Kalidasa: Kumarasambhava Input by Utz Podzeit PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकारयत् कारयितव्यदक्षा Ks_7.27c अकारि तत्पूर्वनिबद्धया तया Ks_5.10c अकालसंध्याम् इव धातुमत्ताम् Ks_1.4d अकिञ्चनः सन् प्रभवः स संपदां Ks_5.77a अक्ष्णः कृशानुः किल निष्पपात Ks_3.71d अखण्डितं प्रेम लभस्व पत्युर् Ks_7.28a अगमत् पाकशासनः Ks_2.63b अगमयद् अद्रिसुतासमागमोत्कः Ks_6.95b agƬhasadbhÃvam इतीङ्गितज्ञया Ks_5.62a अङ्कम् आरोपयाम् आस Ks_6.91c अङ्काद् ययाव् अङ्कम् उदीरिताशीः Ks_7.5a अङ्गव्ययप्रार्थितकार्यसिद्धिः Ks_3.23c अङ्गुलीभिर् इव केशसंचयं Ks_8.63a अङ्गुष्ठमूलार्पितसूत्रशेषा Ks_7.61d अङ्गैः स्फुरद्बालकदम्बकल्पैः Ks_3.68b अच्छिन्नामलसंतानाः Ks_6.69a अज्ञातभर्तृव्यसना मुहूर्तं Ks_3.73c अणिमादिगुणोपेतम् Ks_6.75a अत आहर्तुम् इच्छामि Ks_6.28a अतन्द्रिता सा स्वयम् एव वृक्षकान् Ks_5.14a अतर्कितोपपन्नं वो Ks_6.54c अतश् चराचरं विश्वं Ks_2.5c अतः परम् अपि त्वयि Ks_6.66b अतैलपूराः सुरतप्रदीपाः Ks_1.10d अतो ऽत्र किंचिद् भवतीं बहुक्षमां Ks_5.40a अत्र लब्धवसतिर् गुणान्तरं Ks_8.76c अथ तेन निगृह्य विक्रियाम् Ks_4.41c अथ ते मुनयः सर्वे Ks_6.15a अथ ते मुनयो दिव्याः Ks_6.47a अथ तैः परिदेविताक्षरैर् Ks_4.25a अथ मदनवधूर् उपप्लवान्तं Ks_4.46a अथ मोहपरायणा सती Ks_4.1a अथ मौलिगतस्येन्दोर् Ks_6.25a अथवा सुमहत्य् एषा Ks_6.24a अथ विबुधगणांस् तान् इन्दुमौलिर् विसृज्य Ks_7.94a अथ विश्वस्य संहर्ता Ks_6.23c अथ विश्वात्मने गौरी Ks_6.1a अथ सर्वस्य धातारं Ks_2.3a अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं Ks_2.64a अथ सा पुनर् एव विह्वला Ks_4.4a अथाग्रहस्ते मुकुलीकृताङ्गुलौ Ks_5.63a अथाङ्गिरसम् अग्रण्यम् Ks_6.65a अथाङ्गुलिभ्यां हरितालम् आर्द्रं Ks_7.23a athÃjinëìhadhara÷ प्रगल्भवाग् Ks_5.30a अथानुरूपाभिनिवेशतोषिणा Ks_5.7a अथावमानेन पितुः प्रयुक्ता Ks_1.21a अथाह वर्णी विदितो महेश्वरस् Ks_5.65a अथेन्द्रियक्षोभम् अयुग्मनेत्रः Ks_3.69a अथोपनिन्ये गिरिशाय गौरी Ks_3.65a अथोपयन्तारम् अलं समाधिना Ks_5.45c अथोरुदेशाद् अवतार्य पादम् Ks_3.11a अथो वयस्यां परिपार्श्ववर्तिनीं Ks_5.51c अथौषधीनाम् अधिपस्य वृद्धौ Ks_7.1a अदृश्यत स्थावरराजकन्या Ks_3.52d अदृष्टकुसुमं फलम् Ks_6.54b अद्य तूच्चैस्तरं तस्मात् Ks_6.19c अद्यप्रभृति भूतानाम् Ks_6.56a अद्यप्रभृत्य् अवनताङ्गि तवास्मि दासः Ks_5.86a अद्रिराजतनये तपस्विनः Ks_8.47a अद्रिः सुतां ग्राहयितुं शशाक Ks_1.52b अधः कथं चिद् धृतभूमिभागः Ks_3.59b अधःप्रवर्त्तिताश्वेन Ks_6.7a अधिगम्यो ऽस्मि शुद्धये Ks_6.56b अधीरविप्रेक्षितम् आयताक्ष्या Ks_1.46b अधो विवस्वान् परिवर्तमानः Ks_1.16b अध्यशेत शयनं प्रियासखः Ks_8.82c अध्यापितस्योशनसापि नीतिं Ks_3.6a अध्वर्यवः पूर्ववृता मयेति Ks_7.47d अध्वानम् अध्वान्तविकारलङ्घ्यस् Ks_7.48c अनघापि हि संश्रयद्रुमे Ks_4.31c अनङ्गलेखक्रिययोपयोगम् Ks_1.7d अनन्तपुष्पस्य मधोर् हि चूते Ks_1.27c अनन्तरत्नप्रभवस्य यस्य Ks_1.3a अनन्यदृष्टिः सवितारम् ऐक्षत Ks_5.20d अनन्यनारीकमनीयम् अङ्कम् Ks_1.37d अनन्यभाजं पतिम् आप्नुहीति Ks_3.63a अनन्यसाधारणम् एव कर्म Ks_3.19d अनभिज्ञास् तमिस्राणां Ks_6.43c अनर्घ्यम् अर्घ्येण तम् अद्रिनाथः Ks_1.58a अनावृत्तिभयं यस्य Ks_6.77c अनासवाख्यं करणं मदस्य Ks_1.31b अनास्था बाह्यवस्तुषु Ks_6.63d अनुकूलयतीन्द्रो ऽपि Ks_2.39c अनुगर्जितसंदिग्धाः Ks_6.40c अनुग्रहं संस्मरणप्रवृत्तम् Ks_3.3c अनुद्गीर्णसुरायुधम् Ks_2.20b अनुप्रयाता वनदेवताभ्याम् Ks_3.52c अनेकशः किन्नरराजकन्यका Ks_5.56c अनेन दग्धं कुसुमायुधस्य Ks_7.67b अनेन धर्मः सविशेषम् अद्य मे Ks_5.38a अनेन संबन्धम् उपेत्य दिष्ट्या Ks_7.68a अन्तरात्मासि देहिनाम् Ks_6.21d अन्तर्गतम् अपास्तं मे Ks_6.60c अन्तर्दधे भूतपतिः सभूतः Ks_3.74d अन्तर्निविष्टामलपिङ्गतारम् Ks_7.33b अन्तश्चराणां मरुतां निरोधान् Ks_3.48c अन्तःपुरं चैककुलोपमेयम् Ks_7.2d अन्योन्यम् utpŬayad उत्पलाक्ष्याः Ks_1.40a अन्योन्यलोलानि विलोचनानि Ks_7.75d अन्योन्यशोभाजननाद् बभूव Ks_1.42c अन्योन्यसंसक्तम् अहस्त्रियामम् Ks_7.79d अन्वभूत् सुरतमर्दनक्षमान् Ks_8.22d अन्वरज्यत वरस् तथैव ताम् Ks_8.16b अन्वास्त इत्य् अप्सरसां मुखेभ्यः Ks_3.17c अपमेघोदयं वर्षम् Ks_6.54a अपर्णया पेलवयापि तप्तम् Ks_7.65b अपवादैर् इवोत्सर्गाः Ks_2.27c अपविद्धगदो बाहुर् Ks_2.22c अपश्यताम् अप्सरसां मुहूर्तं Ks_7.91c अपश्यद् अन्यं न विधिं विचिन्वती Ks_5.59b अपाङ्गयोः केवलम् अस्य दीर्घयोः Ks_5.21c अपाम् इवाधारम् अनुत्तरङ्गम् Ks_3.48b अपि क्रियार्थं सुलभं समित्कुशं Ks_5.33a अपि त्वदावर्जितवारिसंभृतं Ks_5.34a अपि प्रसन्नं हरिणेषु ते मनः Ks_5.35a अपि व्याप्तदिगन्तानि Ks_6.59c अपि शयनसखीभ्यो दत्तवाचं कथंचित् Ks_7.95c अपि स्वशक्त्या तपसि प्रवर्तसे Ks_5.33c अपृच्छद् अव्यञ्जितहर्षलक्षणः Ks_5.62d अपेक्षते प्रत्ययम् उत्तमं त्वां Ks_3.18c अपेक्ष्यते साधुजनेन वैदिकी Ks_5.73c अपौरादरनिर्मिता Ks_6.41d अप्य् अन्यपुष्टा प्रतिकूलशब्दा Ks_1.45c अप्य् अप्रसिद्धं यशसे हि पुंसाम् Ks_3.19c अप्य् अवस्तुनि कथाप्रवृत्तये Ks_8.6a अप्रगल्भयवसूचिकोमलाश् Ks_8.62c अप्रतर्क्यविधियोगनिर्मिताम् Ks_8.78c अप्रमेयगतिना ककुद्मता Ks_8.21d अभिज्ञाश् छेदपातानां Ks_2.41c अभिधायोत्थितया तया पुरः Ks_4.3b abhilëam उदीरितेन्द्रियः Ks_4.41a अभिशप्तः फलम् एतद् अन्वभूत् Ks_4.41d अभ्यङ्गनेपथ्यम् अलञ्चकार Ks_7.7d अभ्यर्थनाभङ्गभयेन साधुर् Ks_1.52c अभ्यस्यन्ति तटाघातं Ks_2.50c अभ्युन्नताङ्गुष्ठनखप्रभाभिर् Ks_1.33a अमङ्गलाभ्यासरतिं विचिन्त्य तं Ks_5.65c अमी च कथम् आदित्याः Ks_2.24a अमी हि वीर्यप्रभवं भवस्य Ks_3.15a अमुना ननु पार्श्ववर्तिना Ks_4.29a अमुनैव कषायितस्तनी Ks_4.34a अमृग्यम् ऐश्वर्यसुखं नवं वयस् Ks_5.41c अम्भसाम् ओघसंरोधः Ks_2.25c अयस्कान्तेन लोहवत् Ks_2.59d अयं जनः प्रष्टुमनास् तपोधने Ks_5.40c अयाचतारण्यनिवासम् आत्मनः Ks_5.6c अयाचितारं न हि देवदेवम् Ks_1.52a अयाचितोपस्थितम् अम्बु केवलं Ks_5.22a अयि जीवितनाथ जीवसीत्य् Ks_4.3a अयि संप्रति देहि दर्शनं Ks_4.28a अयीदम् एवं परिहास इत्य् उमाम् Ks_5.62c अयुक्तरूपं किम् अतः परं वद Ks_5.69a araïyabÅjäjalidÃnalÃlitÃs Ks_5.15a अरिविप्रकृतैर् देवैः Ks_6.27c अरूपहार्यं मदनस्य निग्रहात् Ks_5.53c अर्थिनो मुनयः प्राप्तं Ks_6.88c अर्थो ऽयम् अर्थान्तरभाव्य एव Ks_3.18b अर्धाचिता सत्वरम् उत्थितायाः Ks_7.61a अर्धोपभुक्तेन बिसेन जायां Ks_3.37c अर्हन्ति तेजांस्य् अपराणि हव्यम् Ks_1.51d अलकाम् अतिवाह्येव Ks_6.37a अलक्तकाङ्कानि पदानि पादयोर् Ks_5.68c अलक्तकाङ्कां पदवीं ततान Ks_7.58d अलभ्यशोकाभिभवेयम् आकृतिर् Ks_5.43a अलं दग्धुं हि तत्तपः Ks_2.56d अलं विवादेन यथा श्रुतस् त्वया Ks_5.82a अलिपङ्क्तिर् अनेकशस् त्वया Ks_4.15a अलोकसामान्यम् अचिन्त्यहेतुकं Ks_5.75c अल्पम् अन्तरम् अनल्पतां गतम् Ks_8.32d अवगम्य कथीकृतं वपुः Ks_4.13a अवचितबलिपुष्पा वेदिसंमार्गदक्षा Ks_1.60a avataæsotpalatìanÃni वा Ks_4.8d अवतेरुर् जटाभारैर् Ks_6.48c अवधानपरे चकार सा Ks_4.2a अवस्तुनिर्बन्धपरे कथं नु ते Ks_5.66a अवाप्यते वा कथम् अन्यथा द्वयं Ks_5.2c अवालम्बिष्यथा न चेत् Ks_6.68d अविद्धमुक्ताफलभक्तिचित्रे Ks_7.10b अविभज्य परत्र तं मया Ks_4.37c अविषह्यव्यसनप्रधूषिताम् Ks_4.30d अवृष्टिसंरम्भम् इवाम्बुवाहम् Ks_3.48a अवेदनाज्ञं कुलिशक्षतानाम् Ks_1.20d अवैमि ते सारम् अतः खलु त्वां Ks_3.13a अवैमि पूतम् आत्मानं Ks_6.57a अवैमि सौभाग्यमदेन वञ्चितं Ks_5.49a अशनेर् अमृतस्य चोभयोर् Ks_4.43c अशेत सा बाहुलतोपधायिनी Ks_5.12c अशोकनिर्भर्त्सितपद्मरागम् Ks_3.53a अशोच्या हि पितुः कन्या Ks_6.79c असति त्वयि वारुणीमदः Ks_4.12c असत्यकण्ठार्पितबाहुबन्धना Ks_5.57d असमाप्ते परिकर्मणि स्मृतः Ks_4.19b असह्यहुंकारनिवर्तितः पुरा Ks_5.54a असंपदस् तस्य वृषेण गच्छतः Ks_5.80a असंभृतं मण्डनम् अङ्गयष्टेर् Ks_1.31a असंमतः कस् तव मुक्तिमार्गं Ks_3.5a असंशयं पर्वतराजपुत्र्याः Ks_1.48b असूत सद्यः कुसुमान्य् अशोकः Ks_3.26a असूत सा नागवधूपभोग्यं Ks_1.20a असोढसिंहध्वनिर् उन्ननाद Ks_1.56d अस्तम् एति युगभुग्नकेसरैः Ks_8.42c अस्तोतुः स्तूयमानस्य Ks_6.83a अस्त्य् उत्तरस्यां दिशि देवतात्मा Ks_1.1a अस्पृष्टपुरुषान्तरम् Ks_6.75b अस्मत्संक्रामितैः पदैः Ks_6.78d अस्मिन् द्वये रूपविधानयत्नः Ks_7.66c अहम् अस्य दशेव पश्य माम् Ks_4.30c अहम् एत्य पतङ्गवर्त्मना Ks_4.20a अहो बतासि स्पृहणीयवीर्यः Ks_3.20d अहो स्थिरः को ऽपि तवेप्सितो युवा Ks_5.47a अह्नाय सा नियमजं क्लमम् उत्ससर्ज Ks_5.86c अंशाद् ऋते निषिक्तस्य Ks_2.57c आकालिकीं वीक्ष्य मधुप्रवृत्तिम् Ks_3.34b आकाशगङ्गास्रोतस्सु Ks_6.5c आकुलालकम् अरंस्त रागवान् Ks_8.88c आकृष्टमुक्ताफलजालशोभम् Ks_7.89b आकृष्टहेमद्युतिकर्णिकारम् Ks_3.53b आक्रान्तिसंभावितपादपीठम् Ks_3.11b ÃkrŬaparvatÃs तेन Ks_2.43c आक्षिप्य काचिद् द्रवरागम् एव Ks_7.58b आखण्डलः कामम् इदं babhëe Ks_3.11d आगुल्फकीर्णापणमार्गपुष्पम् Ks_7.55d आचचाम सलवङ्गकेसरश् Ks_8.25c आचारधूमग्रहणाद् बभूव Ks_7.82d आजगाम विजयानिवेदनात् Ks_8.90d आजह्रतुस् तच्चरणौ पृथिव्यां Ks_1.33c आज्ञापय ज्ञातविशेष पुंसां Ks_3.3a आज्ञां मे दातुम् अर्हथ Ks_6.62b आतङ्कः कुसुमायुधः Ks_6.44b आत्मजाविरहदुःखखेदितम् Ks_8.21b आत्मना कृतिना च त्वम् Ks_2.10c आत्मन्य् एव प्रलीयसे Ks_2.10d आत्मानम् आत्मना वेत्सि Ks_2.10a आत्मानम् आत्मन्य् अवलोकयन्तम् Ks_3.50d आत्मानम् आधाय मधुर् जजृम्भे Ks_3.24d आत्मानम् आलोक्य च शोभमानम् Ks_7.22a आत्मानम् आसन्नगणोपनीते Ks_7.36c आत्मानुरूपां विधिनोपयेमे Ks_1.18d आत्मेश्वराणां न हि जातु विघ्नाः Ks_3.40c आददे वचसाम् अन्ते Ks_6.87c आदर्शबिम्बे स्तिमितायताक्षी Ks_7.22b आदाय मूर्ध्ना मदनः प्रतस्थे Ks_3.22b आदित्सुभिर् नूपुरसिञ्जितानि Ks_1.34d आधत्त लक्ष्मीः कमलातपत्रम् Ks_7.89d आननेन न तु तावद् ईश्वरश् Ks_8.80c आ निष्पत्तेः प्रतीक्षते Ks_2.37d आपाण्डुरीभूतमुखच्छवीनाम् Ks_3.33b आप्रसादार्थिनः प्रियाः Ks_6.45d आप्लुतास् तीरमन्दार- Ks_6.5a आमनन्ति हि साधवः Ks_6.31d आमुच्यमानाभरणा चकासे Ks_7.21d आमृष्टं नः परैः पदम् Ks_2.31b आमेखलं संचरतां घनानां Ks_1.5a आम्रतेव सहकारतां ययौ Ks_8.78d आ रसातलमूलात् त्वम् Ks_6.68c आराधनायास्य सखीसमेतां Ks_1.58c आरुह्य कैलासम् इव प्रतस्थे Ks_7.37d आरेचितभ्रूचतुरैः कटाक्षैः Ks_3.5d आरोपितं यद् गिरिशेन पश्चाद् Ks_1.37c आरोहणार्थं नवयौवनेन Ks_1.39c आर्द्रकेसरसुगन्धि ते मुखं Ks_8.76a आर्द्राक्षतारोपणम् अन्वभूताम् Ks_7.88d आर्याप्य् अरुन्धती तत्र Ks_6.32a आललाप विजयाम् अहेतुकम् Ks_8.49d आलोकमात्रेण सुरान् अशेषान् Ks_7.46c आलोकमार्गं सहसा व्रजन्त्या Ks_7.57a आलोचनान्तं श्रवणे वितत्य Ks_7.84a आवर्जितजटामौलि- Ks_2.26a आवर्जितं नात्मशिरो विवेद Ks_7.54d आवर्जिता किं चिद् इव स्तनाभ्यां Ks_3.54a ÃvarjitëÂÃpadakumbhatoyÃ÷ Ks_7.10c आविभातचरणाय गृह्णाते Ks_8.33c आविशद्भिर् उटजाङ्गणं मृगैर् Ks_8.38a आशंसता बाणगतिं वृषाङ्के Ks_3.14a आशास्य चिन्तास्तिमितो बभूव Ks_7.87d आशीर्भिर् एधयाम् आसुः Ks_6.90c आश्यानकालेयकृताङ्गरागाम् Ks_7.9b आश्रमाः प्रविशदग्निधेनवो Ks_8.38c आश्वासयत् सुचरितार्थपदैर् वचोभिः Ks_4.45d आसक्तबाहुलतया Ks_6.8a आसन्नपाणिग्रहणेति पित्रोर् Ks_7.4c आसन्नभूपृष्ठम् इयाय देवः Ks_7.51d आसन्नलावण्यफलो ऽध्ररोष्ठः Ks_7.18d आसव् अनुक्तो ऽपि सहाय एव Ks_3.21b आसीत् पुरं सानुमतो ऽनुरागाद् Ks_7.2c आसीनम् आसन्नशरीरपातस् Ks_3.44c आसेदुर् ओषधिप्रस्थं Ks_6.36c आसेव्यते भिन्नशिखण्डिबर्हः Ks_1.15d इच्छामि संवर्धितम् आज्ञया ते Ks_3.3d इच्छाविभूत्योर् अनुरूपम् अद्रिस् Ks_7.29a इतस् ततश् चन्द्रमरीचिगौरैः Ks_1.13b इतः स दैत्यः प्राप्तश्रीर् Ks_2.55a इति चापि विधाय दीयतां Ks_4.37a इति चाह स धर्मयाचितः Ks_4.43a इति चैनम् उवाच दुःखिता Ks_4.27a इति तेभ्यः स्तुतीः श्रुत्वा Ks_2.16a इति देवविमुक्तये स्थितां Ks_4.39a इति द्विजातौ प्रतिकूलवादिनि Ks_5.74a इति ध्रुवेच्छाम् अनुशासती सुतां Ks_5.5a इति प्रविश्याभिहिता द्विजन्मना Ks_5.51a इति बुद्ध्या विमृश्य सः Ks_6.87b इति वो नोपदिश्यते Ks_6.31b इति व्याहृत्य विबुधान् Ks_2.62a इति स्वहस्ताल्लिखितश् च मुग्धया Ks_5.58c इतो गमिश्याम्य् अथवेति वादिनी Ks_5.84a इतो निषीदेति विसृष्टभूमिः Ks_3.2b इत्थम् आराध्यमानो ऽपि Ks_2.40a इत्थंभूतो ऽस्मि सूचितः Ks_6.26d इत्थं रतेः किम् अपि भूतम् अदृश्यरूपं Ks_4.45a इत्थं विधिज्ञेन पुरोहितेन Ks_7.86a इत्य् अद्भुतैकप्रभवः प्रभावात् Ks_7.36a इत्य् अभौमम् अनुभूय शङ्करः Ks_8.28a इत्य् उच्यते ताभिर् उमा स्म नम्रा Ks_7.28b इत्य् उदारम् अभिधाय शङ्करस् Ks_8.77c इत्य् उवाचेश्वरान् वाचं Ks_6.53c इत्य् ऊचिवांस् तम् एवार्थं Ks_6.64a इत्य् ओषधिप्रस्थविलासिनीनां Ks_7.69a इदम् अत्रोत्तरं न्याय्यम् Ks_6.87a इदम् ऊचुर् अनूचानाः Ks_6.15c इदं तु भक्तिनम्रं ते Ks_6.73c इन्द्रचापपरिवेषशून्यतां Ks_8.31c इमां हृदि व्यायतपातम् अक्षणोद् Ks_5.54c इयं च ते ऽन्या पुरतो विडम्बना Ks_5.70a इयं नमति वः सर्वांस् Ks_6.89c इयं प्रपन्ना तपसे तपोवनम् Ks_5.59d इयं महेन्द्रप्रभृतीन् अधिश्रियश् Ks_5.53a इयेष सा कर्तुम् अवन्ध्यरूपतां Ks_5.2a ईप्सितार्थक्रियोदारं Ks_6.90a ईशानसंदर्शनलालसानाम् Ks_7.56b ईशो हि जगतः पिता Ks_6.80d ईश्वरो ऽपि दिवसात्ययोचितं Ks_8.50a उच्चैर् उच्चैःश्रवास् तेन Ks_2.47a उच्चैर्द्विषाम् ईप्सितम् एतद् एव Ks_3.14d उच्चैर् हिरण्मयं शृङ्गं Ks_6.72c उच्चैस्तरां वक्ष्यति शैलराजः Ks_7.68d उच्छ्वसत्कमलगन्धये ददौ Ks_8.19c ucchvÃsikÃläjanarÃgam अक्ष्णोः Ks_7.82b उत गोत्रस्खलितेषु बन्धनम् Ks_4.8b उत येन बिभर्षि तत् Ks_6.23b उत्तरन्ति विनिकीर्य पल्वलं Ks_8.35a उत्तानपाणिद्वयसंनिवेशात् Ks_3.45c उत्तोरणं राजपथं प्रपेदे Ks_7.63b उत्पत्तये हविर्भोक्तुर् Ks_6.28c उत्पत्य परमर्षयः Ks_6.36b उत्पाट्य मेरुशृङ्गाणि Ks_2.43a उत्सृष्टलीलागतिर् आगवाक्षाद् Ks_7.58c उदर्चिषस् तन् मिथुनं चकासे Ks_7.79b उदाहरणवस्तुषु Ks_6.65b उदीरितो मङ्गलतूर्यघोषः Ks_7.40b उद्गास्यताम् इच्छति किंनराणां Ks_1.8c उद्घातः प्रणवो यासां Ks_2.12a उद्भिन्नया रत्नशलाकयेव Ks_1.24d उद्यतं प्रसहेत कः Ks_2.57b उद्यानपालसामान्यम् Ks_2.36c उद्वहञ् जघनभारदुर्वहाम् Ks_8.81b उद्वेजयत्य् अङ्गुलिपार्ष्णिभागान् Ks_1.11a उद्वेजिता वृष्टिभिर् आश्रयन्ते Ks_1.5c उन्नतावनतभाववत्तया Ks_8.69a उन्नतेन स्थितिमता Ks_6.30a उन्नतेषु शशिनः प्रभा स्थिता Ks_8.66a उन्मीलितं तूलिकयेव चित्रं Ks_1.32a उन्मुखद्वाःस्थवीक्षिताः Ks_6.48b upagƬhÃni सवेपथूनि च Ks_4.17b उपचारपदं न चेद् इदं Ks_4.9c उपचिन्वन् प्रभां तन्वीं Ks_6.25c उपपन्नम् इदं सर्वम् Ks_6.66a उपप्लवाय लोकानां Ks_2.32c उपमानम् अभूद् विलासिनां Ks_4.5a उपलब्धसुखस् तदा स्मरं Ks_4.42c उपात्तवर्णे चरिते पिनाकिनः Ks_5.56a उपाददे तस्य सहस्ररश्मिस् Ks_7.41a उपान्तभागेषु च रोचनाङ्को Ks_7.32c उपेक्षते यः श्लथलम्बिनीर् जटाः Ks_5.47c उप्तं बीजम् अज त्वया Ks_2.5b उभयोर् वीर्यम् आहितम् Ks_2.60b उभे एव क्षमे वोढुम् Ks_2.60a उभे ममास्त्रे कुलिशं भवांश् च Ks_3.12b उमातनौ gƬhatano÷ स्मरस्य Ks_7.76c उमापि नीलालकमध्यशोभि Ks_3.62a उमामुखं तु प्रतिपद्य लोला Ks_1.43c उमामुखे बिम्बफलाधरोष्ठे Ks_3.67c उमारूपेण ते यूयं Ks_2.59a उमा वधूर् भवान् दाता Ks_6.82a उमा विशेषोच्छ्वसितं बभूव Ks_7.4d उमासमक्षं हरबद्धलक्ष्यः Ks_3.64c उमास्तनोद्भेदम् अनुप्रवृद्धो Ks_7.24a उमां स पश्यन्न् ऋजुनैव चक्षुषा Ks_5.32c उ मेति मात्रा तपसो निषिद्धा Ks_1.26c उल्लसत्प्रतिकृतिप्रसन्नयोः Ks_8.74b उवाच चैनं परमार्थतो हरं Ks_5.75a उवाच मेना परिरभ्य वक्षसा Ks_5.3c ऊरुमूलनखमार्गराजिभिस् Ks_8.87a ऊर्णमयं कौतुकहस्तसूत्रम् Ks_7.25d ऋजुतां नयतः स्मरामि ते Ks_4.23a ऋज्वायतं संनमितोभयांसम् Ks_3.45b ऋतवस् तम् उपासते Ks_2.36d ऋते कृशानोर् न हि मन्त्रपूतम् Ks_1.51c ऋषयश् चोदयाम् आसुः Ks_6.65c ऋषीञ् ज्योतिर्मयान् सप्त Ks_6.3c ऋषीन् आह महीधरः Ks_6.89b एकतस् तटतमालमालिनीं Ks_8.53c एकपिङ्गलगिरौ जगद्गुरुर् Ks_8.24c एकस्थसौन्दर्यदिदृक्षयेव Ks_1.49d एकः कारणतां गतः Ks_2.6d एकान्तशैत्यात् कदलीविशेषाः Ks_1.36b एकैव मूर्तिर् बिभिदे त्रिधा सा Ks_7.44a एकैव सत्याम् अपि पुत्रपङ्क्तौ Ks_7.4a एको हि दोषो गुणसंनिपाते Ks_1.3c एतद् अन्धतमसं निरङ्कुशं Ks_8.55c एतद् उच्छ्वसितपीतम् ऐन्दवं Ks_8.70a एतद् उद्गिरति चन्द्रमण्डलं Ks_8.60c एतावता नन्व् अनुमेयशोभं Ks_1.37a एतावद् उक्त्वा तनयाम् Ks_6.89a एते वयम् अमी दाराः Ks_6.63a एभिर् उत्कचयितुं तवालकान् Ks_8.72d एवम् आलि निगृहीतसाध्वसं Ks_8.5a एवम् इन्द्रियसुखस्य वर्त्मनः Ks_8.20a एवं यद् आत्थ भगवन्न् Ks_2.31a एवं वाच्यः स कन्यार्थम् Ks_6.31a एवं वादिनि देवर्षौ Ks_6.84a एष चारुमुखि योगतारया Ks_8.73a एष वृक्षशिखरे कृतास्पदो Ks_8.36a एहि विश्वात्मने वत्से Ks_6.88a ऐरावतास्फालनकर्कशेन Ks_3.22c क ईप्सितार्थस्थिरनिश्चयं मनः Ks_5.5c कक्ष्यान्तराण्य् adripater viveÓa Ks_7.70d kaïÂ÷e स्वयंग्राहनिषक्तबाहुम् Ks_3.7d कण्ठप्रभासङ्गविशेषनीलां Ks_3.46c कण्ठसक्तघनबाहुबन्धनः Ks_8.24b कण्ठस्य तस्याः स्तनबन्धुरस्य Ks_1.42a कण्ठे निष्क इवार्पितः Ks_2.49d कथम् अप्य् अम्भसाम् अन्तर् Ks_2.37c कथं चिद् अद्रेस् तनया मिताक्षरं Ks_5.63c कथं चिद् ईशा मनसां बभूवुः Ks_3.34d कथं न ज्ञास्यसि प्रभो Ks_2.31d कथं स लक्ष्यप्रभवो भविष्यति Ks_5.81d कदा चिद् आसन्नसखीमुखेन सा Ks_5.6a कदा चिद् एते यदि योगम् अर्हतः Ks_5.67b कनककलशरक्शाभक्तिशोभासनाथं Ks_7.94c कन्ययेव नवदीक्षया वरः Ks_8.73d कन्यार्थे हि कुटुम्बिनः Ks_6.85d कन्यां किल प्रेक्ष्य पितुः समीपे Ks_1.50b कन्यां कुलस्य स्थितये स्थितिज्ञः Ks_1.18b कन्येयं कुलजीवितम् Ks_6.63b कपालनेत्रान्तरलब्धमार्गैर् Ks_3.49a कपालम् एवामलशेखरश्रीः Ks_7.32b कपालि वा स्याद् अथ वेन्दुशेखरं Ks_5.78c कपोलकण्डूः करिभिर् विनेतुं Ks_1.9a कपोलदेशे कलमाग्रपिङ्गलाः Ks_5.47d कपोलसंसर्पिशिखः स तस्या Ks_7.81c कम् अपरम् अवशं न विप्रकुर्युर् Ks_6.95c कमलाकरशोभिना Ks_2.29b कम्पेन मूर्ध्नः शतपत्रयोनिं Ks_7.46a कयाचिद् उद्वेष्टनवान्तमाल्यः Ks_7.57b कयासि कामिन् सुरतापराधात् Ks_3.8a करणं यत् तव कान्तिमत्तया Ks_4.5b करणैर् मुरजस्वनाः Ks_6.40d करस्थदर्भप्रणयापहारिषु Ks_5.35b कराग्रसंस्पर्शनिमीलिताक्षीम् Ks_7.80b करिश्यताम् आभरणान्तरत्वम् Ks_7.34b करेण भानोर् बहुलावसाने Ks_7.8c करेण रुद्धो ऽपि न केशपाशः Ks_7.57d करेण शंभोर् वलयीकृताहिना Ks_5.66c करोति पादाव् उपगम्य मौलिना Ks_5.80c करोति लक्ष्यं चिरम् अस्य चक्षुषो Ks_5.49c करो ऽयम् आमुक्तविवाहकौतुकः Ks_5.66b कर्णचामरविघट्टितेक्षणैः Ks_8.42b कर्णपूररचनाकृते तव Ks_8.62b कर्णार्पितो लोध्रकषायरूक्षे Ks_7.17a कर्णावसक्तद्विगुणाक्षसूत्रम् Ks_3.46b कर्णावसक्तामलदन्तपत्रं Ks_7.23c कर्तव्यं वो न पश्यामि Ks_6.61a कर्तुम् आगतकुतूहलः शशी Ks_8.68d कर्मबन्धच्छिदं धर्मं Ks_2.51c कर्म यज्ञः फलं स्वर्गस् Ks_2.12c कलपुंस्कोकिलशब्दसूचितः Ks_4.14b कला च सा कान्तिमती कलावतस् Ks_5.71c कल्पद्रुमविभूषणैः Ks_2.39d कल्पवृक्षमधु बिभ्रती स्वयम् Ks_8.75b कल्पवृक्षशिखरेषु संप्रति Ks_8.68a कल्पवृक्षा इवाश्रिताः Ks_6.6d कल्पितान्योन्यसामर्थ्यैः Ks_6.76a कल्पिताः स्वेषु वेश्मसु Ks_2.43d कल्याणि वीरप्रसवा भवेति Ks_7.87b कस्यार्थधर्मौ वद pŬayÃmi Ks_3.6c कस्याश्चिद् आसीद् रशना तदानीम् Ks_7.61c käcÅguïasthÃnam अनिन्दितायाः Ks_1.37b काठिन्यं स्थावरे काये Ks_6.73a कानि कानि न चकार लज्जया Ks_8.11d कान्तिर् भ्रुवोर् आनतलेखयोर् या Ks_1.47b कामदोहदमनोहरं वपुः Ks_8.1d काम् अप्य् अभिख्यां स्फुरितैर् अपुष्यद् Ks_7.18c कामस् तु बाणावसरं प्रतीक्ष्य Ks_3.64a कामस्य पुष्पव्यतिरिक्तम् अस्त्रं Ks_1.31c कामस्य सोपानम् इव प्रयुक्तम् Ks_1.39d कामस्योच्छ्वासितं मनः Ks_6.14d कामः पुरःशुक्रम् इव प्रयाणे Ks_3.43b काम् एकपत्नीव्रतदुःखशीलां Ks_3.7a कारिते पार्वतीं प्रति Ks_6.14b कार्यं त्रयाणाम् अपि विष्टपानाम् Ks_3.20b कार्यं त्वया नः प्रतिपन्नकल्पम् Ks_3.14b कार्या त्वया मुक्तविचारयेति Ks_7.83d कार्ये गुरुण्य् आत्मसमं नियोक्ष्ये Ks_3.13b कालक्रमेणाथ तयोः प्रवृत्ते Ks_1.19a कालः कश्चित् प्रतीक्ष्यताम् Ks_2.54b kÃläjanaæ मङ्गलम् इत्य् उपात्तम् Ks_7.20d काली कपालाभरणा चकासे Ks_7.39b काले प्रयुक्ता खलु कार्यविद्भिर् Ks_7.93c këÂhÃgatasneharasÃnuviddhaæ Ks_3.35c किङ्कराः प्रभविष्णुषु Ks_6.62d किन्नरैर् उषसि गीतमङ्गलः Ks_8.85d किम् अकारणम् एव दर्शनं Ks_4.7c किम् इत्य् अपास्याभरणानि यौवने Ks_5.44a किम् इदं द्युतिम् आत्मीयां Ks_2.19a किम् एभिर् आशोपहतात्मवृत्तिभिः Ks_5.76d कियच् चिरं श्राम्यसि गौरि विद्यते Ks_5.50a किरणपरिक्षयधूसरा प्रदोषम् Ks_4.46d kirÅÂabaddhäjalayo निपत्य Ks_7.92b किं कथ्यते श्रीर् उभयस्य तस्य Ks_7.78d किं चायम् अरिदुर्वारः Ks_2.21a किं चित् क्वणत्किंनरम् अध्युवास Ks_1.54d किंचित्प्रकाशस्तिमितोग्रतारैर् Ks_3.47a किंचित्समुच्छ्वासितपत्रलेखम् Ks_3.38b किंचिद्व्यवस्थापितसंहृतानि Ks_7.75b किंचिन्मधूच्छिष्टविमृष्टरागः Ks_7.18b किं न वेत्सि सहधर्मचारिणं Ks_8.51c किं पुनर् ब्रह्मयोनेर् यस् Ks_6.18c किं येन सृजसि व्यक्तम् Ks_6.23a किं विलासिनि मदः करिष्यति Ks_8.76d कीर्तयः सरितश् च ते Ks_6.69d कुक्षिर् आधारतां गतः Ks_6.67d कुड्मलीकृतसरोजलोचनं Ks_8.63c कुण्ठिताश्रीव लक्ष्यते Ks_2.20d कुतूहलाद् उन्मुखपौरदृष्टः Ks_7.51b कुबेरगुप्तां दिशम् उष्णरश्मौ Ks_3.25a कुबेरस्य मनःशल्यं Ks_2.22a कुरुते ऽस्मिन्न् अमोघे ऽपि Ks_2.23c कुरु संप्रति तावद् आशु मे Ks_4.35c कुर्यां हरस्यापि पिनाकपाणेर् Ks_3.10c कुर्वतीं प्रियतमाम् अवारयत् Ks_8.87d कुर्वन्ति वालव्यजनैश् चमर्यः Ks_1.13d कुलप्रतिष्ट्ःआं प्रणमय्य माता Ks_7.27b कुले प्रसूतिः प्रथमस्य वेधसस् Ks_5.41a कुशाङ्कुरादानपरिक्षताङ्गुलिः Ks_5.11c कुसुमस्तेयसाध्वसात् Ks_2.35b कुसुमायुधपत्नि दुर्लभस् Ks_4.40a कुसुमायोजितकार्मुको मधुः Ks_4.24b कुसुमास्तरणे सहायतां Ks_4.35a कुसुमोत्किरवीचिषु Ks_6.5b कृतवान् असि विप्रियं न मे Ks_4.7a कृतव्यावृत्तयः परैः Ks_2.27d कृतं तपःसाधनम् एतया वपुः Ks_5.52d कृताभिशेकां हुतजातवेदसं Ks_5.16a कृताभ्यनुज्ञा गुरुणा गरीयसा Ks_5.7b कृतासनपरिग्रहः Ks_6.53b कृतो ऽक्षसूत्रप्रणयी तया करः Ks_5.11d कृतोपकारेव रतिर् बभूव Ks_3.73d कृत्वेवोपनिवेशितम् Ks_6.37d कृष्णत्वचं ग्रन्थिमतीं दधानम् Ks_3.46d कृष्णेन देहोद्वहनाय शेषः Ks_3.13d कॢप्तासनं कौतुकवेदिमध्यम् Ks_7.12d कॢप्तोपचारां चतुरस्रवेदीं Ks_7.88a केनापि कामेन तपश् चचार Ks_1.57d केनाभ्यसूया पदकाङ्क्षिणा ते Ks_3.4a केयूरचूर्णीकृतलाजमुष्टिं Ks_7.69c केवलं प्रियतमादयालुना Ks_8.84a केशान्तम् अन्तःकुसुमं तदीयम् Ks_7.14b कैतकैर् इव रजोभिर् आवृतम् Ks_8.58d कैतवेन शयिते कुतूहलात् Ks_8.3a कैश्चिद् एव दिवसैस् तदा तयोः Ks_8.15c कोटयः कुटिलकेशि भान्त्य् अमूः Ks_8.45b क्रन्दतोर् विपरिवृत्तकण्ठयोः Ks_8.32b क्रमेण पादग्रहणं सतीनाम् Ks_7.27d क्रान्तानि पूर्वं कमलासनेन Ks_7.70c क्रियतां कथम् अन्त्यमण्डनं Ks_4.22a क्रियन्ते नन्दनद्रुमाः Ks_2.41d क्रियाणां खलु धर्म्याणां Ks_6.13c krŬÃrasaæ निर्विशतीव बाल्ये Ks_1.29d क्रीतस् तपोभिर् इति वादिनि चन्द्रमौलौ Ks_5.86b क्रुद्धे ऽपि पक्षच्छिदि वृत्रशत्राव् Ks_1.20c क्रूरे प्रतिहतक्रियाः Ks_2.48b क्रोधं प्रभो संहर संहरेति Ks_3.72a क्लमं ययौ कन्दुकलीलयापि या Ks_5.19a क्लिश्नाति भुवनत्रयम् Ks_2.40b क्लिष्टकेशम् अवलुप्तचन्दनं Ks_8.83a क्लिष्टमन्मथम् अपि प्रियं प्रभोर् Ks_8.8c क्लेशः फलेन हि पुनर् नवतां विधत्ते Ks_5.86d क्व तद्विधस् त्वं क्व च पुण्यलक्षणा Ks_5.73b क्व नीलकण्ठ व्रजसीत्य् अलक्ष्यवाग् Ks_5.57c क्व नु ते हृदयंगमः सखा Ks_4.24a क्व नु मां त्वदधीनजीवितां Ks_4.6a क्षणम् अप्य् उत्सहते न मां विना Ks_4.36d क्षणमात्रं किल जीवितेति मे Ks_4.21b क्षणं व्यलम्बन्त पुरो निषण्णाः Ks_7.13b क्षतहुंकारशंसिनः Ks_2.26d क्षितिधरपतिकन्याम् आददानः करेण Ks_7.94b क्षितिविरचितशय्यं कौतुकागारम् आगात् Ks_7.94d क्षीरोदवेलेव सफेनपुञ्जा Ks_7.26a क्षुण्णानि हरितां खुरैः Ks_2.43b क्षुद्रे ऽपि नूनं शरणं प्रपन्ने Ks_1.12c क्षेत्राभ्यन्तरवर्तिनम् Ks_6.77b खड्गे निषक्तप्रतिमं ददर्श Ks_7.36d खं प्रसुप्तम् इव संस्थिते रवौ Ks_8.43a खं हृतातपजलं विवस्वता Ks_8.37c खिलीभूते विमानानां Ks_2.45c खे खेलगामी तम् उवाह वाहः Ks_7.49a खे व्यगाहत तरङ्गिणीम् उमा Ks_8.26c गगनाद् अवतीर्णा सा Ks_6.49a गङ्गाप्रवाहोक्षितदेवदारु Ks_1.54b गङ्गास्रोतःपरिक्षिप्त- Ks_6.38a गजभग्ने पतनाय वल्लरी Ks_4.31d गजाजिनस्यैव दुकूलभावः Ks_7.32d गजाजिनं शोणितबिन्दुवर्षि च Ks_5.67d गजाजिनालम्बि दुकूलधारि वा Ks_5.78b गजाय गण्डूषजलं करेणुः Ks_3.37b गणयाम् आस पार्वती Ks_6.84d गणा नमेरुप्रसवावतंसा Ks_1.55a गणाश् च गिर्यालयम् अभ्यगच्छन् Ks_7.71c गत एव न ते निवर्तते Ks_4.30a गतिम् अङ्गेन च जीवितेन च Ks_4.22d गतेषु lÅläcitavikrame«u Ks_1.34b गन्तुम् ऐच्छद् अवलम्बितांशुका Ks_8.2b गन्तुं प्रवृत्ते समयं विलङ्घ्य Ks_3.25b गन्धमादनगिरिं व्यगाहत Ks_8.28d गन्धमादनवनाधिदेवता Ks_8.75d गन्धमादनवनान्तमारुताः Ks_8.86d गमितः सो ऽपि सुहृद्गतां गतिम् Ks_4.24d गर्जितानन्तरां वृष्टिं Ks_2.53c गर्भवास इव वर्तते निशि Ks_8.56d गर्भो ऽभवद् भूधरराजपत्न्याः Ks_1.19d gìhadantapadatìitÃdharam Ks_8.88b gìhapaÇktam अतिवाहितातपाः Ks_8.35b गाम् अधास्यत् कथं नागो Ks_6.68a गिरिशम् उपचचार प्रत्यहं सा सुकेशी Ks_1.60c गीतान्तरेषु श्रमवारिलेशैः Ks_3.38a गुणकृत्ये धनुषो नियोजिता Ks_4.15b गुणत्रयविभागाय Ks_2.4c गुप्ताव् अपि मनोहरम् Ks_6.38d गुरुशोकाम् अनुरोदितीव माम् Ks_4.15d गुरुं नेत्रसहस्रेण Ks_2.29c गुरुः प्रगल्भे ऽपि वयस्य् अतो ऽस्यास् Ks_1.51a गुरूपदेशाद् वदनं निनाय Ks_7.81b गुरोर् नियोगाच् च नगेन्द्रकन्या Ks_3.17a गुहो ऽपि येषां प्रथमाप्तजन्मनां Ks_5.14c गृहमेधिफलं मया Ks_6.88d गृहयन्त्रपताकाश्रीर् Ks_6.41c गृहीतपत्युद्गमनीयवस्त्रा Ks_7.11b गृहे गृहे व्यग्रपुरंध्रिवर्गम् Ks_7.2b गोप्तारं सुरसैन्यानां Ks_2.52a गोरोचनाक्षेपनितान्तगौरे Ks_7.17b गोरोचनापत्रविभङ्गम् अङ्गम् Ks_7.15b घटस्तनप्रस्रवणैर् व्यवर्धयत् Ks_5.14b घूर्णमाननयनं स्खलत्कथं Ks_8.80a चकार कर्णच्युतपल्लवेन Ks_3.62c चक्रवाकमिथुनं विडम्ब्यते Ks_8.61d चक्रवाकसमवृत्तिम् आत्मनः Ks_8.51d चक्रे पदं पत्रविशेषकेषु Ks_3.33d चक्षुर् उन्मिषति सस्मितं प्रिये Ks_8.3c चक्षुषा चिरम् उमामुखं पपौ Ks_8.80d चचाल बाला स्तनभिन्नवल्कला Ks_5.84b चतुरैः सुरकामिनीजनैः Ks_4.20c चतुर्दिगीशान् अवमत्य मानिनी Ks_5.53b चतुर्मुखसमीरिता Ks_2.17b चतुष्कपुष्पप्रकराविकीर्णयोः Ks_5.68a चन्द्रकान्तजलबिन्दुभिर् गिरिः Ks_8.67b चन्द्रपादजनितप्रवृत्तिभिश् Ks_8.67a चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका Ks_8.74d चन्द्रं गता पद्मगुणान् न भुङ्क्ते Ks_1.43a चन्द्रिका सतिमिरा गिरेर् इयम् Ks_8.69b चन्द्रेण नित्यं प्रतिभिन्नमौलेश् Ks_7.35c चन्द्रोदयारम्भ इवाम्बुराशिः Ks_3.67b चरणं निर्मितरागम् एहि मे Ks_4.19d चरणौ रञ्जयन्त्य् अस्याश् Ks_6.81c चराचराणां भूतानां Ks_6.67c चरितार्था चतुष्टयी Ks_2.17d चाटुकार इव दक्षिणानिलः Ks_8.25d चाटुमत् क्षणवियोगकातरम् Ks_8.15b चापेन ते कर्म न चातिहिंस्रम् Ks_3.20c चामरैः सुरबन्दीनां Ks_2.42c चिच्छेद सादृश्यकथाप्रसङ्गम् Ks_7.16d चित्रन्यस्ता इव गताः Ks_2.24c चित्रार्पितारम्भम् इवावतस्थे Ks_3.42d चिन्तितोपस्थितांस् तावच् Ks_6.24c चिरकालार्जितं यशः Ks_2.47d चिरव्यवस्थापितवाग् abhëata Ks_5.63d चिरस्य दृष्टेव मृतोत्थितेव Ks_7.4b चिराय कर्णोत्पलशून्यतां गते Ks_5.47b चिरेण नाभिं प्रथमोदबिन्दवः Ks_5.24d चिरोज्झितालक्तकपाटलेन ते Ks_5.34c चीनांशुकैः कल्पितकेतुमालम् Ks_7.3b चुम्बतीव रजनीमुखं शशी Ks_8.63d चुम्बनादलकचूर्णदूषितं Ks_8.19a चुम्बनेष्व् अधरदानवर्जितं Ks_8.8a cƬÃmaïimarÅcibhi÷ Ks_6.81d cƬÃmaïe÷ किं ग्रहणं हरस्य Ks_7.35d चूतप्रवालोष्ठम् अलंचकार Ks_3.30d चूतयष्टिर् ivÃbhyëye Ks_6.2c चूताङ्कुरास्वादकषायकण्ठः Ks_3.32a चेलुश् चीरपरिग्रहाः Ks_6.93d चोदयाम् आस वासवः Ks_2.29d च्छायाम् अधःसानुगतां निषेव्य Ks_1.5b च्युतकेशरदूषितेक्षणान्य् Ks_4.8c छाधि नः करवाम किम् Ks_6.24d छेत्तुम् अग्रनखसंपुटैः कराः Ks_8.62d जगच्छरण्यस्य निराशिषः सतः Ks_5.76c जगदन्तो निरन्तकः Ks_2.9b जगद् आज्ञां ससुरासुरं तव Ks_4.29b जगदादिर् अनादिस् त्वं Ks_2.9c जगदीशो निरीश्वरः Ks_2.9d जगद्योनिर् अयोनिस् त्वं Ks_2.9a जगाम गौरी शिखरं शिखण्डिमत् Ks_5.7d जग्राह ताम्राङ्गुलिम् अष्टमूर्त्तिः Ks_7.76b जङ्गमं प्रैष्यभावे वः Ks_6.58a जङ्घे शुभे सृष्टवतस् तदीये Ks_1.35b जटाभिर् अप्य् एवम् अभूत् तदाननम् Ks_5.9b जनो ऽयम् उच्चैःपदलङ्घनोत्सुकः Ks_5.64b जयाय सेनान्यम् उशन्ति देवाः Ks_3.15b जयाशा यत्र चास्माकं Ks_2.49a जयेति वाचा महिमानम् अस्य Ks_7.43c जलसंघात इवासि विद्रुतः Ks_4.6d जलान्य् अपि स्नानविधिक्षमाणि ते Ks_5.33b जहुः parigrahavrŬÃæ Ks_6.34c जात एष परिशुद्धमण्डलः Ks_8.65b जातरूपरसगौरमण्डलः Ks_8.36b जातवेदोमुखान् मायी Ks_2.46c जातास् तदूर्वोर् उपमानबाह्याः Ks_1.36d जाते परिणयोन्मुखे Ks_6.34b जामातुर् अग्रेसरताम् उपेत्य Ks_7.55b जाम्बूनदवतंसकाम् Ks_6.91b जायापती लौकिकम् एषितव्यम् Ks_7.88c जालान्तरप्रेषितदृष्तिर् अन्या Ks_7.60a जाह्नवीपुलिनचारुदर्शनम् Ks_8.82b जितसिंहभया नागा Ks_6.39a जितेन्द्रिये शूलिनि पुष्पचापः Ks_3.57c ज्ञातमन्मथरसा शनैः शनैः Ks_8.13c ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा Ks_7.21b ज्योतिषाम् अवनतासु पङ्क्तिषु Ks_8.84b ज्योतिषां प्रतिबिम्बानि Ks_6.42c ज्योतिःप्ररोहैर् उदितैः शिरस्तः Ks_3.49b ज्योतींषीव मुखानि वः Ks_2.19d ज्योत्स्नया जनितरूपसंशयम् Ks_8.71b ज्योत्स्नान्तराणीव कलान्तराणि Ks_1.25d ज्योत्स्नाभिषेकद्विगुणद्युतीनि Ks_7.63d ज्वलन इव समुद्रान्तर्गतस् तज्जलेषु Ks_8.91d ज्वलन्न् इव ब्रह्ममयेन तेजसा Ks_5.30b ज्वलन्मणिशिखाश् चैनं Ks_2.38a तच्छङ्किनः पूर्वम् इव प्ररोहम् Ks_7.76d तच्छासनात् काननम् एव सर्वं Ks_3.42c तटाभिघाताद् इव लग्नपङ्के Ks_7.49c ततः परमम् इत्य् उक्त्वा Ks_6.35a ततार ताराधिपखण्डधारी Ks_7.48d ततो गणैः शूलभृतः पुरोगैर् Ks_7.40a ततो गृहीतं नु मृगाङ्गनाभिः Ks_1.46d ततो ऽनुकुर्याद् विशदस्य तस्यास् Ks_1.44c ततो भुजंगाधिपतेः फणाग्रैर् Ks_3.59a ततो मन्दानिलोद्धूत- Ks_2.29a तत्कराम्बुविनिमीलितेक्षणा Ks_8.26b तत्कृतानुग्रहापेक्षी Ks_2.39a तत्क्षणं विपरिवर्तितह्रियोर् Ks_8.79a तत्क्षणं हरबन्धुना Ks_6.93b तत्क्षणं हृतविलोचनो हरः Ks_8.87b तत्पूर्वपाणिग्रहणानुरूपम् Ks_7.30b तत् प्रकाशयति यावद् उद्गतं Ks_8.43c तत्प्रत्ययाच् च कुसुमायुधबन्धुर् एनाम् Ks_4.45c तत् प्रयातौषधिप्रस्थं Ks_6.33a तत्र käcanaÓilÃtalÃÓrayo Ks_8.29a तत्र तत्र विजहार संपतन्न् Ks_8.21c तत्र निश्चित्य कन्दर्पम् Ks_2.63a तत्र वेत्रासनासीनान् Ks_6.53a तत्र हंसधवलोत्तरच्छदं Ks_8.82a तत्राग्निम् आधाय समित्समिद्धं Ks_1.57a तत्रावतीर्याच्युतदत्तहस्तः Ks_7.70a तत्रेश्वरो विष्टरभाग् यथावत् Ks_7.72a तथा च तस्यां हरिणा विशश्वसुः Ks_5.15b तथा न गाङ्गैः सलिलैर् दिवश् च्युतैः Ks_5.37b तथापि तावत् कस्मिंश् चिद् Ks_6.62a तथाभितप्तं सवितुर् गभस्तिभिर् Ks_5.21a तथाविधस् तावद् अशेषम् अस्तु सः Ks_5.82b तथाविधं प्रेम पतिश् च तादृशः Ks_5.2d तथा समक्षं दहता मनोभवं Ks_5.1a तथा हि ते शीलम् उदारदर्शने Ks_5.36c तथा हि नृत्याभिनयक्रियाच्युतं Ks_5.79c तथा हि शेषेन्द्रियवृत्तिर् आसां Ks_7.64c तथेति शेषाम् इव भर्तुर् आज्ञाम् Ks_3.22a तथैव तस्थुः फणरत्नशोभाः Ks_7.34d तथैव वातायनसंनिकर्षं Ks_7.59c तथैवोच्छिरसा त्वया Ks_6.70d तदङ्गसंसर्गम् अवाप्य कल्पते Ks_5.79a तद् अनु ज्वलनं मदर्पितं Ks_4.36a तद् अप्य् अपाकीर्णम् अतः प्रियंवदां Ks_5.28c तदर्थिनी त्वं पुनर् एव वर्तसे Ks_5.65b तदर्धभागेन लभस्व काङ्क्षितं Ks_5.50c तद् अस्ति किं व्यस्तम् अपि त्रिलोचने Ks_5.72d तद् आगमनकार्यं नः Ks_6.74a तदाननश्रीर् अलकैः प्रसिद्धैश् Ks_7.16c तदानपेक्ष्य स्वशरीरमार्दवं Ks_5.18c तदापातभयात् पथि Ks_2.45d तदाप्रभृत्य् उन्मदना पितुर् गृहे Ks_5.55a तदाप्रभृत्य् एव विमुक्तसङ्गः Ks_1.53c तदा सहास्माभिर् अनुज्ञया गुरोर् Ks_5.59c तद् इच्छामो विभो सृष्टं Ks_2.51a तद् इदं क्रियताम् अनन्तरं Ks_4.32a तद् इदं गतम् ईदृशीं दशां Ks_4.5c तद् इदं परिरक्ष शोभने Ks_4.44a तदीयास् तोयदेष्व् अद्य Ks_2.50a तद् ईषदार्द्रारुणगण्डलेखम् Ks_7.82a तद् एव जातं तिलकक्रियायाः Ks_7.33d तद् एव जातं वचनं स्मरस्य Ks_3.32d तद् गच्छ सिद्ध्यै कुरु देवकार्यम् Ks_3.18a तद्गौरवान् मङ्गलमण्डनश्रीः Ks_7.31a तद्दर्शनाद् अभूच् छम्भोर् Ks_6.13a तद्दर्शिताः präjalaya÷ प्रणेमुः Ks_7.45d तद्दर्शिनम् उदासीनं Ks_2.13c तद्दुकूलम् अथ चाभवत् स्वयं Ks_8.4c तद् धि तीर्थं प्रचक्षते Ks_6.56d तद् ब्रूत वत्साः किम् इतः Ks_2.28a तद्भक्तिसंक्षिप्तबृहत्प्रमाणम् Ks_7.37c तद्वाप्यो धाम सांप्रतम् Ks_2.44d तद्विसृष्टाः खम् उद्ययुः Ks_6.94d तनुतां दुःखम् अनङ्ग मोक्ष्यति Ks_4.13d तनोति रविर् आतपम् Ks_2.33b तन्मातरं चाश्रुमुखीं Ks_6.92a तन् मुहूर्त्तम् अनुमन्तुम् अर्हसि Ks_8.48a तन्मेखलामध्यमणेर् इवार्चिः Ks_1.38d तपसा तत्प्रवणीकृतो हरः Ks_4.42b तपसाम् उपभुञ्जानाः Ks_6.10c तपस्विनः स्थाणुवनौकसस् ताम् Ks_3.34a तपस्विनाम् अप्य् उपदेशतां गतम् Ks_5.36d तपस्विनां दूरम् अधश् चकार सा Ks_5.29d तपस्विने ताम्ररुचा करेण Ks_3.65b तपः किलेदं तदवाप्तिसाधनं Ks_5.64c तपःकृशाम् अभ्युपपत्स्यते सखीं Ks_5.61c तपः क्व वत्से क्व च तावकं वपुः Ks_5.4b तपःपरामर्शविवृद्धमन्योर् Ks_3.71a तपःफलं स्यात् किम् अतः परं वद Ks_5.41d तपः शरीरैः कठिनैर् उपार्जितं Ks_5.29c तपःसमाधेः प्रतिकूलवर्ती Ks_3.24b तपात्यये वारिभिर् उक्षिता नवैर् Ks_5.23c तपो महत् सा चरितुं प्रचक्रमे Ks_5.18d तपोवनं तच् च बभूव पावनम् Ks_5.17d तम् अन्वगच्छत् प्रथमो विधाता Ks_7.43a तम् अन्वग् इन्द्रप्रमुखाश् च देवाः Ks_7.71a तम् अर्थम् इव भारत्या Ks_6.79a तम् अवेक्ष्य रुरोद सा भृशं Ks_4.26a तमःपारे व्यवस्थितम् Ks_2.58b तम् आतिथेयी बहुमानपूर्वया Ks_5.31a तम् आशु विघ्नं तपसस् तपस्वी Ks_3.74a तम् इमं कुरु दक्षिणेतरं Ks_4.19c तम् ­ddhimadbandhujanÃdhirƬhair Ks_7.52a तम् एकदृश्यं नयनैः पिबन्त्यो Ks_7.64a तम् एव मेना दुहितुः कथंचिद् Ks_7.24c तया गृहीतं नु मृगाङ्गनाभ्यस् Ks_1.46c तया तु तस्यार्धशरीरभाजा Ks_7.28c तया दुहित्रा सुतरां सवित्री Ks_1.24a तया प्रवृद्धाननचन्द्रकान्त्या Ks_7.74a तया मुनीनां चरितं व्यगाह्यत Ks_5.19b तया व्याहृतसंदेशा Ks_6.2a तया स पूतश् च विभूषितश् च Ks_1.28d तयोर् उपर्य् आयतनालदण्डम् Ks_7.89c तयोः समापत्तिषु कातराणि Ks_7.75a तव चेतसि वर्तते Ks_6.18d तव तच् चारु वपुर् न दृश्यते Ks_4.18d तव प्रसादात् कुसुमायुधो ऽपि Ks_3.10a तव प्रियं यश् चतुरावलोकिनः Ks_5.49b तव भर्ता न चिराद् भविष्यति Ks_4.40b तवाक्षिसादृश्यम् इव प्रयुञ्जते Ks_5.35d तवानुवृत्तिं न च कर्तुम् उत्सहे Ks_5.65d तवैव नामास्त्रगतिः कृती त्वम् Ks_3.19b तस्थौ niv­ttÃnyavarÃbhilëa÷ Ks_1.51b तस्थौ वृषाङ्कागमनप्रतीक्षः Ks_7.29d तस्मात् प्रदेशाच् च वितानवन्तं Ks_7.12a तस्मिन्न् अपत्ये न जगाम तृप्तिम् Ks_1.27b तस्मिन्न् उपायाः सर्वे नः Ks_2.48a तस्मिन् मघोनस् त्रिदशान् विहाय Ks_3.1a तस्मिन् मुहूर्ते पुरसुन्दरीणाम् Ks_7.56a तस्मिन् वने संयमिनां मुनीनां Ks_3.24a तस्मिन् विप्रकृताः काले Ks_2.1a तस्मिन् समिद्धार्चिषि लाजमोक्षम् Ks_7.80d तस्मिन् संयमिनाम् आद्ये Ks_6.34a तस्मिन् सुराणां विजयाभ्युपाये Ks_3.19a तस्मै जयाशीः ससृजे पुरस्तात् Ks_7.47a तस्मै शशंस प्रणिपत्य नन्दी Ks_3.60a तस्मै हिमाद्रेः प्रयतां तनूजां Ks_3.16a तस्य जातु मलयस्थलीरते Ks_8.25a तस्य तच् छिदुरमेखलागुणं Ks_8.83c तस्य पश्यति ललाटलोचने Ks_8.7c तस्यात्मा शितिकण्ठस्य Ks_2.61a तस्यानुमेने भगवान् विमन्युर् Ks_7.93a तस्याः कपोले परभागलाभाद् Ks_7.17c तस्याः करं शैलगुरूपनीतं Ks_7.76a तस्याः कृती कृत्यम् अशेषयित्वा Ks_7.29b तस्याः प्रविष्टा नतनाभिरन्ध्रं Ks_1.38a तस्याः शरीरे प्रतिकर्म चक्रुर् Ks_7.6c तस्याः ÓalÃkäjananirmiteva Ks_1.47a तस्याः सखीभ्यां प्रणिपातपूर्वं Ks_3.61a तस्याः सुजातोत्पलपत्रकान्ते Ks_7.20a तस्योपकण्ठे घननीलकण्ट्ःअः Ks_7.51a तस्योपायनयोग्यानि Ks_2.37a तं कलाभिर् निषेवते Ks_2.34b तं केशपाशं प्रसमीक्ष्य कुर्युर् Ks_1.48c तं देशम् आरोपितपुष्पचापे Ks_3.35a तं मातरो देवम् अनुव्रजन्त्यः Ks_7.38a तं मुहुर् दूतहारितैः Ks_2.39b तं यथात्मसदृशं वरं वधूर् Ks_8.16a तं लोकपालाः पुरुहूतमुख्याः Ks_7.45a तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर् Ks_5.85a तानप्रदायित्वम् इवोपगन्तुम् Ks_1.8d तान् अर्घ्यान् अर्घ्यम् आदाय Ks_6.50a तापनीयम् इव सेतुबन्धनम् Ks_8.34d ताम् अगौरवभेदेन Ks_6.12a ताम् अपाययत पानम् अम्बिकाम् Ks_8.77d ताम् अर्चिताभ्यः कुलदेवताभ्यः Ks_7.27a ताम् अस्मदर्थे युष्माभिर् Ks_6.29a ताम् इमां timirav­ddhipŬitÃæ Ks_8.53a ताम्रौष्ठपर्यस्तरुचः स्मितस्य Ks_1.44d तारकाख्यो महासुरः Ks_2.32b तारकेण दिवौकसः Ks_2.1b तालवृन्तानिलाधिकम् Ks_2.35d तावत् पताकाकुलम् इन्दुमौलिर् Ks_7.63a तावत् स वह्निर् भवनेत्रजन्मा Ks_3.72c तावद् वरस्यापि कुबेरशैले Ks_7.30a ताव् एत्य पश्चाकनकासनस्थौ Ks_7.88b ताव् एव पितरौ स्मृतौ Ks_2.7d तासां च पश्चात् कनकप्रभाणां Ks_7.39a तासां त्वं प्रभवो गिराम् Ks_2.12d तासां मुखैर् आसवगन्धगर्भैर् Ks_7.62a तां कारयाम् आस वधूं पुरोधास् Ks_7.80c तां जन्मने शैलवधूं प्रपेदे Ks_1.21d तां नारदः कामचरः कदा चित् Ks_1.50a तां पार्वतीत्य् आभिजनेन नाम्ना Ks_1.26a तां पुलोमतनयालकोचितैः Ks_8.27a तां प्रणामादरस्रस्त- Ks_6.91a तां प्राङ्मुखीं तत्र निवेश्य तन्वीं Ks_7.13a तां लोध्रकल्केन हृताङ्गतैलाम् Ks_7.9a तां विलम्बितपनीयमेखलाम् Ks_8.81a तां विलोक्य जननी समाश्वसत् Ks_8.12b तां वीक्ष्य लीलाचतुराम् अनङ्गः Ks_1.47c तां वीक्ष्य सर्वावयवानवद्यां Ks_3.57a तां हंसमालाः शरदीव गङ्गां Ks_1.30a तिथौ च जामित्रगुणान्वितायाम् Ks_7.1b तिरस्करिण्यो जलदा भवन्ति Ks_1.14d तिर्यग् ऊर्ध्वम् अधस्ताच् च Ks_6.71a तिसृभिस् त्वम् अवस्थाभिर् Ks_2.6a तीव्राभिषङ्गप्रभवेण वृत्तिम् Ks_3.73a तुरासाहं पुरोधाय Ks_2.1c तुलां यद् आरोहति दन्तवाससा Ks_5.34d तुषारवृष्टिक्षतपद्मसंपदां Ks_5.27c तुषारसंघातशिलातलेष्व् अपि Ks_5.55d तुषारसंघातशिलाः खुराग्रैः Ks_1.56a ते चाकाशम् असिश्यामम् Ks_6.36a तेजसि व्यवहिते सुमेरुणा Ks_8.55b तेजसो महत ईदृशी गतिः Ks_8.43b ते त्र्यहाद् ऊर्ध्वम् आख्याय Ks_6.93c तेन तत्परिगृहीतवक्षसा Ks_8.84c तेन भङ्गिविषमोत्तरच्छदं Ks_8.89a तेन मानिनि ममात्र गौरवम् Ks_8.52d तेन योजितसंबन्धं Ks_6.30c तेनामरवधूहस्तैः Ks_2.41a ते ऽपि प्रतिययुर् दिवम् Ks_2.62d ते प्रभामण्डलैर् व्योम Ks_6.4a ते ऽभिनन्द्य गिरेर् वचः Ks_6.90b तेषाम् आविर् अभूद् ब्रह्मा Ks_2.2,a तेषां मध्यगता साध्वी Ks_6.11a ते सद्मनि गिरेर् वेगाद् Ks_6.48a ते सर्वे सर्वतोमुखम् Ks_2.3b ते हिमालयम् आमन्त्र्य Ks_6.94a तोयान्तर् भास्करालीव Ks_6.49c तौ क्षणं शिथिलितोपगूहनौ Ks_8.86a तौ दम्पती त्रिः परिणीय वह्निम् Ks_7.80a तौ सन्धिषु व्यञ्जितवृत्तिभेदं Ks_7.91a त्यक्तान्यकार्याणि विचेष्टितानि Ks_7.56d त्रिनेत्रवक्षः सुलभं तवापि यत् Ks_5.69b त्रिभागशेषासु निशासु च क्षणम् Ks_5.57a त्रिमार्गयेव त्रिदिवस्य मार्गः Ks_1.28b त्रिलोकनाथः पितृसद्मगोचरः Ks_5.77b त्रिलोकसौन्दर्यम् इवोदितं वपुः Ks_5.41b त्रिलोचनवधूर् इति Ks_6.89d त्रिलोचनस् ताम् उपचक्रमे च Ks_3.66b त्रिवर्गसारः प्रतिभाति भाविनि Ks_5.38b त्रिविक्रमोद्यतस्यासीत् Ks_6.71c त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ Ks_7.15d त्रैलोक्यवन्द्येन कृतप्रणामः Ks_7.54b त्र्यम्बकं संयमिनं ददर्श Ks_3.44d त्वगुत्तरासङ्गवतीम् अधीतिनीम् Ks_5.16b त्वत्कुलोद्भूतये विधिः Ks_6.82d त्वत्संभावितम् आत्मानं Ks_6.20a त्वदधीनं खलु देहिनां सुखम् Ks_4.10d त्वदनुध्यानसंभवा Ks_6.21b त्वद् ऋते प्रापयितुं क ईश्वरः Ks_4.11d त्वम् अनङ्गः कथम् अक्षता रतिः Ks_4.9d त्वम् अस्य लोकस्य च नेत्रकौमुदी Ks_5.71d त्वम् एव तावत् परिचिन्तय स्वयं Ks_5.67a त्वम् एव हव्यं होता च Ks_2.15a त्वया मनोनिर्विषयार्थकामया Ks_5.38c त्वयैकम् ईशं प्रति साधु bhëitam Ks_5.81b त्वरयेर् दक्षिणवातवीजनैः Ks_4.36b त्वराद्विगुणरंहसा Ks_2.63d त्वष्ट्रा नवं निर्मितम् आतपत्रम् Ks_7.41b त्वं पितॄणाम् अपि पिता Ks_2.14a त्वं मया प्रियसखीसमागता Ks_8.59c त्वं सर्वतोगामि च साधकं च Ks_3.12d त्वाम् आमनन्ति प्रकृतिं Ks_2.13a त्वाम् इयं स्थितिमतीम् उपस्थिता Ks_8.75c त्वाम् एव पुरुषं विदुः Ks_2.13d त्वां विनोदनिपुणः सखीजनो Ks_8.48c दक्षस्य कन्या भवपूर्वपत्नी Ks_1.21b दक्षिणेतरभुजव्यपाश्रयां Ks_8.29c दण्डेनास्तमितत्विषा Ks_2.23b दत्तम् अव्रणपदं नखं च यत् Ks_8.9b ददर्श चक्रीकृतचारुचापं Ks_3.70c ददृशे पुरुषाकृति क्षितौ Ks_4.3c ददौ रसात् पङ्कजरेणुगन्धि Ks_3.37a दम्पती चलितमानसोर् मयः Ks_8.86b दयितास्व् अनवस्थितं नृणां Ks_4.28c दरीगृहद्वारविलम्बिबिम्बास् Ks_1.14c दरीगृहोत्सङ्गनिषक्तभासः Ks_1.10b दरीमुखविसर्पिणा Ks_6.64b दरीमुखोत्थेन समीरणेन Ks_1.8b दर्पणे च परिभोगदर्शिनी Ks_8.11a दर्शनप्रणयिनाम् अदृश्यताम् Ks_8.90c दर्शनं प्रतिभाति मे Ks_6.54d दष्टतामरसकेसरस्रजोः Ks_8.32a दष्टभङ्गुरबिसाङ्कुरा इव Ks_8.35d दष्टमुक्तम् अधरोष्ठम् आम्बिका Ks_8.18a दंष्ट्रिणो वनवराहयूथपा Ks_8.35c दाता मे भूभृतां नाथः Ks_6.1c दिक्षु दीर्घनयने विजृम्भते Ks_8.55d दिगम्बरत्वेन निवेदितं वसु Ks_5.72b दिग् दक्षिणा गन्धवहं मुखेन Ks_3.25c दिग्दृक्षवस् ताम् ऋषयो ऽभ्युपागमन् Ks_5.16c दिग्रहस्यम् इव रात्रिचोदितम् Ks_8.60d दिग्वारणमदाविलम् Ks_2.44b दिङ्नागमदगन्धिषु Ks_6.5d दिने दिने सा परिवर्धमाना Ks_1.25a दिवं यदि प्रार्थयसे वृथा श्रमः Ks_5.45a दिवाकराद् रक्षति यो गुहासु Ks_1.12a दिवाकराप्लुष्टविभूषणास्पदाम् Ks_5.48b दिवापि निष्ठ्यूतमरीचिभासा Ks_7.35a दिशाम् उपान्तेषु ससर्ज दृष्टिम् Ks_3.69d दीर्घया प्रतिमया सरो ऽम्भसां Ks_8.34c दीर्घिकाकमलोन्मेषो Ks_2.33c दुकूलवासाः स वधूसमीपं Ks_7.73a दुनोति निर्गन्धतया स्म चेतः Ks_3.28b दुर्दिनेष्व् अभिसारिकाः Ks_6.43d दुर्लभप्रतिकृतं वधूरतम् Ks_8.8d दुहितरम् अनुकम्प्याम् अद्रिर् आदाय दोर्भ्याम् Ks_3.76b दुहितृस्नेहविक्लवाम् Ks_6.92b दूरमग्रपरिमेयरश्मिना Ks_8.40a दूरम् उच्छ्वसितनीविबन्धनम् Ks_8.4d दूरयत्य् अवनते विवस्वति Ks_8.31b दूरं पुरःक्षिप्तशतह्रदेव Ks_7.39d दूरात् प्रत्युद्ययौ गिरिः Ks_6.50b दूर्वाप्रवालैः प्रतिभिन्नरागम् Ks_7.7b दूर्वावता पाण्डुमधूकदाम्ना Ks_7.14d दृष्टः कथं चिद् गवयैर् विविग्नैर् Ks_1.56c दृष्टिप्रदाने कृतनन्दिसंज्ञास् Ks_7.45c दृष्टिप्रपातं परिहृत्य तस्य Ks_3.43a दृष्ट्वा परं ज्योतिर् उपारराम Ks_3.58d देवदारुबृहद्भुजः Ks_6.51b देवानाम् अपि देवता Ks_2.14b देवास् तदन्ते हरम् ƬhabhÃryaæ Ks_7.92a देहबद्धम् इवेन्द्रस्य Ks_2.47c द्योतयन्तस् तपोधनाः Ks_6.4b द्रक्ष्यसि त्वम् इति संध्ययानया Ks_8.45c द्रवः संघातकठिनः Ks_2.11a द्रुमेषु सख्या कृतजन्मसु स्वयं Ks_5.60a द्रुमैर् अभीष्टप्रसवार्चितातिथि Ks_5.17b द्वन्द्वानि भावं क्रियया विवव्रुः Ks_3.35d द्वयं गतं संप्रति शोचनीयतां Ks_5.71a द्वयेनैव द्विजोत्तमाः Ks_6.57b द्वये ऽपि निक्षेप इवार्पितम् द्वयम् Ks_5.13b द्वारे पुरस्योद्घटितापिधाने Ks_7.53b द्विजातिभावाद् उपपन्नचापलः Ks_5.40b द्विधा प्रयुक्तेन च वाङ्मयेन Ks_7.90a द्विर् इव प्रतिशब्देन Ks_6.64c द्विरूपम् अपि मे वपुः Ks_6.58d द्विरेफमाला सविशेषसङ्गा Ks_1.27d द्विषन्ति मन्दाश् चरितं महात्मनाम् Ks_5.75d द्विसंश्रयां प्रीतिम् अवाप लक्ष्मीः Ks_1.43d धनुषः पेलवपुष्पपत्रिणः Ks_4.29d धनुष्य् अमोघं समधत्त बाणम् Ks_3.66d धर्मेणापि पदं शर्वे Ks_6.14a धातार इति कीर्तिताः Ks_6.9d धातुताम्राधरः प्रांशुर् Ks_6.51a धात्र्यङ्गुलीभिः प्रतिसार्यमाणम् Ks_7.25c धाम स्वायंभुवं ययुः Ks_2.1d धिङ् महत्त्वम् असतां हृतान्तरम् Ks_8.57d धुन्वन् मुहुः प्रोतघने विषाणे Ks_7.49d धुरम् उद्वहता भुवः Ks_6.30b धुर्यैर् यानम् इवाध्वनि Ks_6.76d धूतचन्दनलतः प्रियाक्लमम् Ks_8.25b धूपोष्मणा त्याजितम् आर्द्रभावं Ks_7.14a धूमकेतुर् इवोत्थितः Ks_2.32d धृतं त्वया वार्द्धकशोभि वल्कलम् Ks_5.44b धैर्यच्युतिं के मम धन्विनो ऽन्ये Ks_3.10d धौतपादाम्भसा च वः Ks_6.57d ध्याता ध्येयं च यत् परम् Ks_2.15d ध्यानसंभृतविभूतिर् ईश्वरः Ks_8.81c ध्यानास्पदं भूतपतेर् विवेश Ks_3.43d ध्रियते कुसुमप्रसाधनं Ks_4.18c ध्रुवं चिताभस्मरजो विशुद्धये Ks_5.79b ध्रुवं वपुः käcanapadmanirmitaæ Ks_5.19c ध्रुवेण भर्त्रा ध्रुवदर्शनाय Ks_7.85a न कामवृत्तिर् वचनीयम् ईक्षते Ks_5.82d न केवलं दरीसंस्थं Ks_6.60a न केवलं यो महतो 'pabhëate Ks_5.83c नक्तम् आपानभूमिषु Ks_6.42b नक्तं दर्शितसंचराः Ks_6.43b नखक्षतानीव वनस्थलीनाम् Ks_3.29d न खलु प्रेम चलं सुहृज्जने Ks_4.28d न खलूग्ररुषा पिनाकिना Ks_4.24c नगेन्द्रगुप्तं नगरं मुहूर्तात् Ks_7.50b न चक्षुषोः कान्तिविशेषबुद्ध्या Ks_7.20c न च प्ररोहाभिमुखो ऽपि दृश्यते Ks_5.60c न चेद् इदं द्वन्द्वम् अयोजयिष्यत् Ks_7.66b न चेद् रहस्यं प्रतिवक्तुम् अर्हसि Ks_5.40d न जातु बाला लभते स्म निर्वृतिं Ks_5.55c न तावता लभ्यम् अमंस्त काङ्क्षितम् Ks_5.18b नतांसम् आकुञ्चितसव्यपादम् Ks_3.70b न तु सुरतसुखेषु छिन्नतृष्णो बभूव Ks_8.91c न त्व् अस्य सिद्धौ यास्यामि Ks_2.54c न दुर्वहश्रोणिपयोधरार्ता Ks_1.11c न दृश्यते तच् च कृशोदरि त्वयि Ks_5.42d न दृश्यते प्रार्थयितव्य एव ते Ks_5.46c न धर्मवृद्धेषु वयः समीक्ष्यते Ks_5.16d न धियां पथि वर्तसे Ks_6.22d ननु माम् कामवधे विमुञ्चता Ks_4.31b ननु मां प्रापय पत्युर् अन्तिकम् Ks_4.32d ननु मूर्तिभिर् अष्टाभिर् Ks_6.26c न नूनम् ÃrƬharu«Ã शरीरम् Ks_7.67a नन्दने चिरम् अयुग्मलोचनः Ks_8.27c न पुत्रवात्सल्यम् अपाकरिष्यति Ks_5.14d न बिभ्रति यथा पुरा Ks_2.19b नभश्चरेणेन्धनसंभृतेन च Ks_5.23b नमयन् सारगुरुभिः Ks_6.50c न मया न च विष्णुना Ks_2.58d नमस् त्रिमूर्तये तुभ्यं Ks_2.4a न मां परं संप्रतिपत्तुम् अर्हसि Ks_5.39b न मे काश्चित् प्रवृत्तयः Ks_6.26b नयनान्य् अरुणानि घूर्णयन् Ks_4.12a नयनोपान्तविलोकितं च यत् Ks_4.23d न रत्नम् अन्विष्यति मृग्यते हि तत् Ks_5.45d न रूपम् इत्य् अव्यभिचारि तद् वचः Ks_5.36b नलिनीं क्षतसेतुबन्धनो Ks_4.6c न वक्त्रम् आत्मीयम् अरालपक्ष्मणः Ks_5.49d नवचूतप्रसवो गमिष्यति Ks_4.14d नवपरिणयलज्जाभूषणां तत्र गौरीं Ks_7.95a नवपल्लवसंस्तरे यथा Ks_4.34c नववैधव्यम् असह्यवेदनम् Ks_4.1d नवं नवक्षौमनिवासिनी सा Ks_7.26c न वाति वायुस् तत्पार्श्वे Ks_2.35c न विदीर्ये कठिनाः खलु स्त्रियः Ks_4.5d न विवेद तयोर् अतृप्तयोः Ks_4.2c न विश्वमूर्तेर् अवधार्यते वपुः Ks_5.78d न वृक्षवृत्तिव्यतिरिक्तसाधनः Ks_5.22d न वेत्सि नूनं यत एवम् आत्थ माम् Ks_5.75b न वेत्सि भावस्थम् इमं जनं कथम् Ks_5.58b नवे दुकूले च नगोपनीतं Ks_7.72c न वेद्मि स प्रार्थितदुर्लभः कदा Ks_5.61a नवेन दीक्षाविधिसायकेन Ks_7.8b नवैर् उदन्वान् इव चन्द्रपादैः Ks_7.73d नवोटजाभ्यन्तरसंभृतानलं Ks_5.17c न शट्पदश्रेणिभिर् एव पङ्कजं Ks_5.9c न सन्ति याथार्थ्यविदः पिनाकिनः Ks_5.77d न हीश्वरव्याहृतयः कदा चित् Ks_3.63c नाकरोद् अपकुतूहलं ह्रिया Ks_8.10c नागेन्द्रहस्तास् त्वचि कर्कशत्वाद् Ks_1.36a नाङ्गानि प्रभवन्ति मे Ks_6.59d नादत्ते केवलां लेखां Ks_2.34c नानुयास्यति कथं तम् आपदि Ks_8.44d नाभितो न पुरतो न पृष्ठतः Ks_8.56b नाभिदेशनिहितः सकम्पया Ks_8.4a नाभिप्रविष्टाभरणप्रभेण Ks_7.60c नामाक्षराणीव मनोभवस्य Ks_3.27d नार्यश् चतुष्काभिमुखं व्यनैषुः Ks_7.9d नार्यो न जग्मुर् विषयान्तराणि Ks_7.64b नालक्षयत् साध्वससन्नहस्तः Ks_3.51c नास्मरत् प्रमुखवर्तिनि प्रिये Ks_8.5d निकामतप्ता विविधेन वह्निना Ks_5.23a निक्षेपणाद् रागम् इवोद्गिरन्तौ Ks_1.33b निक्षेपणाय पदम् उद्धृतम् उद्वहन्ती Ks_5.85b निघ्नयोः सरसि चक्रवाकयोर् Ks_8.32c नितम्बिनीम् इच्छसि मुक्तलज्जां Ks_3.7c नितान्तदीर्घैर् जनिता तपोभिः Ks_3.4b निदाघकालोल्बणतापयेव Ks_7.84c निद्रा संज्ञाविपर्ययः Ks_6.44d निनाय सात्यन्तहिमोत्किरानिलाः Ks_5.26a निनिन्द रूपं हृदयेन पार्वती Ks_5.1c निन्ये विनीतैर् अवरोधरक्षैः Ks_7.73b निबोध यज्ञांशभुजाम् इदानीम् Ks_3.14c निबोध साधो तव चेत् कुतूहलम् Ks_5.52b निमज्जतीन्दोः किरणेष्व् इवाङ्कः Ks_1.3d निमील्य नेत्रे सहसा व्यबुध्यत Ks_5.57b निम्नसंश्रयपरं निशातमः Ks_8.66b नियमविधिजलानां बर्हिषां चोपनेत्री Ks_1.60b नियमितपरिखेदा तच्छिरश्चन्द्रपादैः Ks_1.60d निरन्तरास्व् अन्तरवातवृष्टिषु Ks_5.25b निर्जितैरावता गजाः Ks_2.50d निर्झरास् तव पितुर् व्रजन्त्य् अमी Ks_8.31d निर्नाभिकौशेयम् उपात्तबाणम् Ks_7.7c निर्मलप्रकृतिषु स्थिरोदया Ks_8.65d निर्मले ऽपि शयनं निशात्यये Ks_8.89c निर्मितं मितकथे विवस्वता Ks_8.34b निर्मितेषु पितृषु स्वयंभुवा Ks_8.52a निर्वाणभूयिष्ठम् अथास्य वीर्यं Ks_3.52a निर्वाणालातलाघवम् Ks_2.23d निर्विभुज्य दशनच्छदं ततो Ks_8.49a निर्विवेश विशदाः शशिप्रभाः Ks_8.24d निर्वृत्तपर्जन्यजलाभिषेका Ks_7.11c निवपेः सहकारमञ्जरीः Ks_4.38c निवर्तयास्माद् असदीप्सितान् मनः Ks_5.73a निवातनिष्कम्पम् इव प्रदीपम् Ks_3.48d निवारयन्ती महतो मुनिव्रतात् Ks_5.3d निवार्यताम् आलि किम् अप्य् अयं बटुः Ks_5.83a निवेदितं निश्वसितेन सोष्मणा Ks_5.46a निवेदितो नैष्ठिकसुन्दरस् तया Ks_5.62b निवेशयाम् आस मधुर् द्विरेफान् Ks_3.27c निशम्य चैनां तपसे कृतोद्यमां Ks_5.3a निषेदुषी स्थण्डिल एव केवले Ks_5.12d निषेव्यते भूतिसमुत्सुकेन वा Ks_5.76b निष्कम्पवृक्षं निभृतद्विरेफं Ks_3.42a नीताव् इवोत्साहगुणेन संपत् Ks_1.22d नीते समाप्तिं नवचूतबाणे Ks_3.27b नीलकण्ठपरिभुक्तयौवनां Ks_8.12a नीललोहितरेतसः Ks_2.57d नीवीम् अतिक्रम्य सितेतरस्य Ks_1.38c नूनम् आत्मसदृशी प्रकल्पिता Ks_8.66c नूनम् उन्नमति यज्वनां पतिः Ks_8.58a नेत एवार्हति क्षयम् Ks_2.55b नेत्रगम्यम् अवलोक्य भास्करम् Ks_8.29b नेत्रमीलनकुतूहलं कृतम् Ks_8.84d नेत्रैर् अविस्पन्दितपक्ष्ममालैर् Ks_3.47c नेष्यतोः शयनम् इद्धरागयोः Ks_8.79b नोज्झितं caraïarÃgalächitam Ks_8.89d नोपकारेण दुर्जनः Ks_2.40d नोर्ध्वम् ईक्षणगतिर् न चाप्य् अधो Ks_8.56a न्यस्तं पुरस्तात् पुरशासनस्य Ks_7.30d न्यस्ताक्षरा धातुरसेन यत्र Ks_1.7a न्यायैस् त्रिभिर् उदीरणम् Ks_2.12b न्यासीकृतां स्थानविदा स्मरेण Ks_3.55c पतङ्गवद् वह्निमुखं विविक्षुः Ks_3.64b पतिव्रताभिः परिगृह्य निन्ये Ks_7.12c पतिः पशूनाम् अपरिग्रहो ऽभूत् Ks_1.53d पत्युः कार्यम् अभीप्सितम् Ks_6.86b पत्युः पादार्पितेक्षणा Ks_6.11b पत्युः प्रजानां विफलो ऽभविश्यत् Ks_7.66d पत्युः शिरश्चन्द्रकलाम् अनेन Ks_7.19a पत्रजर्जरशशिप्रभालवैर् Ks_8.72c पत्रान्तलग्नैर् जलबिन्दुजालैर् Ks_7.89a पदम् आतस्थुषा त्वया Ks_6.72b पदम् आहुर् मनीषिणः Ks_6.77d पदं चिताभस्मरजः करिष्यति Ks_5.69d पदं तुषारस्रुतिधौतरक्तं Ks_1.6a पदं सहेत भ्रमरस्य पेलवं Ks_5.4c पदे पदे दुर्निमिते गलन्ती Ks_7.61b पद्मकान्तिम् अरुणत्रिभागयोः Ks_8.30a पद्मनाभचरणाङ्किताश्मसु Ks_8.23a पद्मभेदपिशुनाः सिषेविरे Ks_8.86c पद्माकरं चक्रुर् इवान्तरीक्षम् Ks_7.38d पद्मानि यस्याग्रसरोरुहाणि Ks_1.16c पद्माश्रिता चान्द्रमसीम् अभिख्याम् Ks_1.43b पद्मासनस्थाय पितामहाय Ks_7.86d पपौ प्रियां स्वाम् अनुवर्तमानः Ks_3.36b पयश् च निम्नाभिमुखं प्रतीपयेत् Ks_5.5d पयोधरोत्सेधनिपातचूर्णिताः Ks_5.24b पयोधरोत्सेधविशीर्णसंहति Ks_5.8d परतो ऽपि परश् चासि Ks_2.14c परम् अध्यास्महे पदम् Ks_6.19b परलोकनवप्रवासिनः Ks_4.10a परलोकविधौ च माधव Ks_4.38a परलोकान्तरितस्य ते मया Ks_4.22b परस्पराक्रन्दिनि चक्रवाकयोः Ks_5.26c परस्परेण स्पृहणीयशोभं Ks_7.66a पराङ्मुखी विश्वसृजः प्रवृत्तिः Ks_3.28d पराजितेनापि कृतौ हरस्य Ks_1.41c पराभिमर्शो न तवास्ति कः करं Ks_5.43c परा हि këÂhà तपसस् तया पुनः Ks_5.28b परिच्छिन्नप्रभावर्द्धिर् Ks_2.58c परिणेष्यति पार्वतीं यदा Ks_4.42a परितोषाय मूर्च्छते Ks_6.59b परिपाकम् उपेयुषाम् Ks_6.10b परिम्लानमुखश्रियाम् Ks_2.2,b परिश्रमं नाम विनीय च क्षणम् Ks_5.32b परो ऽपि को नाम तवानुमन्यते Ks_5.68b पर्यङ्कबन्धस्थिरपूर्वकायम् Ks_3.45a पर्यङ्कबन्धं निबिडं बिभेद Ks_3.59d पर्याकुलत्वान् मरुतां Ks_2.25a पर्याक्षिपत् काचिद् उदारबन्धं Ks_7.14c पर्याप्तचन्द्रेव शरत्त्रियामा Ks_7.26b पर्याप्तपुष्पस्तबकस्तनाभ्यः Ks_3.39a पर्याप्तपुष्पस्तबकावनम्रा Ks_3.54c पर्यायसेवाम् उत्सृज्य Ks_2.36a पल्लवप्रसविषु द्रुमेषु च Ks_8.46b पवनैर् भस्म कपोतकर्बुरम् Ks_4.27d पशुपतिर् अपि तान्य् अहानि कृच्छ्राद् Ks_6.95a पश्चात्कृताः स्निग्धजनाशिषो ' पि Ks_7.28d पश्चाद् उमाख्यां सुमुखी जगाम Ks_1.26d पश्चाद् भेदम् उपेयुषे Ks_2.4d पश्य कल्पतरुलम्बि शुद्धया Ks_8.71a पश्य धातुरसनिम्नगाम् इव Ks_8.53d पश्य धातुशिखरेषु भानुना Ks_8.46c पश्यन्न् अदूरान् मनसाप्य् अधृष्यम् Ks_3.51b पश्य पक्वफलिनीफलत्विषा Ks_8.61a पश्य पश्चिमदिगन्तलम्बिना Ks_8.34a पश्य पार्वति नवेन्दुरश्मिभिः Ks_8.64a पाकभिन्नशरकाण्डगौरयोर् Ks_8.74a pÃïipŬanavidher अनन्तरं Ks_8.1a पाणौ पाशः प्रचेतसः Ks_2.21b पादन्यासैर् वसुन्धराम् Ks_6.50d पादानतः कोपनयावधूतः Ks_3.8b पादेन नापैक्षत सुन्दरीणां Ks_3.26c पादेन परमेष्ठिनः Ks_6.70b पारिजातकुसुमैः प्रसाधयन् Ks_8.27b पार्थिवं च दयितासखः सुखम् Ks_8.28b पार्वती तदुपयोगसम्भवां Ks_8.78a पार्वती प्रतिमुखं निपातितम् Ks_8.3b पार्वतीम् अवचनाम् असूयया Ks_8.50c पार्वतीम् आत्मजन्मने Ks_6.28b पार्वतीरतम् अभून् न तृप्तये Ks_8.83d पार्वतीवदनगन्धवाहिने Ks_8.19d पार्वतीवदनपद्मषट्पदः Ks_8.23d पार्वती विषहते स्म नेतरत् Ks_8.9d पार्वतीस्तनपुरस्कृतान् कृती Ks_8.22b पार्श्वे पितुर् अधोमुखी Ks_6.84b pÃvanÃmbuvihitäjalikriyÃ÷ Ks_8.47b पितुः प्रदेशास् तव देवभूमयः Ks_5.45b पिनाकपाणिं पतिम् आप्तुम् इच्छति Ks_5.53d पिनाकिना भग्नमनोरथा सती Ks_5.1b पीतं गुरोस् तद्वचनं भवान्या Ks_7.84b पीवरोरु पिबतीव बर्हिणः Ks_8.36d पुण्डरीकमुखि पूर्वदिङ्मुखं Ks_8.58c पुनन्ति लोकान् पुण्यत्वात् Ks_6.69c पुनर् अङ्काश्रयिणी भवामि ते Ks_4.20b पुनर् अप्य् आदिश तावद् उत्थितः Ks_4.16b पुनर् ओघेन हि युज्यते नदी Ks_4.44d पुनर् ग्रहीतुं नियमस्थया तया Ks_5.13a पुनर्भवक्लेशभयात् प्रपन्नः Ks_3.5b पुनर् वशित्वाद् बलवन् निगृह्य Ks_3.69b पुनर् विवक्षुः स्फुरितोत्तराधरः Ks_5.83b पुनः-पुनः kesaradÃmakäcÅm Ks_3.55b पुनः प्रेक्ष्य च शूलिनम् Ks_6.94b पुपोष लावण्यमयान् विशेषाञ् Ks_1.25c पुरन्ध्रीणां प्रगल्भता Ks_6.32d पुरमार्गे घनशब्दविक्लवाः Ks_4.11b पुरःपाकाभिर् अम्बिकाम् Ks_6.90d पुरः सखीनाम् अमिमीत लोचने Ks_5.15d पुराणस्य कवेस् तस्य Ks_2.17a पुरातनाः पुराविद्भिर् Ks_6.9c पुरारिम् अप्राप्तमुखः शिलीमुखः Ks_5.54b पुरुषार्थप्रवर्तिनीम् Ks_2.13b पुरे तावन्तम् एवास्य Ks_2.33a पुरो वियुक्ते मिथुने कृपावती Ks_5.26d पुरो विलग्नैर् हरदृष्टिपातैः Ks_7.50c पुष्करावर्तकादिषु Ks_2.50b पुष्पसंभारतत्पराः Ks_2.36b पुष्पं प्रवालोपहितं यदि स्यान् Ks_1.44a पुष्पासवाघूर्णितनेत्रशोभि Ks_3.38c पुष्पोच्चयः पल्लवभङ्गभिन्नः Ks_3.61d पुष्यन्ति लोके विपरीतम् अर्थम् Ks_3.63d पुंस्कोकिलो यन् मधुरं चुकूज Ks_3.32b पूर्वदृष्टतनुचन्द्रिकास्मितम् Ks_8.60b पूर्वभागतिमिरप्रवृत्तिभिर् Ks_8.37a पूर्वं महिम्ना स हि तस्य दूरम् Ks_7.54c पूर्वापराधभीतस्य Ks_6.14c पूर्वापरौ तोयनिधी विगाह्य Ks_1.1c पृथिव्यादिभिर् आत्मनि Ks_6.76b पृथूपदिष्टां दुदुहुर् धरित्रीम् Ks_1.2d पृष्ठतः प्रणयिनो निषेदुषः Ks_8.11b प्रकामालोकनीयताम् Ks_2.24d प्रकृत्यैव शिलोरस्कः Ks_6.51c प्रचक्रमे वक्तुम् अनुज्झितक्रमः Ks_5.32d प्रजल्पितायाम् अभिजातवाचि Ks_1.45b प्रजापतिः कल्पितयज्ञभागं Ks_1.17c प्रजासु पश्चात् प्रथितं तदाख्यया Ks_5.7c प्रणम्य शितिकण्ठाय Ks_6.81a प्रणिपत्योपतस्थिरे Ks_2.3d praïipÃtäjaliyÃcitaÓ चिताम् Ks_4.35d प्रणेमतुस् तौ पितरौ प्रजानां Ks_7.86c प्रतस्थे मुनिमण्डलम् Ks_6.35b प्रतापक्षतिशीतलाः Ks_2.24b प्रतिकूलं न च ते मया कृतम् Ks_4.7b प्रतिक्षणं संभ्रमलोलदृष्टिर् Ks_3.56c प्रतिक्षणं सा कृतरोमविक्रियां Ks_5.10a प्रतिग्रहीतुं प्रणयिप्रियत्वात् Ks_3.66a प्रतिघातोत्थितार्चिषा Ks_2.49b प्रतिपत्स्ये पदवीम् अहं तव Ks_4.10b प्रतिपथगतिर् आसीद् वेगदीर्घीकृताङ्गः Ks_3.76d प्रतिपद्य मनोहरं वपुः Ks_4.16a प्रतिपन्नं हि विचेतनैर् अपि Ks_4.33d प्रतीपगमनाद् इव Ks_2.25d प्रत्यग्रहीत् सर्वम् अमन्त्रवर्जम् Ks_7.72d प्रत्यर्थिभूताम् अपि तां समाधेः Ks_1.59a प्रत्यानेष्यति शत्रुभ्यो Ks_2.52c प्रत्याह परमेश्वरः Ks_6.25d प्रत्युज्जगामागमनप्रतीतः Ks_7.52c प्रत्युपेत्य पुनर् आह सस्मितम् Ks_8.50d प्रत्युवाच दिवौकसः Ks_2.16d प्रत्युवाच स भूधरम् Ks_6.65d प्रत्येकं विनियुक्तात्मा Ks_2.31c प्रथमा वृष्टिर् इवान्वकम्पत Ks_4.39d प्रथमोद्दिष्टम् आस्पदम् Ks_6.35d प्रदक्षिणप्रक्रमणात् कृशानोर् Ks_7.79a प्रपेदिरे प्राक्तनजन्मविद्याः Ks_1.30d प्रफुल्लकाशा वसुधेव रेजे Ks_7.11d प्रफुल्लचक्षुःकुमुदः कुमार्या Ks_7.74b प्रफुल्लराजीवम् इवाङ्कमध्ये Ks_3.45d प्रफुल्लवृक्षैः कटकैर् इव स्वैः Ks_7.52d प्रबोधयत्य् ऊर्ध्वमुखैर् मयूखैः Ks_1.16d प्रभवस् तस्य गीयसे Ks_2.5d प्रभवेण द्वितीयेन Ks_6.70c प्रभामहत्या शिखयेव दीपस् Ks_1.28a प्रभावैर् अवलम्ब्य वः Ks_2.18b प्रभिन्नदिग्वारणवाहनो वृषा Ks_5.80b प्रमथमुखविकारैर् हासयाम् आस gƬham Ks_7.95d प्रमदानाम् अधुना विडम्बना Ks_4.12d प्रमदाः पतिवर्त्मगा इति Ks_4.33c प्रमाणीक्रियताम् इति Ks_6.1d प्रयत्नसंस्तम्भितविक्रियाणां Ks_3.34c प्रयुक्तपाणिग्रहणं यद् अन्यद् Ks_7.78a प्रयुक्तपाणिग्रहणोपचारौ Ks_7.86b प्रयुक्तरागप्रणिधिर् द्विषस् ते Ks_3.6b प्रयुक्तसत्कारविशेषम् आत्मना Ks_5.39a प्रयुज्यमाना प्रियदर्शनेन Ks_7.85b प्रयोगम् आद्यं ललिताङ्गहारम् Ks_7.91d प्रयोजनापेक्षितया प्रभूणां Ks_3.1c प्रलयस्थितिसर्गाणाम् Ks_2.6c प्रलयान्तोन्मिषिते विलोचने Ks_4.2b प्रवातनीलोत्पलनिर्विशेषम् Ks_1.46a प्रवालम् आसाम् अनुबन्धि वीरुधाम् Ks_5.34b प्रवालशय्याशरणं शरीरम् Ks_3.8d प्रवृत्तिर् आसीच् छब्दानां Ks_2.17c प्रवेपमानाधरपत्रशोभिना Ks_5.27b प्रवेपमानाधरलक्ष्यकोपया Ks_5.74b प्रवेशयाम् आस च भर्तुर् एनां Ks_3.60c प्रशमाद् अर्चिषाम् एतद् Ks_2.20a प्रशस्तम् आरम्भम् इवोत्तमार्थाः Ks_7.71d प्रश्नतत्परम् अनङ्गशासनम् Ks_8.6b प्रसन्नचेतःसलिलः शिवो ऽभूत् Ks_7.74c प्रसन्नदिक् पांसुविविक्तवातं Ks_1.23a प्रसादाभिमुखो वेधाः Ks_2.16c प्रसाधनं मातृभिर् आदृताभिर् Ks_7.30c प्रसाधने सन्निहिते ऽपि नार्यः Ks_7.13d प्रसाधिकाभिर् नयने निरीक्ष्य Ks_7.20b प्रसाधिकालम्बितम् अग्रपादम् Ks_7.58a प्रसारयेत् पन्नगरत्नसूचये Ks_5.43d प्रसिद्धनेपथ्यविधेर् विधाता Ks_7.36b प्रसीद कथयात्मानं Ks_6.22c प्रसीद विश्राम्यतु वीर वज्रं Ks_3.9a प्रसूतिभाजः सर्गस्य Ks_2.7c प्रसूतिं प्रति याचितः Ks_6.27d प्रस्तुताय नियमाय माम् अपि Ks_8.48b प्रस्थं हिमाद्रेर् मृगनाभिगन्धि Ks_1.54c प्रस्थानभिन्नां न बबन्ध नीवीम् Ks_7.60b प्रस्थानं भवताम् इह Ks_6.61d प्रस्फुरद्भिर् इव पश्य सुन्दरि Ks_8.68b प्रहर्तुम् अभ्युद्यतम् आत्मयोनिम् Ks_3.70d प्राकाम्यं ते विभूतिषु Ks_2.11d प्राक्तनानां विशुद्धानां Ks_6.10a प्राक् सृष्टेः केवलात्मने Ks_2.4b प्राजापत्यास् तपस्विनः Ks_6.34d präjalir जलजासनम् Ks_2.30d präjali÷ पृथिवीधरः Ks_6.53d प्रातर् दीधितिमान् इव Ks_2.2,d प्रादुर् आसन् पुरः प्रभोः Ks_6.4d प्रान्तेषु संसक्तनमेरुशाखं Ks_3.43c प्राप्तवत्स्व् अमृतविप्रुषो नवाः Ks_8.23b प्राप्तेभ्यः प्राज्यविक्रमाः Ks_2.18d प्राप्नुवन्त्य् उपहारताम् Ks_6.42d प्रायश् चलं गौरवम् आश्रितेषु Ks_3.1d प्रायः प्रत्ययम् आधत्ते Ks_6.20c प्रायेण गृहिणीनेत्राः Ks_6.85c प्रायेण सामग्र्यविधौ गुणानां Ks_3.28c प्रायेणैवंविधे कार्ये Ks_6.32c प्रार्थना देव तिष्ठतु Ks_6.24b प्रार्थयध्वे समागताः Ks_2.28b प्रार्थितं मुखम् अनेन नाहरत् Ks_8.14b प्राविशन् मणिशिलागृहं रहः Ks_8.81d प्रावेशयन् मन्दिरम् ऋद्धम् एनम् Ks_7.55c प्रासादमालासु बभूवुर् इत्थं Ks_7.56c प्रासादशृङ्गाणि दिवापि कुर्वञ् Ks_7.63c प्रियचूतप्रसवो हि ते सखा Ks_4.38d प्रियबन्धोस् तव निष्फलोदयः Ks_4.13b प्रियम् अत्यन्तविलुप्तदर्शनम् Ks_4.2d प्रिय यावन् न विलोभ्यसे दिवि Ks_4.20d प्रियामुखं किंपुरुषश् चुचुम्बे Ks_3.38d प्रियेषु सौभाग्यफला हि चारुता Ks_5.1d प्रीतिकण्टकितत्वचः Ks_6.15d प्रीतिपूर्वम् इव दातुम् अन्तरम् Ks_8.39d प्रेक्ष्य बिम्बम् अनु बिम्बम् आत्मनः Ks_8.11c प्रेक्ष्य भिन्नतिलकं प्रियामुखम् Ks_8.88d प्रेक्ष्य हैमवतं पुरम् Ks_6.47b प्रेम rƬham इतरेतराश्रयम् Ks_8.15d प्रेम्णा शरीरार्धहरां हरस्य Ks_1.50d फणिनो दैन्यम् आश्रितः Ks_2.21d फलं तपःसाक्षिषु दृष्टम् एष्व् अपि Ks_5.60b फलान्य् अपि तपस्विनः Ks_6.10d फलोदयान्ताय तपःसमाधये Ks_5.6d बद्धकोशम् अपि तिष्ठति क्षणं Ks_8.39a बद्धश् चिरं तिष्ठतु सुन्दरीणाम् Ks_3.5c बन्दीम् इव जयश्रियम् Ks_2.52d बन्धुजीवतिलकेन कन्यका Ks_8.40d बन्धुप्रियां बन्धुजनो जुहाव Ks_1.26b बन्धुस्त्रियो याः पतिपुत्रवत्यः Ks_7.6d बन्धुं न संभावित एव तावत् Ks_7.57c बबन्ध चक्षूंषि यवप्ररोहः Ks_7.17d बबन्ध चास्राकुलदृष्टिर् अस्याः Ks_7.25a बबन्ध बालारुणबभ्रु वल्कलं Ks_5.8c बभासे बह्व् अरुन्धती Ks_6.11d बभुः पलाशान्य् अतिलोहितानि Ks_3.29b बभूव तस्याश् चतुरस्रशोभि Ks_1.32c बभूव तस्याः किल पारणाविधिर् Ks_5.22c बभूव भस्मैव सिताङ्गरागः Ks_7.32a बभौ च संपर्कम् उपेत्य बाला Ks_7.8a बभौ पतद्गङ्ग इवोत्तमाङ्गे Ks_7.41d बलाकिनी नीलपयोदराजी Ks_7.39c बलाहकच्छेदविभक्तरागाम् Ks_1.4c बहु मन्यामहे वयम् Ks_6.20b बहुले ऽपि गते निशाकरस् Ks_4.13c बहुशः सौम्य गतस् त्वम् आवयोः Ks_4.35b बालस्य लक्ष्मीं ग्लपयन्तम् इन्दोः Ks_3.49d बालेन्दुवक्राण्य् अविकासभावाद् Ks_3.29a बाल्यात् परं साथ वयः प्रपेदे Ks_1.31d बाल्याद् anÃvi«k­talächanena Ks_7.35b bëpaÓÅkaravar«ibhi÷ Ks_2.42d बाहू तदीयाव् इति मे वितर्कः Ks_1.41b बिभेतु मोघीकृतबाहुवीर्यः Ks_3.9c बिभ्रति श्रियम् उदीरिताग्नयः Ks_8.38d बिभ्रतो हैमवल्कलाः Ks_6.6b bimbalächitaviyatsaro ऽम्भसा Ks_8.61b बिम्बाधरासन्नचरं द्विरेफम् Ks_3.56b बिसतन्तुगुणस्य कारितं Ks_4.29c बीजाङ्कुरः प्राग् उदयाद् इवाम्भः Ks_3.18d बृहन्मणिशिलासालं Ks_6.38c बोधयत्य् असमये शिखण्डिनः Ks_8.67d ब्रह्म gƬham अभिसंध्यम् आदृताः Ks_8.47c ब्रह्माङ्गभूर् ब्रह्मणि योजितात्मा Ks_3.15d ब्रूत येनात्र वः कार्यम् Ks_6.63c भक्तिभिर् बहुविधाभिर् अर्पिता Ks_8.69c भगवान् अपि संप्राप्तः Ks_6.35c भग्नशाख इव द्रुमः Ks_2.22d भर्तुर् इष्टे पतिव्रताः Ks_6.86d भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना Ks_3.2c भर्तृवल्लभतया हि मानसीं Ks_8.12c भवता बन्धुजनप्रयोजनम् Ks_4.32b भवता सर्वम् अर्पितम् Ks_6.73b भवत्प्रणीतम् आचारम् Ks_6.31c भवत्य् अनिष्टाद् अपि नाम दुःसहान् Ks_5.42a भवत्संभावनोत्थाय Ks_6.59a भवन्ति यत्रौषधयो रजन्याम् Ks_1.10c भवन्ति साम्ये ऽपि निविष्टचेतसां Ks_5.31c भवन्त्य् अव्यभिचारिण्यो Ks_6.86c भवल्लब्धवरोदीर्णस् Ks_2.32a भव विश्वगुरोर् गुरुः Ks_6.83d भवस्येव मुमुक्षवः Ks_2.51d भवितव्यप्रियसंगमं वपुः Ks_4.44b भविष्यतः पत्युर् उमा च शंभोः Ks_3.58a भविष्यति प्रार्थितदुर्लभः कथम् Ks_5.46d भस्मावशेषं मदनं चकार Ks_3.72d भागः कतम एष ते Ks_6.23d भागीरथीनिर्झरसीकराणां Ks_1.15a भाति किञ्चिद् इव शेषवत् सरः Ks_8.37d भाति केसरवतेव मण्डिता Ks_8.40c भाति भूतिर् इव मत्तदन्तिनः Ks_8.69d भानुम् अग्निपरिकीर्णतेजसं Ks_8.41c भावसाध्वसपरिग्रहाद् अभूत् Ks_8.1c भावसूचितम् अदृष्टविप्रियं Ks_8.15a भावान्तरं तस्य विभोः प्रपेदे Ks_7.31d भासा ज्वलत् käcanatoraïÃnÃæ Ks_7.3c भास्वतां दर्शनेन वः Ks_6.60b भास्वन्ति रत्नानि महौषधीश् च Ks_1.2c भिक्षासि परिकल्पिता Ks_6.88b भिद्यते कुमुदम् आ निबन्धनात् Ks_8.70d भिन्दन्ति मन्दां गतिम् अश्वमुख्यः Ks_1.11d भिन्नमूर्तेः सिसृक्षया Ks_2.7b भिन्नैकसेतू पयसाम् इवौघौ Ks_7.53d भुजंगमोन्नद्धजटाकलापं Ks_3.46a भुजंगाः पर्युपासते Ks_2.38d भुवनालोकनप्रीतिः Ks_2.45a भुवा सहोष्माणम् अमुञ्चद् ऊर्ध्वगम् Ks_5.23d भूतानां प्रलयोदयौ Ks_2.8d भूतार्थशोभाह्रियमाणनेत्राः Ks_7.13c भूमेर् दिवम् ivÃrƬhaæ Ks_6.55c भूयान् दारार्थम् आदरः Ks_6.13b भूयो बभौ दर्पणम् आदधाना Ks_7.26d भूर्जत्वचः कुञ्जरबिन्दुशोणाः Ks_1.7b भूर्जत्वचः स्पर्शवतीर् दधानाः Ks_1.55b भोज्यं भोक्ता च शाश्वतः Ks_2.15b भ्रूक्षेपमात्रानुमतप्रवेशाम् Ks_3.60d भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य Ks_3.71b भ्रूभेदिभिः सकम्पोष्ठैर् Ks_6.45a भ्रूविक्रियायां विरतप्रसङ्गैः Ks_3.47b मङ्गलालङ्कृतां सुताम् Ks_6.87d मण्डलाग्रम् इव तिर्यगुज्झितम् Ks_8.54d मत्कार्मुकस्यास्य निदेशवर्ती Ks_3.4d मत्तरक्तनयनं स्वभावतः Ks_8.76b मदनेन विनाकृता रतिः Ks_4.21a मदोद्धताः प्रत्यनिलं विचेरुर् Ks_3.31c मधु द्विरेफः कुसुमैकपात्रे Ks_3.36a मधुना सह सस्मितं कथां Ks_4.23c मधुर् आत्मानम् अदर्शयत् पुरः Ks_4.25d मधुरालापनिसर्गपण्डिताम् Ks_4.16d मधुश् च ते मन्मथ साहचर्याद् Ks_3.21a मधौ परभृतामुखी Ks_6.2d मध्यपिण्डितविसूत्रमेखलम् Ks_8.89b मध्येन सा वेदिविलग्नमध्या Ks_1.39a मध्ये यथा श्याममुखस्य तस्य Ks_1.40c मनसः शिखराणां च Ks_6.66c मनसा कार्यसंसिद्धि- Ks_2.63c मनसा समरंहसः Ks_6.36d मनस् तु मे संशयम् एव गाहते Ks_5.46b मनस्य् आहितकर्तव्यास् Ks_2.62c मनस्विनीनां प्रतिपत्तिर् ईदृशी Ks_5.42b मनस्विनीमानविघातदक्षं Ks_3.32c मनःशिलाविच्छुरिता निषेदुः Ks_1.55c मनीषिताः सन्ति गृहे ऽपि देवतास् Ks_5.4a मनीषिभिः साप्तपदीनम् उच्यते Ks_5.39d मनोगतं सा न शशाक शंसितुम् Ks_5.51b मनो नवद्वारनिषिद्धवृत्ति Ks_3.50a मनोरथज्ञं पितरं मनस्विनी Ks_5.6b मनोरथप्रार्थितम् ईश्वरेण Ks_7.68b मनोरथस्याविषयं Ks_6.17c मनोरथानाम् अगतिर् न विद्यते Ks_5.64d मनोरथो यः प्रथमो बभूव Ks_7.24b मनोरथो ऽस्याः शशिमौलिसंश्रयः Ks_5.60d मनोरमं यौवनम् उद्वहन्त्या Ks_1.19c मनोविषयम् आत्मनः Ks_6.17d मन्त्रपूर्वम् अनुतस्थिवान् विधिम् Ks_8.50b मन्त्रेण हतवीर्यस्य Ks_2.21c मन्दरस्य कटकेषु चावसत् Ks_8.23c मन्दरान्तरितमूर्तिना निशा Ks_8.59a मन्दाकिनीपुष्करबीजमालाम् Ks_3.65d मन्दाकिनीसैकतवेदिकाभिः Ks_1.29a मन्दाकिन्याः पयःशेषं Ks_2.44a मन्दीचकार मरणव्यवसायबुद्धिम् Ks_4.45b मन्ये भवदनुग्रहात् Ks_6.55d ममत्वम् उच्चैःशिरसां सतीव Ks_1.12d ममात्र भावैकरसं मनः स्थितं Ks_5.82c ममापि पूर्वाश्रमसंचितं तपः Ks_5.50b मया चास्मै प्रतिश्रुतम् Ks_2.56b मयि सृष्टिर् हि लोकानां Ks_2.28c महाकोशीप्रपाते ऽस्मिन् Ks_6.33c महाजनः स्मेरमुखो भविष्यति Ks_5.70d महातपःसाक्ष्य इव स्थिताः क्षपाः Ks_5.25d महार्हशय्यापरिवर्तनच्युतैः Ks_5.12a महावराहदंष्ट्रायां Ks_6.8c महिमानम् उदीरयन् Ks_2.6b महीधरः पावित एष सान्वयः Ks_5.37d महीभृतः पुत्रवतो ऽपि दृष्टिस् Ks_1.27a महौषधिं नक्तम् इवात्मभासः Ks_1.30b माङ्गल्यम् आदाय मनःशिलां च Ks_7.23b मा चापलायेति गणान् व्यनैषीत् Ks_3.41d मातरं कल्पयन्त्य् एनाम् Ks_6.80c माता तदीयं मुखम् उन्नमय्य Ks_7.23d मातुर् अस्यति शुचं वधूजनः Ks_8.12d माध्यस्थ्यम् इष्टे ऽप्य् अवलम्बते ऽर्थे Ks_1.52d मानयित्वा जगद्गुरुम् Ks_6.15b मान्यभक्तिर् अथवा सखीजनः Ks_8.77a मारुते चलति चण्डि केवलं Ks_8.71c मार्गाचलव्यतिकराकुलितेव सिन्धुः Ks_5.85c मार्गे शिलीभूतहिमे ऽपि यत्र Ks_1.11b माल्येन तां निर्वचनं जघान Ks_7.19d मासमात्रम् अवसद् वृषध्वजः Ks_8.20d माहेन्द्रम् अम्भः प्रथमं पृथिव्या Ks_7.84d मिषताम् आच्छिनत्ति नः Ks_2.46d मीनपङ्क्तिपुनरुक्तमेखला Ks_8.26d मीलनाय खलु तावतश् च्युतम् Ks_8.43d मुक्तषट्पदविरावम् अञ्जसा Ks_8.70c मुक्ताकलापस्य च निस्तलस्य Ks_1.42b मुक्ताकलापीकृतसिन्दुवारं Ks_3.53c मुक्ताफलं वा स्फुटविद्रुमस्थम् Ks_1.44b मुक्ताफलैः केसरिणां किराताः Ks_1.6d मुक्तायज्ञोपवीतानि Ks_6.6a मुखं तदीयं कमलश्रियं दधौ Ks_5.21b मुखार्पितैकाङ्गुलिसंज्ञयैव Ks_3.41c मुखेन पर्यस्तविलोचनेन Ks_3.68d मुखेन सा पद्मसुगन्धिना निशि Ks_5.27a मुखे मधुश्रीस् तिलकं प्रकाश्य Ks_3.30b मुखैः प्रभामण्डलरेणुगौरैः Ks_7.38c मुञ्च कोपम् अनिमित्तकोपने Ks_8.51a मुनिव्रतैस् त्वाम् अतिमात्रकर्शितां Ks_5.48a मुनींश् चापश्यद् ईश्वरः Ks_6.12b मुहूर्तकर्णोत्पलतां प्रपेदे Ks_7.81d मूकाण्डजं शान्तमृगप्रचारम् Ks_3.42b mƬhaæ बुद्धम् इवात्मानं Ks_6.55a मूर्च्छनापरिगृहीतकैशिकैः Ks_8.85c मूर्तिर् जलमयी मम Ks_2.60d मूर्ते च गङ्गायमुने तदानीं Ks_7.42a मूर्धकम्पमयम् उत्तरं ददौ Ks_8.6d मूर्धानम् आलि क्षितिधारणोच्चम् Ks_7.68c मूर्ध्ना प्रणामं वृषभध्वजाय Ks_3.62d मूर्ध्नि गङ्गाप्रपातेन Ks_6.57c मूलसेकसरसैश् च वृक्षकैः Ks_8.38b मृगाः प्रियालद्रुममञ्जरीणां Ks_3.31a मृगीम् अकण्डूयत कृष्णसारः Ks_3.36d मृणालमृदुभिः फणैः Ks_6.68b मृणालसूत्राधिकसौकुमार्यां Ks_3.49c मृणालसूत्रान्तरम् अप्य् अलभ्यम् Ks_1.40d मृणालिकापेलवम् एवमादिभिर् Ks_5.29a मृदु प्रकृत्या च ससारम् एव च Ks_5.19d मेखलातरुषु निद्रितान् अमून् Ks_8.67c मेखलापणयलोलतां गतं Ks_8.14c मेनामुखम् उदैक्षत Ks_6.85b मेनां मुनीनाम् अपि माननीयाम् Ks_1.18c मेने मेनापि तत् सर्वं Ks_6.86a मेरुम् एत्य मरुदाशुगोक्षकः Ks_8.22a मेरोर् उपान्तेष्व् इव वर्तमानम् Ks_7.79c मेरौ स्थिते दोग्धरि दोहदक्षे Ks_1.2b मैत्रे मुहूर्ते ÓaÓalächanena Ks_7.6a मैनाकम् अम्भोनिधिबद्धसख्यम् Ks_1.20b मोक्ष्यते सुरबन्दीनां Ks_2.61c मोघयत्नविधुरा रहस्य् अभूत् Ks_8.7d मोहेन संस्तम्भयतेन्द्रियाणाम् Ks_3.73b मौर्वीं द्वितीयाम् इव कार्मुकस्य Ks_3.55d मौलिचन्द्रशकलेन शूलिनः Ks_8.18d य उत्पलाक्षि प्रचलैर् विलोचनैस् Ks_5.35c यक्षाः किंपुरुषाः पौरा Ks_6.39c यच् च तप्तं तपस् तस्य Ks_6.16c यजमान इवारणिम् Ks_6.28d यज्ञभागभुजां मध्ये Ks_6.72a यज्ञाङ्गयोनित्वम् अवेक्ष्य यस्य Ks_1.17a यज्वभिः संभृतं हव्यं Ks_2.46a यतः सतां संनतगात्रि संगतं Ks_5.39c यतात्मने रोचयितुं यतस्व Ks_3.16b यत् तद् एव गुरुदक्षिणीकृतम् Ks_8.17d यत्र कल्पद्रुमैर् एव Ks_6.41a यत्र कोपैः कृताः स्त्रीणाम् Ks_6.45c यत्र स्फटिकहर्म्येषु Ks_6.42a यत्र स्रुतक्षीरतया प्रसूतः Ks_1.9c यत्राश्वा बिलयोनयः Ks_6.39b यत्रांशुकाक्षेपविलज्जितानां Ks_1.14a यत्रौषधिप्रकाशेन Ks_6.43a यथा तदीयैर् नयनैः कुतूहलात् Ks_5.15c यथा त्वदीयैश् चरितैर् अनाविलैर् Ks_5.37c यथाप्रदेशं भुजगेश्वराणां Ks_7.34a यथाप्रदेशं विनिवेशितेन Ks_1.49b यथा प्रसिद्धैर् मधुरं शिरोरुहैर् Ks_5.9a यथार्था हृदयंगमाः Ks_2.16b यथावृद्धपुरस्सरा Ks_6.49b यथा श्रुतं वेदविदां वर त्वया Ks_5.64a यथैव श्लाघ्यते गङ्गा Ks_6.70a यद् अग्नौ विधिना हुतम् Ks_6.16b यद् अध्यक्षेण जगतां Ks_6.17a यद् अध्यासितम् अर्हद्भिस् Ks_6.56c यद् अमोघम् अपाम् अन्तर् Ks_2.5a यदर्थम् अम्भोजम् इवोष्णवारणं Ks_5.52c यद् अवोचस् तद् अवैमि कैतवम् Ks_4.9b यदा च तस्याधिगमे जगत्पतेर् Ks_5.59a यदा फलं पूर्वतपःसमाधिना Ks_5.18a यदा बुधैः सर्वगतस् त्वम् उच्यसे Ks_5.58a यद् इदं कणशः प्रकीर्यते Ks_4.27c यद् उच्यते पार्वति पापवृत्तये Ks_5.36a यद् Ƭhayà वारणराजहार्यया Ks_5.70b यदृच्छया किंपुरुषाङ्गनानाम् Ks_1.14b यद् एक एव प्रतिगृह्य सेव्यते Ks_5.38d यदैव पूर्वे जनने शरीरं Ks_1.53a यद् ब्रह्म सम्यग् आम्नातं Ks_6.16a यद् रतं च सदयं प्रियस्य तत् Ks_8.9c यद् वायुर् अन्विष्टमृगैः किरातैर् Ks_1.15c यन् मुखग्रहणम् अक्षताधरं Ks_8.9a यम् अक्षरं क्षेत्रविदो विदुस् तम् Ks_3.50c यम् आमनन्त्य् आत्मभुवो ऽपि कारणं Ks_5.81c यमो ऽपि विलिखन् भूमिं Ks_2.23a ययाचिरे पञ्चशरस्य सेवाम् Ks_7.92d ययौ शलाकाम् अपरा वहन्ती Ks_7.59d यश् चाप्सरोविभ्रममण्डनानां Ks_1.4a यस्मिन्न् अद्र्ष्ट्वापि हतद्विपानाम् Ks_1.6b यस्य चेतसि वर्तेथाः Ks_6.18a यस्य चोपवनं बाह्यं Ks_6.46c यस्यार्थयुक्तं गिरिराजशब्दं Ks_1.13c यस्याः करिष्यामि दृढानुतापं Ks_3.8c यं पुरस्कृत्य गोत्रभित् Ks_2.52b यं सर्वशैलाः परिकल्प्य वत्सं Ks_1.2a यः पूरयन् कीचकरन्ध्रभागान् Ks_1.8a याचितव्यो हिमालयः Ks_6.29b याचितार इमे वयम् Ks_6.82b या तनुः सुतनु पूर्वम् उज्झिता Ks_8.52b या दास्यम् अप्य् अस्य लभेत नारी Ks_7.65c या नः प्रीतिर् विरूपाक्ष Ks_6.21a यामिनीदिवससन्धिसम्भवे Ks_8.55a यावद् एतानि भूतानि Ks_6.80a यावद् गिरः खे मरुतां चरन्ति Ks_3.72b यावद् भवत्य् आहितसायकस्य Ks_3.4c यावन्मात्रेण साध्यते Ks_2.33d युक्तं मणिस्तम्भचतुष्टयेन Ks_7.12b युगपद् युगबाहुभ्यः Ks_2.18c युज्यते तरलबिम्बया शशी Ks_8.73b यूयं किं बलवत्तरैः Ks_2.27b येन पूर्वम् उदये पुरस्कृता Ks_8.44c येनेदं ध्रियते विश्वं Ks_6.76c येषां न चेतांसि त एव धीराः Ks_1.59d योगं गतासूत्तरफल्गुनीषु Ks_7.6b योगात् स चान्तः परमात्मसंज्ञं Ks_3.58c योगिनो यं विचिन्वन्ति Ks_6.77a योषितो वनदेवताः Ks_6.39d योषित्सु तद्वीर्यनिषेकभूमिः Ks_3.16c यौ कण्ठपाशौ मकरध्वजेन Ks_1.41d यौ तु स्वप्नावबोधौ तौ Ks_2.8c यौवनान्तं वयो यस्मिन्न् Ks_6.44a रक्तपीतकपिशाः पयोमुचां Ks_8.45a रक्तभावम् अपहाय चन्द्रमा Ks_8.65a रक्तलेखम् अपरा बिभर्ति दिक् Ks_8.54b रक्षा युष्मास्व् अवस्थिता Ks_2.28d रचयिष्यामि तनुं विभावसौ Ks_4.34d रचितं रतिपण्डित त्वया Ks_4.18a रजनीतिमिरावगुण्ठिते Ks_4.11a रजसो ऽपि परं तमः Ks_6.60d रजःकणैर् विघ्नितदृष्टिपाताः Ks_3.31b रतिखेदसमुत्पन्ना Ks_6.44c रतिदूतिपदेषु कोकिलां Ks_4.16c रतिद्वितीये मदने प्रपन्ने Ks_3.35b रतिम् अभ्युपपत्तुम् आतुरां Ks_4.25c रतिम् आकाशभवा सरस्वती Ks_4.39b रतिवलयपदाङ्के चापम् आसज्य कण्ठे Ks_2.64b रतेर् अपि ह्रीपदम् आदधानाम् Ks_3.57b रत्नाक्षसूत्राः प्रव्रज्यां Ks_6.6c रत्नानि सरितां पतिः Ks_2.37b रत्या च साशङ्कम् अनुप्रयातः Ks_3.23b रमण त्वाम् अनुयामि यद्य् अपि Ks_4.21d रराज तन्वी नवलोमराजिः Ks_1.38b रविपीतजला तपात्यये Ks_4.44c रसात्मकस्योडुपतेश् च रश्मयः Ks_5.22b रसान्तरेषु प्रतिबद्धरागम् Ks_7.91b रहस्य् उपालभ्यत चन्द्रशेखरः Ks_5.58d रागेण बालारुणकोमलेन Ks_3.30c रात्रिवृत्तम् अनुयोक्तुम् उद्यतं Ks_8.10a रुद्धनिर्गमनम् आ दिनक्षयात् Ks_8.60a रुद्राणाम् अपि मूर्धानः Ks_2.26c रेखाबिभक्तश् च विभक्तगात्र्याः Ks_7.18a रेजे मुनिपरम्परा Ks_6.49d रेमे मुहुर् मध्यगता सखीनां Ks_1.29c रोमोद्गमः प्रादुर् अभूद् उमायाः Ks_7.77a रोहतीव तव गण्डलेखयोश् Ks_8.74c लक्ष्यते द्विरदभोगदूषितं Ks_8.64c लक्ष्यते शशभृता सतारका Ks_8.59b लक्ष्यीकृतघ्राणम् अधोमयूखैः Ks_3.47d लग्नद्विरेफं परिभूय पद्मं Ks_7.16a lagnadvirephäjanabhakticitram Ks_3.30a लज्जमानाम् अरुन्धती Ks_6.91d लज्जा तिरश्चां यदि चेतसि स्याद् Ks_1.48a लतागृहद्वारगतो ऽथ नन्दी Ks_3.41a लतावधूभ्यस् तरवो ऽप्य् अवापुर् Ks_3.39c लतासु तन्वीषु विलासचेष्टितं Ks_5.13c लब्धप्रतिष्ठाः प्रथमं Ks_2.27a लब्धोदया चान्द्रमसीव लेखा Ks_1.25b लब्ध्वापि लोके परिणाहि रूपं Ks_1.36c ललाटिकाचन्दनधूसरालका Ks_5.55b ललिताङ्गुलितर्जनैः Ks_6.45b लाङ्गूलविक्षेपविसर्पिशोभैर् Ks_1.13a लावण्य उत्पाद्य इवास यत्नः Ks_1.35d लिखितानलनिश्चलैः Ks_6.48d लीनं दिवा भीतम् इवान्धकारम् Ks_1.12b लीलाकमलपत्राणि Ks_6.84c लीलारविन्देन निवारयन्ती Ks_3.56d लोक एष तिमिरौघवेष्टितो Ks_8.56c लोकेषु यत् ते करणीयम् अस्ति Ks_3.3b लोलं मनश् चारुतया प्रविष्टाम् Ks_3.7b लोहितायति कदाचिद् आतपे Ks_8.28c लोहितार्कमणिभाजनार्पितं Ks_8.75a वक्तुं मिथः प्राक्रमतैवम् एनम् Ks_3.2d वक्रम् आर्जवगुणान्वितं च यत् Ks_8.57b वचनानि स्खलयन् पदे-पदे Ks_4.12b वचनीयम् इदं व्यवस्थितं Ks_4.21c वचस्य् अवसिते तस्मिन् Ks_2.53a वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं Ks_3.12c वञ्चनाम् इव मेनिरे Ks_6.47d वदनम् अपहरन्तीं तत्कृतोत्क्षेपम् ईशः Ks_7.95b वदन्त्य् अपर्णेति च तां पुराविदः Ks_5.28d वद प्रदोषे स्फुटचन्द्रतारके Ks_5.44c वद संप्रति कस्य बाणतां Ks_4.14c वधूदुकूलं कलहंसलक्षणं Ks_5.67c वधूमुखं क्लान्तयवावतंसम् Ks_7.82c वधूर् विधात्रा प्रतिनन्द्यते स्म Ks_7.87a वधूवरं पुष्यति कान्तिम् अग्र्याम् Ks_7.78b वधूं द्विजः प्राह तवैष वत्से Ks_7.83a वधूं सुखग्राह्यनिबन्धनेन Ks_7.90d वनस्थलीर् मर्मरपत्रमोक्षाः Ks_3.31d वनस्पतिं वज्र इवावभज्य Ks_3.74b वनान्तसंगीतसखीर् अरोदयत् Ks_5.56d वनेचराणां वनितासखानां Ks_1.10a वन्द्यम् अस्तशिखरे समर्पितम् Ks_8.44b वन्द्यस्यानन्यवन्दिनः Ks_6.83b वपुर् विभक्तं नवयौवनेन Ks_1.32d वपुर् विरूपाक्षम् अलक्ष्यजन्मता Ks_5.72a वपुर्विशेषेष्व् अतिगौरवाः क्रियाः Ks_5.31d वपुषा स्वेन नियोजयिष्यति Ks_4.42d वप्रान्तर्ज्वलितौषधि Ks_6.38b वयम् अत्रांशभागिनः Ks_6.74d वयम् आरोपितास् त्वया Ks_6.17b वरस्यानन्यपूर्वस्य Ks_6.92c वरं तम् इच्छामि च साधु वेदितुम् Ks_5.50d वरः शंभुर् अलं ह्य् एष Ks_6.82c वरेण शमितं लोकान् Ks_2.56c वरेषु यद् बालमृगाक्षि मृग्यते Ks_5.72c वर्गाव् उभौ देवमहीधराणां Ks_7.53a वर्णप्रकर्षे सति कर्णिकारं Ks_3.28a वर्तिकाभिर् इव साधुमण्डिताः Ks_8.45d वलित्रयं चारु बभार बाला Ks_1.39b वलीषु तस्याः स्खलिताः प्रपेदिरे Ks_5.24c वल्गुवादिनि विनोदयिष्यति Ks_8.48d वशिनश् चाम्बुधराश् च योनयः Ks_4.43d वसतिं प्रिय कामिनां प्रियास् Ks_4.11c वसतिं वसुसंपदाम् Ks_6.37b वसन्तपुष्पाभरणं वहन्ती Ks_3.53d वसुधालिङ्गनधूसरस्तनी Ks_4.4b वह्निर् विवाहं प्रति पूर्वसाक्षी Ks_7.83b वागीशं वाग्भिर् अर्थ्याभिः Ks_2.3c वाचस्पतिर् उवाचेदं Ks_2.30c वाचस्पतिः सन्न् अपि सो ऽष्टमूर्त्तव् Ks_7.87c वाचा हरिं वृत्रहणं स्मितेन Ks_7.46b वाचि भर्तुर् अवधीरणापरा Ks_8.49b वामप्रकोष्ठार्पितहेमवेत्रः Ks_3.41b वारणध्वनितभीतया तया Ks_8.24a वारि वारिरुहबद्धषट्पदम् Ks_8.33d वारुणी दिग् अरुणेन भानुना Ks_8.40b वालप्रियत्वं शिथिलं चमर्यः Ks_1.48d वासराणि कतिचित् कथञ्चन Ks_8.13a वाससः प्रशिथिलस्य संयमं Ks_8.87c वासुकिप्रमुखा निशि Ks_2.38b वासो वसाना तरुणार्करागम् Ks_3.54b वासो वसानाम् अभिषेकयोग्यं Ks_7.9c विकारहेतौ सति विक्रियन्ते Ks_1.59c विकारे सांनिपातिके Ks_2.48d विकीर्णकेशासु परेतभूमिषु Ks_5.68d विकीर्णसप्तर्षिबलिप्रहासिभिस् Ks_5.37a विकुञ्चितभ्रूलतम् आहिते तया Ks_5.74c विक्रिया न खलु कालदोषजा Ks_8.65c विक्रियाम् अपि सतां मनोहराम् Ks_8.78b विक्रियायै न कल्पन्ते Ks_6.29c विघट्टितानां सरलद्रुमाणाम् Ks_1.9b विचारमार्गप्रहितेन चेतसा Ks_5.42c विजित्य नेत्रप्रतिघातिनीं प्रभाम् Ks_5.20c विज्णापना भर्तृषु सिद्धिम् एति Ks_7.93d विततेष्व् अध्वरेषु सः Ks_2.46b वित्त माम् अप्य् अवञ्चितम् Ks_6.30d विदन्ति मार्गं नखरन्ध्रमुक्तैर् Ks_1.6c विदितं खलु ते यथा स्मरः Ks_4.36c विदितं वो यथा स्वार्था Ks_6.26a विदूरभूमिर् नवमेघशब्दाद् Ks_1.24c विद्मस् त्वां वयम् अञ्जसा Ks_6.22b विद्युत्वान् इव चातकैः Ks_6.27b विद्युदाहतम् इव न्यमीलयत् Ks_8.3d विधाता वेधसाम् अपि Ks_2.14d विधिना कृतम् अर्धवैशसं Ks_4.31a विधिना जन एष वञ्चितस् Ks_4.10c विधिना प्रतिपादयिष्यता Ks_4.1c विधिप्रयुक्तसत्कारैः Ks_6.52a विधिप्रयुक्तां परिगृह्य सत्क्रियां Ks_5.32a विधुरां ज्वलनातिसर्जनान् Ks_4.32c विनम्रशाखाभुजबन्धनानि Ks_3.39d विनिकीर्य क्षणभिन्नसौहृदः Ks_4.6b विनिद्रमन्दाररजोरुणाङ्गुली Ks_5.80d विनियोगप्रसादा हि Ks_6.62c विन्यस्तवैदूर्यशिलातले ऽस्मिन्न् Ks_7.10a विन्यस्तशुक्लागुरु चक्रुर् अस्या Ks_7.15a विपक्वं फलम् अद्य नः Ks_6.16d विपत्प्रतीकारपरेण मङ्गलं Ks_5.76a विप्रकृष्टविवरं हिमांशुना Ks_8.61c विबुधास् तदनन्तरम् Ks_6.81b विबुधैर् असि यस्य दारुणैर् Ks_4.19a विभक्तानुग्रहं मन्ये Ks_6.58c विभावरी यद्य् अरुणाय कल्पते Ks_5.44d विभुम् अपि तं यद् अमी स्पृशन्ति भावाः Ks_6.95d विभूषणोद्भासि पिनद्धभोगि वा Ks_5.78a विमानना सुभ्रु कुतः पितुर् गृहे Ks_5.43b विमानशृङ्गाण्य् अवगाहमानः Ks_7.40c विमुच्य सा हारम् अहार्यनिश्चया Ks_5.8a विरुतैः करुणस्वनैर् इयं Ks_4.15c विरोधिसत्त्वोज्झितपूर्वमत्सरं Ks_5.17a विलपन्त्यै रतये न दीयते Ks_4.7d विलम्बिशशिकोटयः Ks_2.26b विललाप विकीर्णमूर्धजा Ks_4.4c विलिप्यते मौलिभिर् अम्बरौकसां Ks_5.79d विलोक्य वृद्धोक्षम् अधिष्ठितं त्वया Ks_5.70c विलोचनं दक्षिणम् अञ्जनेन Ks_7.59a विलोचने तिर्यग् उपान्तलोहिते Ks_5.74d विलोलदृष्टं हरिणाङ्गनासु च Ks_5.13d विलोलनेत्रभ्रमरैर् गवाक्षाः Ks_7.62c विलोलयष्टिप्रविलुप्तचन्दनम् Ks_5.8b विलोलविटपांशुकैः Ks_6.41b विवक्षता दोषम् अपि च्युतात्मना Ks_5.81a विवर्तितानञ्जननेत्रम् ऐक्षत Ks_5.51d विवशा कामवधूर् विबोधिता Ks_4.1b विवाहदीक्षातिलकं चकार Ks_7.24d विवाहदीक्षाविधिम् अन्वतिष्ठत् Ks_7.1d विवाहयज्ञे वितते ऽत्र यूयम् Ks_7.47c विवृण्वती शैलसुतापि भावम् Ks_3.68a विवृतद्वारम् इवोपजायते Ks_4.26d विवेश कश्चिज् जटिलस् तपोवनं Ks_5.30c विशदैर् दशनांशुभिः Ks_6.25b विशीर्णमूर्तेर् अपि पुष्पधन्वनः Ks_5.54d विशोकाम् अकरोद् गुणैः Ks_6.92d विशोषितां भानुमतो मयूखैर् Ks_3.65c विश्रान्ताः प्रलयापदि Ks_6.8d विश्वयोनिस् तिरोदधे Ks_2.62b विश्वयोनेर् अनन्तरम् Ks_6.9b विश्वावसुप्राग्रहरैः प्रवीणैः Ks_7.48a विषवृक्षो ऽपि संवर्ध्य Ks_2.55c विष्णुम् आहुस् तथा हि ते Ks_6.67b विष्णोर् हरस् तस्य हरिः कदाचिद् Ks_7.44c विसृज्य कथम् अप्य् उमाम् Ks_6.3b विसृष्टरागाद् अधरान् निवर्तितः Ks_5.11a विस्रंसयन्ती नवकर्णिकारम् Ks_3.62b वीक्षितेन परिगृह्य पार्वती Ks_8.6c वीज्यते स हि संसुप्तः Ks_2.42a वीर्यवत्य् औषधानीव Ks_2.48c वृणुते वरदः शंभुर् Ks_6.78c वृतं तेनेदम् एव प्राङ् Ks_2.56a वृत्तं हि महितं सताम् Ks_6.12d वृत्तानुपूर्वे च न चातिदीर्घे Ks_1.35a वृत्तिस् तयोः पाणिसमागमेन Ks_7.77c वृत्रस्य हन्तुः कुलिशं Ks_2.20c वृन्दैर् गजानां गिरिचक्रवर्ती Ks_7.52b वृषेव सीतां तदवग्रहक्षताम् Ks_5.61d वेगभङ्गो ऽनुमीयते Ks_2.25b वेणीर् वीर्यविभूतिभिः Ks_2.61d वेदनाविधुतहस्तपल्लवा Ks_8.18b वेद्यं च वेदिता चासि Ks_2.15c वेधसेह गुणदोषयोर् गतिः Ks_8.66d वेधास् तयोस् ताव् अपि धातुर् आद्यौ Ks_7.44d वेलासमीपं स्फुटफेनराजिर् Ks_7.73c वैवाहिकीं तिथिं पृष्टास् Ks_6.93a वैवाहिकैः कौतुकसंविधानैर् Ks_7.2a वोढा मुहुः कम्पितदेवदारुः Ks_1.15b वोढुम् अक्षमम् इव प्रभारसम् Ks_8.70b व्यकीर्यत त्र्यम्बकपादमूले Ks_3.61c व्यक्तपङ्कम् इव जातम् एकतः Ks_8.37b व्यक्तो व्यक्तेतरश् चासि Ks_2.11c व्यजन्ते यत्र वेश्मनाम् Ks_6.40b व्यज्यते विपरिवृत्तम् अंशुकम् Ks_8.71d व्यत्ययार्पितनखं समत्सरम् Ks_8.83b व्यनीयत प्रत्युपदेशलुब्धैर् Ks_1.34c व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च Ks_3.75b व्यलीकनिःश्वासम् इवोत्ससर्ज Ks_3.25d व्यलोकयन्न् उन्मिषितैस् तडिन्मयैर् Ks_5.25c व्यसनकृशा परिपालयां बभूव Ks_4.46b व्यस्तरात्रिंदिवस्य ते Ks_2.8b व्याजहार सहधर्मचारिणीम् Ks_8.29d व्याजहार हिमालयः Ks_6.64d व्यादिश्यते केन हुताशनस्य Ks_3.21d व्यादिश्यते भूधरताम् अवेक्ष्य Ks_3.13c व्यापको महिमा हरेः Ks_6.71b व्यापारम् आत्मन्य् अपि सायकानाम् Ks_7.93b व्यापारयाम् आस विलोचनानि Ks_3.67d व्यापारं कर्तुं अर्हति Ks_6.32b व्याप्तान्तराः सान्द्रकुतूहलानाम् Ks_7.62b व्यावृत्तगतिर् उद्याने Ks_2.35a व्याहृता प्रतिवचो न सन्दधे Ks_8.2a व्रजन्ति विद्याधरसुन्दरीणाम् Ks_1.7c व्रताय मौञ्जीं त्रिगुणां बभार याम् Ks_5.10b व्रतैः स्वम् अङ्गं ग्लपयन्त्य् अहर्निशम् Ks_5.29b vrŬÃd अमुं देवम् उदीक्ष्य मन्ये Ks_7.67c शक्यम् अङ्गुलिभिर् उद्धृतैर् अधः Ks_8.72a शक्यम् ओषधिपतेर् नवोदयाः Ks_8.62a शङ्करस्य रहसि प्रपन्नया Ks_8.17b शङ्करस्य रुरुधे तया करः Ks_8.4b शङ्करो ऽपि नयनं ललाटजम् Ks_8.19b शङ्करो रहसि सेव्यताम् इति Ks_8.5b शङ्के मत्पावनायैव Ks_6.61c शङ्खस्वनानन्तरपुष्पवृष्टि Ks_1.23b शङ्खान्तरद्योति विलोचनं यद् Ks_7.33a शतकुम्भकमलाकरैः समम् Ks_8.85b शतमखम् उपतस्थे präjali÷ पुष्पधन्वा Ks_2.64d शतम् अगमद् ऋतूनां साग्रम् एका निशेव Ks_8.91b शनैः कृतप्राणविमुक्तिर् ईशः Ks_3.59c शनैः-शनैः श्यामिकया कृतं पदम् Ks_5.21d शफरीं ह्रदशोषविक्लवां Ks_4.39c शब्दम् ईश्वर इत्य् उच्चैः Ks_6.75c शरद्घनाद् दीधितिमान् इवोक्ष्णः Ks_7.70b शरम् उत्सङ्गनिषण्णधन्वनः Ks_4.23b शरासनज्यां मुहुर् आममर्श Ks_3.64d शरीरबद्धः प्रथमाश्रमो यथा Ks_5.30d शरीरमात्रं विकृतिं प्रपेदे Ks_7.34c शरीरम् आद्यं खलु धर्मसाधनम् Ks_5.33d शरीरिणां स्थावरजङ्गमानां Ks_1.23c शरैर् मदीयैः कतमः सुरारिः Ks_3.9b शलभत्वं हरलोचनार्चिषि Ks_4.40d शशंस सेवावसरं सुरेभ्यः Ks_7.40d शशाक मेना न नियन्तुम् उद्यमात् Ks_5.5b शशाङ्कलेखाम् इव पश्यतो दिवा Ks_5.48c शशिन इव दिवातनस्य लेखा Ks_4.46c शशिना सह याति कौमुदी Ks_4.33a शंभोर् यतध्वम् आक्रष्टुम् Ks_2.59c शंसतीव पराभवम् Ks_2.22b शंसितुं च हृदयेन तत्वरे Ks_8.10d शाखिनां पतितपुष्पपेशलैः Ks_8.72b शापावसाने प्रतिपन्नमूर्त्तेर् Ks_7.92c शाम्येत् प्रत्यपकारेण Ks_2.40c शारदाभ्रम् इव रोहिणीपतिः Ks_8.82d शार्दूलचर्मव्यवधानवत्याम् Ks_3.44b शार्दूलचर्मान्तरितोरुपृष्ठम् Ks_7.37b शार्वरस्य तमसो निषिद्धये Ks_8.58b शिक्षितं युवतिनैपुणं तया Ks_8.17c शिखरासक्तमेघानां Ks_6.40a शिरसा प्रणिपत्य याचितान्य् Ks_4.17a शिरीशपुष्पं न पुनः पतत्रिणः Ks_5.4d शिरीषपुष्पाधिकसौकुमार्यौ Ks_1.41a शिलाशयां ताम् अनिकेतवासिनीं Ks_5.25a शिवेन भर्त्रा सह धर्मचर्या Ks_7.83c शिष्यतां निधुवनोपदेशिनः Ks_8.17a शीतलेन निरवापयत् क्षणं Ks_8.18c शुचिस्मिता मध्यगता सुमध्यमा Ks_5.20b शुचौ चतुर्णां ज्वलतां हविर्भुजां Ks_5.20a शुद्धम् आविलम् अवस्थितं चलं Ks_8.57a शुद्धये विधिविदो गृणन्त्य् अमी Ks_8.47d शुद्धान्तं शुद्धकर्मभिः Ks_6.52d शुश्रूषमाणां गिरिशो ऽनुमेने Ks_1.59b शुश्रूषया शैलसुताम् उपेताम् Ks_3.60b शून्या जगाम भवनाभिमुखी कथं चित् Ks_3.75d शूलिनः करतलद्वयेन सा Ks_8.7a शूलिनः सुवदना मदस्य च Ks_8.79d शृङ्गाणि यस्यातपवन्ति सिद्धाः Ks_1.5d शृङ्गेण च स्पर्शनिमीलिताक्षीं Ks_3.36c शृणु कार्यं तवैव तत् Ks_6.74b शृणु येन स कर्मणा गतः Ks_4.40c शृणोति तस्माद् अपि यः स पापभाक् Ks_5.83d शृण्वन् कथाः श्रोत्रसुखास् त्रिनेत्रः Ks_7.69b शेषाङ्गनिर्माणविधौ विधातुर् Ks_1.35c शैलराजतनया समीपगाम् Ks_8.49c शैलराजतनये ऽधुना स्थिताम् Ks_8.53b शैलराजदुहितुर् हरं प्रति Ks_8.1b शैलराजभवने सहोमया Ks_8.20c शैलः संपूर्णकामो ऽपि Ks_6.85a शैलात्मजापि पितुर् उच्छिरसो 'bhilëaæ Ks_3.75a शैलाधिपत्यं स्वयम् अन्वतिष्ठत् Ks_1.17d शैलाधिराजतनया न ययौ न तस्थौ Ks_5.85d शैलेयनद्धेषु शिलातलेषु Ks_1.55d श्मशानशूलस्य न यूपसत्क्रिया Ks_5.73d श्रीलक्षणोत्सर्गविनीतवेषाः Ks_7.45b श्रीवत्सलक्ष्मा पुरुषश् च साक्षात् Ks_7.43b श्रुतं मया मत्प्रणिधिः स वर्गः Ks_3.17d श्रुताप्सरोगीतिर् अपि क्षणे ऽस्मिन् Ks_3.40a श्रेयसाम् उपदेशात् तु Ks_6.74c श्रोतुर् वितन्त्रीर् इव tìyamÃnà Ks_1.45d श्रोष्यतेव वचनानि पृष्ठतः Ks_8.59d श्वाससाधारणानिलैः Ks_2.42b षट्पदाय वसतिं ग्रहीष्यते Ks_8.39c स कृत्तिवासास् तपसे यतात्मा Ks_1.54a सखी तदीया तम् उवाच वर्णिनं Ks_5.52a सखीभिर् अस्रोत्तरम् ईक्षिताम् इमाम् Ks_5.61b सख्योः समक्षम् इति चाधिकजातलज्जा Ks_3.75c स गोपतिं नन्दिभुजावलम्बी Ks_7.37a स च त्वदेकेषुनिपातसाध्यो Ks_3.15c स च स्वाभाविकस् तव Ks_6.71d सचामरे देवम् असेविषाताम् Ks_7.42b सचेतसः कस्य मनो न दूयते Ks_5.48d स तथेति प्रतिज्ञाय Ks_6.3a स तद्दुकूलाद् अविदूरमौलिर् Ks_7.41c सताम् आराधनं वपुः Ks_6.73d स तावत् कृतिनां वरः Ks_6.18b सती सती योगविसृष्टदेहा Ks_1.21c सतूर्यम् एनां स्नपयां बभूवुः Ks_7.10d स ते दुहितरं साक्षात् Ks_6.78a स तैर् आक्रमयाम् आस Ks_6.52c सत्पत्न्यो मूलसाधनम् Ks_6.13d सत्यम् अर्काच् च सोमाच् च Ks_6.19a स दक्षिणापाङ्गनिविष्टमुष्टिं Ks_3.70a सदयालूनपल्लवाः Ks_2.41b सदृशी ते समुन्नतिः Ks_6.66d स देवदारुद्रुमवेदिकायां Ks_3.44a सद्भर्त्रे प्रतिपादिता Ks_6.79d सद्यः प्रवालोद्गमचारुपत्रे Ks_3.27a सद्यो वसन्तेन समागतानां Ks_3.29c स द्विनेत्रो हरेश् चक्षुः Ks_2.30a सन्नहस्तम् अदयोपगूहने Ks_8.8b सन्निगृह्य तिमिरं मरीचिभिः Ks_8.63b सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या Ks_3.76a सपर्यया प्रत्युदियाय पार्वती Ks_5.31b सप्तर्षिपूर्वाः परमर्षयश् च Ks_7.71b सप्तर्षिभिस् तान् स्मितपूर्वम् आह Ks_7.47b सप्तर्षिहस्तावचितावशेषाण्य् Ks_1.16a स प्रजागरकषायलोचनं Ks_8.88a सप्रमाणम् उदीक्षिताः Ks_6.7d स प्रापद् अप्राप्तपराभियोगं Ks_7.50a स प्रियामुखरसं दिवानिशं Ks_8.90a स प्रीतियोगाद् विकसन्मुखश्रीर् Ks_7.55a sabëpakaïÂhaskhalitai÷ पदैर् इयम् Ks_5.56b स भीमरूपः शिव इत्य् उदीर्यते Ks_5.77c सभ्यः सभायां सुहृदास्थितायां Ks_7.29c समदिवसनिशीथं सङ्गिनस् तत्र शम्भोः Ks_8.91a समदुःखाम् इव कुर्वती स्थलीम् Ks_4.4d समम् एव गतो ऽस्य् अतर्कितां Ks_4.22c समर्पयन्ती स्फटिकाक्षमालिकाम् Ks_5.63b समं विभक्तेव मनोभवस्य Ks_7.77d समागमप्रार्थनया कपालिनः Ks_5.71b समादिदेश प्रयतां तनूजाम् Ks_1.58d समादिदेशैकवधूं भवित्रीं Ks_1.50c स माधवेनाभिमतेन सख्या Ks_3.23a समाधिभेदप्रभवो भवन्ति Ks_3.40d समाधिमत्याम् उदपादि भव्या Ks_1.22b समाधिम् आस्थाय तपोभिर् आत्मनः Ks_5.2b स मानसीं मेरुसखः पितॄणां Ks_1.18a समाललम्बे वृषराजकेतनः Ks_5.84d समावर्जितकेतुना Ks_6.7b समाससाद प्रतिहारभूमिम् Ks_3.58b समीयतुर् दूरविसर्पिघोषौ Ks_7.53c समीरणो नोदयिता भवेति Ks_3.21c समुद्रगारूपविपर्यये ऽपि Ks_7.42c समुद्रोर्म्यनिवारिताः Ks_6.69b समुल्लिखन् दर्पकलः ककुद्मान् Ks_1.56b समेघलेखं शशिनश् च बिम्बम् Ks_7.16b समेतबन्धुर् हिमवान् सुताया Ks_7.1c सम्यक्प्रयोगाद् अपरिक्षतायां Ks_1.22c सरत्नम् अर्घ्यं मधुमच् च गव्यम् Ks_7.72b सरसां सुप्तपद्मानां Ks_2.2,c सरस्वती तन् मिथुनं नुनाव Ks_7.90b सरागम् अस्या रसनागुणास्पदम् Ks_5.10d सरिद् विहङ्गैर् इव लीयमानैर् Ks_7.21c सरोजसंधानम् इवाकरोद् अपाम् Ks_5.27d सर्गव्यापारम् आत्मना Ks_2.54d सर्गशेषप्रणयनाद् Ks_6.9a सर्वम् एव तमसा समीकृतं Ks_8.57c सर्वं सखे त्वय्य् उपपन्नम् एतद् Ks_3.12a सर्वात्मना चक्षुर् इव प्रविष्टा Ks_7.64d सर्वाभिः सर्वदा चन्द्रस् Ks_2.34a सर्वोपमाद्रव्यसमुच्चयेन Ks_1.49a salilasyäjalir एक एव नौ Ks_4.37b सल्लकीविटपभङ्गवासितम् Ks_8.33b स वासवेनासनसंनिकृष्टम् Ks_3.2a स व्यबुध्यत बुधस्तवोचितः Ks_8.85a सशब्दचामीकरकिङ्किणीकः Ks_7.49b सशैवलासङ्गम् अपि प्रकाशते Ks_5.9d स सखा दीप इवानिलाहतः Ks_4.30b ससर्ज गिरम् आत्मभूः Ks_2.53b सस्पृहं सुरवधूभिर् ईक्षितः Ks_8.27d सस्मार स्मरशासनः Ks_6.3d सस्वजे प्रियम् uronipŬità Ks_8.14a सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः Ks_2.64c सह मेघेन तडित् प्रलीयते Ks_4.33b सहस्यरात्रीर् उदवासतत्परा Ks_5.26b सहस्रनयनाधिकम् Ks_2.30b सहस्रपत्राभरणा इवासन् Ks_7.62d सहस्रम् अक्ष्णां युगपत् पपात Ks_3.1b सहस्ररश्मिना शश्वत् Ks_6.7c सहंसपाते इव लक्ष्यमाणे Ks_7.42d सहायम् एकं मधुम् एव लब्ध्वा Ks_3.10b सहितः पास्यति ते स बान्धवः Ks_4.37d स हि देवः परं ज्योतिस् Ks_2.58a सहिष्यते तत्प्रथमावलम्बनम् Ks_5.66d संकल्पयोनेर् अभिमानभूतम् Ks_3.24c संकल्पिथार्थे विवृतात्मशक्तिम् Ks_3.11c संक्रमय्य तव नेत्रयोर् इव Ks_8.30b संक्षये जगद् इव प्रजेश्वरः Ks_8.30c संगमः पुनर् एव नः Ks_6.33d संगीयमानत्रिपुरावदानः Ks_7.48b संचारिणी पल्लविनी लतेव Ks_3.54d संतानकतरुच्छाया- Ks_6.46a संतानकाकीर्णमहापथं तच् Ks_7.3a संदिदेश मिथः सखीम् Ks_6.1b संधुक्षयन्तीव वपुर्गुणेन Ks_3.52b संधुक्ष्यमाणेव शशाङ्कलेखा Ks_7.8d संध्ययाप्य् अनुगतं raver vapur Ks_8.44a संध्यया प्रणमितो ऽस्मि नान्यया Ks_8.51b संनिधाय दिवसं महोदधौ Ks_8.42d संनिरुध्य नयने हृतांशुका Ks_8.7b संन्यस्तदेहः स्वयम् एव कामः Ks_7.67d संपत्स्यते वः कामो यं Ks_2.54a संपर्कम् आसिञ्जितनूपुरेण Ks_3.26d संपादयित्रीं शिखरैर् बिभर्ति Ks_1.4b संप्रसीदद् इव मानसं सरः Ks_8.64d संबन्धाः सदनुष्ठिताः Ks_6.29d संबन्धिभिन्नो ऽपि गिरेः कुलस्य Ks_7.5c संभावयाम् आस यथाप्रधानम् Ks_7.46d संभावयाम् आस रथाङ्गनामा Ks_3.37d संभाव्य तद्वञ्चितवामनेत्रा Ks_7.59b संमोहनं नाम च पुष्पधन्वा Ks_3.66c संयमस्तिमितं मनः Ks_2.59b संयुगे सांयुगीनं तम् Ks_2.57a संवर्धयन्त्या हविषेव वह्निम् Ks_7.43d संविभक्तम् इव सांध्यम् आतपम् Ks_8.46d संसृज्यमानः शरदेव लोकः Ks_7.74d संस्कारपूतेन वरं वरेण्यं Ks_7.90c संस्कारवत्येव गिरा मनीषी Ks_1.28c संस्तुवन्ति किरणोष्मपायिनः Ks_8.41d संहरत्य् अहर् असाव् अहर्पतिः Ks_8.30d सा कन्दुकैः कृत्रिमपुत्रकैश् च Ks_1.29b सा किम् आवेद्यते तुभ्यम् Ks_6.21c साक्षाद् इव तपःसिद्धिर् Ks_6.11c साक्षाद् दृष्टो ऽसि न पुनर् Ks_6.22a साक्षी विश्वस्य कर्मणः Ks_6.78b सागराद् अनपगा हि जाह्नवी Ks_8.16c सा गौरसिद्धार्थनिवेशवद्भिर् Ks_7.7a सा चक्रवाकाङ्कितसैकतायास् Ks_7.15c साचीकृता चारुतरेण तस्थौ Ks_3.68c सा तथापि रतये पिनाकिनः Ks_8.2d सा तथ्यम् एवाभिहिता भवेन Ks_3.63b सा दक्षरोषात् सुदती ससर्ज Ks_1.53b सा दृष्ट इत्य् आननम् उन्नमय्य Ks_7.85c साधारणो भूषणभूष्यभावः Ks_1.42d साध्वसाद् उपगतप्रकम्पया Ks_8.73c सा निर्मिता विश्वसृजा प्रयत्नाद् Ks_1.49c सानूनि गन्धः सुरभीकरोति Ks_1.9d सान्ध्यम् अस्तमितशेषम् आतपं Ks_8.54a सान्निध्यपक्षे हरितालमय्यास् Ks_7.33c सान्निध्ययोगाद् अनयोस् तदानीं Ks_7.78c सा पस्पृशे केवलम् ईश्वरेण Ks_7.31b सा बभूव वशवर्तिनी द्वयोः Ks_8.79c सा बभौ निभृता प्रिये Ks_6.2b सा भूधराणाम् अधिपेन तस्यां Ks_1.22a सा मङ्गलस्नानविशुद्धगात्री Ks_7.11a सा मण्डनान् मण्डनम् अन्वभुङ्क्त Ks_7.5b सामभिः सहचराः सहस्रशः Ks_8.41a सामान्यम् एषां प्रथमावरत्वम् Ks_7.44b सामिभिन्नतिमिरं नभस्तलम् Ks_8.64b सा मुमोच रतिदुःखशीलताम् Ks_8.13d सा रञ्जयित्वा चरणौ कृताशीर् Ks_7.19c सारं धरित्रीधरणक्षमं च Ks_1.17b सा राजहंसैर् इव संनताङ्गी Ks_1.34a सारुन्धतीकाः सपदि Ks_6.4c सार्धचन्द्रं बिभर्ति यः Ks_6.75d सार्धम् उद्धृतया भुवा Ks_6.8b सा lÃjadhÆmäjalim इष्टगन्धं Ks_7.81a सावशेषविवरं कुशेशयम् Ks_8.39b सा वा शंभोस् तदीया वा Ks_2.60c सा विभातसमये सखीजनम् Ks_8.10b सा सखीभिर् उपदिष्टम् आकुला Ks_8.5c सा संभवद्भिः कुसुमैर् लतेव Ks_7.21a सा स्यात् कृतार्था किम् उताङ्कशय्याम् Ks_7.65d सांपरायवसुधा सशोणितं Ks_8.54c सिद्धये हिमवत्पुरम् Ks_6.33b सिद्धं चास्मै निवेद्यार्थं Ks_6.94c सिन्धोस् तटाव् ओघ इव प्रवृद्धः Ks_3.6d सिंहकेसरसटासु भूभृतां Ks_8.46a सीकरव्यतिकरं मरीचिभिर् Ks_8.31a सुखाय तज्जन्मदिनं बभूव Ks_1.23d सुगन्धिनिःश्वासविवृद्धतृष्णं Ks_3.56a सुगन्धिर् गन्धमादनः Ks_6.46d सुतया योक्तुम् अर्हसि Ks_6.79b सुतासंबन्धविधिना Ks_6.83c सुतां गिरीशप्रतिसक्तमानसाम् Ks_5.3b सुप्तविद्याधराध्वगम् Ks_6.46b सुभगेन प्रियगात्रभस्मना Ks_4.34b सुमेरोर् वितथीकृतम् Ks_6.72d सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां Ks_3.76c सुरतानि च तानि ते रहः Ks_4.17c सुराः समभ्यर्थयितार एते Ks_3.20a सुवर्णसूत्रैर् इव कृष्यमाणः Ks_7.50d सुव्यक्तो हिमवान् इति Ks_6.51d सुहृदः पश्य वसन्त किं स्थितम् Ks_4.27b सूर्यांशुभिर् भिन्नम् इवारविन्दम् Ks_1.32b सृजस्य् आत्मानम् आत्मना Ks_2.10b सेनान्यं तस्य शान्तये Ks_2.51b सेयम् अस्तम् उदयं च सेवते Ks_8.52c सेवते स्म शयनं पराङ्मुखी Ks_8.2c सेवनाद् अनुगृहीतमन्मथः Ks_8.20b सेव्यताम् इदम् अनङ्गदीपनम् Ks_8.77b सैनापत्यम् उपेत्य वः Ks_2.61b सैव क्षमेत्य् आत्मभुवोपदिष्टम् Ks_3.16d सो ऽनुमान्य हिमवन्तम् आत्मभूर् Ks_8.21a सो ऽपि तन्मुखरसैकनिर्वृतिः Ks_8.16d सो ऽयम् आनतशिरोधरैर् हयैः Ks_8.42a सो ऽहं तृष्णातुरैर् वृष्टिं Ks_6.27a सौभाग्येन जिगाय या Ks_2.53d स्कन्धात् प्रभृत्य् एव सपल्लवानि Ks_3.26b स्तनद्वयं पाण्डु तथा प्रवृद्धम् Ks_1.40b स्तनद्वये ऽस्मिन् हरिचन्दनास्पदे Ks_5.69c स्तनसंबाधम् उरो जघान च Ks_4.26b स्तनाङ्गरागारुणिताच् च कन्दुकात् Ks_5.11b स्त्रीणां प्रियालोकफलो हि वेषः Ks_7.22d स्त्री पुमान् इत्य् अनास्थैषा Ks_6.12c स्त्रीपुंसाव् आत्मभागौ ते Ks_2.7a स्त्रीभ्यो ऽपि कोपस्फुरिताधराभ्यः Ks_3.9d स्त्रीसंनिकर्षं परिहर्तुम् इच्छन्न् Ks_3.74c स्थलारविन्दश्रियम् अव्यवस्थाम् Ks_1.33d स्थाणुना रतम् अकारि चानया Ks_8.13b स्थाणुं तपस्यन्तम् अधित्यकायाम् Ks_3.17b स्थाण्वाश्रमं हैमवतं जगाम Ks_3.23d स्थानम् आह्निकम् अपास्य दन्तिनः Ks_8.33a स्थानान्तरस्वर्ग इवाबभासे Ks_7.3d स्थानान्तरे कल्पितसन्निवेशम् Ks_7.25b स्थाने तपो दुश्चरम् एतदर्थम् Ks_7.65a स्थाने त्वां स्थावरात्मानं Ks_6.67a स्थावरं चरणाङ्कितम् Ks_6.58b स्थावराणि चराणि च Ks_6.80b स्थितः पृथिव्या इव मानदण्डः Ks_1.1d स्थिताः क्षणं पक्ष्मसु tìitÃdharÃ÷ Ks_5.24a स्थिरप्रदीपताम् एत्य Ks_2.38c स्थिरोपदेशाम् उपदेशकाले Ks_1.30c स्थूलः सूक्ष्मो लघुर् गुरुः Ks_2.11b स्नेहस् तदेकायतनं जगाम Ks_7.5d स्पृशेति सख्या परिहासपूर्वम् Ks_7.19b स्फुरत्प्रभामण्डलया चकासे Ks_1.24b स्फुरत्प्रवालौष्ठमनोहराभ्यः Ks_3.39b स्फुरन्न् उदर्चिः सहसा तृतीयाद् Ks_3.71c स्मरणानुग्रहात् तव Ks_6.19d स्मर पर्युत्सुक एष माधवः Ks_4.28b स्मरम् उद्दिश्य विलोलपल्लवाः Ks_4.38b स्मरशापावधिदां सरस्वतीम् Ks_4.43b स्मर संस्मृत्य न शान्तिर् अस्ति मे Ks_4.17d स्मरसि स्मर मेखलागुणैर् Ks_4.8a स्मरस् तथाभूतम् अयुग्मनेत्रं Ks_3.51a स्यन्दनाश्वहृदयङ्गमस्वरैः Ks_8.41b स्याच् चेत् किं नोपपद्यते Ks_6.61b स्रस्तं शरं चापम् अपि स्वहस्तात् Ks_3.51d स्रस्तां नितम्बाद् अवलम्बमाना Ks_3.55a स्व एव वेषः परिणेतुर् इष्टं Ks_7.31c स्वकार्यसिद्धिं पुनर् आशशंसे Ks_3.57d स्वकालपरिमाणेन Ks_2.8a स्वकेशपुष्पैर् अपि या स्म दूयते Ks_5.12b स्वगुणेषूत्तमादरः Ks_6.20d स्वचापसौन्दर्यमदं मुमोच Ks_1.47d स्वजनस्य हि दुःखम् अग्रतो Ks_4.26c स्वबाणचिह्नाद् अवतीर्य मार्गाद् Ks_7.51c स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः Ks_1.57b स्वयम् अङ्गेषु ममेदम् आर्तवम् Ks_4.18b स्वयं छेत्तुम् असांप्रतम् Ks_2.55d स्वयं मार्गस्य दर्शकः Ks_6.52b स्वयं विधाता तपसः फलानाम् Ks_1.57c स्वयंविशीर्णद्रुमपर्णवृत्तिता Ks_5.28a स्वरूपम् आस्थाय च तां कृतस्मितः Ks_5.84c स्वरूपयोग्ये सुरतप्रसङ्गे Ks_1.19b स्वरेण तस्याम् अमृतस्रुतेव Ks_1.45a स्वर्गाभिष्यन्दवमनं Ks_6.37c स्वर्गाभिसंधिसुकृतं Ks_6.47c स्वर्गिभिर् नानुभूयते Ks_2.45b स्वर्गौकसाम् अर्चितम् अर्चयित्वा Ks_1.58b स्ववाहनक्षोभचलावतंसाः Ks_7.38b स्वसुतायाम् अकरोत् प्रजापतिः Ks_4.41b स्वहस्तलूनः शिशिरात्ययस्य Ks_3.61b स्वागतं स्वान् अधीकारान् Ks_2.18a स्विन्नाङ्गुलिः पुङ्गवकेतुर् आसीत् Ks_7.77b स्वेदिबिन्दुमद् अकारणस्मितम् Ks_8.80b स्वेदोद्गमः किंपुरुषाङ्गनानां Ks_3.33c हयरत्नम् अहारि च Ks_2.47b हरकोपानलभस्म केवलम् Ks_4.3d haracƬÃmaïÅk­tÃm Ks_2.34d हरस् तु किंचित्परिलुप्तधैर्यश् Ks_3.67a हरः प्रसंख्यानपरो बभूव Ks_3.40b हरिचक्रेण तेनास्य Ks_2.49c हरितारुणचारुबन्धनः Ks_4.14a हरोपयाने त्वरिता बभूव Ks_7.22c हर्षवृद्धिजननं सिषेविषुः Ks_8.90b हस्तम् अस्य शिथिलं रुरोध सा Ks_8.14d हस्तेन तस्थाव् अवलम्ब्य वासः Ks_7.60d हस्तेन पस्पर्श तदङ्गम् इन्द्रः Ks_3.22d हारयष्टिगणनाम् इवांशुभिः Ks_8.68c हिमक्लिष्टप्रकाशानि Ks_2.19c हिमव्यपायाद् विशदाधराणाम् Ks_3.33a हिमं न सौभाग्यविलोपि जातम् Ks_1.3b हिमालयस्यालयम् आससाद Ks_7.69d हिमालयो नाम नगाधिराजः Ks_1.1b हीयमानम् अहर् अत्ययातपं Ks_8.36c हृदये दिग्धशरैर् इवार्दितः Ks_4.25b हृदये वससीति मत्प्रियं Ks_4.9a हृदि व्यवस्थाप्य समाधिवश्यम् Ks_3.50b हेतुं स्वचेतोविकृतेर् दिदृक्षुर् Ks_3.69c hematÃmarasatìitapriyà Ks_8.26a हेमपल्लवविभङ्गसंस्तरान् Ks_8.22c हेमाम्भोरुहसस्यानां Ks_2.44c हैमीभूतम् इवायसम् Ks_6.55b ह्रीमान् अभूद् भूमिधरो हरेण Ks_7.54a ह्रीयन्त्रणां तत्क्षणम् अन्वभूवन्न् Ks_7.75c ह्रीसन्नकण्ठी कथम् अप्य् उवाच Ks_7.85d