Kalidasa: Kumarasambhava

Input by Utz Podzeit



PLAIN TEXT VERSION



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ // Ks_1.1 //

yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe /
bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm // Ks_1.2 //

anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ // Ks_1.3 //

yaś cāpsarovibhramamaṇḍanānāṃ saṃpādayitrīṃ śikharair bibharti /
balāhakacchedavibhaktarāgām akālasaṃdhyām iva dhātumattām // Ks_1.4 //

āmekhalaṃ saṃcaratāṃ ghanānāṃ cchāyām adhaḥsānugatāṃ niṣevya /
udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ // Ks_1.5 //

padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām /
vidanti mārgaṃ nakharandhramuktair muktāphalaiḥ kesariṇāṃ kirātāḥ // Ks_1.6 //

nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ /
vrajanti vidyādharasundarīṇām anaṅgalekhakriyayopayogam // Ks_1.7 //

yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena /
udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum // Ks_1.8 //

kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām /
yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti // Ks_1.9 //

vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ // Ks_1.10 //

udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra /
na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ // Ks_1.11 //

divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram /
kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvam uccaiḥśirasāṃ satīva // Ks_1.12 //

lāṅgūlavikṣepavisarpiśobhair itas tataś candramarīcigauraiḥ /
yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiś camaryaḥ // Ks_1.13 //

yatrāṃśukākṣepavilajjitānāṃ yadṛcchayā kiṃpuruṣāṅganānām /
darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti // Ks_1.14 //

bhāgīrathīnirjharasīkarāṇāṃ voḍhā muhuḥ kampitadevadāruḥ /
yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ // Ks_1.15 //

saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ /
padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ // Ks_1.16 //

yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca /
prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat // Ks_1.17 //

sa mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ /
menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme // Ks_1.18 //

kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge /
manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ // Ks_1.19 //

asūta sā nāgavadhūpabhogyaṃ mainākam ambhonidhibaddhasakhyam /
kruddhe 'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām // Ks_1.20 //

athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede // Ks_1.21 //

sā bhūdharāṇām adhipena tasyāṃ samādhimatyām udapādi bhavyā /
samyakprayogād aparikṣatāyāṃ nītāv ivotsāhaguṇena saṃpat // Ks_1.22 //

prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi /
śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva // Ks_1.23 //

tayā duhitrā sutarāṃ savitrī sphuratprabhāmaṇḍalayā cakāse /
vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva // Ks_1.24 //

dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā /
pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi // Ks_1.25 //

tāṃ pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva /
u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma // Ks_1.26 //

mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim /
anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā // Ks_1.27 //

prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca // Ks_1.28 //

mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca /
reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye // Ks_1.29 //

tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ /
sthiropadeśām upadeśakāle prapedire prāktanajanmavidyāḥ // Ks_1.30 //

asaṃbhṛtaṃ maṇḍanam aṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya /
kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede // Ks_1.31 //

unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam /
babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena // Ks_1.32 //

abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇād rāgam ivodgirantau /
ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām // Ks_1.33 //

sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu /
vyanīyata pratyupadeśalubdhair āditsubhir nūpurasiñjitāni // Ks_1.34 //

vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ // Ks_1.35 //

nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ /
labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ // Ks_1.36 //

etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ /
āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam // Ks_1.37 //

tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājiḥ /
nīvīm atikramya sitetarasya tanmekhalāmadhyamaṇer ivārciḥ // Ks_1.38 //

madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā /
ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam // Ks_1.39 //

anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham /
madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaram apy alabhyam // Ks_1.40 //

śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ /
parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena // Ks_1.41 //

kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya /
anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ // Ks_1.42 //

candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām /
umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ // Ks_1.43 //

puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham /
tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya // Ks_1.44 //

svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci /
apy anyapuṣṭā pratikūlaśabdā śrotur vitantrīr iva tāḍyamānā // Ks_1.45 //

pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā /
tayā gṛhītaṃ nu mṛgāṅganābhyas tato gṛhītaṃ nu mṛgāṅganābhiḥ // Ks_1.46 //

tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā /
tāṃ vīkṣya līlācaturām anaṅgaḥ svacāpasaundaryamadaṃ mumoca // Ks_1.47 //

lajjā tiraścāṃ yadi cetasi syād asaṃśayaṃ parvatarājaputryāḥ /
taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ // Ks_1.48 //

sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena /
sā nirmitā viśvasṛjā prayatnād ekasthasaundaryadidṛkṣayeva // Ks_1.49 //

tāṃ nāradaḥ kāmacaraḥ kadā cit kanyāṃ kila prekṣya pituḥ samīpe /
samādideśaikavadhūṃ bhavitrīṃ premṇā śarīrārdhaharāṃ harasya // Ks_1.50 //

guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ /
ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam // Ks_1.51 //

ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
abhyarthanābhaṅgabhayena sādhur mādhyasthyam iṣṭe 'py avalambate 'rthe // Ks_1.52 //

yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt // Ks_1.53 //

sa kṛttivāsās tapase yatātmā gaṅgāpravāhokṣitadevadāru /
prasthaṃ himādrer mṛganābhigandhi kiṃ cit kvaṇatkiṃnaram adhyuvāsa // Ks_1.54 //

gaṇā nameruprasavāvataṃsā bhūrjatvacaḥ sparśavatīr dadhānāḥ /
manaḥśilāvicchuritā niṣeduḥ śaileyanaddheṣu śilātaleṣu // Ks_1.55 //

tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān /
dṛṣṭaḥ kathaṃ cid gavayair vivignair asoḍhasiṃhadhvanir unnanāda // Ks_1.56 //

tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ /
svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra // Ks_1.57 //

anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā /
ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām // Ks_1.58 //

pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene /
vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ // Ks_1.59 //

avacitabalipuṣpā vedisaṃmārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ // Ks_1.60 //

__________________________________________________________________


tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ /
turāsāhaṃ purodhāya dhāma svāyaṃbhuvaṃ yayuḥ // Ks_2.1 //

teṣām āvir abhūd brahmā parimlānamukhaśriyām /
sarasāṃ suptapadmānāṃ prātar dīdhitimān iva // Ks_2.2, //

atha sarvasya dhātāraṃ te sarve sarvatomukham /
vāgīśaṃ vāgbhir arthyābhiḥ praṇipatyopatasthire // Ks_2.3 //

namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane /
guṇatrayavibhāgāya paścād bhedam upeyuṣe // Ks_2.4 //

yad amogham apām antar uptaṃ bījam aja tvayā /
ataś carācaraṃ viśvaṃ prabhavas tasya gīyase // Ks_2.5 //

tisṛbhis tvam avasthābhir mahimānam udīrayan /
pralayasthitisargāṇām ekaḥ kāraṇatāṃ gataḥ // Ks_2.6 //

strīpuṃsāv ātmabhāgau te bhinnamūrteḥ sisṛkṣayā /
prasūtibhājaḥ sargasya tāv eva pitarau smṛtau // Ks_2.7 //

svakālaparimāṇena vyastarātriṃdivasya te /
yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau // Ks_2.8 //

jagadyonir ayonis tvaṃ jagadanto nirantakaḥ /
jagadādir anādis tvaṃ jagadīśo nirīśvaraḥ // Ks_2.9 //

ātmānam ātmanā vetsi sṛjasy ātmānam ātmanā /
ātmanā kṛtinā ca tvam ātmany eva pralīyase // Ks_2.10 //

dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ /
vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu // Ks_2.11 //

udghātaḥ praṇavo yāsāṃ nyāyais tribhir udīraṇam /
karma yajñaḥ phalaṃ svargas tāsāṃ tvaṃ prabhavo girām // Ks_2.12 //

tvām āmananti prakṛtiṃ puruṣārthapravartinīm /
taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ // Ks_2.13 //

tvaṃ pitṝṇām api pitā devānām api devatā /
parato 'pi paraś cāsi vidhātā vedhasām api // Ks_2.14 //

tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ /
vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param // Ks_2.15 //

iti tebhyaḥ stutīḥ śrutvā yathārthā hṛdayaṃgamāḥ /
prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ // Ks_2.16 //

purāṇasya kaves tasya caturmukhasamīritā /
pravṛttir āsīc chabdānāṃ caritārthā catuṣṭayī // Ks_2.17 //

svāgataṃ svān adhīkārān prabhāvair avalambya vaḥ /
yugapad yugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ // Ks_2.18 //

kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā /
himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ // Ks_2.19 //

praśamād arciṣām etad anudgīrṇasurāyudham /
vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate // Ks_2.20 //

kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
mantreṇa hatavīryasya phaṇino dainyam āśritaḥ // Ks_2.21 //

kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
apaviddhagado bāhur bhagnaśākha iva drumaḥ // Ks_2.22 //

yamo 'pi vilikhan bhūmiṃ daṇḍenāstamitatviṣā /
kurute 'sminn amoghe 'pi nirvāṇālātalāghavam // Ks_2.23 //

amī ca katham ādityāḥ pratāpakṣatiśītalāḥ /
citranyastā iva gatāḥ prakāmālokanīyatām // Ks_2.24 //

paryākulatvān marutāṃ vegabhaṅgo 'numīyate /
ambhasām oghasaṃrodhaḥ pratīpagamanād iva // Ks_2.25 //

āvarjitajaṭāmauli- vilambiśaśikoṭayaḥ /
rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ // Ks_2.26 //

labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ /
apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ // Ks_2.27 //

tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ /
mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā // Ks_2.28 //

tato mandāniloddhūta- kamalākaraśobhinā /
guruṃ netrasahasreṇa codayām āsa vāsavaḥ // Ks_2.29 //

sa dvinetro hareś cakṣuḥ sahasranayanādhikam /
vācaspatir uvācedaṃ prāñjalir jalajāsanam // Ks_2.30 //

evaṃ yad āttha bhagavann āmṛṣṭaṃ naḥ paraiḥ padam /
pratyekaṃ viniyuktātmā kathaṃ na jñāsyasi prabho // Ks_2.31 //

bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ /
upaplavāya lokānāṃ dhūmaketur ivotthitaḥ // Ks_2.32 //

pure tāvantam evāsya tanoti ravir ātapam /
dīrghikākamalonmeṣo yāvanmātreṇa sādhyate // Ks_2.33 //

sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate /
nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām // Ks_2.34 //

vyāvṛttagatir udyāne kusumasteyasādhvasāt /
na vāti vāyus tatpārśve tālavṛntānilādhikam // Ks_2.35 //

paryāyasevām utsṛjya puṣpasaṃbhāratatparāḥ /
udyānapālasāmānyam ṛtavas tam upāsate // Ks_2.36 //

tasyopāyanayogyāni ratnāni saritāṃ patiḥ /
katham apy ambhasām antar ā niṣpatteḥ pratīkṣate // Ks_2.37 //

jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi /
sthirapradīpatām etya bhujaṃgāḥ paryupāsate // Ks_2.38 //

tatkṛtānugrahāpekṣī taṃ muhur dūtahāritaiḥ /
anukūlayatīndro 'pi kalpadrumavibhūṣaṇaiḥ // Ks_2.39 //

ittham ārādhyamāno 'pi kliśnāti bhuvanatrayam /
śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ // Ks_2.40 //

tenāmaravadhūhastaiḥ sadayālūnapallavāḥ /
abhijñāś chedapātānāṃ kriyante nandanadrumāḥ // Ks_2.41 //

vījyate sa hi saṃsuptaḥ śvāsasādhāraṇānilaiḥ /
cāmaraiḥ surabandīnāṃ bāṣpaśīkaravarṣibhiḥ // Ks_2.42 //

utpāṭya meruśṛṅgāṇi kṣuṇṇāni haritāṃ khuraiḥ /
ākrīḍaparvatās tena kalpitāḥ sveṣu veśmasu // Ks_2.43 //

mandākinyāḥ payaḥśeṣaṃ digvāraṇamadāvilam /
hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam // Ks_2.44 //

bhuvanālokanaprītiḥ svargibhir nānubhūyate /
khilībhūte vimānānāṃ tadāpātabhayāt pathi // Ks_2.45 //

yajvabhiḥ saṃbhṛtaṃ havyaṃ vitateṣv adhvareṣu saḥ /
jātavedomukhān māyī miṣatām ācchinatti naḥ // Ks_2.46 //

uccair uccaiḥśravās tena hayaratnam ahāri ca /
dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ // Ks_2.47 //

tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ /
vīryavaty auṣadhānīva vikāre sāṃnipātike // Ks_2.48 //

jayāśā yatra cāsmākaṃ pratighātotthitārciṣā /
haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ // Ks_2.49 //

tadīyās toyadeṣv adya puṣkarāvartakādiṣu /
abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ // Ks_2.50 //

tad icchāmo vibho sṛṣṭaṃ senānyaṃ tasya śāntaye /
karmabandhacchidaṃ dharmaṃ bhavasyeva mumukṣavaḥ // Ks_2.51 //

goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit /
pratyāneṣyati śatrubhyo bandīm iva jayaśriyam // Ks_2.52 //

vacasy avasite tasmin sasarja giram ātmabhūḥ /
garjitānantarāṃ vṛṣṭiṃ saubhāgyena jigāya yā // Ks_2.53 //

saṃpatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām /
na tv asya siddhau yāsyāmi sargavyāpāram ātmanā // Ks_2.54 //

itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam /
viṣavṛkṣo 'pi saṃvardhya svayaṃ chettum asāṃpratam // Ks_2.55 //

vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam /
vareṇa śamitaṃ lokān alaṃ dagdhuṃ hi tattapaḥ // Ks_2.56 //

saṃyuge sāṃyugīnaṃ tam udyataṃ prasaheta kaḥ /
aṃśād ṛte niṣiktasya nīlalohitaretasaḥ // Ks_2.57 //

sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam /
paricchinnaprabhāvarddhir na mayā na ca viṣṇunā // Ks_2.58 //

umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ /
śaṃbhor yatadhvam ākraṣṭum ayaskāntena lohavat // Ks_2.59 //

ubhe eva kṣame voḍhum ubhayor vīryam āhitam /
sā vā śaṃbhos tadīyā vā mūrtir jalamayī mama // Ks_2.60 //

tasyātmā śitikaṇṭhasya saināpatyam upetya vaḥ /
mokṣyate surabandīnāṃ veṇīr vīryavibhūtibhiḥ // Ks_2.61 //

iti vyāhṛtya vibudhān viśvayonis tirodadhe /
manasy āhitakartavyās te 'pi pratiyayur divam // Ks_2.62 //

tatra niścitya kandarpam agamat pākaśāsanaḥ /
manasā kāryasaṃsiddhi- tvarādviguṇaraṃhasā // Ks_2.63 //

atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā // Ks_2.64 //


__________________________________________________________________


tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta /
prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu // Ks_3.1 //

sa vāsavenāsanasaṃnikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ /
bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam // Ks_3.2 //

ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti /
anugrahaṃ saṃsmaraṇapravṛttam icchāmi saṃvardhitam ājñayā te // Ks_3.3 //

kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ /
yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī // Ks_3.4 //

asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
baddhaś ciraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ // Ks_3.5 //

adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te /
kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ // Ks_3.6 //

kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
nitambinīm icchasi muktalajjāṃ kaṇṭḥe svayaṃgrāhaniṣaktabāhum // Ks_3.7 //

kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram // Ks_3.8 //

prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ /
bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ // Ks_3.9 //

tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye // Ks_3.10 //

athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham /
saṃkalpithārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe // Ks_3.11 //

sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca /
vajraṃ tapovīryamahatsu kuṇṭḥaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca // Ks_3.12 //

avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye /
vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ // Ks_3.13 //

āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam /
nibodha yajñāṃśabhujām idānīm uccairdviṣām īpsitam etad eva // Ks_3.14 //

amī hi vīryaprabhavaṃ bhavasya jayāya senānyam uśanti devāḥ /
sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā // Ks_3.15 //

tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva /
yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam // Ks_3.16 //

guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām /
anvāsta ity apsarasāṃ mukhebhyaḥ śrutaṃ mayā matpraṇidhiḥ sa vargaḥ // Ks_3.17 //

tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva /
apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ // Ks_3.18 //

tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam /
apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma // Ks_3.19 //

surāḥ samabhyarthayitāra ete kāryaṃ trayāṇām api viṣṭapānām /
cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ // Ks_3.20 //

madhuś ca te manmatha sāhacaryād āsav anukto 'pi sahāya eva /
samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya // Ks_3.21 //

tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
airāvatāsphālanakarkaśena hastena pasparśa tadaṅgam indraḥ // Ks_3.22 //

sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkam anuprayātaḥ /
aṅgavyayaprārthitakāryasiddhiḥ sthāṇvāśramaṃ haimavataṃ jagāma // Ks_3.23 //

tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī /
saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe // Ks_3.24 //

kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya /
dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥśvāsam ivotsasarja // Ks_3.25 //

asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa // Ks_3.26 //

sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe /
niveśayām āsa madhur dvirephān nāmākṣarāṇīva manobhavasya // Ks_3.27 //

varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ /
prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ // Ks_3.28 //

bālenduvakrāṇy avikāsabhāvād babhuḥ palāśāny atilohitāni /
sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām // Ks_3.29 //

lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya /
rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra // Ks_3.30 //

mṛgāḥ priyāladrumamañjarīṇāṃ rajaḥkaṇair vighnitadṛṣṭipātāḥ /
madoddhatāḥ pratyanilaṃ vicerur vanasthalīr marmarapatramokṣāḥ // Ks_3.31 //

cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja /
manasvinīmānavighātadakṣaṃ tad eva jātaṃ vacanaṃ smarasya // Ks_3.32 //
himavyapāyād viśadādharāṇām āpāṇḍurībhūtamukhacchavīnām /
svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu // Ks_3.33 //

tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim /
prayatnasaṃstambhitavikriyāṇāṃ kathaṃ cid īśā manasāṃ babhūvuḥ // Ks_3.34 //

taṃ deśam āropitapuṣpacāpe ratidvitīye madane prapanne /
kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ // Ks_3.35 //

madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ /
śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ // Ks_3.36 //

dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ /
ardhopabhuktena bisena jāyāṃ saṃbhāvayām āsa rathāṅganāmā // Ks_3.37 //

gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham /
puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kiṃpuruṣaś cucumbe // Ks_3.38 //

paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ /
latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni // Ks_3.39 //

śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti // Ks_3.40 //

latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ /
mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt // Ks_3.41 //

niṣkampavṛkṣaṃ nibhṛtadvirephaṃ mūkāṇḍajaṃ śāntamṛgapracāram /
tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe // Ks_3.42 //

dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe /
prānteṣu saṃsaktanameruśākhaṃ dhyānāspadaṃ bhūtapater viveśa // Ks_3.43 //

sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām /
āsīnam āsannaśarīrapātas tryambakaṃ saṃyaminaṃ dadarśa // Ks_3.44 //

paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam /
uttānapāṇidvayasaṃniveśāt praphullarājīvam ivāṅkamadhye // Ks_3.45 //

bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram /
kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇatvacaṃ granthimatīṃ dadhānam // Ks_3.46 //

kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ /
netrair avispanditapakṣmamālair lakṣyīkṛtaghrāṇam adhomayūkhaiḥ // Ks_3.47 //

avṛṣṭisaṃrambham ivāmbuvāham apām ivādhāram anuttaraṅgam /
antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam // Ks_3.48 //

kapālanetrāntaralabdhamārgair jyotiḥprarohair uditaiḥ śirastaḥ /
mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ // Ks_3.49 //

mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam /
yam akṣaraṃ kṣetravido vidus tam ātmānam ātmany avalokayantam // Ks_3.50 //

smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam /
nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt // Ks_3.51 //

nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena /
anuprayātā vanadevatābhyām adṛśyata sthāvararājakanyā // Ks_3.52 //

aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram /
muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī // Ks_3.53 //

āvarjitā kiṃ cid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva // Ks_3.54 //

srastāṃ nitambād avalambamānā punaḥ-punaḥ kesaradāmakāñcīm /
nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya // Ks_3.55 //

sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī // Ks_3.56 //

tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadhānām /
jitendriye śūlini puṣpacāpaḥ svakāryasiddhiṃ punar āśaśaṃse // Ks_3.57 //

bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim /
yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma // Ks_3.58 //

tato bhujaṃgādhipateḥ phaṇāgrair adhaḥ kathaṃ cid dhṛtabhūmibhāgaḥ /
śanaiḥ kṛtaprāṇavimuktir īśaḥ paryaṅkabandhaṃ nibiḍaṃ bibheda // Ks_3.59 //

tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām /
praveśayām āsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām // Ks_3.60 //

tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya /
vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ // Ks_3.61 //

umāpi nīlālakamadhyaśobhi visraṃsayantī navakarṇikāram /
cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya // Ks_3.62 //

ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
na hīśvaravyāhṛtayaḥ kadā cit puṣyanti loke viparītam artham // Ks_3.63 //

kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa // Ks_3.64 //

athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa /
viśoṣitāṃ bhānumato mayūkhair mandākinīpuṣkarabījamālām // Ks_3.65 //

pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca /
saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam // Ks_3.66 //

haras tu kiṃcitpariluptadhairyaś candrodayārambha ivāmburāśiḥ /
umāmukhe bimbaphalādharoṣṭhe vyāpārayām āsa vilocanāni // Ks_3.67 //

vivṛṇvatī śailasutāpi bhāvam aṅgaiḥ sphuradbālakadambakalpaiḥ /
sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena // Ks_3.68 //

athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya /
hetuṃ svacetovikṛter didṛkṣur diśām upānteṣu sasarja dṛṣṭim // Ks_3.69 //

sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam /
dadarśa cakrīkṛtacārucāpaṃ prahartum abhyudyatam ātmayonim // Ks_3.70 //

tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya /
sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta // Ks_3.71 //

krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti /
tāvat sa vahnir bhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra // Ks_3.72 //

tīvrābhiṣaṅgaprabhaveṇa vṛttim mohena saṃstambhayatendriyāṇām /
ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva // Ks_3.73 //

tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya /
strīsaṃnikarṣaṃ parihartum icchann antardadhe bhūtapatiḥ sabhūtaḥ // Ks_3.74 //

śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca /
sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃ cit // Ks_3.75 //

sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām /
suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ // Ks_3.76 //


__________________________________________________________________


atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā /
vidhinā pratipādayiṣyatā navavaidhavyam asahyavedanam // Ks_4.1 //

avadhānapare cakāra sā pralayāntonmiṣite vilocane /
na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam // Ks_4.2 //

ayi jīvitanātha jīvasīty abhidhāyotthitayā tayā puraḥ /
dadṛśe puruṣākṛti kṣitau harakopānalabhasma kevalam // Ks_4.3 //

atha sā punar eva vihvalā vasudhāliṅganadhūsarastanī /
vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm // Ks_4.4 //

upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ // Ks_4.5 //

kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ /
nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ // Ks_4.6 //

kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate // Ks_4.7 //

smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam /
cyutakeśaradūṣitekṣaṇāny avataṃsotpalatāḍanāni vā // Ks_4.8 //

hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam /
upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ // Ks_4.9 //

paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava /
vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham // Ks_4.10 //

rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ /
vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ // Ks_4.11 //

nayanāny aruṇāni ghūrṇayan vacanāni skhalayan pade-pade /
asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā // Ks_4.12 //

avagamya kathīkṛtaṃ vapuḥ priyabandhos tava niṣphalodayaḥ /
bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati // Ks_4.13 //

haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ /
vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati // Ks_4.14 //

alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā /
virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām // Ks_4.15 //

pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ /
ratidūtipadeṣu kokilāṃ madhurālāpanisargapaṇḍitām // Ks_4.16 //

śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca /
suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me // Ks_4.17 //

racitaṃ ratipaṇḍita tvayā svayam aṅgeṣu mamedam ārtavam /
dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate // Ks_4.18 //

vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ /
tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me // Ks_4.19 //

aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te /
caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi // Ks_4.20 //

madanena vinākṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me /
vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api // Ks_4.21 //

kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā /
samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca // Ks_4.22 //

ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ /
madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat // Ks_4.23 //

kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ /
na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim // Ks_4.24 //

atha taiḥ paridevitākṣarair hṛdaye digdhaśarair ivārditaḥ /
ratim abhyupapattum āturāṃ madhur ātmānam adarśayat puraḥ // Ks_4.25 //

tam avekṣya ruroda sā bhṛśaṃ stanasaṃbādham uro jaghāna ca /
svajanasya hi duḥkham agrato vivṛtadvāram ivopajāyate // Ks_4.26 //

iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam // Ks_4.27 //

ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane // Ks_4.28 //

amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ // Ks_4.29 //

gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ /
aham asya daśeva paśya mām aviṣahyavyasanapradhūṣitām // Ks_4.30 //

vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī // Ks_4.31 //

tad idaṃ kriyatām anantaraṃ bhavatā bandhujanaprayojanam /
vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam // Ks_4.32 //

śaśinā saha yāti kaumudī saha meghena taḍit pralīyate /
pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api // Ks_4.33 //

amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā /
navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau // Ks_4.34 //

kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ /
kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām // Ks_4.35 //

tad anu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ /
viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā // Ks_4.36 //

iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau /
avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ // Ks_4.37 //

paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ /
nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā // Ks_4.38 //

iti devavimuktaye sthitāṃ ratim ākāśabhavā sarasvatī /
śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata // Ks_4.39 //

kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi // Ks_4.40 //

abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ /
atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt // Ks_4.41 //

pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ /
upalabdhasukhas tadā smaraṃ vapuṣā svena niyojayiṣyati // Ks_4.42 //

iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm /
aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ // Ks_4.43 //

tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ /
ravipītajalā tapātyaye punar oghena hi yujyate nadī // Ks_4.44 //

itthaṃ rateḥ kim api bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim /
tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ // Ks_4.45 //

atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃ babhūva /
śaśina iva divātanasya lekhā kiraṇaparikṣayadhūsarā pradoṣam // Ks_4.46 //


__________________________________________________________________



tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā // Ks_5.1 //

iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ /
avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ // Ks_5.2 //

niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām /
uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt // Ks_5.3 //

manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ /
padaṃ saheta bhramarasya pelavaṃ śirīśapuṣpaṃ na punaḥ patatriṇaḥ // Ks_5.4 //

iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet // Ks_5.5 //

kadā cid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī /
ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye // Ks_5.6 //

athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā /
prajāsu paścāt prathitaṃ tadākhyayā jagāma gaurī śikharaṃ śikhaṇḍimat // Ks_5.7 //

vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam /
babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati // Ks_5.8 //

yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam /
na śaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate // Ks_5.9 //

pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam // Ks_5.10 //

visṛṣṭarāgād adharān nivartitaḥ stanāṅgarāgāruṇitāc ca kandukāt /
kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ // Ks_5.11 //

mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate /
aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale // Ks_5.12 //

punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam /
latāsu tanvīṣu vilāsaceṣṭitaṃ viloladṛṣṭaṃ hariṇāṅganāsu ca // Ks_5.13 //

atandritā sā svayam eva vṛkṣakān ghaṭastanaprasravaṇair vyavardhayat /
guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati // Ks_5.14 //

araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ /
yathā tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimīta locane // Ks_5.15 //

kṛtābhiśekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīm adhītinīm /
digdṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate // Ks_5.16 //

virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam // Ks_5.17 //

yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame // Ks_5.18 //

klamaṃ yayau kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata /
dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca // Ks_5.19 //

śucau caturṇāṃ jvalatāṃ havirbhujāṃ śucismitā madhyagatā sumadhyamā /
vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata // Ks_5.20 //

tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau /
apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ-śanaiḥ śyāmikayā kṛtaṃ padam // Ks_5.21 //

ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ /
babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ // Ks_5.22 //

nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca /
tapātyaye vāribhir ukṣitā navair bhuvā sahoṣmāṇam amuñcad ūrdhvagam // Ks_5.23 //

sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ /
valīṣu tasyāḥ skhalitāḥ prapedire cireṇa nābhiṃ prathamodabindavaḥ // Ks_5.24 //

śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu /
vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ // Ks_5.25 //

nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā /
parasparākrandini cakravākayoḥ puro viyukte mithune kṛpāvatī // Ks_5.26 //

mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā /
tuṣāravṛṣṭikṣatapadmasaṃpadāṃ sarojasaṃdhānam ivākarod apām // Ks_5.27 //

svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ // Ks_5.28 //

mṛṇālikāpelavam evamādibhir vrataiḥ svam aṅgaṃ glapayanty aharniśam /
tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā // Ks_5.29 //

athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā /
viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā // Ks_5.30 //

tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī /
bhavanti sāmye 'pi niviṣṭacetasāṃ vapurviśeṣeṣv atigauravāḥ kriyāḥ // Ks_5.31 //

vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ // Ks_5.32 //

api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam // Ks_5.33 //

api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām /
cirojjhitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā // Ks_5.34 //

api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu /
ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate // Ks_5.35 //

yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ /
tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam // Ks_5.36 //

vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ /
yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ // Ks_5.37 //

anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini /
tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate // Ks_5.38 //

prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ saṃpratipattum arhasi /
yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate // Ks_5.39 //

ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ /
ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi // Ks_5.40 //

kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ /
amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada // Ks_5.41 //

bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī /
vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi // Ks_5.42 //

alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe /
parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye // Ks_5.43 //

kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam /
vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate // Ks_5.44 //

divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ /
athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat // Ks_5.45 //

niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate /
na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham // Ks_5.46 //

aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
upekṣate yaḥ ślathalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ // Ks_5.47 //

munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate // Ks_5.48 //

avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ /
karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ // Ks_5.49 //

kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ /
tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum // Ks_5.50 //

iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum /
atho vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata // Ks_5.51 //

sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam /
yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ // Ks_5.52 //

iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati // Ks_5.53 //

asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ /
imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ // Ks_5.54 //

tadāprabhṛty unmadanā pitur gṛhe lalāṭikācandanadhūsarālakā /
na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api // Ks_5.55 //

upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam /
anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat // Ks_5.56 //

tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata /
kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā // Ks_5.57 //

yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
iti svahastāllikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ // Ks_5.58 //

yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam // Ks_5.59 //

drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api /
na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ // Ks_5.60 //

na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām /
tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām // Ks_5.61 //

agūḍhasadbhāvam itīṅgitajñayā nivedito naiṣṭhikasundaras tayā /
ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ // Ks_5.62 //

athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām /
kathaṃ cid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata // Ks_5.63 //

yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ /
tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate // Ks_5.64 //

athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase /
amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe // Ks_5.65 //

avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ /
kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam // Ks_5.66 //

tvam eva tāvat paricintaya svayaṃ kadā cid ete yadi yogam arhataḥ /
vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca // Ks_5.67 //

catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu // Ks_5.68 //

ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
stanadvaye 'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati // Ks_5.69 //

iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā /
vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati // Ks_5.70 //

dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī // Ks_5.71 //

vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu /
vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane // Ks_5.72 //

nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā // Ks_5.73 //

iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā /
vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite // Ks_5.74 //

uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām // Ks_5.75 //

vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena vā /
jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ // Ks_5.76 //

akiñcanaḥ san prabhavaḥ sa saṃpadāṃ trilokanāthaḥ pitṛsadmagocaraḥ /
sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ // Ks_5.77 //

vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri vā /
kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ // Ks_5.78 //

tadaṅgasaṃsargam avāpya kalpate dhruvaṃ citābhasmarajo viśuddhaye /
tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ // Ks_5.79 //

asaṃpadas tasya vṛṣeṇa gacchataḥ prabhinnadigvāraṇavāhano vṛṣā /
karoti pādāv upagamya maulinā vinidramandārarajoruṇāṅgulī // Ks_5.80 //

vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam /
yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati // Ks_5.81 //

alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ /
mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate // Ks_5.82 //

nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ /
na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk // Ks_5.83 //

ito gamiśyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā /
svarūpam āsthāya ca tāṃ kṛtasmitaḥ samālalambe vṛṣarājaketanaḥ // Ks_5.84 //

taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir nikṣepaṇāya padam uddhṛtam udvahantī /
mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau // Ks_5.85 //

adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau /
ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte // Ks_5.86 //

__________________________________________________________________


atha viśvātmane gaurī saṃdideśa mithaḥ sakhīm /
dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatām iti // Ks_6.1 //

tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye /
cūtayaṣṭir ivābhyāṣye madhau parabhṛtāmukhī // Ks_6.2 //

sa tatheti pratijñāya visṛjya katham apy umām /
ṛṣīñ jyotirmayān sapta sasmāra smaraśāsanaḥ // Ks_6.3 //

te prabhāmaṇḍalair vyoma dyotayantas tapodhanāḥ /
sārundhatīkāḥ sapadi prādur āsan puraḥ prabhoḥ // Ks_6.4 //

āplutās tīramandāra- kusumotkiravīciṣu /
ākāśagaṅgāsrotassu diṅnāgamadagandhiṣu // Ks_6.5 //

muktāyajñopavītāni bibhrato haimavalkalāḥ /
ratnākṣasūtrāḥ pravrajyāṃ kalpavṛkṣā ivāśritāḥ // Ks_6.6 //

adhaḥpravarttitāśvena samāvarjitaketunā /
sahasraraśminā śaśvat sapramāṇam udīkṣitāḥ // Ks_6.7 //

āsaktabāhulatayā sārdham uddhṛtayā bhuvā /
mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi // Ks_6.8 //

sargaśeṣapraṇayanād viśvayoner anantaram /
purātanāḥ purāvidbhir dhātāra iti kīrtitāḥ // Ks_6.9 //

prāktanānāṃ viśuddhānāṃ paripākam upeyuṣām /
tapasām upabhuñjānāḥ phalāny api tapasvinaḥ // Ks_6.10 //

teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā /
sākṣād iva tapaḥsiddhir babhāse bahv arundhatī // Ks_6.11 //

tām agauravabhedena munīṃś cāpaśyad īśvaraḥ /
strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām // Ks_6.12 //

taddarśanād abhūc chambhor bhūyān dārārtham ādaraḥ /
kriyāṇāṃ khalu dharmyāṇāṃ satpatnyo mūlasādhanam // Ks_6.13 //

dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati /
pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ // Ks_6.14 //

atha te munayaḥ sarve mānayitvā jagadgurum /
idam ūcur anūcānāḥ prītikaṇṭakitatvacaḥ // Ks_6.15 //

yad brahma samyag āmnātaṃ yad agnau vidhinā hutam /
yac ca taptaṃ tapas tasya vipakvaṃ phalam adya naḥ // Ks_6.16 //

yad adhyakṣeṇa jagatāṃ vayam āropitās tvayā /
manorathasyāviṣayaṃ manoviṣayam ātmanaḥ // Ks_6.17 //

yasya cetasi vartethāḥ sa tāvat kṛtināṃ varaḥ /
kiṃ punar brahmayoner yas tava cetasi vartate // Ks_6.18 //

satyam arkāc ca somāc ca param adhyāsmahe padam /
adya tūccaistaraṃ tasmāt smaraṇānugrahāt tava // Ks_6.19 //

tvatsaṃbhāvitam ātmānaṃ bahu manyāmahe vayam /
prāyaḥ pratyayam ādhatte svaguṇeṣūttamādaraḥ // Ks_6.20 //

yā naḥ prītir virūpākṣa tvadanudhyānasaṃbhavā /
sā kim āvedyate tubhyam antarātmāsi dehinām // Ks_6.21 //

sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā /
prasīda kathayātmānaṃ na dhiyāṃ pathi vartase // Ks_6.22 //

kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
atha viśvasya saṃhartā bhāgaḥ katama eṣa te // Ks_6.23 //

athavā sumahaty eṣā prārthanā deva tiṣṭhatu /
cintitopasthitāṃs tāvac chādhi naḥ karavāma kim // Ks_6.24 //

atha mauligatasyendor viśadair daśanāṃśubhiḥ /
upacinvan prabhāṃ tanvīṃ pratyāha parameśvaraḥ // Ks_6.25 //

viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ /
nanu mūrtibhir aṣṭābhir itthaṃbhūto 'smi sūcitaḥ // Ks_6.26 //

so 'haṃ tṛṣṇāturair vṛṣṭiṃ vidyutvān iva cātakaiḥ /
ariviprakṛtair devaiḥ prasūtiṃ prati yācitaḥ // Ks_6.27 //

ata āhartum icchāmi pārvatīm ātmajanmane /
utpattaye havirbhoktur yajamāna ivāraṇim // Ks_6.28 //

tām asmadarthe yuṣmābhir yācitavyo himālayaḥ /
vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ // Ks_6.29 //

unnatena sthitimatā dhuram udvahatā bhuvaḥ /
tena yojitasaṃbandhaṃ vitta mām apy avañcitam // Ks_6.30 //

evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate /
bhavatpraṇītam ācāram āmananti hi sādhavaḥ // Ks_6.31 //

āryāpy arundhatī tatra vyāpāraṃ kartuṃ arhati /
prāyeṇaivaṃvidhe kārye purandhrīṇāṃ pragalbhatā // Ks_6.32 //

tat prayātauṣadhiprasthaṃ siddhaye himavatpuram /
mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ // Ks_6.33 //

tasmin saṃyaminām ādye jāte pariṇayonmukhe /
jahuḥ parigrahavrīḍāṃ prājāpatyās tapasvinaḥ // Ks_6.34 //

tataḥ paramam ity uktvā pratasthe munimaṇḍalam /
bhagavān api saṃprāptaḥ prathamoddiṣṭam āspadam // Ks_6.35 //

te cākāśam asiśyāmam utpatya paramarṣayaḥ /
āsedur oṣadhiprasthaṃ manasā samaraṃhasaḥ // Ks_6.36 //

alakām ativāhyeva vasatiṃ vasusaṃpadām /
svargābhiṣyandavamanaṃ kṛtvevopaniveśitam // Ks_6.37 //

gaṅgāsrotaḥparikṣipta- vaprāntarjvalitauṣadhi /
bṛhanmaṇiśilāsālaṃ guptāv api manoharam // Ks_6.38 //

jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ /
yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ // Ks_6.39 //

śikharāsaktameghānāṃ vyajante yatra veśmanām /
anugarjitasaṃdigdhāḥ karaṇair murajasvanāḥ // Ks_6.40 //

yatra kalpadrumair eva vilolaviṭapāṃśukaiḥ /
gṛhayantrapatākāśrīr apaurādaranirmitā // Ks_6.41 //

yatra sphaṭikaharmyeṣu naktam āpānabhūmiṣu /
jyotiṣāṃ pratibimbāni prāpnuvanty upahāratām // Ks_6.42 //

yatrauṣadhiprakāśena naktaṃ darśitasaṃcarāḥ /
anabhijñās tamisrāṇāṃ durdineṣv abhisārikāḥ // Ks_6.43 //

yauvanāntaṃ vayo yasminn ātaṅkaḥ kusumāyudhaḥ /
ratikhedasamutpannā nidrā saṃjñāviparyayaḥ // Ks_6.44 //

bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ /
yatra kopaiḥ kṛtāḥ strīṇām āprasādārthinaḥ priyāḥ // Ks_6.45 //

saṃtānakatarucchāyā- suptavidyādharādhvagam /
yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ // Ks_6.46 //

atha te munayo divyāḥ prekṣya haimavataṃ puram /
svargābhisaṃdhisukṛtaṃ vañcanām iva menire // Ks_6.47 //

te sadmani girer vegād unmukhadvāḥsthavīkṣitāḥ /
avaterur jaṭābhārair likhitānalaniścalaiḥ // Ks_6.48 //

gaganād avatīrṇā sā yathāvṛddhapurassarā /
toyāntar bhāskarālīva reje muniparamparā // Ks_6.49 //

tān arghyān arghyam ādāya dūrāt pratyudyayau giriḥ /
namayan sāragurubhiḥ pādanyāsair vasundharām // Ks_6.50 //

dhātutāmrādharaḥ prāṃśur devadārubṛhadbhujaḥ /
prakṛtyaiva śiloraskaḥ suvyakto himavān iti // Ks_6.51 //

vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ /
sa tair ākramayām āsa śuddhāntaṃ śuddhakarmabhiḥ // Ks_6.52 //

tatra vetrāsanāsīnān kṛtāsanaparigrahaḥ /
ity uvāceśvarān vācaṃ prāñjaliḥ pṛthivīdharaḥ // Ks_6.53 //

apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam /
atarkitopapannaṃ vo darśanaṃ pratibhāti me // Ks_6.54 //

mūḍhaṃ buddham ivātmānaṃ haimībhūtam ivāyasam /
bhūmer divam ivārūḍhaṃ manye bhavadanugrahāt // Ks_6.55 //

adyaprabhṛti bhūtānām adhigamyo 'smi śuddhaye /
yad adhyāsitam arhadbhis tad dhi tīrthaṃ pracakṣate // Ks_6.56 //

avaimi pūtam ātmānaṃ dvayenaiva dvijottamāḥ /
mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ // Ks_6.57 //

jaṅgamaṃ praiṣyabhāve vaḥ sthāvaraṃ caraṇāṅkitam /
vibhaktānugrahaṃ manye dvirūpam api me vapuḥ // Ks_6.58 //

bhavatsaṃbhāvanotthāya paritoṣāya mūrcchate /
api vyāptadigantāni nāṅgāni prabhavanti me // Ks_6.59 //

na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ /
antargatam apāstaṃ me rajaso 'pi paraṃ tamaḥ // Ks_6.60 //

kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
śaṅke matpāvanāyaiva prasthānaṃ bhavatām iha // Ks_6.61 //

tathāpi tāvat kasmiṃś cid ājñāṃ me dātum arhatha /
viniyogaprasādā hi kiṅkarāḥ prabhaviṣṇuṣu // Ks_6.62 //

ete vayam amī dārāḥ kanyeyaṃ kulajīvitam /
brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu // Ks_6.63 //

ity ūcivāṃs tam evārthaṃ darīmukhavisarpiṇā /
dvir iva pratiśabdena vyājahāra himālayaḥ // Ks_6.64 //

athāṅgirasam agraṇyam udāharaṇavastuṣu /
ṛṣayaś codayām āsuḥ pratyuvāca sa bhūdharam // Ks_6.65 //

upapannam idaṃ sarvam ataḥ param api tvayi /
manasaḥ śikharāṇāṃ ca sadṛśī te samunnatiḥ // Ks_6.66 //

sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te /
carācarāṇāṃ bhūtānāṃ kukṣir ādhāratāṃ gataḥ // Ks_6.67 //

gām adhāsyat kathaṃ nāgo mṛṇālamṛdubhiḥ phaṇaiḥ /
ā rasātalamūlāt tvam avālambiṣyathā na cet // Ks_6.68 //

acchinnāmalasaṃtānāḥ samudrormyanivāritāḥ /
punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te // Ks_6.69 //

yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ /
prabhaveṇa dvitīyena tathaivocchirasā tvayā // Ks_6.70 //

tiryag ūrdhvam adhastāc ca vyāpako mahimā hareḥ /
trivikramodyatasyāsīt sa ca svābhāvikas tava // Ks_6.71 //

yajñabhāgabhujāṃ madhye padam ātasthuṣā tvayā /
uccair hiraṇmayaṃ śṛṅgaṃ sumeror vitathīkṛtam // Ks_6.72 //

kāṭhinyaṃ sthāvare kāye bhavatā sarvam arpitam /
idaṃ tu bhaktinamraṃ te satām ārādhanaṃ vapuḥ // Ks_6.73 //

tad āgamanakāryaṃ naḥ śṛṇu kāryaṃ tavaiva tat /
śreyasām upadeśāt tu vayam atrāṃśabhāginaḥ // Ks_6.74 //

aṇimādiguṇopetam aspṛṣṭapuruṣāntaram /
śabdam īśvara ity uccaiḥ sārdhacandraṃ bibharti yaḥ // Ks_6.75 //

kalpitānyonyasāmarthyaiḥ pṛthivyādibhir ātmani /
yenedaṃ dhriyate viśvaṃ dhuryair yānam ivādhvani // Ks_6.76 //

yogino yaṃ vicinvanti kṣetrābhyantaravartinam /
anāvṛttibhayaṃ yasya padam āhur manīṣiṇaḥ // Ks_6.77 //

sa te duhitaraṃ sākṣāt sākṣī viśvasya karmaṇaḥ /
vṛṇute varadaḥ śaṃbhur asmatsaṃkrāmitaiḥ padaiḥ // Ks_6.78 //

tam artham iva bhāratyā sutayā yoktum arhasi /
aśocyā hi pituḥ kanyā sadbhartre pratipāditā // Ks_6.79 //

yāvad etāni bhūtāni sthāvarāṇi carāṇi ca /
mātaraṃ kalpayanty enām īśo hi jagataḥ pitā // Ks_6.80 //

praṇamya śitikaṇṭhāya vibudhās tadanantaram /
caraṇau rañjayanty asyāś cūḍāmaṇimarīcibhiḥ // Ks_6.81 //

umā vadhūr bhavān dātā yācitāra ime vayam /
varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ // Ks_6.82 //

astotuḥ stūyamānasya vandyasyānanyavandinaḥ /
sutāsaṃbandhavidhinā bhava viśvaguror guruḥ // Ks_6.83 //

evaṃ vādini devarṣau pārśve pitur adhomukhī /
līlākamalapatrāṇi gaṇayām āsa pārvatī // Ks_6.84 //

śailaḥ saṃpūrṇakāmo 'pi menāmukham udaikṣata /
prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ // Ks_6.85 //

mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam /
bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ // Ks_6.86 //

idam atrottaraṃ nyāyyam iti buddhyā vimṛśya saḥ /
ādade vacasām ante maṅgalālaṅkṛtāṃ sutām // Ks_6.87 //

ehi viśvātmane vatse bhikṣāsi parikalpitā /
arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā // Ks_6.88 //

etāvad uktvā tanayām ṛṣīn āha mahīdharaḥ /
iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti // Ks_6.89 //

īpsitārthakriyodāraṃ te 'bhinandya girer vacaḥ /
āśīrbhir edhayām āsuḥ puraḥpākābhir ambikām // Ks_6.90 //

tāṃ praṇāmādarasrasta- jāmbūnadavataṃsakām /
aṅkam āropayām āsa lajjamānām arundhatī // Ks_6.91 //

tanmātaraṃ cāśrumukhīṃ duhitṛsnehaviklavām /
varasyānanyapūrvasya viśokām akarod guṇaiḥ // Ks_6.92 //

vaivāhikīṃ tithiṃ pṛṣṭās tatkṣaṇaṃ harabandhunā /
te tryahād ūrdhvam ākhyāya celuś cīraparigrahāḥ // Ks_6.93 //

te himālayam āmantrya punaḥ prekṣya ca śūlinam /
siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ // Ks_6.94 //

paśupatir api tāny ahāni kṛcchrād agamayad adrisutāsamāgamotkaḥ /
kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ // Ks_6.95 //

__________________________________________________________________


athauṣadhīnām adhipasya vṛddhau tithau ca jāmitraguṇānvitāyām /
sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat // Ks_7.1 //

vaivāhikaiḥ kautukasaṃvidhānair gṛhe gṛhe vyagrapuraṃdhrivargam /
āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam // Ks_7.2 //

saṃtānakākīrṇamahāpathaṃ tac cīnāṃśukaiḥ kalpitaketumālam /
bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse // Ks_7.3 //

ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva /
āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva // Ks_7.4 //

aṅkād yayāv aṅkam udīritāśīḥ sā maṇḍanān maṇḍanam anvabhuṅkta /
saṃbandhibhinno 'pi gireḥ kulasya snehas tadekāyatanaṃ jagāma // Ks_7.5 //

maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu /
tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ // Ks_7.6 //

sā gaurasiddhārthaniveśavadbhir dūrvāpravālaiḥ pratibhinnarāgam /
nirnābhikauśeyam upāttabāṇam abhyaṅganepathyam alañcakāra // Ks_7.7 //

babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena /
kareṇa bhānor bahulāvasāne saṃdhukṣyamāṇeva śaśāṅkalekhā // Ks_7.8 //

tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām /
vāso vasānām abhiṣekayogyaṃ nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ // Ks_7.9 //

vinyastavaidūryaśilātale 'sminn aviddhamuktāphalabhakticitre /
āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃ babhūvuḥ // Ks_7.10 //

sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā /
nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje // Ks_7.11 //

tasmāt pradeśāc ca vitānavantaṃ yuktaṃ maṇistambhacatuṣṭayena /
pativratābhiḥ parigṛhya ninye kḷptāsanaṃ kautukavedimadhyam // Ks_7.12 //

tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ /
bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane sannihite 'pi nāryaḥ // Ks_7.13 //

dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam /
paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā // Ks_7.14 //

vinyastaśuklāguru cakrur asyā gorocanāpatravibhaṅgam aṅgam /
sā cakravākāṅkitasaikatāyās trisrotasaḥ kāntim atītya tasthau // Ks_7.15 //

lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam /
tadānanaśrīr alakaiḥ prasiddhaiś ciccheda sādṛśyakathāprasaṅgam // Ks_7.16 //

karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ // Ks_7.17 //

rekhābibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ /
kām apy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dhraroṣṭhaḥ // Ks_7.18 //

patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam /
sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna // Ks_7.19 //

tasyāḥ sujātotpalapatrakānte prasādhikābhir nayane nirīkṣya /
na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam // Ks_7.20 //

sā saṃbhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā /
sarid vihaṅgair iva līyamānair āmucyamānābharaṇā cakāse // Ks_7.21 //

ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // Ks_7.22 //

athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca /
karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya // Ks_7.23 //

umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva /
tam eva menā duhituḥ kathaṃcid vivāhadīkṣātilakaṃ cakāra // Ks_7.24 //

babandha cāsrākuladṛṣṭir asyāḥ sthānāntare kalpitasanniveśam /
dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram // Ks_7.25 //

kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā // Ks_7.26 //

tām arcitābhyaḥ kuladevatābhyaḥ kulapratiṣṭḥāṃ praṇamayya mātā /
akārayat kārayitavyadakṣā krameṇa pādagrahaṇaṃ satīnām // Ks_7.27 //

akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā /
tayā tu tasyārdhaśarīrabhājā paścātkṛtāḥ snigdhajanāśiṣo ' pi // Ks_7.28 //

icchāvibhūtyor anurūpam adris tasyāḥ kṛtī kṛtyam aśeṣayitvā /
sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ tasthau vṛṣāṅkāgamanapratīkṣaḥ // Ks_7.29 //

tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
prasādhanaṃ mātṛbhir ādṛtābhir nyastaṃ purastāt puraśāsanasya // Ks_7.30 //

tadgauravān maṅgalamaṇḍanaśrīḥ sā paspṛśe kevalam īśvareṇa /
sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede // Ks_7.31 //

babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ // Ks_7.32 //

śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram /
sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ // Ks_7.33 //

yathāpradeśaṃ bhujageśvarāṇāṃ kariśyatām ābharaṇāntaratvam /
śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ // Ks_7.34 //

divāpi niṣṭhyūtamarīcibhāsā bālyād anāviṣkṛtalāñchanena /
candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya // Ks_7.35 //

ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā /
ātmānam āsannagaṇopanīte khaḍge niṣaktapratimaṃ dadarśa // Ks_7.36 //

sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham /
tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe // Ks_7.37 //

taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ /
mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam // Ks_7.38 //

tāsāṃ ca paścāt kanakaprabhāṇāṃ kālī kapālābharaṇā cakāse /
balākinī nīlapayodarājī dūraṃ puraḥkṣiptaśatahradeva // Ks_7.39 //

tato gaṇaiḥ śūlabhṛtaḥ purogair udīrito maṅgalatūryaghoṣaḥ /
vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ // Ks_7.40 //

upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitam ātapatram /
sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge // Ks_7.41 //

mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām /
samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe // Ks_7.42 //

tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt /
jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim // Ks_7.43 //

ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam /
viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau // Ks_7.44 //

taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ /
dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ // Ks_7.45 //

kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena /
ālokamātreṇa surān aśeṣān saṃbhāvayām āsa yathāpradhānam // Ks_7.46 //

tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha /
vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti // Ks_7.47 //
viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ /
adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī // Ks_7.48 //

khe khelagāmī tam uvāha vāhaḥ saśabdacāmīkarakiṅkiṇīkaḥ /
taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe // Ks_7.49 //

sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt /
puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ // Ks_7.50 //

tasyopakaṇṭhe ghananīlakaṇṭḥaḥ kutūhalād unmukhapauradṛṣṭaḥ /
svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ // Ks_7.51 //

tam ṛddhimadbandhujanādhirūḍhair vṛndair gajānāṃ giricakravartī /
pratyujjagāmāgamanapratītaḥ praphullavṛkṣaiḥ kaṭakair iva svaiḥ // Ks_7.52 //

vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne /
samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau // Ks_7.53 //

hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ /
pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda // Ks_7.54 //

sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya /
prāveśayan mandiram ṛddham enam āgulphakīrṇāpaṇamārgapuṣpam // Ks_7.55 //

tasmin muhūrte purasundarīṇām īśānasaṃdarśanalālasānām /
prāsādamālāsu babhūvur itthaṃ tyaktānyakāryāṇi viceṣṭitāni // Ks_7.56 //

ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ /
bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ // Ks_7.57 //

prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva /
utsṛṣṭalīlāgatir āgavākṣād alaktakāṅkāṃ padavīṃ tatāna // Ks_7.58 //

vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā /
tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī // Ks_7.59 //

jālāntarapreṣitadṛṣtir anyā prasthānabhinnāṃ na babandha nīvīm /
nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // Ks_7.60 //

ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī /
kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā // Ks_7.61 //

tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām /
vilolanetrabhramarair gavākṣāḥ sahasrapatrābharaṇā ivāsan // Ks_7.62 //

tāvat patākākulam indumaulir uttoraṇaṃ rājapathaṃ prapede /
prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni // Ks_7.63 //

tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi /
tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā // Ks_7.64 //

sthāne tapo duścaram etadartham aparṇayā pelavayāpi taptam /
yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kim utāṅkaśayyām // Ks_7.65 //

paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat /
asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviśyat // Ks_7.66 //

na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya /
vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ // Ks_7.67 //

anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa /
mūrdhānam āli kṣitidhāraṇoccam uccaistarāṃ vakṣyati śailarājaḥ // Ks_7.68 //

ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ /
keyūracūrṇīkṛtalājamuṣṭiṃ himālayasyālayam āsasāda // Ks_7.69 //

tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ /
krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa // Ks_7.70 //

tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca /
gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ // Ks_7.71 //

tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam /
nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam // Ks_7.72 //

dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ /
velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ // Ks_7.73 //

tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā /
prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ // Ks_7.74 //

tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni /
hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni // Ks_7.75 //

tasyāḥ karaṃ śailagurūpanītaṃ jagrāha tāmrāṅgulim aṣṭamūrttiḥ /
umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham // Ks_7.76 //

romodgamaḥ prādur abhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya // Ks_7.77 //

prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām /
sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya // Ks_7.78 //

pradakṣiṇaprakramaṇāt kṛśānor udarciṣas tan mithunaṃ cakāse /
meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam // Ks_7.79 //

tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm /
tāṃ kārayām āsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam // Ks_7.80 //

sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya /
kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede // Ks_7.81 //

tad īṣadārdrāruṇagaṇḍalekham ucchvāsikālāñjanarāgam akṣṇoḥ /
vadhūmukhaṃ klāntayavāvataṃsam ācāradhūmagrahaṇād babhūva // Ks_7.82 //

vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti // Ks_7.83 //

ālocanāntaṃ śravaṇe vitatya pītaṃ guros tadvacanaṃ bhavānyā /
nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā // Ks_7.84 //

dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī katham apy uvāca // Ks_7.85 //

itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau /
praṇematus tau pitarau prajānāṃ padmāsanasthāya pitāmahāya // Ks_7.86 //

vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti /
vācaspatiḥ sann api so 'ṣṭamūrttav āśāsya cintāstimito babhūva // Ks_7.87 //

kḷptopacārāṃ caturasravedīṃ tāv etya paścāṭ kanakāsanasthau /
jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām // Ks_7.88 //

patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham /
tayor upary āyatanāladaṇḍam ādhatta lakṣmīḥ kamalātapatram // Ks_7.89 //

dvidhā prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva /
saṃskārapūtena varaṃ vareṇyaṃ vadhūṃ sukhagrāhyanibandhanena // Ks_7.90 //

tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam /
apaśyatām apsarasāṃ muhūrtaṃ prayogam ādyaṃ lalitāṅgahāram // Ks_7.91 //

devās tadante haram ūḍhabhāryaṃ kirīṭabaddhāñjalayo nipatya /
śāpāvasāne pratipannamūrtter yayācire pañcaśarasya sevām // Ks_7.92 //

tasyānumene bhagavān vimanyur vyāpāram ātmany api sāyakānām /
kāle prayuktā khalu kāryavidbhir vijṇāpanā bhartṛṣu siddhim eti // Ks_7.93 //

atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
kanakakalaśarakśābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt // Ks_7.94 //

navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ /
api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayām āsa gūḍham // Ks_7.95 //


__________________________________________________________________



pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati /
bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ // Ks_8.1 //

vyāhṛtā prativaco na sandadhe gantum aicchad avalambitāṃśukā /
sevate sma śayanaṃ parāṅmukhī sā tathāpi rataye pinākinaḥ // Ks_8.2 //

kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam /
cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat // Ks_8.3 //

nābhideśanihitaḥ sakampayā śaṅkarasya rurudhe tayā karaḥ /
taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam // Ks_8.4 //

evam āli nigṛhītasādhvasaṃ śaṅkaro rahasi sevyatām iti /
sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye // Ks_8.5 //

apy avastuni kathāpravṛttaye praśnatatparam anaṅgaśāsanam /
vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau // Ks_8.6 //

śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā /
tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt // Ks_8.7 //

cumbaneṣv adharadānavarjitaṃ sannahastam adayopagūhane /
kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam // Ks_8.8 //

yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat /
yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat // Ks_8.9 //

rātrivṛttam anuyoktum udyataṃ sā vibhātasamaye sakhījanam /
nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare // Ks_8.10 //

darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ /
prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā // Ks_8.11 //

nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat /
bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ // Ks_8.12 //

vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā /
jñātamanmatharasā śanaiḥ śanaiḥ sā mumoca ratiduḥkhaśīlatām // Ks_8.13 //

sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat /
mekhalāpaṇayalolatāṃ gataṃ hastam asya śithilaṃ rurodha sā // Ks_8.14 //

bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram /
kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam // Ks_8.15 //

taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām /
sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ // Ks_8.16 //

śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā /
śikṣitaṃ yuvatinaipuṇaṃ tayā yat tad eva gurudakṣiṇīkṛtam // Ks_8.17 //

daṣṭamuktam adharoṣṭham āmbikā vedanāvidhutahastapallavā /
śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ // Ks_8.18 //

cumbanādalakacūrṇadūṣitaṃ śaṅkaro 'pi nayanaṃ lalāṭajam /
ucchvasatkamalagandhaye dadau pārvatīvadanagandhavāhine // Ks_8.19 //

evam indriyasukhasya vartmanaḥ sevanād anugṛhītamanmathaḥ /
śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ // Ks_8.20 //

so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam /
tatra tatra vijahāra saṃpatann aprameyagatinā kakudmatā // Ks_8.21 //

merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī /
hemapallavavibhaṅgasaṃstarān anvabhūt suratamardanakṣamān // Ks_8.22 //

padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ /
mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ // Ks_8.23 //

vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ /
ekapiṅgalagirau jagadgurur nirviveśa viśadāḥ śaśiprabhāḥ // Ks_8.24 //

tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam /
ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ // Ks_8.25 //

hematāmarasatāḍitapriyā tatkarāmbuvinimīlitekṣaṇā /
khe vyagāhata taraṅgiṇīm umā mīnapaṅktipunaruktamekhalā // Ks_8.26 //

tāṃ pulomatanayālakocitaiḥ pārijātakusumaiḥ prasādhayan /
nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ // Ks_8.27 //

ity abhaumam anubhūya śaṅkaraḥ pārthivaṃ ca dayitāsakhaḥ sukham /
lohitāyati kadācid ātape gandhamādanagiriṃ vyagāhata // Ks_8.28 //

tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram /
dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm // Ks_8.29 //

padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva /
saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ // Ks_8.30 //

sīkaravyatikaraṃ marīcibhir dūrayaty avanate vivasvati /
indracāpapariveṣaśūnyatāṃ nirjharās tava pitur vrajanty amī // Ks_8.31 //

daṣṭatāmarasakesarasrajoḥ krandator viparivṛttakaṇṭhayoḥ /
nighnayoḥ sarasi cakravākayor alpam antaram analpatāṃ gatam // Ks_8.32 //

sthānam āhnikam apāsya dantinaḥ sallakīviṭapabhaṅgavāsitam /
āvibhātacaraṇāya gṛhṇāte vāri vāriruhabaddhaṣaṭpadam // Ks_8.33 //

paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā /
dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam // Ks_8.34 //

uttaranti vinikīrya palvalaṃ gāḍhapaṅktam ativāhitātapāḥ /
daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva // Ks_8.35 //

eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ /
hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ // Ks_8.36 //

pūrvabhāgatimirapravṛttibhir vyaktapaṅkam iva jātam ekataḥ /
khaṃ hṛtātapajalaṃ vivasvatā bhāti kiñcid iva śeṣavat saraḥ // Ks_8.37 //

āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ /
āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ // Ks_8.38 //

baddhakośam api tiṣṭhati kṣaṇaṃ sāvaśeṣavivaraṃ kuśeśayam /
ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram // Ks_8.39 //

dūramagraparimeyaraśminā vāruṇī dig aruṇena bhānunā /
bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā // Ks_8.40 //

sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ /
bhānum agniparikīrṇatejasaṃ saṃstuvanti kiraṇoṣmapāyinaḥ // Ks_8.41 //

so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ /
astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau // Ks_8.42 //

khaṃ prasuptam iva saṃsthite ravau tejaso mahata īdṛśī gatiḥ /
tat prakāśayati yāvad udgataṃ mīlanāya khalu tāvataś cyutam // Ks_8.43 //

saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam /
yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi // Ks_8.44 //

raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ /
drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ // Ks_8.45 //

siṃhakesarasaṭāsu bhūbhṛtāṃ pallavaprasaviṣu drumeṣu ca /
paśya dhātuśikhareṣu bhānunā saṃvibhaktam iva sāṃdhyam ātapam // Ks_8.46 //

adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ /
brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī // Ks_8.47 //

tan muhūrttam anumantum arhasi prastutāya niyamāya mām api /
tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati // Ks_8.48 //

nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā /
śailarājatanayā samīpagām ālalāpa vijayām ahetukam // Ks_8.49 //

īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim /
pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam // Ks_8.50 //

muñca kopam animittakopane saṃdhyayā praṇamito 'smi nānyayā /
kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ // Ks_8.51 //

nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā /
seyam astam udayaṃ ca sevate tena mānini mamātra gauravam // Ks_8.52 //

tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām /
ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva // Ks_8.53 //

sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik /
sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam // Ks_8.54 //

yāminīdivasasandhisambhave tejasi vyavahite sumeruṇā /
etad andhatamasaṃ niraṅkuśaṃ dikṣu dīrghanayane vijṛmbhate // Ks_8.55 //

nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi // Ks_8.56 //

śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat /
sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram // Ks_8.57 //

nūnam unnamati yajvanāṃ patiḥ śārvarasya tamaso niṣiddhaye /
puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam // Ks_8.58 //

mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā /
tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ // Ks_8.59 //

ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam /
etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam // Ks_8.60 //

paśya pakvaphalinīphalatviṣā bimbalāñchitaviyatsaro 'mbhasā /
viprakṛṣṭavivaraṃ himāṃśunā cakravākamithunaṃ viḍambyate // Ks_8.61 //

śakyam oṣadhipater navodayāḥ karṇapūraracanākṛte tava /
apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ // Ks_8.62 //

aṅgulībhir iva keśasaṃcayaṃ sannigṛhya timiraṃ marīcibhiḥ /
kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // Ks_8.63 //

paśya pārvati navenduraśmibhiḥ sāmibhinnatimiraṃ nabhastalam /
lakṣyate dviradabhogadūṣitaṃ saṃprasīdad iva mānasaṃ saraḥ // Ks_8.64 //

raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ /
vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā // Ks_8.65 //

unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ /
nūnam ātmasadṛśī prakalpitā vedhaseha guṇadoṣayor gatiḥ // Ks_8.66 //

candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ /
mekhalātaruṣu nidritān amūn bodhayaty asamaye śikhaṇḍinaḥ // Ks_8.67 //

kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari /
hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī // Ks_8.68 //

unnatāvanatabhāvavattayā candrikā satimirā girer iyam /
bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ // Ks_8.69 //

etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam /
muktaṣaṭpadavirāvam añjasā bhidyate kumudam ā nibandhanāt // Ks_8.70 //

paśya kalpatarulambi śuddhayā jyotsnayā janitarūpasaṃśayam /
mārute calati caṇḍi kevalaṃ vyajyate viparivṛttam aṃśukam // Ks_8.71 //

śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ /
patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān // Ks_8.72 //

eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī /
sādhvasād upagataprakampayā kanyayeva navadīkṣayā varaḥ // Ks_8.73 //

pākabhinnaśarakāṇḍagaurayor ullasatpratikṛtiprasannayoḥ /
rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā // Ks_8.74 //

lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam /
tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā // Ks_8.75 //

ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ /
atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati // Ks_8.76 //

mānyabhaktir athavā sakhījanaḥ sevyatām idam anaṅgadīpanam /
ity udāram abhidhāya śaṅkaras tām apāyayata pānam ambikām // Ks_8.77 //

pārvatī tadupayogasambhavāṃ vikriyām api satāṃ manoharām /
apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau // Ks_8.78 //

tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ /
sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca // Ks_8.79 //

ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam /
ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau // Ks_8.80 //

tāṃ vilambitapanīyamekhalām udvahañ jaghanabhāradurvahām /
dhyānasaṃbhṛtavibhūtir īśvaraḥ prāviśan maṇiśilāgṛhaṃ rahaḥ // Ks_8.81 //

tatra haṃsadhavalottaracchadaṃ jāhnavīpulinacārudarśanam /
adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ // Ks_8.82 //

kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram /
tasya tac chiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye // Ks_8.83 //

kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu /
tena tatparigṛhītavakṣasā netramīlanakutūhalaṃ kṛtam // Ks_8.84 //

sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam /
mūrcchanāparigṛhītakaiśikaiḥ kinnarair uṣasi gītamaṅgalaḥ // Ks_8.85 //

tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasor mayaḥ /
padmabhedapiśunāḥ siṣevire gandhamādanavanāntamārutāḥ // Ks_8.86 //

ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ /
vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat // Ks_8.87 //

sa prajāgarakaṣāyalocanaṃ gāḍhadantapadatāḍitādharam /
ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham // Ks_8.88 //

tena bhaṅgiviṣamottaracchadaṃ madhyapiṇḍitavisūtramekhalam /
nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam // Ks_8.89 //

sa priyāmukharasaṃ divāniśaṃ harṣavṛddhijananaṃ siṣeviṣuḥ /
darśanapraṇayinām adṛśyatām ājagāma vijayānivedanāt // Ks_8.90 //

samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu // Ks_8.91 //