Kalidasa: Rtusamhara Based on the ed. Kalidasagranthavali, Benares: Chaukhamba Surabharati Prakashan, 1980. Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // TEXT WITH PADA MARKERS प्रथमः सर्गः प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः $ सदावगाहक्षतवारिसंचयः & दिनान्तरम्यो ऽभ्युपशान्तमन्मथो % निदाघकालो ऽयमुपागतः प्रिये ॥ KalRs_1.1 ॥ निशाः शशाङ्कक्षतनीलराजयः $ क्वचिद्विचित्रं जलयन्त्रमन्दिरम् & मणिप्रकाराः सरसं च चन्दनं % शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥ KalRs_1.2 ॥ सुवासितं हर्म्यतलं मनोहरं $ प्रियामुखोच्छ्वासविकम्पितं मधु & सुतन्त्रिगीतं मदनस्य दीपनं % शुचौ निशीथे ऽनुभवन्ति कामिनः ॥ KalRs_1.3 ॥ नितम्बबिम्बैः सदुकूलमेखलैः $ स्तनैः सहाराभरणैः सचन्दनैः & शिरोरुहैः स्नानकषायवासितैः % स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ KalRs_1.4 ॥ नितान्तलाक्षारसरागरञ्जितैर् $ नितम्बिनीनां चरणैः सनूपुरैः & पदे पदे हंसरुतानुकारिभिर् % जनस्य चित्तं क्रियते समन्मथम् ॥ KalRs_1.5 ॥ पयोधराश्चन्दनपङ्कचर्चितास् $ तुषारगौरार्पितहारशेखराः & नितम्बदेशाश्च सहेममेखलाः % प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ KalRs_1.6 ॥ समुद्गतस्वेदचिताङ्गसंधयो $ विमुच्य वासांसि गुरूणि साम्प्रतम् & स्तनेषु तन्वंशुकमुन्नतस्तना % निवेशयन्ति प्रमदाः सयौवनाः ॥ KalRs_1.7 ॥ सचन्दनाम्बुव्यजनोद्भवानिलैः $ सहारयष्टिस्तनमण्डलार्पणैः & सवल्लकीकाकलिगीतनिस्वनैर् % विबोध्यते सुप्त इवाद्य मन्मथः ॥ KalRs_1.8 ॥ सितेषु हर्म्येषु निशासु योषितां $ सुखप्रसुप्तानि मुखानि चन्द्रमाः & विलोक्य नूनं भृशमुत्सुकश्चिरं % निशाक्षये याति ह्रियेव पाण्डुताम् ॥ KalRs_1.9 ॥ असह्यवातोद्धतरेणुमण्डला $ प्रचण्डसूर्यातपतापिता मही & न शक्यते द्रष्टुमपि प्रवासिभिः % प्रियावियोगानलदग्धमानसैः ॥ KalRs_1.10 ॥ मृगाः प्रचण्डातपतापिता भृशं $ तृषा महत्या परिशुष्कतालवः & वनान्तरे तोयमिति प्रधाविता % निरीक्ष्य bhinnäjanasaænibhaæ नभः ॥ KalRs_1.11 ॥ सविभ्रमैः सस्मितजिह्मवीक्षितैर् $ विलासवत्यो मनसि प्रवासिनाम् & अनङ्गसंदीपनमाशु कुर्वते % यथा प्रदोषाः शशिचारुभूषणाः ॥ KalRs_1.12 ॥ रवेर्मयूखैर् अभितापितो भृशं $ विदह्यमानः पथि तप्तपांसुभिः & अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः % फणी मयूरस्य तले निषीदति ॥ KalRs_1.13 ॥ तृषा महत्या हतविक्रमोद्यमः $ श्वसन्मुहुर् दूरविदारिताननः & न हन्त्यदूरे ऽपि गजान्मृगेश्वरो % विलोलजिह्वश्चलिताग्रकेसरः ॥ KalRs_1.14 ॥ विशुष्ककण्ठोद्गतसीकराम्भसो $ गभस्तिभिर् भानुमतो ऽनुतापिताः & प्रवृद्धतृष्णोपहता जलार्थिनो % न दन्तिनः केसरिणो ऽपि बिभ्यति ॥ KalRs_1.15 ॥ हुताग्निकल्पैः सवितुर्गभस्तिभिः $ कलापिनः क्लान्तशरीरचेतसः & न भोगिनं घ्नन्ति समीपवर्तिनं % कलापचक्रेषु निवेशिताननम् ॥ KalRs_1.16 ॥ सभद्रमुस्तं परिशुष्ककर्दमं $ सरः खनन्न् आयतपोतृमण्डलैः & रवेर्मयूखैरभितापितो भृशं % वराहयूथो विशतीव भूतलम् ॥ KalRs_1.17 ॥ विवस्वता तीक्ष्णतरांशुमालिना $ सपङ्कतोयात् सरसो ऽभितापितः & उत्प्लुत्य भेकस्तृषितस्य भोगिनः % फणातपत्रस्य तले निषीदति ॥ KalRs_1.18 ॥ समुद्धृताशेषमृणालजालकं $ विपन्नमीनं द्रुतभीतसारसम् & parasparotpŬanasaæhatairgajai÷ % कृतं सरः सान्द्रविमर्दकर्दमम् ॥ KalRs_1.19 ॥ रविप्रभोद्भिन्नशिरोमणिप्रभो $ vilolajihvÃdvayalŬhamÃruta÷ & विषाग्निसूर्यातपतापितः फणी % न हन्ति मण्डूककुलं तृषाकुलः ॥ KalRs_1.20 ॥ सफेनलालावृतवक्त्रसम्पुटं $ विनिःसृतालोहितजिह्वमुन्मुखम् & तृषाकुलं निःसृतमद्रिगह्वराद् % अवेक्षमाणं महिषीकुलं जलम् ॥ KalRs_1.21 ॥ पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः $ परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः & दिनकरपरितापक्षीणतोयाः समन्ताद् % विदधति भयमुच्चैर् वीक्ष्यमाणा वनान्ताः ॥ KalRs_1.22 ॥ श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः $ कपिकुलमुपयाति क्लान्तमद्रेर् निकुञ्जम् & भ्रमति गवययूथः सर्वतस्तोयमिच्छञ् % शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥ KalRs_1.23 ॥ विकचनवकुसुम्भस्वच्छसिन्दूरभासा $ प्रबलपवनवेगोद्भूतवेगेन तूर्णम् & तटविटपलताग्रालिङ्गनव्याकुलेन % दिशि दिशि परिदग्धा भूमयः पावकेन ॥ KalRs_1.24 ॥ ज्वलति पवनवृद्धः पर्वतानां दरीषु $ स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु & प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन % ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥ KalRs_1.25 ॥ बहुतर इव जातः शाल्मलीनां वनेषु $ स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् & परिणतदलशाखानुत्पतन्प्रांशुवृक्षान् % भ्रमति पवनधूतः सर्वतो ऽग्निर्वनान्ते ॥ KalRs_1.26 ॥ गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः $ सुहृद इव समेता द्वंद्वभावं विहाय & हुतवहपरिखेदाद् आशु निर्गत्य कक्षाद् % विपुलपुलिनदेशां निम्नगां संविशन्ति ॥ KalRs_1.27 ॥ कमलवनचिताम्बुः पाटलामोदरम्यः $ सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः & व्रजतु तव निदाघः कामिनीभिः समेतो % निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ KalRs_1.28 ॥ द्वितीयः सर्गः ससीकराम्भोधरमत्तकुञ्जरस् $ तडित्पताको ऽशनिशब्दमर्दलः & समागतो राजवद् उद्धतद्युतिर् % घनागमः कामिजनप्रियः प्रिये ॥ KalRs_2.1 ॥ नितान्तनीलोत्पलपत्त्रकान्तिभिः $ क्वचित् prabhinnäjanarÃÓisaænibhai÷ & क्वचित्सगर्भप्रमदास्तनप्रभैः % समाचितं व्योम घनैः समन्ततः ॥ KalRs_2.2 ॥ तृषाकुलैश्चातकपक्षिणां कुलैः $ प्रयाचितास् तोयभरावलम्बिनः & प्रयान्ति मन्दं बहुधारवर्षिणो % बलाहकाः श्रोत्रमनोहरस्वनाः ॥ KalRs_2.3 ॥ बलाहकाश्चाशनिशब्दमर्दलाः $ सुरेन्द्रचापं दधतस्तडिद्गुणम् & सुतीक्ष्णधारापतनोग्रसायकैस् % तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ KalRs_2.4 ॥ प्रभिन्नवैडूर्यनिभैस् तृणाङ्कुरैः $ समाचिता प्रोत्थितकन्दलीदलैः & विभाति शुक्लेतररत्नभूषिता % वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ KalRs_2.5 ॥ सदा मनोज्ञं स्वनदुत्सवोत्सुकं $ विकीर्णविस्तीर्णकलापिशोभितम् & ससंभ्रमालिङ्गनचुम्बनाकुलं % प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ KalRs_2.6 ॥ निपातयन्त्यः परितस्तटद्रुमान् $ प्रवृद्धवेगैः सलिलैर् अनिर्मलैः & स्त्रियः सुदुष्टा इव जातिविभ्रमाः % प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ KalRs_2.7 ॥ तृणोत्करैर् उद्गतकोमलाङ्कुरैश् $ चितानि नीलैर् हरिणीमुखक्षतैः & वनानि वैन्ध्यानि हरन्ति मानसं % विभूषितान्युद्गतपल्लवैर् द्रुमैः ॥ KalRs_2.8 ॥ विलोलनेत्रोत्पलशोभिताननैर् $ मृगैः समन्तादुपजातसाध्वसैः & समाचिता सैकतिनी वनस्थली % समुत्सुकत्वं प्रकरोति चेतसः ॥ KalRs_2.9 ॥ अभीक्ष्णमुच्चैर् ध्वनता पयोमुचा $ घनान्धकारीकृतशर्वरीष्वपि & तडित्प्रभादर्शितमार्गभूमयः % प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ KalRs_2.10 ॥ पयोधरैर् भीमगभीरनिस्वनैस् $ तडिद्भिर् उद्वेजितचेतसो भृशम् & कृतापराधानपि योषितः प्रियान् % परिष्वजन्ते शयने निरन्तरम् ॥ KalRs_2.11 ॥ विलोचनेन्दीवरवारिबिन्दुभिर् $ निषिक्तबिम्बाधरचारुपल्लवाः & निरस्तमाल्याभरणानुलेपनाः % स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥ KalRs_2.12 ॥ विपाण्डुरं कीटरजस्तृणान्वितं $ भुजंगवद् वक्रगतिप्रसर्पितम् & ससाध्वसैर्भेककुलैर् निरीक्षितं % प्रयाति निम्नाभिमुखं नवोदकम् ॥ KalRs_2.13 ॥ विपत्त्रपुष्पां नलिनीं समुत्सुका $ विहाय भृङ्गाः श्रुतिहारिनिस्वनाः & पतन्ति mƬhÃ÷ शिखिनां प्रनृत्यतां % कलापचक्रेषु नवोत्पलाशया ॥ KalRs_2.14 ॥ वनद्विपानां नववारिदस्वनैर् $ मदान्वितानां ध्वनतां मुहुर्मुहुः & कपोलदेशा विमलोत्पलप्रभाः % सभृङ्गयूथैर् मदवारिभिश् चिताः ॥ KalRs_2.15 ॥ सितोत्पलाभाम्बुदचुम्बितोपलाः $ समाचिताः प्रस्रवणैः समन्ततः & प्रवृत्तनृत्यैः शिखिभिः समाकुलाः % समुत्सुकत्वं जनयन्ति भूधराः ॥ KalRs_2.16 ॥ कदम्बसर्जार्जुनकेतकीवनं $ विकम्पयंस्तत्कुसुमाधिवासितः & ससीकराम्भोधरसङ्गशीतलः % समीरणः कं न करोति सोत्सुकम् ॥ KalRs_2.17 ॥ शिरोरुहैः श्रोणितटावलम्बिभिः $ कृतावतंसैः कुसुमैः सुगन्धिभिः & स्तनैः सहारैर्वदनैः ससीधुभिः % स्त्रियो रतिं संजनयन्ति कामिनाम् ॥ KalRs_2.18 ॥ वहन्ति वर्षन्ति नदन्ति भान्ति $ व्यायन्ति नृत्यन्ति समाश्रयन्ति & नद्यो घना मत्तगजा वनान्ताः % प्रियाविहीनाः शिखिनः प्लवंगाः ॥ KalRs_2.19 ॥ तडिल्लताशक्रधनुर्विभूषिताः $ पयोधरास्तोयभरावलम्बिनः & स्त्रियश्च käcÅmaïikuï¬alojjvalà % हरन्ति चेतो युगपत्प्रवासिनाम् ॥ KalRs_2.20 ॥ मालाः कदम्बनवकेसरकेतकीभिर् $ आयोजिताः शिरसि बिभ्रति योषितो ऽद्य & कर्णान्तरेषु ककुभद्रुममञ्जरीभिर् % इच्छानुकूलरचितान् अवतंसकांश्च ॥ KalRs_2.21 ॥ कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः $ पुष्पावतंससुरभीकृतकेशपाशाः & श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे % शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥ KalRs_2.22 ॥ कुवलयदलनीलैर् उन्नतैस् तोयनम्रैर् $ मृदुपवनविधूतैर् मन्दमन्दं चलद्भिः & अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः % पथिकजनवधूनां तद्वियोगाकुलानाम् ॥ KalRs_2.23 ॥ मुदित इव कदम्बैर्जातपुष्पैः समन्तात् $ पवनचलितशाखैः शाखिभिर्नृत्यतीव & हसितमिव विधत्ते सूचिभिः केतकीनां % नवसलिलनिषेकच्छिन्नतापो वनान्तः ॥ KalRs_2.24 ॥ शिरसि बकुलमालां मालतीभिः समेतां $ विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च & विकचनवकदम्बैः कर्णपूरं वधूनां % रचयति जलदौघः कान्तवत्काल एषः ॥ KalRs_2.25 ॥ दधति वरकुचाग्रैरुन्नतैर् हारयष्टिं $ प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः & नवजलकणसेकादुद्गतां रोमराजीं % ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः ॥ KalRs_2.26 ॥ नवजलकणसङ्गाच्छीततामादधानः $ कुसुमभरनतानां लासकः पादपानाम् & जनितरुचिरगन्धः केतकीनां रजोभिः % परिहरति नभस्वान् प्रोषितानां मनांसि ॥ KalRs_2.27 ॥ जलभरनमितानाम् आश्रयो ऽस्माकम् उच्चैर् $ अयमिति जलसेकैस्तोयदास्तोयनम्राः & अतिशयपरुषाभिर् ग्रीष्मवह्नेः शिखाभिः % समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥ KalRs_2.28 ॥ बहुगुणरमणीयः कामिनीचित्तहारी $ तरुविटपलतानां बान्धवो निर्विकारः & जलदसमय एष प्राणिनां प्राणभूतो % दिशतु तव हितानि प्रायशो vächitÃni ॥ KalRs_2.29 // तृतीयः सर्गः काशांशुका विकचपद्ममनोज्ञवक्त्रा $ सोन्मादहंसरवनूपुरनादरम्या & आपक्वशालिरुचिरानतगात्रयष्टिः % प्राप्ता शरन्नववधूरिव रूपरम्या ॥ KalRs_3.1 ॥ काशैर् मही शिशिरदीधितिना रजन्यो $ हंसैर्जलानि सरितां कुमुदैः सरांसि & सप्तच्छदैः कुसुमभारनतैर्वनान्ताः % शुक्लीकृतान्युपवनानि च मालतीभिः ॥ KalRs_3.2 ॥ चञ्चन्मनोज्ञशफरीरसनाकलापाः $ पर्यन्तसंस्थितसिताण्डजपङ्क्तिहाराः & नद्यो विशालपुलिनान्तनितम्बबिम्बा % मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ KalRs_3.3 ॥ व्योम क्वचिद्रजतशङ्खमृणालगौरैस् $ त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः & संलक्ष्यते पवनवेगचलैः पयोदै % राजेव चामरशतैर् उपवीज्यमानः ॥ KalRs_3.4 ॥ bhinnäjanapracayakÃnti नभो मनोज्ञं $ बन्धूकपुष्परजसारुणिता च भूमिः & वप्राश्च पक्वकलमावृतभूमिभागाः % प्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः ॥ KalRs_3.5 ॥ मन्दानिलाकुलितचारुतराग्रशाखः $ पुष्पोद्गमप्रचयकोमलपल्लवाग्रः & मत्तद्विरेफपरिपीतमधुप्रसेकश् % चित्तं विदारयति कस्य न कोविदारः ॥ KalRs_3.6 ॥ तारागणप्रवरभूषणमुद्वहन्ती $ मेघावरोधपरिमुक्तशशाङ्कवक्त्रा & ज्योत्स्नादुकूलममलं रजनी दधाना % वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ KalRs_3.7 ॥ कारण्डवाननविघट्टितवीचिमालाः $ कादम्बसारसकुलाकुलतीरदेशाः & कुर्वन्ति हंसविरुतैः परितो जनस्य % प्रीतिं सरोरुहरजो ऽरुणितास् तटिन्यः ॥ KalRs_3.8 ॥ नेत्रोत्सवो हृदयहारिमरीचिमालः $ प्रह्लादकः शिशिरसीकरवारिवर्षी & पत्युर्वियोगविषदग्धशरक्षतानां % चन्द्रो दहत्यतितरां तनुमङ्गनानाम् ॥ KalRs_3.9 ॥ आकम्पयन् फलभरानतशालिजालान् $ यानर्तयंस् तरुवरान् कुसुमावनम्रान् & उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन् % न्यूनां मनश्चलयति प्रसभं नभस्वान् ॥ KalRs_3.10 ॥ सोन्मादहंसमिथुनैरुपशोभितानि $ स्वच्छप्रफुल्लकमलोत्पलभूषितानि & मन्दप्रभातपवनोद्गतवीचिमालान्य् % उत्कण्ठयन्ति सहसा हृदयं सरांसि ॥ KalRs_3.11 ॥ नष्टं धनुर्बलभिदो जलदोदरेषु $ सौदामिनी स्फुरति नाद्य वियत्पताका & धुन्वन्ति पक्षपवनैर्न नभो बलाकाः % पश्यन्ति नोन्नतमुखा गगनं मयूराः ॥ KalRs_3.12 ॥ n­tyaprayogarahitäÓikhino विहाय $ हंसानुपैति मदनो मधुरप्रगीतान् & मुक्त्वा कदम्बकुटजार्जुनसर्जनीपान् % सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ KalRs_3.13 ॥ शेफालिकाकुसुमगन्धमनोहराणि $ स्वस्थस्थिताण्डजकुलप्रतिनादितानि & पर्यन्तसंस्थितमृगीनयनोत्पलानि % प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥ KalRs_3.14 ॥ कह्लारपद्मकुमुदानि मुहुर्विधुन्वंस् $ तत्संगमादधिकशीतलतामुपेतः & उत्कण्ठयत्यतितरां पवनः प्रभाते % पत्त्रान्तलग्नतुहिनाम्बुविधूयमानः ॥ KalRs_3.15 ॥ सम्पन्नशालिनिचयावृतभूतलानि $ स्वस्थस्थितप्रचुरगोकुलशोभितानि & हंसैः ससारसकुलैः प्रतिनादितानि % सीमान्तराणि जनयन्ति नृणां प्रमोदम् ॥ KalRs_3.16 ॥ हंसैर्जिता सुललिता गतिरङ्गनानाम् $ अम्भोरुहैर् विकसितैर्मुखचन्द्रकान्तिः & नीलोत्पलैर्मदकलानि विलोचनानि % भ्रूविभ्रमाश्च रुचिरास् तनुभिस् तरंगैः ॥ KalRs_3.17 ॥ श्यामा लताः कुसुमभारनतप्रवालाः $ स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् & दन्तावभासविशदस्मितचन्द्रकान्तिं % कङ्केलिपुष्परुचिरा नवमालती च ॥ KalRs_3.18 ॥ केशान्नितान्तघननीलविकुञ्चिताग्रान् $ आपूरयन्ति वनिता नवमालतीभिः & कर्णेषु च pravarakäcanakuï¬ale«u % नीलोत्पलानि विविधानि निवेशयन्ति ॥ KalRs_3.19 ॥ हारैः सचन्दनरसैः स्तनमण्डलानि $ श्रोणीतटं सुविपुलं रसनाकलापैः & पादाम्बुजानि कलनूपुरशेखरैश्च % नार्यः प्रहृष्टमनसो ऽद्य विभूषयन्ति ॥ KalRs_3.20 ॥ स्फुटकुमुदचितानां राजहंसाश्रितानां $ मरकतमणिभासा वारिणा भूषितानाम् & श्रियमतिशयरूपां व्योम तोयाशयानां % वहति विगतमेघं चन्द्रतारावकीर्णम् ॥ KalRs_3.21 ॥ शरदि कुमुदसङ्गाद्वायवो वान्ति शीता $ विगतजलदवृन्दा दिग्विभागा मनोज्ञाः & विगतकलुषमम्भः श्यानपङ्का धरित्री % विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥ KalRs_3.22 ॥ करकमलमनोज्ञाः कान्तसंसक्तहस्ता $ वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः & रचितकुसुमगन्धि प्रायशो यान्ति वेश्म % प्रबलमदनहेतोस्त्यक्तसंगीतरागाः ॥ KalRs_3.23 ॥ सुरतरसविलासाः सत्सखीभिः समेता $ असमशरविनोदं सूचयन्ति प्रकामम् & अनुपममुखरागा रात्रिमध्ये विनोदं % शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥ KalRs_3.24 ॥ दिवसकरमयूखैर् बाध्यमानं प्रभाते $ वरयुवतिमुखाभं पङ्कजं जृम्भते ऽद्य & कुमुदमपि गते ऽस्तं लीयते चन्द्रबिम्बे % हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥ KalRs_3.25 ॥ असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु $ kvaïitakanakakäcÅæ मत्तहंसस्वनेषु & अधररुचिरशोभां बन्धुजीवे प्रियाणां % पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ KalRs_3.26 ॥ स्त्रीणां विहाय वदनेषु शशाङ्कलक्ष्मीं $ काम्यं च हंसवचनं मणिनूपुरेषु & बन्धूककान्तिमधरेषु मनोहरेषु % क्वापि प्रयाति सुभगा शरदागमश्रीः ॥ KalRs_3.27 ॥ विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी $ विकसितनवकाशश्वेतवासो वसाना & कुमुदरुचिरकान्तिः कामिनीवोन्मदेयं % प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥ KalRs_3.28 ॥ चतुर्थः सर्गः नवप्रवालोद्गमसस्यरम्यः $ प्रफुल्ललोध्रः परिपक्वशालिः & विलीनपद्मः प्रपतत्तुषारो % हेमन्तकालः समुपागतो ऽयम् ॥ KalRs_4.1 ॥ मनोहरैश् चन्दनरागगौरैस् $ तुषारकुन्देन्दुनिभैश् च हारैः & विलासिनीनां स्तनशालिनीनां % नालंक्रियन्ते स्तनमण्डलानि ॥ KalRs_4.2 ॥ न बाहुयुग्मेषु विलासिनीनां $ प्रयान्ति सङ्गं वलयाङ्गदानि & नितम्बबिम्बेषु नवं दुकूलं % तन्वंशुकं पीनपयोधरेषु ॥ KalRs_4.3 ॥ käcÅguïai÷ käcanaratnacitrair $ नो भूषयन्ति प्रमदा नितम्बान् & न नूपुरैर्हंसरुतं भजद्भिः % पादाम्बुजान्य् ambujakÃntibhäji // KalRs_4.4 // गात्राणि कालीयकचर्चितानि $ सपत्त्रलेखानि मुखाम्बुजानि & शिरांसि कालागुरुधूपितानि % कुर्वन्ति नार्यः सुरतोत्सवाय ॥ KalRs_4.5 ॥ रतिश्रमक्षामविपाण्डुवक्त्राः $ सम्प्राप्तहर्षाभ्युदयास् तरुण्यः & हसन्ति नोच्चैर् दशनाग्रभिन्नान् % prapŬyamÃnÃn अधरान् अवेक्ष्य ॥ KalRs_4.6 ॥ पीनस्तनोरःस्थलभागशोभाम् $ आसाद्य tatpŬanajÃtakheda÷ & तृणाग्रलग्नैस्तुहिनैः पतद्भिर् % आक्रन्दतीवोषसि शीतकालः ॥ KalRs_4.7 ॥ प्रभूतशालिप्रसवैश्चितानि $ मृगाङ्गनायूथविभूषितानि & मनोहरक्रौञ्चनिनादितानि % सीमान्तराण्य् उत्सुकयन्ति चेतः ॥ KalRs_4.8 ॥ प्रफुल्लनीलोत्पलशोभितानि $ सोन्मादकादम्बविभूषितानि & प्रसन्नतोयानि सुशीतलानि % सरांसि चेतांसि हरन्ति पुंसाम् ॥ KalRs_4.9 ॥ मार्गं समीक्ष्यातिनिरस्तनीरं $ प्रवासखिन्नं पतिमुद्वहन्त्यः & अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः % प्रबोधयन्तीव मनोरथानि ॥ KalRs_4.10 ॥ पाकं व्रजन्ती हिमजातशीतैर् $ आधूयमाना सततं मरुद्भिः & प्रिये प्रियङ्गुः प्रियविप्रयुक्ता % विपाण्डुतां याति विलासिनीव ॥ KalRs_4.11 ॥ पुष्पासवामोदसुगन्धिवक्त्रो $ निःश्वासवातैः सुरभीकृताङ्गः & परस्पराङ्गव्यतिषङ्गशायी % शेते जनः कामरसानुविद्धः ॥ KalRs_4.12 ॥ दन्तच्छदैः सव्रणदन्तचिह्नैः $ स्तनैश्च पाण्यग्रकृताभिलेखैः & संसूच्यते निर्दयमङ्गनानां % रतोपभोगो नवयौवनानाम् ॥ KalRs_4.13 ॥ काचिद्विभूषयति दर्पणसक्तहस्ता $ बालातपेषु वनिता वदनारविन्दम् & दन्तच्छदं प्रियतमेन निपीतसारं % दन्ताग्रभिन्नम् अवकृष्य निरीक्षते च ॥ KalRs_4.14 ॥ अन्या प्रकामसुरतश्रमखिन्नदेहा $ रात्रिप्रजागरविपाटलनेत्रपद्मा & स्रस्तांसदेशललिताकुलकेशपाशा % निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥ KalRs_4.15 ॥ निर्माल्यदाम परिभुक्तमनोज्ञगन्धं $ मूर्ध्नो ऽपनीय घननीलशिरोरुहान्ताः & पीनोन्नतस्तनभरानतगात्रयष्ट्यः % कुर्वन्ति केशरचनामपरास्तरुण्यः ॥ KalRs_4.16 ॥ अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं $ हर्षान्विता विरचिताधरचारुशोभा & कूर्पासकं परिदधाति नखक्षताङ्गी % व्यालम्बिनीलललितालककुञ्चिताक्षी ॥ KalRs_4.17 ॥ अन्याश्चिरं सुरतकेलिपरिश्रमेण $ खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः & संहृष्यमाणपुलकोरुपयोधरान्ता % अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥ KalRs_4.18 ॥ बहुगुणरमणीयो योषितां चित्तहारी $ परिणतबहुशालिव्याकुलग्रामसीमा & विनिपतिततुषारः क्रौञ्चनादोपगीतः % प्रदिशतु हिमयुक्तः काल एषः सुखं वः ॥ KalRs_4.19 ॥ पञ्चमः सर्गः prarƬhaÓÃlÅk«ucayÃv­tak«itiæ $ क्वचित्स्थितक्रौञ्चनिनादराजितम् & प्रकामकामं प्रमदाजनप्रियं % वरोरु कालं शिशिराह्वयं शृणु ॥ KalRs_5.1 ॥ निरुद्धवातायनमन्दिरोदरं $ हुताशनो भानुमतो गभस्तयः & गुरूणि वासांस्यबलाः सयौवनाः % प्रयान्ति काले ऽत्र जनस्य सेव्यताम् ॥ KalRs_5.2 ॥ न चन्दनं चन्द्रमरीचिशीतलं $ न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् & न वायवः सान्द्रतुषारशीतला % जनस्य चित्तं रमयन्ति साम्प्रतम् ॥ KalRs_5.3 ॥ तुषारसंघातनिपातशीतलाः $ शशाङ्कभाभिः शिशिरीकृताः पुनः & विपाण्डुतारागणचारुभूषणा % जनस्य सेव्या न भवन्ति रात्रयः ॥ KalRs_5.4 ॥ गृहीतताम्बूलविलेपनस्रजः $ पुष्पासवामोदितवक्त्रपङ्कजाः & प्रकामकालागुरुधूपवासितं % विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥ KalRs_5.5 ॥ कृतापराधान्बहुशो ऽभितर्जितान् $ सवेपथून् साध्वसलुप्तचेतसः & निरीक्ष्य भर्तॄन् suratÃbhilëiïa÷ % स्त्रियो ऽपराधान्समदा विसस्मरुः ॥ KalRs_5.6 ॥ प्रकामकामैर् युवभिः सुनिर्दयं $ निशासु दीर्घास्वभिरामिताश्चिरम् & भ्रमन्ति मन्दं श्रमखेदितोरवः % क्षपावसाने नवयौवनाः स्त्रियः ॥ KalRs_5.7 ॥ manoj¤akÆrpÃsakapŬitastanÃ÷ $ सरागकौशेयकभूषितोरवः & निवेशितान्तः कुसुमैः शिरोरुहैर् % विभूषयन्तीव हिमागमं स्त्रियः ॥ KalRs_5.8 ॥ पयोधरैः कुङ्कुमरागपिञ्जरैः $ सुखोपसेव्यैर्नवयौवनोष्मभिः & विलासिनीभिः paripŬitorasa÷ % स्वपन्ति शीतं परिभूय कामिनः ॥ KalRs_5.9 ॥ सुगन्धिनिःश्वासविकम्पितोत्पलं $ मनोहरं कामरतिप्रबोधकम् & निशासु हृष्टा सह कामिभिः स्त्रियः % पिबन्ति मद्यं मदनीयमुत्तमम् ॥ KalRs_5.10 ॥ अपगतमदरागा योषिदेका प्रभाते $ कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन & प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं % व्रजति शयनवासाद्वासमन्यं हसन्ती ॥ KalRs_5.11 ॥ अगुरुसुरभिधूपामोदितं केशपाशं $ गलितकुसुममालं कुञ्चिताग्रं वहन्ती & त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या % उषसि शयनमन्या कामिनी चारुशोभाम् ॥ KalRs_5.12 ॥ कनककमलकान्तैश् चारुताम्राधरोष्ठैः $ श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः & उषसि वदनबिम्बैरंससंसक्तकेशैः % श्रिय इव गृहमध्ये संस्थिता योषितो ऽद्य ॥ KalRs_5.13 ॥ पृथुजघनभरार्ताः किंचिदानम्रमध्याः $ स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः & सुरतसमयवेषं नैशमाशु प्रहाय % दधति दिवसयोग्यं वेशमन्यास्तरुण्यः ॥ KalRs_5.14 ॥ नखपदचितभागान् वीक्षमाणाः स्तनान्तान् $ अधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः & अभिमतरतवेषं नन्दयन्त्यस्तरुण्यः % सवितुरुदयकाले भूषयन्त्याननानि ॥ KalRs_5.15 ॥ प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः $ प्रबलसुरतकेलिर्जातकन्दर्पदर्पः & प्रियजनरहितानां चितसंतापहेतुः % शिशिरसमय एष श्रेयसे वो ऽस्तु नित्यम् ॥ KalRs_5.16 ॥ षष्ठः सर्गः [वसन्तवर्णन] प्रफुल्लचूताङ्कुरतीक्ष्णसायको $ द्विरेफमालाविलसद्धनुर्गुणः & मनांसि भेत्तुं सुरतप्रसङ्गिनां % वसन्तयोद्धा समुपागतः प्रिये ॥ KalRs_6.1 ॥ द्रुमाः सपुष्पाः सलिलं सपद्मं $ स्त्रियः सकामाः पवनः सुगन्धिः & सुखाः प्रदोषा दिवसाश्च रम्याः % सर्वं प्रिये चारुतरं वसन्ते ॥ KalRs_6.2 ॥ ईषत्तुषारैः कृतशीतहर्म्यः $ सुवासितं चारुशिरश्च चम्पकैः & कुर्वन्ति नार्यो ऽपि वसन्तकाले % स्तनं सहारं कुसुमैर्मनोहरैः ॥ KalRs_6.3 ॥ वापीजलानां मणिमेखलानां $ शशाङ्कभासां प्रमदाजनानाम् & चूतद्रुमाणां कुसुमान्वितानां % ददाति सौभाग्यमयं वसन्तः ॥ KalRs_6.4 ॥ कुसुम्भरागारुणितैर् दुकूलैर् $ नितम्बबिम्बानि विलासिनीनाम् & तन्वंशुकैः कुङ्कुमरागगौरैर् % अलंक्रियन्ते स्तनमण्डलानि ॥ KalRs_6.5 ॥ कर्णेषु योग्यं नवकर्णिकारं $ चलेषु नीलेष्वलकेष्वशोकम् & पुष्पं च फुल्लं नवमल्लिकायाः % प्रयान्ति कान्तिं प्रमदाजनानाम् ॥ KalRs_6.6 ॥ स्तनेषु हाराः सितचन्दनार्द्रा $ भुजेषु सङ्गं वलयाङ्गदानि & प्रयान्त्यनङ्गातुरमानसानां % नितम्बिनीनां जघनेषु käcya÷ ॥ KalRs_6.7 // सपत्त्रलेखेषु विलासिनीनां $ वक्त्रेषु हेमाम्बुरुहोपमेषु & रत्नान्तरे मौक्तिकसङ्गरम्यः % स्वेदागमो विस्तरतामुपैति ॥ KalRs_6.8 ॥ उच्छ्वासयन्त्यः श्लथबन्धनानि $ गात्राणि कन्दर्पसमाकुलानि & समीपवर्तिष्वधुना प्रियेषु % समुत्सुका एव भवन्ति नार्यः ॥ KalRs_6.9 ॥ तनूनि पाण्डूनि मदालसानि $ मुहुर्मुहुर् जृम्भणतत्पराणि & अङ्गान्यनङ्गः प्रमदाजनस्य % करोति लावण्यससंभ्रमाणि ॥ KalRs_6.10 ॥ छायां जनः samabhivächati पादपानां $ नक्तं तथेच्छति पुनः किरणं सुधांशोः & हर्म्यं प्रयाति शयितुं सुखशीतलं च % कान्तां च gìhamupagÆhati शीतलत्वात् ॥ KalRs_6.11 ॥ नेत्रेषु लोलो मदिरालसेषु $ गण्डेषु पाण्डुः कठिनः स्तनेषु & मध्येषु निम्नो जघनेषु पीनः % स्त्रीणामनङ्गो बहुधा स्थितो ऽद्य ॥ KalRs_6.12 ॥ अङ्गानि निद्रालसविभ्रमाणि $ वाक्यानि किंचिन्मदिरालसानि & भ्रूक्षेपजिह्मानि च वीक्षितानि % चकार कामः प्रमदाजनानाम् ॥ KalRs_6.13 ॥ प्रियङ्गुकालीयककुङ्कुमाक्तं $ स्तनेषु गौरेषु विलासिनीभिः & आलिप्यते चन्दनम् अङ्गनाभिर् % मदालसाभिर् मृगनाभियुक्तम् ॥ KalRs_6.14 ॥ गुरूणि वासांसि विहाय तूर्णं $ तनूनि लाक्षारसरञ्जितानि & सुगन्धिकालागुरुधूपितानि % धत्ते जनः काममदालसाङ्गः ॥ KalRs_6.15 ॥ पुंस्कोकिलश् चूतरसासवेन $ मत्तः प्रियां चुम्बति रागहृष्टः & कूजद्द्विरेफाप्ययम् अम्बुजस्थः % प्रियं प्रियायाः प्रकरोति चाटु ॥ KalRs_6.16 ॥ ताम्रप्रवालस्तबकावनम्राश् $ चूतद्रुमाः पुष्पितचारुशाखाः & कुर्वन्ति कामं पवनावधूताः % पर्युत्सुकं मानसमङ्गनानाम् ॥ KalRs_6.17 ॥ आमूलतो विद्रुमरागताम्रं $ सपल्लवाः पुष्पचयं दधानाः & कुर्वन्त्यशोका हृदयं सशोकं % निरीक्ष्यमाणा नवयौवनानाम् ॥ KalRs_6.18 ॥ मत्तद्विरेफपरिचुम्बितचारुपुष्पा $ मन्दानिलाकुलितनम्रमृदुप्रवालाः & कुर्वन्ति कामिमनसां सहसोत्सुकत्वं % बालातिमुक्तलतिकाः समवेक्ष्यमाणाः ॥ KalRs_6.19 ॥ कान्तामुखद्युतिजुषामचिरोद्गतानां $ शोभां परां कुरबकद्रुममञ्जरीणाम् & दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य % कन्दर्पबाणपतनव्यथितं हि चेतः ॥ KalRs_6.20 ॥ आदीप्तवह्निसदृशैर् मरुतावधूतैः $ सर्वत्र किंशुकवनैः कुसुमावनम्रैः & सद्यो वसन्तसमयेन समाचितेयं % रक्तांशुका नववधूरिव भाति भूमिः ॥ KalRs_6.21 ॥ किं किंशुकैः शुकमुखच्छविभिर्न भिन्नं $ किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् & यत्कोकिलः पुनरयं मधुरैर्वचोभिर् % यूनां मनः सुवदनानिहितं निहन्ति ॥ KalRs_6.22 ॥ पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः $ कूजद्भिरुन्मदकलानि वचांसि भृङ्गैः & लज्जान्वितं सविनयं हृदयं क्षणेन % पर्याकुलं कुलगृहे ऽपि कृतं वधूनाम् ॥ KalRs_6.23 ॥ आकम्पयन्कुसुमिताः सहकारशाखा $ विस्तारयन्परभृतस्य वचांसि दिक्षु & वायुर् विवाति हृदयानि हरन्नराणां % नीहारपातविगमात्सुभगो वसन्ते ॥ KalRs_6.24 ॥ कुन्दैः सविभ्रमवधूहसितावदातैर् $ उद्द्योतितान्युपवनानि मनोहराणि & चित्तं मुनेरपि हरन्ति निवृत्तरागं % प्रागेव रागमलिनानि मनांसि यूनाम् ॥ KalRs_6.25 ॥ आलम्बिहेमरसनाः स्तनसक्तहाराः $ कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः & मासे मधौ मधुरकोकिलभृङ्गनादैर् % नार्या हरन्ति हृदयं प्रसभं नराणाम् ॥ KalRs_6.26 ॥ नानामनोज्ञकुसुमद्रुमभूषितान् तान् $ हृष्टान्यपुष्टनिनदाकुलसानुदेशान् & शैलेयजालपरिणद्धशिलातलान्तान् % दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः ॥ KalRs_6.27 ॥ नेत्रे निमीलयति रोदिति याति शोकं $ घ्राणं करेण विरुणद्धि विरौति चोच्चैः & कान्तावियोगपरिखेदितचित्तवृत्तिर् % दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् ॥ KalRs_6.28 ॥ समदमधुकराणां कोकिलानां च नादैः $ कुसुमितसहकारैः कर्णिकारैश् च रम्यः & इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां % तुदति कुसुममासो मन्मथोद्दीपनाय ॥ KalRs_6.29 ॥ रुचिरकनककान्तीन् मुञ्चतः पुष्पराशीन् $ मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् & अभिमुखमभिवीक्ष्य क्षामदेहो ऽपि मार्गे % मदनशरनिघातैर् मोहमेति प्रवासी ॥ KalRs_6.30 ॥ परभृतकलगीतैर् ह्लादिभिः सद्वचांसि $ स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः & करकिसलयकान्तिं पल्लवैर्विद्रुमाभैर् % उपहसति वसन्तः कामिनीनामिदानीम् ॥ KalRs_6.31 ॥ कनककमलकान्तैराननैः पाण्डुगण्डैर् $ उपरिनिहितहारैश् चन्दनार्द्रैः स्तनान्तैः & मदजनितविलासैर् दृष्टिपातैर् मुनीन्द्रान् % स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥ KalRs_6.32 ॥ मधुसुरभि मुखाब्जं लोचने लोध्रताम्रे $ नवकुरबकपूर्णः केशपाशो मनोज्ञः & गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव % न भवति किमिदानीं योषितां मन्मथाय ॥ KalRs_6.33 ॥ आकम्पितानि हृदयानि मनस्विनीनां $ वातैः प्रफुल्लसहकारकृताधिवासैः & उत्कूजितैः परभृतस्य मदाकुलस्य % श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥ KalRs_6.34 ॥ रम्यः प्रदोषसमयः स्फुटचन्द्रभासः $ पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः & मत्तालियूथविरुतं निशि सीधुपानं % सर्वं रसायनमिदं कुसुमायुधस्य ॥ KalRs_6.35 ॥ रक्ताशोकविकल्पिताधरमधुर् मत्तद्विरेफस्वनः $ kundÃpŬaviÓuddhadantanikara÷ प्रोत्फुल्लपद्माननः & चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः % कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम् ॥ KalRs_6.36 ॥ मलयपवनविद्धः कोकिलालापरम्यः $ सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः & विविधमधुपयूथैर् वेष्ट्यमानः समन्ताद् % भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥ KalRs_6.37 ॥ आम्री मञ्जुलमञ्जरी वरशरः सत्किंशुकं यद्धनुर् $ ज्या यस्यालिकुलं कलङ्करहितं छत्त्रं सितांशुः सितम् & मत्तेभो मलयानिलः परभृता यद्बन्दिनो लोकजित् % सो ऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥ KalRs_6.38 ॥