Kalidasa: Rtusamhara Based on the ed. Kalidasagranthavali, Benares: Chaukhamba Surabharati Prakashan, 1980. Input by Oliver Hellwig PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अगुरुसुरभिधूपामोदितं केशपाशं KalRs_5.12a अङ्गानि निद्रालसविभ्रमाणि KalRs_6.13a अङ्गान्यनङ्गः प्रमदाजनस्य KalRs_6.10c अतिशयपरुषाभिर् ग्रीष्मवह्नेः शिखाभिः KalRs_2.28c अधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः KalRs_5.15b अधररुचिरशोभां बन्धुजीवे प्रियाणां KalRs_3.26c अनङ्गसंदीपनमाशु कुर्वते KalRs_1.12c अनुपममुखरागा रात्रिमध्ये विनोदं KalRs_3.24c अन्या प्रकामसुरतश्रमखिन्नदेहा KalRs_4.15a अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं KalRs_4.17a अन्याश्चिरं सुरतकेलिपरिश्रमेण KalRs_4.18a अपगतमदरागा योषिदेका प्रभाते KalRs_5.11a अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः KalRs_2.23c अभिमतरतवेषं नन्दयन्त्यस्तरुण्यः KalRs_5.15c अभिमुखमभिवीक्ष्य क्षामदेहो ऽपि मार्गे KalRs_6.30c अभीक्ष्णमुच्चैर् ध्वनता पयोमुचा KalRs_2.10a अभ्यञ्जनं विदधति प्रमदाः सुशोभाः KalRs_4.18d अम्भोरुहैर् विकसितैर्मुखचन्द्रकान्तिः KalRs_3.17b अयमिति जलसेकैस्तोयदास्तोयनम्राः KalRs_2.28b अलंक्रियन्ते स्तनमण्डलानि KalRs_6.5d अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः KalRs_1.13c अवेक्षमाणं महिषीकुलं जलम् KalRs_1.21d अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः KalRs_4.10c असमशरविनोदं सूचयन्ति प्रकामम् KalRs_3.24b असह्यवातोद्धतरेणुमण्डला KalRs_1.10a असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु KalRs_3.26a आकम्पयन्कुसुमिताः सहकारशाखा KalRs_6.24a आकम्पयन् फलभरानतशालिजालान् KalRs_3.10a आकम्पितानि हृदयानि मनस्विनीनां KalRs_6.34a आक्रन्दतीवोषसि शीतकालः KalRs_4.7d आदीप्तवह्निसदृशैर् मरुतावधूतैः KalRs_6.21a आधूयमाना सततं मरुद्भिः KalRs_4.11b आपक्वशालिरुचिरानतगात्रयष्टिः KalRs_3.1c आपूरयन्ति वनिता नवमालतीभिः KalRs_3.19b आमूलतो विद्रुमरागताम्रं KalRs_6.18a आम्री मञ्जुलमञ्जरी वरशरः सत्किंशुकं यद्धनुर् KalRs_6.38a आयोजिताः शिरसि बिभ्रति योषितो ऽद्य KalRs_2.21b आलम्बिहेमरसनाः स्तनसक्तहाराः KalRs_6.26a आलिप्यते चन्दनम् अङ्गनाभिर् KalRs_6.14c आसाद्य तत्पीडनजातखेदः KalRs_4.7b इच्छानुकूलरचितान् अवतंसकांश्च KalRs_2.21d इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां KalRs_6.29c ईषत्तुषारैः कृतशीतहर्म्यः KalRs_6.3a उच्छ्वासयन्त्यः श्लथबन्धनानि KalRs_6.9a उत्कण्ठयत्यतितरां पवनः प्रभाते KalRs_3.15c उत्कण्ठयन्ति सहसा हृदयं सरांसि KalRs_3.11d उत्कूजितैः परभृतस्य मदाकुलस्य KalRs_6.34c उत्प्लुत्य भेकस्तृषितस्य भोगिनः KalRs_1.18c उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन् KalRs_3.10c उद्द्योतितान्युपवनानि मनोहराणि KalRs_6.25b उपरिनिहितहारैश् चन्दनार्द्रैः स्तनान्तैः KalRs_6.32b उपहसति वसन्तः कामिनीनामिदानीम् KalRs_6.31d उषसि वदनबिम्बैरंससंसक्तकेशैः KalRs_5.13c उषसि शयनमन्या कामिनी चारुशोभाम् KalRs_5.12d कङ्केलिपुष्परुचिरा नवमालती च KalRs_3.18d कदम्बसर्जार्जुनकेतकीवनं KalRs_2.17a कनककमलकान्तैराननैः पाण्डुगण्डैर् KalRs_6.32a कनककमलकान्तैश् चारुताम्राधरोष्ठैः KalRs_5.13a कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः KalRs_6.26b कन्दर्पबाणपतनव्यथितं हि चेतः KalRs_6.20d कपिकुलमुपयाति क्लान्तमद्रेर् निकुञ्जम् KalRs_1.23b कपोलदेशा विमलोत्पलप्रभाः KalRs_2.15c कमलवनचिताम्बुः पाटलामोदरम्यः KalRs_1.28a करकमलमनोज्ञाः कान्तसंसक्तहस्ता KalRs_3.23a करकिसलयकान्तिं पल्लवैर्विद्रुमाभैर् KalRs_6.31c करोति लावण्यससंभ्रमाणि KalRs_6.10d कर्णान्तरेषु ककुभद्रुममञ्जरीभिर् KalRs_2.21c कर्णेषु च प्रवरकाञ्चनकुण्डलेषु KalRs_3.19c कर्णेषु योग्यं नवकर्णिकारं KalRs_6.6a कलापचक्रेषु नवोत्पलाशया KalRs_2.14d कलापचक्रेषु निवेशिताननम् KalRs_1.16d कलापिनः क्लान्तशरीरचेतसः KalRs_1.16b कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम् KalRs_6.36d कह्लारपद्मकुमुदानि मुहुर्विधुन्वंस् KalRs_3.15a काचिद्विभूषयति दर्पणसक्तहस्ता KalRs_4.14a काञ्चीगुणैः काञ्चनरत्नचित्रैर् KalRs_4.4a कादम्बसारसकुलाकुलतीरदेशाः KalRs_3.8b कान्तामुखद्युतिजुषामचिरोद्गतानां KalRs_6.20a कान्तावियोगपरिखेदितचित्तवृत्तिर् KalRs_6.28c कान्तां च गाढमुपगूहति शीतलत्वात् KalRs_6.11d काम्यं च हंसवचनं मणिनूपुरेषु KalRs_3.27b कारण्डवाननविघट्टितवीचिमालाः KalRs_3.8a कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः KalRs_2.22a काशांशुका विकचपद्ममनोज्ञवक्त्रा KalRs_3.1a काशैर् मही शिशिरदीधितिना रजन्यो KalRs_3.2a किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् KalRs_6.22b किं किंशुकैः शुकमुखच्छविभिर्न भिन्नं KalRs_6.22a कुन्दापीडविशुद्धदन्तनिकरः प्रोत्फुल्लपद्माननः KalRs_6.36b कुन्दैः सविभ्रमवधूहसितावदातैर् KalRs_6.25a कुमुदमपि गते ऽस्तं लीयते चन्द्रबिम्बे KalRs_3.25c कुमुदरुचिरकान्तिः कामिनीवोन्मदेयं KalRs_3.28c कुर्वन्ति कामं पवनावधूताः KalRs_6.17c कुर्वन्ति कामिमनसां सहसोत्सुकत्वं KalRs_6.19c कुर्वन्ति केशरचनामपरास्तरुण्यः KalRs_4.16d कुर्वन्ति नार्यः सुरतोत्सवाय KalRs_4.5d कुर्वन्ति नार्यो ऽपि वसन्तकाले KalRs_6.3c कुर्वन्ति हंसविरुतैः परितो जनस्य KalRs_3.8c कुर्वन्त्यशोका हृदयं सशोकं KalRs_6.18c कुवलयदलनीलैर् उन्नतैस् तोयनम्रैर् KalRs_2.23a कुसुमभरनतानां लासकः पादपानाम् KalRs_2.27b कुसुमितसहकारैः कर्णिकारैश् च रम्यः KalRs_6.29b कुसुम्भरागारुणितैर् दुकूलैर् KalRs_6.5a कूजद्द्विरेफाप्ययम् अम्बुजस्थः KalRs_6.16c कूजद्भिरुन्मदकलानि वचांसि भृङ्गैः KalRs_6.23b कूर्पासकं परिदधाति नखक्षताङ्गी KalRs_4.17c कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन KalRs_5.11b कृतं सरः सान्द्रविमर्दकर्दमम् KalRs_1.19d कृतापराधानपि योषितः प्रियान् KalRs_2.11c कृतापराधान्बहुशो ऽभितर्जितान् KalRs_5.6a कृतावतंसैः कुसुमैः सुगन्धिभिः KalRs_2.18b केशान्नितान्तघननीलविकुञ्चिताग्रान् KalRs_3.19a क्वचित् प्रभिन्नाञ्जनराशिसंनिभैः KalRs_2.2b क्वचित्सगर्भप्रमदास्तनप्रभैः KalRs_2.2c क्वचित्स्थितक्रौञ्चनिनादराजितम् KalRs_5.1b क्वचिद्विचित्रं जलयन्त्रमन्दिरम् KalRs_1.2b क्वणितकनककाञ्चीं मत्तहंसस्वनेषु KalRs_3.26b क्वापि प्रयाति सुभगा शरदागमश्रीः KalRs_3.27d क्षपावसाने नवयौवनाः स्त्रियः KalRs_5.7d खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः KalRs_4.18b गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः KalRs_1.27a गण्डेषु पाण्डुः कठिनः स्तनेषु KalRs_6.12b गभस्तिभिर् भानुमतो ऽनुतापिताः KalRs_1.15b गलितकुसुममालं कुञ्चिताग्रं वहन्ती KalRs_5.12b गात्राणि कन्दर्पसमाकुलानि KalRs_6.9b गात्राणि कालीयकचर्चितानि KalRs_4.5a गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव KalRs_6.33c गुरूणि वासांसि विहाय तूर्णं KalRs_6.15a गुरूणि वासांस्यबलाः सयौवनाः KalRs_5.2c गृहीतताम्बूलविलेपनस्रजः KalRs_5.5a ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः KalRs_1.25d घनागमः कामिजनप्रियः प्रिये KalRs_2.1d घनान्धकारीकृतशर्वरीष्वपि KalRs_2.10b घ्राणं करेण विरुणद्धि विरौति चोच्चैः KalRs_6.28b चकार कामः प्रमदाजनानाम् KalRs_6.13d चञ्चन्मनोज्ञशफरीरसनाकलापाः KalRs_3.3a चन्द्रो दहत्यतितरां तनुमङ्गनानाम् KalRs_3.9d चलेषु नीलेष्वलकेष्वशोकम् KalRs_6.6b चितानि नीलैर् हरिणीमुखक्षतैः KalRs_2.8b चित्तं मुनेरपि हरन्ति निवृत्तरागं KalRs_6.25c चित्तं विदारयति कस्य न कोविदारः KalRs_3.6d चूतद्रुमाणां कुसुमान्वितानां KalRs_6.4c चूतद्रुमाः पुष्पितचारुशाखाः KalRs_6.17b चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः KalRs_6.36c छायां जनः समभिवाञ्छति पादपानां KalRs_6.11a जनस्य चित्तं क्रियते समन्मथम् KalRs_1.5d जनस्य चित्तं रमयन्ति साम्प्रतम् KalRs_5.3d जनस्य सेव्या न भवन्ति रात्रयः KalRs_5.4d जनितरुचिरगन्धः केतकीनां रजोभिः KalRs_2.27c जलदसमय एष प्राणिनां प्राणभूतो KalRs_2.29c जलभरनमितानाम् आश्रयो ऽस्माकम् उच्चैर् KalRs_2.28a ज्या यस्यालिकुलं कलङ्करहितं छत्त्रं सितांशुः सितम् KalRs_6.38b ज्योत्स्नादुकूलममलं रजनी दधाना KalRs_3.7c ज्वलति पवनवृद्धः पर्वतानां दरीषु KalRs_1.25a तटविटपलताग्रालिङ्गनव्याकुलेन KalRs_1.24c तडित्पताको ऽशनिशब्दमर्दलः KalRs_2.1b तडित्प्रभादर्शितमार्गभूमयः KalRs_2.10c तडिद्भिर् उद्वेजितचेतसो भृशम् KalRs_2.11b तडिल्लताशक्रधनुर्विभूषिताः KalRs_2.20a तत्संगमादधिकशीतलतामुपेतः KalRs_3.15b तनूनि पाण्डूनि मदालसानि KalRs_6.10a तनूनि लाक्षारसरञ्जितानि KalRs_6.15b तन्वंशुकं पीनपयोधरेषु KalRs_4.3d तन्वंशुकैः कुङ्कुमरागगौरैर् KalRs_6.5c तरुविटपलतानां बान्धवो निर्विकारः KalRs_2.29b ताम्रप्रवालस्तबकावनम्राश् KalRs_6.17a तारागणप्रवरभूषणमुद्वहन्ती KalRs_3.7a तुदति कुसुममासो मन्मथोद्दीपनाय KalRs_6.29d तुदन्ति चेतः प्रसभं प्रवासिनाम् KalRs_2.4d तुषारकुन्देन्दुनिभैश् च हारैः KalRs_4.2b तुषारगौरार्पितहारशेखराः KalRs_1.6b तुषारसंघातनिपातशीतलाः KalRs_5.4a तृणाग्रलग्नैस्तुहिनैः पतद्भिर् KalRs_4.7c तृणोत्करैर् उद्गतकोमलाङ्कुरैश् KalRs_2.8a तृषाकुलं निःसृतमद्रिगह्वराद् KalRs_1.21c तृषाकुलैश्चातकपक्षिणां कुलैः KalRs_2.3a तृषा महत्या परिशुष्कतालवः KalRs_1.11b तृषा महत्या हतविक्रमोद्यमः KalRs_1.14a त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः KalRs_3.4b त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या KalRs_5.12c ददाति सौभाग्यमयं वसन्तः KalRs_6.4d दधति दिवसयोग्यं वेशमन्यास्तरुण्यः KalRs_5.14d दधति वरकुचाग्रैरुन्नतैर् हारयष्टिं KalRs_2.26a दन्तच्छदं प्रियतमेन निपीतसारं KalRs_4.14c दन्तच्छदैः सव्रणदन्तचिह्नैः KalRs_4.13a दन्ताग्रभिन्नम् अवकृष्य निरीक्षते च KalRs_4.14d दन्तावभासविशदस्मितचन्द्रकान्तिं KalRs_3.18c दिनकरपरितापक्षीणतोयाः समन्ताद् KalRs_1.22c दिनान्तरम्यो ऽभ्युपशान्तमन्मथो KalRs_1.1c दिवसकरमयूखैर् बाध्यमानं प्रभाते KalRs_3.25a दिशतु तव हितानि प्रायशो वाञ्छितानि KalRs_2.29d दिशि दिशि परिदग्धा भूमयः पावकेन KalRs_1.24d दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः KalRs_6.27d दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् KalRs_6.28d दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य KalRs_6.20c द्रुमाः सपुष्पाः सलिलं सपद्मं KalRs_6.2a द्विरेफमालाविलसद्धनुर्गुणः KalRs_6.1b धत्ते जनः काममदालसाङ्गः KalRs_6.15d धुन्वन्ति पक्षपवनैर्न नभो बलाकाः KalRs_3.12c नक्तं तथेच्छति पुनः किरणं सुधांशोः KalRs_6.11b नखपदचितभागान् वीक्षमाणाः स्तनान्तान् KalRs_5.15a न चन्दनं चन्द्रमरीचिशीतलं KalRs_5.3a न दन्तिनः केसरिणो ऽपि बिभ्यति KalRs_1.15d नद्यो घना मत्तगजा वनान्ताः KalRs_2.19c नद्यो विशालपुलिनान्तनितम्बबिम्बा KalRs_3.3c न नूपुरैर्हंसरुतं भजद्भिः KalRs_4.4c न बाहुयुग्मेषु विलासिनीनां KalRs_4.3a न भवति किमिदानीं योषितां मन्मथाय KalRs_6.33d न भोगिनं घ्नन्ति समीपवर्तिनं KalRs_1.16c नवकुरबकपूर्णः केशपाशो मनोज्ञः KalRs_6.33b नवजलकणसङ्गाच्छीततामादधानः KalRs_2.27a नवजलकणसेकादुद्गतां रोमराजीं KalRs_2.26c नवप्रवालोद्गमसस्यरम्यः KalRs_4.1a नवसलिलनिषेकच्छिन्नतापो वनान्तः KalRs_2.24d न वायवः सान्द्रतुषारशीतला KalRs_5.3c न शक्यते द्रष्टुमपि प्रवासिभिः KalRs_1.10c नष्टं धनुर्बलभिदो जलदोदरेषु KalRs_3.12a न हन्ति मण्डूककुलं तृषाकुलः KalRs_1.20d न हन्त्यदूरे ऽपि गजान्मृगेश्वरो KalRs_1.14c न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् KalRs_5.3b नानामनोज्ञकुसुमद्रुमभूषितान् तान् KalRs_6.27a नार्यः प्रहृष्टमनसो ऽद्य विभूषयन्ति KalRs_3.20d नार्या हरन्ति हृदयं प्रसभं नराणाम् KalRs_6.26d नालंक्रियन्ते स्तनमण्डलानि KalRs_4.2d नितम्बदेशाश्च सहेममेखलाः KalRs_1.6c नितम्बबिम्बानि विलासिनीनाम् KalRs_6.5b नितम्बबिम्बेषु नवं दुकूलं KalRs_4.3c नितम्बबिम्बैः सदुकूलमेखलैः KalRs_1.4a नितम्बिनीनां चरणैः सनूपुरैः KalRs_1.5b नितम्बिनीनां जघनेषु काञ्च्यः KalRs_6.7d नितान्तनीलोत्पलपत्त्रकान्तिभिः KalRs_2.2a नितान्तलाक्षारसरागरञ्जितैर् KalRs_1.5a निदाघकालो ऽयमुपागतः प्रिये KalRs_1.1d निद्रां प्रयाति मृदुसूर्यकराभितप्ता KalRs_4.15d निपातयन्त्यः परितस्तटद्रुमान् KalRs_2.7a निरस्तमाल्याभरणानुलेपनाः KalRs_2.12c निरीक्ष्य भर्तॄन् सुरताभिलाषिणः KalRs_5.6c निरीक्ष्य भिन्नाञ्जनसंनिभं नभः KalRs_1.11d निरीक्ष्यमाणा नवयौवनानाम् KalRs_6.18d निरुद्धवातायनमन्दिरोदरं KalRs_5.2a निर्माल्यदाम परिभुक्तमनोज्ञगन्धं KalRs_4.16a निवेशयन्ति प्रमदाः सयौवनाः KalRs_1.7d निवेशितान्तः कुसुमैः शिरोरुहैर् KalRs_5.8c निशाक्षये याति ह्रियेव पाण्डुताम् KalRs_1.9d निशासु दीर्घास्वभिरामिताश्चिरम् KalRs_5.7b निशासु हृष्टा सह कामिभिः स्त्रियः KalRs_5.10c निशाः शशाङ्कक्षतनीलराजयः KalRs_1.2a निशि सुललितगीते हर्म्यपृष्ठे सुखेन KalRs_1.28d निषिक्तबिम्बाधरचारुपल्लवाः KalRs_2.12b निःश्वासवातैः सुरभीकृताङ्गः KalRs_4.12b नीलोत्पलानि विविधानि निवेशयन्ति KalRs_3.19d नीलोत्पलैर्मदकलानि विलोचनानि KalRs_3.17c नीहारपातविगमात्सुभगो वसन्ते KalRs_6.24d नृत्यप्रयोगरहिताञ्शिखिनो विहाय KalRs_3.13a नेत्रे निमीलयति रोदिति याति शोकं KalRs_6.28a नेत्रेषु लोलो मदिरालसेषु KalRs_6.12a नेत्रोत्सवो हृदयहारिमरीचिमालः KalRs_3.9a नो भूषयन्ति प्रमदा नितम्बान् KalRs_4.4b न्यूनां मनश्चलयति प्रसभं नभस्वान् KalRs_3.10d पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः KalRs_1.22a पतन्ति मूढाः शिखिनां प्रनृत्यतां KalRs_2.14c पत्त्रान्तलग्नतुहिनाम्बुविधूयमानः KalRs_3.15d पत्युर्वियोगविषदग्धशरक्षतानां KalRs_3.9c पथिकजन इदानीं रोदिति भ्रान्तचित्तः KalRs_3.26d पथिकजनवधूनां तद्वियोगाकुलानाम् KalRs_2.23d पदे पदे हंसरुतानुकारिभिर् KalRs_1.5c पयोधराश्चन्दनपङ्कचर्चितास् KalRs_1.6a पयोधरास्तोयभरावलम्बिनः KalRs_2.20b पयोधरैर् भीमगभीरनिस्वनैस् KalRs_2.11a पयोधरैः कुङ्कुमरागपिञ्जरैः KalRs_5.9a परभृतकलगीतैर् ह्लादिभिः सद्वचांसि KalRs_6.31a परस्पराङ्गव्यतिषङ्गशायी KalRs_4.12c परस्परोत्पीडनसंहतैर्गजैः KalRs_1.19c परिणतदलशाखानुत्पतन्प्रांशुवृक्षान् KalRs_1.26c परिणतबहुशालिव्याकुलग्रामसीमा KalRs_4.19b परिष्वजन्ते शयने निरन्तरम् KalRs_2.11d परिहरति नभस्वान् प्रोषितानां मनांसि KalRs_2.27d परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः KalRs_1.22b पर्यन्तसंस्थितमृगीनयनोत्पलानि KalRs_3.14c पर्यन्तसंस्थितसिताण्डजपङ्क्तिहाराः KalRs_3.3b पर्याकुलं कुलगृहे ऽपि कृतं वधूनाम् KalRs_6.23d पर्युत्सुकं मानसमङ्गनानाम् KalRs_6.17d पवनचलितशाखैः शाखिभिर्नृत्यतीव KalRs_2.24b पश्यन्ति नोन्नतमुखा गगनं मयूराः KalRs_3.12d पाकं व्रजन्ती हिमजातशीतैर् KalRs_4.11a पादाम्बुजानि कलनूपुरशेखरैश्च KalRs_3.20c पादाम्बुजान्य् अम्बुजकान्तिभाञ्जि KalRs_4.4d पिबन्ति मद्यं मदनीयमुत्तमम् KalRs_5.10d पीनस्तनोरःस्थलभागशोभाम् KalRs_4.7a पीनोन्नतस्तनभरानतगात्रयष्ट्यः KalRs_4.16c पुष्पं च फुल्लं नवमल्लिकायाः KalRs_6.6c पुष्पावतंससुरभीकृतकेशपाशाः KalRs_2.22b पुष्पासवामोदसुगन्धिवक्त्रो KalRs_4.12a पुष्पासवामोदितवक्त्रपङ्कजाः KalRs_5.5b पुष्पोद्गमप्रचयकोमलपल्लवाग्रः KalRs_3.6b पुंस्कोकिलश् चूतरसासवेन KalRs_6.16a पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः KalRs_6.35b पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः KalRs_6.23a पृथुजघनभरार्ताः किंचिदानम्रमध्याः KalRs_5.14a प्रकामकामं प्रमदाजनप्रियं KalRs_5.1c प्रकामकामैर् युवभिः सुनिर्दयं KalRs_5.7a प्रकामकालागुरुधूपवासितं KalRs_5.5c प्रकुर्वते कस्य मनो न सोत्सुकम् KalRs_1.6d प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः KalRs_1.1a प्रचण्डसूर्यातपतापिता मही KalRs_1.10b प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः KalRs_5.16a प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः KalRs_2.26b प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् KalRs_3.28d प्रदिशतु हिमयुक्तः काल एषः सुखं वः KalRs_4.19d प्रपीड्यमानान् अधरान् अवेक्ष्य KalRs_4.6d प्रफुल्लचूताङ्कुरतीक्ष्णसायको KalRs_6.1a प्रफुल्लनीलोत्पलशोभितानि KalRs_4.9a प्रफुल्ललोध्रः परिपक्वशालिः KalRs_4.1b प्रबलपवनवेगोद्भूतवेगेन तूर्णम् KalRs_1.24b प्रबलमदनहेतोस्त्यक्तसंगीतरागाः KalRs_3.23d प्रबलसुरतकेलिर्जातकन्दर्पदर्पः KalRs_5.16b प्रबोधयन्तीव मनोरथानि KalRs_4.10d प्रभिन्नवैडूर्यनिभैस् तृणाङ्कुरैः KalRs_2.5a प्रभूतशालिप्रसवैश्चितानि KalRs_4.8a प्रयाचितास् तोयभरावलम्बिनः KalRs_2.3b प्रयाति निम्नाभिमुखं नवोदकम् KalRs_2.13d प्रयान्ति कान्तिं प्रमदाजनानाम् KalRs_6.6d प्रयान्ति काले ऽत्र जनस्य सेव्यताम् KalRs_5.2d प्रयान्ति नद्यस्त्वरितं पयोनिधिम् KalRs_2.7d प्रयान्ति मन्दं बहुधारवर्षिणो KalRs_2.3c प्रयान्ति रागादभिसारिकाः स्त्रियः KalRs_2.10d प्रयान्ति सङ्गं वलयाङ्गदानि KalRs_4.3b प्रयान्त्यनङ्गातुरमानसानां KalRs_6.7c प्ररूढशालीक्षुचयावृतक्षितिं KalRs_5.1a प्रवासखिन्नं पतिमुद्वहन्त्यः KalRs_4.10b प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् KalRs_2.6d प्रवृत्तनृत्यैः शिखिभिः समाकुलाः KalRs_2.16c प्रवृद्धतृष्णोपहता जलार्थिनो KalRs_1.15c प्रवृद्धवेगैः सलिलैर् अनिर्मलैः KalRs_2.7b प्रसन्नतोयानि सुशीतलानि KalRs_4.9c प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन KalRs_1.25c प्रह्लादकः शिशिरसीकरवारिवर्षी KalRs_3.9b प्रागेव रागमलिनानि मनांसि यूनाम् KalRs_6.25d प्राप्ता शरन्नववधूरिव रूपरम्या KalRs_3.1d प्रियङ्गुकालीयककुङ्कुमाक्तं KalRs_6.14a प्रियजनरहितानां चितसंतापहेतुः KalRs_5.16c प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं KalRs_5.11c प्रियं प्रियायाः प्रकरोति चाटु KalRs_6.16d प्रियामुखोच्छ्वासविकम्पितं मधु KalRs_1.3b प्रियावियोगानलदग्धमानसैः KalRs_1.10d प्रियाविहीनाः शिखिनः प्लवंगाः KalRs_2.19d प्रिये प्रियङ्गुः प्रियविप्रयुक्ता KalRs_4.11c प्रीतिं सरोरुहरजो ऽरुणितास् तटिन्यः KalRs_3.8d प्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः KalRs_3.5d प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् KalRs_3.14d फणातपत्रस्य तले निषीदति KalRs_1.18d फणी मयूरस्य तले निषीदति KalRs_1.13d बन्धूककान्तिमधरेषु मनोहरेषु KalRs_3.27c बन्धूकपुष्परजसारुणिता च भूमिः KalRs_3.5b बलाहकाश्चाशनिशब्दमर्दलाः KalRs_2.4a बलाहकाः श्रोत्रमनोहरस्वनाः KalRs_2.3d बहुगुणरमणीयः कामिनीचित्तहारी KalRs_2.29a बहुगुणरमणीयो योषितां चित्तहारी KalRs_4.19a बहुतर इव जातः शाल्मलीनां वनेषु KalRs_1.26a बालातपेषु वनिता वदनारविन्दम् KalRs_4.14b बालातिमुक्तलतिकाः समवेक्ष्यमाणाः KalRs_6.19d भवतु तव वसन्तः श्रेष्ठकालः सुखाय KalRs_6.37d भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं KalRs_3.5a भुजंगवद् वक्रगतिप्रसर्पितम् KalRs_2.13b भुजेषु सङ्गं वलयाङ्गदानि KalRs_6.7b भ्रमति गवययूथः सर्वतस्तोयमिच्छञ् KalRs_1.23c भ्रमति पवनधूतः सर्वतो ऽग्निर्वनान्ते KalRs_1.26d भ्रमन्ति मन्दं श्रमखेदितोरवः KalRs_5.7c भ्रूक्षेपजिह्मानि च वीक्षितानि KalRs_6.13c भ्रूविभ्रमाश्च रुचिरास् तनुभिस् तरंगैः KalRs_3.17d मणिप्रकाराः सरसं च चन्दनं KalRs_1.2c मत्तद्विरेफपरिचुम्बितचारुपुष्पा KalRs_6.19a मत्तद्विरेफपरिपीतमधुप्रसेकश् KalRs_3.6c मत्तः प्रियां चुम्बति रागहृष्टः KalRs_6.16b मत्तालियूथविरुतं निशि सीधुपानं KalRs_6.35c मत्तेभो मलयानिलः परभृता यद्बन्दिनो लोकजित् KalRs_6.38c मदजनितविलासैर् दृष्टिपातैर् मुनीन्द्रान् KalRs_6.32c मदनशरनिघातैर् मोहमेति प्रवासी KalRs_6.30d मदान्वितानां ध्वनतां मुहुर्मुहुः KalRs_2.15b मदालसाभिर् मृगनाभियुक्तम् KalRs_6.14d मधुसुरभि मुखाब्जं लोचने लोध्रताम्रे KalRs_6.33a मध्येषु निम्नो जघनेषु पीनः KalRs_6.12c मनांसि भेत्तुं सुरतप्रसङ्गिनां KalRs_6.1c मनोज्ञकूर्पासकपीडितस्तनाः KalRs_5.8a मनोहरक्रौञ्चनिनादितानि KalRs_4.8c मनोहरं कामरतिप्रबोधकम् KalRs_5.10b मनोहरैश् चन्दनरागगौरैस् KalRs_4.2a मन्दप्रभातपवनोद्गतवीचिमालान्य् KalRs_3.11c मन्दं प्रयान्ति समदाः प्रमदा इवाद्य KalRs_3.3d मन्दानिलाकुलितचारुतराग्रशाखः KalRs_3.6a मन्दानिलाकुलितनम्रमृदुप्रवालाः KalRs_6.19b मरकतमणिभासा वारिणा भूषितानाम् KalRs_3.21b मलयपवनविद्धः कोकिलालापरम्यः KalRs_6.37a मार्गं समीक्ष्यातिनिरस्तनीरं KalRs_4.10a मालाः कदम्बनवकेसरकेतकीभिर् KalRs_2.21a मासे मधौ मधुरकोकिलभृङ्गनादैर् KalRs_6.26c मुक्त्वा कदम्बकुटजार्जुनसर्जनीपान् KalRs_3.13c मुदित इव कदम्बैर्जातपुष्पैः समन्तात् KalRs_2.24a मुहुर्मुहुर् जृम्भणतत्पराणि KalRs_6.10b मूर्ध्नो ऽपनीय घननीलशिरोरुहान्ताः KalRs_4.16b मृगाङ्गनायूथविभूषितानि KalRs_4.8b मृगाः प्रचण्डातपतापिता भृशं KalRs_1.11a मृगैः समन्तादुपजातसाध्वसैः KalRs_2.9b मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् KalRs_6.30b मृदुपवनविधूतैर् मन्दमन्दं चलद्भिः KalRs_2.23b मेघावरोधपरिमुक्तशशाङ्कवक्त्रा KalRs_3.7b यत्कोकिलः पुनरयं मधुरैर्वचोभिर् KalRs_6.22c यथा प्रदोषाः शशिचारुभूषणाः KalRs_1.12d यानर्तयंस् तरुवरान् कुसुमावनम्रान् KalRs_3.10b यूनां मनः सुवदनानिहितं निहन्ति KalRs_6.22d रक्ताशोकविकल्पिताधरमधुर् मत्तद्विरेफस्वनः KalRs_6.36a रक्तांशुका नववधूरिव भाति भूमिः KalRs_6.21d रचयति जलदौघः कान्तवत्काल एषः KalRs_2.25d रचितकुसुमगन्धि प्रायशो यान्ति वेश्म KalRs_3.23c रतिश्रमक्षामविपाण्डुवक्त्राः KalRs_4.6a रतोपभोगो नवयौवनानाम् KalRs_4.13d रत्नान्तरे मौक्तिकसङ्गरम्यः KalRs_6.8c रम्यः प्रदोषसमयः स्फुटचन्द्रभासः KalRs_6.35a रविप्रभोद्भिन्नशिरोमणिप्रभो KalRs_1.20a रवेर्मयूखैर् अभितापितो भृशं KalRs_1.13a रवेर्मयूखैरभितापितो भृशं KalRs_1.17c राजेव चामरशतैर् उपवीज्यमानः KalRs_3.4d रात्रिप्रजागरविपाटलनेत्रपद्मा KalRs_4.15b रुचिरकनककान्तीन् मुञ्चतः पुष्पराशीन् KalRs_6.30a लज्जान्वितं सविनयं हृदयं क्षणेन KalRs_6.23c ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः KalRs_2.26d वक्त्रेषु हेमाम्बुरुहोपमेषु KalRs_6.8b वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः KalRs_3.23b वनद्विपानां नववारिदस्वनैर् KalRs_2.15a वनानि वैन्ध्यानि हरन्ति मानसं KalRs_2.8c वनान्तरे तोयमिति प्रधाविता KalRs_1.11c वप्राश्च पक्वकलमावृतभूमिभागाः KalRs_3.5c वरयुवतिमुखाभं पङ्कजं जृम्भते ऽद्य KalRs_3.25b वराङ्गनेव क्षितिरिन्द्रगोपकैः KalRs_2.5d वराहयूथो विशतीव भूतलम् KalRs_1.17d वरोरु कालं शिशिराह्वयं शृणु KalRs_5.1d वसन्तयोद्धा समुपागतः प्रिये KalRs_6.1d वहति विगतमेघं चन्द्रतारावकीर्णम् KalRs_3.21d वहन्ति वर्षन्ति नदन्ति भान्ति KalRs_2.19a वाक्यानि किंचिन्मदिरालसानि KalRs_6.13b वातैः प्रफुल्लसहकारकृताधिवासैः KalRs_6.34b वापीजलानां मणिमेखलानां KalRs_6.4a वायुर् विवाति हृदयानि हरन्नराणां KalRs_6.24c विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी KalRs_3.28a विकचनवकदम्बैः कर्णपूरं वधूनां KalRs_2.25c विकचनवकुसुम्भस्वच्छसिन्दूरभासा KalRs_1.24a विकम्पयंस्तत्कुसुमाधिवासितः KalRs_2.17b विकसितनवकाशश्वेतवासो वसाना KalRs_3.28b विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च KalRs_2.25b विकीर्णविस्तीर्णकलापिशोभितम् KalRs_2.6b विगतकलुषमम्भः श्यानपङ्का धरित्री KalRs_3.22c विगतजलदवृन्दा दिग्विभागा मनोज्ञाः KalRs_3.22b विदधति भयमुच्चैर् वीक्ष्यमाणा वनान्ताः KalRs_1.22d विदह्यमानः पथि तप्तपांसुभिः KalRs_1.13b विनिपतिततुषारः क्रौञ्चनादोपगीतः KalRs_4.19c विनिःसृतालोहितजिह्वमुन्मुखम् KalRs_1.21b विपत्त्रपुष्पां नलिनीं समुत्सुका KalRs_2.14a विपन्नमीनं द्रुतभीतसारसम् KalRs_1.19b विपाण्डुतारागणचारुभूषणा KalRs_5.4c विपाण्डुतां याति विलासिनीव KalRs_4.11d विपाण्डुरं कीटरजस्तृणान्वितं KalRs_2.13a विपुलपुलिनदेशां निम्नगां संविशन्ति KalRs_1.27d विबोध्यते सुप्त इवाद्य मन्मथः KalRs_1.8d विभाति शुक्लेतररत्नभूषिता KalRs_2.5c विभूषयन्तीव हिमागमं स्त्रियः KalRs_5.8d विभूषितान्युद्गतपल्लवैर् द्रुमैः KalRs_2.8d विमलकिरणचन्द्रं व्योम ताराविचित्रम् KalRs_3.22d विमुच्य वासांसि गुरूणि साम्प्रतम् KalRs_1.7b विलासवत्यो मनसि प्रवासिनाम् KalRs_1.12b विलासिनीनां स्तनशालिनीनां KalRs_4.2c विलासिनीभिः परिपीडितोरसः KalRs_5.9c विलीनपद्मः प्रपतत्तुषारो KalRs_4.1c विलोक्य नूनं भृशमुत्सुकश्चिरं KalRs_1.9c विलोचनेन्दीवरवारिबिन्दुभिर् KalRs_2.12a विलोलजिह्वश्चलिताग्रकेसरः KalRs_1.14d विलोलजिह्वाद्वयलीढमारुतः KalRs_1.20b विलोलनेत्रोत्पलशोभिताननैर् KalRs_2.9a विवस्वता तीक्ष्णतरांशुमालिना KalRs_1.18a विविधमधुपयूथैर् वेष्ट्यमानः समन्ताद् KalRs_6.37c विशन्ति शय्यागृहमुत्सुकाः स्त्रियः KalRs_5.5d विशुष्ककण्ठोद्गतसीकराम्भसो KalRs_1.15a विषाग्निसूर्यातपतापितः फणी KalRs_1.20c विस्तारयन्परभृतस्य वचांसि दिक्षु KalRs_6.24b विहाय भृङ्गाः श्रुतिहारिनिस्वनाः KalRs_2.14b वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला KalRs_3.7d व्यायन्ति नृत्यन्ति समाश्रयन्ति KalRs_2.19b व्यालम्बिनीलललितालककुञ्चिताक्षी KalRs_4.17d व्योम क्वचिद्रजतशङ्खमृणालगौरैस् KalRs_3.4a व्रजति शयनवासाद्वासमन्यं हसन्ती KalRs_5.11d व्रजतु तव निदाघः कामिनीभिः समेतो KalRs_1.28c शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः KalRs_2.22d शरदि कुमुदसङ्गाद्वायवो वान्ति शीता KalRs_3.22a शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् KalRs_3.24d शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् KalRs_1.23d शशाङ्कभाभिः शिशिरीकृताः पुनः KalRs_5.4b शशाङ्कभासां प्रमदाजनानाम् KalRs_6.4b शिरसि बकुलमालां मालतीभिः समेतां KalRs_2.25a शिरांसि कालागुरुधूपितानि KalRs_4.5c शिरोरुहैः श्रोणितटावलम्बिभिः KalRs_2.18a शिरोरुहैः स्नानकषायवासितैः KalRs_1.4c शिशिरसमय एष श्रेयसे वो ऽस्तु नित्यम् KalRs_5.16d शुक्लीकृतान्युपवनानि च मालतीभिः KalRs_3.2d शुचौ निशीथे ऽनुभवन्ति कामिनः KalRs_1.3d शुचौ प्रिये यान्ति जनस्य सेव्यताम् KalRs_1.2d शेते जनः कामरसानुविद्धः KalRs_4.12d शेफालिकाकुसुमगन्धमनोहराणि KalRs_3.14a शैलेयजालपरिणद्धशिलातलान्तान् KalRs_6.27c शोभां परां कुरबकद्रुममञ्जरीणाम् KalRs_6.20b श्यामा लताः कुसुमभारनतप्रवालाः KalRs_3.18a श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः KalRs_5.13b श्रिय इव गृहमध्ये संस्थिता योषितो ऽद्य KalRs_5.13d श्रियमतिशयरूपां व्योम तोयाशयानां KalRs_3.21c श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे KalRs_2.22c श्रोणीतटं सुविपुलं रसनाकलापैः KalRs_3.20b श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः KalRs_6.34d श्वसन्मुहुर् दूरविदारिताननः KalRs_1.14b श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः KalRs_1.23a सचन्दनाम्बुव्यजनोद्भवानिलैः KalRs_1.8a सदा मनोज्ञं स्वनदुत्सवोत्सुकं KalRs_2.6a सदावगाहक्षतवारिसंचयः KalRs_1.1b सद्यो वसन्तसमयेन समाचितेयं KalRs_6.21c सपङ्कतोयात् सरसो ऽभितापितः KalRs_1.18b सपत्त्रलेखानि मुखाम्बुजानि KalRs_4.5b सपत्त्रलेखेषु विलासिनीनां KalRs_6.8a सपल्लवाः पुष्पचयं दधानाः KalRs_6.18b सप्तच्छदानुपगता कुसुमोद्गमश्रीः KalRs_3.13d सप्तच्छदैः कुसुमभारनतैर्वनान्ताः KalRs_3.2c सफेनलालावृतवक्त्रसम्पुटं KalRs_1.21a सभद्रमुस्तं परिशुष्ककर्दमं KalRs_1.17a सभृङ्गयूथैर् मदवारिभिश् चिताः KalRs_2.15d समदमधुकराणां कोकिलानां च नादैः KalRs_6.29a समागतो राजवद् उद्धतद्युतिर् KalRs_2.1c समाचितं व्योम घनैः समन्ततः KalRs_2.2d समाचिता प्रोत्थितकन्दलीदलैः KalRs_2.5b समाचिता सैकतिनी वनस्थली KalRs_2.9c समाचिताः प्रस्रवणैः समन्ततः KalRs_2.16b समीपवर्तिष्वधुना प्रियेषु KalRs_6.9c समीरणः कं न करोति सोत्सुकम् KalRs_2.17d समुत्सुकत्वं जनयन्ति भूधराः KalRs_2.16d समुत्सुकत्वं प्रकरोति चेतसः KalRs_2.9d समुत्सुका एव भवन्ति नार्यः KalRs_6.9d समुद्गतस्वेदचिताङ्गसंधयो KalRs_1.7a समुद्धृताशेषमृणालजालकं KalRs_1.19a समुपजनिततापं ह्लादयन्तीव विन्ध्यम् KalRs_2.28d सम्पन्नशालिनिचयावृतभूतलानि KalRs_3.16a सम्प्राप्तहर्षाभ्युदयास् तरुण्यः KalRs_4.6b सरः खनन्न् आयतपोतृमण्डलैः KalRs_1.17b सरागकौशेयकभूषितोरवः KalRs_5.8b सरांसि चेतांसि हरन्ति पुंसाम् KalRs_4.9d सर्वत्र किंशुकवनैः कुसुमावनम्रैः KalRs_6.21b सर्वं प्रिये चारुतरं वसन्ते KalRs_6.2d सर्वं रसायनमिदं कुसुमायुधस्य KalRs_6.35d सवल्लकीकाकलिगीतनिस्वनैर् KalRs_1.8c सवितुरुदयकाले भूषयन्त्याननानि KalRs_5.15d सविभ्रमैः सस्मितजिह्मवीक्षितैर् KalRs_1.12a सवेपथून् साध्वसलुप्तचेतसः KalRs_5.6b ससंभ्रमालिङ्गनचुम्बनाकुलं KalRs_2.6c ससाध्वसैर्भेककुलैर् निरीक्षितं KalRs_2.13c ससीकराम्भोधरमत्तकुञ्जरस् KalRs_2.1a ससीकराम्भोधरसङ्गशीतलः KalRs_2.17c सहारयष्टिस्तनमण्डलार्पणैः KalRs_1.8b संलक्ष्यते पवनवेगचलैः पयोदै KalRs_3.4c संसूच्यते निर्दयमङ्गनानां KalRs_4.13c संहृष्यमाणपुलकोरुपयोधरान्ता KalRs_4.18c सितेषु हर्म्येषु निशासु योषितां KalRs_1.9a सितोत्पलाभाम्बुदचुम्बितोपलाः KalRs_2.16a सीमान्तराणि जनयन्ति नृणां प्रमोदम् KalRs_3.16d सीमान्तराण्य् उत्सुकयन्ति चेतः KalRs_4.8d सुखप्रसुप्तानि मुखानि चन्द्रमाः KalRs_1.9b सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः KalRs_1.28b सुखाः प्रदोषा दिवसाश्च रम्याः KalRs_6.2c सुखोपसेव्यैर्नवयौवनोष्मभिः KalRs_5.9b सुगन्धिकालागुरुधूपितानि KalRs_6.15c सुगन्धिनिःश्वासविकम्पितोत्पलं KalRs_5.10a सुतन्त्रिगीतं मदनस्य दीपनं KalRs_1.3c सुतीक्ष्णधारापतनोग्रसायकैस् KalRs_2.4c सुरतरसविलासाः सत्सखीभिः समेता KalRs_3.24a सुरतसमयवेषं नैशमाशु प्रहाय KalRs_5.14c सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः KalRs_6.37b सुरेन्द्रचापं दधतस्तडिद्गुणम् KalRs_2.4b सुवासितं चारुशिरश्च चम्पकैः KalRs_6.3b सुवासितं हर्म्यतलं मनोहरं KalRs_1.3a सुहृद इव समेता द्वंद्वभावं विहाय KalRs_1.27b सोन्मादकादम्बविभूषितानि KalRs_4.9b सोन्मादहंसमिथुनैरुपशोभितानि KalRs_3.11a सोन्मादहंसरवनूपुरनादरम्या KalRs_3.1b सो ऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः KalRs_6.38d सौदामिनी स्फुरति नाद्य वियत्पताका KalRs_3.12b स्तनभरनतनार्यः कामयन्ति प्रशान्तान् KalRs_6.32d स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः KalRs_5.14b स्तनं सहारं कुसुमैर्मनोहरैः KalRs_6.3d स्तनेषु गौरेषु विलासिनीभिः KalRs_6.14b स्तनेषु तन्वंशुकमुन्नतस्तना KalRs_1.7c स्तनेषु हाराः सितचन्दनार्द्रा KalRs_6.7a स्तनैश्च पाण्यग्रकृताभिलेखैः KalRs_4.13b स्तनैः सहाराभरणैः सचन्दनैः KalRs_1.4b स्तनैः सहारैर्वदनैः ससीधुभिः KalRs_2.18c स्त्रियश्च काञ्चीमणिकुण्डलोज्ज्वला KalRs_2.20c स्त्रियः सकामाः पवनः सुगन्धिः KalRs_6.2b स्त्रियः सुदुष्टा इव जातिविभ्रमाः KalRs_2.7c स्त्रियो निदाघं शमयन्ति कामिनाम् KalRs_1.4d स्त्रियो ऽपराधान्समदा विसस्मरुः KalRs_5.6d स्त्रियो रतिं संजनयन्ति कामिनाम् KalRs_2.18d स्त्रीणामनङ्गो बहुधा स्थितो ऽद्य KalRs_6.12d स्त्रीणां विहाय वदनेषु शशाङ्कलक्ष्मीं KalRs_3.27a स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् KalRs_3.18b स्थिता निराशाः प्रमदाः प्रवासिनाम् KalRs_2.12d स्फुटकुमुदचितानां राजहंसाश्रितानां KalRs_3.21a स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु KalRs_1.25b स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् KalRs_1.26b स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः KalRs_6.31b स्रस्तांसदेशललिताकुलकेशपाशा KalRs_4.15c स्वच्छप्रफुल्लकमलोत्पलभूषितानि KalRs_3.11b स्वपन्ति शीतं परिभूय कामिनः KalRs_5.9d स्वस्थस्थितप्रचुरगोकुलशोभितानि KalRs_3.16b स्वस्थस्थिताण्डजकुलप्रतिनादितानि KalRs_3.14b स्वेदागमो विस्तरतामुपैति KalRs_6.8d हरन्ति चेतो युगपत्प्रवासिनाम् KalRs_2.20d हर्म्यं प्रयाति शयितुं सुखशीतलं च KalRs_6.11c हर्षान्विता विरचिताधरचारुशोभा KalRs_4.17b हसन्ति नोच्चैर् दशनाग्रभिन्नान् KalRs_4.6c हसितमिव वधूनां प्रोषितेषु प्रियेषु KalRs_3.25d हसितमिव विधत्ते सूचिभिः केतकीनां KalRs_2.24c हंसानुपैति मदनो मधुरप्रगीतान् KalRs_3.13b हंसैर्जलानि सरितां कुमुदैः सरांसि KalRs_3.2b हंसैर्जिता सुललिता गतिरङ्गनानाम् KalRs_3.17a हंसैः ससारसकुलैः प्रतिनादितानि KalRs_3.16c हारैः सचन्दनरसैः स्तनमण्डलानि KalRs_3.20a हुतवहपरिखेदाद् आशु निर्गत्य कक्षाद् KalRs_1.27c हुताग्निकल्पैः सवितुर्गभस्तिभिः KalRs_1.16a हुताशनो भानुमतो गभस्तयः KalRs_5.2b हृष्टान्यपुष्टनिनदाकुलसानुदेशान् KalRs_6.27b हेमन्तकालः समुपागतो ऽयम् KalRs_4.1d