Kalidasa: Kumarasambhava Input by Utz Podzeit TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // asty उत्तरस्यां दिशि देवतात्मा $ हिमालयो नाम नगाधिराजः & पूर्वापरौ तोयनिधी विगाह्य % स्थितः पृथिव्या इव मानदण्डः ॥ Ks_1.1 ॥ यं सर्वशैलाः परिकल्प्य वत्सं $ मेरौ स्थिते दोग्धरि दोहदक्षे & भास्वन्ति रत्नानि महौषधीश् च % पृथूपदिष्टां दुदुहुर् धरित्रीम् ॥ Ks_1.2 ॥ अनन्तरत्नप्रभवस्य यस्य $ हिमं न सौभाग्यविलोपि जातम् & एको हि दोषो गुणसंनिपाते % निमज्जतीन्दोः किरणेष्व् इवाङ्कः ॥ Ks_1.3 ॥ यश् चाप्सरोविभ्रममण्डनानां $ संपादयित्रीं शिखरैर् बिभर्ति & बलाहकच्छेदविभक्तरागाम् % अकालसंध्याम् इव धातुमत्ताम् ॥ Ks_1.4 ॥ आमेखलं संचरतां घनानां $ च्छायाम् अधःसानुगतां निषेव्य & उद्वेजिता वृष्टिभिर् आश्रयन्ते % शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥ Ks_1.5 ॥ पदं तुषारस्रुतिधौतरक्तं $ यस्मिन्न् अदृष्ट्वापि हतद्विपानाम् & विदन्ति मार्गं नखरन्ध्रमुक्तैर् % मुक्ताफलैः केसरिणां किराताः ॥ Ks_1.6 ॥ न्यस्ताक्षरा धातुरसेन यत्र $ भूर्जत्वचः कुञ्जरबिन्दुशोणाः & व्रजन्ति विद्याधरसुन्दरीणाम् % अनङ्गलेखक्रिययोपयोगम् ॥ Ks_1.7 ॥ यः पूरयन् कीचकरन्ध्रभागान् $ दरीमुखोत्थेन समीरणेन & उद्गास्यताम् इच्छति किंनराणां % तानप्रदायित्वम् इवोपगन्तुम् ॥ Ks_1.8 ॥ कपोलकण्डूः करिभिर् विनेतुं $ विघट्टितानां सरलद्रुमाणाम् & यत्र स्रुतक्षीरतया प्रसूतः % सानूनि गन्धः सुरभीकरोति ॥ Ks_1.9 ॥ वनेचराणां वनितासखानां $ दरीगृहोत्सङ्गनिषक्तभासः & भवन्ति यत्रौषधयो रजन्याम् % अतैलपूराः सुरतप्रदीपाः ॥ Ks_1.10 ॥ उद्वेजयत्य् अङ्गुलिपार्ष्णिभागान् $ मार्गे शिलीभूतहिमे ऽपि यत्र & न दुर्वहश्रोणिपयोधरार्ता % भिन्दन्ति मन्दां गतिम् अश्वमुख्यः ॥ Ks_1.11 ॥ दिवाकराद् रक्षति यो गुहासु $ लीनं दिवा भीतम् इवान्धकारम् & क्षुद्रे ऽपि नूनं शरणं प्रपन्ने % ममत्वम् उच्चैःशिरसां सतीव ॥ Ks_1.12 ॥ लाङ्गूलविक्षेपविसर्पिशोभैर् $ इतस् ततश् चन्द्रमरीचिगौरैः & यस्यार्थयुक्तं गिरिराजशब्दं % कुर्वन्ति वालव्यजनैश् चमर्यः ॥ Ks_1.13 ॥ यत्रांशुकाक्षेपविलज्जितानां $ यदृच्छया किंपुरुषाङ्गनानाम् & दरीगृहद्वारविलम्बिबिम्बास् % तिरस्करिण्यो जलदा भवन्ति ॥ Ks_1.14 ॥ भागीरथीनिर्झरसीकराणां $ वोढा मुहुः कम्पितदेवदारुः & यद् वायुर् अन्विष्टमृगैः किरातैर् % आसेव्यते भिन्नशिखण्डिबर्हः ॥ Ks_1.15 ॥ सप्तर्षिहस्तावचितावशेषाण्य् $ अधो विवस्वान् परिवर्तमानः & पद्मानि यस्याग्रसरोरुहाणि % प्रबोधयत्य् ऊर्ध्वमुखैर् मयूखैः ॥ Ks_1.16 ॥ यज्ञाङ्गयोनित्वम् अवेक्ष्य यस्य $ सारं धरित्रीधरणक्षमं च & प्रजापतिः कल्पितयज्ञभागं % शैलाधिपत्यं स्वयम् अन्वतिष्ठत् ॥ Ks_1.17 ॥ स मानसीं मेरुसखः पितॄणां $ कन्यां कुलस्य स्थितये स्थितिज्ञः & मेनां मुनीनाम् अपि माननीयाम् % आत्मानुरूपां विधिनोपयेमे ॥ Ks_1.18 ॥ कालक्रमेणाथ तयोः प्रवृत्ते $ स्वरूपयोग्ये सुरतप्रसङ्गे & मनोरमं यौवनम् उद्वहन्त्या % गर्भो ऽभवद् भूधरराजपत्न्याः ॥ Ks_1.19 ॥ असूत सा नागवधूपभोग्यं $ मैनाकम् अम्भोनिधिबद्धसख्यम् & क्रुद्धे ऽपि पक्षच्छिदि वृत्रशत्राव् % अवेदनाज्ञं कुलिशक्षतानाम् ॥ Ks_1.20 ॥ अथावमानेन पितुः प्रयुक्ता $ दक्षस्य कन्या भवपूर्वपत्नी & सती सती योगविसृष्टदेहा % तां जन्मने शैलवधूं प्रपेदे ॥ Ks_1.21 ॥ सा भूधराणाम् अधिपेन तस्यां $ समाधिमत्याम् उदपादि भव्या & सम्यक्प्रयोगाद् अपरिक्षतायां % नीताव् इवोत्साहगुणेन संपत् ॥ Ks_1.22 ॥ प्रसन्नदिक् पांसुविविक्तवातं $ शङ्खस्वनानन्तरपुष्पवृष्टि & शरीरिणां स्थावरजङ्गमानां % सुखाय तज्जन्मदिनं बभूव ॥ Ks_1.23 ॥ तया दुहित्रा सुतरां सवित्री $ स्फुरत्प्रभामण्डलया चकासे & विदूरभूमिर् नवमेघशब्दाद् % उद्भिन्नया रत्नशलाकयेव ॥ Ks_1.24 ॥ दिने दिने सा परिवर्धमाना $ लब्धोदया चान्द्रमसीव लेखा & पुपोष लावण्यमयान् विशेष्ठ% ज्योत्स्नान्तराणीव कलान्तराणि ॥ Ks_1.25 ॥ तां पार्वतीत्य् आभिजनेन नाम्ना $ बन्धुप्रियां बन्धुजनो जुहाव & उ मेति मात्रा तपसो निषिद्धा % पश्चाद् उमाख्यां सुमुखी जगाम ॥ Ks_1.26 ॥ महीभृतः पुत्रवतो ऽपि दृष्टिस् $ तस्मिन्न् अपत्ये न जगाम तृप्तिम् & अनन्तपुष्पस्य मधोर् हि चूते % द्विरेफमाला सविशेषसङ्गा ॥ Ks_1.27 ॥ प्रभामहत्या शिखयेव दीपस् $ त्रिमार्गयेव त्रिदिवस्य मार्गः & संस्कारवत्येव गिरा मनीषी % तया स पूतश् च विभूषितश् च ॥ Ks_1.28 ॥ मन्दाकिनीसैकतवेदिकाभिः $ सा कन्दुकैः कृत्रिमपुत्रकैश् च & रेमे मुहुर् मध्यगता सखीनां % क्रीडारसं निर्विशतीव बाल्ये ॥ Ks_1.29 ॥ तां हंसमालाः शरदीव गङ्गां $ महौषधिं नक्तम् इवात्मभासः & स्थिरोपदेशाम् उपदेशकाले % प्रपेदिरे प्राक्तनजन्मविद्याः ॥ Ks_1.30 ॥ असंभृतं मण्डनम् अङ्गयष्टेर् $ अनासवाख्यं करणं मदस्य & कामस्य पुष्पव्यतिरिक्तम् अस्त्रं % बाल्यात् परं साथ वयः प्रपेदे ॥ Ks_1.31 ॥ उन्मीलितं तूलिकयेव चित्रं $ सूर्यांशुभिर् भिन्नम् इवारविन्दम् & बभूव तस्याश् चतुरस्रशोभि % वपुर् विभक्तं नवयौवनेन ॥ Ks_1.32 ॥ अभ्युन्नताङ्गुष्ठनखप्रभाभिर् $ निक्षेपणाद् रागम् इवोद्गिरन्तौ & आजह्रतुस् तच्चरणौ पृथिव्यां % स्थलारविन्दश्रियम् अव्यवस्थाम् ॥ Ks_1.33 ॥ सा राजहंसैर् इव संनताङ्गी $ गतेषु लीलाञ्चितविक्रमेषु & व्यनीयत प्रत्युपदेशलुब्धैर् % आदित्सुभिर् नूपुरसिञ्जितानि ॥ Ks_1.34 ॥ वृत्तानुपूर्वे च न चातिदीर्घे $ जङ्घे शुभे सृष्टवतस् तदीये & शेषाङ्गनिर्माणविधौ विधातुर् % लावण्य उत्पाद्य इवास यत्नः ॥ Ks_1.35 ॥ नागेन्द्रहस्तास् त्वचि कर्कशत्वाद् $ एकान्तशैत्यात् कदलीविशेषाः & लब्ध्वापि लोके परिणाहि रूपं % जातास् तदूर्वोर् उपमानबाह्याः ॥ Ks_1.36 ॥ एतावता नन्व् अनुमेयशोभं $ काञ्चीगुणस्थानम् अनिन्दितायाः & आरोपितं यद् गिरिशेन पश्चाद् % अनन्यनारीकमनीयम् अङ्कम् ॥ Ks_1.37 ॥ तस्याः प्रविष्टा नतनाभिरन्ध्रं $ रराज तन्वी नवलोमराजिः & नीवीम् अतिक्रम्य सितेतरस्य % तन्मेखलामध्यमणेर् इवार्चिः ॥ Ks_1.38 ॥ मध्येन सा वेदिविलग्नमध्या $ वलित्रयं चारु बभार बाला & आरोहणार्थं नवयौवनेन % कामस्य सोपानम् इव प्रयुक्तम् ॥ Ks_1.39 ॥ अन्योन्यम् उत्पीडयद् उत्पलाक्ष्याः $ स्तनद्वयं पाण्डु तथा प्रवृद्धम् & मध्ये यथा श्याममुखस्य तस्य % मृणालसूत्रान्तरम् अप्य् अलभ्यम् ॥ Ks_1.40 ॥ शिरीषपुष्पाधिकसौकुमार्यौ $ बाहू तदीयाव् इति मे वितर्कः & पराजितेनापि कृतौ हरस्य % यौ कण्ठपाशौ मकरध्वजेन ॥ Ks_1.41 ॥ कण्ठस्य तस्याः स्तनबन्धुरस्य $ मुक्ताकलापस्य च निस्तलस्य & अन्योन्यशोभाजननाद् बभूव % साधारणो भूषणभूष्यभावः ॥ Ks_1.42 ॥ चन्द्रं गता पद्मगुणान् न भुङ्क्ते $ पद्माश्रिता चान्द्रमसीम् अभिख्याम् & उमामुखं तु प्रतिपद्य लोला % द्विसंश्रयां प्रीतिम् अवाप लक्ष्मीः ॥ Ks_1.43 ॥ पुष्पं प्रवालोपहितं यदि स्यान् $ मुक्ताफलं वा स्फुटविद्रुमस्थम् & ततो ऽनुकुर्याद् विशदस्य तस्यास् % ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ Ks_1.44 ॥ स्वरेण तस्याम् अमृतस्रुतेव $ प्रजल्पितायाम् अभिजातवाचि & अप्य् अन्यपुष्टा प्रतिकूलशब्दा % श्रोतुर् वितन्त्रीर् इव ताड्यमाना ॥ Ks_1.45 ॥ प्रवातनीलोत्पलनिर्विशेषम् $ अधीरविप्रेक्षितम् आयताक्ष्या & तया गृहीतं नु मृगाङ्गनाभ्यस् % ततो गृहीतं नु मृगाङ्गनाभिः ॥ Ks_1.46 ॥ तस्याः शलाकाञ्जननिर्मितेव $ कान्तिर् भ्रुवोर् आनतलेखयोर् या & तां वीक्ष्य लीलाचतुराम् अनङ्गः % स्वचापसौन्दर्यमदं मुमोच ॥ Ks_1.47 ॥ लज्जा तिरश्चां यदि चेतसि स्याद् $ असंशयं पर्वतराजपुत्र्याः & तं केशपाशं प्रसमीक्ष्य कुर्युर् % वालप्रियत्वं शिथिलं चमर्यः ॥ Ks_1.48 ॥ सर्वोपमाद्रव्यसमुच्चयेन $ यथाप्रदेशं विनिवेशितेन & सा निर्मिता विश्वसृजा प्रयत्नाद् % एकस्थसौन्दर्यदिदृक्षयेव ॥ Ks_1.49 ॥ तां नारदः कामचरः कदा चित् $ कन्यां किल प्रेक्ष्य पितुः समीपे & समादिदेशैकवधूं भवित्रीं % प्रेम्णा शरीरार्धहरां हरस्य ॥ Ks_1.50 ॥ गुरुः प्रगल्भे ऽपि वयस्य् अतो ऽस्यास् $ तस्थौ निवृत्तान्यवराभिलाषः & ऋते कृशानोर् न हि मन्त्रपूतम् % अर्हन्ति तेजांस्य् अपराणि हव्यम् ॥ Ks_1.51 ॥ अयाचितारं न हि देवदेवम् $ अद्रिः सुतां ग्राहयितुं शशाक & अभ्यर्थनाभङ्गभयेन साधुर् % माध्यस्थ्यम् इष्टे ऽप्य् अवलम्बते ऽर्थे ॥ Ks_1.52 ॥ यदैव पूर्वे जनने शरीरं $ सा दक्षरोषात् सुदती ससर्ज & तदाप्रभृत्य् एव विमुक्तसङ्गः % पतिः पशूनाम् अपरिग्रहो ऽभूत् ॥ Ks_1.53 ॥ स कृत्तिवासास् तपसे यतात्मा $ गङ्गाप्रवाहोक्षितदेवदारु & प्रस्थं हिमाद्रेर् मृगनाभिगन्धि % किं चित् क्वणत्किंनरम् अध्युवास ॥ Ks_1.54 ॥ गणा नमेरुप्रसवावतंसा $ भूर्जत्वचः स्पर्शवतीर् दधानाः & मनःशिलाविच्छुरिता निषेदुः % शैलेयनद्धेषु शिलातलेषु ॥ Ks_1.55 ॥ तुषारसंघातशिलाः खुराग्रैः $ समुल्लिखन् दर्पकलः ककुद्मान् & दृष्टः कथं चिद् गवयैर् विविग्नैर् % असोढसिंहध्वनिर् उन्ननाद ॥ Ks_1.56 ॥ तत्राग्निम् आधाय समित्समिद्धं $ स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः & स्वयं विधाता तपसः फलानाम् % केनापि कामेन तपश् चचार ॥ Ks_1.57 ॥ अनर्घ्यम् अर्घ्येण तम् अद्रिनाथः $ स्वर्गौकसाम् अर्चितम् अर्चयित्वा & आराधनायास्य सखीसमेतां % समादिदेश प्रयतां तनूजाम् ॥ Ks_1.58 ॥ प्रत्यर्थिभूताम् अपि तां समाधेः $ शुश्रूषमाणां गिरिशो ऽनुमेने & विकारहेतौ सति विक्रियन्ते % येषां न चेतांसि त एव धीराः ॥ Ks_1.59 ॥ अवचितबलिपुष्पा वेदिसंमार्गदक्षा $ नियमविधिजलानां बर्हिषां चोपनेत्री & गिरिशम् उपचचार प्रत्यहं सा सुकेशी % नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥ Ks_1.60 ॥ __________________________________________________________________ तस्मिन् विप्रकृताः काले $ तारकेण दिवौकसः & तुरासाहं पुरोधाय % धाम स्वायंभुवं ययुः ॥ Ks_2.1 ॥ तेषाम् आविर् अभूद् ब्रह्मा $ परिम्लानमुखश्रियाम् & सरसां सुप्तपद्मानां % प्रातर् दीधितिमान् इव ॥ Ks_2.2, ॥ अथ सर्वस्य धातारं $ ते सर्वे सर्वतोमुखम् & वागीशं वाग्भिर् अर्थ्याभिः % प्रणिपत्योपतस्थिरे ॥ Ks_2.3 ॥ नमस् त्रिमूर्तये तुभ्यं $ प्राक् सृष्टेः केवलात्मने & गुणत्रयविभागाय % पश्चाद् भेदम् उपेयुषे ॥ Ks_2.4 ॥ यद् अमोघम् अपाम् अन्तर् $ उप्तं बीजम् अज त्वया & अतश् चराचरं विश्वं % प्रभवस् तस्य गीयसे ॥ Ks_2.5 ॥ तिसृभिस् त्वम् अवस्थाभिर् $ महिमानम् उदीरयन् & प्रलयस्थितिसर्गाणाम् % एकः कारणतां गतः ॥ Ks_2.6 ॥ स्त्रीपुंसाव् आत्मभागौ ते $ भिन्नमूर्तेः सिसृक्षया & प्रसूतिभाजः सर्गस्य % ताव् एव पितरौ स्मृतौ ॥ Ks_2.7 ॥ स्वकालपरिमाणेन $ व्यस्तरात्रिंदिवस्य ते & यौ तु स्वप्नावबोधौ तौ % भूतानां प्रलयोदयौ ॥ Ks_2.8 ॥ जगद्योनिर् अयोनिस् त्वं $ जगदन्तो निरन्तकः & जगदादिर् अनादिस् त्वं % जगदीशो निरीश्वरः ॥ Ks_2.9 ॥ आत्मानम् आत्मना वेत्सि $ सृजस्य् आत्मानम् आत्मना & आत्मना कृतिना च त्वम् % आत्मन्य् एव प्रलीयसे ॥ Ks_2.10 ॥ द्रवः संघातकठिनः $ स्थूलः सूक्ष्मो लघुर् गुरुः & व्यक्तो व्यक्तेतरश् चासि % प्राकाम्यं ते विभूतिषु ॥ Ks_2.11 ॥ उद्घातः प्रणवो यासां $ न्यायैस् त्रिभिर् उदीरणम् & कर्म यज्ञः फलं स्वर्गस् % तासां त्वं प्रभवो गिराम् ॥ Ks_2.12 ॥ त्वाम् आमनन्ति प्रकृतिं $ पुरुषार्थप्रवर्तिनीम् & तद्दर्शिनम् उदासीनं % त्वाम् एव पुरुषं विदुः ॥ Ks_2.13 ॥ त्वं पितॄणाम् अपि पिता $ देवानाम् अपि देवता & परतो ऽपि परश् चासि % विधाता वेधसाम् अपि ॥ Ks_2.14 ॥ त्वम् एव हव्यं होता च $ भोज्यं भोक्ता च शाश्वतः & वेद्यं च वेदिता चासि % ध्याता ध्येयं च यत् परम् ॥ Ks_2.15 ॥ इति तेभ्यः स्तुतीः श्रुत्वा $ यथार्था हृदयंगमाः & प्रसादाभिमुखो वेधाः % प्रत्युवाच दिवौकसः ॥ Ks_2.16 ॥ पुराणस्य कवेस् तस्य $ चतुर्मुखसमीरिता & प्रवृत्तिर् आसीच् छब्दानां % चरितार्था चतुष्टयी ॥ Ks_2.17 ॥ स्वागतं स्वान् अधीकारान् $ प्रभावैर् अवलम्ब्य वः & युगपद् युगबाहुभ्यः % प्राप्तेभ्यः प्राज्यविक्रमाः ॥ Ks_2.18 ॥ किम् इदं द्युतिम् आत्मीयां $ न बिभ्रति यथा पुरा & हिमक्लिष्टप्रकाशानि % ज्योतींषीव मुखानि वः ॥ Ks_2.19 ॥ प्रशमाद् अर्चिषाम् एतद् $ अनुद्गीर्णसुरायुधम् & वृत्रस्य हन्तुः कुलिशं % कुण्ठिताश्रीव लक्ष्यते ॥ Ks_2.20 ॥ किं चायम् अरिदुर्वारः $ पाणौ पाशः प्रचेतसः & मन्त्रेण हतवीर्यस्य % फणिनो दैन्यम् आश्रितः ॥ Ks_2.21 ॥ कुबेरस्य मनःशल्यं $ शंसतीव पराभवम् & अपविद्धगदो बाहुर् % भग्नशाख इव द्रुमः ॥ Ks_2.22 ॥ यमो ऽपि विलिखन् भूमिं $ दण्डेनास्तमितत्विषा & कुरुते ऽस्मिन्न् अमोघे ऽपि % निर्वाणालातलाघवम् ॥ Ks_2.23 ॥ अमी च कथम् आदित्याः $ प्रतापक्षतिशीतलाः & चित्रन्यस्ता इव गताः % प्रकामालोकनीयताम् ॥ Ks_2.24 ॥ पर्याकुलत्वान् मरुतां $ वेगभङ्गो ऽनुमीयते & अम्भसाम् ओघसंरोधः % प्रतीपगमनाद् इव ॥ Ks_2.25 ॥ आवर्जितजटामौलि- $ विलम्बिशशिकोटयः & रुद्राणाम् अपि मूर्धानः % क्षतहुंकारशंसिनः ॥ Ks_2.26 ॥ लब्धप्रतिष्ठाः प्रथमं $ यूयं किं बलवत्तरैः & अपवादैर् इवोत्सर्गाः % कृतव्यावृत्तयः परैः ॥ Ks_2.27 ॥ तद् ब्रूत वत्साः किम् इतः $ प्रार्थयध्वे समागताः & मयि सृष्टिर् हि लोकानां % रक्षा युष्मास्व् अवस्थिता ॥ Ks_2.28 ॥ ततो मन्दानिलोद्धूत- $ कमलाकरशोभिना & गुरुं नेत्रसहस्रेण % चोदयाम् आस वासवः ॥ Ks_2.29 ॥ स द्विनेत्रो हरेश् चक्षुः $ सहस्रनयनाधिकम् & वाचस्पतिर् उवाचेदं % प्राञ्जलिर् जलजासनम् ॥ Ks_2.30 ॥ एवं यद् आत्थ भगवन्न् $ आमृष्टं नः परैः पदम् & प्रत्येकं विनियुक्तात्मा % कथं न ज्ञास्यसि प्रभो ॥ Ks_2.31 ॥ भवल्लब्धवरोदीर्णस् $ तारकाख्यो महासुरः & उपप्लवाय लोकानां % धूमकेतुर् इवोत्थितः ॥ Ks_2.32 ॥ पुरे तावन्तम् एवास्य $ तनोति रविर् आतपम् & दीर्घिकाकमलोन्मेषो % यावन्मात्रेण साध्यते ॥ Ks_2.33 ॥ सर्वाभिः सर्वदा चन्द्रस् $ तं कलाभिर् निषेवते & नादत्ते केवलां लेखां % हरचूडामणीकृताम् ॥ Ks_2.34 ॥ व्यावृत्तगतिर् उद्याने $ कुसुमस्तेयसाध्वसात् & न वाति वायुस् तत्पार्श्वे % तालवृन्तानिलाधिकम् ॥ Ks_2.35 ॥ पर्यायसेवाम् उत्सृज्य $ पुष्पसंभारतत्पराः & उद्यानपालसामान्यम् % ऋतवस् तम् उपासते ॥ Ks_2.36 ॥ तस्योपायनयोग्यानि $ रत्नानि सरितां पतिः & कथम् अप्य् अम्भसाम् अन्तर् % आ निष्पत्तेः प्रतीक्षते ॥ Ks_2.37 ॥ ज्वलन्मणिशिखाश् चैनं $ वासुकिप्रमुखा निशि & स्थिरप्रदीपताम् एत्य % भुजंगाः पर्युपासते ॥ Ks_2.38 ॥ तत्कृतानुग्रहापेक्षी $ तं मुहुर् दूतहारितैः & अनुकूलयतीन्द्रो ऽपि % कल्पद्रुमविभूषणैः ॥ Ks_2.39 ॥ इत्थम् आराध्यमानो ऽपि $ क्लिश्नाति भुवनत्रयम् & शाम्येत् प्रत्यपकारेण % नोपकारेण दुर्जनः ॥ Ks_2.40 ॥ तेनामरवधूहस्तैः $ सदयालूनपल्लवाः & अभिज्ञाश् छेदपातानां % क्रियन्ते नन्दनद्रुमाः ॥ Ks_2.41 ॥ वीज्यते स हि संसुप्तः $ श्वाससाधारणानिलैः & चामरैः सुरबन्दीनां % बाष्पशीकरवर्षिभिः ॥ Ks_2.42 ॥ उत्पाट्य मेरुशृङ्गाणि $ क्षुण्णानि हरितां खुरैः & आक्रीडपर्वतास् तेन % कल्पिताः स्वेषु वेश्मसु ॥ Ks_2.43 ॥ मन्दाकिन्याः पयःशेषं $ दिग्वारणमदाविलम् & हेमाम्भोरुहसस्यानां % तद्वाप्यो धाम सांप्रतम् ॥ Ks_2.44 ॥ भुवनालोकनप्रीतिः $ स्वर्गिभिर् नानुभूयते & खिलीभूते विमानानां % तदापातभयात् पथि ॥ Ks_2.45 ॥ यज्वभिः संभृतं हव्यं $ विततेष्व् अध्वरेषु सः & जातवेदोमुखान् मायी % मिषताम् आच्छिनत्ति नः ॥ Ks_2.46 ॥ उच्चैर् उच्चैःश्रवास् तेन $ हयरत्नम् अहारि च & देहबद्धम् इवेन्द्रस्य % चिरकालार्जितं यशः ॥ Ks_2.47 ॥ तस्मिन्न् उपायाः सर्वे नः $ क्रूरे प्रतिहतक्रियाः & वीर्यवत्य् औषधानीव % विकारे सांनिपातिके ॥ Ks_2.48 ॥ जयाशा यत्र चास्माकं $ प्रतिघातोत्थितार्चिषा & हरिचक्रेण तेनास्य % कण्ठे निष्क इवार्पितः ॥ Ks_2.49 ॥ तदीयास् तोयदेष्व् अद्य $ पुष्करावर्तकादिषु & अभ्यस्यन्ति तटाघातं % निर्जितैरावता गजाः ॥ Ks_2.50 ॥ तद् इच्छामो विभो सृष्टं $ सेनान्यं तस्य शान्तये & कर्मबन्धच्छिदं धर्मं % भवस्येव मुमुक्षवः ॥ Ks_2.51 ॥ गोप्तारं सुरसैन्यानां $ यं पुरस्कृत्य गोत्रभित् & प्रत्यानेष्यति शत्रुभ्यो % बन्दीम् इव जयश्रियम् ॥ Ks_2.52 ॥ वचस्य् अवसिते तस्मिन् $ ससर्ज गिरम् आत्मभूः & गर्जितानन्तरां वृष्टिं % सौभाग्येन जिगाय या ॥ Ks_2.53 ॥ संपत्स्यते वः कामो यं $ कालः कश्चित् प्रतीक्ष्यताम् & न त्व् अस्य सिद्धौ यास्यामि % सर्गव्यापारम् आत्मना ॥ Ks_2.54 ॥ इतः स दैत्यः प्राप्तश्रीर् $ नेत एवार्हति क्षयम् & विषवृक्षो ऽपि संवर्ध्य % स्वयं छेत्तुम् असांप्रतम् ॥ Ks_2.55 ॥ वृतं तेनेदम् एव प्राङ् $ मया चास्मै प्रतिश्रुतम् & वरेण शमितं लोकान् % अलं दग्धुं हि तत्तपः ॥ Ks_2.56 ॥ संयुगे सांयुगीनं तम् $ उद्यतं प्रसहेत कः & अंशाद् ऋते निषिक्तस्य % नीललोहितरेतसः ॥ Ks_2.57 ॥ स हि देवः परं ज्योतिस् $ तमःपारे व्यवस्थितम् & परिच्छिन्नप्रभावर्द्धिर् % न मया न च विष्णुना ॥ Ks_2.58 ॥ उमारूपेण ते यूयं $ संयमस्तिमितं मनः & शंभोर् यतध्वम् आक्रष्टुम् % अयस्कान्तेन लोहवत् ॥ Ks_2.59 ॥ उभे एव क्षमे वोढुम् $ उभयोर् वीर्यम् आहितम् & सा वा शंभोस् तदीया वा % मूर्तिर् जलमयी मम ॥ Ks_2.60 ॥ तस्यात्मा शितिकण्ठस्य $ सैनापत्यम् उपेत्य वः & मोक्ष्यते सुरबन्दीनां % वेणीर् वीर्यविभूतिभिः ॥ Ks_2.61 ॥ इति व्याहृत्य विबुधान् $ विश्वयोनिस् तिरोदधे & मनस्य् आहितकर्तव्यास् % ते ऽपि प्रतिययुर् दिवम् ॥ Ks_2.62 ॥ तत्र निश्चित्य कन्दर्पम् $ अगमत् पाकशासनः & मनसा कार्यसंसिद्धि- % त्वराद्विगुणरंहसा ॥ Ks_2.63 ॥ अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं $ रतिवलयपदाङ्के चापम् आसज्य कण्ठे & सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः % शतमखम् उपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ Ks_2.64 ॥ __________________________________________________________________ तस्मिन् मघोनस् त्रिदशान् विहाय $ सहस्रम् अक्ष्णां युगपत् पपात & प्रयोजनापेक्षितया प्रभूणां % प्रायश् चलं गौरवम् आश्रितेषु ॥ Ks_3.1 ॥ स वासवेनासनसंनिकृष्टम् $ इतो निषीदेति विसृष्टभूमिः & भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना % वक्तुं मिथः प्राक्रमतैवम् एनम् ॥ Ks_3.2 ॥ आज्ञापय ज्ञातविशेष पुंसां $ लोकेषु यत् ते करणीयम् अस्ति & अनुग्रहं संस्मरणप्रवृत्तम् % इच्छामि संवर्धितम् आज्ञया ते ॥ Ks_3.3 ॥ केनाभ्यसूया पदकाङ्क्षिणा ते $ नितान्तदीर्घैर् जनिता तपोभिः & यावद् भवत्य् आहितसायकस्य % मत्कार्मुकस्यास्य निदेशवर्ती ॥ Ks_3.4 ॥ असंमतः कस् तव मुक्तिमार्गं $ पुनर्भवक्लेशभयात् प्रपन्नः & बद्धश् चिरं तिष्ठतु सुन्दरीणाम् % आरेचितभ्रूचतुरैः कटाक्षैः ॥ Ks_3.5 ॥ अध्यापितस्योशनसापि नीतिं $ प्रयुक्तरागप्रणिधिर् द्विषस् ते & कस्यार्थधर्मौ वद पीडयामि % सिन्धोस् तटाव् ओघ इव प्रवृद्धः ॥ Ks_3.6 ॥ काम् एकपत्नीव्रतदुःखशीलां $ लोलं मनश् चारुतया प्रविष्टाम् & नितम्बिनीम् इच्छसि मुक्तलज्जां % kaõñþe स्वयंग्राहनिषक्तबाहुम् ॥ Ks_3.7 ॥ कयासि कामिन् सुरतापराधात् $ पादानतः कोपनयावधूतः & यस्याः करिष्यामि दृढानुतापं % प्रवालशय्याशरणं शरीरम् ॥ Ks_3.8 ॥ प्रसीद विश्राम्यतु वीर वज्रं $ शरैर् मदीयैः कतमः सुरारिः & बिभेतु मोघीकृतबाहुवीर्यः % स्त्रीभ्यो ऽपि कोपस्फुरिताधराभ्यः ॥ Ks_3.9 ॥ तव प्रसादात् कुसुमायुधो ऽपि $ सहायम् एकं मधुम् एव लब्ध्वा & कुर्यां हरस्यापि पिनाकपाणेर् % धैर्यच्युतिं के मम धन्विनो ऽन्ये ॥ Ks_3.10 ॥ अथोरुदेशाद् अवतार्य पादम् $ आक्रान्तिसंभावितपादपीठम् & संकल्पिथार्थे विवृतात्मशक्तिम् % आखण्डलः कामम् इदं बभाषे ॥ Ks_3.11 ॥ सर्वं सखे त्वय्य् उपपन्नम् एतद् $ उभे ममास्त्रे कुलिशं भवांश् च & वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं % त्वं सर्वतोगामि च साधकं च ॥ Ks_3.12 ॥ अवैमि ते सारम् अतः खलु त्वां $ कार्ये गुरुण्य् आत्मसमं नियोक्ष्ये & व्यादिश्यते भूधरताम् अवेक्ष्य % कृष्णेन देहोद्वहनाय शेषः ॥ Ks_3.13 ॥ आशंसता बाणगतिं वृषाङ्के $ कार्यं त्वया नः प्रतिपन्नकल्पम् & निबोध यज्ञांशभुजाम् इदानीम् % उच्चैर्द्विषाम् ईप्सितम् एतद् एव ॥ Ks_3.14 ॥ अमी हि वीर्यप्रभवं भवस्य $ जयाय सेनान्यम् उशन्ति देवाः & स च त्वदेकेषुनिपातसाध्यो % ब्रह्माङ्गभूर् ब्रह्मणि योजितात्मा ॥ Ks_3.15 ॥ तस्मै हिमाद्रेः प्रयतां तनूजां $ यतात्मने रोचयितुं यतस्व & योषित्सु तद्वीर्यनिषेकभूमिः % सैव क्षमेत्य् आत्मभुवोपदिष्टम् ॥ Ks_3.16 ॥ गुरोर् नियोगाच् च नगेन्द्रकन्या $ स्थाणुं तपस्यन्तम् अधित्यकायाम् & अन्वास्त इत्य् अप्सरसां मुखेभ्यः % श्रुतं मया मत्प्रणिधिः स वर्गः ॥ Ks_3.17 ॥ तद् गच्छ सिद्ध्यै कुरु देवकार्यम् $ अर्थो ऽयम् अर्थान्तरभाव्य एव & अपेक्षते प्रत्ययम् उत्तमं त्वां % बीजाङ्कुरः प्राग् उदयाद् इवाम्भः ॥ Ks_3.18 ॥ तस्मिन् सुराणां विजयाभ्युपाये $ तवैव नामास्त्रगतिः कृती त्वम् & अप्य् अप्रसिद्धं यशसे हि पुंसाम् % अनन्यसाधारणम् एव कर्म ॥ Ks_3.19 ॥ सुराः समभ्यर्थयितार एते $ कार्यं त्रयाणाम् अपि विष्टपानाम् & चापेन ते कर्म न चातिहिंस्रम् % अहो बतासि स्पृहणीयवीर्यः ॥ Ks_3.20 ॥ मधुश् च ते मन्मथ साहचर्याद् $ आसव् अनुक्तो ऽपि सहाय एव & समीरणो नोदयिता भवेति % व्यादिश्यते केन हुताशनस्य ॥ Ks_3.21 ॥ तथेति शेषाम् इव भर्तुर् आज्ञाम् $ आदाय मूर्ध्ना मदनः प्रतस्थे & ऐरावतास्फालनकर्कशेन % हस्तेन पस्पर्श तदङ्गम् इन्द्रः ॥ Ks_3.22 ॥ स माधवेनाभिमतेन सख्या $ रत्या च साशङ्कम् अनुप्रयातः & अङ्गव्ययप्रार्थितकार्यसिद्धिः % स्थाण्वाश्रमं हैमवतं जगाम ॥ Ks_3.23 ॥ तस्मिन् वने संयमिनां मुनीनां $ तपःसमाधेः प्रतिकूलवर्ती & संकल्पयोनेर् अभिमानभूतम् % आत्मानम् आधाय मधुर् जजृम्भे ॥ Ks_3.24 ॥ कुबेरगुप्तां दिशम् उष्णरश्मौ $ गन्तुं प्रवृत्ते समयं विलङ्घ्य & दिग् दक्षिणा गन्धवहं मुखेन % व्यलीकनिःश्वासम् इवोत्ससर्ज ॥ Ks_3.25 ॥ असूत सद्यः कुसुमान्य् अशोकः $ स्कन्धात् प्रभृत्य् एव सपल्लवानि & पादेन नापैक्षत सुन्दरीणां % संपर्कम् आसिञ्जितनूपुरेण ॥ Ks_3.26 ॥ सद्यः प्रवालोद्गमचारुपत्रे $ नीते समाप्तिं नवचूतबाणे & निवेशयाम् आस मधुर् द्विरेफान् % नामाक्षराणीव मनोभवस्य ॥ Ks_3.27 ॥ वर्णप्रकर्षे सति कर्णिकारं $ दुनोति निर्गन्धतया स्म चेतः & प्रायेण सामग्र्यविधौ गुणानां % पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥ Ks_3.28 ॥ बालेन्दुवक्राण्य् अविकासभावाद् $ बभुः पलाशान्य् अतिलोहितानि & सद्यो वसन्तेन समागतानां % नखक्षतानीव वनस्थलीनाम् ॥ Ks_3.29 ॥ लग्नद्विरेफाञ्जनभक्तिचित्रम् $ मुखे मधुश्रीस् तिलकं प्रकाश्य & रागेण बालारुणकोमलेन % चूतप्रवालोष्ठम् अलंचकार ॥ Ks_3.30 ॥ मृगाः प्रियालद्रुममञ्जरीणां $ रजःकणैर् विघ्नितदृष्टिपाताः & मदोद्धताः प्रत्यनिलं विचेरुर् % वनस्थलीर् मर्मरपत्रमोक्षाः ॥ Ks_3.31 ॥ चूताङ्कुरास्वादकषायकण्ठः $ पुंस्कोकिलो यन् मधुरं चुकूज & मनस्विनीमानविघातदक्षं % तद् एव जातं वचनं स्मरस्य ॥ Ks_3.32 ॥ हिमव्यपायाद् विशदाधराणाम् $ आपाण्डुरीभूतमुखच्छवीनाम् & स्वेदोद्गमः किंपुरुषाङ्गनानां % चक्रे पदं पत्रविशेषकेषु ॥ Ks_3.33 ॥ तपस्विनः स्थाणुवनौकसस् ताम् $ आकालिकीं वीक्ष्य मधुप्रवृत्तिम् & प्रयत्नसंस्तम्भितविक्रियाणां % कथं चिद् ईशा मनसां बभूवुः ॥ Ks_3.34 ॥ तं देशम् आरोपितपुष्पचापे $ रतिद्वितीये मदने प्रपन्ने & काष्ठागतस्नेहरसानुविद्धं % द्वन्द्वानि भावं क्रियया विवव्रुः ॥ Ks_3.35 ॥ मधु द्विरेफः कुसुमैकपात्रे $ पपौ प्रियां स्वाम् अनुवर्तमानः & शृङ्गेण च स्पर्शनिमीलिताक्षीं % मृगीम् अकण्डूयत कृष्णसारः ॥ Ks_3.36 ॥ ददौ रसात् पङ्कजरेणुगन्धि $ गजाय गण्डूषजलं करेणुः & अर्धोपभुक्तेन बिसेन जायां % संभावयाम् आस रथाङ्गनामा ॥ Ks_3.37 ॥ गीतान्तरेषु श्रमवारिलेशैः $ किंचित्समुच्छ्वासितपत्रलेखम् & पुष्पासवाघूर्णितनेत्रशोभि % प्रियामुखं किंपुरुषश् चुचुम्बे ॥ Ks_3.38 ॥ पर्याप्तपुष्पस्तबकस्तनाभ्यः $ स्फुरत्प्रवालौष्ठमनोहराभ्यः & लतावधूभ्यस् तरवो ऽप्य् अवापुर् % विनम्रशाखाभुजबन्धनानि ॥ Ks_3.39 ॥ श्रुताप्सरोगीतिर् अपि क्षणे ऽस्मिन् $ हरः प्रसंख्यानपरो बभूव & आत्मेश्वराणां न हि जातु विघ्नाः % समाधिभेदप्रभवो भवन्ति ॥ Ks_3.40 ॥ लतागृहद्वारगतो ऽथ नन्दी $ वामप्रकोष्ठार्पितहेमवेत्रः & मुखार्पितैकाङ्गुलिसंज्ञयैव % मा चापलायेति गणान् व्यनैषीत् ॥ Ks_3.41 ॥ निष्कम्पवृक्षं निभृतद्विरेफं $ मूकाण्डजं शान्तमृगप्रचारम् & तच्छासनात् काननम् एव सर्वं % चित्रार्पितारम्भम् इवावतस्थे ॥ Ks_3.42 ॥ दृष्टिप्रपातं परिहृत्य तस्य $ कामः पुरःशुक्रम् इव प्रयाणे & प्रान्तेषु संसक्तनमेरुशाखं % ध्यानास्पदं भूतपतेर् विवेश ॥ Ks_3.43 ॥ स देवदारुद्रुमवेदिकायां $ शार्दूलचर्मव्यवधानवत्याम् & आसीनम् आसन्नशरीरपातस् % त्र्यम्बकं संयमिनं ददर्श ॥ Ks_3.44 ॥ पर्यङ्कबन्धस्थिरपूर्वकायम् $ ऋज्वायतं संनमितोभयांसम् & उत्तानपाणिद्वयसंनिवेशात् % प्रफुल्लराजीवम् इवाङ्कमध्ये ॥ Ks_3.45 ॥ भुजंगमोन्नद्धजटाकलापं $ कर्णावसक्तद्विगुणाक्षसूत्रम् & कण्ठप्रभासङ्गविशेषनीलां % कृष्णत्वचं ग्रन्थिमतीं दधानम् ॥ Ks_3.46 ॥ किंचित्प्रकाशस्तिमितोग्रतारैर् $ भ्रूविक्रियायां विरतप्रसङ्गैः & नेत्रैर् अविस्पन्दितपक्ष्ममालैर् % लक्ष्यीकृतघ्राणम् अधोमयूखैः ॥ Ks_3.47 ॥ अवृष्टिसंरम्भम् इवाम्बुवाहम् $ अपाम् इवाधारम् अनुत्तरङ्गम् & अन्तश्चराणां मरुतां निरोधान् % निवातनिष्कम्पम् इव प्रदीपम् ॥ Ks_3.48 ॥ कपालनेत्रान्तरलब्धमार्गैर् $ ज्योतिःप्ररोहैर् उदितैः शिरस्तः & मृणालसूत्राधिकसौकुमार्यां % बालस्य लक्ष्मीं ग्लपयन्तम् इन्दोः ॥ Ks_3.49 ॥ मनो नवद्वारनिषिद्धवृत्ति $ हृदि व्यवस्थाप्य समाधिवश्यम् & यम् अक्षरं क्षेत्रविदो विदुस् तम् % आत्मानम् आत्मन्य् अवलोकयन्तम् ॥ Ks_3.50 ॥ स्मरस् तथाभूतम् अयुग्मनेत्रं $ पश्यन्न् अदूरान् मनसाप्य् अधृष्यम् & नालक्षयत् साध्वससन्नहस्तः % स्रस्तं शरं चापम् अपि स्वहस्तात् ॥ Ks_3.51 ॥ निर्वाणभूयिष्ठम् अथास्य वीर्यं $ संधुक्षयन्तीव वपुर्गुणेन & अनुप्रयाता वनदेवताभ्याम् % अदृश्यत स्थावरराजकन्या ॥ Ks_3.52 ॥ अशोकनिर्भर्त्सितपद्मरागम् $ आकृष्टहेमद्युतिकर्णिकारम् & मुक्ताकलापीकृतसिन्दुवारं % वसन्तपुष्पाभरणं वहन्ती ॥ Ks_3.53 ॥ आवर्जिता किं चिद् इव स्तनाभ्यां $ वासो वसाना तरुणार्करागम् & पर्याप्तपुष्पस्तबकावनम्रा % संचारिणी पल्लविनी लतेव ॥ Ks_3.54 ॥ स्रस्तां नितम्बाद् अवलम्बमाना $ पुनः-पुनः केसरदामकाञ्चीम् & न्यासीकृतां स्थानविदा स्मरेण % मौर्वीं द्वितीयाम् इव कार्मुकस्य ॥ Ks_3.55 ॥ सुगन्धिनिःश्वासविवृद्धतृष्णं $ बिम्बाधरासन्नचरं द्विरेफम् & प्रतिक्षणं संभ्रमलोलदृष्टिर् % लीलारविन्देन निवारयन्ती ॥ Ks_3.56 ॥ तां वीक्ष्य सर्वावयवानवद्यां $ रतेर् अपि ह्रीपदम् आदधानाम् & जितेन्द्रिये शूलिनि पुष्पचापः % स्वकार्यसिद्धिं पुनर् आशशंसे ॥ Ks_3.57 ॥ भविष्यतः पत्युर् उमा च शंभोः $ समाससाद प्रतिहारभूमिम् & योगात् स चान्तः परमात्मसंज्ञं % दृष्ट्वा परं ज्योतिर् उपारराम ॥ Ks_3.58 ॥ ततो भुजंगाधिपतेः फणाग्रैर् $ अधः कथं चिद् धृतभूमिभागः & शनैः कृतप्राणविमुक्तिर् ईशः % पर्यङ्कबन्धं निबिडं बिभेद ॥ Ks_3.59 ॥ तस्मै शशंस प्रणिपत्य नन्दी $ शुश्रूषया शैलसुताम् उपेताम् & प्रवेशयाम् आस च भर्तुर् एनां % भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥ Ks_3.60 ॥ तस्याः सखीभ्यां प्रणिपातपूर्वं $ स्वहस्तलूनः शिशिरात्ययस्य & व्यकीर्यत त्र्यम्बकपादमूले % पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ Ks_3.61 ॥ उमापि नीलालकमध्यशोभि $ विस्रंसयन्ती नवकर्णिकारम् & चकार कर्णच्युतपल्लवेन % मूर्ध्ना प्रणामं वृषभध्वजाय ॥ Ks_3.62 ॥ अनन्यभाजं पतिम् आप्नुहीति $ सा तथ्यम् एवाभिहिता भवेन & न हीश्वरव्याहृतयः कदा चित् % पुष्यन्ति लोके विपरीतम् अर्थम् ॥ Ks_3.63 ॥ कामस् तु बाणावसरं प्रतीक्ष्य $ पतङ्गवद् वह्निमुखं विविक्षुः & उमासमक्षं हरबद्धलक्ष्यः % शरासनज्यां मुहुर् आममर्श ॥ Ks_3.64 ॥ अथोपनिन्ये गिरिशाय गौरी $ तपस्विने ताम्ररुचा करेण & विशोषितां भानुमतो मयूखैर् % मन्दाकिनीपुष्करबीजमालाम् ॥ Ks_3.65 ॥ प्रतिग्रहीतुं प्रणयिप्रियत्वात् $ त्रिलोचनस् ताम् उपचक्रमे च & संमोहनं नाम च पुष्पधन्वा % धनुष्य् अमोघं समधत्त बाणम् ॥ Ks_3.66 ॥ हरस् तु किंचित्परिलुप्तधैर्यश् $ चन्द्रोदयारम्भ इवाम्बुराशिः & उमामुखे बिम्बफलाधरोष्ठे % व्यापारयाम् आस विलोचनानि ॥ Ks_3.67 ॥ विवृण्वती शैलसुतापि भावम् $ अङ्गैः स्फुरद्बालकदम्बकल्पैः & साचीकृता चारुतरेण तस्थौ % मुखेन पर्यस्तविलोचनेन ॥ Ks_3.68 ॥ अथेन्द्रियक्षोभम् अयुग्मनेत्रः $ पुनर् वशित्वाद् बलवन् निगृह्य & हेतुं स्वचेतोविकृतेर् दिदृक्षुर् % दिशाम् उपान्तेषु ससर्ज दृष्टिम् ॥ Ks_3.69 ॥ स दक्षिणापाङ्गनिविष्टमुष्टिं $ नतांसम् आकुञ्चितसव्यपादम् & ददर्श चक्रीकृतचारुचापं % प्रहर्तुम् अभ्युद्यतम् आत्मयोनिम् ॥ Ks_3.70 ॥ तपःपरामर्शविवृद्धमन्योर् $ भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य & स्फुरन्न् उदर्चिः सहसा तृतीयाद् % अक्ष्णः कृशानुः किल निष्पपात ॥ Ks_3.71 ॥ क्रोधं प्रभो संहर संहरेति $ यावद् गिरः खे मरुतां चरन्ति & तावत् स वह्निर् भवनेत्रजन्मा % भस्मावशेषं मदनं चकार ॥ Ks_3.72 ॥ तीव्राभिषङ्गप्रभवेण वृत्तिम् $ मोहेन संस्तम्भयतेन्द्रियाणाम् & अज्ञातभर्तृव्यसना मुहूर्तं % कृतोपकारेव रतिर् बभूव ॥ Ks_3.73 ॥ तम् आशु विघ्नं तपसस् तपस्वी $ वनस्पतिं वज्र इवावभज्य & स्त्रीसंनिकर्षं परिहर्तुम् इच्छन्न् % अन्तर्दधे भूतपतिः सभूतः ॥ Ks_3.74 ॥ शैलात्मजापि पितुर् उच्छिरसो ऽभिलाषं $ व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च & सख्योः समक्षम् इति चाधिकजातलज्जा % शून्या जगाम भवनाभिमुखी कथं चित् ॥ Ks_3.75 ॥ सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या $ दुहितरम् अनुकम्प्याम् अद्रिर् आदाय दोर्भ्याम् & सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां % प्रतिपथगतिर् आसीद् वेगदीर्घीकृताङ्गः ॥ Ks_3.76 ॥ __________________________________________________________________ अथ मोहपरायणा सती $ विवशा कामवधूर् विबोधिता & विधिना प्रतिपादयिष्यता % नववैधव्यम् असह्यवेदनम् ॥ Ks_4.1 ॥ अवधानपरे चकार सा $ प्रलयान्तोन्मिषिते विलोचने & न विवेद तयोर् अतृप्तयोः % प्रियम् अत्यन्तविलुप्तदर्शनम् ॥ Ks_4.2 ॥ अयि जीवितनाथ जीवसीत्य् $ अभिधायोत्थितया तया पुरः & ददृशे पुरुषाकृति क्षितौ % हरकोपानलभस्म केवलम् ॥ Ks_4.3 ॥ अथ सा पुनर् एव विह्वला $ वसुधालिङ्गनधूसरस्तनी & विललाप विकीर्णमूर्धजा % समदुःखाम् इव कुर्वती स्थलीम् ॥ Ks_4.4 ॥ उपमानम् अभूद् विलासिनां $ करणं यत् तव कान्तिमत्तया & तद् इदं गतम् ईदृशीं दशां % न विदीर्ये कठिनाः खलु स्त्रियः ॥ Ks_4.5 ॥ क्व नु मां त्वदधीनजीवितां $ विनिकीर्य क्षणभिन्नसौहृदः & नलिनीं क्षतसेतुबन्धनो % जलसंघात इवासि विद्रुतः ॥ Ks_4.6 ॥ कृतवान् असि विप्रियं न मे $ प्रतिकूलं न च ते मया कृतम् & किम् अकारणम् एव दर्शनं % विलपन्त्यै रतये न दीयते ॥ Ks_4.7 ॥ स्मरसि स्मर मेखलागुणैर् $ उत गोत्रस्खलितेषु बन्धनम् & च्युतकेशरदूषितेक्षणान्य् % अवतंसोत्पलताडनानि वा ॥ Ks_4.8 ॥ हृदये वससीति मत्प्रियं $ यद् अवोचस् तद् अवैमि कैतवम् & उपचारपदं न चेद् इदं % त्वम् अनङ्गः कथम् अक्षता रतिः ॥ Ks_4.9 ॥ परलोकनवप्रवासिनः $ प्रतिपत्स्ये पदवीम् अहं तव & विधिना जन एष वञ्चितस् % त्वदधीनं खलु देहिनां सुखम् ॥ Ks_4.10 ॥ रजनीतिमिरावगुण्ठिते $ पुरमार्गे घनशब्दविक्लवाः & वसतिं प्रिय कामिनां प्रियास् % त्वद् ऋते प्रापयितुं क ईश्वरः ॥ Ks_4.11 ॥ नयनान्य् अरुणानि घूर्णयन् $ वचनानि स्खलयन् पदे-पदे & असति त्वयि वारुणीमदः % प्रमदानाम् अधुना विडम्बना ॥ Ks_4.12 ॥ अवगम्य कथीकृतं वपुः $ प्रियबन्धोस् तव निष्फलोदयः & बहुले ऽपि गते निशाकरस् % तनुतां दुःखम् अनङ्ग मोक्ष्यति ॥ Ks_4.13 ॥ हरितारुणचारुबन्धनः $ कलपुंस्कोकिलशब्दसूचितः & वद संप्रति कस्य बाणतां % नवचूतप्रसवो गमिष्यति ॥ Ks_4.14 ॥ अलिपङ्क्तिर् अनेकशस् त्वया $ गुणकृत्ये धनुषो नियोजिता & विरुतैः करुणस्वनैर् इयं % गुरुशोकाम् अनुरोदितीव माम् ॥ Ks_4.15 ॥ प्रतिपद्य मनोहरं वपुः $ पुनर् अप्य् आदिश तावद् उत्थितः & रतिदूतिपदेषु कोकिलां % मधुरालापनिसर्गपण्डिताम् ॥ Ks_4.16 ॥ शिरसा प्रणिपत्य याचितान्य् $ उपगूढानि सवेपथूनि च & सुरतानि च तानि ते रहः % स्मर संस्मृत्य न शान्तिर् अस्ति मे ॥ Ks_4.17 ॥ रचितं रतिपण्डित त्वया $ स्वयम् अङ्गेषु ममेदम् आर्तवम् & ध्रियते कुसुमप्रसाधनं % तव तच् चारु वपुर् न दृश्यते ॥ Ks_4.18 ॥ विबुधैर् असि यस्य दारुणैर् $ असमाप्ते परिकर्मणि स्मृतः & तम् इमं कुरु दक्षिणेतरं % चरणं निर्मितरागम् एहि मे ॥ Ks_4.19 ॥ अहम् एत्य पतङ्गवर्त्मना $ पुनर् अङ्काश्रयिणी भवामि ते & चतुरैः सुरकामिनीजनैः % प्रिय यावन् न विलोभ्यसे दिवि ॥ Ks_4.20 ॥ मदनेन विनाकृता रतिः $ क्षणमात्रं किल जीवितेति मे & वचनीयम् इदं व्यवस्थितं % रमण त्वाम् अनुयामि यद्य् अपि ॥ Ks_4.21 ॥ क्रियतां कथम् अन्त्यमण्डनं $ परलोकान्तरितस्य ते मया & समम् एव गतो ऽस्य् अतर्कितां % गतिम् अङ्गेन च जीवितेन च ॥ Ks_4.22 ॥ ऋजुतां नयतः स्मरामि ते $ शरम् उत्सङ्गनिषण्णधन्वनः & मधुना सह सस्मितं कथां % नयनोपान्तविलोकितं च यत् ॥ Ks_4.23 ॥ क्व नु ते हृदयंगमः सखा $ कुसुमायोजितकार्मुको मधुः & न खलूग्ररुषा पिनाकिना % गमितः सो ऽपि सुहृद्गतां गतिम् ॥ Ks_4.24 ॥ अथ तैः परिदेविताक्षरैर् $ हृदये दिग्धशरैर् इवार्दितः & रतिम् अभ्युपपत्तुम् आतुरां % मधुर् आत्मानम् अदर्शयत् पुरः ॥ Ks_4.25 ॥ तम् अवेक्ष्य रुरोद सा भृशं $ स्तनसंबाधम् उरो जघान च & स्वजनस्य हि दुःखम् अग्रतो % विवृतद्वारम् इवोपजायते ॥ Ks_4.26 ॥ इति चैनम् उवाच दुःखिता $ सुहृदः पश्य वसन्त किं स्थितम् & यद् इदं कणशः प्रकीर्यते % पवनैर् भस्म कपोतकर्बुरम् ॥ Ks_4.27 ॥ अयि संप्रति देहि दर्शनं $ स्मर पर्युत्सुक एष माधवः & दयितास्व् अनवस्थितं नृणां % न खलु प्रेम चलं सुहृज्जने ॥ Ks_4.28 ॥ अमुना ननु पार्श्ववर्तिना $ जगद् आज्ञां ससुरासुरं तव & बिसतन्तुगुणस्य कारितं % धनुषः पेलवपुष्पपत्रिणः ॥ Ks_4.29 ॥ गत एव न ते निवर्तते $ स सखा दीप इवानिलाहतः & अहम् अस्य दशेव पश्य माम् % अविषह्यव्यसनप्रधूषिताम् ॥ Ks_4.30 ॥ विधिना कृतम् अर्धवैशसं $ ननु माम् कामवधे विमुञ्चता & अनघापि हि संश्रयद्रुमे % गजभग्ने पतनाय वल्लरी ॥ Ks_4.31 ॥ तद् इदं क्रियताम् अनन्तरं $ भवता बन्धुजनप्रयोजनम् & विधुरां ज्वलनातिसर्जनान् % ननु मां प्रापय पत्युर् अन्तिकम् ॥ Ks_4.32 ॥ शशिना सह याति कौमुदी $ सह मेघेन तडित् प्रलीयते & प्रमदाः पतिवर्त्मगा इति % प्रतिपन्नं हि विचेतनैर् अपि ॥ Ks_4.33 ॥ अमुनैव कषायितस्तनी $ सुभगेन प्रियगात्रभस्मना & नवपल्लवसंस्तरे यथा % रचयिष्यामि तनुं विभावसौ ॥ Ks_4.34 ॥ कुसुमास्तरणे सहायतां $ बहुशः सौम्य गतस् त्वम् आवयोः & कुरु संप्रति तावद् आशु मे % प्रणिपाताञ्जलियाचितश् चिताम् ॥ Ks_4.35 ॥ तद् अनु ज्वलनं मदर्पितं $ त्वरयेर् दक्षिणवातवीजनैः & विदितं खलु ते यथा स्मरः % क्षणम् अप्य् उत्सहते न मां विना ॥ Ks_4.36 ॥ इति चापि विधाय दीयतां $ सलिलस्याञ्जलिर् एक एव नौ & अविभज्य परत्र तं मया % सहितः पास्यति ते स बान्धवः ॥ Ks_4.37 ॥ परलोकविधौ च माधव $ स्मरम् उद्दिश्य विलोलपल्लवाः & निवपेः सहकारमञ्जरीः % प्रियचूतप्रसवो हि ते सखा ॥ Ks_4.38 ॥ इति देवविमुक्तये स्थितां $ रतिम् आकाशभवा सरस्वती & शफरीं ह्रदशोषविक्लवां % प्रथमा वृष्टिर् इवान्वकम्पत ॥ Ks_4.39 ॥ कुसुमायुधपत्नि दुर्लभस् $ तव भर्ता न चिराद् भविष्यति & शृणु येन स कर्मणा गतः % शलभत्वं हरलोचनार्चिषि ॥ Ks_4.40 ॥ अभिलाषम् उदीरितेन्द्रियः $ स्वसुतायाम् अकरोत् प्रजापतिः & अथ तेन निगृह्य विक्रियाम् % अभिशप्तः फलम् एतद् अन्वभूत् ॥ Ks_4.41 ॥ परिणेष्यति पार्वतीं यदा $ तपसा तत्प्रवणीकृतो हरः & उपलब्धसुखस् तदा स्मरं % वपुषा स्वेन नियोजयिष्यति ॥ Ks_4.42 ॥ इति चाह स धर्मयाचितः $ स्मरशापावधिदां सरस्वतीम् & अशनेर् अमृतस्य चोभयोर् % वशिनश् चाम्बुधराश् च योनयः ॥ Ks_4.43 ॥ तद् इदं परिरक्ष शोभने $ भवितव्यप्रियसंगमं वपुः & रविपीतजला तपात्यये % पुनर् ओघेन हि युज्यते नदी ॥ Ks_4.44 ॥ इत्थं रतेः किम् अपि भूतम् अदृश्यरूपं $ मन्दीचकार मरणव्यवसायबुद्धिम् & तत्प्रत्ययाच् च कुसुमायुधबन्धुर् एनाम् % आश्वासयत् सुचरितार्थपदैर् वचोभिः ॥ Ks_4.45 ॥ अथ मदनवधूर् उपप्लवान्तं $ व्यसनकृशा परिपालयां बभूव & शशिन इव दिवातनस्य लेखा % किरणपरिक्षयधूसरा प्रदोषम् ॥ Ks_4.46 ॥ __________________________________________________________________ तथा समक्षं दहता मनोभवं $ पिनाकिना भग्नमनोरथा सती & निनिन्द रूपं हृदयेन पार्वती % प्रियेषु सौभाग्यफला हि चारुता ॥ Ks_5.1 ॥ इयेष सा कर्तुम् अवन्ध्यरूपतां $ समाधिम् आस्थाय तपोभिर् आत्मनः & अवाप्यते वा कथम् अन्यथा द्वयं % तथाविधं प्रेम पतिश् च तादृशः ॥ Ks_5.2 ॥ निशम्य चैनां तपसे कृतोद्यमां $ सुतां गिरीशप्रतिसक्तमानसाम् & उवाच मेना परिरभ्य वक्षसा % निवारयन्ती महतो मुनिव्रतात् ॥ Ks_5.3 ॥ मनीषिताः सन्ति गृहे ऽपि देवतास् $ तपः क्व वत्से क्व च तावकं वपुः & पदं सहेत भ्रमरस्य पेलवं % शिरीशपुष्पं न पुनः पतत्रिणः ॥ Ks_5.4 ॥ इति ध्रुवेच्छाम् अनुशासती सुतां $ शशाक मेना न नियन्तुम् उद्यमात् & क ईप्सितार्थस्थिरनिश्चयं मनः % पयश् च निम्नाभिमुखं प्रतीपयेत् ॥ Ks_5.5 ॥ कदा चिद् आसन्नसखीमुखेन सा $ मनोरथज्ञं पितरं मनस्विनी & अयाचतारण्यनिवासम् आत्मनः % फलोदयान्ताय तपःसमाधये ॥ Ks_5.6 ॥ अथानुरूपाभिनिवेशतोषिणा $ कृताभ्यनुज्ञा गुरुणा गरीयसा & प्रजासु पश्चात् प्रथितं तदाख्यया % जगाम गौरी शिखरं शिखण्डिमत् ॥ Ks_5.7 ॥ विमुच्य सा हारम् अहार्यनिश्चया $ विलोलयष्टिप्रविलुप्तचन्दनम् & बबन्ध बालारुणबभ्रु वल्कलं % पयोधरोत्सेधविशीर्णसंहति ॥ Ks_5.8 ॥ यथा प्रसिद्धैर् मधुरं शिरोरुहैर् $ जटाभिर् अप्य् एवम् अभूत् तदाननम् & न शट्पदश्रेणिभिर् एव पङ्कजं % सशैवलासङ्गम् अपि प्रकाशते ॥ Ks_5.9 ॥ प्रतिक्षणं सा कृतरोमविक्रियां $ व्रताय मौञ्जीं त्रिगुणां बभार याम् & अकारि तत्पूर्वनिबद्धया तया % सरागम् अस्या रसनागुणास्पदम् ॥ Ks_5.10 ॥ विसृष्टरागाद् अधरान् निवर्तितः $ स्तनाङ्गरागारुणिताच् च कन्दुकात् & कुशाङ्कुरादानपरिक्षताङ्गुलिः % कृतो ऽक्षसूत्रप्रणयी तया करः ॥ Ks_5.11 ॥ महार्हशय्यापरिवर्तनच्युतैः $ स्वकेशपुष्पैर् अपि या स्म दूयते & अशेत सा बाहुलतोपधायिनी % निषेदुषी स्थण्डिल एव केवले ॥ Ks_5.12 ॥ पुनर् ग्रहीतुं नियमस्थया तया $ द्वये ऽपि निक्षेप इवार्पितम् द्वयम् & लतासु तन्वीषु विलासचेष्टितं % विलोलदृष्टं हरिणाङ्गनासु च ॥ Ks_5.13 ॥ अतन्द्रिता सा स्वयम् एव वृक्षकान् $ घटस्तनप्रस्रवणैर् व्यवर्धयत् & गुहो ऽपि येषां प्रथमाप्तजन्मनां % न पुत्रवात्सल्यम् अपाकरिष्यति ॥ Ks_5.14 ॥ अरण्यबीजाञ्जलिदानलालितास् $ तथा च तस्यां हरिणा विशश्वसुः & यथा तदीयैर् नयनैः कुतूहलात् % पुरः सखीनाम् अमिमीत लोचने ॥ Ks_5.15 ॥ कृताभिशेकां हुतजातवेदसं $ त्वगुत्तरासङ्गवतीम् अधीतिनीम् & दिग्दृक्षवस् ताम् ऋषयो ऽभ्युपागमन् % न धर्मवृद्धेषु वयः समीक्ष्यते ॥ Ks_5.16 ॥ विरोधिसत्त्वोज्झितपूर्वमत्सरं $ द्रुमैर् अभीष्टप्रसवार्चितातिथि & नवोटजाभ्यन्तरसंभृतानलं % तपोवनं तच् च बभूव पावनम् ॥ Ks_5.17 ॥ यदा फलं पूर्वतपःसमाधिना $ न तावता लभ्यम् अमंस्त काङ्क्षितम् & तदानपेक्ष्य स्वशरीरमार्दवं % तपो महत् सा चरितुं प्रचक्रमे ॥ Ks_5.18 ॥ क्लमं ययौ कन्दुकलीलयापि या $ तया मुनीनां चरितं व्यगाह्यत & ध्रुवं वपुः काञ्चनपद्मनिर्मितं % मृदु प्रकृत्या च ससारम् एव च ॥ Ks_5.19 ॥ शुचौ चतुर्णां ज्वलतां हविर्भुजां $ शुचिस्मिता मध्यगता सुमध्यमा & विजित्य नेत्रप्रतिघातिनीं प्रभाम् % अनन्यदृष्टिः सवितारम् ऐक्षत ॥ Ks_5.20 ॥ तथाभितप्तं सवितुर् गभस्तिभिर् $ मुखं तदीयं कमलश्रियं दधौ & अपाङ्गयोः केवलम् अस्य दीर्घयोः % शनैः-शनैः श्यामिकया कृतं पदम् ॥ Ks_5.21 ॥ अयाचितोपस्थितम् अम्बु केवलं $ रसात्मकस्योडुपतेश् च रश्मयः & बभूव तस्याः किल पारणाविधिर् % न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥ Ks_5.22 ॥ निकामतप्ता विविधेन वह्निना $ नभश्चरेणेन्धनसंभृतेन च & तपात्यये वारिभिर् उक्षिता नवैर् % भुवा सहोष्माणम् अमुञ्चद् ऊर्ध्वगम् ॥ Ks_5.23 ॥ स्थिताः क्षणं पक्ष्मसु ताडिताधराः $ पयोधरोत्सेधनिपातचूर्णिताः & वलीषु तस्याः स्खलिताः प्रपेदिरे % चिरेण नाभिं प्रथमोदबिन्दवः ॥ Ks_5.24 ॥ शिलाशयां ताम् अनिकेतवासिनीं $ निरन्तरास्व् अन्तरवातवृष्टिषु & व्यलोकयन्न् उन्मिषितैस् तडिन्मयैर् % महातपःसाक्ष्य इव स्थिताः क्षपाः ॥ Ks_5.25 ॥ निनाय सात्यन्तहिमोत्किरानिलाः $ सहस्यरात्रीर् उदवासतत्परा & परस्पराक्रन्दिनि चक्रवाकयोः % पुरो वियुक्ते मिथुने कृपावती ॥ Ks_5.26 ॥ मुखेन सा पद्मसुगन्धिना निशि $ प्रवेपमानाधरपत्रशोभिना & तुषारवृष्टिक्षतपद्मसंपदां % सरोजसंधानम् इवाकरोद् अपाम् ॥ Ks_5.27 ॥ स्वयंविशीर्णद्रुमपर्णवृत्तिता $ परा हि काष्ठा तपसस् तया पुनः & तद् अप्य् अपाकीर्णम् अतः प्रियंवदां % वदन्त्य् अपर्णेति च तां पुराविदः ॥ Ks_5.28 ॥ मृणालिकापेलवम् एवमादिभिर् $ व्रतैः स्वम् अङ्गं ग्लपयन्त्य् अहर्निशम् & तपः शरीरैः कठिनैर् उपार्जितं % तपस्विनां दूरम् अधश् चकार सा ॥ Ks_5.29 ॥ अथाजिनाषाढधरः प्रगल्भवाग् $ ज्वलन्न् इव ब्रह्ममयेन तेजसा & विवेश कश्चिज् जटिलस् तपोवनं % शरीरबद्धः प्रथमाश्रमो यथा ॥ Ks_5.30 ॥ तम् आतिथेयी बहुमानपूर्वया $ सपर्यया प्रत्युदियाय पार्वती & भवन्ति साम्ये ऽपि निविष्टचेतसां % वपुर्विशेषेष्व् अतिगौरवाः क्रियाः ॥ Ks_5.31 ॥ विधिप्रयुक्तां परिगृह्य सत्क्रियां $ परिश्रमं नाम विनीय च क्षणम् & उमां स पश्यन्न् ऋजुनैव चक्षुषा % प्रचक्रमे वक्तुम् अनुज्झितक्रमः ॥ Ks_5.32 ॥ अपि क्रियार्थं सुलभं समित्कुशं $ जलान्य् अपि स्नानविधिक्षमाणि ते & अपि स्वशक्त्या तपसि प्रवर्तसे % शरीरम् आद्यं खलु धर्मसाधनम् ॥ Ks_5.33 ॥ अपि त्वदावर्जितवारिसंभृतं $ प्रवालम् आसाम् अनुबन्धि वीरुधाम् & चिरोज्झितालक्तकपाटलेन ते % तुलां यद् आरोहति दन्तवाससा ॥ Ks_5.34 ॥ अपि प्रसन्नं हरिणेषु ते मनः $ करस्थदर्भप्रणयापहारिषु & य उत्पलाक्षि प्रचलैर् विलोचनैस् % तवाक्षिसादृश्यम् इव प्रयुञ्जते ॥ Ks_5.35 ॥ यद् उच्यते पार्वति पापवृत्तये $ न रूपम् इत्य् अव्यभिचारि तद् वचः & तथा हि ते शीलम् उदारदर्शने % तपस्विनाम् अप्य् उपदेशतां गतम् ॥ Ks_5.36 ॥ विकीर्णसप्तर्षिबलिप्रहासिभिस् $ तथा न गाङ्गैः सलिलैर् दिवश् च्युतैः & यथा त्वदीयैश् चरितैर् अनाविलैर् % महीधरः पावित एष सान्वयः ॥ Ks_5.37 ॥ अनेन धर्मः सविशेषम् अद्य मे $ त्रिवर्गसारः प्रतिभाति भाविनि & त्वया मनोनिर्विषयार्थकामया % यद् एक एव प्रतिगृह्य सेव्यते ॥ Ks_5.38 ॥ प्रयुक्तसत्कारविशेषम् आत्मना $ न मां परं संप्रतिपत्तुम् अर्हसि & यतः सतां संनतगात्रि संगतं % मनीषिभिः साप्तपदीनम् उच्यते ॥ Ks_5.39 ॥ अतो ऽत्र किंचिद् भवतीं बहुक्षमां $ द्विजातिभावाद् उपपन्नचापलः & अयं जनः प्रष्टुमनास् तपोधने % न चेद् रहस्यं प्रतिवक्तुम् अर्हसि ॥ Ks_5.40 ॥ कुले प्रसूतिः प्रथमस्य वेधसस् $ त्रिलोकसौन्दर्यम् इवोदितं वपुः & अमृग्यम् ऐश्वर्यसुखं नवं वयस् % तपःफलं स्यात् किम् अतः परं वद ॥ Ks_5.41 ॥ भवत्य् अनिष्टाद् अपि नाम दुःसहान् $ मनस्विनीनां प्रतिपत्तिर् ईदृशी & विचारमार्गप्रहितेन चेतसा % न दृश्यते तच् च कृशोदरि त्वयि ॥ Ks_5.42 ॥ अलभ्यशोकाभिभवेयम् आकृतिर् $ विमानना सुभ्रु कुतः पितुर् गृहे & पराभिमर्शो न तवास्ति कः करं % प्रसारयेत् पन्नगरत्नसूचये ॥ Ks_5.43 ॥ किम् इत्य् अपास्याभरणानि यौवने $ धृतं त्वया वार्द्धकशोभि वल्कलम् & वद प्रदोषे स्फुटचन्द्रतारके % विभावरी यद्य् अरुणाय कल्पते ॥ Ks_5.44 ॥ दिवं यदि प्रार्थयसे वृथा श्रमः $ पितुः प्रदेशास् तव देवभूमयः & अथोपयन्तारम् अलं समाधिना % न रत्नम् अन्विष्यति मृग्यते हि तत् ॥ Ks_5.45 ॥ निवेदितं निश्वसितेन सोष्मणा $ मनस् तु मे संशयम् एव गाहते & न दृश्यते प्रार्थयितव्य एव ते % भविष्यति प्रार्थितदुर्लभः कथम् ॥ Ks_5.46 ॥ अहो स्थिरः को ऽपि तवेप्सितो युवा $ चिराय कर्णोत्पलशून्यतां गते & उपेक्षते यः श्लथलम्बिनीर् जटाः % कपोलदेशे कलमाग्रपिङ्गलाः ॥ Ks_5.47 ॥ मुनिव्रतैस् त्वाम् अतिमात्रकर्शितां $ दिवाकराप्लुष्टविभूषणास्पदाम् & शशाङ्कलेखाम् इव पश्यतो दिवा % सचेतसः कस्य मनो न दूयते ॥ Ks_5.48 ॥ अवैमि सौभाग्यमदेन वञ्चितं $ तव प्रियं यश् चतुरावलोकिनः & करोति लक्ष्यं चिरम् अस्य चक्षुषो % न वक्त्रम् आत्मीयम् अरालपक्ष्मणः ॥ Ks_5.49 ॥ कियच् चिरं श्राम्यसि गौरि विद्यते $ ममापि पूर्वाश्रमसंचितं तपः & तदर्धभागेन लभस्व काङ्क्षितं % वरं तम् इच्छामि च साधु वेदितुम् ॥ Ks_5.50 ॥ इति प्रविश्याभिहिता द्विजन्मना $ मनोगतं सा न शशाक शंसितुम् & अथो वयस्यां परिपार्श्ववर्तिनीं % विवर्तितानञ्जननेत्रम् ऐक्षत ॥ Ks_5.51 ॥ सखी तदीया तम् उवाच वर्णिनं $ निबोध साधो तव चेत् कुतूहलम् & यदर्थम् अम्भोजम् इवोष्णवारणं % कृतं तपःसाधनम् एतया वपुः ॥ Ks_5.52 ॥ इयं महेन्द्रप्रभृतीन् अधिश्रियश् $ चतुर्दिगीशान् अवमत्य मानिनी & अरूपहार्यं मदनस्य निग्रहात् % पिनाकपाणिं पतिम् आप्तुम् इच्छति ॥ Ks_5.53 ॥ असह्यहुंकारनिवर्तितः पुरा $ पुरारिम् अप्राप्तमुखः शिलीमुखः & इमां हृदि व्यायतपातम् अक्षणोद् % विशीर्णमूर्तेर् अपि पुष्पधन्वनः ॥ Ks_5.54 ॥ तदाप्रभृत्य् उन्मदना पितुर् गृहे $ ललाटिकाचन्दनधूसरालका & न जातु बाला लभते स्म निर्वृतिं % तुषारसंघातशिलातलेष्व् अपि ॥ Ks_5.55 ॥ उपात्तवर्णे चरिते पिनाकिनः $ सबाष्पकण्ठस्खलितैः पदैर् इयम् & अनेकशः किन्नरराजकन्यका % वनान्तसंगीतसखीर् अरोदयत् ॥ Ks_5.56 ॥ त्रिभागशेषासु निशासु च क्षणम् $ निमील्य नेत्रे सहसा व्यबुध्यत & क्व नीलकण्ठ व्रजसीत्य् अलक्ष्यवाग् % असत्यकण्ठार्पितबाहुबन्धना ॥ Ks_5.57 ॥ यदा बुधैः सर्वगतस् त्वम् उच्यसे $ न वेत्सि भावस्थम् इमं जनं कथम् & इति स्वहस्ताल्लिखितश् च मुग्धया % रहस्य् उपालभ्यत चन्द्रशेखरः ॥ Ks_5.58 ॥ यदा च तस्याधिगमे जगत्पतेर् $ अपश्यद् अन्यं न विधिं विचिन्वती & तदा सहास्माभिर् अनुज्ञया गुरोर् % इयं प्रपन्ना तपसे तपोवनम् ॥ Ks_5.59 ॥ द्रुमेषु सख्या कृतजन्मसु स्वयं $ फलं तपःसाक्षिषु दृष्टम् एष्व् अपि & न च प्ररोहाभिमुखो ऽपि दृश्यते % मनोरथो ऽस्याः शशिमौलिसंश्रयः ॥ Ks_5.60 ॥ न वेद्मि स प्रार्थितदुर्लभः कदा $ सखीभिर् अस्रोत्तरम् ईक्षिताम् इमाम् & तपःकृशाम् अभ्युपपत्स्यते सखीं % वृषेव सीतां तदवग्रहक्षताम् ॥ Ks_5.61 ॥ अगूढसद्भावम् इतीङ्गितज्ञया $ निवेदितो नैष्ठिकसुन्दरस् तया & अयीदम् एवं परिहास इत्य् उमाम् % अपृच्छद् अव्यञ्जितहर्षलक्षणः ॥ Ks_5.62 ॥ अथाग्रहस्ते मुकुलीकृताङ्गुलौ $ समर्पयन्ती स्फटिकाक्षमालिकाम् & कथं चिद् अद्रेस् तनया मिताक्षरं % चिरव्यवस्थापितवाग् अभाषत ॥ Ks_5.63 ॥ यथा श्रुतं वेदविदां वर त्वया $ जनो ऽयम् उच्चैःपदलङ्घनोत्सुकः & तपः किलेदं तदवाप्तिसाधनं % मनोरथानाम् अगतिर् न विद्यते ॥ Ks_5.64 ॥ अथाह वर्णी विदितो महेश्वरस् $ तदर्थिनी त्वं पुनर् एव वर्तसे & अमङ्गलाभ्यासरतिं विचिन्त्य तं % तवानुवृत्तिं न च कर्तुम् उत्सहे ॥ Ks_5.65 ॥ अवस्तुनिर्बन्धपरे कथं नु ते $ करो ऽयम् आमुक्तविवाहकौतुकः & करेण शंभोर् वलयीकृताहिना % सहिष्यते तत्प्रथमावलम्बनम् ॥ Ks_5.66 ॥ त्वम् एव तावत् परिचिन्तय स्वयं $ कदा चिद् एते यदि योगम् अर्हतः & वधूदुकूलं कलहंसलक्षणं % गजाजिनं शोणितबिन्दुवर्षि च ॥ Ks_5.67 ॥ चतुष्कपुष्पप्रकराविकीर्णयोः $ परो ऽपि को नाम तवानुमन्यते & अलक्तकाङ्कानि पदानि पादयोर् % विकीर्णकेशासु परेतभूमिषु ॥ Ks_5.68 ॥ अयुक्तरूपं किम् अतः परं वद $ त्रिनेत्रवक्षः सुलभं तवापि यत् & स्तनद्वये ऽस्मिन् हरिचन्दनास्पदे % पदं चिताभस्मरजः करिष्यति ॥ Ks_5.69 ॥ इयं च ते ऽन्या पुरतो विडम्बना $ यद् ऊढया वारणराजहार्यया & विलोक्य वृद्धोक्षम् अधिष्ठितं त्वया % महाजनः स्मेरमुखो भविष्यति ॥ Ks_5.70 ॥ द्वयं गतं संप्रति शोचनीयतां $ समागमप्रार्थनया कपालिनः & कला च सा कान्तिमती कलावतस् % त्वम् अस्य लोकस्य च नेत्रकौमुदी ॥ Ks_5.71 ॥ वपुर् विरूपाक्षम् अलक्ष्यजन्मता $ दिगम्बरत्वेन निवेदितं वसु & वरेषु यद् बालमृगाक्षि मृग्यते % तद् अस्ति किं व्यस्तम् अपि त्रिलोचने ॥ Ks_5.72 ॥ निवर्तयास्माद् असदीप्सितान् मनः $ क्व तद्विधस् त्वं क्व च पुण्यलक्षणा & अपेक्ष्यते साधुजनेन वैदिकी % श्मशानशूलस्य न यूपसत्क्रिया ॥ Ks_5.73 ॥ इति द्विजातौ प्रतिकूलवादिनि $ प्रवेपमानाधरलक्ष्यकोपया & विकुञ्चितभ्रूलतम् आहिते तया % विलोचने तिर्यग् उपान्तलोहिते ॥ Ks_5.74 ॥ उवाच चैनं परमार्थतो हरं $ न वेत्सि नूनं यत एवम् आत्थ माम् & अलोकसामान्यम् अचिन्त्यहेतुकं % द्विषन्ति मन्दाश् चरितं महात्मनाम् ॥ Ks_5.75 ॥ विपत्प्रतीकारपरेण मङ्गलं $ निषेव्यते भूतिसमुत्सुकेन वा & जगच्छरण्यस्य निराशिषः सतः % किम् एभिर् आशोपहतात्मवृत्तिभिः ॥ Ks_5.76 ॥ अकिञ्चनः सन् प्रभवः स संपदां $ त्रिलोकनाथः पितृसद्मगोचरः & स भीमरूपः शिव इत्य् उदीर्यते % न सन्ति याथार्थ्यविदः पिनाकिनः ॥ Ks_5.77 ॥ विभूषणोद्भासि पिनद्धभोगि वा $ गजाजिनालम्बि दुकूलधारि वा & कपालि वा स्याद् अथ वेन्दुशेखरं % न विश्वमूर्तेर् अवधार्यते वपुः ॥ Ks_5.78 ॥ तदङ्गसंसर्गम् अवाप्य कल्पते $ ध्रुवं चिताभस्मरजो विशुद्धये & तथा हि नृत्याभिनयक्रियाच्युतं % विलिप्यते मौलिभिर् अम्बरौकसां ॥ Ks_5.79 ॥ असंपदस् तस्य वृषेण गच्छतः $ प्रभिन्नदिग्वारणवाहनो वृषा & करोति पादाव् उपगम्य मौलिना % विनिद्रमन्दाररजोरुणाङ्गुली ॥ Ks_5.80 ॥ विवक्षता दोषम् अपि च्युतात्मना $ त्वयैकम् ईशं प्रति साधु भाषितम् & यम् आमनन्त्य् आत्मभुवो ऽपि कारणं % कथं स लक्ष्यप्रभवो भविष्यति ॥ Ks_5.81 ॥ अलं विवादेन यथा श्रुतस् त्वया $ तथाविधस् तावद् अशेषम् अस्तु सः & ममात्र भावैकरसं मनः स्थितं % न कामवृत्तिर् वचनीयम् ईक्षते ॥ Ks_5.82 ॥ निवार्यताम् आलि किम् अप्य् अयं बटुः $ पुनर् विवक्षुः स्फुरितोत्तराधरः & न केवलं यो महतो ऽपभाषते % शृणोति तस्माद् अपि यः स पापभाक् ॥ Ks_5.83 ॥ इतो गमिश्याम्य् अथवेति वादिनी $ चचाल बाला स्तनभिन्नवल्कला & स्वरूपम् आस्थाय च तां कृतस्मितः % समाललम्बे वृषराजकेतनः ॥ Ks_5.84 ॥ तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर् $ निक्षेपणाय पदम् उद्धृतम् उद्वहन्ती & मार्गाचलव्यतिकराकुलितेव सिन्धुः % शैलाधिराजतनया न ययौ न तस्थौ ॥ Ks_5.85 ॥ अद्यप्रभृत्य् अवनताङ्गि तवास्मि दासः $ क्रीतस् तपोभिर् इति वादिनि चन्द्रमौलौ & अह्नाय सा नियमजं क्लमम् उत्ससर्ज % क्लेशः फलेन हि पुनर् नवतां विधत्ते ॥ Ks_5.86 ॥ __________________________________________________________________ अथ विश्वात्मने गौरी $ संदिदेश मिथः सखीम् & दाता मे भूभृतां नाथः % प्रमाणीक्रियताम् इति ॥ Ks_6.1 ॥ तया व्याहृतसंदेशा $ सा बभौ निभृता प्रिये & चूतयष्टिर् इवाभ्याष्ये % मधौ परभृतामुखी ॥ Ks_6.2 ॥ स तथेति प्रतिज्ञाय $ विसृज्य कथम् अप्य् उमाम् & ऋष्㤠ज्योतिर्मयान् सप्त % सस्मार स्मरशासनः ॥ Ks_6.3 ॥ ते प्रभामण्डलैर् व्योम $ द्योतयन्तस् तपोधनाः & सारुन्धतीकाः सपदि % प्रादुर् आसन् पुरः प्रभोः ॥ Ks_6.4 ॥ आप्लुतास् तीरमन्दार- $ कुसुमोत्किरवीचिषु & आकाशगङ्गास्रोतस्सु % दिङ्नागमदगन्धिषु ॥ Ks_6.5 ॥ मुक्तायज्ञोपवीतानि $ बिभ्रतो हैमवल्कलाः & रत्नाक्षसूत्राः प्रव्रज्यां % कल्पवृक्षा इवाश्रिताः ॥ Ks_6.6 ॥ अधःप्रवर्त्तिताश्वेन $ समावर्जितकेतुना & सहस्ररश्मिना शश्वत् % सप्रमाणम् उदीक्षिताः ॥ Ks_6.7 ॥ आसक्तबाहुलतया $ सार्धम् उद्धृतया भुवा & महावराहदंष्ट्रायां % विश्रान्ताः प्रलयापदि ॥ Ks_6.8 ॥ सर्गशेषप्रणयनाद् $ विश्वयोनेर् अनन्तरम् & पुरातनाः पुराविद्भिर् % धातार इति कीर्तिताः ॥ Ks_6.9 ॥ प्राक्तनानां विशुद्धानां $ परिपाकम् उपेयुषाम् & तपसाम् उपभुञ्जानाः % फलान्य् अपि तपस्विनः ॥ Ks_6.10 ॥ तेषां मध्यगता साध्वी $ पत्युः पादार्पितेक्षणा & साक्षाद् इव तपःसिद्धिर् % बभासे बह्व् अरुन्धती ॥ Ks_6.11 ॥ ताम् अगौरवभेदेन $ मुनींश् चापश्यद् ईश्वरः & स्त्री पुमान् इत्य् अनास्थैषा % वृत्तं हि महितं सताम् ॥ Ks_6.12 ॥ तद्दर्शनाद् अभूच् छम्भोर् $ भूयान् दारार्थम् आदरः & क्रियाणां खलु धर्म्याणां % सत्पत्न्यो मूलसाधनम् ॥ Ks_6.13 ॥ धर्मेणापि पदं शर्वे $ कारिते पार्वतीं प्रति & पूर्वापराधभीतस्य % कामस्योच्छ्वासितं मनः ॥ Ks_6.14 ॥ अथ ते मुनयः सर्वे $ मानयित्वा जगद्गुरुम् & इदम् ऊचुर् अनूचानाः % प्रीतिकण्टकितत्वचः ॥ Ks_6.15 ॥ यद् ब्रह्म सम्यग् आम्नातं $ यद् अग्नौ विधिना हुतम् & यच् च तप्तं तपस् तस्य % विपक्वं फलम् अद्य नः ॥ Ks_6.16 ॥ यद् अध्यक्षेण जगतां $ वयम् आरोपितास् त्वया & मनोरथस्याविषयं % मनोविषयम् आत्मनः ॥ Ks_6.17 ॥ यस्य चेतसि वर्तेथाः $ स तावत् कृतिनां वरः & किं पुनर् ब्रह्मयोनेर् यस् % तव चेतसि वर्तते ॥ Ks_6.18 ॥ सत्यम् अर्काच् च सोमाच् च $ परम् अध्यास्महे पदम् & अद्य तूच्चैस्तरं तस्मात् % स्मरणानुग्रहात् तव ॥ Ks_6.19 ॥ त्वत्संभावितम् आत्मानं $ बहु मन्यामहे वयम् & प्रायः प्रत्ययम् आधत्ते % स्वगुणेषूत्तमादरः ॥ Ks_6.20 ॥ या नः प्रीतिर् विरूपाक्ष $ त्वदनुध्यानसंभवा & सा किम् आवेद्यते तुभ्यम् % अन्तरात्मासि देहिनाम् ॥ Ks_6.21 ॥ साक्षाद् दृष्टो ऽसि न पुनर् $ विद्मस् त्वां वयम् अञ्जसा & प्रसीद कथयात्मानं % न धियां पथि वर्तसे ॥ Ks_6.22 ॥ किं येन सृजसि व्यक्तम् $ उत येन बिभर्षि तत् & अथ विश्वस्य संहर्ता % भागः कतम एष ते ॥ Ks_6.23 ॥ अथवा सुमहत्य् एषा $ प्रार्थना देव तिष्ठतु & चिन्तितोपस्थितांस् तावच् % छाधि नः करवाम किम् ॥ Ks_6.24 ॥ अथ मौलिगतस्येन्दोर् $ विशदैर् दशनांशुभिः & उपचिन्वन् प्रभां तन्वीं % प्रत्याह परमेश्वरः ॥ Ks_6.25 ॥ विदितं वो यथा स्वार्था $ न मे काश्चित् प्रवृत्तयः & ननु मूर्तिभिर् अष्टाभिर् % इत्थंभूतो ऽस्मि सूचितः ॥ Ks_6.26 ॥ सो ऽहं तृष्णातुरैर् वृष्टिं $ विद्युत्वान् इव चातकैः & अरिविप्रकृतैर् देवैः % प्रसूतिं प्रति याचितः ॥ Ks_6.27 ॥ अत आहर्तुम् इच्छामि $ पार्वतीम् आत्मजन्मने & उत्पत्तये हविर्भोक्तुर् % यजमान इवारणिम् ॥ Ks_6.28 ॥ ताम् अस्मदर्थे युष्माभिर् $ याचितव्यो हिमालयः & विक्रियायै न कल्पन्ते % संबन्धाः सदनुष्ठिताः ॥ Ks_6.29 ॥ उन्नतेन स्थितिमता $ धुरम् उद्वहता भुवः & तेन योजितसंबन्धं % वित्त माम् अप्य् अवञ्चितम् ॥ Ks_6.30 ॥ एवं वाच्यः स कन्यार्थम् $ इति वो नोपदिश्यते & भवत्प्रणीतम् आचारम् % आमनन्ति हि साधवः ॥ Ks_6.31 ॥ आर्याप्य् अरुन्धती तत्र $ व्यापारं कर्तुं अर्हति & प्रायेणैवंविधे कार्ये % पुरन्ध्रीणां प्रगल्भता ॥ Ks_6.32 ॥ तत् प्रयातौषधिप्रस्थं $ सिद्धये हिमवत्पुरम् & महाकोशीप्रपाते ऽस्मिन् % संगमः पुनर् एव नः ॥ Ks_6.33 ॥ तस्मिन् संयमिनाम् आद्ये $ जाते परिणयोन्मुखे & जहुः परिग्रहव्रीडां % प्राजापत्यास् तपस्विनः ॥ Ks_6.34 ॥ ततः परमम् इत्य् उक्त्वा $ प्रतस्थे मुनिमण्डलम् & भगवान् अपि संप्राप्तः % प्रथमोद्दिष्टम् आस्पदम् ॥ Ks_6.35 ॥ ते चाकाशम् असिश्यामम् $ उत्पत्य परमर्षयः & आसेदुर् ओषधिप्रस्थं % मनसा समरंहसः ॥ Ks_6.36 ॥ अलकाम् अतिवाह्येव $ वसतिं वसुसंपदाम् & स्वर्गाभिष्यन्दवमनं % कृत्वेवोपनिवेशितम् ॥ Ks_6.37 ॥ गङ्गास्रोतःपरिक्षिप्त- $ वप्रान्तर्ज्वलितौषधि & बृहन्मणिशिलासालं % गुप्ताव् अपि मनोहरम् ॥ Ks_6.38 ॥ जितसिंहभया नागा $ यत्राश्वा बिलयोनयः & यक्षाः किंपुरुषाः पौरा % योषितो वनदेवताः ॥ Ks_6.39 ॥ शिखरासक्तमेघानां $ व्यजन्ते यत्र वेश्मनाम् & अनुगर्जितसंदिग्धाः % करणैर् मुरजस्वनाः ॥ Ks_6.40 ॥ यत्र कल्पद्रुमैर् एव $ विलोलविटपांशुकैः & गृहयन्त्रपताकाश्रीर् % अपौरादरनिर्मिता ॥ Ks_6.41 ॥ यत्र स्फटिकहर्म्येषु $ नक्तम् आपानभूमिषु & ज्योतिषां प्रतिबिम्बानि % प्राप्नुवन्त्य् उपहारताम् ॥ Ks_6.42 ॥ यत्रौषधिप्रकाशेन $ नक्तं दर्शितसंचराः & अनभिज्ञास् तमिस्राणां % दुर्दिनेष्व् अभिसारिकाः ॥ Ks_6.43 ॥ यौवनान्तं वयो यस्मिन्न् $ आतङ्कः कुसुमायुधः & रतिखेदसमुत्पन्ना % निद्रा संज्ञाविपर्ययः ॥ Ks_6.44 ॥ भ्रूभेदिभिः सकम्पोष्ठैर् $ ललिताङ्गुलितर्जनैः & यत्र कोपैः कृताः स्त्रीणाम् % आप्रसादार्थिनः प्रियाः ॥ Ks_6.45 ॥ संतानकतरुच्छाया- $ सुप्तविद्याधराध्वगम् & यस्य चोपवनं बाह्यं % सुगन्धिर् गन्धमादनः ॥ Ks_6.46 ॥ अथ ते मुनयो दिव्याः $ प्रेक्ष्य हैमवतं पुरम् & स्वर्गाभिसंधिसुकृतं % वञ्चनाम् इव मेनिरे ॥ Ks_6.47 ॥ ते सद्मनि गिरेर् वेगाद् $ उन्मुखद्वाःस्थवीक्षिताः & अवतेरुर् जटाभारैर् % लिखितानलनिश्चलैः ॥ Ks_6.48 ॥ गगनाद् अवतीर्णा सा $ यथावृद्धपुरस्सरा & तोयान्तर् भास्करालीव % रेजे मुनिपरम्परा ॥ Ks_6.49 ॥ तान् अर्घ्यान् अर्घ्यम् आदाय $ दूरात् प्रत्युद्ययौ गिरिः & नमयन् सारगुरुभिः % पादन्यासैर् वसुन्धराम् ॥ Ks_6.50 ॥ धातुताम्राधरः प्रांशुर् $ देवदारुबृहद्भुजः & प्रकृत्यैव शिलोरस्कः % सुव्यक्तो हिमवान् इति ॥ Ks_6.51 ॥ विधिप्रयुक्तसत्कारैः $ स्वयं मार्गस्य दर्शकः & स तैर् आक्रमयाम् आस % शुद्धान्तं शुद्धकर्मभिः ॥ Ks_6.52 ॥ तत्र वेत्रासनासीनान् $ कृतासनपरिग्रहः & इत्य् उवाचेश्वरान् वाचं % प्राञ्जलिः पृथिवीधरः ॥ Ks_6.53 ॥ अपमेघोदयं वर्षम् $ अदृष्टकुसुमं फलम् & अतर्कितोपपन्नं वो % दर्शनं प्रतिभाति मे ॥ Ks_6.54 ॥ मूढं बुद्धम् इवात्मानं $ हैमीभूतम् इवायसम् & भूमेर् दिवम् इवारूढं % मन्ये भवदनुग्रहात् ॥ Ks_6.55 ॥ अद्यप्रभृति भूतानाम् $ अधिगम्यो ऽस्मि शुद्धये & यद् अध्यासितम् अर्हद्भिस् % तद् धि तीर्थं प्रचक्षते ॥ Ks_6.56 ॥ अवैमि पूतम् आत्मानं $ द्वयेनैव द्विजोत्तमाः & मूर्ध्नि गङ्गाप्रपातेन % धौतपादाम्भसा च वः ॥ Ks_6.57 ॥ जङ्गमं प्रैष्यभावे वः $ स्थावरं चरणाङ्कितम् & विभक्तानुग्रहं मन्ये % द्विरूपम् अपि मे वपुः ॥ Ks_6.58 ॥ भवत्संभावनोत्थाय $ परितोषाय मूर्च्छते & अपि व्याप्तदिगन्तानि % नाङ्गानि प्रभवन्ति मे ॥ Ks_6.59 ॥ न केवलं दरीसंस्थं $ भास्वतां दर्शनेन वः & अन्तर्गतम् अपास्तं मे % रजसो ऽपि परं तमः ॥ Ks_6.60 ॥ कर्तव्यं वो न पश्यामि $ स्याच् चेत् किं नोपपद्यते & शङ्के मत्पावनायैव % प्रस्थानं भवताम् इह ॥ Ks_6.61 ॥ तथापि तावत् कस्मिंश् चिद् $ आज्ञां मे दातुम् अर्हथ & विनियोगप्रसादा हि % किङ्कराः प्रभविष्णुषु ॥ Ks_6.62 ॥ एते वयम् अमी दाराः $ कन्येयं कुलजीवितम् & ब्रूत येनात्र वः कार्यम् % अनास्था बाह्यवस्तुषु ॥ Ks_6.63 ॥ इत्य् ऊचिवांस् तम् एवार्थं $ दरीमुखविसर्पिणा & द्विर् इव प्रतिशब्देन % व्याजहार हिमालयः ॥ Ks_6.64 ॥ अथाङ्गिरसम् अग्रण्यम् $ उदाहरणवस्तुषु & ऋषयश् चोदयाम् आसुः % प्रत्युवाच स भूधरम् ॥ Ks_6.65 ॥ उपपन्नम् इदं सर्वम् $ अतः परम् अपि त्वयि & मनसः शिखराणां च % सदृशी ते समुन्नतिः ॥ Ks_6.66 ॥ स्थाने त्वां स्थावरात्मानं $ विष्णुम् आहुस् तथा हि ते & चराचराणां भूतानां % कुक्षिर् आधारतां गतः ॥ Ks_6.67 ॥ गाम् अधास्यत् कथं नागो $ मृणालमृदुभिः फणैः & आ रसातलमूलात् त्वम् % अवालम्बिष्यथा न चेत् ॥ Ks_6.68 ॥ अच्छिन्नामलसंतानाः $ समुद्रोर्म्यनिवारिताः & पुनन्ति लोकान् पुण्यत्वात् % कीर्तयः सरितश् च ते ॥ Ks_6.69 ॥ यथैव श्लाघ्यते गङ्गा $ पादेन परमेष्ठिनः & प्रभवेण द्वितीयेन % तथैवोच्छिरसा त्वया ॥ Ks_6.70 ॥ तिर्यग् ऊर्ध्वम् अधस्ताच् च $ व्यापको महिमा हरेः & त्रिविक्रमोद्यतस्यासीत् % स च स्वाभाविकस् तव ॥ Ks_6.71 ॥ यज्ञभागभुजां मध्ये $ पदम् आतस्थुषा त्वया & उच्चैर् हिरण्मयं शृङ्गं % सुमेरोर् वितथीकृतम् ॥ Ks_6.72 ॥ काठिन्यं स्थावरे काये $ भवता सर्वम् अर्पितम् & इदं तु भक्तिनम्रं ते % सताम् आराधनं वपुः ॥ Ks_6.73 ॥ तद् आगमनकार्यं नः $ शृणु कार्यं तवैव तत् & श्रेयसाम् उपदेशात् तु % वयम् अत्रांशभागिनः ॥ Ks_6.74 ॥ अणिमादिगुणोपेतम् $ अस्पृष्टपुरुषान्तरम् & शब्दम् ईश्वर इत्य् उच्चैः % सार्धचन्द्रं बिभर्ति यः ॥ Ks_6.75 ॥ कल्पितान्योन्यसामर्थ्यैः $ पृथिव्यादिभिर् आत्मनि & येनेदं ध्रियते विश्वं % धुर्यैर् यानम् इवाध्वनि ॥ Ks_6.76 ॥ योगिनो यं विचिन्वन्ति $ क्षेत्राभ्यन्तरवर्तिनम् & अनावृत्तिभयं यस्य % पदम् आहुर् मनीषिणः ॥ Ks_6.77 ॥ स ते दुहितरं साक्षात् $ साक्षी विश्वस्य कर्मणः & वृणुते वरदः शंभुर् % अस्मत्संक्रामितैः पदैः ॥ Ks_6.78 ॥ तम् अर्थम् इव भारत्या $ सुतया योक्तुम् अर्हसि & अशोच्या हि पितुः कन्या % सद्भर्त्रे प्रतिपादिता ॥ Ks_6.79 ॥ यावद् एतानि भूतानि $ स्थावराणि चराणि च & मातरं कल्पयन्त्य् एनाम् % ईशो हि जगतः पिता ॥ Ks_6.80 ॥ प्रणम्य शितिकण्ठाय $ विबुधास् तदनन्तरम् & चरणौ रञ्जयन्त्य् अस्याश् % चूडामणिमरीचिभिः ॥ Ks_6.81 ॥ उमा वधूर् भवान् दाता $ याचितार इमे वयम् & वरः शंभुर् अलं ह्य् एष % त्वत्कुलोद्भूतये विधिः ॥ Ks_6.82 ॥ अस्तोतुः स्तूयमानस्य $ वन्द्यस्यानन्यवन्दिनः & सुतासंबन्धविधिना % भव विश्वगुरोर् गुरुः ॥ Ks_6.83 ॥ एवं वादिनि देवर्षौ $ पार्श्वे पितुर् अधोमुखी & लीलाकमलपत्राणि % गणयाम् आस पार्वती ॥ Ks_6.84 ॥ शैलः संपूर्णकामो ऽपि $ मेनामुखम् उदैक्षत & प्रायेण गृहिणीनेत्राः % कन्यार्थे हि कुटुम्बिनः ॥ Ks_6.85 ॥ मेने मेनापि तत् सर्वं $ पत्युः कार्यम् अभीप्सितम् & भवन्त्य् अव्यभिचारिण्यो % भर्तुर् इष्टे पतिव्रताः ॥ Ks_6.86 ॥ इदम् अत्रोत्तरं न्याय्यम् $ इति बुद्ध्या विमृश्य सः & आददे वचसाम् अन्ते % मङ्गलालङ्कृतां सुताम् ॥ Ks_6.87 ॥ एहि विश्वात्मने वत्से $ भिक्षासि परिकल्पिता & अर्थिनो मुनयः प्राप्तं % गृहमेधिफलं मया ॥ Ks_6.88 ॥ एतावद् उक्त्वा तनयाम् $ ऋषीन् आह महीधरः & इयं नमति वः सर्वांस् % त्रिलोचनवधूर् इति ॥ Ks_6.89 ॥ ईप्सितार्थक्रियोदारं $ ते ऽभिनन्द्य गिरेर् वचः & आशीर्भिर् एधयाम् आसुः % पुरःपाकाभिर् अम्बिकाम् ॥ Ks_6.90 ॥ तां प्रणामादरस्रस्त- $ जाम्बूनदवतंसकाम् & अङ्कम् आरोपयाम् आस % लज्जमानाम् अरुन्धती ॥ Ks_6.91 ॥ तन्मातरं चाश्रुमुखीं $ दुहितृस्नेहविक्लवाम् & वरस्यानन्यपूर्वस्य % विशोकाम् अकरोद् गुणैः ॥ Ks_6.92 ॥ वैवाहिकीं तिथिं पृष्टास् $ तत्क्षणं हरबन्धुना & ते त्र्यहाद् ऊर्ध्वम् आख्याय % चेलुश् चीरपरिग्रहाः ॥ Ks_6.93 ॥ ते हिमालयम् आमन्त्र्य $ पुनः प्रेक्ष्य च शूलिनम् & सिद्धं चास्मै निवेद्यार्थं % तद्विसृष्टाः खम् उद्ययुः ॥ Ks_6.94 ॥ पशुपतिर् अपि तान्य् अहानि कृच्छ्राद् $ अगमयद् अद्रिसुतासमागमोत्कः & कम् अपरम् अवशं न विप्रकुर्युर् % विभुम् अपि तं यद् अमी स्पृशन्ति भावाः ॥ Ks_6.95 ॥ __________________________________________________________________ अथौषधीनाम् अधिपस्य वृद्धौ $ तिथौ च जामित्रगुणान्वितायाम् & समेतबन्धुर् हिमवान् सुताया % विवाहदीक्षाविधिम् अन्वतिष्ठत् ॥ Ks_7.1 ॥ वैवाहिकैः कौतुकसंविधानैर् $ गृहे गृहे व्यग्रपुरंध्रिवर्गम् & आसीत् पुरं सानुमतो ऽनुरागाद् % अन्तःपुरं चैककुलोपमेयम् ॥ Ks_7.2 ॥ संतानकाकीर्णमहापथं तच् $ चीनांशुकैः कल्पितकेतुमालम् & भासा ज्वलत् काञ्चनतोरणानां % स्थानान्तरस्वर्ग इवाबभासे ॥ Ks_7.3 ॥ एकैव सत्याम् अपि पुत्रपङ्क्तौ $ चिरस्य दृष्टेव मृतोत्थितेव & आसन्नपाणिग्रहणेति पित्रोर् % उमा विशेषोच्छ्वसितं बभूव ॥ Ks_7.4 ॥ अङ्काद् ययाव् अङ्कम् उदीरिताशीः $ सा मण्डनान् मण्डनम् अन्वभुङ्क्त & संबन्धिभिन्नो ऽपि गिरेः कुलस्य % स्नेहस् तदेकायतनं जगाम ॥ Ks_7.5 ॥ मैत्रे मुहूर्ते शशलाञ्छनेन $ योगं गतासूत्तरफल्गुनीषु & तस्याः शरीरे प्रतिकर्म चक्रुर् % बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ Ks_7.6 ॥ सा गौरसिद्धार्थनिवेशवद्भिर् $ दूर्वाप्रवालैः प्रतिभिन्नरागम् & निर्नाभिकौशेयम् उपात्तबाणम् % अभ्यङ्गनेपथ्यम् अलञ्चकार ॥ Ks_7.7 ॥ बभौ च संपर्कम् उपेत्य बाला $ नवेन दीक्षाविधिसायकेन & करेण भानोर् बहुलावसाने % संधुक्ष्यमाणेव शशाङ्कलेखा ॥ Ks_7.8 ॥ तां लोध्रकल्केन हृताङ्गतैलाम् $ आश्यानकालेयकृताङ्गरागाम् & वासो वसानाम् अभिषेकयोग्यं % नार्यश् चतुष्काभिमुखं व्यनैषुः ॥ Ks_7.9 ॥ विन्यस्तवैदूर्यशिलातले ऽस्मिन्न् $ अविद्धमुक्ताफलभक्तिचित्रे & आवर्जिताष्टापदकुम्भतोयाः % सतूर्यम् एनां स्नपयां बभूवुः ॥ Ks_7.10 ॥ सा मङ्गलस्नानविशुद्धगात्री $ गृहीतपत्युद्गमनीयवस्त्रा & निर्वृत्तपर्जन्यजलाभिषेका % प्रफुल्लकाशा वसुधेव रेजे ॥ Ks_7.11 ॥ तस्मात् प्रदेशाच् च वितानवन्तं $ युक्तं मणिस्तम्भचतुष्टयेन & पतिव्रताभिः परिगृह्य निन्ये % कॢप्तासनं कौतुकवेदिमध्यम् ॥ Ks_7.12 ॥ तां प्राङ्मुखीं तत्र निवेश्य तन्वीं $ क्षणं व्यलम्बन्त पुरो निषण्णाः & भूतार्थशोभाह्रियमाणनेत्राः % प्रसाधने सन्निहिते ऽपि नार्यः ॥ Ks_7.13 ॥ धूपोष्मणा त्याजितम् आर्द्रभावं $ केशान्तम् अन्तःकुसुमं तदीयम् & पर्याक्षिपत् काचिद् उदारबन्धं % दूर्वावता पाण्डुमधूकदाम्ना ॥ Ks_7.14 ॥ विन्यस्तशुक्लागुरु चक्रुर् अस्या $ गोरोचनापत्रविभङ्गम् अङ्गम् & सा चक्रवाकाङ्कितसैकतायास् % त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ ॥ Ks_7.15 ॥ लग्नद्विरेफं परिभूय पद्मं $ समेघलेखं शशिनश् च बिम्बम् & तदाननश्रीर् अलकैः प्रसिद्धैश् % चिच्छेद सादृश्यकथाप्रसङ्गम् ॥ Ks_7.16 ॥ कर्णार्पितो लोध्रकषायरूक्षे $ गोरोचनाक्षेपनितान्तगौरे & तस्याः कपोले परभागलाभाद् % बबन्ध चक्षूंषि यवप्ररोहः ॥ Ks_7.17 ॥ रेखाबिभक्तश् च विभक्तगात्र्याः $ किंचिन्मधूच्छिष्टविमृष्टरागः & काम् अप्य् अभिख्यां स्फुरितैर् अपुष्यद् % आसन्नलावण्यफलो ऽध्ररोष्ठः ॥ Ks_7.18 ॥ पत्युः शिरश्चन्द्रकलाम् अनेन $ स्पृशेति सख्या परिहासपूर्वम् & सा रञ्जयित्वा चरणौ कृताशीर् % माल्येन तां निर्वचनं जघान ॥ Ks_7.19 ॥ तस्याः सुजातोत्पलपत्रकान्ते $ प्रसाधिकाभिर् नयने निरीक्ष्य & न चक्षुषोः कान्तिविशेषबुद्ध्या % कालाञ्जनं मङ्गलम् इत्य् उपात्तम् ॥ Ks_7.20 ॥ सा संभवद्भिः कुसुमैर् लतेव $ ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा & सरिद् विहङ्गैर् इव लीयमानैर् % आमुच्यमानाभरणा चकासे ॥ Ks_7.21 ॥ आत्मानम् आलोक्य च शोभमानम् $ आदर्शबिम्बे स्तिमितायताक्षी & हरोपयाने त्वरिता बभूव % स्त्रीणां प्रियालोकफलो हि वेषः ॥ Ks_7.22 ॥ अथाङ्गुलिभ्यां हरितालम् आर्द्रं $ माङ्गल्यम् आदाय मनःशिलां च & कर्णावसक्तामलदन्तपत्रं % माता तदीयं मुखम् उन्नमय्य ॥ Ks_7.23 ॥ उमास्तनोद्भेदम् अनुप्रवृद्धो $ मनोरथो यः प्रथमो बभूव & तम् एव मेना दुहितुः कथंचिद् % विवाहदीक्षातिलकं चकार ॥ Ks_7.24 ॥ बबन्ध चास्राकुलदृष्टिर् अस्याः $ स्थानान्तरे कल्पितसन्निवेशम् & धात्र्यङ्गुलीभिः प्रतिसार्यमाणम् % ऊर्णमयं कौतुकहस्तसूत्रम् ॥ Ks_7.25 ॥ क्षीरोदवेलेव सफेनपुञ्जा $ पर्याप्तचन्द्रेव शरत्त्रियामा & नवं नवक्षौमनिवासिनी सा % भूयो बभौ दर्पणम् आदधाना ॥ Ks_7.26 ॥ ताम् अर्चिताभ्यः कुलदेवताभ्यः $ कुलप्रतिष्ट्ःआं प्रणमय्य माता & अकारयत् कारयितव्यदक्षा % क्रमेण पादग्रहणं सतीनाम् ॥ Ks_7.27 ॥ अखण्डितं प्रेम लभस्व पत्युर् $ इत्य् उच्यते ताभिर् उमा स्म नम्रा & तया तु तस्यार्धशरीरभाजा % पश्चात्कृताः स्निग्धजनाशिषो ' पि ॥ Ks_7.28 ॥ इच्छाविभूत्योर् अनुरूपम् अद्रिस् $ तस्याः कृती कृत्यम् अशेषयित्वा & सभ्यः सभायां सुहृदास्थितायां % तस्थौ वृषाङ्कागमनप्रतीक्षः ॥ Ks_7.29 ॥ तावद् वरस्यापि कुबेरशैले $ तत्पूर्वपाणिग्रहणानुरूपम् & प्रसाधनं मातृभिर् आदृताभिर् % न्यस्तं पुरस्तात् पुरशासनस्य ॥ Ks_7.30 ॥ तद्गौरवान् मङ्गलमण्डनश्रीः $ सा पस्पृशे केवलम् ईश्वरेण & स्व एव वेषः परिणेतुर् इष्टं % भावान्तरं तस्य विभोः प्रपेदे ॥ Ks_7.31 ॥ बभूव भस्मैव सिताङ्गरागः $ कपालम् एवामलशेखरश्रीः & उपान्तभागेषु च रोचनाङ्को % गजाजिनस्यैव दुकूलभावः ॥ Ks_7.32 ॥ शङ्खान्तरद्योति विलोचनं यद् $ अन्तर्निविष्टामलपिङ्गतारम् & सान्निध्यपक्षे हरितालमय्यास् % तद् एव जातं तिलकक्रियायाः ॥ Ks_7.33 ॥ यथाप्रदेशं भुजगेश्वराणां $ करिश्यताम् आभरणान्तरत्वम् & शरीरमात्रं विकृतिं प्रपेदे % तथैव तस्थुः फणरत्नशोभाः ॥ Ks_7.34 ॥ दिवापि निष्ठ्यूतमरीचिभासा $ बाल्याद् अनाविष्कृतलाञ्छनेन & चन्द्रेण नित्यं प्रतिभिन्नमौलेश् % चूडामणेः किं ग्रहणं हरस्य ॥ Ks_7.35 ॥ इत्य् अद्भुतैकप्रभवः प्रभावात् $ प्रसिद्धनेपथ्यविधेर् विधाता & आत्मानम् आसन्नगणोपनीते % खड्गे निषक्तप्रतिमं ददर्श ॥ Ks_7.36 ॥ स गोपतिं नन्दिभुजावलम्बी $ शार्दूलचर्मान्तरितोरुपृष्ठम् & तद्भक्तिसंक्षिप्तबृहत्प्रमाणम् % आरुह्य कैलासम् इव प्रतस्थे ॥ Ks_7.37 ॥ तं मातरो देवम् अनुव्रजन्त्यः $ स्ववाहनक्षोभचलावतंसाः & मुखैः प्रभामण्डलरेणुगौरैः % पद्माकरं चक्रुर् इवान्तरीक्षम् ॥ Ks_7.38 ॥ तासां च पश्चात् कनकप्रभाणां $ काली कपालाभरणा चकासे & बलाकिनी नीलपयोदराजी % दूरं पुरःक्षिप्तशतह्रदेव ॥ Ks_7.39 ॥ ततो गणैः शूलभृतः पुरोगैर् $ उदीरितो मङ्गलतूर्यघोषः & विमानशृङ्गाण्य् अवगाहमानः % शशंस सेवावसरं सुरेभ्यः ॥ Ks_7.40 ॥ उपाददे तस्य सहस्ररश्मिस् $ त्वष्ट्रा नवं निर्मितम् आतपत्रम् & स तद्दुकूलाद् अविदूरमौलिर् % बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥ Ks_7.41 ॥ मूर्ते च गङ्गायमुने तदानीं $ सचामरे देवम् असेविषाताम् & समुद्रगारूपविपर्यये ऽपि % सहंसपाते इव लक्ष्यमाणे ॥ Ks_7.42 ॥ तम् अन्वगच्छत् प्रथमो विधाता $ श्रीवत्सलक्ष्मा पुरुषश् च साक्षात् & जयेति वाचा महिमानम् अस्य % संवर्धयन्त्या हविषेव वह्निम् ॥ Ks_7.43 ॥ एकैव मूर्तिर् बिभिदे त्रिधा सा $ सामान्यम् एषां प्रथमावरत्वम् & विष्णोर् हरस् तस्य हरिः कदाचिद् % वेधास् तयोस् ताव् अपि धातुर् आद्यौ ॥ Ks_7.44 ॥ तं लोकपालाः पुरुहूतमुख्याः $ श्रीलक्षणोत्सर्गविनीतवेषाः & दृष्टिप्रदाने कृतनन्दिसंज्ञास् % तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ Ks_7.45 ॥ कम्पेन मूर्ध्नः शतपत्रयोनिं $ वाचा हरिं वृत्रहणं स्मितेन & आलोकमात्रेण सुरान् अशेषान् % संभावयाम् आस यथाप्रधानम् ॥ Ks_7.46 ॥ तस्मै जयाशीः ससृजे पुरस्तात् $ सप्तर्षिभिस् तान् स्मितपूर्वम् आह & विवाहयज्ञे वितते ऽत्र यूयम् % अध्वर्यवः पूर्ववृता मयेति ॥ Ks_7.47 ॥ विश्वावसुप्राग्रहरैः प्रवीणैः $ संगीयमानत्रिपुरावदानः & अध्वानम् अध्वान्तविकारलङ्घ्यस् % ततार ताराधिपखण्डधारी ॥ Ks_7.48 ॥ खे खेलगामी तम् उवाह वाहः $ सशब्दचामीकरकिङ्किणीकः & तटाभिघाताद् इव लग्नपङ्के % धुन्वन् मुहुः प्रोतघने विषाणे ॥ Ks_7.49 ॥ स प्रापद् अप्राप्तपराभियोगं $ नगेन्द्रगुप्तं नगरं मुहूर्तात् & पुरो विलग्नैर् हरदृष्टिपातैः % सुवर्णसूत्रैर् इव कृष्यमाणः ॥ Ks_7.50 ॥ तस्योपकण्ठे घननीलकण्ट्ःअः $ कुतूहलाद् उन्मुखपौरदृष्टः & स्वबाणचिह्नाद् अवतीर्य मार्गाद् % आसन्नभूपृष्ठम् इयाय देवः ॥ Ks_7.51 ॥ तम् ऋद्धिमद्बन्धुजनाधिरूढैर् $ वृन्दैर् गजानां गिरिचक्रवर्ती & प्रत्युज्जगामागमनप्रतीतः % प्रफुल्लवृक्षैः कटकैर् इव स्वैः ॥ Ks_7.52 ॥ वर्गाव् उभौ देवमहीधराणां $ द्वारे पुरस्योद्घटितापिधाने & समीयतुर् दूरविसर्पिघोषौ % भिन्नैकसेतू पयसाम् इवौघौ ॥ Ks_7.53 ॥ ह्रीमान् अभूद् भूमिधरो हरेण $ त्रैलोक्यवन्द्येन कृतप्रणामः & पूर्वं महिम्ना स हि तस्य दूरम् % आवर्जितं नात्मशिरो विवेद ॥ Ks_7.54 ॥ स प्रीतियोगाद् विकसन्मुखश्रीर् $ जामातुर् अग्रेसरताम् उपेत्य & प्रावेशयन् मन्दिरम् ऋद्धम् एनम् % आगुल्फकीर्णापणमार्गपुष्पम् ॥ Ks_7.55 ॥ तस्मिन् मुहूर्ते पुरसुन्दरीणाम् $ ईशानसंदर्शनलालसानाम् & प्रासादमालासु बभूवुर् इत्थं % त्यक्तान्यकार्याणि विचेष्टितानि ॥ Ks_7.56 ॥ आलोकमार्गं सहसा व्रजन्त्या $ कयाचिद् उद्वेष्टनवान्तमाल्यः & बन्धुं न संभावित एव तावत् % करेण रुद्धो ऽपि न केशपाशः ॥ Ks_7.57 ॥ प्रसाधिकालम्बितम् अग्रपादम् $ आक्षिप्य काचिद् द्रवरागम् एव & उत्सृष्टलीलागतिर् आगवाक्षाद् % अलक्तकाङ्कां पदवीं ततान ॥ Ks_7.58 ॥ विलोचनं दक्षिणम् अञ्जनेन $ संभाव्य तद्वञ्चितवामनेत्रा & तथैव वातायनसंनिकर्षं % ययौ शलाकाम् अपरा वहन्ती ॥ Ks_7.59 ॥ जालान्तरप्रेषितदृष्तिर् अन्या $ प्रस्थानभिन्नां न बबन्ध नीवीम् & नाभिप्रविष्टाभरणप्रभेण % हस्तेन तस्थाव् अवलम्ब्य वासः ॥ Ks_7.60 ॥ अर्धाचिता सत्वरम् उत्थितायाः $ पदे पदे दुर्निमिते गलन्ती & कस्याश्चिद् आसीद् रशना तदानीम् % अङ्गुष्ठमूलार्पितसूत्रशेषा ॥ Ks_7.61 ॥ तासां मुखैर् आसवगन्धगर्भैर् $ व्याप्तान्तराः सान्द्रकुतूहलानाम् & विलोलनेत्रभ्रमरैर् गवाक्षाः % सहस्रपत्राभरणा इवासन् ॥ Ks_7.62 ॥ तावत् पताकाकुलम् इन्दुमौलिर् $ उत्तोरणं राजपथं प्रपेदे & प्रासादशृङ्गाणि दिवापि कुर्वञ् % ज्योत्स्नाभिषेकद्विगुणद्युतीनि ॥ Ks_7.63 ॥ तम् एकदृश्यं नयनैः पिबन्त्यो $ नार्यो न जग्मुर् विषयान्तराणि & तथा हि शेषेन्द्रियवृत्तिर् आसां % सर्वात्मना चक्षुर् इव प्रविष्टा ॥ Ks_7.64 ॥ स्थाने तपो दुश्चरम् एतदर्थम् $ अपर्णया पेलवयापि तप्तम् & या दास्यम् अप्य् अस्य लभेत नारी % सा स्यात् कृतार्था किम् उताङ्कशय्याम् ॥ Ks_7.65 ॥ परस्परेण स्पृहणीयशोभं $ न चेद् इदं द्वन्द्वम् अयोजयिष्यत् & अस्मिन् द्वये रूपविधानयत्नः % पत्युः प्रजानां विफलो ऽभविश्यत् ॥ Ks_7.66 ॥ न नूनम् आरूढरुषा शरीरम् $ अनेन दग्धं कुसुमायुधस्य & व्रीडाद् अमुं देवम् उदीक्ष्य मन्ये % संन्यस्तदेहः स्वयम् एव कामः ॥ Ks_7.67 ॥ अनेन संबन्धम् उपेत्य दिष्ट्या $ मनोरथप्रार्थितम् ईश्वरेण & मूर्धानम् आलि क्षितिधारणोच्चम् % उच्चैस्तरां वक्ष्यति शैलराजः ॥ Ks_7.68 ॥ इत्य् ओषधिप्रस्थविलासिनीनां $ शृण्वन् कथाः श्रोत्रसुखास् त्रिनेत्रः & केयूरचूर्णीकृतलाजमुष्टिं % हिमालयस्यालयम् आससाद ॥ Ks_7.69 ॥ तत्रावतीर्याच्युतदत्तहस्तः $ शरद्घनाद् दीधितिमान् इवोक्ष्णः & क्रान्तानि पूर्वं कमलासनेन % कक्ष्यान्तराण्य् अद्रिपतेर् विवेश ॥ Ks_7.70 ॥ तम् अन्वग् इन्द्रप्रमुखाश् च देवाः $ सप्तर्षिपूर्वाः परमर्षयश् च & गणाश् च गिर्यालयम् अभ्यगच्छन् % प्रशस्तम् आरम्भम् इवोत्तमार्थाः ॥ Ks_7.71 ॥ तत्रेश्वरो विष्टरभाग् यथावत् $ सरत्नम् अर्घ्यं मधुमच् च गव्यम् & नवे दुकूले च नगोपनीतं % प्रत्यग्रहीत् सर्वम् अमन्त्रवर्जम् ॥ Ks_7.72 ॥ दुकूलवासाः स वधूसमीपं $ निन्ये विनीतैर् अवरोधरक्षैः & वेलासमीपं स्फुटफेनराजिर् % नवैर् उदन्वान् इव चन्द्रपादैः ॥ Ks_7.73 ॥ तया प्रवृद्धाननचन्द्रकान्त्या $ प्रफुल्लचक्षुःकुमुदः कुमार्या & प्रसन्नचेतःसलिलः शिवो ऽभूत् % संसृज्यमानः शरदेव लोकः ॥ Ks_7.74 ॥ तयोः समापत्तिषु कातराणि $ किंचिद्व्यवस्थापितसंहृतानि & ह्रीयन्त्रणां तत्क्षणम् अन्वभूवन्न् % अन्योन्यलोलानि विलोचनानि ॥ Ks_7.75 ॥ तस्याः करं शैलगुरूपनीतं $ जग्राह ताम्राङ्गुलिम् अष्टमूर्त्तिः & उमातनौ गूढतनोः स्मरस्य % तच्छङ्किनः पूर्वम् इव प्ररोहम् ॥ Ks_7.76 ॥ रोमोद्गमः प्रादुर् अभूद् उमायाः $ स्विन्नाङ्गुलिः पुङ्गवकेतुर् आसीत् & वृत्तिस् तयोः पाणिसमागमेन % समं विभक्तेव मनोभवस्य ॥ Ks_7.77 ॥ प्रयुक्तपाणिग्रहणं यद् अन्यद् $ वधूवरं पुष्यति कान्तिम् अग्र्याम् & सान्निध्ययोगाद् अनयोस् तदानीं % किं कथ्यते श्रीर् उभयस्य तस्य ॥ Ks_7.78 ॥ प्रदक्षिणप्रक्रमणात् कृशानोर् $ उदर्चिषस् तन् मिथुनं चकासे & मेरोर् उपान्तेष्व् इव वर्तमानम् % अन्योन्यसंसक्तम् अहस्त्रियामम् ॥ Ks_7.79 ॥ तौ दम्पती त्रिः परिणीय वह्निम् $ कराग्रसंस्पर्शनिमीलिताक्षीम् & तां कारयाम् आस वधूं पुरोधास् % तस्मिन् समिद्धार्चिषि लाजमोक्षम् ॥ Ks_7.80 ॥ सा लाजधूमाञ्जलिम् इष्टगन्धं $ गुरूपदेशाद् वदनं निनाय & कपोलसंसर्पिशिखः स तस्या % मुहूर्तकर्णोत्पलतां प्रपेदे ॥ Ks_7.81 ॥ तद् ईषदार्द्रारुणगण्डलेखम् $ उच्छ्वासिकालाञ्जनरागम् अक्ष्णोः & वधूमुखं क्लान्तयवावतंसम् % आचारधूमग्रहणाद् बभूव ॥ Ks_7.82 ॥ वधूं द्विजः प्राह तवैष वत्से $ वह्निर् विवाहं प्रति पूर्वसाक्षी & शिवेन भर्त्रा सह धर्मचर्या % कार्या त्वया मुक्तविचारयेति ॥ Ks_7.83 ॥ आलोचनान्तं श्रवणे वितत्य $ पीतं गुरोस् तद्वचनं भवान्या & निदाघकालोल्बणतापयेव % माहेन्द्रम् अम्भः प्रथमं पृथिव्या ॥ Ks_7.84 ॥ ध्रुवेण भर्त्रा ध्रुवदर्शनाय $ प्रयुज्यमाना प्रियदर्शनेन & सा दृष्ट इत्य् आननम् उन्नमय्य % ह्रीसन्नकण्ठी कथम् अप्य् उवाच ॥ Ks_7.85 ॥ इत्थं विधिज्ञेन पुरोहितेन $ प्रयुक्तपाणिग्रहणोपचारौ & प्रणेमतुस् तौ पितरौ प्रजानां % पद्मासनस्थाय पितामहाय ॥ Ks_7.86 ॥ वधूर् विधात्रा प्रतिनन्द्यते स्म $ कल्याणि वीरप्रसवा भवेति & वाचस्पतिः सन्न् अपि सो ऽष्टमूर्त्तव् % आशास्य चिन्तास्तिमितो बभूव ॥ Ks_7.87 ॥ कॢप्तोपचारां चतुरस्रवेदीं $ ताव् एत्य पश्चाट् कनकासनस्थौ & जायापती लौकिकम् एषितव्यम् % आर्द्राक्षतारोपणम् अन्वभूताम् ॥ Ks_7.88 ॥ पत्रान्तलग्नैर् जलबिन्दुजालैर् $ आकृष्टमुक्ताफलजालशोभम् & तयोर् उपर्य् आयतनालदण्डम् % आधत्त लक्ष्मीः कमलातपत्रम् ॥ Ks_7.89 ॥ द्विधा प्रयुक्तेन च वाङ्मयेन $ सरस्वती तन् मिथुनं नुनाव & संस्कारपूतेन वरं वरेण्यं % वधूं सुखग्राह्यनिबन्धनेन ॥ Ks_7.90 ॥ तौ सन्धिषु व्यञ्जितवृत्तिभेदं $ रसान्तरेषु प्रतिबद्धरागम् & अपश्यताम् अप्सरसां मुहूर्तं % प्रयोगम् आद्यं ललिताङ्गहारम् ॥ Ks_7.91 ॥ देवास् तदन्ते हरम् ऊढभार्यं $ किरीटबद्धाञ्जलयो निपत्य & शापावसाने प्रतिपन्नमूर्त्तेर् % ययाचिरे पञ्चशरस्य सेवाम् ॥ Ks_7.92 ॥ तस्यानुमेने भगवान् विमन्युर् $ व्यापारम् आत्मन्य् अपि सायकानाम् & काले प्रयुक्ता खलु कार्यविद्भिर् % विज्णापना भर्तृषु सिद्धिम् एति ॥ Ks_7.93 ॥ अथ विबुधगणांस् तान् इन्दुमौलिर् विसृज्य $ क्षितिधरपतिकन्याम् आददानः करेण & कनककलशरक्शाभक्तिशोभासनाथं % क्षितिविरचितशय्यं कौतुकागारम् आगात् ॥ Ks_7.94 ॥ नवपरिणयलज्जाभूषणां तत्र गौरीं $ वदनम् अपहरन्तीं तत्कृतोत्क्षेपम् ईशः & अपि शयनसखीभ्यो दत्तवाचं कथंचित् % प्रमथमुखविकारैर् हासयाम् आस गूढम् ॥ Ks_7.95 ॥ __________________________________________________________________ पाणिपीडनविधेर् अनन्तरं $ शैलराजदुहितुर् हरं प्रति & भावसाध्वसपरिग्रहाद् अभूत् % कामदोहदमनोहरं वपुः ॥ Ks_8.1 ॥ व्याहृता प्रतिवचो न सन्दधे $ गन्तुम् ऐच्छद् अवलम्बितांशुका & सेवते स्म शयनं पराङ्मुखी % सा तथापि रतये पिनाकिनः ॥ Ks_8.2 ॥ कैतवेन शयिते कुतूहलात् $ पार्वती प्रतिमुखं निपातितम् & चक्षुर् उन्मिषति सस्मितं प्रिये % विद्युदाहतम् इव न्यमीलयत् ॥ Ks_8.3 ॥ नाभिदेशनिहितः सकम्पया $ शङ्करस्य रुरुधे तया करः & तद्दुकूलम् अथ चाभवत् स्वयं % दूरम् उच्छ्वसितनीविबन्धनम् ॥ Ks_8.4 ॥ एवम् आलि निगृहीतसाध्वसं $ शङ्करो रहसि सेव्यताम् इति & सा सखीभिर् उपदिष्टम् आकुला % नास्मरत् प्रमुखवर्तिनि प्रिये ॥ Ks_8.5 ॥ अप्य् अवस्तुनि कथाप्रवृत्तये $ प्रश्नतत्परम् अनङ्गशासनम् & वीक्षितेन परिगृह्य पार्वती % मूर्धकम्पमयम् उत्तरं ददौ ॥ Ks_8.6 ॥ शूलिनः करतलद्वयेन सा $ संनिरुध्य नयने हृतांशुका & तस्य पश्यति ललाटलोचने % मोघयत्नविधुरा रहस्य् अभूत् ॥ Ks_8.7 ॥ चुम्बनेष्व् अधरदानवर्जितं $ सन्नहस्तम् अदयोपगूहने & क्लिष्टमन्मथम् अपि प्रियं प्रभोर् % दुर्लभप्रतिकृतं वधूरतम् ॥ Ks_8.8 ॥ यन् मुखग्रहणम् अक्षताधरं $ दत्तम् अव्रणपदं नखं च यत् & यद् रतं च सदयं प्रियस्य तत् % पार्वती विषहते स्म नेतरत् ॥ Ks_8.9 ॥ रात्रिवृत्तम् अनुयोक्तुम् उद्यतं $ सा विभातसमये सखीजनम् & नाकरोद् अपकुतूहलं ह्रिया % शंसितुं च हृदयेन तत्वरे ॥ Ks_8.10 ॥ दर्पणे च परिभोगदर्शिनी $ पृष्ठतः प्रणयिनो निषेदुषः & प्रेक्ष्य बिम्बम् अनु बिम्बम् आत्मनः % कानि कानि न चकार लज्जया ॥ Ks_8.11 ॥ नीलकण्ठपरिभुक्तयौवनां $ तां विलोक्य जननी समाश्वसत् & भर्तृवल्लभतया हि मानसीं % मातुर् अस्यति शुचं वधूजनः ॥ Ks_8.12 ॥ वासराणि कतिचित् कथञ्चन $ स्थाणुना रतम् अकारि चानया & ज्ञातमन्मथरसा शनैः शनैः % सा मुमोच रतिदुःखशीलताम् ॥ Ks_8.13 ॥ सस्वजे प्रियम् उरोनिपीडिता $ प्रार्थितं मुखम् अनेन नाहरत् & मेखलापणयलोलतां गतं % हस्तम् अस्य शिथिलं रुरोध सा ॥ Ks_8.14 ॥ भावसूचितम् अदृष्टविप्रियं $ चाटुमत् क्षणवियोगकातरम् & कैश्चिद् एव दिवसैस् तदा तयोः % प्रेम रूढम् इतरेतराश्रयम् ॥ Ks_8.15 ॥ तं यथात्मसदृशं वरं वधूर् $ अन्वरज्यत वरस् तथैव ताम् & सागराद् अनपगा हि जाह्नवी % सो ऽपि तन्मुखरसैकनिर्वृतिः ॥ Ks_8.16 ॥ शिष्यतां निधुवनोपदेशिनः $ शङ्करस्य रहसि प्रपन्नया & शिक्षितं युवतिनैपुणं तया % यत् तद् एव गुरुदक्षिणीकृतम् ॥ Ks_8.17 ॥ दष्टमुक्तम् अधरोष्ठम् आम्बिका $ वेदनाविधुतहस्तपल्लवा & शीतलेन निरवापयत् क्षणं % मौलिचन्द्रशकलेन शूलिनः ॥ Ks_8.18 ॥ चुम्बनादलकचूर्णदूषितं $ शङ्करो ऽपि नयनं ललाटजम् & उच्छ्वसत्कमलगन्धये ददौ % पार्वतीवदनगन्धवाहिने ॥ Ks_8.19 ॥ एवम् इन्द्रियसुखस्य वर्त्मनः $ सेवनाद् अनुगृहीतमन्मथः & शैलराजभवने सहोमया % मासमात्रम् अवसद् वृषध्वजः ॥ Ks_8.20 ॥ सो ऽनुमान्य हिमवन्तम् आत्मभूर् $ आत्मजाविरहदुःखखेदितम् & तत्र तत्र विजहार संपतन्न् % अप्रमेयगतिना ककुद्मता ॥ Ks_8.21 ॥ मेरुम् एत्य मरुदाशुगोक्षकः $ पार्वतीस्तनपुरस्कृतान् कृती & हेमपल्लवविभङ्गसंस्तरान् % अन्वभूत् सुरतमर्दनक्षमान् ॥ Ks_8.22 ॥ पद्मनाभचरणाङ्किताश्मसु $ प्राप्तवत्स्व् अमृतविप्रुषो नवाः & मन्दरस्य कटकेषु चावसत् % पार्वतीवदनपद्मषट्पदः ॥ Ks_8.23 ॥ वारणध्वनितभीतया तया $ कण्ठसक्तघनबाहुबन्धनः & एकपिङ्गलगिरौ जगद्गुरुर् % निर्विवेश विशदाः शशिप्रभाः ॥ Ks_8.24 ॥ तस्य जातु मलयस्थलीरते $ धूतचन्दनलतः प्रियाक्लमम् & आचचाम सलवङ्गकेसरश् % चाटुकार इव दक्षिणानिलः ॥ Ks_8.25 ॥ हेमतामरसताडितप्रिया $ तत्कराम्बुविनिमीलितेक्षणा & खे व्यगाहत तरङ्गिणीम् उमा % मीनपङ्क्तिपुनरुक्तमेखला ॥ Ks_8.26 ॥ तां पुलोमतनयालकोचितैः $ पारिजातकुसुमैः प्रसाधयन् & नन्दने चिरम् अयुग्मलोचनः % सस्पृहं सुरवधूभिर् ईक्षितः ॥ Ks_8.27 ॥ इत्य् अभौमम् अनुभूय शङ्करः $ पार्थिवं च दयितासखः सुखम् & लोहितायति कदाचिद् आतपे % गन्धमादनगिरिं व्यगाहत ॥ Ks_8.28 ॥ तत्र काञ्चनशिलातलाश्रयो $ नेत्रगम्यम् अवलोक्य भास्करम् & दक्षिणेतरभुजव्यपाश्रयां % व्याजहार सहधर्मचारिणीम् ॥ Ks_8.29 ॥ पद्मकान्तिम् अरुणत्रिभागयोः $ संक्रमय्य तव नेत्रयोर् इव & संक्षये जगद् इव प्रजेश्वरः % संहरत्य् अहर् असाव् अहर्पतिः ॥ Ks_8.30 ॥ सीकरव्यतिकरं मरीचिभिर् $ दूरयत्य् अवनते विवस्वति & इन्द्रचापपरिवेषशून्यतां % निर्झरास् तव पितुर् व्रजन्त्य् अमी ॥ Ks_8.31 ॥ दष्टतामरसकेसरस्रजोः $ क्रन्दतोर् विपरिवृत्तकण्ठयोः & निघ्नयोः सरसि चक्रवाकयोर् % अल्पम् अन्तरम् अनल्पतां गतम् ॥ Ks_8.32 ॥ स्थानम् आह्निकम् अपास्य दन्तिनः $ सल्लकीविटपभङ्गवासितम् & आविभातचरणाय गृह्णाते % वारि वारिरुहबद्धषट्पदम् ॥ Ks_8.33 ॥ पश्य पश्चिमदिगन्तलम्बिना $ निर्मितं मितकथे विवस्वता & दीर्घया प्रतिमया सरो ऽम्भसां % तापनीयम् इव सेतुबन्धनम् ॥ Ks_8.34 ॥ उत्तरन्ति विनिकीर्य पल्वलं $ गाढपङ्क्तम् अतिवाहितातपाः & दंष्ट्रिणो वनवराहयूथपा % दष्टभङ्गुरबिसाङ्कुरा इव ॥ Ks_8.35 ॥ एष वृक्षशिखरे कृतास्पदो $ जातरूपरसगौरमण्डलः & हीयमानम् अहर् अत्ययातपं % पीवरोरु पिबतीव बर्हिणः ॥ Ks_8.36 ॥ पूर्वभागतिमिरप्रवृत्तिभिर् $ व्यक्तपङ्कम् इव जातम् एकतः & खं हृतातपजलं विवस्वता % भाति किञ्चिद् इव शेषवत् सरः ॥ Ks_8.37 ॥ आविशद्भिर् उटजाङ्गणं मृगैर् $ मूलसेकसरसैश् च वृक्षकैः & आश्रमाः प्रविशदग्निधेनवो % बिभ्रति श्रियम् उदीरिताग्नयः ॥ Ks_8.38 ॥ बद्धकोशम् अपि तिष्ठति क्षणं $ सावशेषविवरं कुशेशयम् & षट्पदाय वसतिं ग्रहीष्यते % प्रीतिपूर्वम् इव दातुम् अन्तरम् ॥ Ks_8.39 ॥ दूरमग्रपरिमेयरश्मिना $ वारुणी दिग् अरुणेन भानुना & भाति केसरवतेव मण्डिता % बन्धुजीवतिलकेन कन्यका ॥ Ks_8.40 ॥ सामभिः सहचराः सहस्रशः $ स्यन्दनाश्वहृदयङ्गमस्वरैः & भानुम् अग्निपरिकीर्णतेजसं % संस्तुवन्ति किरणोष्मपायिनः ॥ Ks_8.41 ॥ सो ऽयम् आनतशिरोधरैर् हयैः $ कर्णचामरविघट्टितेक्षणैः & अस्तम् एति युगभुग्नकेसरैः % संनिधाय दिवसं महोदधौ ॥ Ks_8.42 ॥ खं प्रसुप्तम् इव संस्थिते रवौ $ तेजसो महत ईदृशी गतिः & तत् प्रकाशयति यावद् उद्गतं % मीलनाय खलु तावतश् च्युतम् ॥ Ks_8.43 ॥ संध्ययाप्य् अनुगतं raver vapur $ vandyam अस्तशिखरे समर्पितम् & येन पूर्वम् उदये पुरस्कृता % नानुयास्यति कथं तम् आपदि ॥ Ks_8.44 ॥ रक्तपीतकपिशाः पयोमुचां $ कोटयः कुटिलकेशि भान्त्य् अमूः & द्रक्ष्यसि त्वम् इति संध्ययानया % वर्तिकाभिर् इव साधुमण्डिताः ॥ Ks_8.45 ॥ सिंहकेसरसटासु भूभृतां $ पल्लवप्रसविषु द्रुमेषु च & पश्य धातुशिखरेषु भानुना % संविभक्तम् इव सांध्यम् आतपम् ॥ Ks_8.46 ॥ अद्रिराजतनये तपस्विनः $ पावनाम्बुविहिताञ्जलिक्रियाः & ब्रह्म गूढम् अभिसंध्यम् आदृताः % शुद्धये विधिविदो गृणन्त्य् अमी ॥ Ks_8.47 ॥ तन् मुहूर्त्तम् अनुमन्तुम् अर्हसि $ प्रस्तुताय नियमाय माम् अपि & त्वां विनोदनिपुणः सखीजनो % वल्गुवादिनि विनोदयिष्यति ॥ Ks_8.48 ॥ निर्विभुज्य दशनच्छदं ततो $ वाचि भर्तुर् अवधीरणापरा & शैलराजतनया समीपगाम् % आललाप विजयाम् अहेतुकम् ॥ Ks_8.49 ॥ ईश्वरो ऽपि दिवसात्ययोचितं $ मन्त्रपूर्वम् अनुतस्थिवान् विधिम् & पार्वतीम् अवचनाम् असूयया % प्रत्युपेत्य पुनर् आह सस्मितम् ॥ Ks_8.50 ॥ मुञ्च कोपम् अनिमित्तकोपने $ संध्यया प्रणमितो ऽस्मि नान्यया & किं न वेत्सि सहधर्मचारिणं % चक्रवाकसमवृत्तिम् आत्मनः ॥ Ks_8.51 ॥ निर्मितेषु पितृषु स्वयंभुवा $ या तनुः सुतनु पूर्वम् उज्झिता & सेयम् अस्तम् उदयं च सेवते % तेन मानिनि ममात्र गौरवम् ॥ Ks_8.52 ॥ ताम् इमां तिमिरवृद्धिपीडितां $ शैलराजतनये ऽधुना स्थिताम् & एकतस् तटतमालमालिनीं % पश्य धातुरसनिम्नगाम् इव ॥ Ks_8.53 ॥ सान्ध्यम् अस्तमितशेषम् आतपं $ रक्तलेखम् अपरा बिभर्ति दिक् & सांपरायवसुधा सशोणितं % मण्डलाग्रम् इव तिर्यगुज्झितम् ॥ Ks_8.54 ॥ यामिनीदिवससन्धिसम्भवे $ तेजसि व्यवहिते सुमेरुणा & एतद् अन्धतमसं निरङ्कुशं % दिक्षु दीर्घनयने विजृम्भते ॥ Ks_8.55 ॥ नोर्ध्वम् ईक्षणगतिर् न चाप्य् अधो $ नाभितो न पुरतो न पृष्ठतः & लोक एष तिमिरौघवेष्टितो % गर्भवास इव वर्तते निशि ॥ Ks_8.56 ॥ शुद्धम् आविलम् अवस्थितं चलं $ वक्रम् आर्जवगुणान्वितं च यत् & सर्वम् एव तमसा समीकृतं % धिङ् महत्त्वम् असतां हृतान्तरम् ॥ Ks_8.57 ॥ नूनम् उन्नमति यज्वनां पतिः $ शार्वरस्य तमसो निषिद्धये & पुण्डरीकमुखि पूर्वदिङ्मुखं % कैतकैर् इव रजोभिर् आवृतम् ॥ Ks_8.58 ॥ मन्दरान्तरितमूर्तिना निशा $ लक्ष्यते शशभृता सतारका & त्वं मया प्रियसखीसमागता % श्रोष्यतेव वचनानि पृष्ठतः ॥ Ks_8.59 ॥ रुद्धनिर्गमनम् आ दिनक्षयात् $ पूर्वदृष्टतनुचन्द्रिकास्मितम् & एतद् उद्गिरति चन्द्रमण्डलं % दिग्रहस्यम् इव रात्रिचोदितम् ॥ Ks_8.60 ॥ पश्य पक्वफलिनीफलत्विषा $ बिम्बलाञ्छितवियत्सरो ऽम्भसा & विप्रकृष्टविवरं हिमांशुना % चक्रवाकमिथुनं विडम्ब्यते ॥ Ks_8.61 ॥ शक्यम् ओषधिपतेर् नवोदयाः $ कर्णपूररचनाकृते तव & अप्रगल्भयवसूचिकोमलाश् % छेत्तुम् अग्रनखसंपुटैः कराः ॥ Ks_8.62 ॥ अङ्गुलीभिर् इव केशसंचयं $ सन्निगृह्य तिमिरं मरीचिभिः & कुड्मलीकृतसरोजलोचनं % चुम्बतीव रजनीमुखं शशी ॥ Ks_8.63 ॥ पश्य पार्वति नवेन्दुरश्मिभिः $ सामिभिन्नतिमिरं नभस्तलम् & लक्ष्यते द्विरदभोगदूषितं % संप्रसीदद् इव मानसं सरः ॥ Ks_8.64 ॥ रक्तभावम् अपहाय चन्द्रमा $ जात एष परिशुद्धमण्डलः & विक्रिया न खलु कालदोषजा % निर्मलप्रकृतिषु स्थिरोदया ॥ Ks_8.65 ॥ उन्नतेषु शशिनः प्रभा स्थिता $ निम्नसंश्रयपरं निशातमः & नूनम् आत्मसदृशी प्रकल्पिता % वेधसेह गुणदोषयोर् गतिः ॥ Ks_8.66 ॥ चन्द्रपादजनितप्रवृत्तिभिश् $ चन्द्रकान्तजलबिन्दुभिर् गिरिः & मेखलातरुषु निद्रितान् अमून् % बोधयत्य् असमये शिखण्डिनः ॥ Ks_8.67 ॥ कल्पवृक्षशिखरेषु संप्रति $ प्रस्फुरद्भिर् इव पश्य सुन्दरि & हारयष्टिगणनाम् इवांशुभिः % कर्तुम् आगतकुतूहलः शशी ॥ Ks_8.68 ॥ उन्नतावनतभाववत्तया $ चन्द्रिका सतिमिरा गिरेर् इयम् & भक्तिभिर् बहुविधाभिर् अर्पिता % भाति भूतिर् इव मत्तदन्तिनः ॥ Ks_8.69 ॥ एतद् उच्छ्वसितपीतम् ऐन्दवं $ वोढुम् अक्षमम् इव प्रभारसम् & मुक्तषट्पदविरावम् अञ्जसा % भिद्यते कुमुदम् आ निबन्धनात् ॥ Ks_8.70 ॥ पश्य कल्पतरुलम्बि शुद्धया $ ज्योत्स्नया जनितरूपसंशयम् & मारुते चलति चण्डि केवलं % व्यज्यते विपरिवृत्तम् अंशुकम् ॥ Ks_8.71 ॥ शक्यम् अङ्गुलिभिर् उद्धृतैर् अधः $ शाखिनां पतितपुष्पपेशलैः & पत्रजर्जरशशिप्रभालवैर् % एभिर् उत्कचयितुं तवालकान् ॥ Ks_8.72 ॥ एष चारुमुखि योगतारया $ युज्यते तरलबिम्बया शशी & साध्वसाद् उपगतप्रकम्पया % कन्ययेव नवदीक्षया वरः ॥ Ks_8.73 ॥ पाकभिन्नशरकाण्डगौरयोर् $ उल्लसत्प्रतिकृतिप्रसन्नयोः & रोहतीव तव गण्डलेखयोश् % चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका ॥ Ks_8.74 ॥ लोहितार्कमणिभाजनार्पितं $ कल्पवृक्षमधु बिभ्रती स्वयम् & त्वाम् इयं स्थितिमतीम् उपस्थिता % गन्धमादनवनाधिदेवता ॥ Ks_8.75 ॥ आर्द्रकेसरसुगन्धि ते मुखं $ मत्तरक्तनयनं स्वभावतः & अत्र लब्धवसतिर् गुणान्तरं % किं विलासिनि मदः करिष्यति ॥ Ks_8.76 ॥ मान्यभक्तिर् अथवा सखीजनः $ सेव्यताम् इदम् अनङ्गदीपनम् & इत्य् उदारम् अभिधाय शङ्करस् % ताम् अपाययत पानम् अम्बिकाम् ॥ Ks_8.77 ॥ पार्वती तदुपयोगसम्भवां $ विक्रियाम् अपि सतां मनोहराम् & अप्रतर्क्यविधियोगनिर्मिताम् % आम्रतेव सहकारतां ययौ ॥ Ks_8.78 ॥ तत्क्षणं विपरिवर्तितह्रियोर् $ नेष्यतोः शयनम् इद्धरागयोः & सा बभूव वशवर्तिनी द्वयोः % शूलिनः सुवदना मदस्य च ॥ Ks_8.79 ॥ घूर्णमाननयनं स्खलत्कथं $ स्वेदिबिन्दुमद् अकारणस्मितम् & आननेन न तु तावद् ईश्वरश् % चक्षुषा चिरम् उमामुखं पपौ ॥ Ks_8.80 ॥ तां विलम्बितपनीयमेखलाम् $ उद्वहञ् जघनभारदुर्वहाम् & ध्यानसंभृतविभूतिर् ईश्वरः % प्राविशन् मणिशिलागृहं रहः ॥ Ks_8.81 ॥ तत्र हंसधवलोत्तरच्छदं $ जाह्नवीपुलिनचारुदर्शनम् & अध्यशेत शयनं प्रियासखः % शारदाभ्रम् इव रोहिणीपतिः ॥ Ks_8.82 ॥ क्लिष्टकेशम् अवलुप्तचन्दनं $ व्यत्ययार्पितनखं समत्सरम् & तस्य तच् छिदुरमेखलागुणं % पार्वतीरतम् अभून् न तृप्तये ॥ Ks_8.83 ॥ केवलं प्रियतमादयालुना $ ज्योतिषाम् अवनतासु पङ्क्तिषु & तेन तत्परिगृहीतवक्षसा % नेत्रमीलनकुतूहलं कृतम् ॥ Ks_8.84 ॥ स व्यबुध्यत बुधस्तवोचितः $ शतकुम्भकमलाकरैः समम् & मूर्च्छनापरिगृहीतकैशिकैः % किन्नरैर् उषसि गीतमङ्गलः ॥ Ks_8.85 ॥ तौ क्षणं शिथिलितोपगूहनौ $ दम्पती चलितमानसोर् मयः & पद्मभेदपिशुनाः सिषेविरे % गन्धमादनवनान्तमारुताः ॥ Ks_8.86 ॥ ऊरुमूलनखमार्गराजिभिस् $ तत्क्षणं हृतविलोचनो हरः & वाससः प्रशिथिलस्य संयमं % कुर्वतीं प्रियतमाम् अवारयत् ॥ Ks_8.87 ॥ स प्रजागरकषायलोचनं $ गाढदन्तपदताडिताधरम् & आकुलालकम् अरंस्त रागवान् % प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥ Ks_8.88 ॥ तेन भङ्गिविषमोत्तरच्छदं $ मध्यपिण्डितविसूत्रमेखलम् & निर्मले ऽपि शयनं निशात्यये % नोज्झितं चरणरागलाञ्छितम् ॥ Ks_8.89 ॥ स प्रियामुखरसं दिवानिशं $ हर्षवृद्धिजननं सिषेविषुः & दर्शनप्रणयिनाम् अदृश्यताम् % आजगाम विजयानिवेदनात् ॥ Ks_8.90 ॥ समदिवसनिशीथं सङ्गिनस् तत्र शम्भोः $ शतम् अगमद् ऋतूनां साग्रम् एका निशेव & न तु सुरतसुखेषु छिन्नतृष्णो बभूव % ज्वलन इव समुद्रान्तर्गतस् तज्जलेषु ॥ Ks_8.91 ॥