ्गाः श्रुतिहारिनिस्वनाः KalRs_2.14b वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला KalRs_3.7d व्यायन्ति नृत्यन्ति समाश्रयन्ति KalRs_2.19b व्यालम्बिनीलललितालककुञ्चिताक्षी KalRs_4.17d व्योम क्वचिद्रजतशङ्खमृणालगौरैस् KalRs_3.4a व्रजति शयनवासाद्वासमन्यं हसन्ती KalRs_5.11d व्रजतु तव निदाघः कामिनीभिः समेतो KalRs_1.28c शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः KalRs_2.22d शरदि कुमुदसङ्गाद्वायवो वान्ति शीता KalRs_3.22a शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् KalRs_3.24d शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् KalRs_1.23d शशाङ्कभाभिः शिशिरीकृताः पुनः KalRs_5.4b शशाङ्कभासां प्रमदाजनानाम् KalRs_6.4b शिरसि बकुलमालां मालतीभिः समेतां KalRs_2.25a शिरांसि कालागुरुधूपितानि KalRs_4.5c शिरोरुहैः श्रोणितटावलम्बिभिः KalRs_2.18a शिरोरुहैः स्नानकषायवासितैः KalRs_1.4c शिशिरसमय एष श्रेयसे वो ऽस्तु नित्यम् KalRs_5.16d शुक्लीकृतान्युपवनानि च मालतीभिः KalRs_3.2d शुचौ निशीथे ऽनुभवन्ति कामिनः KalRs_1.3d शुचौ प्रिये यान्ति जनस्य सेव्यताम् KalRs_1.2d शेते जनः कामरसानुविद्धः KalRs_4.12d शेफालिकाकुसुमगन्धमनोहराणि KalRs_3.14a शैलेयजालपरिणद्धशिलातलान्तान् KalRs_6.27c शोभां परां कुरबकद्रुममञ्जरीणाम् KalRs_6.20b श्यामा लताः कुसुमभारनतप्रवालाः KalRs_3.18a श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः KalRs_5.13b श्रिय इव गृहमध्ये संस्थिता योषितो ऽद्य KalRs_5.13d श्रियमतिशयरूपां व्योम तोयाशयानां KalRs_3.21c श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे KalRs_2.22c श्रोणीतटं सुविपुलं रसनाकलापैः KalRs_3.20b श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः KalRs_6.34d श्वसन्मुहुर् दूरविदारिताननः KalRs_1.14b श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः KalRs_1.23a सचन्दनाम्बुव्यजनोद्भवानिलैः KalRs_1.8a सदा मनोज्ञं स्वनदुत्सवोत्सुकं KalRs_2.6a सदावगाहक्षतवारिसंचयः KalRs_1.1b सद्यो वसन्तसमयेन समाचितेयं KalRs_6.21c सपङ्कतोयात् सरसो ऽभितापितः KalRs_1.18b सपत्त्रलेखानि मुखाम्बुजानि KalRs_4.5b सपत्त्रलेखेषु विलासिनीनां KalRs_6.8a सपल्लवाः पुष्पचयं दधानाः KalRs_6.18b सप्तच्छदानुपगता कुसुमोद्गमश्रीः KalRs_3.13d सप्तच्छदैः कुसुमभारनतैर्वनान्ताः KalRs_3.2c सफेनलालावृतवक्त्रसम्पुटं KalRs_1.21a सभद्रमुस्तं परिशुष्ककर्दमं KalRs_1.17a सभृङ्गयूथैर् मदवारिभिश् चिताः KalRs_2.15d समदमधुकराणां कोकिलानां च नादैः KalRs_6.29a समागतो राजवद् उद्धतद्युतिर् KalRs_2.1c समाचितं व्योम घनैः समन्ततः KalRs_2.2d समाचिता प्रोत्थितकन्दलीदलैः KalRs_2.5b समाचिता सैकतिनी वनस्थली KalRs_2.9c समाचिताः प्रस्रवणैः समन्ततः KalRs_2.16b समीपवर्तिष्वधुना प्रियेषु KalRs_6.9c समीरणः कं न करोति सोत्सुकम् KalRs_2.17d समुत्सुकत्वं जनयन्ति भूधराः KalRs_2.16d समुत्सुकत्वं प्रकरोति चेतसः KalRs_2.9d समुत्सुका एव भवन्ति नार्यः KalRs_6.9d समुद्गतस्वेदचिताङ्गसंधयो KalRs_1.7a समुद्धृताशेषमृणालजालकं KalRs_1.19a समुपजनिततापं ह्लादयन्तीव विन्ध्यम् KalRs_2.28d सम्पन्नशालिनिचयावृतभूतलानि KalRs_3.16a सम्प्राप्तहर्षाभ्युदयास् तरुण्यः KalRs_4.6b सरः खनन्न् आयतपोतृमण्डलैः KalRs_1.17b सरागकौशेयकभूषितोरवः KalRs_5.8b सरांसि चेतांसि हरन्ति पुंसाम् KalRs_4.9d सर्वत्र किंशुकवनैः कुसुमावनम्रैः KalRs_6.21b सर्वं प्रिये चारुतरं वसन्ते KalRs_6.2d सर्वं रसायनमिदं कुसुमायुधस्य KalRs_6.35d सवल्लकीकाकलिगीतनिस्वनैर् KalRs_1.8c सवितुरुदयकाले भूषयन्त्याननानि KalRs_5.15d सविभ्रमैः सस्मितजिह्मवीक्षितैर् KalRs_1.12a सवेपथून् साध्वसलुप्तचेतसः KalRs_5.6b ससंभ्रमालिङ्गनचुम्बनाकुलं KalRs_2.6c ससाध्वसैर्भेककुलैर् निरीक्षितं KalRs_2.13c ससीकराम्भोधरमत्तकुञ्जरस् KalRs_2.1a ससीकराम्भोधरसङ्गशीतलः KalRs_2.17c सहारयष्टिस्तनमण्डलार्पणैः KalRs_1.8b संलक्ष्यते पवनवेगचलैः पयोदै KalRs_3.4c संसूच्यते निर्दयमङ्गनानां KalRs_4.13c संहृष्यमाणपुलकोरुपयोधरान्ता KalRs_4.18c सितेषु हर्म्येषु निशासु योषितां KalRs_1.9a सितोत्पलाभाम्बुदचुम्बितोपलाः KalRs_2.16a सीमान्तराणि जनयन्ति नृणां प्रमोदम् KalRs_3.16d सीमान्तराण्य् उत्सुकयन्ति चेतः KalRs_4.8d सुखप्रसुप्तानि मुखानि चन्द्रमाः KalRs_1.9b सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः KalRs_1.28b सुखाः प्रदोषा दिवसाश्च रम्याः KalRs_6.2c सुखोपसेव्यैर्नवयौवनोष्मभिः KalRs_5.9b सुगन्धिकालागुरुधूपितानि KalRs_6.15c सुगन्धिनिःश्वासविकम्पितोत्पलं KalRs_5.10a सुतन्त्रिगीतं मदनस्य दीपनं KalRs_1.3c सुतीक्ष्णधारापतनोग्रसायकैस् KalRs_2.4c सुरतरसविलासाः सत्सखीभिः समेता KalRs_3.24a सुरतसमयवेषं नैशमाशु प्रहाय KalRs_5.14c सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः KalRs_6.37b सुरेन्द्रचापं दधतस्तडिद्गुणम् KalRs_2.4b सुवासितं चारुशिरश्च चम्पकैः KalRs_6.3b सुवासितं हर्म्यतलं मनोहरं KalRs_1.3a सुहृद इव समेता द्वंद्वभावं विहाय KalRs_1.27b सोन्मादकादम्बविभूषितानि KalRs_4.9b सोन्मादहंसमिथुनैरुपशोभितानि KalRs_3.11a सोन्मादहंसरवनूपुरनादरम्या KalRs_3.1b सो ऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः KalRs_6.38d सौदामिनी स्फुरति नाद्य वियत्पताका KalRs_3.12b स्तनभरनतनार्यः कामयन्ति प्रशान्तान् KalRs_6.32d स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः KalRs_5.14b स्तनं सहारं कुसुमैर्मनोहरैः KalRs_6.3d स्तनेषु गौरेषु विलासिनीभिः KalRs_6.14b स्तनेषु तन्वंशुकमुन्नतस्तना KalRs_1.7c स्तनेषु हाराः सितचन्दनार्द्रा KalRs_6.7a स्तनैश्च पाण्यग्रकृताभिलेखैः KalRs_4.13b स्तनैः सहाराभरणैः सचन्दनैः KalRs_1.4b स्तनैः सहारैर्वदनैः ससीधुभिः KalRs_2.18c स्त्रियश्च käcÅmaïikuï¬alojjvalà KalRs_2.20c स्त्रियः सकामाः पवनः सुगन्धिः KalRs_6.2b स्त्रियः सुदुष्टा इव जातिविभ्रमाः KalRs_2.7c स्त्रियो निदाघं शमयन्ति कामिनाम् KalRs_1.4d स्त्रियो ऽपराधान्समदा विसस्मरुः KalRs_5.6d स्त्रियो रतिं संजनयन्ति कामिनाम् KalRs_2.18d स्त्रीणामनङ्गो बहुधा स्थितो ऽद्य KalRs_6.12d स्त्रीणां विहाय वदनेषु शशाङ्कलक्ष्मीं KalRs_3.27a स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् KalRs_3.18b स्थिता निराशाः प्रमदाः प्रवासिनाम् KalRs_2.12d स्फुटकुमुदचितानां राजहंसाश्रितानां KalRs_3.21a स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु KalRs_1.25b स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् KalRs_1.26b स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः KalRs_6.31b स्रस्तांसदेशललिताकुलकेशपाशा KalRs_4.15c स्वच्छप्रफुल्लकमलोत्पलभूषितानि KalRs_3.11b स्वपन्ति शीतं परिभूय कामिनः KalRs_5.9d स्वस्थस्थितप्रचुरगोकुलशोभितानि KalRs_3.16b स्वस्थस्थिताण्डजकुलप्रतिनादितानि KalRs_3.14b स्वेदागमो विस्तरतामुपैति KalRs_6.8d हरन्ति चेतो युगपत्प्रवासिनाम् KalRs_2.20d हर्म्यं प्रयाति शयितुं सुखशीतलं च KalRs_6.11c हर्षान्विता विरचिताधरचारुशोभा KalRs_4.17b हसन्ति नोच्चैर् दशनाग्रभिन्नान् KalRs_4.6c हसितमिव वधूनां प्रोषितेषु प्रियेषु KalRs_3.25d हसितमिव विधत्ते सूचिभिः केतकीनां KalRs_2.24c हंसानुपैति मदनो मधुरप्रगीतान् KalRs_3.13b हंसैर्जलानि सरितां कुमुदैः सरांसि KalRs_3.2b हंसैर्जिता सुललिता गतिरङ्गनानाम् KalRs_3.17a हंसैः ससारसकुलैः प्रतिनादितानि KalRs_3.16c हारैः सचन्दनरसैः स्तनमण्डलानि KalRs_3.20a हुतवहपरिखेदाद् आशु निर्गत्य कक्षाद् KalRs_1.27c हुताग्निकल्पैः सवितुर्गभस्तिभिः KalRs_1.16a हुताशनो भानुमतो गभस्तयः KalRs_5.2b हृष्टान्यपुष्टनिनदाकुलसानुदेशान् KalRs_6.27b हेमन्तकालः समुपागतो ऽयम् KalRs_4.1d