Kalidasa: Kumarasambhava

Input by Utz Podzeit


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






akārayat kārayitavyadakṣā Ks_7.27c
akāri tatpūrvanibaddhayā tayā Ks_5.10c
akālasaṃdhyām iva dhātumattām Ks_1.4d
akiñcanaḥ san prabhavaḥ sa saṃpadāṃ Ks_5.77a
akṣṇaḥ kṛśānuḥ kila niṣpapāta Ks_3.71d
akhaṇḍitaṃ prema labhasva patyur Ks_7.28a
agamat pākaśāsanaḥ Ks_2.63b
agamayad adrisutāsamāgamotkaḥ Ks_6.95b
agūḍhasadbhāvam itīṅgitajñayā Ks_5.62a
aṅkam āropayām āsa Ks_6.91c
aṅkād yayāv aṅkam udīritāśīḥ Ks_7.5a
aṅgavyayaprārthitakāryasiddhiḥ Ks_3.23c
aṅgulībhir iva keśasaṃcayaṃ Ks_8.63a
aṅguṣṭhamūlārpitasūtraśeṣā Ks_7.61d
aṅgaiḥ sphuradbālakadambakalpaiḥ Ks_3.68b
acchinnāmalasaṃtānāḥ Ks_6.69a
ajñātabhartṛvyasanā muhūrtaṃ Ks_3.73c
aṇimādiguṇopetam Ks_6.75a
ata āhartum icchāmi Ks_6.28a
atandritā sā svayam eva vṛkṣakān Ks_5.14a
atarkitopapannaṃ vo Ks_6.54c
ataś carācaraṃ viśvaṃ Ks_2.5c
ataḥ param api tvayi Ks_6.66b
atailapūrāḥ suratapradīpāḥ Ks_1.10d
ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ Ks_5.40a
atra labdhavasatir guṇāntaraṃ Ks_8.76c
atha tena nigṛhya vikriyām Ks_4.41c
atha te munayaḥ sarve Ks_6.15a
atha te munayo divyāḥ Ks_6.47a
atha taiḥ paridevitākṣarair Ks_4.25a
atha madanavadhūr upaplavāntaṃ Ks_4.46a
atha mohaparāyaṇā satī Ks_4.1a
atha mauligatasyendor Ks_6.25a
athavā sumahaty eṣā Ks_6.24a
atha vibudhagaṇāṃs tān indumaulir visṛjya Ks_7.94a
atha viśvasya saṃhartā Ks_6.23c
atha viśvātmane gaurī Ks_6.1a
atha sarvasya dhātāraṃ Ks_2.3a
atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ Ks_2.64a
atha sā punar eva vihvalā Ks_4.4a
athāgrahaste mukulīkṛtāṅgulau Ks_5.63a
athāṅgirasam agraṇyam Ks_6.65a
athāṅgulibhyāṃ haritālam ārdraṃ Ks_7.23a
athājināṣāḍhadharaḥ pragalbhavāg Ks_5.30a
athānurūpābhiniveśatoṣiṇā Ks_5.7a
athāvamānena pituḥ prayuktā Ks_1.21a
athāha varṇī vidito maheśvaras Ks_5.65a
athendriyakṣobham ayugmanetraḥ Ks_3.69a
athopaninye giriśāya gaurī Ks_3.65a
athopayantāram alaṃ samādhinā Ks_5.45c
athorudeśād avatārya pādam Ks_3.11a
atho vayasyāṃ paripārśvavartinīṃ Ks_5.51c
athauṣadhīnām adhipasya vṛddhau Ks_7.1a
adṛśyata sthāvararājakanyā Ks_3.52d
adṛṣṭakusumaṃ phalam Ks_6.54b
adya tūccaistaraṃ tasmāt Ks_6.19c
adyaprabhṛti bhūtānām Ks_6.56a
adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ Ks_5.86a
adrirājatanaye tapasvinaḥ Ks_8.47a
adriḥ sutāṃ grāhayituṃ śaśāka Ks_1.52b
adhaḥ kathaṃ cid dhṛtabhūmibhāgaḥ Ks_3.59b
adhaḥpravarttitāśvena Ks_6.7a
adhigamyo 'smi śuddhaye Ks_6.56b
adhīraviprekṣitam āyatākṣyā Ks_1.46b
adho vivasvān parivartamānaḥ Ks_1.16b
adhyaśeta śayanaṃ priyāsakhaḥ Ks_8.82c
adhyāpitasyośanasāpi nītiṃ Ks_3.6a
adhvaryavaḥ pūrvavṛtā mayeti Ks_7.47d
adhvānam adhvāntavikāralaṅghyas Ks_7.48c
anaghāpi hi saṃśrayadrume Ks_4.31c
anaṅgalekhakriyayopayogam Ks_1.7d
anantapuṣpasya madhor hi cūte Ks_1.27c
anantaratnaprabhavasya yasya Ks_1.3a
ananyadṛṣṭiḥ savitāram aikṣata Ks_5.20d
ananyanārīkamanīyam aṅkam Ks_1.37d
ananyabhājaṃ patim āpnuhīti Ks_3.63a
ananyasādhāraṇam eva karma Ks_3.19d
anabhijñās tamisrāṇāṃ Ks_6.43c
anarghyam arghyeṇa tam adrināthaḥ Ks_1.58a
anāvṛttibhayaṃ yasya Ks_6.77c
anāsavākhyaṃ karaṇaṃ madasya Ks_1.31b
anāsthā bāhyavastuṣu Ks_6.63d
anukūlayatīndro 'pi Ks_2.39c
anugarjitasaṃdigdhāḥ Ks_6.40c
anugrahaṃ saṃsmaraṇapravṛttam Ks_3.3c
anudgīrṇasurāyudham Ks_2.20b
anuprayātā vanadevatābhyām Ks_3.52c
anekaśaḥ kinnararājakanyakā Ks_5.56c
anena dagdhaṃ kusumāyudhasya Ks_7.67b
anena dharmaḥ saviśeṣam adya me Ks_5.38a
anena saṃbandham upetya diṣṭyā Ks_7.68a
antarātmāsi dehinām Ks_6.21d
antargatam apāstaṃ me Ks_6.60c
antardadhe bhūtapatiḥ sabhūtaḥ Ks_3.74d
antarniviṣṭāmalapiṅgatāram Ks_7.33b
antaścarāṇāṃ marutāṃ nirodhān Ks_3.48c
antaḥpuraṃ caikakulopameyam Ks_7.2d
anyonyam utpīḍayad utpalākṣyāḥ Ks_1.40a
anyonyalolāni vilocanāni Ks_7.75d
anyonyaśobhājananād babhūva Ks_1.42c
anyonyasaṃsaktam ahastriyāmam Ks_7.79d
anvabhūt suratamardanakṣamān Ks_8.22d
anvarajyata varas tathaiva tām Ks_8.16b
anvāsta ity apsarasāṃ mukhebhyaḥ Ks_3.17c
apameghodayaṃ varṣam Ks_6.54a
aparṇayā pelavayāpi taptam Ks_7.65b
apavādair ivotsargāḥ Ks_2.27c
apaviddhagado bāhur Ks_2.22c
apaśyatām apsarasāṃ muhūrtaṃ Ks_7.91c
apaśyad anyaṃ na vidhiṃ vicinvatī Ks_5.59b
apāṅgayoḥ kevalam asya dīrghayoḥ Ks_5.21c
apām ivādhāram anuttaraṅgam Ks_3.48b
api kriyārthaṃ sulabhaṃ samitkuśaṃ Ks_5.33a
api tvadāvarjitavārisaṃbhṛtaṃ Ks_5.34a
api prasannaṃ hariṇeṣu te manaḥ Ks_5.35a
api vyāptadigantāni Ks_6.59c
api śayanasakhībhyo dattavācaṃ kathaṃcit Ks_7.95c
api svaśaktyā tapasi pravartase Ks_5.33c
apṛcchad avyañjitaharṣalakṣaṇaḥ Ks_5.62d
apekṣate pratyayam uttamaṃ tvāṃ Ks_3.18c
apekṣyate sādhujanena vaidikī Ks_5.73c
apaurādaranirmitā Ks_6.41d
apy anyapuṣṭā pratikūlaśabdā Ks_1.45c
apy aprasiddhaṃ yaśase hi puṃsām Ks_3.19c
apy avastuni kathāpravṛttaye Ks_8.6a
apragalbhayavasūcikomalāś Ks_8.62c
apratarkyavidhiyoganirmitām Ks_8.78c
aprameyagatinā kakudmatā Ks_8.21d
abhijñāś chedapātānāṃ Ks_2.41c
abhidhāyotthitayā tayā puraḥ Ks_4.3b
abhilāṣam udīritendriyaḥ Ks_4.41a
abhiśaptaḥ phalam etad anvabhūt Ks_4.41d
abhyaṅganepathyam alañcakāra Ks_7.7d
abhyarthanābhaṅgabhayena sādhur Ks_1.52c
abhyasyanti taṭāghātaṃ Ks_2.50c
abhyunnatāṅguṣṭhanakhaprabhābhir Ks_1.33a
amaṅgalābhyāsaratiṃ vicintya taṃ Ks_5.65c
amī ca katham ādityāḥ Ks_2.24a
amī hi vīryaprabhavaṃ bhavasya Ks_3.15a
amunā nanu pārśvavartinā Ks_4.29a
amunaiva kaṣāyitastanī Ks_4.34a
amṛgyam aiśvaryasukhaṃ navaṃ vayas Ks_5.41c
ambhasām oghasaṃrodhaḥ Ks_2.25c
ayaskāntena lohavat Ks_2.59d
ayaṃ janaḥ praṣṭumanās tapodhane Ks_5.40c
ayācatāraṇyanivāsam ātmanaḥ Ks_5.6c
ayācitāraṃ na hi devadevam Ks_1.52a
ayācitopasthitam ambu kevalaṃ Ks_5.22a
ayi jīvitanātha jīvasīty Ks_4.3a
ayi saṃprati dehi darśanaṃ Ks_4.28a
ayīdam evaṃ parihāsa ity umām Ks_5.62c
ayuktarūpaṃ kim ataḥ paraṃ vada Ks_5.69a
araṇyabījāñjalidānalālitās Ks_5.15a
ariviprakṛtair devaiḥ Ks_6.27c
arūpahāryaṃ madanasya nigrahāt Ks_5.53c
arthino munayaḥ prāptaṃ Ks_6.88c
artho 'yam arthāntarabhāvya eva Ks_3.18b
ardhācitā satvaram utthitāyāḥ Ks_7.61a
ardhopabhuktena bisena jāyāṃ Ks_3.37c
arhanti tejāṃsy aparāṇi havyam Ks_1.51d
alakām ativāhyeva Ks_6.37a
alaktakāṅkāni padāni pādayor Ks_5.68c
alaktakāṅkāṃ padavīṃ tatāna Ks_7.58d
alabhyaśokābhibhaveyam ākṛtir Ks_5.43a
alaṃ dagdhuṃ hi tattapaḥ Ks_2.56d
alaṃ vivādena yathā śrutas tvayā Ks_5.82a
alipaṅktir anekaśas tvayā Ks_4.15a
alokasāmānyam acintyahetukaṃ Ks_5.75c
alpam antaram analpatāṃ gatam Ks_8.32d
avagamya kathīkṛtaṃ vapuḥ Ks_4.13a
avacitabalipuṣpā vedisaṃmārgadakṣā Ks_1.60a
avataṃsotpalatāḍanāni vā Ks_4.8d
avaterur jaṭābhārair Ks_6.48c
avadhānapare cakāra sā Ks_4.2a
avastunirbandhapare kathaṃ nu te Ks_5.66a
avāpyate vā katham anyathā dvayaṃ Ks_5.2c
avālambiṣyathā na cet Ks_6.68d
aviddhamuktāphalabhakticitre Ks_7.10b
avibhajya paratra taṃ mayā Ks_4.37c
aviṣahyavyasanapradhūṣitām Ks_4.30d
avṛṣṭisaṃrambham ivāmbuvāham Ks_3.48a
avedanājñaṃ kuliśakṣatānām Ks_1.20d
avaimi te sāram ataḥ khalu tvāṃ Ks_3.13a
avaimi pūtam ātmānaṃ Ks_6.57a
avaimi saubhāgyamadena vañcitaṃ Ks_5.49a
aśaner amṛtasya cobhayor Ks_4.43c
aśeta sā bāhulatopadhāyinī Ks_5.12c
aśokanirbhartsitapadmarāgam Ks_3.53a
aśocyā hi pituḥ kanyā Ks_6.79c
asati tvayi vāruṇīmadaḥ Ks_4.12c
asatyakaṇṭhārpitabāhubandhanā Ks_5.57d
asamāpte parikarmaṇi smṛtaḥ Ks_4.19b
asahyahuṃkāranivartitaḥ purā Ks_5.54a
asaṃpadas tasya vṛṣeṇa gacchataḥ Ks_5.80a
asaṃbhṛtaṃ maṇḍanam aṅgayaṣṭer Ks_1.31a
asaṃmataḥ kas tava muktimārgaṃ Ks_3.5a
asaṃśayaṃ parvatarājaputryāḥ Ks_1.48b
asūta sadyaḥ kusumāny aśokaḥ Ks_3.26a
asūta sā nāgavadhūpabhogyaṃ Ks_1.20a
asoḍhasiṃhadhvanir unnanāda Ks_1.56d
astam eti yugabhugnakesaraiḥ Ks_8.42c
astotuḥ stūyamānasya Ks_6.83a
asty uttarasyāṃ diśi devatātmā Ks_1.1a
aspṛṣṭapuruṣāntaram Ks_6.75b
asmatsaṃkrāmitaiḥ padaiḥ Ks_6.78d
asmin dvaye rūpavidhānayatnaḥ Ks_7.66c
aham asya daśeva paśya mām Ks_4.30c
aham etya pataṅgavartmanā Ks_4.20a
aho batāsi spṛhaṇīyavīryaḥ Ks_3.20d
aho sthiraḥ ko 'pi tavepsito yuvā Ks_5.47a
ahnāya sā niyamajaṃ klamam utsasarja Ks_5.86c
aṃśād ṛte niṣiktasya Ks_2.57c
ākālikīṃ vīkṣya madhupravṛttim Ks_3.34b
ākāśagaṅgāsrotassu Ks_6.5c
ākulālakam araṃsta rāgavān Ks_8.88c
ākṛṣṭamuktāphalajālaśobham Ks_7.89b
ākṛṣṭahemadyutikarṇikāram Ks_3.53b
ākrāntisaṃbhāvitapādapīṭham Ks_3.11b
ākrīḍaparvatās tena Ks_2.43c
ākṣipya kācid dravarāgam eva Ks_7.58b
ākhaṇḍalaḥ kāmam idaṃ babhāṣe Ks_3.11d
āgulphakīrṇāpaṇamārgapuṣpam Ks_7.55d
ācacāma salavaṅgakesaraś Ks_8.25c
ācāradhūmagrahaṇād babhūva Ks_7.82d
ājagāma vijayānivedanāt Ks_8.90d
ājahratus taccaraṇau pṛthivyāṃ Ks_1.33c
ājñāpaya jñātaviśeṣa puṃsāṃ Ks_3.3a
ājñāṃ me dātum arhatha Ks_6.62b
ātaṅkaḥ kusumāyudhaḥ Ks_6.44b
ātmajāvirahaduḥkhakheditam Ks_8.21b
ātmanā kṛtinā ca tvam Ks_2.10c
ātmany eva pralīyase Ks_2.10d
ātmānam ātmanā vetsi Ks_2.10a
ātmānam ātmany avalokayantam Ks_3.50d
ātmānam ādhāya madhur jajṛmbhe Ks_3.24d
ātmānam ālokya ca śobhamānam Ks_7.22a
ātmānam āsannagaṇopanīte Ks_7.36c
ātmānurūpāṃ vidhinopayeme Ks_1.18d
ātmeśvarāṇāṃ na hi jātu vighnāḥ Ks_3.40c
ādade vacasām ante Ks_6.87c
ādarśabimbe stimitāyatākṣī Ks_7.22b
ādāya mūrdhnā madanaḥ pratasthe Ks_3.22b
āditsubhir nūpurasiñjitāni Ks_1.34d
ādhatta lakṣmīḥ kamalātapatram Ks_7.89d
ānanena na tu tāvad īśvaraś Ks_8.80c
ā niṣpatteḥ pratīkṣate Ks_2.37d
āpāṇḍurībhūtamukhacchavīnām Ks_3.33b
āprasādārthinaḥ priyāḥ Ks_6.45d
āplutās tīramandāra- Ks_6.5a
āmananti hi sādhavaḥ Ks_6.31d
āmucyamānābharaṇā cakāse Ks_7.21d
āmṛṣṭaṃ naḥ paraiḥ padam Ks_2.31b
āmekhalaṃ saṃcaratāṃ ghanānāṃ Ks_1.5a
āmrateva sahakāratāṃ yayau Ks_8.78d
ā rasātalamūlāt tvam Ks_6.68c
ārādhanāyāsya sakhīsametāṃ Ks_1.58c
āruhya kailāsam iva pratasthe Ks_7.37d
ārecitabhrūcaturaiḥ kaṭākṣaiḥ Ks_3.5d
āropitaṃ yad giriśena paścād Ks_1.37c
ārohaṇārthaṃ navayauvanena Ks_1.39c
ārdrakesarasugandhi te mukhaṃ Ks_8.76a
ārdrākṣatāropaṇam anvabhūtām Ks_7.88d
āryāpy arundhatī tatra Ks_6.32a
ālalāpa vijayām ahetukam Ks_8.49d
ālokamātreṇa surān aśeṣān Ks_7.46c
ālokamārgaṃ sahasā vrajantyā Ks_7.57a
ālocanāntaṃ śravaṇe vitatya Ks_7.84a
āvarjitajaṭāmauli- Ks_2.26a
āvarjitaṃ nātmaśiro viveda Ks_7.54d
āvarjitā kiṃ cid iva stanābhyāṃ Ks_3.54a
āvarjitāṣṭāpadakumbhatoyāḥ Ks_7.10c
āvibhātacaraṇāya gṛhṇāte Ks_8.33c
āviśadbhir uṭajāṅgaṇaṃ mṛgair Ks_8.38a
āśaṃsatā bāṇagatiṃ vṛṣāṅke Ks_3.14a
āśāsya cintāstimito babhūva Ks_7.87d
āśīrbhir edhayām āsuḥ Ks_6.90c
āśyānakāleyakṛtāṅgarāgām Ks_7.9b
āśramāḥ praviśadagnidhenavo Ks_8.38c
āśvāsayat sucaritārthapadair vacobhiḥ Ks_4.45d
āsaktabāhulatayā Ks_6.8a
āsannapāṇigrahaṇeti pitror Ks_7.4c
āsannabhūpṛṣṭham iyāya devaḥ Ks_7.51d
āsannalāvaṇyaphalo 'dhraroṣṭhaḥ Ks_7.18d
āsav anukto 'pi sahāya eva Ks_3.21b
āsīt puraṃ sānumato 'nurāgād Ks_7.2c
āsīnam āsannaśarīrapātas Ks_3.44c
āsedur oṣadhiprasthaṃ Ks_6.36c
āsevyate bhinnaśikhaṇḍibarhaḥ Ks_1.15d
icchāmi saṃvardhitam ājñayā te Ks_3.3d
icchāvibhūtyor anurūpam adris Ks_7.29a
itas tataś candramarīcigauraiḥ Ks_1.13b
itaḥ sa daityaḥ prāptaśrīr Ks_2.55a
iti cāpi vidhāya dīyatāṃ Ks_4.37a
iti cāha sa dharmayācitaḥ Ks_4.43a
iti cainam uvāca duḥkhitā Ks_4.27a
iti tebhyaḥ stutīḥ śrutvā Ks_2.16a
iti devavimuktaye sthitāṃ Ks_4.39a
iti dvijātau pratikūlavādini Ks_5.74a
iti dhruvecchām anuśāsatī sutāṃ Ks_5.5a
iti praviśyābhihitā dvijanmanā Ks_5.51a
iti buddhyā vimṛśya saḥ Ks_6.87b
iti vo nopadiśyate Ks_6.31b
iti vyāhṛtya vibudhān Ks_2.62a
iti svahastāllikhitaś ca mugdhayā Ks_5.58c
ito gamiśyāmy athaveti vādinī Ks_5.84a
ito niṣīdeti visṛṣṭabhūmiḥ Ks_3.2b
ittham ārādhyamāno 'pi Ks_2.40a
itthaṃbhūto 'smi sūcitaḥ Ks_6.26d
itthaṃ rateḥ kim api bhūtam adṛśyarūpaṃ Ks_4.45a
itthaṃ vidhijñena purohitena Ks_7.86a
ity adbhutaikaprabhavaḥ prabhāvāt Ks_7.36a
ity abhaumam anubhūya śaṅkaraḥ Ks_8.28a
ity ucyate tābhir umā sma namrā Ks_7.28b
ity udāram abhidhāya śaṅkaras Ks_8.77c
ity uvāceśvarān vācaṃ Ks_6.53c
ity ūcivāṃs tam evārthaṃ Ks_6.64a
ity oṣadhiprasthavilāsinīnāṃ Ks_7.69a
idam atrottaraṃ nyāyyam Ks_6.87a
idam ūcur anūcānāḥ Ks_6.15c
idaṃ tu bhaktinamraṃ te Ks_6.73c
indracāpapariveṣaśūnyatāṃ Ks_8.31c
imāṃ hṛdi vyāyatapātam akṣaṇod Ks_5.54c
iyaṃ ca te 'nyā purato viḍambanā Ks_5.70a
iyaṃ namati vaḥ sarvāṃs Ks_6.89c
iyaṃ prapannā tapase tapovanam Ks_5.59d
iyaṃ mahendraprabhṛtīn adhiśriyaś Ks_5.53a
iyeṣa sā kartum avandhyarūpatāṃ Ks_5.2a
īpsitārthakriyodāraṃ Ks_6.90a
īśānasaṃdarśanalālasānām Ks_7.56b
īśo hi jagataḥ pitā Ks_6.80d
īśvaro 'pi divasātyayocitaṃ Ks_8.50a
uccair uccaiḥśravās tena Ks_2.47a
uccairdviṣām īpsitam etad eva Ks_3.14d
uccair hiraṇmayaṃ śṛṅgaṃ Ks_6.72c
uccaistarāṃ vakṣyati śailarājaḥ Ks_7.68d
ucchvasatkamalagandhaye dadau Ks_8.19c
ucchvāsikālāñjanarāgam akṣṇoḥ Ks_7.82b
uta gotraskhaliteṣu bandhanam Ks_4.8b
uta yena bibharṣi tat Ks_6.23b
uttaranti vinikīrya palvalaṃ Ks_8.35a
uttānapāṇidvayasaṃniveśāt Ks_3.45c
uttoraṇaṃ rājapathaṃ prapede Ks_7.63b
utpattaye havirbhoktur Ks_6.28c
utpatya paramarṣayaḥ Ks_6.36b
utpāṭya meruśṛṅgāṇi Ks_2.43a
utsṛṣṭalīlāgatir āgavākṣād Ks_7.58c
udarciṣas tan mithunaṃ cakāse Ks_7.79b
udāharaṇavastuṣu Ks_6.65b
udīrito maṅgalatūryaghoṣaḥ Ks_7.40b
udgāsyatām icchati kiṃnarāṇāṃ Ks_1.8c
udghātaḥ praṇavo yāsāṃ Ks_2.12a
udbhinnayā ratnaśalākayeva Ks_1.24d
udyataṃ prasaheta kaḥ Ks_2.57b
udyānapālasāmānyam Ks_2.36c
udvahañ jaghanabhāradurvahām Ks_8.81b
udvejayaty aṅgulipārṣṇibhāgān Ks_1.11a
udvejitā vṛṣṭibhir āśrayante Ks_1.5c
unnatāvanatabhāvavattayā Ks_8.69a
unnatena sthitimatā Ks_6.30a
unnateṣu śaśinaḥ prabhā sthitā Ks_8.66a
unmīlitaṃ tūlikayeva citraṃ Ks_1.32a
unmukhadvāḥsthavīkṣitāḥ Ks_6.48b
upagūḍhāni savepathūni ca Ks_4.17b
upacārapadaṃ na ced idaṃ Ks_4.9c
upacinvan prabhāṃ tanvīṃ Ks_6.25c
upapannam idaṃ sarvam Ks_6.66a
upaplavāya lokānāṃ Ks_2.32c
upamānam abhūd vilāsināṃ Ks_4.5a
upalabdhasukhas tadā smaraṃ Ks_4.42c
upāttavarṇe carite pinākinaḥ Ks_5.56a
upādade tasya sahasraraśmis Ks_7.41a
upāntabhāgeṣu ca rocanāṅko Ks_7.32c
upekṣate yaḥ ślathalambinīr jaṭāḥ Ks_5.47c
uptaṃ bījam aja tvayā Ks_2.5b
ubhayor vīryam āhitam Ks_2.60b
ubhe eva kṣame voḍhum Ks_2.60a
ubhe mamāstre kuliśaṃ bhavāṃś ca Ks_3.12b
umātanau gūḍhatanoḥ smarasya Ks_7.76c
umāpi nīlālakamadhyaśobhi Ks_3.62a
umāmukhaṃ tu pratipadya lolā Ks_1.43c
umāmukhe bimbaphalādharoṣṭhe Ks_3.67c
umārūpeṇa te yūyaṃ Ks_2.59a
umā vadhūr bhavān dātā Ks_6.82a
umā viśeṣocchvasitaṃ babhūva Ks_7.4d
umāsamakṣaṃ harabaddhalakṣyaḥ Ks_3.64c
umāstanodbhedam anupravṛddho Ks_7.24a
umāṃ sa paśyann ṛjunaiva cakṣuṣā Ks_5.32c
u meti mātrā tapaso niṣiddhā Ks_1.26c
ullasatpratikṛtiprasannayoḥ Ks_8.74b
uvāca cainaṃ paramārthato haraṃ Ks_5.75a
uvāca menā parirabhya vakṣasā Ks_5.3c
ūrumūlanakhamārgarājibhis Ks_8.87a
ūrṇamayaṃ kautukahastasūtram Ks_7.25d
ṛjutāṃ nayataḥ smarāmi te Ks_4.23a
ṛjvāyataṃ saṃnamitobhayāṃsam Ks_3.45b
ṛtavas tam upāsate Ks_2.36d
ṛte kṛśānor na hi mantrapūtam Ks_1.51c
ṛṣayaś codayām āsuḥ Ks_6.65c
ṛṣīñ jyotirmayān sapta Ks_6.3c
ṛṣīn āha mahīdharaḥ Ks_6.89b
ekatas taṭatamālamālinīṃ Ks_8.53c
ekapiṅgalagirau jagadgurur Ks_8.24c
ekasthasaundaryadidṛkṣayeva Ks_1.49d
ekaḥ kāraṇatāṃ gataḥ Ks_2.6d
ekāntaśaityāt kadalīviśeṣāḥ Ks_1.36b
ekaiva mūrtir bibhide tridhā sā Ks_7.44a
ekaiva satyām api putrapaṅktau Ks_7.4a
eko hi doṣo guṇasaṃnipāte Ks_1.3c
etad andhatamasaṃ niraṅkuśaṃ Ks_8.55c
etad ucchvasitapītam aindavaṃ Ks_8.70a
etad udgirati candramaṇḍalaṃ Ks_8.60c
etāvatā nanv anumeyaśobhaṃ Ks_1.37a
etāvad uktvā tanayām Ks_6.89a
ete vayam amī dārāḥ Ks_6.63a
ebhir utkacayituṃ tavālakān Ks_8.72d
evam āli nigṛhītasādhvasaṃ Ks_8.5a
evam indriyasukhasya vartmanaḥ Ks_8.20a
evaṃ yad āttha bhagavann Ks_2.31a
evaṃ vācyaḥ sa kanyārtham Ks_6.31a
evaṃ vādini devarṣau Ks_6.84a
eṣa cārumukhi yogatārayā Ks_8.73a
eṣa vṛkṣaśikhare kṛtāspado Ks_8.36a
ehi viśvātmane vatse Ks_6.88a
airāvatāsphālanakarkaśena Ks_3.22c
ka īpsitārthasthiraniścayaṃ manaḥ Ks_5.5c
kakṣyāntarāṇy adripater viveśa Ks_7.70d
kaṇṭḥe svayaṃgrāhaniṣaktabāhum Ks_3.7d
kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ Ks_3.46c
kaṇṭhasaktaghanabāhubandhanaḥ Ks_8.24b
kaṇṭhasya tasyāḥ stanabandhurasya Ks_1.42a
kaṇṭhe niṣka ivārpitaḥ Ks_2.49d
katham apy ambhasām antar Ks_2.37c
kathaṃ cid adres tanayā mitākṣaraṃ Ks_5.63c
kathaṃ cid īśā manasāṃ babhūvuḥ Ks_3.34d
kathaṃ na jñāsyasi prabho Ks_2.31d
kathaṃ sa lakṣyaprabhavo bhaviṣyati Ks_5.81d
kadā cid āsannasakhīmukhena sā Ks_5.6a
kadā cid ete yadi yogam arhataḥ Ks_5.67b
kanakakalaśarakśābhaktiśobhāsanāthaṃ Ks_7.94c
kanyayeva navadīkṣayā varaḥ Ks_8.73d
kanyārthe hi kuṭumbinaḥ Ks_6.85d
kanyāṃ kila prekṣya pituḥ samīpe Ks_1.50b
kanyāṃ kulasya sthitaye sthitijñaḥ Ks_1.18b
kanyeyaṃ kulajīvitam Ks_6.63b
kapālanetrāntaralabdhamārgair Ks_3.49a
kapālam evāmalaśekharaśrīḥ Ks_7.32b
kapāli vā syād atha venduśekharaṃ Ks_5.78c
kapolakaṇḍūḥ karibhir vinetuṃ Ks_1.9a
kapoladeśe kalamāgrapiṅgalāḥ Ks_5.47d
kapolasaṃsarpiśikhaḥ sa tasyā Ks_7.81c
kam aparam avaśaṃ na viprakuryur Ks_6.95c
kamalākaraśobhinā Ks_2.29b
kampena mūrdhnaḥ śatapatrayoniṃ Ks_7.46a
kayācid udveṣṭanavāntamālyaḥ Ks_7.57b
kayāsi kāmin suratāparādhāt Ks_3.8a
karaṇaṃ yat tava kāntimattayā Ks_4.5b
karaṇair murajasvanāḥ Ks_6.40d
karasthadarbhapraṇayāpahāriṣu Ks_5.35b
karāgrasaṃsparśanimīlitākṣīm Ks_7.80b
kariśyatām ābharaṇāntaratvam Ks_7.34b
kareṇa bhānor bahulāvasāne Ks_7.8c
kareṇa ruddho 'pi na keśapāśaḥ Ks_7.57d
kareṇa śaṃbhor valayīkṛtāhinā Ks_5.66c
karoti pādāv upagamya maulinā Ks_5.80c
karoti lakṣyaṃ ciram asya cakṣuṣo Ks_5.49c
karo 'yam āmuktavivāhakautukaḥ Ks_5.66b
karṇacāmaravighaṭṭitekṣaṇaiḥ Ks_8.42b
karṇapūraracanākṛte tava Ks_8.62b
karṇārpito lodhrakaṣāyarūkṣe Ks_7.17a
karṇāvasaktadviguṇākṣasūtram Ks_3.46b
karṇāvasaktāmaladantapatraṃ Ks_7.23c
kartavyaṃ vo na paśyāmi Ks_6.61a
kartum āgatakutūhalaḥ śaśī Ks_8.68d
karmabandhacchidaṃ dharmaṃ Ks_2.51c
karma yajñaḥ phalaṃ svargas Ks_2.12c
kalapuṃskokilaśabdasūcitaḥ Ks_4.14b
kalā ca sā kāntimatī kalāvatas Ks_5.71c
kalpadrumavibhūṣaṇaiḥ Ks_2.39d
kalpavṛkṣamadhu bibhratī svayam Ks_8.75b
kalpavṛkṣaśikhareṣu saṃprati Ks_8.68a
kalpavṛkṣā ivāśritāḥ Ks_6.6d
kalpitānyonyasāmarthyaiḥ Ks_6.76a
kalpitāḥ sveṣu veśmasu Ks_2.43d
kalyāṇi vīraprasavā bhaveti Ks_7.87b
kasyārthadharmau vada pīḍayāmi Ks_3.6c
kasyāścid āsīd raśanā tadānīm Ks_7.61c
kāñcīguṇasthānam aninditāyāḥ Ks_1.37b
kāṭhinyaṃ sthāvare kāye Ks_6.73a
kāni kāni na cakāra lajjayā Ks_8.11d
kāntir bhruvor ānatalekhayor yā Ks_1.47b
kāmadohadamanoharaṃ vapuḥ Ks_8.1d
kām apy abhikhyāṃ sphuritair apuṣyad Ks_7.18c
kāmas tu bāṇāvasaraṃ pratīkṣya Ks_3.64a
kāmasya puṣpavyatiriktam astraṃ Ks_1.31c
kāmasya sopānam iva prayuktam Ks_1.39d
kāmasyocchvāsitaṃ manaḥ Ks_6.14d
kāmaḥ puraḥśukram iva prayāṇe Ks_3.43b
kām ekapatnīvrataduḥkhaśīlāṃ Ks_3.7a
kārite pārvatīṃ prati Ks_6.14b
kāryaṃ trayāṇām api viṣṭapānām Ks_3.20b
kāryaṃ tvayā naḥ pratipannakalpam Ks_3.14b
kāryā tvayā muktavicārayeti Ks_7.83d
kārye guruṇy ātmasamaṃ niyokṣye Ks_3.13b
kālakrameṇātha tayoḥ pravṛtte Ks_1.19a
kālaḥ kaścit pratīkṣyatām Ks_2.54b
kālāñjanaṃ maṅgalam ity upāttam Ks_7.20d
kālī kapālābharaṇā cakāse Ks_7.39b
kāle prayuktā khalu kāryavidbhir Ks_7.93c
kāṣṭhāgatasneharasānuviddhaṃ Ks_3.35c
kiṅkarāḥ prabhaviṣṇuṣu Ks_6.62d
kinnarair uṣasi gītamaṅgalaḥ Ks_8.85d
kim akāraṇam eva darśanaṃ Ks_4.7c
kim ity apāsyābharaṇāni yauvane Ks_5.44a
kim idaṃ dyutim ātmīyāṃ Ks_2.19a
kim ebhir āśopahatātmavṛttibhiḥ Ks_5.76d
kiyac ciraṃ śrāmyasi gauri vidyate Ks_5.50a
kiraṇaparikṣayadhūsarā pradoṣam Ks_4.46d
kirīṭabaddhāñjalayo nipatya Ks_7.92b
kiṃ kathyate śrīr ubhayasya tasya Ks_7.78d
kiṃ cāyam aridurvāraḥ Ks_2.21a
kiṃ cit kvaṇatkiṃnaram adhyuvāsa Ks_1.54d
kiṃcitprakāśastimitogratārair Ks_3.47a
kiṃcitsamucchvāsitapatralekham Ks_3.38b
kiṃcidvyavasthāpitasaṃhṛtāni Ks_7.75b
kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ Ks_7.18b
kiṃ na vetsi sahadharmacāriṇaṃ Ks_8.51c
kiṃ punar brahmayoner yas Ks_6.18c
kiṃ yena sṛjasi vyaktam Ks_6.23a
kiṃ vilāsini madaḥ kariṣyati Ks_8.76d
kīrtayaḥ saritaś ca te Ks_6.69d
kukṣir ādhāratāṃ gataḥ Ks_6.67d
kuḍmalīkṛtasarojalocanaṃ Ks_8.63c
kuṇṭhitāśrīva lakṣyate Ks_2.20d
kutūhalād unmukhapauradṛṣṭaḥ Ks_7.51b
kuberaguptāṃ diśam uṣṇaraśmau Ks_3.25a
kuberasya manaḥśalyaṃ Ks_2.22a
kurute 'sminn amoghe 'pi Ks_2.23c
kuru saṃprati tāvad āśu me Ks_4.35c
kuryāṃ harasyāpi pinākapāṇer Ks_3.10c
kurvatīṃ priyatamām avārayat Ks_8.87d
kurvanti vālavyajanaiś camaryaḥ Ks_1.13d
kulapratiṣṭḥāṃ praṇamayya mātā Ks_7.27b
kule prasūtiḥ prathamasya vedhasas Ks_5.41a
kuśāṅkurādānaparikṣatāṅguliḥ Ks_5.11c
kusumasteyasādhvasāt Ks_2.35b
kusumāyudhapatni durlabhas Ks_4.40a
kusumāyojitakārmuko madhuḥ Ks_4.24b
kusumāstaraṇe sahāyatāṃ Ks_4.35a
kusumotkiravīciṣu Ks_6.5b
kṛtavān asi vipriyaṃ na me Ks_4.7a
kṛtavyāvṛttayaḥ paraiḥ Ks_2.27d
kṛtaṃ tapaḥsādhanam etayā vapuḥ Ks_5.52d
kṛtābhiśekāṃ hutajātavedasaṃ Ks_5.16a
kṛtābhyanujñā guruṇā garīyasā Ks_5.7b
kṛtāsanaparigrahaḥ Ks_6.53b
kṛto 'kṣasūtrapraṇayī tayā karaḥ Ks_5.11d
kṛtopakāreva ratir babhūva Ks_3.73d
kṛtvevopaniveśitam Ks_6.37d
kṛṣṇatvacaṃ granthimatīṃ dadhānam Ks_3.46d
kṛṣṇena dehodvahanāya śeṣaḥ Ks_3.13d
kḷptāsanaṃ kautukavedimadhyam Ks_7.12d
kḷptopacārāṃ caturasravedīṃ Ks_7.88a
kenāpi kāmena tapaś cacāra Ks_1.57d
kenābhyasūyā padakāṅkṣiṇā te Ks_3.4a
keyūracūrṇīkṛtalājamuṣṭiṃ Ks_7.69c
kevalaṃ priyatamādayālunā Ks_8.84a
keśāntam antaḥkusumaṃ tadīyam Ks_7.14b
kaitakair iva rajobhir āvṛtam Ks_8.58d
kaitavena śayite kutūhalāt Ks_8.3a
kaiścid eva divasais tadā tayoḥ Ks_8.15c
koṭayaḥ kuṭilakeśi bhānty amūḥ Ks_8.45b
krandator viparivṛttakaṇṭhayoḥ Ks_8.32b
krameṇa pādagrahaṇaṃ satīnām Ks_7.27d
krāntāni pūrvaṃ kamalāsanena Ks_7.70c
kriyatāṃ katham antyamaṇḍanaṃ Ks_4.22a
kriyante nandanadrumāḥ Ks_2.41d
kriyāṇāṃ khalu dharmyāṇāṃ Ks_6.13c
krīḍārasaṃ nirviśatīva bālye Ks_1.29d
krītas tapobhir iti vādini candramaulau Ks_5.86b
kruddhe 'pi pakṣacchidi vṛtraśatrāv Ks_1.20c
krūre pratihatakriyāḥ Ks_2.48b
krodhaṃ prabho saṃhara saṃhareti Ks_3.72a
klamaṃ yayau kandukalīlayāpi yā Ks_5.19a
kliśnāti bhuvanatrayam Ks_2.40b
kliṣṭakeśam avaluptacandanaṃ Ks_8.83a
kliṣṭamanmatham api priyaṃ prabhor Ks_8.8c
kleśaḥ phalena hi punar navatāṃ vidhatte Ks_5.86d
kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā Ks_5.73b
kva nīlakaṇṭha vrajasīty alakṣyavāg Ks_5.57c
kva nu te hṛdayaṃgamaḥ sakhā Ks_4.24a
kva nu māṃ tvadadhīnajīvitāṃ Ks_4.6a
kṣaṇam apy utsahate na māṃ vinā Ks_4.36d
kṣaṇamātraṃ kila jīviteti me Ks_4.21b
kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ Ks_7.13b
kṣatahuṃkāraśaṃsinaḥ Ks_2.26d
kṣitidharapatikanyām ādadānaḥ kareṇa Ks_7.94b
kṣitiviracitaśayyaṃ kautukāgāram āgāt Ks_7.94d
kṣīrodaveleva saphenapuñjā Ks_7.26a
kṣuṇṇāni haritāṃ khuraiḥ Ks_2.43b
kṣudre 'pi nūnaṃ śaraṇaṃ prapanne Ks_1.12c
kṣetrābhyantaravartinam Ks_6.77b
khaḍge niṣaktapratimaṃ dadarśa Ks_7.36d
khaṃ prasuptam iva saṃsthite ravau Ks_8.43a
khaṃ hṛtātapajalaṃ vivasvatā Ks_8.37c
khilībhūte vimānānāṃ Ks_2.45c
khe khelagāmī tam uvāha vāhaḥ Ks_7.49a
khe vyagāhata taraṅgiṇīm umā Ks_8.26c
gaganād avatīrṇā sā Ks_6.49a
gaṅgāpravāhokṣitadevadāru Ks_1.54b
gaṅgāsrotaḥparikṣipta- Ks_6.38a
gajabhagne patanāya vallarī Ks_4.31d
gajājinasyaiva dukūlabhāvaḥ Ks_7.32d
gajājinaṃ śoṇitabinduvarṣi ca Ks_5.67d
gajājinālambi dukūladhāri vā Ks_5.78b
gajāya gaṇḍūṣajalaṃ kareṇuḥ Ks_3.37b
gaṇayām āsa pārvatī Ks_6.84d
gaṇā nameruprasavāvataṃsā Ks_1.55a
gaṇāś ca giryālayam abhyagacchan Ks_7.71c
gata eva na te nivartate Ks_4.30a
gatim aṅgena ca jīvitena ca Ks_4.22d
gateṣu līlāñcitavikrameṣu Ks_1.34b
gantum aicchad avalambitāṃśukā Ks_8.2b
gantuṃ pravṛtte samayaṃ vilaṅghya Ks_3.25b
gandhamādanagiriṃ vyagāhata Ks_8.28d
gandhamādanavanādhidevatā Ks_8.75d
gandhamādanavanāntamārutāḥ Ks_8.86d
gamitaḥ so 'pi suhṛdgatāṃ gatim Ks_4.24d
garjitānantarāṃ vṛṣṭiṃ Ks_2.53c
garbhavāsa iva vartate niśi Ks_8.56d
garbho 'bhavad bhūdhararājapatnyāḥ Ks_1.19d
gāḍhadantapadatāḍitādharam Ks_8.88b
gāḍhapaṅktam ativāhitātapāḥ Ks_8.35b
gām adhāsyat kathaṃ nāgo Ks_6.68a
giriśam upacacāra pratyahaṃ sā sukeśī Ks_1.60c
gītāntareṣu śramavārileśaiḥ Ks_3.38a
guṇakṛtye dhanuṣo niyojitā Ks_4.15b
guṇatrayavibhāgāya Ks_2.4c
guptāv api manoharam Ks_6.38d
guruśokām anuroditīva mām Ks_4.15d
guruṃ netrasahasreṇa Ks_2.29c
guruḥ pragalbhe 'pi vayasy ato 'syās Ks_1.51a
gurūpadeśād vadanaṃ nināya Ks_7.81b
guror niyogāc ca nagendrakanyā Ks_3.17a
guho 'pi yeṣāṃ prathamāptajanmanāṃ Ks_5.14c
gṛhamedhiphalaṃ mayā Ks_6.88d
gṛhayantrapatākāśrīr Ks_6.41c
gṛhītapatyudgamanīyavastrā Ks_7.11b
gṛhe gṛhe vyagrapuraṃdhrivargam Ks_7.2b
goptāraṃ surasainyānāṃ Ks_2.52a
gorocanākṣepanitāntagaure Ks_7.17b
gorocanāpatravibhaṅgam aṅgam Ks_7.15b
ghaṭastanaprasravaṇair vyavardhayat Ks_5.14b
ghūrṇamānanayanaṃ skhalatkathaṃ Ks_8.80a
cakāra karṇacyutapallavena Ks_3.62c
cakravākamithunaṃ viḍambyate Ks_8.61d
cakravākasamavṛttim ātmanaḥ Ks_8.51d
cakre padaṃ patraviśeṣakeṣu Ks_3.33d
cakṣur unmiṣati sasmitaṃ priye Ks_8.3c
cakṣuṣā ciram umāmukhaṃ papau Ks_8.80d
cacāla bālā stanabhinnavalkalā Ks_5.84b
caturaiḥ surakāminījanaiḥ Ks_4.20c
caturdigīśān avamatya māninī Ks_5.53b
caturmukhasamīritā Ks_2.17b
catuṣkapuṣpaprakarāvikīrṇayoḥ Ks_5.68a
candrakāntajalabindubhir giriḥ Ks_8.67b
candrapādajanitapravṛttibhiś Ks_8.67a
candrabimbanihitākṣṇi candrikā Ks_8.74d
candraṃ gatā padmaguṇān na bhuṅkte Ks_1.43a
candrikā satimirā girer iyam Ks_8.69b
candreṇa nityaṃ pratibhinnamauleś Ks_7.35c
candrodayārambha ivāmburāśiḥ Ks_3.67b
caraṇaṃ nirmitarāgam ehi me Ks_4.19d
caraṇau rañjayanty asyāś Ks_6.81c
carācarāṇāṃ bhūtānāṃ Ks_6.67c
caritārthā catuṣṭayī Ks_2.17d
cāṭukāra iva dakṣiṇānilaḥ Ks_8.25d
cāṭumat kṣaṇaviyogakātaram Ks_8.15b
cāpena te karma na cātihiṃsram Ks_3.20c
cāmaraiḥ surabandīnāṃ Ks_2.42c
ciccheda sādṛśyakathāprasaṅgam Ks_7.16d
citranyastā iva gatāḥ Ks_2.24c
citrārpitārambham ivāvatasthe Ks_3.42d
cintitopasthitāṃs tāvac Ks_6.24c
cirakālārjitaṃ yaśaḥ Ks_2.47d
ciravyavasthāpitavāg abhāṣata Ks_5.63d
cirasya dṛṣṭeva mṛtotthiteva Ks_7.4b
cirāya karṇotpalaśūnyatāṃ gate Ks_5.47b
cireṇa nābhiṃ prathamodabindavaḥ Ks_5.24d
cirojjhitālaktakapāṭalena te Ks_5.34c
cīnāṃśukaiḥ kalpitaketumālam Ks_7.3b
cumbatīva rajanīmukhaṃ śaśī Ks_8.63d
cumbanādalakacūrṇadūṣitaṃ Ks_8.19a
cumbaneṣv adharadānavarjitaṃ Ks_8.8a
cūḍāmaṇimarīcibhiḥ Ks_6.81d
cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya Ks_7.35d
cūtapravāloṣṭham alaṃcakāra Ks_3.30d
cūtayaṣṭir ivābhyāṣye Ks_6.2c
cūtāṅkurāsvādakaṣāyakaṇṭhaḥ Ks_3.32a
celuś cīraparigrahāḥ Ks_6.93d
codayām āsa vāsavaḥ Ks_2.29d
cchāyām adhaḥsānugatāṃ niṣevya Ks_1.5b
cyutakeśaradūṣitekṣaṇāny Ks_4.8c
chādhi naḥ karavāma kim Ks_6.24d
chettum agranakhasaṃpuṭaiḥ karāḥ Ks_8.62d
jagaccharaṇyasya nirāśiṣaḥ sataḥ Ks_5.76c
jagadanto nirantakaḥ Ks_2.9b
jagad ājñāṃ sasurāsuraṃ tava Ks_4.29b
jagadādir anādis tvaṃ Ks_2.9c
jagadīśo nirīśvaraḥ Ks_2.9d
jagadyonir ayonis tvaṃ Ks_2.9a
jagāma gaurī śikharaṃ śikhaṇḍimat Ks_5.7d
jagrāha tāmrāṅgulim aṣṭamūrttiḥ Ks_7.76b
jaṅgamaṃ praiṣyabhāve vaḥ Ks_6.58a
jaṅghe śubhe sṛṣṭavatas tadīye Ks_1.35b
jaṭābhir apy evam abhūt tadānanam Ks_5.9b
jano 'yam uccaiḥpadalaṅghanotsukaḥ Ks_5.64b
jayāya senānyam uśanti devāḥ Ks_3.15b
jayāśā yatra cāsmākaṃ Ks_2.49a
jayeti vācā mahimānam asya Ks_7.43c
jalasaṃghāta ivāsi vidrutaḥ Ks_4.6d
jalāny api snānavidhikṣamāṇi te Ks_5.33b
jahuḥ parigrahavrīḍāṃ Ks_6.34c
jāta eṣa pariśuddhamaṇḍalaḥ Ks_8.65b
jātarūparasagauramaṇḍalaḥ Ks_8.36b
jātavedomukhān māyī Ks_2.46c
jātās tadūrvor upamānabāhyāḥ Ks_1.36d
jāte pariṇayonmukhe Ks_6.34b
jāmātur agresaratām upetya Ks_7.55b
jāmbūnadavataṃsakām Ks_6.91b
jāyāpatī laukikam eṣitavyam Ks_7.88c
jālāntarapreṣitadṛṣtir anyā Ks_7.60a
jāhnavīpulinacārudarśanam Ks_8.82b
jitasiṃhabhayā nāgā Ks_6.39a
jitendriye śūlini puṣpacāpaḥ Ks_3.57c
jñātamanmatharasā śanaiḥ śanaiḥ Ks_8.13c
jyotirbhir udyadbhir iva triyāmā Ks_7.21b
jyotiṣām avanatāsu paṅktiṣu Ks_8.84b
jyotiṣāṃ pratibimbāni Ks_6.42c
jyotiḥprarohair uditaiḥ śirastaḥ Ks_3.49b
jyotīṃṣīva mukhāni vaḥ Ks_2.19d
jyotsnayā janitarūpasaṃśayam Ks_8.71b
jyotsnāntarāṇīva kalāntarāṇi Ks_1.25d
jyotsnābhiṣekadviguṇadyutīni Ks_7.63d
jvalana iva samudrāntargatas tajjaleṣu Ks_8.91d
jvalann iva brahmamayena tejasā Ks_5.30b
jvalanmaṇiśikhāś cainaṃ Ks_2.38a
tacchaṅkinaḥ pūrvam iva praroham Ks_7.76d
tacchāsanāt kānanam eva sarvaṃ Ks_3.42c
taṭābhighātād iva lagnapaṅke Ks_7.49c
tataḥ paramam ity uktvā Ks_6.35a
tatāra tārādhipakhaṇḍadhārī Ks_7.48d
tato gaṇaiḥ śūlabhṛtaḥ purogair Ks_7.40a
tato gṛhītaṃ nu mṛgāṅganābhiḥ Ks_1.46d
tato 'nukuryād viśadasya tasyās Ks_1.44c
tato bhujaṃgādhipateḥ phaṇāgrair Ks_3.59a
tato mandāniloddhūta- Ks_2.29a
tatkarāmbuvinimīlitekṣaṇā Ks_8.26b
tatkṛtānugrahāpekṣī Ks_2.39a
tatkṣaṇaṃ viparivartitahriyor Ks_8.79a
tatkṣaṇaṃ harabandhunā Ks_6.93b
tatkṣaṇaṃ hṛtavilocano haraḥ Ks_8.87b
tatpūrvapāṇigrahaṇānurūpam Ks_7.30b
tat prakāśayati yāvad udgataṃ Ks_8.43c
tatpratyayāc ca kusumāyudhabandhur enām Ks_4.45c
tat prayātauṣadhiprasthaṃ Ks_6.33a
tatra kāñcanaśilātalāśrayo Ks_8.29a
tatra tatra vijahāra saṃpatann Ks_8.21c
tatra niścitya kandarpam Ks_2.63a
tatra vetrāsanāsīnān Ks_6.53a
tatra haṃsadhavalottaracchadaṃ Ks_8.82a
tatrāgnim ādhāya samitsamiddhaṃ Ks_1.57a
tatrāvatīryācyutadattahastaḥ Ks_7.70a
tatreśvaro viṣṭarabhāg yathāvat Ks_7.72a
tathā ca tasyāṃ hariṇā viśaśvasuḥ Ks_5.15b
tathā na gāṅgaiḥ salilair divaś cyutaiḥ Ks_5.37b
tathāpi tāvat kasmiṃś cid Ks_6.62a
tathābhitaptaṃ savitur gabhastibhir Ks_5.21a
tathāvidhas tāvad aśeṣam astu saḥ Ks_5.82b
tathāvidhaṃ prema patiś ca tādṛśaḥ Ks_5.2d
tathā samakṣaṃ dahatā manobhavaṃ Ks_5.1a
tathā hi te śīlam udāradarśane Ks_5.36c
tathā hi nṛtyābhinayakriyācyutaṃ Ks_5.79c
tathā hi śeṣendriyavṛttir āsāṃ Ks_7.64c
tatheti śeṣām iva bhartur ājñām Ks_3.22a
tathaiva tasthuḥ phaṇaratnaśobhāḥ Ks_7.34d
tathaiva vātāyanasaṃnikarṣaṃ Ks_7.59c
tathaivocchirasā tvayā Ks_6.70d
tadaṅgasaṃsargam avāpya kalpate Ks_5.79a
tad anu jvalanaṃ madarpitaṃ Ks_4.36a
tad apy apākīrṇam ataḥ priyaṃvadāṃ Ks_5.28c
tadarthinī tvaṃ punar eva vartase Ks_5.65b
tadardhabhāgena labhasva kāṅkṣitaṃ Ks_5.50c
tad asti kiṃ vyastam api trilocane Ks_5.72d
tad āgamanakāryaṃ naḥ Ks_6.74a
tadānanaśrīr alakaiḥ prasiddhaiś Ks_7.16c
tadānapekṣya svaśarīramārdavaṃ Ks_5.18c
tadāpātabhayāt pathi Ks_2.45d
tadāprabhṛty unmadanā pitur gṛhe Ks_5.55a
tadāprabhṛty eva vimuktasaṅgaḥ Ks_1.53c
tadā sahāsmābhir anujñayā guror Ks_5.59c
tad icchāmo vibho sṛṣṭaṃ Ks_2.51a
tad idaṃ kriyatām anantaraṃ Ks_4.32a
tad idaṃ gatam īdṛśīṃ daśāṃ Ks_4.5c
tad idaṃ parirakṣa śobhane Ks_4.44a
tadīyās toyadeṣv adya Ks_2.50a
tad īṣadārdrāruṇagaṇḍalekham Ks_7.82a
tad eva jātaṃ tilakakriyāyāḥ Ks_7.33d
tad eva jātaṃ vacanaṃ smarasya Ks_3.32d
tad gaccha siddhyai kuru devakāryam Ks_3.18a
tadgauravān maṅgalamaṇḍanaśrīḥ Ks_7.31a
taddarśanād abhūc chambhor Ks_6.13a
taddarśitāḥ prāñjalayaḥ praṇemuḥ Ks_7.45d
taddarśinam udāsīnaṃ Ks_2.13c
taddukūlam atha cābhavat svayaṃ Ks_8.4c
tad dhi tīrthaṃ pracakṣate Ks_6.56d
tad brūta vatsāḥ kim itaḥ Ks_2.28a
tadbhaktisaṃkṣiptabṛhatpramāṇam Ks_7.37c
tadvāpyo dhāma sāṃpratam Ks_2.44d
tadvisṛṣṭāḥ kham udyayuḥ Ks_6.94d
tanutāṃ duḥkham anaṅga mokṣyati Ks_4.13d
tanoti ravir ātapam Ks_2.33b
tanmātaraṃ cāśrumukhīṃ Ks_6.92a
tan muhūrttam anumantum arhasi Ks_8.48a
tanmekhalāmadhyamaṇer ivārciḥ Ks_1.38d
tapasā tatpravaṇīkṛto haraḥ Ks_4.42b
tapasām upabhuñjānāḥ Ks_6.10c
tapasvinaḥ sthāṇuvanaukasas tām Ks_3.34a
tapasvinām apy upadeśatāṃ gatam Ks_5.36d
tapasvināṃ dūram adhaś cakāra sā Ks_5.29d
tapasvine tāmrarucā kareṇa Ks_3.65b
tapaḥ kiledaṃ tadavāptisādhanaṃ Ks_5.64c
tapaḥkṛśām abhyupapatsyate sakhīṃ Ks_5.61c
tapaḥ kva vatse kva ca tāvakaṃ vapuḥ Ks_5.4b
tapaḥparāmarśavivṛddhamanyor Ks_3.71a
tapaḥphalaṃ syāt kim ataḥ paraṃ vada Ks_5.41d
tapaḥ śarīraiḥ kaṭhinair upārjitaṃ Ks_5.29c
tapaḥsamādheḥ pratikūlavartī Ks_3.24b
tapātyaye vāribhir ukṣitā navair Ks_5.23c
tapo mahat sā carituṃ pracakrame Ks_5.18d
tapovanaṃ tac ca babhūva pāvanam Ks_5.17d
tam anvagacchat prathamo vidhātā Ks_7.43a
tam anvag indrapramukhāś ca devāḥ Ks_7.71a
tam artham iva bhāratyā Ks_6.79a
tam avekṣya ruroda sā bhṛśaṃ Ks_4.26a
tamaḥpāre vyavasthitam Ks_2.58b
tam ātitheyī bahumānapūrvayā Ks_5.31a
tam āśu vighnaṃ tapasas tapasvī Ks_3.74a
tam imaṃ kuru dakṣiṇetaraṃ Ks_4.19c
tam ṛddhimadbandhujanādhirūḍhair Ks_7.52a
tam ekadṛśyaṃ nayanaiḥ pibantyo Ks_7.64a
tam eva menā duhituḥ kathaṃcid Ks_7.24c
tayā gṛhītaṃ nu mṛgāṅganābhyas Ks_1.46c
tayā tu tasyārdhaśarīrabhājā Ks_7.28c
tayā duhitrā sutarāṃ savitrī Ks_1.24a
tayā pravṛddhānanacandrakāntyā Ks_7.74a
tayā munīnāṃ caritaṃ vyagāhyata Ks_5.19b
tayā vyāhṛtasaṃdeśā Ks_6.2a
tayā sa pūtaś ca vibhūṣitaś ca Ks_1.28d
tayor upary āyatanāladaṇḍam Ks_7.89c
tayoḥ samāpattiṣu kātarāṇi Ks_7.75a
tava cetasi vartate Ks_6.18d
tava tac cāru vapur na dṛśyate Ks_4.18d
tava prasādāt kusumāyudho 'pi Ks_3.10a
tava priyaṃ yaś caturāvalokinaḥ Ks_5.49b
tava bhartā na cirād bhaviṣyati Ks_4.40b
tavākṣisādṛśyam iva prayuñjate Ks_5.35d
tavānuvṛttiṃ na ca kartum utsahe Ks_5.65d
tavaiva nāmāstragatiḥ kṛtī tvam Ks_3.19b
tasthau nivṛttānyavarābhilāṣaḥ Ks_1.51b
tasthau vṛṣāṅkāgamanapratīkṣaḥ Ks_7.29d
tasmāt pradeśāc ca vitānavantaṃ Ks_7.12a
tasminn apatye na jagāma tṛptim Ks_1.27b
tasminn upāyāḥ sarve naḥ Ks_2.48a
tasmin maghonas tridaśān vihāya Ks_3.1a
tasmin muhūrte purasundarīṇām Ks_7.56a
tasmin vane saṃyamināṃ munīnāṃ Ks_3.24a
tasmin viprakṛtāḥ kāle Ks_2.1a
tasmin samiddhārciṣi lājamokṣam Ks_7.80d
tasmin saṃyaminām ādye Ks_6.34a
tasmin surāṇāṃ vijayābhyupāye Ks_3.19a
tasmai jayāśīḥ sasṛje purastāt Ks_7.47a
tasmai śaśaṃsa praṇipatya nandī Ks_3.60a
tasmai himādreḥ prayatāṃ tanūjāṃ Ks_3.16a
tasya jātu malayasthalīrate Ks_8.25a
tasya tac chiduramekhalāguṇaṃ Ks_8.83c
tasya paśyati lalāṭalocane Ks_8.7c
tasyātmā śitikaṇṭhasya Ks_2.61a
tasyānumene bhagavān vimanyur Ks_7.93a
tasyāḥ kapole parabhāgalābhād Ks_7.17c
tasyāḥ karaṃ śailagurūpanītaṃ Ks_7.76a
tasyāḥ kṛtī kṛtyam aśeṣayitvā Ks_7.29b
tasyāḥ praviṣṭā natanābhirandhraṃ Ks_1.38a
tasyāḥ śarīre pratikarma cakrur Ks_7.6c
tasyāḥ śalākāñjananirmiteva Ks_1.47a
tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ Ks_3.61a
tasyāḥ sujātotpalapatrakānte Ks_7.20a
tasyopakaṇṭhe ghananīlakaṇṭḥaḥ Ks_7.51a
tasyopāyanayogyāni Ks_2.37a
taṃ kalābhir niṣevate Ks_2.34b
taṃ keśapāśaṃ prasamīkṣya kuryur Ks_1.48c
taṃ deśam āropitapuṣpacāpe Ks_3.35a
taṃ mātaro devam anuvrajantyaḥ Ks_7.38a
taṃ muhur dūtahāritaiḥ Ks_2.39b
taṃ yathātmasadṛśaṃ varaṃ vadhūr Ks_8.16a
taṃ lokapālāḥ puruhūtamukhyāḥ Ks_7.45a
taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir Ks_5.85a
tānapradāyitvam ivopagantum Ks_1.8d
tān arghyān arghyam ādāya Ks_6.50a
tāpanīyam iva setubandhanam Ks_8.34d
tām agauravabhedena Ks_6.12a
tām apāyayata pānam ambikām Ks_8.77d
tām arcitābhyaḥ kuladevatābhyaḥ Ks_7.27a
tām asmadarthe yuṣmābhir Ks_6.29a
tām imāṃ timiravṛddhipīḍitāṃ Ks_8.53a
tāmrauṣṭhaparyastarucaḥ smitasya Ks_1.44d
tārakākhyo mahāsuraḥ Ks_2.32b
tārakeṇa divaukasaḥ Ks_2.1b
tālavṛntānilādhikam Ks_2.35d
tāvat patākākulam indumaulir Ks_7.63a
tāvat sa vahnir bhavanetrajanmā Ks_3.72c
tāvad varasyāpi kuberaśaile Ks_7.30a
tāv etya paścāṭ kanakāsanasthau Ks_7.88b
tāv eva pitarau smṛtau Ks_2.7d
tāsāṃ ca paścāt kanakaprabhāṇāṃ Ks_7.39a
tāsāṃ tvaṃ prabhavo girām Ks_2.12d
tāsāṃ mukhair āsavagandhagarbhair Ks_7.62a
tāṃ kārayām āsa vadhūṃ purodhās Ks_7.80c
tāṃ janmane śailavadhūṃ prapede Ks_1.21d
tāṃ nāradaḥ kāmacaraḥ kadā cit Ks_1.50a
tāṃ pārvatīty ābhijanena nāmnā Ks_1.26a
tāṃ pulomatanayālakocitaiḥ Ks_8.27a
tāṃ praṇāmādarasrasta- Ks_6.91a
tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ Ks_7.13a
tāṃ lodhrakalkena hṛtāṅgatailām Ks_7.9a
tāṃ vilambitapanīyamekhalām Ks_8.81a
tāṃ vilokya jananī samāśvasat Ks_8.12b
tāṃ vīkṣya līlācaturām anaṅgaḥ Ks_1.47c
tāṃ vīkṣya sarvāvayavānavadyāṃ Ks_3.57a
tāṃ haṃsamālāḥ śaradīva gaṅgāṃ Ks_1.30a
tithau ca jāmitraguṇānvitāyām Ks_7.1b
tiraskariṇyo jaladā bhavanti Ks_1.14d
tiryag ūrdhvam adhastāc ca Ks_6.71a
tisṛbhis tvam avasthābhir Ks_2.6a
tīvrābhiṣaṅgaprabhaveṇa vṛttim Ks_3.73a
turāsāhaṃ purodhāya Ks_2.1c
tulāṃ yad ārohati dantavāsasā Ks_5.34d
tuṣāravṛṣṭikṣatapadmasaṃpadāṃ Ks_5.27c
tuṣārasaṃghātaśilātaleṣv api Ks_5.55d
tuṣārasaṃghātaśilāḥ khurāgraiḥ Ks_1.56a
te cākāśam asiśyāmam Ks_6.36a
tejasi vyavahite sumeruṇā Ks_8.55b
tejaso mahata īdṛśī gatiḥ Ks_8.43b
te tryahād ūrdhvam ākhyāya Ks_6.93c
tena tatparigṛhītavakṣasā Ks_8.84c
tena bhaṅgiviṣamottaracchadaṃ Ks_8.89a
tena mānini mamātra gauravam Ks_8.52d
tena yojitasaṃbandhaṃ Ks_6.30c
tenāmaravadhūhastaiḥ Ks_2.41a
te 'pi pratiyayur divam Ks_2.62d
te prabhāmaṇḍalair vyoma Ks_6.4a
te 'bhinandya girer vacaḥ Ks_6.90b
teṣām āvir abhūd brahmā Ks_2.2,a
teṣāṃ madhyagatā sādhvī Ks_6.11a
te sadmani girer vegād Ks_6.48a
te sarve sarvatomukham Ks_2.3b
te himālayam āmantrya Ks_6.94a
toyāntar bhāskarālīva Ks_6.49c
tau kṣaṇaṃ śithilitopagūhanau Ks_8.86a
tau dampatī triḥ pariṇīya vahnim Ks_7.80a
tau sandhiṣu vyañjitavṛttibhedaṃ Ks_7.91a
tyaktānyakāryāṇi viceṣṭitāni Ks_7.56d
trinetravakṣaḥ sulabhaṃ tavāpi yat Ks_5.69b
tribhāgaśeṣāsu niśāsu ca kṣaṇam Ks_5.57a
trimārgayeva tridivasya mārgaḥ Ks_1.28b
trilokanāthaḥ pitṛsadmagocaraḥ Ks_5.77b
trilokasaundaryam ivoditaṃ vapuḥ Ks_5.41b
trilocanavadhūr iti Ks_6.89d
trilocanas tām upacakrame ca Ks_3.66b
trivargasāraḥ pratibhāti bhāvini Ks_5.38b
trivikramodyatasyāsīt Ks_6.71c
trisrotasaḥ kāntim atītya tasthau Ks_7.15d
trailokyavandyena kṛtapraṇāmaḥ Ks_7.54b
tryambakaṃ saṃyaminaṃ dadarśa Ks_3.44d
tvaguttarāsaṅgavatīm adhītinīm Ks_5.16b
tvatkulodbhūtaye vidhiḥ Ks_6.82d
tvatsaṃbhāvitam ātmānaṃ Ks_6.20a
tvadadhīnaṃ khalu dehināṃ sukham Ks_4.10d
tvadanudhyānasaṃbhavā Ks_6.21b
tvad ṛte prāpayituṃ ka īśvaraḥ Ks_4.11d
tvam anaṅgaḥ katham akṣatā ratiḥ Ks_4.9d
tvam asya lokasya ca netrakaumudī Ks_5.71d
tvam eva tāvat paricintaya svayaṃ Ks_5.67a
tvam eva havyaṃ hotā ca Ks_2.15a
tvayā manonirviṣayārthakāmayā Ks_5.38c
tvayaikam īśaṃ prati sādhu bhāṣitam Ks_5.81b
tvarayer dakṣiṇavātavījanaiḥ Ks_4.36b
tvarādviguṇaraṃhasā Ks_2.63d
tvaṣṭrā navaṃ nirmitam ātapatram Ks_7.41b
tvaṃ pitṝṇām api pitā Ks_2.14a
tvaṃ mayā priyasakhīsamāgatā Ks_8.59c
tvaṃ sarvatogāmi ca sādhakaṃ ca Ks_3.12d
tvām āmananti prakṛtiṃ Ks_2.13a
tvām iyaṃ sthitimatīm upasthitā Ks_8.75c
tvām eva puruṣaṃ viduḥ Ks_2.13d
tvāṃ vinodanipuṇaḥ sakhījano Ks_8.48c
dakṣasya kanyā bhavapūrvapatnī Ks_1.21b
dakṣiṇetarabhujavyapāśrayāṃ Ks_8.29c
daṇḍenāstamitatviṣā Ks_2.23b
dattam avraṇapadaṃ nakhaṃ ca yat Ks_8.9b
dadarśa cakrīkṛtacārucāpaṃ Ks_3.70c
dadṛśe puruṣākṛti kṣitau Ks_4.3c
dadau rasāt paṅkajareṇugandhi Ks_3.37a
dampatī calitamānasor mayaḥ Ks_8.86b
dayitāsv anavasthitaṃ nṛṇāṃ Ks_4.28c
darīgṛhadvāravilambibimbās Ks_1.14c
darīgṛhotsaṅganiṣaktabhāsaḥ Ks_1.10b
darīmukhavisarpiṇā Ks_6.64b
darīmukhotthena samīraṇena Ks_1.8b
darpaṇe ca paribhogadarśinī Ks_8.11a
darśanapraṇayinām adṛśyatām Ks_8.90c
darśanaṃ pratibhāti me Ks_6.54d
daṣṭatāmarasakesarasrajoḥ Ks_8.32a
daṣṭabhaṅgurabisāṅkurā iva Ks_8.35d
daṣṭamuktam adharoṣṭham āmbikā Ks_8.18a
daṃṣṭriṇo vanavarāhayūthapā Ks_8.35c
dātā me bhūbhṛtāṃ nāthaḥ Ks_6.1c
dikṣu dīrghanayane vijṛmbhate Ks_8.55d
digambaratvena niveditaṃ vasu Ks_5.72b
dig dakṣiṇā gandhavahaṃ mukhena Ks_3.25c
digdṛkṣavas tām ṛṣayo 'bhyupāgaman Ks_5.16c
digrahasyam iva rātricoditam Ks_8.60d
digvāraṇamadāvilam Ks_2.44b
diṅnāgamadagandhiṣu Ks_6.5d
dine dine sā parivardhamānā Ks_1.25a
divaṃ yadi prārthayase vṛthā śramaḥ Ks_5.45a
divākarād rakṣati yo guhāsu Ks_1.12a
divākarāpluṣṭavibhūṣaṇāspadām Ks_5.48b
divāpi niṣṭhyūtamarīcibhāsā Ks_7.35a
diśām upānteṣu sasarja dṛṣṭim Ks_3.69d
dīrghayā pratimayā saro 'mbhasāṃ Ks_8.34c
dīrghikākamalonmeṣo Ks_2.33c
dukūlavāsāḥ sa vadhūsamīpaṃ Ks_7.73a
dunoti nirgandhatayā sma cetaḥ Ks_3.28b
durdineṣv abhisārikāḥ Ks_6.43d
durlabhapratikṛtaṃ vadhūratam Ks_8.8d
duhitaram anukampyām adrir ādāya dorbhyām Ks_3.76b
duhitṛsnehaviklavām Ks_6.92b
dūramagraparimeyaraśminā Ks_8.40a
dūram ucchvasitanīvibandhanam Ks_8.4d
dūrayaty avanate vivasvati Ks_8.31b
dūraṃ puraḥkṣiptaśatahradeva Ks_7.39d
dūrāt pratyudyayau giriḥ Ks_6.50b
dūrvāpravālaiḥ pratibhinnarāgam Ks_7.7b
dūrvāvatā pāṇḍumadhūkadāmnā Ks_7.14d
dṛṣṭaḥ kathaṃ cid gavayair vivignair Ks_1.56c
dṛṣṭipradāne kṛtanandisaṃjñās Ks_7.45c
dṛṣṭiprapātaṃ parihṛtya tasya Ks_3.43a
dṛṣṭvā paraṃ jyotir upārarāma Ks_3.58d
devadārubṛhadbhujaḥ Ks_6.51b
devānām api devatā Ks_2.14b
devās tadante haram ūḍhabhāryaṃ Ks_7.92a
dehabaddham ivendrasya Ks_2.47c
dyotayantas tapodhanāḥ Ks_6.4b
drakṣyasi tvam iti saṃdhyayānayā Ks_8.45c
dravaḥ saṃghātakaṭhinaḥ Ks_2.11a
drumeṣu sakhyā kṛtajanmasu svayaṃ Ks_5.60a
drumair abhīṣṭaprasavārcitātithi Ks_5.17b
dvandvāni bhāvaṃ kriyayā vivavruḥ Ks_3.35d
dvayaṃ gataṃ saṃprati śocanīyatāṃ Ks_5.71a
dvayenaiva dvijottamāḥ Ks_6.57b
dvaye 'pi nikṣepa ivārpitam dvayam Ks_5.13b
dvāre purasyodghaṭitāpidhāne Ks_7.53b
dvijātibhāvād upapannacāpalaḥ Ks_5.40b
dvidhā prayuktena ca vāṅmayena Ks_7.90a
dvir iva pratiśabdena Ks_6.64c
dvirūpam api me vapuḥ Ks_6.58d
dvirephamālā saviśeṣasaṅgā Ks_1.27d
dviṣanti mandāś caritaṃ mahātmanām Ks_5.75d
dvisaṃśrayāṃ prītim avāpa lakṣmīḥ Ks_1.43d
dhanuṣaḥ pelavapuṣpapatriṇaḥ Ks_4.29d
dhanuṣy amoghaṃ samadhatta bāṇam Ks_3.66d
dharmeṇāpi padaṃ śarve Ks_6.14a
dhātāra iti kīrtitāḥ Ks_6.9d
dhātutāmrādharaḥ prāṃśur Ks_6.51a
dhātryaṅgulībhiḥ pratisāryamāṇam Ks_7.25c
dhāma svāyaṃbhuvaṃ yayuḥ Ks_2.1d
dhiṅ mahattvam asatāṃ hṛtāntaram Ks_8.57d
dhunvan muhuḥ protaghane viṣāṇe Ks_7.49d
dhuram udvahatā bhuvaḥ Ks_6.30b
dhuryair yānam ivādhvani Ks_6.76d
dhūtacandanalataḥ priyāklamam Ks_8.25b
dhūpoṣmaṇā tyājitam ārdrabhāvaṃ Ks_7.14a
dhūmaketur ivotthitaḥ Ks_2.32d
dhṛtaṃ tvayā vārddhakaśobhi valkalam Ks_5.44b
dhairyacyutiṃ ke mama dhanvino 'nye Ks_3.10d
dhautapādāmbhasā ca vaḥ Ks_6.57d
dhyātā dhyeyaṃ ca yat param Ks_2.15d
dhyānasaṃbhṛtavibhūtir īśvaraḥ Ks_8.81c
dhyānāspadaṃ bhūtapater viveśa Ks_3.43d
dhriyate kusumaprasādhanaṃ Ks_4.18c
dhruvaṃ citābhasmarajo viśuddhaye Ks_5.79b
dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ Ks_5.19c
dhruveṇa bhartrā dhruvadarśanāya Ks_7.85a
na kāmavṛttir vacanīyam īkṣate Ks_5.82d
na kevalaṃ darīsaṃsthaṃ Ks_6.60a
na kevalaṃ yo mahato 'pabhāṣate Ks_5.83c
naktam āpānabhūmiṣu Ks_6.42b
naktaṃ darśitasaṃcarāḥ Ks_6.43b
nakhakṣatānīva vanasthalīnām Ks_3.29d
na khalu prema calaṃ suhṛjjane Ks_4.28d
na khalūgraruṣā pinākinā Ks_4.24c
nagendraguptaṃ nagaraṃ muhūrtāt Ks_7.50b
na cakṣuṣoḥ kāntiviśeṣabuddhyā Ks_7.20c
na ca prarohābhimukho 'pi dṛśyate Ks_5.60c
na ced idaṃ dvandvam ayojayiṣyat Ks_7.66b
na ced rahasyaṃ prativaktum arhasi Ks_5.40d
na jātu bālā labhate sma nirvṛtiṃ Ks_5.55c
na tāvatā labhyam amaṃsta kāṅkṣitam Ks_5.18b
natāṃsam ākuñcitasavyapādam Ks_3.70b
na tu suratasukheṣu chinnatṛṣṇo babhūva Ks_8.91c
na tv asya siddhau yāsyāmi Ks_2.54c
na durvahaśroṇipayodharārtā Ks_1.11c
na dṛśyate tac ca kṛśodari tvayi Ks_5.42d
na dṛśyate prārthayitavya eva te Ks_5.46c
na dharmavṛddheṣu vayaḥ samīkṣyate Ks_5.16d
na dhiyāṃ pathi vartase Ks_6.22d
nanu mām kāmavadhe vimuñcatā Ks_4.31b
nanu māṃ prāpaya patyur antikam Ks_4.32d
nanu mūrtibhir aṣṭābhir Ks_6.26c
na nūnam ārūḍharuṣā śarīram Ks_7.67a
nandane ciram ayugmalocanaḥ Ks_8.27c
na putravātsalyam apākariṣyati Ks_5.14d
na bibhrati yathā purā Ks_2.19b
nabhaścareṇendhanasaṃbhṛtena ca Ks_5.23b
namayan sāragurubhiḥ Ks_6.50c
na mayā na ca viṣṇunā Ks_2.58d
namas trimūrtaye tubhyaṃ Ks_2.4a
na māṃ paraṃ saṃpratipattum arhasi Ks_5.39b
na me kāścit pravṛttayaḥ Ks_6.26b
nayanāny aruṇāni ghūrṇayan Ks_4.12a
nayanopāntavilokitaṃ ca yat Ks_4.23d
na ratnam anviṣyati mṛgyate hi tat Ks_5.45d
na rūpam ity avyabhicāri tad vacaḥ Ks_5.36b
nalinīṃ kṣatasetubandhano Ks_4.6c
na vaktram ātmīyam arālapakṣmaṇaḥ Ks_5.49d
navacūtaprasavo gamiṣyati Ks_4.14d
navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ Ks_7.95a
navapallavasaṃstare yathā Ks_4.34c
navavaidhavyam asahyavedanam Ks_4.1d
navaṃ navakṣaumanivāsinī sā Ks_7.26c
na vāti vāyus tatpārśve Ks_2.35c
na vidīrye kaṭhināḥ khalu striyaḥ Ks_4.5d
na viveda tayor atṛptayoḥ Ks_4.2c
na viśvamūrter avadhāryate vapuḥ Ks_5.78d
na vṛkṣavṛttivyatiriktasādhanaḥ Ks_5.22d
na vetsi nūnaṃ yata evam āttha mām Ks_5.75b
na vetsi bhāvastham imaṃ janaṃ katham Ks_5.58b
nave dukūle ca nagopanītaṃ Ks_7.72c
na vedmi sa prārthitadurlabhaḥ kadā Ks_5.61a
navena dīkṣāvidhisāyakena Ks_7.8b
navair udanvān iva candrapādaiḥ Ks_7.73d
navoṭajābhyantarasaṃbhṛtānalaṃ Ks_5.17c
na śaṭpadaśreṇibhir eva paṅkajaṃ Ks_5.9c
na santi yāthārthyavidaḥ pinākinaḥ Ks_5.77d
na hīśvaravyāhṛtayaḥ kadā cit Ks_3.63c
nākarod apakutūhalaṃ hriyā Ks_8.10c
nāgendrahastās tvaci karkaśatvād Ks_1.36a
nāṅgāni prabhavanti me Ks_6.59d
nādatte kevalāṃ lekhāṃ Ks_2.34c
nānuyāsyati kathaṃ tam āpadi Ks_8.44d
nābhito na purato na pṛṣṭhataḥ Ks_8.56b
nābhideśanihitaḥ sakampayā Ks_8.4a
nābhipraviṣṭābharaṇaprabheṇa Ks_7.60c
nāmākṣarāṇīva manobhavasya Ks_3.27d
nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ Ks_7.9d
nāryo na jagmur viṣayāntarāṇi Ks_7.64b
nālakṣayat sādhvasasannahastaḥ Ks_3.51c
nāsmarat pramukhavartini priye Ks_8.5d
nikāmataptā vividhena vahninā Ks_5.23a
nikṣepaṇād rāgam ivodgirantau Ks_1.33b
nikṣepaṇāya padam uddhṛtam udvahantī Ks_5.85b
nighnayoḥ sarasi cakravākayor Ks_8.32c
nitambinīm icchasi muktalajjāṃ Ks_3.7c
nitāntadīrghair janitā tapobhiḥ Ks_3.4b
nidāghakālolbaṇatāpayeva Ks_7.84c
nidrā saṃjñāviparyayaḥ Ks_6.44d
nināya sātyantahimotkirānilāḥ Ks_5.26a
nininda rūpaṃ hṛdayena pārvatī Ks_5.1c
ninye vinītair avarodharakṣaiḥ Ks_7.73b
nibodha yajñāṃśabhujām idānīm Ks_3.14c
nibodha sādho tava cet kutūhalam Ks_5.52b
nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ Ks_1.3d
nimīlya netre sahasā vyabudhyata Ks_5.57b
nimnasaṃśrayaparaṃ niśātamaḥ Ks_8.66b
niyamavidhijalānāṃ barhiṣāṃ copanetrī Ks_1.60b
niyamitaparikhedā tacchiraścandrapādaiḥ Ks_1.60d
nirantarāsv antaravātavṛṣṭiṣu Ks_5.25b
nirjitairāvatā gajāḥ Ks_2.50d
nirjharās tava pitur vrajanty amī Ks_8.31d
nirnābhikauśeyam upāttabāṇam Ks_7.7c
nirmalaprakṛtiṣu sthirodayā Ks_8.65d
nirmale 'pi śayanaṃ niśātyaye Ks_8.89c
nirmitaṃ mitakathe vivasvatā Ks_8.34b
nirmiteṣu pitṛṣu svayaṃbhuvā Ks_8.52a
nirvāṇabhūyiṣṭham athāsya vīryaṃ Ks_3.52a
nirvāṇālātalāghavam Ks_2.23d
nirvibhujya daśanacchadaṃ tato Ks_8.49a
nirviveśa viśadāḥ śaśiprabhāḥ Ks_8.24d
nirvṛttaparjanyajalābhiṣekā Ks_7.11c
nivapeḥ sahakāramañjarīḥ Ks_4.38c
nivartayāsmād asadīpsitān manaḥ Ks_5.73a
nivātaniṣkampam iva pradīpam Ks_3.48d
nivārayantī mahato munivratāt Ks_5.3d
nivāryatām āli kim apy ayaṃ baṭuḥ Ks_5.83a
niveditaṃ niśvasitena soṣmaṇā Ks_5.46a
nivedito naiṣṭhikasundaras tayā Ks_5.62b
niveśayām āsa madhur dvirephān Ks_3.27c
niśamya caināṃ tapase kṛtodyamāṃ Ks_5.3a
niṣeduṣī sthaṇḍila eva kevale Ks_5.12d
niṣevyate bhūtisamutsukena vā Ks_5.76b
niṣkampavṛkṣaṃ nibhṛtadvirephaṃ Ks_3.42a
nītāv ivotsāhaguṇena saṃpat Ks_1.22d
nīte samāptiṃ navacūtabāṇe Ks_3.27b
nīlakaṇṭhaparibhuktayauvanāṃ Ks_8.12a
nīlalohitaretasaḥ Ks_2.57d
nīvīm atikramya sitetarasya Ks_1.38c
nūnam ātmasadṛśī prakalpitā Ks_8.66c
nūnam unnamati yajvanāṃ patiḥ Ks_8.58a
neta evārhati kṣayam Ks_2.55b
netragamyam avalokya bhāskaram Ks_8.29b
netramīlanakutūhalaṃ kṛtam Ks_8.84d
netrair avispanditapakṣmamālair Ks_3.47c
neṣyatoḥ śayanam iddharāgayoḥ Ks_8.79b
nojjhitaṃ caraṇarāgalāñchitam Ks_8.89d
nopakāreṇa durjanaḥ Ks_2.40d
nordhvam īkṣaṇagatir na cāpy adho Ks_8.56a
nyastaṃ purastāt puraśāsanasya Ks_7.30d
nyastākṣarā dhāturasena yatra Ks_1.7a
nyāyais tribhir udīraṇam Ks_2.12b
nyāsīkṛtāṃ sthānavidā smareṇa Ks_3.55c
pataṅgavad vahnimukhaṃ vivikṣuḥ Ks_3.64b
pativratābhiḥ parigṛhya ninye Ks_7.12c
patiḥ paśūnām aparigraho 'bhūt Ks_1.53d
patyuḥ kāryam abhīpsitam Ks_6.86b
patyuḥ pādārpitekṣaṇā Ks_6.11b
patyuḥ prajānāṃ viphalo 'bhaviśyat Ks_7.66d
patyuḥ śiraścandrakalām anena Ks_7.19a
patrajarjaraśaśiprabhālavair Ks_8.72c
patrāntalagnair jalabindujālair Ks_7.89a
padam ātasthuṣā tvayā Ks_6.72b
padam āhur manīṣiṇaḥ Ks_6.77d
padaṃ citābhasmarajaḥ kariṣyati Ks_5.69d
padaṃ tuṣārasrutidhautaraktaṃ Ks_1.6a
padaṃ saheta bhramarasya pelavaṃ Ks_5.4c
pade pade durnimite galantī Ks_7.61b
padmakāntim aruṇatribhāgayoḥ Ks_8.30a
padmanābhacaraṇāṅkitāśmasu Ks_8.23a
padmabhedapiśunāḥ siṣevire Ks_8.86c
padmākaraṃ cakrur ivāntarīkṣam Ks_7.38d
padmāni yasyāgrasaroruhāṇi Ks_1.16c
padmāśritā cāndramasīm abhikhyām Ks_1.43b
padmāsanasthāya pitāmahāya Ks_7.86d
papau priyāṃ svām anuvartamānaḥ Ks_3.36b
payaś ca nimnābhimukhaṃ pratīpayet Ks_5.5d
payodharotsedhanipātacūrṇitāḥ Ks_5.24b
payodharotsedhaviśīrṇasaṃhati Ks_5.8d
parato 'pi paraś cāsi Ks_2.14c
param adhyāsmahe padam Ks_6.19b
paralokanavapravāsinaḥ Ks_4.10a
paralokavidhau ca mādhava Ks_4.38a
paralokāntaritasya te mayā Ks_4.22b
parasparākrandini cakravākayoḥ Ks_5.26c
paraspareṇa spṛhaṇīyaśobhaṃ Ks_7.66a
parāṅmukhī viśvasṛjaḥ pravṛttiḥ Ks_3.28d
parājitenāpi kṛtau harasya Ks_1.41c
parābhimarśo na tavāsti kaḥ karaṃ Ks_5.43c
parā hi kāṣṭhā tapasas tayā punaḥ Ks_5.28b
paricchinnaprabhāvarddhir Ks_2.58c
pariṇeṣyati pārvatīṃ yadā Ks_4.42a
paritoṣāya mūrcchate Ks_6.59b
paripākam upeyuṣām Ks_6.10b
parimlānamukhaśriyām Ks_2.2,b
pariśramaṃ nāma vinīya ca kṣaṇam Ks_5.32b
paro 'pi ko nāma tavānumanyate Ks_5.68b
paryaṅkabandhasthirapūrvakāyam Ks_3.45a
paryaṅkabandhaṃ nibiḍaṃ bibheda Ks_3.59d
paryākulatvān marutāṃ Ks_2.25a
paryākṣipat kācid udārabandhaṃ Ks_7.14c
paryāptacandreva śarattriyāmā Ks_7.26b
paryāptapuṣpastabakastanābhyaḥ Ks_3.39a
paryāptapuṣpastabakāvanamrā Ks_3.54c
paryāyasevām utsṛjya Ks_2.36a
pallavaprasaviṣu drumeṣu ca Ks_8.46b
pavanair bhasma kapotakarburam Ks_4.27d
paśupatir api tāny ahāni kṛcchrād Ks_6.95a
paścātkṛtāḥ snigdhajanāśiṣo ' pi Ks_7.28d
paścād umākhyāṃ sumukhī jagāma Ks_1.26d
paścād bhedam upeyuṣe Ks_2.4d
paśya kalpatarulambi śuddhayā Ks_8.71a
paśya dhāturasanimnagām iva Ks_8.53d
paśya dhātuśikhareṣu bhānunā Ks_8.46c
paśyann adūrān manasāpy adhṛṣyam Ks_3.51b
paśya pakvaphalinīphalatviṣā Ks_8.61a
paśya paścimadigantalambinā Ks_8.34a
paśya pārvati navenduraśmibhiḥ Ks_8.64a
pākabhinnaśarakāṇḍagaurayor Ks_8.74a
pāṇipīḍanavidher anantaraṃ Ks_8.1a
pāṇau pāśaḥ pracetasaḥ Ks_2.21b
pādanyāsair vasundharām Ks_6.50d
pādānataḥ kopanayāvadhūtaḥ Ks_3.8b
pādena nāpaikṣata sundarīṇāṃ Ks_3.26c
pādena parameṣṭhinaḥ Ks_6.70b
pārijātakusumaiḥ prasādhayan Ks_8.27b
pārthivaṃ ca dayitāsakhaḥ sukham Ks_8.28b
pārvatī tadupayogasambhavāṃ Ks_8.78a
pārvatī pratimukhaṃ nipātitam Ks_8.3b
pārvatīm avacanām asūyayā Ks_8.50c
pārvatīm ātmajanmane Ks_6.28b
pārvatīratam abhūn na tṛptaye Ks_8.83d
pārvatīvadanagandhavāhine Ks_8.19d
pārvatīvadanapadmaṣaṭpadaḥ Ks_8.23d
pārvatī viṣahate sma netarat Ks_8.9d
pārvatīstanapuraskṛtān kṛtī Ks_8.22b
pārśve pitur adhomukhī Ks_6.84b
pāvanāmbuvihitāñjalikriyāḥ Ks_8.47b
pituḥ pradeśās tava devabhūmayaḥ Ks_5.45b
pinākapāṇiṃ patim āptum icchati Ks_5.53d
pinākinā bhagnamanorathā satī Ks_5.1b
pītaṃ guros tadvacanaṃ bhavānyā Ks_7.84b
pīvaroru pibatīva barhiṇaḥ Ks_8.36d
puṇḍarīkamukhi pūrvadiṅmukhaṃ Ks_8.58c
punanti lokān puṇyatvāt Ks_6.69c
punar aṅkāśrayiṇī bhavāmi te Ks_4.20b
punar apy ādiśa tāvad utthitaḥ Ks_4.16b
punar oghena hi yujyate nadī Ks_4.44d
punar grahītuṃ niyamasthayā tayā Ks_5.13a
punarbhavakleśabhayāt prapannaḥ Ks_3.5b
punar vaśitvād balavan nigṛhya Ks_3.69b
punar vivakṣuḥ sphuritottarādharaḥ Ks_5.83b
punaḥ-punaḥ kesaradāmakāñcīm Ks_3.55b
punaḥ prekṣya ca śūlinam Ks_6.94b
pupoṣa lāvaṇyamayān viśeṣāñ Ks_1.25c
purandhrīṇāṃ pragalbhatā Ks_6.32d
puramārge ghanaśabdaviklavāḥ Ks_4.11b
puraḥpākābhir ambikām Ks_6.90d
puraḥ sakhīnām amimīta locane Ks_5.15d
purāṇasya kaves tasya Ks_2.17a
purātanāḥ purāvidbhir Ks_6.9c
purārim aprāptamukhaḥ śilīmukhaḥ Ks_5.54b
puruṣārthapravartinīm Ks_2.13b
pure tāvantam evāsya Ks_2.33a
puro viyukte mithune kṛpāvatī Ks_5.26d
puro vilagnair haradṛṣṭipātaiḥ Ks_7.50c
puṣkarāvartakādiṣu Ks_2.50b
puṣpasaṃbhāratatparāḥ Ks_2.36b
puṣpaṃ pravālopahitaṃ yadi syān Ks_1.44a
puṣpāsavāghūrṇitanetraśobhi Ks_3.38c
puṣpoccayaḥ pallavabhaṅgabhinnaḥ Ks_3.61d
puṣyanti loke viparītam artham Ks_3.63d
puṃskokilo yan madhuraṃ cukūja Ks_3.32b
pūrvadṛṣṭatanucandrikāsmitam Ks_8.60b
pūrvabhāgatimirapravṛttibhir Ks_8.37a
pūrvaṃ mahimnā sa hi tasya dūram Ks_7.54c
pūrvāparādhabhītasya Ks_6.14c
pūrvāparau toyanidhī vigāhya Ks_1.1c
pṛthivyādibhir ātmani Ks_6.76b
pṛthūpadiṣṭāṃ duduhur dharitrīm Ks_1.2d
pṛṣṭhataḥ praṇayino niṣeduṣaḥ Ks_8.11b
prakāmālokanīyatām Ks_2.24d
prakṛtyaiva śiloraskaḥ Ks_6.51c
pracakrame vaktum anujjhitakramaḥ Ks_5.32d
prajalpitāyām abhijātavāci Ks_1.45b
prajāpatiḥ kalpitayajñabhāgaṃ Ks_1.17c
prajāsu paścāt prathitaṃ tadākhyayā Ks_5.7c
praṇamya śitikaṇṭhāya Ks_6.81a
praṇipatyopatasthire Ks_2.3d
praṇipātāñjaliyācitaś citām Ks_4.35d
praṇematus tau pitarau prajānāṃ Ks_7.86c
pratasthe munimaṇḍalam Ks_6.35b
pratāpakṣatiśītalāḥ Ks_2.24b
pratikūlaṃ na ca te mayā kṛtam Ks_4.7b
pratikṣaṇaṃ saṃbhramaloladṛṣṭir Ks_3.56c
pratikṣaṇaṃ sā kṛtaromavikriyāṃ Ks_5.10a
pratigrahītuṃ praṇayipriyatvāt Ks_3.66a
pratighātotthitārciṣā Ks_2.49b
pratipatsye padavīm ahaṃ tava Ks_4.10b
pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ Ks_3.76d
pratipadya manoharaṃ vapuḥ Ks_4.16a
pratipannaṃ hi vicetanair api Ks_4.33d
pratīpagamanād iva Ks_2.25d
pratyagrahīt sarvam amantravarjam Ks_7.72d
pratyarthibhūtām api tāṃ samādheḥ Ks_1.59a
pratyāneṣyati śatrubhyo Ks_2.52c
pratyāha parameśvaraḥ Ks_6.25d
pratyujjagāmāgamanapratītaḥ Ks_7.52c
pratyupetya punar āha sasmitam Ks_8.50d
pratyuvāca divaukasaḥ Ks_2.16d
pratyuvāca sa bhūdharam Ks_6.65d
pratyekaṃ viniyuktātmā Ks_2.31c
prathamā vṛṣṭir ivānvakampata Ks_4.39d
prathamoddiṣṭam āspadam Ks_6.35d
pradakṣiṇaprakramaṇāt kṛśānor Ks_7.79a
prapedire prāktanajanmavidyāḥ Ks_1.30d
praphullakāśā vasudheva reje Ks_7.11d
praphullacakṣuḥkumudaḥ kumāryā Ks_7.74b
praphullarājīvam ivāṅkamadhye Ks_3.45d
praphullavṛkṣaiḥ kaṭakair iva svaiḥ Ks_7.52d
prabodhayaty ūrdhvamukhair mayūkhaiḥ Ks_1.16d
prabhavas tasya gīyase Ks_2.5d
prabhaveṇa dvitīyena Ks_6.70c
prabhāmahatyā śikhayeva dīpas Ks_1.28a
prabhāvair avalambya vaḥ Ks_2.18b
prabhinnadigvāraṇavāhano vṛṣā Ks_5.80b
pramathamukhavikārair hāsayām āsa gūḍham Ks_7.95d
pramadānām adhunā viḍambanā Ks_4.12d
pramadāḥ pativartmagā iti Ks_4.33c
pramāṇīkriyatām iti Ks_6.1d
prayatnasaṃstambhitavikriyāṇāṃ Ks_3.34c
prayuktapāṇigrahaṇaṃ yad anyad Ks_7.78a
prayuktapāṇigrahaṇopacārau Ks_7.86b
prayuktarāgapraṇidhir dviṣas te Ks_3.6b
prayuktasatkāraviśeṣam ātmanā Ks_5.39a
prayujyamānā priyadarśanena Ks_7.85b
prayogam ādyaṃ lalitāṅgahāram Ks_7.91d
prayojanāpekṣitayā prabhūṇāṃ Ks_3.1c
pralayasthitisargāṇām Ks_2.6c
pralayāntonmiṣite vilocane Ks_4.2b
pravātanīlotpalanirviśeṣam Ks_1.46a
pravālam āsām anubandhi vīrudhām Ks_5.34b
pravālaśayyāśaraṇaṃ śarīram Ks_3.8d
pravṛttir āsīc chabdānāṃ Ks_2.17c
pravepamānādharapatraśobhinā Ks_5.27b
pravepamānādharalakṣyakopayā Ks_5.74b
praveśayām āsa ca bhartur enāṃ Ks_3.60c
praśamād arciṣām etad Ks_2.20a
praśastam ārambham ivottamārthāḥ Ks_7.71d
praśnatatparam anaṅgaśāsanam Ks_8.6b
prasannacetaḥsalilaḥ śivo 'bhūt Ks_7.74c
prasannadik pāṃsuviviktavātaṃ Ks_1.23a
prasādābhimukho vedhāḥ Ks_2.16c
prasādhanaṃ mātṛbhir ādṛtābhir Ks_7.30c
prasādhane sannihite 'pi nāryaḥ Ks_7.13d
prasādhikābhir nayane nirīkṣya Ks_7.20b
prasādhikālambitam agrapādam Ks_7.58a
prasārayet pannagaratnasūcaye Ks_5.43d
prasiddhanepathyavidher vidhātā Ks_7.36b
prasīda kathayātmānaṃ Ks_6.22c
prasīda viśrāmyatu vīra vajraṃ Ks_3.9a
prasūtibhājaḥ sargasya Ks_2.7c
prasūtiṃ prati yācitaḥ Ks_6.27d
prastutāya niyamāya mām api Ks_8.48b
prasthaṃ himādrer mṛganābhigandhi Ks_1.54c
prasthānabhinnāṃ na babandha nīvīm Ks_7.60b
prasthānaṃ bhavatām iha Ks_6.61d
prasphuradbhir iva paśya sundari Ks_8.68b
prahartum abhyudyatam ātmayonim Ks_3.70d
prākāmyaṃ te vibhūtiṣu Ks_2.11d
prāktanānāṃ viśuddhānāṃ Ks_6.10a
prāk sṛṣṭeḥ kevalātmane Ks_2.4b
prājāpatyās tapasvinaḥ Ks_6.34d
prāñjalir jalajāsanam Ks_2.30d
prāñjaliḥ pṛthivīdharaḥ Ks_6.53d
prātar dīdhitimān iva Ks_2.2,d
prādur āsan puraḥ prabhoḥ Ks_6.4d
prānteṣu saṃsaktanameruśākhaṃ Ks_3.43c
prāptavatsv amṛtavipruṣo navāḥ Ks_8.23b
prāptebhyaḥ prājyavikramāḥ Ks_2.18d
prāpnuvanty upahāratām Ks_6.42d
prāyaś calaṃ gauravam āśriteṣu Ks_3.1d
prāyaḥ pratyayam ādhatte Ks_6.20c
prāyeṇa gṛhiṇīnetrāḥ Ks_6.85c
prāyeṇa sāmagryavidhau guṇānāṃ Ks_3.28c
prāyeṇaivaṃvidhe kārye Ks_6.32c
prārthanā deva tiṣṭhatu Ks_6.24b
prārthayadhve samāgatāḥ Ks_2.28b
prārthitaṃ mukham anena nāharat Ks_8.14b
prāviśan maṇiśilāgṛhaṃ rahaḥ Ks_8.81d
prāveśayan mandiram ṛddham enam Ks_7.55c
prāsādamālāsu babhūvur itthaṃ Ks_7.56c
prāsādaśṛṅgāṇi divāpi kurvañ Ks_7.63c
priyacūtaprasavo hi te sakhā Ks_4.38d
priyabandhos tava niṣphalodayaḥ Ks_4.13b
priyam atyantaviluptadarśanam Ks_4.2d
priya yāvan na vilobhyase divi Ks_4.20d
priyāmukhaṃ kiṃpuruṣaś cucumbe Ks_3.38d
priyeṣu saubhāgyaphalā hi cārutā Ks_5.1d
prītikaṇṭakitatvacaḥ Ks_6.15d
prītipūrvam iva dātum antaram Ks_8.39d
prekṣya bimbam anu bimbam ātmanaḥ Ks_8.11c
prekṣya bhinnatilakaṃ priyāmukham Ks_8.88d
prekṣya haimavataṃ puram Ks_6.47b
prema rūḍham itaretarāśrayam Ks_8.15d
premṇā śarīrārdhaharāṃ harasya Ks_1.50d
phaṇino dainyam āśritaḥ Ks_2.21d
phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api Ks_5.60b
phalāny api tapasvinaḥ Ks_6.10d
phalodayāntāya tapaḥsamādhaye Ks_5.6d
baddhakośam api tiṣṭhati kṣaṇaṃ Ks_8.39a
baddhaś ciraṃ tiṣṭhatu sundarīṇām Ks_3.5c
bandīm iva jayaśriyam Ks_2.52d
bandhujīvatilakena kanyakā Ks_8.40d
bandhupriyāṃ bandhujano juhāva Ks_1.26b
bandhustriyo yāḥ patiputravatyaḥ Ks_7.6d
bandhuṃ na saṃbhāvita eva tāvat Ks_7.57c
babandha cakṣūṃṣi yavaprarohaḥ Ks_7.17d
babandha cāsrākuladṛṣṭir asyāḥ Ks_7.25a
babandha bālāruṇababhru valkalaṃ Ks_5.8c
babhāse bahv arundhatī Ks_6.11d
babhuḥ palāśāny atilohitāni Ks_3.29b
babhūva tasyāś caturasraśobhi Ks_1.32c
babhūva tasyāḥ kila pāraṇāvidhir Ks_5.22c
babhūva bhasmaiva sitāṅgarāgaḥ Ks_7.32a
babhau ca saṃparkam upetya bālā Ks_7.8a
babhau patadgaṅga ivottamāṅge Ks_7.41d
balākinī nīlapayodarājī Ks_7.39c
balāhakacchedavibhaktarāgām Ks_1.4c
bahu manyāmahe vayam Ks_6.20b
bahule 'pi gate niśākaras Ks_4.13c
bahuśaḥ saumya gatas tvam āvayoḥ Ks_4.35b
bālasya lakṣmīṃ glapayantam indoḥ Ks_3.49d
bālenduvakrāṇy avikāsabhāvād Ks_3.29a
bālyāt paraṃ sātha vayaḥ prapede Ks_1.31d
bālyād anāviṣkṛtalāñchanena Ks_7.35b
bāṣpaśīkaravarṣibhiḥ Ks_2.42d
bāhū tadīyāv iti me vitarkaḥ Ks_1.41b
bibhetu moghīkṛtabāhuvīryaḥ Ks_3.9c
bibhrati śriyam udīritāgnayaḥ Ks_8.38d
bibhrato haimavalkalāḥ Ks_6.6b
bimbalāñchitaviyatsaro 'mbhasā Ks_8.61b
bimbādharāsannacaraṃ dvirepham Ks_3.56b
bisatantuguṇasya kāritaṃ Ks_4.29c
bījāṅkuraḥ prāg udayād ivāmbhaḥ Ks_3.18d
bṛhanmaṇiśilāsālaṃ Ks_6.38c
bodhayaty asamaye śikhaṇḍinaḥ Ks_8.67d
brahma gūḍham abhisaṃdhyam ādṛtāḥ Ks_8.47c
brahmāṅgabhūr brahmaṇi yojitātmā Ks_3.15d
brūta yenātra vaḥ kāryam Ks_6.63c
bhaktibhir bahuvidhābhir arpitā Ks_8.69c
bhagavān api saṃprāptaḥ Ks_6.35c
bhagnaśākha iva drumaḥ Ks_2.22d
bhartur iṣṭe pativratāḥ Ks_6.86d
bhartuḥ prasādaṃ pratinandya mūrdhnā Ks_3.2c
bhartṛvallabhatayā hi mānasīṃ Ks_8.12c
bhavatā bandhujanaprayojanam Ks_4.32b
bhavatā sarvam arpitam Ks_6.73b
bhavatpraṇītam ācāram Ks_6.31c
bhavaty aniṣṭād api nāma duḥsahān Ks_5.42a
bhavatsaṃbhāvanotthāya Ks_6.59a
bhavanti yatrauṣadhayo rajanyām Ks_1.10c
bhavanti sāmye 'pi niviṣṭacetasāṃ Ks_5.31c
bhavanty avyabhicāriṇyo Ks_6.86c
bhavallabdhavarodīrṇas Ks_2.32a
bhava viśvaguror guruḥ Ks_6.83d
bhavasyeva mumukṣavaḥ Ks_2.51d
bhavitavyapriyasaṃgamaṃ vapuḥ Ks_4.44b
bhaviṣyataḥ patyur umā ca śaṃbhoḥ Ks_3.58a
bhaviṣyati prārthitadurlabhaḥ katham Ks_5.46d
bhasmāvaśeṣaṃ madanaṃ cakāra Ks_3.72d
bhāgaḥ katama eṣa te Ks_6.23d
bhāgīrathīnirjharasīkarāṇāṃ Ks_1.15a
bhāti kiñcid iva śeṣavat saraḥ Ks_8.37d
bhāti kesaravateva maṇḍitā Ks_8.40c
bhāti bhūtir iva mattadantinaḥ Ks_8.69d
bhānum agniparikīrṇatejasaṃ Ks_8.41c
bhāvasādhvasaparigrahād abhūt Ks_8.1c
bhāvasūcitam adṛṣṭavipriyaṃ Ks_8.15a
bhāvāntaraṃ tasya vibhoḥ prapede Ks_7.31d
bhāsā jvalat kāñcanatoraṇānāṃ Ks_7.3c
bhāsvatāṃ darśanena vaḥ Ks_6.60b
bhāsvanti ratnāni mahauṣadhīś ca Ks_1.2c
bhikṣāsi parikalpitā Ks_6.88b
bhidyate kumudam ā nibandhanāt Ks_8.70d
bhindanti mandāṃ gatim aśvamukhyaḥ Ks_1.11d
bhinnamūrteḥ sisṛkṣayā Ks_2.7b
bhinnaikasetū payasām ivaughau Ks_7.53d
bhujaṃgamonnaddhajaṭākalāpaṃ Ks_3.46a
bhujaṃgāḥ paryupāsate Ks_2.38d
bhuvanālokanaprītiḥ Ks_2.45a
bhuvā sahoṣmāṇam amuñcad ūrdhvagam Ks_5.23d
bhūtānāṃ pralayodayau Ks_2.8d
bhūtārthaśobhāhriyamāṇanetrāḥ Ks_7.13c
bhūmer divam ivārūḍhaṃ Ks_6.55c
bhūyān dārārtham ādaraḥ Ks_6.13b
bhūyo babhau darpaṇam ādadhānā Ks_7.26d
bhūrjatvacaḥ kuñjarabinduśoṇāḥ Ks_1.7b
bhūrjatvacaḥ sparśavatīr dadhānāḥ Ks_1.55b
bhojyaṃ bhoktā ca śāśvataḥ Ks_2.15b
bhrūkṣepamātrānumatapraveśām Ks_3.60d
bhrūbhaṅgaduṣprekṣyamukhasya tasya Ks_3.71b
bhrūbhedibhiḥ sakampoṣṭhair Ks_6.45a
bhrūvikriyāyāṃ virataprasaṅgaiḥ Ks_3.47b
maṅgalālaṅkṛtāṃ sutām Ks_6.87d
maṇḍalāgram iva tiryagujjhitam Ks_8.54d
matkārmukasyāsya nideśavartī Ks_3.4d
mattaraktanayanaṃ svabhāvataḥ Ks_8.76b
madanena vinākṛtā ratiḥ Ks_4.21a
madoddhatāḥ pratyanilaṃ vicerur Ks_3.31c
madhu dvirephaḥ kusumaikapātre Ks_3.36a
madhunā saha sasmitaṃ kathāṃ Ks_4.23c
madhur ātmānam adarśayat puraḥ Ks_4.25d
madhurālāpanisargapaṇḍitām Ks_4.16d
madhuś ca te manmatha sāhacaryād Ks_3.21a
madhau parabhṛtāmukhī Ks_6.2d
madhyapiṇḍitavisūtramekhalam Ks_8.89b
madhyena sā vedivilagnamadhyā Ks_1.39a
madhye yathā śyāmamukhasya tasya Ks_1.40c
manasaḥ śikharāṇāṃ ca Ks_6.66c
manasā kāryasaṃsiddhi- Ks_2.63c
manasā samaraṃhasaḥ Ks_6.36d
manas tu me saṃśayam eva gāhate Ks_5.46b
manasy āhitakartavyās Ks_2.62c
manasvinīnāṃ pratipattir īdṛśī Ks_5.42b
manasvinīmānavighātadakṣaṃ Ks_3.32c
manaḥśilāvicchuritā niṣeduḥ Ks_1.55c
manīṣitāḥ santi gṛhe 'pi devatās Ks_5.4a
manīṣibhiḥ sāptapadīnam ucyate Ks_5.39d
manogataṃ sā na śaśāka śaṃsitum Ks_5.51b
mano navadvāraniṣiddhavṛtti Ks_3.50a
manorathajñaṃ pitaraṃ manasvinī Ks_5.6b
manorathaprārthitam īśvareṇa Ks_7.68b
manorathasyāviṣayaṃ Ks_6.17c
manorathānām agatir na vidyate Ks_5.64d
manoratho yaḥ prathamo babhūva Ks_7.24b
manoratho 'syāḥ śaśimaulisaṃśrayaḥ Ks_5.60d
manoramaṃ yauvanam udvahantyā Ks_1.19c
manoviṣayam ātmanaḥ Ks_6.17d
mantrapūrvam anutasthivān vidhim Ks_8.50b
mantreṇa hatavīryasya Ks_2.21c
mandarasya kaṭakeṣu cāvasat Ks_8.23c
mandarāntaritamūrtinā niśā Ks_8.59a
mandākinīpuṣkarabījamālām Ks_3.65d
mandākinīsaikatavedikābhiḥ Ks_1.29a
mandākinyāḥ payaḥśeṣaṃ Ks_2.44a
mandīcakāra maraṇavyavasāyabuddhim Ks_4.45b
manye bhavadanugrahāt Ks_6.55d
mamatvam uccaiḥśirasāṃ satīva Ks_1.12d
mamātra bhāvaikarasaṃ manaḥ sthitaṃ Ks_5.82c
mamāpi pūrvāśramasaṃcitaṃ tapaḥ Ks_5.50b
mayā cāsmai pratiśrutam Ks_2.56b
mayi sṛṣṭir hi lokānāṃ Ks_2.28c
mahākośīprapāte 'smin Ks_6.33c
mahājanaḥ smeramukho bhaviṣyati Ks_5.70d
mahātapaḥsākṣya iva sthitāḥ kṣapāḥ Ks_5.25d
mahārhaśayyāparivartanacyutaiḥ Ks_5.12a
mahāvarāhadaṃṣṭrāyāṃ Ks_6.8c
mahimānam udīrayan Ks_2.6b
mahīdharaḥ pāvita eṣa sānvayaḥ Ks_5.37d
mahībhṛtaḥ putravato 'pi dṛṣṭis Ks_1.27a
mahauṣadhiṃ naktam ivātmabhāsaḥ Ks_1.30b
māṅgalyam ādāya manaḥśilāṃ ca Ks_7.23b
mā cāpalāyeti gaṇān vyanaiṣīt Ks_3.41d
mātaraṃ kalpayanty enām Ks_6.80c
mātā tadīyaṃ mukham unnamayya Ks_7.23d
mātur asyati śucaṃ vadhūjanaḥ Ks_8.12d
mādhyasthyam iṣṭe 'py avalambate 'rthe Ks_1.52d
mānayitvā jagadgurum Ks_6.15b
mānyabhaktir athavā sakhījanaḥ Ks_8.77a
mārute calati caṇḍi kevalaṃ Ks_8.71c
mārgācalavyatikarākuliteva sindhuḥ Ks_5.85c
mārge śilībhūtahime 'pi yatra Ks_1.11b
mālyena tāṃ nirvacanaṃ jaghāna Ks_7.19d
māsamātram avasad vṛṣadhvajaḥ Ks_8.20d
māhendram ambhaḥ prathamaṃ pṛthivyā Ks_7.84d
miṣatām ācchinatti naḥ Ks_2.46d
mīnapaṅktipunaruktamekhalā Ks_8.26d
mīlanāya khalu tāvataś cyutam Ks_8.43d
muktaṣaṭpadavirāvam añjasā Ks_8.70c
muktākalāpasya ca nistalasya Ks_1.42b
muktākalāpīkṛtasinduvāraṃ Ks_3.53c
muktāphalaṃ vā sphuṭavidrumastham Ks_1.44b
muktāphalaiḥ kesariṇāṃ kirātāḥ Ks_1.6d
muktāyajñopavītāni Ks_6.6a
mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau Ks_5.21b
mukhārpitaikāṅgulisaṃjñayaiva Ks_3.41c
mukhena paryastavilocanena Ks_3.68d
mukhena sā padmasugandhinā niśi Ks_5.27a
mukhe madhuśrīs tilakaṃ prakāśya Ks_3.30b
mukhaiḥ prabhāmaṇḍalareṇugauraiḥ Ks_7.38c
muñca kopam animittakopane Ks_8.51a
munivratais tvām atimātrakarśitāṃ Ks_5.48a
munīṃś cāpaśyad īśvaraḥ Ks_6.12b
muhūrtakarṇotpalatāṃ prapede Ks_7.81d
mūkāṇḍajaṃ śāntamṛgapracāram Ks_3.42b
mūḍhaṃ buddham ivātmānaṃ Ks_6.55a
mūrcchanāparigṛhītakaiśikaiḥ Ks_8.85c
mūrtir jalamayī mama Ks_2.60d
mūrte ca gaṅgāyamune tadānīṃ Ks_7.42a
mūrdhakampamayam uttaraṃ dadau Ks_8.6d
mūrdhānam āli kṣitidhāraṇoccam Ks_7.68c
mūrdhnā praṇāmaṃ vṛṣabhadhvajāya Ks_3.62d
mūrdhni gaṅgāprapātena Ks_6.57c
mūlasekasarasaiś ca vṛkṣakaiḥ Ks_8.38b
mṛgāḥ priyāladrumamañjarīṇāṃ Ks_3.31a
mṛgīm akaṇḍūyata kṛṣṇasāraḥ Ks_3.36d
mṛṇālamṛdubhiḥ phaṇaiḥ Ks_6.68b
mṛṇālasūtrādhikasaukumāryāṃ Ks_3.49c
mṛṇālasūtrāntaram apy alabhyam Ks_1.40d
mṛṇālikāpelavam evamādibhir Ks_5.29a
mṛdu prakṛtyā ca sasāram eva ca Ks_5.19d
mekhalātaruṣu nidritān amūn Ks_8.67c
mekhalāpaṇayalolatāṃ gataṃ Ks_8.14c
menāmukham udaikṣata Ks_6.85b
menāṃ munīnām api mānanīyām Ks_1.18c
mene menāpi tat sarvaṃ Ks_6.86a
merum etya marudāśugokṣakaḥ Ks_8.22a
meror upānteṣv iva vartamānam Ks_7.79c
merau sthite dogdhari dohadakṣe Ks_1.2b
maitre muhūrte śaśalāñchanena Ks_7.6a
mainākam ambhonidhibaddhasakhyam Ks_1.20b
mokṣyate surabandīnāṃ Ks_2.61c
moghayatnavidhurā rahasy abhūt Ks_8.7d
mohena saṃstambhayatendriyāṇām Ks_3.73b
maurvīṃ dvitīyām iva kārmukasya Ks_3.55d
maulicandraśakalena śūlinaḥ Ks_8.18d
ya utpalākṣi pracalair vilocanais Ks_5.35c
yakṣāḥ kiṃpuruṣāḥ paurā Ks_6.39c
yac ca taptaṃ tapas tasya Ks_6.16c
yajamāna ivāraṇim Ks_6.28d
yajñabhāgabhujāṃ madhye Ks_6.72a
yajñāṅgayonitvam avekṣya yasya Ks_1.17a
yajvabhiḥ saṃbhṛtaṃ havyaṃ Ks_2.46a
yataḥ satāṃ saṃnatagātri saṃgataṃ Ks_5.39c
yatātmane rocayituṃ yatasva Ks_3.16b
yat tad eva gurudakṣiṇīkṛtam Ks_8.17d
yatra kalpadrumair eva Ks_6.41a
yatra kopaiḥ kṛtāḥ strīṇām Ks_6.45c
yatra sphaṭikaharmyeṣu Ks_6.42a
yatra srutakṣīratayā prasūtaḥ Ks_1.9c
yatrāśvā bilayonayaḥ Ks_6.39b
yatrāṃśukākṣepavilajjitānāṃ Ks_1.14a
yatrauṣadhiprakāśena Ks_6.43a
yathā tadīyair nayanaiḥ kutūhalāt Ks_5.15c
yathā tvadīyaiś caritair anāvilair Ks_5.37c
yathāpradeśaṃ bhujageśvarāṇāṃ Ks_7.34a
yathāpradeśaṃ viniveśitena Ks_1.49b
yathā prasiddhair madhuraṃ śiroruhair Ks_5.9a
yathārthā hṛdayaṃgamāḥ Ks_2.16b
yathāvṛddhapurassarā Ks_6.49b
yathā śrutaṃ vedavidāṃ vara tvayā Ks_5.64a
yathaiva ślāghyate gaṅgā Ks_6.70a
yad agnau vidhinā hutam Ks_6.16b
yad adhyakṣeṇa jagatāṃ Ks_6.17a
yad adhyāsitam arhadbhis Ks_6.56c
yad amogham apām antar Ks_2.5a
yadartham ambhojam ivoṣṇavāraṇaṃ Ks_5.52c
yad avocas tad avaimi kaitavam Ks_4.9b
yadā ca tasyādhigame jagatpater Ks_5.59a
yadā phalaṃ pūrvatapaḥsamādhinā Ks_5.18a
yadā budhaiḥ sarvagatas tvam ucyase Ks_5.58a
yad idaṃ kaṇaśaḥ prakīryate Ks_4.27c
yad ucyate pārvati pāpavṛttaye Ks_5.36a
yad ūḍhayā vāraṇarājahāryayā Ks_5.70b
yadṛcchayā kiṃpuruṣāṅganānām Ks_1.14b
yad eka eva pratigṛhya sevyate Ks_5.38d
yadaiva pūrve janane śarīraṃ Ks_1.53a
yad brahma samyag āmnātaṃ Ks_6.16a
yad rataṃ ca sadayaṃ priyasya tat Ks_8.9c
yad vāyur anviṣṭamṛgaiḥ kirātair Ks_1.15c
yan mukhagrahaṇam akṣatādharaṃ Ks_8.9a
yam akṣaraṃ kṣetravido vidus tam Ks_3.50c
yam āmananty ātmabhuvo 'pi kāraṇaṃ Ks_5.81c
yamo 'pi vilikhan bhūmiṃ Ks_2.23a
yayācire pañcaśarasya sevām Ks_7.92d
yayau śalākām aparā vahantī Ks_7.59d
yaś cāpsarovibhramamaṇḍanānāṃ Ks_1.4a
yasminn adrṣṭvāpi hatadvipānām Ks_1.6b
yasya cetasi vartethāḥ Ks_6.18a
yasya copavanaṃ bāhyaṃ Ks_6.46c
yasyārthayuktaṃ girirājaśabdaṃ Ks_1.13c
yasyāḥ kariṣyāmi dṛḍhānutāpaṃ Ks_3.8c
yaṃ puraskṛtya gotrabhit Ks_2.52b
yaṃ sarvaśailāḥ parikalpya vatsaṃ Ks_1.2a
yaḥ pūrayan kīcakarandhrabhāgān Ks_1.8a
yācitavyo himālayaḥ Ks_6.29b
yācitāra ime vayam Ks_6.82b
yā tanuḥ sutanu pūrvam ujjhitā Ks_8.52b
yā dāsyam apy asya labheta nārī Ks_7.65c
yā naḥ prītir virūpākṣa Ks_6.21a
yāminīdivasasandhisambhave Ks_8.55a
yāvad etāni bhūtāni Ks_6.80a
yāvad giraḥ khe marutāṃ caranti Ks_3.72b
yāvad bhavaty āhitasāyakasya Ks_3.4c
yāvanmātreṇa sādhyate Ks_2.33d
yuktaṃ maṇistambhacatuṣṭayena Ks_7.12b
yugapad yugabāhubhyaḥ Ks_2.18c
yujyate taralabimbayā śaśī Ks_8.73b
yūyaṃ kiṃ balavattaraiḥ Ks_2.27b
yena pūrvam udaye puraskṛtā Ks_8.44c
yenedaṃ dhriyate viśvaṃ Ks_6.76c
yeṣāṃ na cetāṃsi ta eva dhīrāḥ Ks_1.59d
yogaṃ gatāsūttaraphalgunīṣu Ks_7.6b
yogāt sa cāntaḥ paramātmasaṃjñaṃ Ks_3.58c
yogino yaṃ vicinvanti Ks_6.77a
yoṣito vanadevatāḥ Ks_6.39d
yoṣitsu tadvīryaniṣekabhūmiḥ Ks_3.16c
yau kaṇṭhapāśau makaradhvajena Ks_1.41d
yau tu svapnāvabodhau tau Ks_2.8c
yauvanāntaṃ vayo yasminn Ks_6.44a
raktapītakapiśāḥ payomucāṃ Ks_8.45a
raktabhāvam apahāya candramā Ks_8.65a
raktalekham aparā bibharti dik Ks_8.54b
rakṣā yuṣmāsv avasthitā Ks_2.28d
racayiṣyāmi tanuṃ vibhāvasau Ks_4.34d
racitaṃ ratipaṇḍita tvayā Ks_4.18a
rajanītimirāvaguṇṭhite Ks_4.11a
rajaso 'pi paraṃ tamaḥ Ks_6.60d
rajaḥkaṇair vighnitadṛṣṭipātāḥ Ks_3.31b
ratikhedasamutpannā Ks_6.44c
ratidūtipadeṣu kokilāṃ Ks_4.16c
ratidvitīye madane prapanne Ks_3.35b
ratim abhyupapattum āturāṃ Ks_4.25c
ratim ākāśabhavā sarasvatī Ks_4.39b
rativalayapadāṅke cāpam āsajya kaṇṭhe Ks_2.64b
rater api hrīpadam ādadhānām Ks_3.57b
ratnākṣasūtrāḥ pravrajyāṃ Ks_6.6c
ratnāni saritāṃ patiḥ Ks_2.37b
ratyā ca sāśaṅkam anuprayātaḥ Ks_3.23b
ramaṇa tvām anuyāmi yady api Ks_4.21d
rarāja tanvī navalomarājiḥ Ks_1.38b
ravipītajalā tapātyaye Ks_4.44c
rasātmakasyoḍupateś ca raśmayaḥ Ks_5.22b
rasāntareṣu pratibaddharāgam Ks_7.91b
rahasy upālabhyata candraśekharaḥ Ks_5.58d
rāgeṇa bālāruṇakomalena Ks_3.30c
rātrivṛttam anuyoktum udyataṃ Ks_8.10a
ruddhanirgamanam ā dinakṣayāt Ks_8.60a
rudrāṇām api mūrdhānaḥ Ks_2.26c
rekhābibhaktaś ca vibhaktagātryāḥ Ks_7.18a
reje muniparamparā Ks_6.49d
reme muhur madhyagatā sakhīnāṃ Ks_1.29c
romodgamaḥ prādur abhūd umāyāḥ Ks_7.77a
rohatīva tava gaṇḍalekhayoś Ks_8.74c
lakṣyate dviradabhogadūṣitaṃ Ks_8.64c
lakṣyate śaśabhṛtā satārakā Ks_8.59b
lakṣyīkṛtaghrāṇam adhomayūkhaiḥ Ks_3.47d
lagnadvirephaṃ paribhūya padmaṃ Ks_7.16a
lagnadvirephāñjanabhakticitram Ks_3.30a
lajjamānām arundhatī Ks_6.91d
lajjā tiraścāṃ yadi cetasi syād Ks_1.48a
latāgṛhadvāragato 'tha nandī Ks_3.41a
latāvadhūbhyas taravo 'py avāpur Ks_3.39c
latāsu tanvīṣu vilāsaceṣṭitaṃ Ks_5.13c
labdhapratiṣṭhāḥ prathamaṃ Ks_2.27a
labdhodayā cāndramasīva lekhā Ks_1.25b
labdhvāpi loke pariṇāhi rūpaṃ Ks_1.36c
lalāṭikācandanadhūsarālakā Ks_5.55b
lalitāṅgulitarjanaiḥ Ks_6.45b
lāṅgūlavikṣepavisarpiśobhair Ks_1.13a
lāvaṇya utpādya ivāsa yatnaḥ Ks_1.35d
likhitānalaniścalaiḥ Ks_6.48d
līnaṃ divā bhītam ivāndhakāram Ks_1.12b
līlākamalapatrāṇi Ks_6.84c
līlāravindena nivārayantī Ks_3.56d
loka eṣa timiraughaveṣṭito Ks_8.56c
lokeṣu yat te karaṇīyam asti Ks_3.3b
lolaṃ manaś cārutayā praviṣṭām Ks_3.7b
lohitāyati kadācid ātape Ks_8.28c
lohitārkamaṇibhājanārpitaṃ Ks_8.75a
vaktuṃ mithaḥ prākramataivam enam Ks_3.2d
vakram ārjavaguṇānvitaṃ ca yat Ks_8.57b
vacanāni skhalayan pade-pade Ks_4.12b
vacanīyam idaṃ vyavasthitaṃ Ks_4.21c
vacasy avasite tasmin Ks_2.53a
vajraṃ tapovīryamahatsu kuṇṭḥaṃ Ks_3.12c
vañcanām iva menire Ks_6.47d
vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ Ks_7.95b
vadanty aparṇeti ca tāṃ purāvidaḥ Ks_5.28d
vada pradoṣe sphuṭacandratārake Ks_5.44c
vada saṃprati kasya bāṇatāṃ Ks_4.14c
vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ Ks_5.67c
vadhūmukhaṃ klāntayavāvataṃsam Ks_7.82c
vadhūr vidhātrā pratinandyate sma Ks_7.87a
vadhūvaraṃ puṣyati kāntim agryām Ks_7.78b
vadhūṃ dvijaḥ prāha tavaiṣa vatse Ks_7.83a
vadhūṃ sukhagrāhyanibandhanena Ks_7.90d
vanasthalīr marmarapatramokṣāḥ Ks_3.31d
vanaspatiṃ vajra ivāvabhajya Ks_3.74b
vanāntasaṃgītasakhīr arodayat Ks_5.56d
vanecarāṇāṃ vanitāsakhānāṃ Ks_1.10a
vandyam astaśikhare samarpitam Ks_8.44b
vandyasyānanyavandinaḥ Ks_6.83b
vapur vibhaktaṃ navayauvanena Ks_1.32d
vapur virūpākṣam alakṣyajanmatā Ks_5.72a
vapurviśeṣeṣv atigauravāḥ kriyāḥ Ks_5.31d
vapuṣā svena niyojayiṣyati Ks_4.42d
vaprāntarjvalitauṣadhi Ks_6.38b
vayam atrāṃśabhāginaḥ Ks_6.74d
vayam āropitās tvayā Ks_6.17b
varasyānanyapūrvasya Ks_6.92c
varaṃ tam icchāmi ca sādhu veditum Ks_5.50d
varaḥ śaṃbhur alaṃ hy eṣa Ks_6.82c
vareṇa śamitaṃ lokān Ks_2.56c
vareṣu yad bālamṛgākṣi mṛgyate Ks_5.72c
vargāv ubhau devamahīdharāṇāṃ Ks_7.53a
varṇaprakarṣe sati karṇikāraṃ Ks_3.28a
vartikābhir iva sādhumaṇḍitāḥ Ks_8.45d
valitrayaṃ cāru babhāra bālā Ks_1.39b
valīṣu tasyāḥ skhalitāḥ prapedire Ks_5.24c
valguvādini vinodayiṣyati Ks_8.48d
vaśinaś cāmbudharāś ca yonayaḥ Ks_4.43d
vasatiṃ priya kāmināṃ priyās Ks_4.11c
vasatiṃ vasusaṃpadām Ks_6.37b
vasantapuṣpābharaṇaṃ vahantī Ks_3.53d
vasudhāliṅganadhūsarastanī Ks_4.4b
vahnir vivāhaṃ prati pūrvasākṣī Ks_7.83b
vāgīśaṃ vāgbhir arthyābhiḥ Ks_2.3c
vācaspatir uvācedaṃ Ks_2.30c
vācaspatiḥ sann api so 'ṣṭamūrttav Ks_7.87c
vācā hariṃ vṛtrahaṇaṃ smitena Ks_7.46b
vāci bhartur avadhīraṇāparā Ks_8.49b
vāmaprakoṣṭhārpitahemavetraḥ Ks_3.41b
vāraṇadhvanitabhītayā tayā Ks_8.24a
vāri vāriruhabaddhaṣaṭpadam Ks_8.33d
vāruṇī dig aruṇena bhānunā Ks_8.40b
vālapriyatvaṃ śithilaṃ camaryaḥ Ks_1.48d
vāsarāṇi katicit kathañcana Ks_8.13a
vāsasaḥ praśithilasya saṃyamaṃ Ks_8.87c
vāsukipramukhā niśi Ks_2.38b
vāso vasānā taruṇārkarāgam Ks_3.54b
vāso vasānām abhiṣekayogyaṃ Ks_7.9c
vikārahetau sati vikriyante Ks_1.59c
vikāre sāṃnipātike Ks_2.48d
vikīrṇakeśāsu paretabhūmiṣu Ks_5.68d
vikīrṇasaptarṣibaliprahāsibhis Ks_5.37a
vikuñcitabhrūlatam āhite tayā Ks_5.74c
vikriyā na khalu kāladoṣajā Ks_8.65c
vikriyām api satāṃ manoharām Ks_8.78b
vikriyāyai na kalpante Ks_6.29c
vighaṭṭitānāṃ saraladrumāṇām Ks_1.9b
vicāramārgaprahitena cetasā Ks_5.42c
vijitya netrapratighātinīṃ prabhām Ks_5.20c
vijṇāpanā bhartṛṣu siddhim eti Ks_7.93d
vitateṣv adhvareṣu saḥ Ks_2.46b
vitta mām apy avañcitam Ks_6.30d
vidanti mārgaṃ nakharandhramuktair Ks_1.6c
viditaṃ khalu te yathā smaraḥ Ks_4.36c
viditaṃ vo yathā svārthā Ks_6.26a
vidūrabhūmir navameghaśabdād Ks_1.24c
vidmas tvāṃ vayam añjasā Ks_6.22b
vidyutvān iva cātakaiḥ Ks_6.27b
vidyudāhatam iva nyamīlayat Ks_8.3d
vidhātā vedhasām api Ks_2.14d
vidhinā kṛtam ardhavaiśasaṃ Ks_4.31a
vidhinā jana eṣa vañcitas Ks_4.10c
vidhinā pratipādayiṣyatā Ks_4.1c
vidhiprayuktasatkāraiḥ Ks_6.52a
vidhiprayuktāṃ parigṛhya satkriyāṃ Ks_5.32a
vidhurāṃ jvalanātisarjanān Ks_4.32c
vinamraśākhābhujabandhanāni Ks_3.39d
vinikīrya kṣaṇabhinnasauhṛdaḥ Ks_4.6b
vinidramandārarajoruṇāṅgulī Ks_5.80d
viniyogaprasādā hi Ks_6.62c
vinyastavaidūryaśilātale 'sminn Ks_7.10a
vinyastaśuklāguru cakrur asyā Ks_7.15a
vipakvaṃ phalam adya naḥ Ks_6.16d
vipatpratīkārapareṇa maṅgalaṃ Ks_5.76a
viprakṛṣṭavivaraṃ himāṃśunā Ks_8.61c
vibudhās tadanantaram Ks_6.81b
vibudhair asi yasya dāruṇair Ks_4.19a
vibhaktānugrahaṃ manye Ks_6.58c
vibhāvarī yady aruṇāya kalpate Ks_5.44d
vibhum api taṃ yad amī spṛśanti bhāvāḥ Ks_6.95d
vibhūṣaṇodbhāsi pinaddhabhogi vā Ks_5.78a
vimānanā subhru kutaḥ pitur gṛhe Ks_5.43b
vimānaśṛṅgāṇy avagāhamānaḥ Ks_7.40c
vimucya sā hāram ahāryaniścayā Ks_5.8a
virutaiḥ karuṇasvanair iyaṃ Ks_4.15c
virodhisattvojjhitapūrvamatsaraṃ Ks_5.17a
vilapantyai rataye na dīyate Ks_4.7d
vilambiśaśikoṭayaḥ Ks_2.26b
vilalāpa vikīrṇamūrdhajā Ks_4.4c
vilipyate maulibhir ambaraukasāṃ Ks_5.79d
vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā Ks_5.70c
vilocanaṃ dakṣiṇam añjanena Ks_7.59a
vilocane tiryag upāntalohite Ks_5.74d
viloladṛṣṭaṃ hariṇāṅganāsu ca Ks_5.13d
vilolanetrabhramarair gavākṣāḥ Ks_7.62c
vilolayaṣṭipraviluptacandanam Ks_5.8b
vilolaviṭapāṃśukaiḥ Ks_6.41b
vivakṣatā doṣam api cyutātmanā Ks_5.81a
vivartitānañjananetram aikṣata Ks_5.51d
vivaśā kāmavadhūr vibodhitā Ks_4.1b
vivāhadīkṣātilakaṃ cakāra Ks_7.24d
vivāhadīkṣāvidhim anvatiṣṭhat Ks_7.1d
vivāhayajñe vitate 'tra yūyam Ks_7.47c
vivṛṇvatī śailasutāpi bhāvam Ks_3.68a
vivṛtadvāram ivopajāyate Ks_4.26d
viveśa kaścij jaṭilas tapovanaṃ Ks_5.30c
viśadair daśanāṃśubhiḥ Ks_6.25b
viśīrṇamūrter api puṣpadhanvanaḥ Ks_5.54d
viśokām akarod guṇaiḥ Ks_6.92d
viśoṣitāṃ bhānumato mayūkhair Ks_3.65c
viśrāntāḥ pralayāpadi Ks_6.8d
viśvayonis tirodadhe Ks_2.62b
viśvayoner anantaram Ks_6.9b
viśvāvasuprāgraharaiḥ pravīṇaiḥ Ks_7.48a
viṣavṛkṣo 'pi saṃvardhya Ks_2.55c
viṣṇum āhus tathā hi te Ks_6.67b
viṣṇor haras tasya hariḥ kadācid Ks_7.44c
visṛjya katham apy umām Ks_6.3b
visṛṣṭarāgād adharān nivartitaḥ Ks_5.11a
visraṃsayantī navakarṇikāram Ks_3.62b
vīkṣitena parigṛhya pārvatī Ks_8.6c
vījyate sa hi saṃsuptaḥ Ks_2.42a
vīryavaty auṣadhānīva Ks_2.48c
vṛṇute varadaḥ śaṃbhur Ks_6.78c
vṛtaṃ tenedam eva prāṅ Ks_2.56a
vṛttaṃ hi mahitaṃ satām Ks_6.12d
vṛttānupūrve ca na cātidīrghe Ks_1.35a
vṛttis tayoḥ pāṇisamāgamena Ks_7.77c
vṛtrasya hantuḥ kuliśaṃ Ks_2.20c
vṛndair gajānāṃ giricakravartī Ks_7.52b
vṛṣeva sītāṃ tadavagrahakṣatām Ks_5.61d
vegabhaṅgo 'numīyate Ks_2.25b
veṇīr vīryavibhūtibhiḥ Ks_2.61d
vedanāvidhutahastapallavā Ks_8.18b
vedyaṃ ca veditā cāsi Ks_2.15c
vedhaseha guṇadoṣayor gatiḥ Ks_8.66d
vedhās tayos tāv api dhātur ādyau Ks_7.44d
velāsamīpaṃ sphuṭaphenarājir Ks_7.73c
vaivāhikīṃ tithiṃ pṛṣṭās Ks_6.93a
vaivāhikaiḥ kautukasaṃvidhānair Ks_7.2a
voḍhā muhuḥ kampitadevadāruḥ Ks_1.15b
voḍhum akṣamam iva prabhārasam Ks_8.70b
vyakīryata tryambakapādamūle Ks_3.61c
vyaktapaṅkam iva jātam ekataḥ Ks_8.37b
vyakto vyaktetaraś cāsi Ks_2.11c
vyajante yatra veśmanām Ks_6.40b
vyajyate viparivṛttam aṃśukam Ks_8.71d
vyatyayārpitanakhaṃ samatsaram Ks_8.83b
vyanīyata pratyupadeśalubdhair Ks_1.34c
vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca Ks_3.75b
vyalīkaniḥśvāsam ivotsasarja Ks_3.25d
vyalokayann unmiṣitais taḍinmayair Ks_5.25c
vyasanakṛśā paripālayāṃ babhūva Ks_4.46b
vyastarātriṃdivasya te Ks_2.8b
vyājahāra sahadharmacāriṇīm Ks_8.29d
vyājahāra himālayaḥ Ks_6.64d
vyādiśyate kena hutāśanasya Ks_3.21d
vyādiśyate bhūdharatām avekṣya Ks_3.13c
vyāpako mahimā hareḥ Ks_6.71b
vyāpāram ātmany api sāyakānām Ks_7.93b
vyāpārayām āsa vilocanāni Ks_3.67d
vyāpāraṃ kartuṃ arhati Ks_6.32b
vyāptāntarāḥ sāndrakutūhalānām Ks_7.62b
vyāvṛttagatir udyāne Ks_2.35a
vyāhṛtā prativaco na sandadhe Ks_8.2a
vrajanti vidyādharasundarīṇām Ks_1.7c
vratāya mauñjīṃ triguṇāṃ babhāra yām Ks_5.10b
vrataiḥ svam aṅgaṃ glapayanty aharniśam Ks_5.29b
vrīḍād amuṃ devam udīkṣya manye Ks_7.67c
śakyam aṅgulibhir uddhṛtair adhaḥ Ks_8.72a
śakyam oṣadhipater navodayāḥ Ks_8.62a
śaṅkarasya rahasi prapannayā Ks_8.17b
śaṅkarasya rurudhe tayā karaḥ Ks_8.4b
śaṅkaro 'pi nayanaṃ lalāṭajam Ks_8.19b
śaṅkaro rahasi sevyatām iti Ks_8.5b
śaṅke matpāvanāyaiva Ks_6.61c
śaṅkhasvanānantarapuṣpavṛṣṭi Ks_1.23b
śaṅkhāntaradyoti vilocanaṃ yad Ks_7.33a
śatakumbhakamalākaraiḥ samam Ks_8.85b
śatamakham upatasthe prāñjaliḥ puṣpadhanvā Ks_2.64d
śatam agamad ṛtūnāṃ sāgram ekā niśeva Ks_8.91b
śanaiḥ kṛtaprāṇavimuktir īśaḥ Ks_3.59c
śanaiḥ-śanaiḥ śyāmikayā kṛtaṃ padam Ks_5.21d
śapharīṃ hradaśoṣaviklavāṃ Ks_4.39c
śabdam īśvara ity uccaiḥ Ks_6.75c
śaradghanād dīdhitimān ivokṣṇaḥ Ks_7.70b
śaram utsaṅganiṣaṇṇadhanvanaḥ Ks_4.23b
śarāsanajyāṃ muhur āmamarśa Ks_3.64d
śarīrabaddhaḥ prathamāśramo yathā Ks_5.30d
śarīramātraṃ vikṛtiṃ prapede Ks_7.34c
śarīram ādyaṃ khalu dharmasādhanam Ks_5.33d
śarīriṇāṃ sthāvarajaṅgamānāṃ Ks_1.23c
śarair madīyaiḥ katamaḥ surāriḥ Ks_3.9b
śalabhatvaṃ haralocanārciṣi Ks_4.40d
śaśaṃsa sevāvasaraṃ surebhyaḥ Ks_7.40d
śaśāka menā na niyantum udyamāt Ks_5.5b
śaśāṅkalekhām iva paśyato divā Ks_5.48c
śaśina iva divātanasya lekhā Ks_4.46c
śaśinā saha yāti kaumudī Ks_4.33a
śaṃbhor yatadhvam ākraṣṭum Ks_2.59c
śaṃsatīva parābhavam Ks_2.22b
śaṃsituṃ ca hṛdayena tatvare Ks_8.10d
śākhināṃ patitapuṣpapeśalaiḥ Ks_8.72b
śāpāvasāne pratipannamūrtter Ks_7.92c
śāmyet pratyapakāreṇa Ks_2.40c
śāradābhram iva rohiṇīpatiḥ Ks_8.82d
śārdūlacarmavyavadhānavatyām Ks_3.44b
śārdūlacarmāntaritorupṛṣṭham Ks_7.37b
śārvarasya tamaso niṣiddhaye Ks_8.58b
śikṣitaṃ yuvatinaipuṇaṃ tayā Ks_8.17c
śikharāsaktameghānāṃ Ks_6.40a
śirasā praṇipatya yācitāny Ks_4.17a
śirīśapuṣpaṃ na punaḥ patatriṇaḥ Ks_5.4d
śirīṣapuṣpādhikasaukumāryau Ks_1.41a
śilāśayāṃ tām aniketavāsinīṃ Ks_5.25a
śivena bhartrā saha dharmacaryā Ks_7.83c
śiṣyatāṃ nidhuvanopadeśinaḥ Ks_8.17a
śītalena niravāpayat kṣaṇaṃ Ks_8.18c
śucismitā madhyagatā sumadhyamā Ks_5.20b
śucau caturṇāṃ jvalatāṃ havirbhujāṃ Ks_5.20a
śuddham āvilam avasthitaṃ calaṃ Ks_8.57a
śuddhaye vidhivido gṛṇanty amī Ks_8.47d
śuddhāntaṃ śuddhakarmabhiḥ Ks_6.52d
śuśrūṣamāṇāṃ giriśo 'numene Ks_1.59b
śuśrūṣayā śailasutām upetām Ks_3.60b
śūnyā jagāma bhavanābhimukhī kathaṃ cit Ks_3.75d
śūlinaḥ karataladvayena sā Ks_8.7a
śūlinaḥ suvadanā madasya ca Ks_8.79d
śṛṅgāṇi yasyātapavanti siddhāḥ Ks_1.5d
śṛṅgeṇa ca sparśanimīlitākṣīṃ Ks_3.36c
śṛṇu kāryaṃ tavaiva tat Ks_6.74b
śṛṇu yena sa karmaṇā gataḥ Ks_4.40c
śṛṇoti tasmād api yaḥ sa pāpabhāk Ks_5.83d
śṛṇvan kathāḥ śrotrasukhās trinetraḥ Ks_7.69b
śeṣāṅganirmāṇavidhau vidhātur Ks_1.35c
śailarājatanayā samīpagām Ks_8.49c
śailarājatanaye 'dhunā sthitām Ks_8.53b
śailarājaduhitur haraṃ prati Ks_8.1b
śailarājabhavane sahomayā Ks_8.20c
śailaḥ saṃpūrṇakāmo 'pi Ks_6.85a
śailātmajāpi pitur ucchiraso 'bhilāṣaṃ Ks_3.75a
śailādhipatyaṃ svayam anvatiṣṭhat Ks_1.17d
śailādhirājatanayā na yayau na tasthau Ks_5.85d
śaileyanaddheṣu śilātaleṣu Ks_1.55d
śmaśānaśūlasya na yūpasatkriyā Ks_5.73d
śrīlakṣaṇotsargavinītaveṣāḥ Ks_7.45b
śrīvatsalakṣmā puruṣaś ca sākṣāt Ks_7.43b
śrutaṃ mayā matpraṇidhiḥ sa vargaḥ Ks_3.17d
śrutāpsarogītir api kṣaṇe 'smin Ks_3.40a
śreyasām upadeśāt tu Ks_6.74c
śrotur vitantrīr iva tāḍyamānā Ks_1.45d
śroṣyateva vacanāni pṛṣṭhataḥ Ks_8.59d
śvāsasādhāraṇānilaiḥ Ks_2.42b
ṣaṭpadāya vasatiṃ grahīṣyate Ks_8.39c
sa kṛttivāsās tapase yatātmā Ks_1.54a
sakhī tadīyā tam uvāca varṇinaṃ Ks_5.52a
sakhībhir asrottaram īkṣitām imām Ks_5.61b
sakhyoḥ samakṣam iti cādhikajātalajjā Ks_3.75c
sa gopatiṃ nandibhujāvalambī Ks_7.37a
sa ca tvadekeṣunipātasādhyo Ks_3.15c
sa ca svābhāvikas tava Ks_6.71d
sacāmare devam aseviṣātām Ks_7.42b
sacetasaḥ kasya mano na dūyate Ks_5.48d
sa tatheti pratijñāya Ks_6.3a
sa taddukūlād avidūramaulir Ks_7.41c
satām ārādhanaṃ vapuḥ Ks_6.73d
sa tāvat kṛtināṃ varaḥ Ks_6.18b
satī satī yogavisṛṣṭadehā Ks_1.21c
satūryam enāṃ snapayāṃ babhūvuḥ Ks_7.10d
sa te duhitaraṃ sākṣāt Ks_6.78a
sa tair ākramayām āsa Ks_6.52c
satpatnyo mūlasādhanam Ks_6.13d
satyam arkāc ca somāc ca Ks_6.19a
sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ Ks_3.70a
sadayālūnapallavāḥ Ks_2.41b
sadṛśī te samunnatiḥ Ks_6.66d
sa devadārudrumavedikāyāṃ Ks_3.44a
sadbhartre pratipāditā Ks_6.79d
sadyaḥ pravālodgamacārupatre Ks_3.27a
sadyo vasantena samāgatānāṃ Ks_3.29c
sa dvinetro hareś cakṣuḥ Ks_2.30a
sannahastam adayopagūhane Ks_8.8b
sannigṛhya timiraṃ marīcibhiḥ Ks_8.63b
sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā Ks_3.76a
saparyayā pratyudiyāya pārvatī Ks_5.31b
saptarṣipūrvāḥ paramarṣayaś ca Ks_7.71b
saptarṣibhis tān smitapūrvam āha Ks_7.47b
saptarṣihastāvacitāvaśeṣāṇy Ks_1.16a
sa prajāgarakaṣāyalocanaṃ Ks_8.88a
sapramāṇam udīkṣitāḥ Ks_6.7d
sa prāpad aprāptaparābhiyogaṃ Ks_7.50a
sa priyāmukharasaṃ divāniśaṃ Ks_8.90a
sa prītiyogād vikasanmukhaśrīr Ks_7.55a
sabāṣpakaṇṭhaskhalitaiḥ padair iyam Ks_5.56b
sa bhīmarūpaḥ śiva ity udīryate Ks_5.77c
sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ Ks_7.29c
samadivasaniśīthaṃ saṅginas tatra śambhoḥ Ks_8.91a
samaduḥkhām iva kurvatī sthalīm Ks_4.4d
samam eva gato 'sy atarkitāṃ Ks_4.22c
samarpayantī sphaṭikākṣamālikām Ks_5.63b
samaṃ vibhakteva manobhavasya Ks_7.77d
samāgamaprārthanayā kapālinaḥ Ks_5.71b
samādideśa prayatāṃ tanūjām Ks_1.58d
samādideśaikavadhūṃ bhavitrīṃ Ks_1.50c
sa mādhavenābhimatena sakhyā Ks_3.23a
samādhibhedaprabhavo bhavanti Ks_3.40d
samādhimatyām udapādi bhavyā Ks_1.22b
samādhim āsthāya tapobhir ātmanaḥ Ks_5.2b
sa mānasīṃ merusakhaḥ pitṝṇāṃ Ks_1.18a
samālalambe vṛṣarājaketanaḥ Ks_5.84d
samāvarjitaketunā Ks_6.7b
samāsasāda pratihārabhūmim Ks_3.58b
samīyatur dūravisarpighoṣau Ks_7.53c
samīraṇo nodayitā bhaveti Ks_3.21c
samudragārūpaviparyaye 'pi Ks_7.42c
samudrormyanivāritāḥ Ks_6.69b
samullikhan darpakalaḥ kakudmān Ks_1.56b
sameghalekhaṃ śaśinaś ca bimbam Ks_7.16b
sametabandhur himavān sutāyā Ks_7.1c
samyakprayogād aparikṣatāyāṃ Ks_1.22c
saratnam arghyaṃ madhumac ca gavyam Ks_7.72b
sarasāṃ suptapadmānāṃ Ks_2.2,c
sarasvatī tan mithunaṃ nunāva Ks_7.90b
sarāgam asyā rasanāguṇāspadam Ks_5.10d
sarid vihaṅgair iva līyamānair Ks_7.21c
sarojasaṃdhānam ivākarod apām Ks_5.27d
sargavyāpāram ātmanā Ks_2.54d
sargaśeṣapraṇayanād Ks_6.9a
sarvam eva tamasā samīkṛtaṃ Ks_8.57c
sarvaṃ sakhe tvayy upapannam etad Ks_3.12a
sarvātmanā cakṣur iva praviṣṭā Ks_7.64d
sarvābhiḥ sarvadā candras Ks_2.34a
sarvopamādravyasamuccayena Ks_1.49a
salilasyāñjalir eka eva nau Ks_4.37b
sallakīviṭapabhaṅgavāsitam Ks_8.33b
sa vāsavenāsanasaṃnikṛṣṭam Ks_3.2a
sa vyabudhyata budhastavocitaḥ Ks_8.85a
saśabdacāmīkarakiṅkiṇīkaḥ Ks_7.49b
saśaivalāsaṅgam api prakāśate Ks_5.9d
sa sakhā dīpa ivānilāhataḥ Ks_4.30b
sasarja giram ātmabhūḥ Ks_2.53b
saspṛhaṃ suravadhūbhir īkṣitaḥ Ks_8.27d
sasmāra smaraśāsanaḥ Ks_6.3d
sasvaje priyam uronipīḍitā Ks_8.14a
sahacaramadhuhastanyastacūtāṅkurāstraḥ Ks_2.64c
saha meghena taḍit pralīyate Ks_4.33b
sahasyarātrīr udavāsatatparā Ks_5.26b
sahasranayanādhikam Ks_2.30b
sahasrapatrābharaṇā ivāsan Ks_7.62d
sahasram akṣṇāṃ yugapat papāta Ks_3.1b
sahasraraśminā śaśvat Ks_6.7c
sahaṃsapāte iva lakṣyamāṇe Ks_7.42d
sahāyam ekaṃ madhum eva labdhvā Ks_3.10b
sahitaḥ pāsyati te sa bāndhavaḥ Ks_4.37d
sa hi devaḥ paraṃ jyotis Ks_2.58a
sahiṣyate tatprathamāvalambanam Ks_5.66d
saṃkalpayoner abhimānabhūtam Ks_3.24c
saṃkalpithārthe vivṛtātmaśaktim Ks_3.11c
saṃkramayya tava netrayor iva Ks_8.30b
saṃkṣaye jagad iva prajeśvaraḥ Ks_8.30c
saṃgamaḥ punar eva naḥ Ks_6.33d
saṃgīyamānatripurāvadānaḥ Ks_7.48b
saṃcāriṇī pallavinī lateva Ks_3.54d
saṃtānakatarucchāyā- Ks_6.46a
saṃtānakākīrṇamahāpathaṃ tac Ks_7.3a
saṃdideśa mithaḥ sakhīm Ks_6.1b
saṃdhukṣayantīva vapurguṇena Ks_3.52b
saṃdhukṣyamāṇeva śaśāṅkalekhā Ks_7.8d
saṃdhyayāpy anugataṃ raver vapur Ks_8.44a
saṃdhyayā praṇamito 'smi nānyayā Ks_8.51b
saṃnidhāya divasaṃ mahodadhau Ks_8.42d
saṃnirudhya nayane hṛtāṃśukā Ks_8.7b
saṃnyastadehaḥ svayam eva kāmaḥ Ks_7.67d
saṃpatsyate vaḥ kāmo yaṃ Ks_2.54a
saṃparkam āsiñjitanūpureṇa Ks_3.26d
saṃpādayitrīṃ śikharair bibharti Ks_1.4b
saṃprasīdad iva mānasaṃ saraḥ Ks_8.64d
saṃbandhāḥ sadanuṣṭhitāḥ Ks_6.29d
saṃbandhibhinno 'pi gireḥ kulasya Ks_7.5c
saṃbhāvayām āsa yathāpradhānam Ks_7.46d
saṃbhāvayām āsa rathāṅganāmā Ks_3.37d
saṃbhāvya tadvañcitavāmanetrā Ks_7.59b
saṃmohanaṃ nāma ca puṣpadhanvā Ks_3.66c
saṃyamastimitaṃ manaḥ Ks_2.59b
saṃyuge sāṃyugīnaṃ tam Ks_2.57a
saṃvardhayantyā haviṣeva vahnim Ks_7.43d
saṃvibhaktam iva sāṃdhyam ātapam Ks_8.46d
saṃsṛjyamānaḥ śaradeva lokaḥ Ks_7.74d
saṃskārapūtena varaṃ vareṇyaṃ Ks_7.90c
saṃskāravatyeva girā manīṣī Ks_1.28c
saṃstuvanti kiraṇoṣmapāyinaḥ Ks_8.41d
saṃharaty ahar asāv aharpatiḥ Ks_8.30d
sā kandukaiḥ kṛtrimaputrakaiś ca Ks_1.29b
sā kim āvedyate tubhyam Ks_6.21c
sākṣād iva tapaḥsiddhir Ks_6.11c
sākṣād dṛṣṭo 'si na punar Ks_6.22a
sākṣī viśvasya karmaṇaḥ Ks_6.78b
sāgarād anapagā hi jāhnavī Ks_8.16c
sā gaurasiddhārthaniveśavadbhir Ks_7.7a
sā cakravākāṅkitasaikatāyās Ks_7.15c
sācīkṛtā cārutareṇa tasthau Ks_3.68c
sā tathāpi rataye pinākinaḥ Ks_8.2d
sā tathyam evābhihitā bhavena Ks_3.63b
sā dakṣaroṣāt sudatī sasarja Ks_1.53b
sā dṛṣṭa ity ānanam unnamayya Ks_7.85c
sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ Ks_1.42d
sādhvasād upagataprakampayā Ks_8.73c
sā nirmitā viśvasṛjā prayatnād Ks_1.49c
sānūni gandhaḥ surabhīkaroti Ks_1.9d
sāndhyam astamitaśeṣam ātapaṃ Ks_8.54a
sānnidhyapakṣe haritālamayyās Ks_7.33c
sānnidhyayogād anayos tadānīṃ Ks_7.78c
sā paspṛśe kevalam īśvareṇa Ks_7.31b
sā babhūva vaśavartinī dvayoḥ Ks_8.79c
sā babhau nibhṛtā priye Ks_6.2b
sā bhūdharāṇām adhipena tasyāṃ Ks_1.22a
sā maṅgalasnānaviśuddhagātrī Ks_7.11a
sā maṇḍanān maṇḍanam anvabhuṅkta Ks_7.5b
sāmabhiḥ sahacarāḥ sahasraśaḥ Ks_8.41a
sāmānyam eṣāṃ prathamāvaratvam Ks_7.44b
sāmibhinnatimiraṃ nabhastalam Ks_8.64b
sā mumoca ratiduḥkhaśīlatām Ks_8.13d
sā rañjayitvā caraṇau kṛtāśīr Ks_7.19c
sāraṃ dharitrīdharaṇakṣamaṃ ca Ks_1.17b
sā rājahaṃsair iva saṃnatāṅgī Ks_1.34a
sārundhatīkāḥ sapadi Ks_6.4c
sārdhacandraṃ bibharti yaḥ Ks_6.75d
sārdham uddhṛtayā bhuvā Ks_6.8b
sā lājadhūmāñjalim iṣṭagandhaṃ Ks_7.81a
sāvaśeṣavivaraṃ kuśeśayam Ks_8.39b
sā vā śaṃbhos tadīyā vā Ks_2.60c
sā vibhātasamaye sakhījanam Ks_8.10b
sā sakhībhir upadiṣṭam ākulā Ks_8.5c
sā saṃbhavadbhiḥ kusumair lateva Ks_7.21a
sā syāt kṛtārthā kim utāṅkaśayyām Ks_7.65d
sāṃparāyavasudhā saśoṇitaṃ Ks_8.54c
siddhaye himavatpuram Ks_6.33b
siddhaṃ cāsmai nivedyārthaṃ Ks_6.94c
sindhos taṭāv ogha iva pravṛddhaḥ Ks_3.6d
siṃhakesarasaṭāsu bhūbhṛtāṃ Ks_8.46a
sīkaravyatikaraṃ marīcibhir Ks_8.31a
sukhāya tajjanmadinaṃ babhūva Ks_1.23d
sugandhiniḥśvāsavivṛddhatṛṣṇaṃ Ks_3.56a
sugandhir gandhamādanaḥ Ks_6.46d
sutayā yoktum arhasi Ks_6.79b
sutāsaṃbandhavidhinā Ks_6.83c
sutāṃ girīśapratisaktamānasām Ks_5.3b
suptavidyādharādhvagam Ks_6.46b
subhagena priyagātrabhasmanā Ks_4.34b
sumeror vitathīkṛtam Ks_6.72d
suragaja iva bibhrat padminīṃ dantalagnāṃ Ks_3.76c
suratāni ca tāni te rahaḥ Ks_4.17c
surāḥ samabhyarthayitāra ete Ks_3.20a
suvarṇasūtrair iva kṛṣyamāṇaḥ Ks_7.50d
suvyakto himavān iti Ks_6.51d
suhṛdaḥ paśya vasanta kiṃ sthitam Ks_4.27b
sūryāṃśubhir bhinnam ivāravindam Ks_1.32b
sṛjasy ātmānam ātmanā Ks_2.10b
senānyaṃ tasya śāntaye Ks_2.51b
seyam astam udayaṃ ca sevate Ks_8.52c
sevate sma śayanaṃ parāṅmukhī Ks_8.2c
sevanād anugṛhītamanmathaḥ Ks_8.20b
sevyatām idam anaṅgadīpanam Ks_8.77b
saināpatyam upetya vaḥ Ks_2.61b
saiva kṣamety ātmabhuvopadiṣṭam Ks_3.16d
so 'numānya himavantam ātmabhūr Ks_8.21a
so 'pi tanmukharasaikanirvṛtiḥ Ks_8.16d
so 'yam ānataśirodharair hayaiḥ Ks_8.42a
so 'haṃ tṛṣṇāturair vṛṣṭiṃ Ks_6.27a
saubhāgyena jigāya yā Ks_2.53d
skandhāt prabhṛty eva sapallavāni Ks_3.26b
stanadvayaṃ pāṇḍu tathā pravṛddham Ks_1.40b
stanadvaye 'smin haricandanāspade Ks_5.69c
stanasaṃbādham uro jaghāna ca Ks_4.26b
stanāṅgarāgāruṇitāc ca kandukāt Ks_5.11b
strīṇāṃ priyālokaphalo hi veṣaḥ Ks_7.22d
strī pumān ity anāsthaiṣā Ks_6.12c
strīpuṃsāv ātmabhāgau te Ks_2.7a
strībhyo 'pi kopasphuritādharābhyaḥ Ks_3.9d
strīsaṃnikarṣaṃ parihartum icchann Ks_3.74c
sthalāravindaśriyam avyavasthām Ks_1.33d
sthāṇunā ratam akāri cānayā Ks_8.13b
sthāṇuṃ tapasyantam adhityakāyām Ks_3.17b
sthāṇvāśramaṃ haimavataṃ jagāma Ks_3.23d
sthānam āhnikam apāsya dantinaḥ Ks_8.33a
sthānāntarasvarga ivābabhāse Ks_7.3d
sthānāntare kalpitasanniveśam Ks_7.25b
sthāne tapo duścaram etadartham Ks_7.65a
sthāne tvāṃ sthāvarātmānaṃ Ks_6.67a
sthāvaraṃ caraṇāṅkitam Ks_6.58b
sthāvarāṇi carāṇi ca Ks_6.80b
sthitaḥ pṛthivyā iva mānadaṇḍaḥ Ks_1.1d
sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ Ks_5.24a
sthirapradīpatām etya Ks_2.38c
sthiropadeśām upadeśakāle Ks_1.30c
sthūlaḥ sūkṣmo laghur guruḥ Ks_2.11b
snehas tadekāyatanaṃ jagāma Ks_7.5d
spṛśeti sakhyā parihāsapūrvam Ks_7.19b
sphuratprabhāmaṇḍalayā cakāse Ks_1.24b
sphuratpravālauṣṭhamanoharābhyaḥ Ks_3.39b
sphurann udarciḥ sahasā tṛtīyād Ks_3.71c
smaraṇānugrahāt tava Ks_6.19d
smara paryutsuka eṣa mādhavaḥ Ks_4.28b
smaram uddiśya vilolapallavāḥ Ks_4.38b
smaraśāpāvadhidāṃ sarasvatīm Ks_4.43b
smara saṃsmṛtya na śāntir asti me Ks_4.17d
smarasi smara mekhalāguṇair Ks_4.8a
smaras tathābhūtam ayugmanetraṃ Ks_3.51a
syandanāśvahṛdayaṅgamasvaraiḥ Ks_8.41b
syāc cet kiṃ nopapadyate Ks_6.61b
srastaṃ śaraṃ cāpam api svahastāt Ks_3.51d
srastāṃ nitambād avalambamānā Ks_3.55a
sva eva veṣaḥ pariṇetur iṣṭaṃ Ks_7.31c
svakāryasiddhiṃ punar āśaśaṃse Ks_3.57d
svakālaparimāṇena Ks_2.8a
svakeśapuṣpair api yā sma dūyate Ks_5.12b
svaguṇeṣūttamādaraḥ Ks_6.20d
svacāpasaundaryamadaṃ mumoca Ks_1.47d
svajanasya hi duḥkham agrato Ks_4.26c
svabāṇacihnād avatīrya mārgād Ks_7.51c
svam eva mūrtyantaram aṣṭamūrtiḥ Ks_1.57b
svayam aṅgeṣu mamedam ārtavam Ks_4.18b
svayaṃ chettum asāṃpratam Ks_2.55d
svayaṃ mārgasya darśakaḥ Ks_6.52b
svayaṃ vidhātā tapasaḥ phalānām Ks_1.57c
svayaṃviśīrṇadrumaparṇavṛttitā Ks_5.28a
svarūpam āsthāya ca tāṃ kṛtasmitaḥ Ks_5.84c
svarūpayogye surataprasaṅge Ks_1.19b
svareṇa tasyām amṛtasruteva Ks_1.45a
svargābhiṣyandavamanaṃ Ks_6.37c
svargābhisaṃdhisukṛtaṃ Ks_6.47c
svargibhir nānubhūyate Ks_2.45b
svargaukasām arcitam arcayitvā Ks_1.58b
svavāhanakṣobhacalāvataṃsāḥ Ks_7.38b
svasutāyām akarot prajāpatiḥ Ks_4.41b
svahastalūnaḥ śiśirātyayasya Ks_3.61b
svāgataṃ svān adhīkārān Ks_2.18a
svinnāṅguliḥ puṅgavaketur āsīt Ks_7.77b
svedibindumad akāraṇasmitam Ks_8.80b
svedodgamaḥ kiṃpuruṣāṅganānāṃ Ks_3.33c
hayaratnam ahāri ca Ks_2.47b
harakopānalabhasma kevalam Ks_4.3d
haracūḍāmaṇīkṛtām Ks_2.34d
haras tu kiṃcitpariluptadhairyaś Ks_3.67a
haraḥ prasaṃkhyānaparo babhūva Ks_3.40b
haricakreṇa tenāsya Ks_2.49c
haritāruṇacārubandhanaḥ Ks_4.14a
haropayāne tvaritā babhūva Ks_7.22c
harṣavṛddhijananaṃ siṣeviṣuḥ Ks_8.90b
hastam asya śithilaṃ rurodha sā Ks_8.14d
hastena tasthāv avalambya vāsaḥ Ks_7.60d
hastena pasparśa tadaṅgam indraḥ Ks_3.22d
hārayaṣṭigaṇanām ivāṃśubhiḥ Ks_8.68c
himakliṣṭaprakāśāni Ks_2.19c
himavyapāyād viśadādharāṇām Ks_3.33a
himaṃ na saubhāgyavilopi jātam Ks_1.3b
himālayasyālayam āsasāda Ks_7.69d
himālayo nāma nagādhirājaḥ Ks_1.1b
hīyamānam ahar atyayātapaṃ Ks_8.36c
hṛdaye digdhaśarair ivārditaḥ Ks_4.25b
hṛdaye vasasīti matpriyaṃ Ks_4.9a
hṛdi vyavasthāpya samādhivaśyam Ks_3.50b
hetuṃ svacetovikṛter didṛkṣur Ks_3.69c
hematāmarasatāḍitapriyā Ks_8.26a
hemapallavavibhaṅgasaṃstarān Ks_8.22c
hemāmbhoruhasasyānāṃ Ks_2.44c
haimībhūtam ivāyasam Ks_6.55b
hrīmān abhūd bhūmidharo hareṇa Ks_7.54a
hrīyantraṇāṃ tatkṣaṇam anvabhūvann Ks_7.75c
hrīsannakaṇṭhī katham apy uvāca Ks_7.85d