Kalidasa: Rtusamhara Based on the ed. Kalidasagranthavali, Benares: Chaukhamba Surabharati Prakashan, 1980. Input by Oliver Hellwig TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // प्रथमः सर्गः प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः $ सदावगाहक्षतवारिसंचयः & दिनान्तरम्यो ऽभ्युपशान्तमन्मथो % निदाघकालो ऽयमुपागतः प्रिये ॥ KalRs_1.1 ॥ निशाः शशाङ्कक्षतनीलराजयः $ क्वचिद्विचित्रं जलयन्त्रमन्दिरम् & मणिप्रकाराः सरसं च चन्दनं % शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥ KalRs_1.2 ॥ सुवासितं हर्म्यतलं मनोहरं $ प्रियामुखोच्छ्वासविकम्पितं मधु & सुतन्त्रिगीतं मदनस्य दीपनं % शुचौ निशीथे ऽनुभवन्ति कामिनः ॥ KalRs_1.3 ॥ नितम्बबिम्बैः सदुकूलमेखलैः $ स्तनैः सहाराभरणैः सचन्दनैः & शिरोरुहैः स्नानकषायवासितैः % स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ KalRs_1.4 ॥ नितान्तलाक्षारसरागरञ्जितैर् $ नितम्बिनीनां चरणैः सनूपुरैः & पदे पदे हंसरुतानुकारिभिर् % जनस्य चित्तं क्रियते समन्मथम् ॥ KalRs_1.5 ॥ पयोधराश्चन्दनपङ्कचर्चितास् $ तुषारगौरार्पितहारशेखराः & नितम्बदेशाश्च सहेममेखलाः % प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ KalRs_1.6 ॥ समुद्गतस्वेदचिताङ्गसंधयो $ विमुच्य वासांसि गुरूणि साम्प्रतम् & स्तनेषु तन्वंशुकमुन्नतस्तना % निवेशयन्ति प्रमदाः सयौवनाः ॥ KalRs_1.7 ॥ सचन्दनाम्बुव्यजनोद्भवानिलैः $ सहारयष्टिस्तनमण्डलार्पणैः & सवल्लकीकाकलिगीतनिस्वनैर् % विबोध्यते सुप्त इवाद्य मन्मथः ॥ KalRs_1.8 ॥ सितेषु हर्म्येषु निशासु योषितां $ सुखप्रसुप्तानि मुखानि चन्द्रमाः & विलोक्य नूनं भृशमुत्सुकश्चिरं % निशाक्षये याति ह्रियेव पाण्डुताम् ॥ KalRs_1.9 ॥ असह्यवातोद्धतरेणुमण्डला $ प्रचण्डसूर्यातपतापिता मही & न शक्यते द्रष्टुमपि प्रवासिभिः % प्रियावियोगानलदग्धमानसैः ॥ KalRs_1.10 ॥ मृगाः प्रचण्डातपतापिता भृशं $ तृषा महत्या परिशुष्कतालवः & वनान्तरे तोयमिति प्रधाविता % निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥ KalRs_1.11 ॥ सविभ्रमैः सस्मितजिह्मवीक्षितैर् $ विलासवत्यो मनसि प्रवासिनाम् & अनङ्गसंदीपनमाशु कुर्वते % यथा प्रदोषाः शशिचारुभूषणाः ॥ KalRs_1.12 ॥ रवेर्मयूखैर् अभितापितो भृशं $ विदह्यमानः पथि तप्तपांसुभिः & अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः % फणी मयूरस्य तले निषीदति ॥ KalRs_1.13 ॥ तृषा महत्या हतविक्रमोद्यमः $ श्वसन्मुहुर् दूरविदारिताननः & न हन्त्यदूरे ऽपि गजान्मृगेश्वरो % विलोलजिह्वश्चलिताग्रकेसरः ॥ KalRs_1.14 ॥ विशुष्ककण्ठोद्गतसीकराम्भसो $ गभस्तिभिर् भानुमतो ऽनुतापिताः & प्रवृद्धतृष्णोपहता जलार्थिनो % न दन्तिनः केसरिणो ऽपि बिभ्यति ॥ KalRs_1.15 ॥ हुताग्निकल्पैः सवितुर्गभस्तिभिः $ कलापिनः क्लान्तशरीरचेतसः & न भोगिनं घ्नन्ति समीपवर्तिनं % कलापचक्रेषु निवेशिताननम् ॥ KalRs_1.16 ॥ सभद्रमुस्तं परिशुष्ककर्दमं $ सरः खनन्न् आयतपोतृमण्डलैः & रवेर्मयूखैरभितापितो भृशं % वराहयूथो विशतीव भूतलम् ॥ KalRs_1.17 ॥ विवस्वता तीक्ष्णतरांशुमालिना $ सपङ्कतोयात् सरसो ऽभितापितः & उत्प्लुत्य भेकस्तृषितस्य भोगिनः % फणातपत्रस्य तले निषीदति ॥ KalRs_1.18 ॥ समुद्धृताशेषमृणालजालकं $ विपन्नमीनं द्रुतभीतसारसम् & परस्परोत्पीडनसंहतैर्गजैः % कृतं सरः सान्द्रविमर्दकर्दमम् ॥ KalRs_1.19 ॥ रविप्रभोद्भिन्नशिरोमणिप्रभो $ विलोलजिह्वाद्वयलीढमारुतः & विषाग्निसूर्यातपतापितः फणी % न हन्ति मण्डूककुलं तृषाकुलः ॥ KalRs_1.20 ॥ सफेनलालावृतवक्त्रसम्पुटं $ विनिःसृतालोहितजिह्वमुन्मुखम् & तृषाकुलं निःसृतमद्रिगह्वराद् % अवेक्षमाणं महिषीकुलं जलम् ॥ KalRs_1.21 ॥ पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः $ परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः & दिनकरपरितापक्षीणतोयाः समन्ताद् % विदधति भयमुच्चैर् वीक्ष्यमाणा वनान्ताः ॥ KalRs_1.22 ॥ श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः $ कपिकुलमुपयाति क्लान्तमद्रेर् निकुञ्जम् & भ्रमति गवययूथः सर्वतस्तोयमिच्छञ् % शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥ KalRs_1.23 ॥ विकचनवकुसुम्भस्वच्छसिन्दूरभासा $ प्रबलपवनवेगोद्भूतवेगेन तूर्णम् & तटविटपलताग्रालिङ्गनव्याकुलेन % दिशि दिशि परिदग्धा भूमयः पावकेन ॥ KalRs_1.24 ॥ ज्वलति पवनवृद्धः पर्वतानां दरीषु $ स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु & प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन % ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥ KalRs_1.25 ॥ बहुतर इव जातः शाल्मलीनां वनेषु $ स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् & परिणतदलशाखानुत्पतन्प्रांशुवृक्षान् % भ्रमति पवनधूतः सर्वतो ऽग्निर्वनान्ते ॥ KalRs_1.26 ॥ गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः $ सुहृद इव समेता द्वंद्वभावं विहाय & हुतवहपरिखेदाद् आशु निर्गत्य कक्षाद् % विपुलपुलिनदेशां निम्नगां संविशन्ति ॥ KalRs_1.27 ॥ कमलवनचिताम्बुः पाटलामोदरम्यः $ सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः & व्रजतु तव निदाघः कामिनीभिः समेतो % निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ KalRs_1.28 ॥ द्वितीयः सर्गः ससीकराम्भोधरमत्तकुञ्जरस् $ तडित्पताको ऽशनिशब्दमर्दलः & समागतो राजवद् उद्धतद्युतिर् % घनागमः कामिजनप्रियः प्रिये ॥ KalRs_2.1 ॥ नितान्तनीलोत्पलपत्त्रकान्तिभिः $ क्वचित् प्रभिन्नाञ्जनराशिसंनिभैः & क्वचित्सगर्भप्रमदास्तनप्रभैः % समाचितं व्योम घनैः समन्ततः ॥ KalRs_2.2 ॥ तृषाकुलैश्चातकपक्षिणां कुलैः $ प्रयाचितास् तोयभरावलम्बिनः & प्रयान्ति मन्दं बहुधारवर्षिणो % बलाहकाः श्रोत्रमनोहरस्वनाः ॥ KalRs_2.3 ॥ बलाहकाश्चाशनिशब्दमर्दलाः $ सुरेन्द्रचापं दधतस्तडिद्गुणम् & सुतीक्ष्णधारापतनोग्रसायकैस् % तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ KalRs_2.4 ॥ प्रभिन्नवैडूर्यनिभैस् तृणाङ्कुरैः $ समाचिता प्रोत्थितकन्दलीदलैः & विभाति शुक्लेतररत्नभूषिता % वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ KalRs_2.5 ॥ सदा मनोज्ञं स्वनदुत्सवोत्सुकं $ विकीर्णविस्तीर्णकलापिशोभितम् & ससंभ्रमालिङ्गनचुम्बनाकुलं % प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ KalRs_2.6 ॥ निपातयन्त्यः परितस्तटद्रुमान् $ प्रवृद्धवेगैः सलिलैर् अनिर्मलैः & स्त्रियः सुदुष्टा इव जातिविभ्रमाः % प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ KalRs_2.7 ॥ तृणोत्करैर् उद्गतकोमलाङ्कुरैश् $ चितानि नीलैर् हरिणीमुखक्षतैः & वनानि वैन्ध्यानि हरन्ति मानसं % विभूषितान्युद्गतपल्लवैर् द्रुमैः ॥ KalRs_2.8 ॥ विलोलनेत्रोत्पलशोभिताननैर् $ मृगैः समन्तादुपजातसाध्वसैः & समाचिता सैकतिनी वनस्थली % समुत्सुकत्वं प्रकरोति चेतसः ॥ KalRs_2.9 ॥ अभीक्ष्णमुच्चैर् ध्वनता पयोमुचा $ घनान्धकारीकृतशर्वरीष्वपि & तडित्प्रभादर्शितमार्गभूमयः % प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ KalRs_2.10 ॥ पयोधरैर् भीमगभीरनिस्वनैस् $ तडिद्भिर् उद्वेजितचेतसो भृशम् & कृतापराधानपि योषितः प्रियान् % परिष्वजन्ते शयने निरन्तरम् ॥ KalRs_2.11 ॥ विलोचनेन्दीवरवारिबिन्दुभिर् $ निषिक्तबिम्बाधरचारुपल्लवाः & निरस्तमाल्याभरणानुलेपनाः % स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥ KalRs_2.12 ॥ विपाण्डुरं कीटरजस्तृणान्वितं $ भुजंगवद् वक्रगतिप्रसर्पितम् & ससाध्वसैर्भेककुलैर् निरीक्षितं % प्रयाति निम्नाभिमुखं नवोदकम् ॥ KalRs_2.13 ॥ विपत्त्रपुष्पां नलिनीं समुत्सुका $ विहाय भृङ्गाः श्रुतिहारिनिस्वनाः & पतन्ति मूढाः शिखिनां प्रनृत्यतां % कलापचक्रेषु नवोत्पलाशया ॥ KalRs_2.14 ॥ वनद्विपानां नववारिदस्वनैर् $ मदान्वितानां ध्वनतां मुहुर्मुहुः & कपोलदेशा विमलोत्पलप्रभाः % सभृङ्गयूथैर् मदवारिभिश् चिताः ॥ KalRs_2.15 ॥ सितोत्पलाभाम्बुदचुम्बितोपलाः $ समाचिताः प्रस्रवणैः समन्ततः & प्रवृत्तनृत्यैः शिखिभिः समाकुलाः % समुत्सुकत्वं जनयन्ति भूधराः ॥ KalRs_2.16 ॥ कदम्बसर्जार्जुनकेतकीवनं $ विकम्पयंस्तत्कुसुमाधिवासितः & ससीकराम्भोधरसङ्गशीतलः % समीरणः कं न करोति सोत्सुकम् ॥ KalRs_2.17 ॥ शिरोरुहैः श्रोणितटावलम्बिभिः $ कृतावतंसैः कुसुमैः सुगन्धिभिः & स्तनैः सहारैर्वदनैः ससीधुभिः % स्त्रियो रतिं संजनयन्ति कामिनाम् ॥ KalRs_2.18 ॥ वहन्ति वर्षन्ति नदन्ति भान्ति $ व्यायन्ति नृत्यन्ति समाश्रयन्ति & नद्यो घना मत्तगजा वनान्ताः % प्रियाविहीनाः शिखिनः प्लवंगाः ॥ KalRs_2.19 ॥ तडिल्लताशक्रधनुर्विभूषिताः $ पयोधरास्तोयभरावलम्बिनः & स्त्रियश्च काञ्चीमणिकुण्डलोज्ज्वला % हरन्ति चेतो युगपत्प्रवासिनाम् ॥ KalRs_2.20 ॥ मालाः कदम्बनवकेसरकेतकीभिर् $ आयोजिताः शिरसि बिभ्रति योषितो ऽद्य & कर्णान्तरेषु ककुभद्रुममञ्जरीभिर् % इच्छानुकूलरचितान् अवतंसकांश्च ॥ KalRs_2.21 ॥ कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः $ पुष्पावतंससुरभीकृतकेशपाशाः & श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे % शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥ KalRs_2.22 ॥ कुवलयदलनीलैर् उन्नतैस् तोयनम्रैर् $ मृदुपवनविधूतैर् मन्दमन्दं चलद्भिः & अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः % पथिकजनवधूनां तद्वियोगाकुलानाम् ॥ KalRs_2.23 ॥ मुदित इव कदम्बैर्जातपुष्पैः समन्तात् $ पवनचलितशाखैः शाखिभिर्नृत्यतीव & हसितमिव विधत्ते सूचिभिः केतकीनां % नवसलिलनिषेकच्छिन्नतापो वनान्तः ॥ KalRs_2.24 ॥ शिरसि बकुलमालां मालतीभिः समेतां $ विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च & विकचनवकदम्बैः कर्णपूरं वधूनां % रचयति जलदौघः कान्तवत्काल एषः ॥ KalRs_2.25 ॥ दधति वरकुचाग्रैरुन्नतैर् हारयष्टिं $ प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः & नवजलकणसेकादुद्गतां रोमराजीं % ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः ॥ KalRs_2.26 ॥ नवजलकणसङ्गाच्छीततामादधानः $ कुसुमभरनतानां लासकः पादपानाम् & जनितरुचिरगन्धः केतकीनां रजोभिः % परिहरति नभस्वान् प्रोषितानां मनांसि ॥ KalRs_2.27 ॥ जलभरनमितानाम् आश्रयो ऽस्माकम् उच्चैर् $ अयमिति जलसेकैस्तोयदास्तोयनम्राः & अतिशयपरुषाभिर् ग्रीष्मवह्नेः शिखाभिः % समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥ KalRs_2.28 ॥ बहुगुणरमणीयः कामिनीचित्तहारी $ तरुविटपलतानां बान्धवो निर्विकारः & जलदसमय एष प्राणिनां प्राणभूतो % दिशतु तव हितानि प्रायशो वाञ्छितानि ॥ KalRs_2.29 ॥ तृतीयः सर्गः काशांशुका विकचपद्ममनोज्ञवक्त्रा $ सोन्मादहंसरवनूपुरनादरम्या & आपक्वशालिरुचिरानतगात्रयष्टिः % प्राप्ता शरन्नववधूरिव रूपरम्या ॥ KalRs_3.1 ॥ काशैर् मही शिशिरदीधितिना रजन्यो $ हंसैर्जलानि सरितां कुमुदैः सरांसि & सप्तच्छदैः कुसुमभारनतैर्वनान्ताः % शुक्लीकृतान्युपवनानि च मालतीभिः ॥ KalRs_3.2 ॥ चञ्चन्मनोज्ञशफरीरसनाकलापाः $ पर्यन्तसंस्थितसिताण्डजपङ्क्तिहाराः & नद्यो विशालपुलिनान्तनितम्बबिम्बा % मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ KalRs_3.3 ॥ व्योम क्वचिद्रजतशङ्खमृणालगौरैस् $ त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः & संलक्ष्यते पवनवेगचलैः पयोदै % राजेव चामरशतैर् उपवीज्यमानः ॥ KalRs_3.4 ॥ भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं $ बन्धूकपुष्परजसारुणिता च भूमिः & वप्राश्च पक्वकलमावृतभूमिभागाः % प्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः ॥ KalRs_3.5 ॥ मन्दानिलाकुलितचारुतराग्रशाखः $ पुष्पोद्गमप्रचयकोमलपल्लवाग्रः & मत्तद्विरेफपरिपीतमधुप्रसेकश् % चित्तं विदारयति कस्य न कोविदारः ॥ KalRs_3.6 ॥ तारागणप्रवरभूषणमुद्वहन्ती $ मेघावरोधपरिमुक्तशशाङ्कवक्त्रा & ज्योत्स्नादुकूलममलं रजनी दधाना % वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ KalRs_3.7 ॥ कारण्डवाननविघट्टितवीचिमालाः $ कादम्बसारसकुलाकुलतीरदेशाः & कुर्वन्ति हंसविरुतैः परितो जनस्य % प्रीतिं सरोरुहरजो ऽरुणितास् तटिन्यः ॥ KalRs_3.8 ॥ नेत्रोत्सवो हृदयहारिमरीचिमालः $ प्रह्लादकः शिशिरसीकरवारिवर्षी & पत्युर्वियोगविषदग्धशरक्षतानां % चन्द्रो दहत्यतितरां तनुमङ्गनानाम् ॥ KalRs_3.9 ॥ आकम्पयन् फलभरानतशालिजालान् $ यानर्तयंस् तरुवरान् कुसुमावनम्रान् & उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन् % न्यूनां मनश्चलयति प्रसभं नभस्वान् ॥ KalRs_3.10 ॥ सोन्मादहंसमिथुनैरुपशोभितानि $ स्वच्छप्रफुल्लकमलोत्पलभूषितानि & मन्दप्रभातपवनोद्गतवीचिमालान्य् % उत्कण्ठयन्ति सहसा हृदयं सरांसि ॥ KalRs_3.11 ॥ नष्टं धनुर्बलभिदो जलदोदरेषु $ सौदामिनी स्फुरति नाद्य वियत्पताका & धुन्वन्ति पक्षपवनैर्न नभो बलाकाः % पश्यन्ति नोन्नतमुखा गगनं मयूराः ॥ KalRs_3.12 ॥ नृत्यप्रयोगरहिताञ्शिखिनो विहाय $ हंसानुपैति मदनो मधुरप्रगीतान् & मुक्त्वा कदम्बकुटजार्जुनसर्जनीपान् % सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ KalRs_3.13 ॥ शेफालिकाकुसुमगन्धमनोहराणि $ स्वस्थस्थिताण्डजकुलप्रतिनादितानि & पर्यन्तसंस्थितमृगीनयनोत्पलानि % प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥ KalRs_3.14 ॥ कह्लारपद्मकुमुदानि मुहुर्विधुन्वंस् $ तत्संगमादधिकशीतलतामुपेतः & उत्कण्ठयत्यतितरां पवनः प्रभाते % पत्त्रान्तलग्नतुहिनाम्बुविधूयमानः ॥ KalRs_3.15 ॥ सम्पन्नशालिनिचयावृतभूतलानि $ स्वस्थस्थितप्रचुरगोकुलशोभितानि & हंसैः ससारसकुलैः प्रतिनादितानि % सीमान्तराणि जनयन्ति नृणां प्रमोदम् ॥ KalRs_3.16 ॥ हंसैर्जिता सुललिता गतिरङ्गनानाम् $ अम्भोरुहैर् विकसितैर्मुखचन्द्रकान्तिः & नीलोत्पलैर्मदकलानि विलोचनानि % भ्रूविभ्रमाश्च रुचिरास् तनुभिस् तरंगैः ॥ KalRs_3.17 ॥ श्यामा लताः कुसुमभारनतप्रवालाः $ स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् & दन्तावभासविशदस्मितचन्द्रकान्तिं % कङ्केलिपुष्परुचिरा नवमालती च ॥ KalRs_3.18 ॥ केशान्नितान्तघननीलविकुञ्चिताग्रान् $ आपूरयन्ति वनिता नवमालतीभिः & कर्णेषु च प्रवरकाञ्चनकुण्डलेषु % नीलोत्पलानि विविधानि निवेशयन्ति ॥ KalRs_3.19 ॥ हारैः सचन्दनरसैः स्तनमण्डलानि $ श्रोणीतटं सुविपुलं रसनाकलापैः & पादाम्बुजानि कलनूपुरशेखरैश्च % नार्यः प्रहृष्टमनसो ऽद्य विभूषयन्ति ॥ KalRs_3.20 ॥ स्फुटकुमुदचितानां राजहंसाश्रितानां $ मरकतमणिभासा वारिणा भूषितानाम् & श्रियमतिशयरूपां व्योम तोयाशयानां % वहति विगतमेघं चन्द्रतारावकीर्णम् ॥ KalRs_3.21 ॥ शरदि कुमुदसङ्गाद्वायवो वान्ति शीता $ विगतजलदवृन्दा दिग्विभागा मनोज्ञाः & विगतकलुषमम्भः श्यानपङ्का धरित्री % विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥ KalRs_3.22 ॥ करकमलमनोज्ञाः कान्तसंसक्तहस्ता $ वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः & रचितकुसुमगन्धि प्रायशो यान्ति वेश्म % प्रबलमदनहेतोस्त्यक्तसंगीतरागाः ॥ KalRs_3.23 ॥ सुरतरसविलासाः सत्सखीभिः समेता $ असमशरविनोदं सूचयन्ति प्रकामम् & अनुपममुखरागा रात्रिमध्ये विनोदं % शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥ KalRs_3.24 ॥ दिवसकरमयूखैर् बाध्यमानं प्रभाते $ वरयुवतिमुखाभं पङ्कजं जृम्भते ऽद्य & कुमुदमपि गते ऽस्तं लीयते चन्द्रबिम्बे % हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥ KalRs_3.25 ॥ असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु $ क्वणितकनककाञ्चीं मत्तहंसस्वनेषु & अधररुचिरशोभां बन्धुजीवे प्रियाणां % पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ KalRs_3.26 ॥ स्त्रीणां विहाय वदनेषु शशाङ्कलक्ष्मीं $ काम्यं च हंसवचनं मणिनूपुरेषु & बन्धूककान्तिमधरेषु मनोहरेषु % क्वापि प्रयाति सुभगा शरदागमश्रीः ॥ KalRs_3.27 ॥ विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी $ विकसितनवकाशश्वेतवासो वसाना & कुमुदरुचिरकान्तिः कामिनीवोन्मदेयं % प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥ KalRs_3.28 ॥ चतुर्थः सर्गः नवप्रवालोद्गमसस्यरम्यः $ प्रफुल्ललोध्रः परिपक्वशालिः & विलीनपद्मः प्रपतत्तुषारो % हेमन्तकालः समुपागतो ऽयम् ॥ KalRs_4.1 ॥ मनोहरैश् चन्दनरागगौरैस् $ तुषारकुन्देन्दुनिभैश् च हारैः & विलासिनीनां स्तनशालिनीनां % नालंक्रियन्ते स्तनमण्डलानि ॥ KalRs_4.2 ॥ न बाहुयुग्मेषु विलासिनीनां $ प्रयान्ति सङ्गं वलयाङ्गदानि & नितम्बबिम्बेषु नवं दुकूलं % तन्वंशुकं पीनपयोधरेषु ॥ KalRs_4.3 ॥ काञ्चीगुणैः काञ्चनरत्नचित्रैर् $ नो भूषयन्ति प्रमदा नितम्बान् & न नूपुरैर्हंसरुतं भजद्भिः % पादाम्बुजान्य् अम्बुजकान्तिभाञ्जि ॥ KalRs_4.4 ॥ गात्राणि कालीयकचर्चितानि $ सपत्त्रलेखानि मुखाम्बुजानि & शिरांसि कालागुरुधूपितानि % कुर्वन्ति नार्यः सुरतोत्सवाय ॥ KalRs_4.5 ॥ रतिश्रमक्षामविपाण्डुवक्त्राः $ सम्प्राप्तहर्षाभ्युदयास् तरुण्यः & हसन्ति नोच्चैर् दशनाग्रभिन्नान् % प्रपीड्यमानान् अधरान् अवेक्ष्य ॥ KalRs_4.6 ॥ पीनस्तनोरःस्थलभागशोभाम् $ आसाद्य तत्पीडनजातखेदः & तृणाग्रलग्नैस्तुहिनैः पतद्भिर् % आक्रन्दतीवोषसि शीतकालः ॥ KalRs_4.7 ॥ प्रभूतशालिप्रसवैश्चितानि $ मृगाङ्गनायूथविभूषितानि & मनोहरक्रौञ्चनिनादितानि % सीमान्तराण्य् उत्सुकयन्ति चेतः ॥ KalRs_4.8 ॥ प्रफुल्लनीलोत्पलशोभितानि $ सोन्मादकादम्बविभूषितानि & प्रसन्नतोयानि सुशीतलानि % सरांसि चेतांसि हरन्ति पुंसाम् ॥ KalRs_4.9 ॥ मार्गं समीक्ष्यातिनिरस्तनीरं $ प्रवासखिन्नं पतिमुद्वहन्त्यः & अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः % प्रबोधयन्तीव मनोरथानि ॥ KalRs_4.10 ॥ पाकं व्रजन्ती हिमजातशीतैर् $ आधूयमाना सततं मरुद्भिः & प्रिये प्रियङ्गुः प्रियविप्रयुक्ता % विपाण्डुतां याति विलासिनीव ॥ KalRs_4.11 ॥ पुष्पासवामोदसुगन्धिवक्त्रो $ निःश्वासवातैः सुरभीकृताङ्गः & परस्पराङ्गव्यतिषङ्गशायी % शेते जनः कामरसानुविद्धः ॥ KalRs_4.12 ॥ दन्तच्छदैः सव्रणदन्तचिह्नैः $ स्तनैश्च पाण्यग्रकृताभिलेखैः & संसूच्यते निर्दयमङ्गनानां % रतोपभोगो नवयौवनानाम् ॥ KalRs_4.13 ॥ काचिद्विभूषयति दर्पणसक्तहस्ता $ बालातपेषु वनिता वदनारविन्दम् & दन्तच्छदं प्रियतमेन निपीतसारं % दन्ताग्रभिन्नम् अवकृष्य निरीक्षते च ॥ KalRs_4.14 ॥ अन्या प्रकामसुरतश्रमखिन्नदेहा $ रात्रिप्रजागरविपाटलनेत्रपद्मा & स्रस्तांसदेशललिताकुलकेशपाशा % निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥ KalRs_4.15 ॥ निर्माल्यदाम परिभुक्तमनोज्ञगन्धं $ मूर्ध्नो ऽपनीय घननीलशिरोरुहान्ताः & पीनोन्नतस्तनभरानतगात्रयष्ट्यः % कुर्वन्ति केशरचनामपरास्तरुण्यः ॥ KalRs_4.16 ॥ अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं $ हर्षान्विता विरचिताधरचारुशोभा & कूर्पासकं परिदधाति नखक्षताङ्गी % व्यालम्बिनीलललितालककुञ्चिताक्षी ॥ KalRs_4.17 ॥ अन्याश्चिरं सुरतकेलिपरिश्रमेण $ खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः & संहृष्यमाणपुलकोरुपयोधरान्ता % अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥ KalRs_4.18 ॥ बहुगुणरमणीयो योषितां चित्तहारी $ परिणतबहुशालिव्याकुलग्रामसीमा & विनिपतिततुषारः क्रौञ्चनादोपगीतः % प्रदिशतु हिमयुक्तः काल एषः सुखं वः ॥ KalRs_4.19 ॥ पञ्चमः सर्गः प्ररूढशालीक्षुचयावृतक्षितिं $ क्वचित्स्थितक्रौञ्चनिनादराजितम् & प्रकामकामं प्रमदाजनप्रियं % वरोरु कालं शिशिराह्वयं शृणु ॥ KalRs_5.1 ॥ निरुद्धवातायनमन्दिरोदरं $ हुताशनो भानुमतो गभस्तयः & गुरूणि वासांस्यबलाः सयौवनाः % प्रयान्ति काले ऽत्र जनस्य सेव्यताम् ॥ KalRs_5.2 ॥ न चन्दनं चन्द्रमरीचिशीतलं $ न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् & न वायवः सान्द्रतुषारशीतला % जनस्य चित्तं रमयन्ति साम्प्रतम् ॥ KalRs_5.3 ॥ तुषारसंघातनिपातशीतलाः $ शशाङ्कभाभिः शिशिरीकृताः पुनः & विपाण्डुतारागणचारुभूषणा % जनस्य सेव्या न भवन्ति रात्रयः ॥ KalRs_5.4 ॥ गृहीतताम्बूलविलेपनस्रजः $ पुष्पासवामोदितवक्त्रपङ्कजाः & प्रकामकालागुरुधूपवासितं % विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥ KalRs_5.5 ॥ कृतापराधान्बहुशो ऽभितर्जितान् $ सवेपथून् साध्वसलुप्तचेतसः & निरीक्ष्य भर्तॄन् सुरताभिलाषिणः % स्त्रियो ऽपराधान्समदा विसस्मरुः ॥ KalRs_5.6 ॥ प्रकामकामैर् युवभिः सुनिर्दयं $ निशासु दीर्घास्वभिरामिताश्चिरम् & भ्रमन्ति मन्दं श्रमखेदितोरवः % क्षपावसाने नवयौवनाः स्त्रियः ॥ KalRs_5.7 ॥ मनोज्ञकूर्पासकपीडितस्तनाः $ सरागकौशेयकभूषितोरवः & निवेशितान्तः कुसुमैः शिरोरुहैर् % विभूषयन्तीव हिमागमं स्त्रियः ॥ KalRs_5.8 ॥ पयोधरैः कुङ्कुमरागपिञ्जरैः $ सुखोपसेव्यैर्नवयौवनोष्मभिः & विलासिनीभिः परिपीडितोरसः % स्वपन्ति शीतं परिभूय कामिनः ॥ KalRs_5.9 ॥ सुगन्धिनिःश्वासविकम्पितोत्पलं $ मनोहरं कामरतिप्रबोधकम् & निशासु हृष्टा सह कामिभिः स्त्रियः % पिबन्ति मद्यं मदनीयमुत्तमम् ॥ KalRs_5.10 ॥ अपगतमदरागा योषिदेका प्रभाते $ कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन & प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं % व्रजति शयनवासाद्वासमन्यं हसन्ती ॥ KalRs_5.11 ॥ अगुरुसुरभिधूपामोदितं केशपाशं $ गलितकुसुममालं कुञ्चिताग्रं वहन्ती & त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या % उषसि शयनमन्या कामिनी चारुशोभाम् ॥ KalRs_5.12 ॥ कनककमलकान्तैश् चारुताम्राधरोष्ठैः $ श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः & उषसि वदनबिम्बैरंससंसक्तकेशैः % श्रिय इव गृहमध्ये संस्थिता योषितो ऽद्य ॥ KalRs_5.13 ॥ पृथुजघनभरार्ताः किंचिदानम्रमध्याः $ स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः & सुरतसमयवेषं नैशमाशु प्रहाय % दधति दिवसयोग्यं वेशमन्यास्तरुण्यः ॥ KalRs_5.14 ॥ नखपदचितभागान् वीक्षमाणाः स्तनान्तान् $ अधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः & अभिमतरतवेषं नन्दयन्त्यस्तरुण्यः % सवितुरुदयकाले भूषयन्त्याननानि ॥ KalRs_5.15 ॥ प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः $ प्रबलसुरतकेलिर्जातकन्दर्पदर्पः & प्रियजनरहितानां चितसंतापहेतुः % शिशिरसमय एष श्रेयसे वो ऽस्तु नित्यम् ॥ KalRs_5.16 ॥ षष्ठः सर्गः [वसन्तवर्णन] प्रफुल्लचूताङ्कुरतीक्ष्णसायको $ द्विरेफमालाविलसद्धनुर्गुणः & मनांसि भेत्तुं सुरतप्रसङ्गिनां % वसन्तयोद्धा समुपागतः प्रिये ॥ KalRs_6.1 ॥ द्रुमाः सपुष्पाः सलिलं सपद्मं $ स्त्रियः सकामाः पवनः सुगन्धिः & सुखाः प्रदोषा दिवसाश्च रम्याः % सर्वं प्रिये चारुतरं वसन्ते ॥ KalRs_6.2 ॥ ईषत्तुषारैः कृतशीतहर्म्यः $ सुवासितं चारुशिरश्च चम्पकैः & कुर्वन्ति नार्यो ऽपि वसन्तकाले % स्तनं सहारं कुसुमैर्मनोहरैः ॥ KalRs_6.3 ॥ वापीजलानां मणिमेखलानां $ शशाङ्कभासां प्रमदाजनानाम् & चूतद्रुमाणां कुसुमान्वितानां % ददाति सौभाग्यमयं वसन्तः ॥ KalRs_6.4 ॥ कुसुम्भरागारुणितैर् दुकूलैर् $ नितम्बबिम्बानि विलासिनीनाम् & तन्वंशुकैः कुङ्कुमरागगौरैर् % अलंक्रियन्ते स्तनमण्डलानि ॥ KalRs_6.5 ॥ कर्णेषु योग्यं नवकर्णिकारं $ चलेषु नीलेष्वलकेष्वशोकम् & पुष्पं च फुल्लं नवमल्लिकायाः % प्रयान्ति कान्तिं प्रमदाजनानाम् ॥ KalRs_6.6 ॥ स्तनेषु हाराः सितचन्दनार्द्रा $ भुजेषु सङ्गं वलयाङ्गदानि & प्रयान्त्यनङ्गातुरमानसानां % नितम्बिनीनां जघनेषु काञ्च्यः ॥ KalRs_6.7 ॥ सपत्त्रलेखेषु विलासिनीनां $ वक्त्रेषु हेमाम्बुरुहोपमेषु & रत्नान्तरे मौक्तिकसङ्गरम्यः % स्वेदागमो विस्तरतामुपैति ॥ KalRs_6.8 ॥ उच्छ्वासयन्त्यः श्लथबन्धनानि $ गात्राणि कन्दर्पसमाकुलानि & समीपवर्तिष्वधुना प्रियेषु % समुत्सुका एव भवन्ति नार्यः ॥ KalRs_6.9 ॥ तनूनि पाण्डूनि मदालसानि $ मुहुर्मुहुर् जृम्भणतत्पराणि & अङ्गान्यनङ्गः प्रमदाजनस्य % करोति लावण्यससंभ्रमाणि ॥ KalRs_6.10 ॥ छायां जनः समभिवाञ्छति पादपानां $ नक्तं तथेच्छति पुनः किरणं सुधांशोः & हर्म्यं प्रयाति शयितुं सुखशीतलं च % कान्तां च गाढमुपगूहति शीतलत्वात् ॥ KalRs_6.11 ॥ नेत्रेषु लोलो मदिरालसेषु $ गण्डेषु पाण्डुः कठिनः स्तनेषु & मध्येषु निम्नो जघनेषु पीनः % स्त्रीणामनङ्गो बहुधा स्थितो ऽद्य ॥ KalRs_6.12 ॥ अङ्गानि निद्रालसविभ्रमाणि $ वाक्यानि किंचिन्मदिरालसानि & भ्रूक्षेपजिह्मानि च वीक्षितानि % चकार कामः प्रमदाजनानाम् ॥ KalRs_6.13 ॥ प्रियङ्गुकालीयककुङ्कुमाक्तं $ स्तनेषु गौरेषु विलासिनीभिः & आलिप्यते चन्दनम् अङ्गनाभिर् % मदालसाभिर् मृगनाभियुक्तम् ॥ KalRs_6.14 ॥ गुरूणि वासांसि विहाय तूर्णं $ तनूनि लाक्षारसरञ्जितानि & सुगन्धिकालागुरुधूपितानि % धत्ते जनः काममदालसाङ्गः ॥ KalRs_6.15 ॥ पुंस्कोकिलश् चूतरसासवेन $ मत्तः प्रियां चुम्बति रागहृष्टः & कूजद्द्विरेफाप्ययम् अम्बुजस्थः % प्रियं प्रियायाः प्रकरोति चाटु ॥ KalRs_6.16 ॥ ताम्रप्रवालस्तबकावनम्राश् $ चूतद्रुमाः पुष्पितचारुशाखाः & कुर्वन्ति कामं पवनावधूताः % पर्युत्सुकं मानसमङ्गनानाम् ॥ KalRs_6.17 ॥ आमूलतो विद्रुमरागताम्रं $ सपल्लवाः पुष्पचयं दधानाः & कुर्वन्त्यशोका हृदयं सशोकं % निरीक्ष्यमाणा नवयौवनानाम् ॥ KalRs_6.18 ॥ मत्तद्विरेफपरिचुम्बितचारुपुष्पा $ मन्दानिलाकुलितनम्रमृदुप्रवालाः & कुर्वन्ति कामिमनसां सहसोत्सुकत्वं % बालातिमुक्तलतिकाः समवेक्ष्यमाणाः ॥ KalRs_6.19 ॥ कान्तामुखद्युतिजुषामचिरोद्गतानां $ शोभां परां कुरबकद्रुममञ्जरीणाम् & दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य % कन्दर्पबाणपतनव्यथितं हि चेतः ॥ KalRs_6.20 ॥ आदीप्तवह्निसदृशैर् मरुतावधूतैः $ सर्वत्र किंशुकवनैः कुसुमावनम्रैः & सद्यो वसन्तसमयेन समाचितेयं % रक्तांशुका नववधूरिव भाति भूमिः ॥ KalRs_6.21 ॥ किं किंशुकैः शुकमुखच्छविभिर्न भिन्नं $ किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् & यत्कोकिलः पुनरयं मधुरैर्वचोभिर् % यूनां मनः सुवदनानिहितं निहन्ति ॥ KalRs_6.22 ॥ पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः $ कूजद्भिरुन्मदकलानि वचांसि भृङ्गैः & लज्जान्वितं सविनयं हृदयं क्षणेन % पर्याकुलं कुलगृहे ऽपि कृतं वधूनाम् ॥ KalRs_6.23 ॥ आकम्पयन्कुसुमिताः सहकारशाखा $ विस्तारयन्परभृतस्य वचांसि दिक्षु & वायुर् विवाति हृदयानि हरन्नराणां % नीहारपातविगमात्सुभगो वसन्ते ॥ KalRs_6.24 ॥ कुन्दैः सविभ्रमवधूहसितावदातैर् $ उद्द्योतितान्युपवनानि मनोहराणि & चित्तं मुनेरपि हरन्ति निवृत्तरागं % प्रागेव रागमलिनानि मनांसि यूनाम् ॥ KalRs_6.25 ॥ आलम्बिहेमरसनाः स्तनसक्तहाराः $ कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः & मासे मधौ मधुरकोकिलभृङ्गनादैर् % नार्या हरन्ति हृदयं प्रसभं नराणाम् ॥ KalRs_6.26 ॥ नानामनोज्ञकुसुमद्रुमभूषितान् तान् $ हृष्टान्यपुष्टनिनदाकुलसानुदेशान् & शैलेयजालपरिणद्धशिलातलान्तान् % दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः ॥ KalRs_6.27 ॥ नेत्रे निमीलयति रोदिति याति शोकं $ घ्राणं करेण विरुणद्धि विरौति चोच्चैः & कान्तावियोगपरिखेदितचित्तवृत्तिर् % दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् ॥ KalRs_6.28 ॥ समदमधुकराणां कोकिलानां च नादैः $ कुसुमितसहकारैः कर्णिकारैश् च रम्यः & इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां % तुदति कुसुममासो मन्मथोद्दीपनाय ॥ KalRs_6.29 ॥ रुचिरकनककान्तीन् मुञ्चतः पुष्पराशीन् $ मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् & अभिमुखमभिवीक्ष्य क्षामदेहो ऽपि मार्गे % मदनशरनिघातैर् मोहमेति प्रवासी ॥ KalRs_6.30 ॥ परभृतकलगीतैर् ह्लादिभिः सद्वचांसि $ स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः & करकिसलयकान्तिं पल्लवैर्विद्रुमाभैर् % उपहसति वसन्तः कामिनीनामिदानीम् ॥ KalRs_6.31 ॥ कनककमलकान्तैराननैः पाण्डुगण्डैर् $ उपरिनिहितहारैश् चन्दनार्द्रैः स्तनान्तैः & मदजनितविलासैर् दृष्टिपातैर् मुनीन्द्रान् % स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥ KalRs_6.32 ॥ मधुसुरभि मुखाब्जं लोचने लोध्रताम्रे $ नवकुरबकपूर्णः केशपाशो मनोज्ञः & गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव % न भवति किमिदानीं योषितां मन्मथाय ॥ KalRs_6.33 ॥ आकम्पितानि हृदयानि मनस्विनीनां $ वातैः प्रफुल्लसहकारकृताधिवासैः & उत्कूजितैः परभृतस्य मदाकुलस्य % श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥ KalRs_6.34 ॥ रम्यः प्रदोषसमयः स्फुटचन्द्रभासः $ पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः & मत्तालियूथविरुतं निशि सीधुपानं % सर्वं रसायनमिदं कुसुमायुधस्य ॥ KalRs_6.35 ॥ रक्ताशोकविकल्पिताधरमधुर् मत्तद्विरेफस्वनः $ कुन्दापीडविशुद्धदन्तनिकरः प्रोत्फुल्लपद्माननः & चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः % कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम् ॥ KalRs_6.36 ॥ मलयपवनविद्धः कोकिलालापरम्यः $ सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः & विविधमधुपयूथैर् वेष्ट्यमानः समन्ताद् % भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥ KalRs_6.37 ॥ आम्री मञ्जुलमञ्जरी वरशरः सत्किंशुकं यद्धनुर् $ ज्या यस्यालिकुलं कलङ्करहितं छत्त्रं सितांशुः सितम् & मत्तेभो मलयानिलः परभृता यद्बन्दिनो लोकजित् % सो ऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥ KalRs_6.38 ॥