Jiva Gosvamin:
Samkalpakalpadruma

Input by ...




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






saṅkalpa-kalpa-druma

śrīrādhādāmodarābhyāṃ namaḥ1

śrī-kṛṣṇa kṛṣṇa-caitanya sa-sanātana-rūpaka |
gopāla raghunāthāpta vraja-vallabha pāhi mām ||1||2
nanda-nandana ity uktas trailokyānanda-vardhanaḥ |
anādi-janma-siddhānāṃ gopīnāṃ patir eva yaḥ3 ||2
navīna-nīrada-śyāmaṃ taṃ rājīva-vilocanam |
vallavī-nandanaṃ vande kṛṣṇaṃ gopāla-rūpinam ||3
[yugmam]4
vṛndāraṇye jaran jīvaḥ kaścit prāha manaḥ prati |
mriyase sāmprataṃ5 mūḍhaḥ gūḍhām etāṃ sudhāṃ piba ||4
tāṃ pibann eva he svānta svaṃ ca gokula-saṅgatam |
sevāṃ ca vāñchitāṃ kāñcid bhāva-bhedena bhāvaya ||5
maṅgalaḥ sarva-lokānāṃ gopa-kṣauṇībhṛd-aṅgajaḥ |
bhavyaṃ pallavayan pāyād vallavī-jana-vallabhaḥ ||6
aho bakīty6 ādikīrtiḥ kṛṣṇas tu bhagavān svayam |7
asti yas tasya pitrāditayā citrāya k ptavān ||7
stutas tad bhūribhāgyeti8 tathā cetthaṃ satām iti9 |
nemaṃ viriñca ity10evaṃ nāyaṃ śriya iti11 vrajaḥ ||8
yas taṃ ko vāśrayen nātra kṣitāv indriyavān naraḥ |
tasmād bhrātar nija-trātaḥ svānta svāntas tam āśraya ||9
[tribhiḥ kulakam]
upadeśaṃ deśa-rūpaṃ mama mānaya mānasa |
sudhā-dhārā-dharaḥ so'yaṃ kalpaḥ syāt kalpa-bhūruhaḥ ||10||
mūlaṃ janmādi-līlāsya skandhaḥ syān nitya-līlatā |
śākhās tat-tad-ṛtu-ślokāḥ phalaṃ premamayī sthitiḥ ||11||

atha mahā-kulakena janmādi-līlā ||
yas tantramantrayor guptam uktaḥ śrīnandanandanaḥ |
tadrūpatāṃ nijāṃ vyāñjīt kutaścit kutukād bhuvi ||12||
yaḥ prāg iti12 hi padyābhyāṃ nandātmajatayā svataḥ |
vāsudevatayā kāryavaśād gargeṇa niścitaḥ ||13||

----------------------------
1. (b) śrī-śrī-rādhā-kṛṣṇābhyāṃ namaḥ; 2. Gcp 1v1; 3. GautT. 2.24; there: aneka-janma-śuddhānām, Gcp 15.72 aneka-janma-siddhānāṃ; 4. (b) not found; 5. (b) mriyate 'sāmpratam; 6, BhP iii.2.23; 7. BhP i.3.28||; 8. BhP x.14.34||; 9. BhP x.12.11; 10. BhP x.9.20; 11. BhP x.47.60; 12. BhP x.8.14
yaḥ śrī-nanda-yaśodāntar-hṛdi sphūrtiṃ gatas tataḥ |
udyaṃś cakre dugdha-sindhor indor janma-viḍambanam ||14||
yaḥ sarva-rddhi-vrajaṃ nanda-vrajaṃ svaṃ janma-mātrataḥ |
ramāṇāṃ jāyamānānām ārāmaṃ1 dhāma nirmame ||15||
yaḥ sva-mādhurya-pīyūṣaṃ sampūrya2 pariveśayan |
jigāya mohinī-rūpaṃ kṣīra-nīradhi-tīragam ||16||
yaḥ kṛpāṃ janmanā vyañjan pūtanām api pūtatām |
nītāṃ dhātrī-gatiṃ sphītāṃ cākārṣīn nūtanārbhakaḥ ||17||3
yaḥ komala-padāgreṇa śakaṭaṃ tad viśaṅkaṭam |
sva-jyotsnāvaraṇaṃ matvā cikṣepākṣepavān iva ||18||
yaḥ pūjita-pada-kṣepa-kūjita-smita-rociṣām |
śobhayā lobhayāmāsa bālikāḥ kula-pālikāḥ ||19||
yaḥ sva-nāmādyam āsādya gargād vargān nijān anu |
harṣaṃ vavarṣa nyag jalpann om itthaṃ somajin-mukhaḥ ||20||
yas tṛṇāvartam āsādya sadyaḥ saṃvarta-vartanam |
saṃvartayaṃs tam āninye viparīta-parītatām ||21||
yaḥ śrī-rāmaṃ nijārāmaṃ saṅgacchann accha-khelayā |
bālān ānandayan nanda-rāja-keśari-nandanaḥ ||22||
yaḥ puṇḍraṃ rocanārucyaṃ kañcukaṃ kāñcana-prabham |
dadhan mātus tat tadāsīd utsaṅgasī yad ājani ||23||
yaḥ kurvan kardama-krīḍāṃ nirvyājam anayā dhṛtaḥ |
dvayoḥ sukhena duḥkhena snigdhān digdhān vinirmame ||24||
yaḥ samaṃ sahajātena raṅgann aṅgaṇa-kardame |
kiñcit kātara-dhīḥ paśyan mātaraṃ drutam īyivān4 ||25||
yas tayāliṅgitaḥ sā smitaṃ stanyam ananya-dhīḥ |
apāyi suṣṭhu cāpyāyi smitaṃ bibhrad udaikṣi ca ||26||
yas tadā mātur āninye sarvaṃ vismṛti-vismṛtam |
vadann iva sa5saṃmugdha-bāla-siṃhāvalokanaḥ ||27||
yas tadā mṛttikāṃ bhakṣann alakṣyam anayā dhṛtaḥ |
dayayā kiṃ bhayād asyās trātaḥ srāg yoga-māyayā ||28||
yaḥ śrī-rāmānvayī kāmān nanāṭa saha-pāṭavam6 |
vṛddhānāṃ sukham ṛddhānāṃ kurvāṇas tāla-pālanam ||29||
yaḥ krīṇan kara-vibhraṣṭa-mūlyatve 'py amitaṃ phalam |
phalāny ananyalabhyoani dade vikrīṇatīṃ prati ||30||

----------------------------
1. (a) oṃ mārāmaṃ; 2. (b) sarvatra; 3. this verse missing from (b); 4. (b) iyivān; 5. (b) suo; 6. (b) sahapāṭavaḥ
yas tarṇakān purā muñcann añcan bāla-balānvitaḥ |
dohānukaraṇaṃ kurvan sukha-dohāya k ptavān ||31||
yaḥ karṣann api vatsasya pucchaṃ saṅkarṣaṇānvitaḥ |
tena karṣaṃ vrajan bhrātṛ-bhāyābhiḥ paryahasyata ||32||
yaḥ kurvann api gavyānāṃ cauryaṃ bhavyāya didyute |
yasya tābhir vivādaś ca sukha-saṃvāda-siddhaye ||33||
yaḥ svaṃ dāmodaraṃ śrṇvan sāmoda-vrīḍam añcati |
prasū-śikṣāmaya-snehād bālya1svehāntarād api ||34||
yaḥ suṣṭhu khelayāviṣṭaḥ sva-mātrā praṇayān muhuḥ |
kṛṣṇa kṛṣṇāravindākṣety2 āhūto 'py āśu nāyayau ||35||
yaḥ śrī-vṛndāvanaṃ prāñcan bhrātrā saha vanāspadam |
hāsayan bhāsayāmāsa3 mātarau yātarau mithaḥ ||36||
yaḥ śrī-vṛndāvane labdhe prārabdha-krīḍam anvabhūt |
rāma-dāmādibhiḥ sakhyaṃ tat-prakhyaṃ bhramarādibhiḥ ||37||
yaḥ śrī-rāmeṇa tatrāpi vīkṣya prītim agāt parām |
vṛndāvanaṃ govardhanaṃ yamunā-pulināni ca4 ||38||
yaḥ prāpta-madhya-kaumāraḥ pitrā sārdhaṃ vanaṃ vrajan |
pṛcchan nāmāni dhāmāni paśyan mudam avāptavān ||39||
yaḥ krīḍan śiśur avrīḍam agrajena vrajendrajaḥ |
jalpājalpi mithaś cakre hastāhasti padāpadi ||40||
yaś cārayan nijān vatsān vatsakaṃ nāma dānavam |
bakaṃ bakavad-ākāraṃ dārayan muktam ārdayat ||41||
yaḥ svair viharaṇaṃ cakre meṣī-haraṇa-saṃjñitam |
vyomaṃ ca vyomatāṃ ninye kurvantaṃ pratilomatām ||42||
yaḥ kurvaṃs tam aghaṃ khaṇḍaṃ vidher agham ataḥ param |
ninye sva-jyotiṣi prāñcaṃ tad arvāg bhakti-tejasi ||43||
yaḥ kaumāram atikramya ramya-paugaṇḍa-maṇḍanaḥ |
cakre gopālatāṃ gacchan loka-pālaka-pālatām ||44||
yaḥ kāla-kūṭa-niṣpiṣṭa-cetanān vraja-ketanān |
cetayāmāsa kṛpayā locanāmṛta-vṛṣṭibhiḥ ||45||
yaḥ kāliyam api vyaktaṃ nijāṅghri-yuga-mudrayā |
vyañjan mameti śaraṇāgatān anyān arañjayat ||46||
yaḥ śukena vraja-premāspadatvenettham īritaḥ |
kṛṣṇe 'rpitātma-suhṛd ity ādi procya praśocya ca ||47||
----------------------------
1. (b) bālyaṃ; 2. BhP x.11.15; 3. (b) bhāṣayāmāsa; 4. BhP x.11.36
ābāla-vṛddha-vanitāḥ sarve 'ṅga1 paśu-vṛttayaḥ |
nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ ||48||
2[mahākulakāntar yugmakam]2
yas tasmin sambhrame rodhān niṣkrame3 vraja-kanyakāḥ |
mene tāḥ prathamaṃ paśyan svaṃ kṛtārthaṃ kṛtāv iha ||49||
yas tadā dahanaṃ goṣṭha-premnākṛṣṭa-vivecanaḥ |
premnas tasya parīkṣārtham iva drāg apibat prabhuḥ ||50||
yaḥ sparśād anṛtīkurvan viṣaṃ viṣadharaṃ ca tam |
svāśritān amṛtīkartuṃ kṛtī kaimutyam aikṣayat ||51||
tas tu bhāṇḍīram āsādya malla-tāṇḍavam ācaran |
subhadra-4maṇḍalī-bhadra-bhadravardhana-gobhaṭāḥ ||52||
yakṣendra-bhaṭa ity5 evaṃ k pta-saṅgaiḥ kumārakaḥ |
savayobhiḥ sukhaṃ lebhe yatra kāścit kumārikāḥ ||53||
gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā6 |
rādhānurādhā somābhā tārakā daśamī tathā7 ||54||
kautukāya gatā yāsu mallī mallīti narma-kṛt |
madhvājya-nibham āsvādya yābhiḥ k ptaṃ sma mādyati ||55||
[pūrvavan mahākulakāntaś caturbhir anvayaḥ]
yaḥ kāmye kāmyake gatvā saraḥ sāgara-sannibhaṃ |
laṅkākalpākṛtākalpaṃ nityaṃ dīvyati saṅgibhiḥ ||56||
yaḥ kaiśoraṃ tataḥ sajjan vasantam iva ṣaṭpadaḥ |
lolayann ātmanaś cittaṃ lolayāmāsa padminīḥ ||57||
yas tā vraja-ramā nitya-preyasīḥ kutukātmanā |
līlā-śaktyānyathā-bhānaṃ nītā guptam arañjayat ||58||
yaḥ śrī-rāmeṇa dhenūnāṃ rakṣāyāṃ dhenukāsuram |
nighnan vighnam apākārṣīd akārṣīd abhayaṃ divi ||59||
yaś cakre dhenum ādāya sāyaṃ vrajam upāgataḥ |
pūrva-rāgaṃ kiśorīṇām apūrvaṃ vyativīkṣayā ||60||
yaḥ pūrvaṃ lajjayā dūta-kāma-lekhādy-upāyatām |
vijahan nija-netrāntaṃ ninye nūtana-dūtatām ||61||
yas tāsu sphuṭam āsajya virajya laghu sarvataḥ |
tad-aṅga-saṅga-bhikṣārthaṃ veṇu-śikṣām asādhayat ||62||
yaś cetanācetanāliṃ karṣann apy āśu veṇunā |
tāḥ kraṣṭuṃ suṣṭhu nāśaknod yatas tā lajjayā sitāḥ ||63||

----------------------------
1. (b) sarvāṅgo; 2. missing from (b); 3. (b) niṣkrāntā; 4. (b) śubhadra; 5. BRS iii.3.23; 6. (b) odhyānaniṣṭhikāḥ; 7. BhaviṣyaP iv (cf. KS p112); 8 yaḥ śrī-bhāṇḍīra-nāmānaṃ baṭaṃ śaśvad aṭann adhāt |
nānā-krīḍāṃ sa-nīḍānām adabhraṃ bibhrad utsavam ||64||
yaḥ śrīdāmnā sudāmnā ca bhadrasenārjunādibhiḥ |
khelā-dambha-balāc cakre tat-pralamba-pralambhanam ||65||
yaḥ pralambaṃ lambamānaṃ jīvanād bala-tejasā |
vidhāya vidadhe tīvrān1 navaśaktiṃ davīyasīm ||67||
yaḥ kānane sudīrghāhe nidāghe kṛta-kelikaḥ |
aparāhṇe preyasīnām ānandaṃ vidadhe yathā |68||
gopīnāṃ paramānandam āsīd govinda-darśane |
kṣaṇaṃ yuga-śatam iva yāsāṃ yena vinābhavat2 ||69||
[pūrvavad yugmakam]
yaḥ sadā dṛṣṭi-kṛd vṛṣṭi-varṣā-rūpa-niśā-kṣaye |
śaradaṃ prātar āsādya priyāṇām ahṛtāndhatām ||70||
yaḥ śrīgovardhanapremasvapremadhanajīviṣu |
sva-gotreṣv api sañcāryānyān apy āryān aśikṣayat ||71||
yaḥ śrī-govardhanaṃ bibhrac chakra-vibhraṣṭa-garvatām |
ninye goṣṭhaṃ yad unninye śreṣṭhaṃ sva-preṣṭhajātiṣu ||72||
śrī-govindatāṃ vindann avindad viśva-nanditām |
yan mithaḥ śakra-jantūnāṃ naitryāvyadhita śambhutām ||73||
yaḥ pāśi-lokād ānīya pitaraṃ mātṛ-jīvanam |
ajīvayad vrajaṃ sarvaṃ taṃ vinā gata-jīvanam ||74||
yaḥ svānāṃ vraja-lokānāṃ hṛdokās tān viśokayan |
teṣāṃ svasya ca golokaṃ nitya-lokam alokayat ||75||
yaś citta-vāsasī nītvā kumārīṇāṃ paraṃ dade |
na pūrvaṃ yena tā baddhāḥ sambaddhā nityam ātmani ||76||
yaḥ sva-vaṃśikayā moha-bādhitāṃ rādhikām anu |
pūrṇāḥ pulindya ity3ādi vṛttaṃ vṛttaṃ vinirmame ||77||
yaḥ sakhīn akhilāgrīyān grīṣmāntaḥ prema-sampadā |
saṃmadād ājuhāvāmūn kramād evaṃ mudāṃ pradaḥ ||78||
he stokakṛṣṇa he aṃśo śrīdāman subalārjuna |
viśāla vṛṣabhaujasvin devaprastha varūthapa4 ||79||
evam āhūya bhūyas tān narma-sūnṛta-gīr vṛtam |
āha vṛndāvana-sthānāṃ sthāvarāṇāṃ varāṃ gatim ||80||
[pūrvavat tribhiḥ]

----------------------------
1. (b) tīvrāṃ; 2. BhP x.19.16; 3. BhP x.21.17; 4. BhP x.2.31.
yas tāsāṃ yajña-patnīnāṃ mahima-sneha-vṛddhaye |
bubhukṣāṃ sakhibhir vyañjann anna-bhikṣāṃ1 vinirmame ||81||
yas tatrāśoka-vanyāyāṃ dhanyāyāṃ sakhibhiḥ saha |
krīḍan nirvarṇitas tābhiḥ śyāmam ityādi2 varṇitaḥ ||82||
yaḥ sadā narma-śarmārthī madhumaṅgala-nāminam |
narma-mantriṇam āsajya bhojyan mitrāṇy arañjayat ||83||
yaḥ sva-jīvana-jīvānāṃ cātakīnām ivāmbudaḥ |
sva-jīvanena tādātmyam akarod vraja-subhruvām ||84||
yaḥ pareṣāṃ hrepaṇatāṃ śakti-saṅkhyālpatāṃ vidan |
guptāgaṇya-svakāntāsu vaṃśī-dūtīm amanyata ||85||
yaś cirād eva muralī-śikṣāyāṃ vīkṣya pūrṇatām |
tayā mādya-priyās tūrṇaṃ pūrṇaṃ mene svam añjasā ||86||
yas tyāga-vyāja-bhṛn-narma vyājahāra priyāḥ prati |
pratinarma-priyā-vṛndād vindan śarmānvavindata ||87||
yaḥ sadā yoga-māyākhyāṃ śaktim āsaktitaḥ śritaḥ |
paurṇamāsīm iti nāmāsīd vraje yāsīt tapasvinī ||88||
yas tayā divyayā śaktyānantadhānanta-subhruvām |
bibhrad vinā sa-narmādi-śarmālabhata sarvadā ||89||
yaḥ kṛtvā rāsa-khelāyāṃ mudaṃ dvandvaṃ punar mudam |
kheleyam iti tad vyañjann amumudad amūḥ priyāḥ ||90||
yas tyajann api tāḥ sarvāḥ parvātanuta kutracit |
apy eṇa-patnīty-ādyaṃ3 yat tatra karṇāmṛtaṃ matam ||91||
yas tāsāṃ jayatīty4 ādi vilāpād vyagratāṃ gataḥ |
tāsām āvirabhūd5 evaṃ sudhībhir adhivarṇitaḥ ||92||
yāsāṃ stana-kāśmīra-śasta-vastrāsanaṃ gataḥ |
rarāja tāra-kārāja-rājat-pulina-dhāmani ||93||
yaḥ prahelikayā tāsāṃ sva-parājayam āmṛśan |
na pāraye 'ham ity6 ādi rītyā svaṃ matavān ṛṇī ||94||
yaḥ śyāmaḥ svarṇa-gaurībhiḥ parāṃ śobhāṃ yayau yathā |
tatrātiśuśubhe rājann bhagavān iti7 sat-prathā ||95||
yas tāsāṃ sva-vihāreṇa śrāntānāṃ mukha-paṅkajam |
prāmṛjat karuṇaḥ premnā śantamenāṅga-pāṇinā ||96||8
yaḥ krīḍan vāri-vanayor vikrīḍa9 iva tāḥ punaḥ |
anunīya vinirṇīya sva-saṅgaṃ nilayaṃ gataḥ ||97||

----------------------------
1. (a) vyañjann anna-bhikṣā; (b) vyañjan anna-bhikṣām; 2. BhP x.23.22; 3. BhP x.30.11; 4. BhP x.31.1; 5. BhP x.32.2; 6. BhP x.32.22; 7. BhP x.33.6; 8. BhP x.33.21; 9. (b) cikrīḍa yas tīrtha-vyājam avrājīd vrajena vanam āmbikam |
yatrāśeṣeṇa veśena cchalayāmāsa cābalāḥ ||98||
yaḥ sarva-jīvanaṃ jīvaṃ vitaran pitaraṃ prati |
padāsarpan spṛśan sarpaṃ muneḥ śāpād apākarot ||99||
yaḥ sudarśanatāṃ ninye mahā-sarpaṃ kudarśanam |
kāruṇya-kāruḥ kañcāraṃ1 na cakārāpi dāruṇam ||100||
yaḥ pūrvaṃ nirmame horī-parvaṃ yakṣasya dhūrvaṇam2 |
antaryāmivat tan3 manye tādṛggrāmīṇaparvasu ||101||
yaḥ prātar-ādi-jāḥ krīḍāḥ kurvaṃs tāsu sphurann api |
ślokānāṃ yugma-saṅghena ślokitas tābhir anvaham ||102||
yaḥ śrī-govardhane rāsa-vardhanecchā-vivardhaneyaḥ |
saṃgamya preyasī-saṅghaṃ narma-saṅgara-raṅgavān ||103||
goṣṭha-prakoṣṭhataḥ kruṣṭaṃ śrutvāriṣṭa-kṛtaṃ kaṭu |
tatra saṃgatya saṃyatya taṃ nihatya mudaṃ gataḥ ||104||
punaḥ śīghraṃ giriṃ gacchan saṅginībhiḥ sabhaṅgibhiḥ |
rāsam ullāsayāmāsa bhāsayāmāsa cākhilam ||105||
[pūrvavat tribhiḥ]
yaḥ kuṇḍaṃ puṇḍarīkākṣas tan nirmāya sunarma-kṛt |
śrī-rādhikāṃ dhanyam anyat kārayāmāsa sāra-bhṛt ||106||
kaṃseneśinaṃ4 goṣṭha-kleśinaṃ vāji-veśinam |
keśine5 keśinaṃ cakre yamasya prativeśinam ||107||
yaḥ pitrādy-anurāgeṇa citrābhaḥ sarva-vismṛtiḥ |
kaṃsaṃ dhvaṃsakam apy ārcchān na hantuṃ gantu-kāmatām ||108||
yaḥ snigdha-smitayā dṛṣṭyā vācā pīyūṣa-kalpayā |
caritreṇānavadyena śrī-niketena cātmanā ||109||
imaṃ lokam amuñcābhiramayan sutarāṃ vrajam |
reme kṣaṇadayā datta-kṣaṇa-strī-kṣaṇa-sauhṛdaḥ ||110||
[pūrvavad yugmakam]6
yas tathā saha gopībhiś cikrīḍa vrajarājajaḥ |
yathābda-koṭi-pratimaḥ kṣaṇas tena vinābhavat7 ||111||
yaḥ kāntā-mukha-candrāṇāṃ bhāsā bhāsini8 dig-gaṇe |
rāga-sāgara-nirmagnaś calituṃ nāpi ca kṣamaḥ ||112||
kiñcit tad-vyakti-vātāli-lajjā-vīci-vicālitaḥ |
kaṃsa-ghātamiṣāpāta-nijecchābhāsam āgataḥ ||113||


----------------------------
1. (a) kañjāraṃ, (b) kaṃ cāriṃ; 2. (b) dharṣaṇam; 3. (a) antaryāmīva tano; 4. (b) kaṃseneśitam; 5. (b) veśinaṃ; 6. not found in (b); 7. vip v.23.57; 8. (b) bhāsinam
taṭasthatām aṭann urīcakre madhuparīgatim |
āḥ kiṃ vācyā vraje yācyā prāṇimātre tanoḥ sthitiḥ ||114||
[pūrvavat tribhiḥ]
yaḥ svāṃs tattadguṇaḥ sarvān alaṃ hātuṃ na te ca yam |
āstāṃ vraje premaśūrā dūrād eva tathā kathā ||115||
yaḥ pṛthvyā prathamaskandhe dharmāgrevarṇitān guṇān |1
nityam āptas tathātrāpi varṇyaḥ sann avakarṇyatām ||116||
sarvānandapradānandakandas tadvadguṇāvaliḥ |
sarvaparvadamāhātmyād varaḥ sarvata īśvaraḥ ||117||
sarvadā vṛddhibhāgṛddhiḥ sarvārādhanabhūdhanam |
svarūparūpasādguṇyapuṇyakṛt karmaśarmadaḥ ||118||
dṛṣṭiḥ pratisudhāvṛṣṭiprabhasundaratāprabhaḥ2 |
varṇānāṃ syandadiṅmātrāt3 karṇānandakarasvaraḥ4 ||119||
aśvāsānām api śvāsakārisaurabhagauravaḥ |
adharaspṛṣṭanīrādisṛṣṭaśrīrasanārasaḥ ||120||
svasparśisparśanāsparśād viśvatāpāpayāpanaḥ |
jagataḥ śucitādhāma nāmadhāmasmṛtīḍitaḥ ||121||
anantasaccidānandajyotirdyotikalevaraḥ |
vapuraṃśukayor aṃśusampad viṣṇuramājayī ||122||
jagaddūṣaṇaśobhābhṛd vibhūṣaṇavibhūṣaṇaḥ |
tūrṇaṃ yathāruci vyāpirucidhāryaguṇākṛtiḥ ||123||
lakṣmīdṛkpakṣma5viṣkambhilakṣmalakṣitavigrahaḥ |
śaṅkhacakrādicihnaśrīdurnihnavanijasthitiḥ ||124||
jetuṃ svam apy aviśrāntaṃ śaśvadvalgu6balāvaliḥ |
kiśoratāmanaḥsāracoratāviśvamohanaḥ ||125||
vilāsahāsalīlāsyakṛtalāsyakalājayaḥ |
vikārarahitākāraḥ sphuratpremavikāravān ||126||
purāpi nava ity evaṃ purāṇādiviniścitaḥ |
anūtanatanūḥ7 śrīmān sadā nūtanavattanuḥ ||127||
sarveṣāṃ manasaḥ kartuṃ pramanas tāṃ sphuranmanāḥ |
vaidagdhīdigdhasadvṛddhi8cāturīpracurīkaraḥ ||128||
viśveṣāṃ buddhikṛd buddhiḥ siddhīnām api siddhikṛt |
dakṣatālakṣaśikṣākṛd dakṣatābhir vilakṣaṇaḥ ||129||
tucchopakāritābindusindhukārī kṛtajñataḥ |
----------------------------
1. BhP i.16.27||-30||; 2. (b) oprabhā; 3. (b) diṅmātrao; 4 (a) karaṇānanda(?); 5 (b) pakṣa; 6 (a) ovalgād; 7. (b) tanuḥ; 8. (b) obuddhio
sudṛḍhavratatāvrātatrātaśaśvadanuvrataḥ ||130||
nijamaryādayā baddhaśrutimaryādaceṣṭitaḥ |
ceṣṭitaṃ1 tāvad āstāṃ tad dṛṣṭamātras tathā guṇaḥ ||131||
yajñajñaḥ kāladeśādiprajñaḥ sarvajñaśekharaḥ |
sarvajñatām avajñāya prajñatātarkitākhilaḥ ||132||
dhīratā sthiratā śobhi vīratā niratāntaraḥ |
kṣāntyā dāntyā ca śāntyā ca saha kāntyā svayaṃ vṛtaḥ ||133||
dharmadānanidānaśrīḥ śūraḥ2 suratamānasaḥ |
mānyasāmānyavardhiṣṇumānyatākriyatāpriyaḥ3 ||134||
akṣīṇavinayaḥ suṣṭhu lajjitaḥ kūṭavarjitaḥ |
kīrtipratāpapūrtibhyāṃ kṛtasallokajūrtikaḥ ||135||
sādhūnāṃ mādhurīdānān nityaṃ sādhusamāśrayaḥ |
dviṣāṃ ca muktikṛn muktibhāgākarṣiguṇāmbudhiḥ ||136||
nānābhāṣālisambhāṣo deva4paryantadevanaḥ |
pratyagvādiny api prīti5satyatāsphuradīritaḥ ||137||
vāvadūkaḥ6 sudhīmūkasthitikārisudhīdharaḥ |
dṛṣṭamātratayā sarvabudhatāṃ7 budhatāguruḥ ||138||
yogyānām api yogyāśī8 raṅkāṅām api śaṅkaraḥ |
śaraṇāgatarakṣāyāḥ śaraṇaṃ śarmakarmaṭhaḥ ||139||
na ca bhaktiṃ vināsakti9binduḥ sindhuvad antaraḥ |
samaḥ sarvatra bhaktānāṃ bhakta ity apy asau samaḥ ||140||
bhaktānāṃ bhaktatānandī premasthemavaśīkṛtaḥ |
tattadrūpaguṇakrīḍākṛtasvāvadhivismayaḥ ||141||
snehābhiṣekād viśveṣāṃ prājyasāmrājyapūjitaḥ |
sarvatra snehapīyūṣavarṣinityanavambudaḥ ||142||
goṣṭhavṛndāṭavīśaṃsivaṃśīgānamadhūnmadaḥ |
nijapriyāvalībhāgyaspṛhiviṣṇupriyārcitaḥ ||143||
kiṃ bahūktena sūktena sūktena śrūyatām idam |
kṛṣṇa eva hi kṛṣṇaḥ syāt kṛṣṇaḥ syāt kṛṣṇa eva hi ||144||
[pūrvavad ekonatriṃśabhiḥ]
yas tādṛgguṇavān goṣṭhaṃ nātyantaṃ tyaktum arhati |
tādṛgguṇānvayipremnā tasya baddhaś ca tad yathā ||145||
dustyajaś cānurāgo 'smin sarveṣāṃ no vrajaukasām |
yaḥ sajjan kāliyakroḍaṃ vrajaṃ sajjantam āmtani |
nanda te tanaye 'smāsu tasyāpy autpattikaḥ katham? ||1461
[pūrvavad eva yugmakam]


----------------------------
1. (b) ceṣṭataḥ; 2. (b) śūrao; 3. (b) oparaḥ; 4. (a) osambhāṣād eva; 5. (b) prītiḥ; 6. (b) vāvadūkao; 7. (b) budhatāo; 8. (a) yogyāśā; 9. (a) vināsaktiṃ

vimṛśann unmamajja drāg varṣan harṣaṃ jagaty api ||147
yaḥ śakre vakratāṃ paśyan premnā yan vrajavaśyatām |
hṛdy arthaṃ tam imaṃ vidvān atra vyānag yathārthatām ||148
tasmān maccharaṇaṃ goṣṭaṃ mannāthaṃ matparigraham |
gopāye svātmayogena so 'yaṃ me vrata āhitaḥ ||149*fn
[pūrvavad eva yugmakam]
yaḥ saṅkalpaṃ vyadhād evaṃkiñca bhūdharadhāraṇam |
saptatarāpy ahorātrām stanmātraṅgīkṛtisthitiḥ ||150||
kiṃ ca yaḥ sakhivatseṣu luñciteṣu viriñcinā |
sasarjāntyāṃs tadākāran paraṃ svenāpareṇa na ||151||
tathāpy anirvṛtiṃ gacchaṃs tān āyacchad viriñcitaḥ |
svapremādhikatatpremavaśatām āsadad yataḥ ||152||
[pūrvavad eva yugmakam]
yas tān svasmin baka-graste grastehā-prāṇatā-mitān |
sva-mātra-prāṇa-pātrāṅgān vidan vindann api sthitaḥ ||153||
yas teṣv agha-nigīrṇeṣu svayaṃ kīrṇe hatāṃ vrajan |
tad-galāntar viśann ātma-nirviśeṣān viveda tān ||154||
yas tatrāpy adbhutaṃ prema śrīman-nanda-yaśodayoḥ |
dampatyor nitarām āsīd gopa-gopīṣv iti smaran ||155||
sadāpi vedavad veda tad aśeṣavidāṃ varaḥ |
yad eva śukadevādyā vādyābhaṃ jagur uccakaiḥ ||156||
[pūrvavad yugmakam]
yaḥ svīyām ṛṇitāṃ vyaktāṃ tyaktāṃ kartum aśaknuvan |
na pāraye 'ham ity5 ādyaṃ pratijajñe priyāḥ prati ||157||
yaḥ kaṃsādyān dantavakra-prāntān6 sāntān7 vinirmame |
tad vinā vrajam āgantuṃ śāntiḥ syān8 nety acintayat ||158||
yas tan-madhye samutkaṇṭhām utkaṇṭhāṃ śamayann iva |
svasthān kartuṃ vrajāntaḥ-sthān muhuḥ sāntvanam ādadhe ||159
yaḥ sva-prasthāna-samaye "śarīra-sthā imā nahi |
bhaveyur" iti sañjajñe pratijajñe9 nijāgatim ||160||


----------------------------
1. BhP x.26||.13; 2. (b) hṛdyārtham; 3. BhP x.25.18; 4. (b) svena pareṇa; 5. BhP x.32||.22; 6. (b) oprāptān; 7. (a) so 'ntān; 8. (a) śāntuḥ syāṃ (?); 9. (a) pratiyajñe;
yas tatra śukadevena drāghita-ślāghitaṃ1 stutaḥ |
ubhayeṣāṃ prema-sāmyaṃ vyañjatā vyañjitāspadaḥ ||161||
tās tathā tapyatīr vīkṣya sva-prasthāne yadūttamaḥ |
sāntvayāmāsa sapremair āyasya iti dyotakaiḥ ||162||2
[pūrvavad yugmakam]
yaḥ kaṃsa-ghnaḥ śaśaṃsedaṃ hari-vaṃśe 'py anūditam3 |
niśvāsā yasya vedāḥ syus tad etat katham anyathā? |163||
ahaṃ sa eva go-madhye gopaiḥ saha vanecaraḥ |
prītimān vicariṣyāmi kāmacārī yathā gajaḥ ||164||4
[pūrvavad yugmakam]
yaḥ kaṃse lambhita-dhvaṃse svaṃ vinātivilambitam |
kurvantaṃ pitaraṃ proce "śoceḥ katham itaḥ pitaḥ ||165
yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān |
jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham ||166||5
snehena duḥkhitān ity etat procya snehavastuni |
atṛptiṃ vyānag atrāpi draṣṭum ity eva darśanam ||167||
puruṣārthatayāvocad bhāvikālatayāpi ca |
adṛpter bhāvikālasya cānantyāt tadanantakam ||168||
tātajñātipadābhyāṃ ca tad yuktam idam uktavān |
suhṛdāṃ sukham ity ākhyāsyate yadvat tathā nahi ||169||
suhṛcchabdenopakāryopakāritvaṃ pratīyate |
sukhaṃ ca suhṛdāṃ gamyam upakāramayaṃ param ||170||
vidhāyeti ca pūrvasya kālasya cchinnarūpatām |
nirdiśaṃs tadvidhānasya nyadiśat cchinnarūpatām ||171||
tasmāt teṣāṃ śatruvadhaḥ sukhaṃ yat tat samāpsyati |
jñātīnāṃ snehaśīlānāṃ tat tu vo na samāpsyati ||172||
iti procyedam avyāñjīt teṣāṃ dhairyapradaṃ6 param |
māgadhādivadhāntasthaṃ7 svasthatā dhāma yad bhavet ||173||
jarāsandhādiśatrūṇāṃ pratibandhān upekṣya ca |
yady eṣyāmy anusandhānaṃ kuryus tatrāpi te dviṣaḥ ||174||
sveṣām eva pratijñāya vrajāgamanam īśvaraḥ |
na yūyam atrāyāteti vyajya vyāñjīd idaṃ punaḥ ||175||
yadi vātra bhavantaḥ syur gamāgamavidhāyinaḥ |
tathāpy acchinnamatsnehaṃ jñātvā hanyur vrajaṃ dviṣaḥ ||176||
----------------------------
1. (b) drāghitaḥ ślāghitaḥ; 2. BhP x.39.35; 3. (b) anuditam; 4. hv 78.35; 5. BhP x.45.23; 6. (b) opradaḥ; 7. (b) osthao
tasmāt tāvad dhīrabhāvaṃ vidhatta vrajasaṃsadi |
māṃ ca yuṣmatpriyaṃ nityaṃ lālanaṃ ca samāpsyatha ||177||
[pūrvavan navabhiḥ]
yaḥ saṅgatya guror gehāt pratatya svavrajasmṛtim |
prāhiṇod uddhavaṃ vaktuṃ suniścitam idaṃ yathā ||178||
hatvā kaṃsaṃ raṅgamedhye pratīpaṃ sarvasātvatām |
yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat ||179||1
āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ |
priyaṃ vidhāsyate pitror bhagavān sātvatāṃ patiḥ ||180||2
[pūrvavad tribhiḥ]
yaḥ sāsram uddhavaṃ sāsraḥ patis tāsāṃ svayaṃ rahaḥ |
asaṅkocam avocetthaṃ preṣṭham ekāntinaṃ kvacit ||181||
gṛhītvā pāṇinā pāṇiṃ prapannārtiharo hariḥ |
gacchoddhava vrajaṃ saumya pitror naḥ prītim āvaha ||182||
gopīnāṃ madviyogādhiṃ matsandeśair vimocaya |
tā manmanaskā matprāṇā madarthe tyaktadaihikāḥ ||183||
mām eva dayitaṃ preṣṭham ātmānaṃ manasā gatāḥ |
ye tyaktalokadharmāś ca madarthe tān bibharmy aham ||184||
mayi tāḥ preyasāṃ preṣṭhe dūrasthe gokulastriyaḥ |
smarantyo 'ṅga vimuhyanti virahautkaṇṭhyavihvalāḥ ||185||
dhārayanty atikṛcchreṇa prāyaḥ prāṇān kathañcana |
pratyāgamanasandeśair vallavyo me madātmikāḥ ||186||3
[pūrvavat ṣaḍbhiḥ]
yas tathā procya yat pratyāyayat tac ca vilocyatām |
yad vilocanamātreṇa bhramas te śvabhratāṃ vrajet ||187||
mām evety ādinā tāsām antaḥpatir ahaṃ param |
bahir vyavahṛtir lokadṛṣṭeti spaṣṭam ātanot ||188||
yat pitror ity urīcakre pitṛtvaṃ vallavendrayoḥ |
tasmād vallavamānitvam ātmānaś ca vyajijñapat ||189||
tatra cāha na ity etad bahuvācipadād idam |
mayi jāte tayoḥ putre rāme tvayi ca putratā ||190||
tataś ca tāḥ prati prākhyad vallavyo ma iti sphuṭam |
yad amūṣu svadāratve4 vyānañja svayam añjasā ||191||
----------------------------
1. BhP x.46.35; 2. BhP x.46.34||; 3. BhP x.46.2-6; 4. (b) otvaṃ;
maddāratvaṃca tāsāṃ tāḥ sadā yasmān madātmikāḥ |
madātmakatvam āśu syād abhedāc chaktitadvatoḥ ||192||
iti vyañjan manmanaskā ity uktaṃ nātyapaikṣataḥ |
na cānyavad ihāpekṣyam anyad ity apy amanyata ||193||
dhārayantīti ca procya pratyāgamanam uddiśan |
vallavyo ma iti prākhyat tasmād eva nyajīgamat ||194||
gamanaṃ mama taj jajñe svām avaśyaṃ kṛtiṃ prati |
āgamya svīyatāṃ tāsāṃ pūrayiṣyāmy adūrataḥ ||195||
[pūrvavad navabhiḥ]
yas tāsu bahudhā jñānaṃ nidiśyāpi mudhā vidan |
sākṣād ātmīyasamprāpti1 sākṣād eva nidiṣṭavān ||196||
mayy āveśya manaḥ kṛṣṇe vimuktāśesavṛtti yat |
anusmarantyo māṃ nityam acirān mām upaiṣyatha ||197||2
yā mayā krīḍatā rātryāṃ vane 'smin vraja āsthitāḥ |
alabdharāsāḥ kalyāṇyo māpur madvīryacintayā ||198||3
[pūrvavad tribhiḥ]
yas tadā sandiśan sandīpitam etad vinirmame |
tad etac chṛṇu maccitta guptavittaṃ manuṣva ca ||199||
vṛttir yad anyā nirmucya mayy āmucya manaḥ sthitāḥ |
mām āpsyatha drutaṃ tasmān mama nātra svatantratā ||200||
mayīty anena prāpte 'pi kṛṣṇe kṛṣṇapadaṃ bruvan |
anyarūpaṃ manyamānān hanyamānān vyadhāt prabhuḥ ||201
mayīty evaṃ mām iti ca procya mām ity avocata |
tac cāvṛttyā dṛḍhīkṛtya mataṃ paridṛḍhīkṛtam ||202||
kṛṣṇa iti padaṃ labdhe mayīty asya viśeṣaṇe |
māṃ dvaye 'py upalabdhāsā tadviśeṣaṇatā svataḥ ||203||
mayi kṛṣṇe 'tra māṃ kṛṣṇaṃ māṃ kṛṣṇam iti sidhyati |
kalyāṇya iti sambodhya prabodhyaṃ kṛtavān idam ||204||
na tāsām iva matprāptir dehaṃ vaḥ param īhate |
ity evam anyad apy atra manyamānaṃ manaḥ kuru ||205||
[pūrvavad pañcabhiḥ]
yaḥ śrīrāmeṇa sandiśya priyāsu nijahṛdgatam |
yathāvad vyañjayāmāsa śrīparāśaragīr yathā ||206||


----------------------------
1. (b) oprāptiṃ; 2. BhP x.47.36; 3. BhP x.47.37;
sandeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ |
rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ ||207||1
[pūrvavad yugmakam]
yaḥ kurukṣetrayātrāyā vyājān mātrādikān cirāt |
saṃsajyāmūn visṛjyānyān sahavāsamudaṃ dadhe ||208||
yaḥ suraghnān vraje gantuṃ vighnān hantuṃ vrajeśituḥ |
vraje gamanam ācarya dvārakāgatim ādade ||209||
yaḥ krāmadbhiḥ sudīrgheṇa suṣṭhu kraṣṭuṃ vrajaṃ prati |
āmuktaḥ pāśasaṅkāśamanasā vrajavāsibhiḥ ||210||
yaḥ prakāśaṃ mahārājasampadaṃ dadhad īkṣitaḥ |
vrajāya vrajarājādyenāhūtaḥ pūrvavad girā ||211||
yas teṣāṃ suṣṭhu nirninye yan manaḥ svāgatispṛhiḥ2 |
tenāntaḥkarṣaṇaṃ prāptaḥ karṣam anyena nārhati ||212||
yaḥ svīyasahitas teṣāṃ svīyakāmān apūrayat |
kṛṣṇe kamalapatrākṣe sannyastākhilarādhasā ||213||
āgamiṣyaty adhīrgheṇety3 āśālabdhaṃ yad īpsitam |
tad artham eva tān arthān ye svīcakruḥ parān api ||214||
[pūrvavad yugmakam]
yaḥ svāgamanamaryādāṃ preyasīṣu nijāṃ vyadhāt |
dantavakrāntaśatrūṇāṃ māraṇaṃ sarvatāraṇam ||215||
api smaratha naḥ sakhyaḥ svānām arthaṃ4 cikīrṣayā |
gatāṃś cirāyitān śatrupakṣakṣapaṇacetasaḥ ||216|| 5
mayi bhaktir hi bhūtānām amṛtatvāya kalpate |
diṣṭyā yad āsīn matsneho bhavatīnāṃ madāpanaḥ ||217||6
yas tātkālikaśāntyarthe tathāpi jñānam ādiśat |
āhūś cety7ādike padye prārthitas tābhir anyathā ||218||
tatrāṅghrismṛtiyācñā tu lakṣyam eva vinirmame |
tatpratyāgatitātparyā sā tu paryavasāyyate ||219||
mayi tāḥ preyasām ity8 ādy uktaṃ tena svayaṃ yataḥ |
tasmāt taccintanāśaktyā vyaktyā taddarśanārthitā ||220||
tathānugṛhya bhagavān gopīnāṃ sa gurur gatiḥ |9
ity anena muniḥ procya tāsāṃ vāñchitapūraṇam ||221||
mayi bhaktir hīti kṛṣṇaproktam eva nyajīgamat |
mayy āveśya manaḥ kṛṣṇa ity10 ādy api ca tadvacaḥ ||222||
[pūrvavad tribhiḥ]

----------------------------
1. vip v.24.20; 2. (b) svāgataspṛhi; 3. BhP x.65.6; 4. (b) arthao; 5. BhP x.82||.41; 6 BhP x.82||.44; 7. BhP x.82||.48; 8. BhP x.46.5; 9. BhP x.83.1; 10. BhP x.47.36.
yaḥ pṛthivyā guṇastome satyenādāv abhiṣṭutaḥ
satyaṃ vidhātuṃ satyaṃ tan nāvrajet kiṃ vraje bata ||223||
sambhāvanā mamaiveyam iti nātra vicāryatām |
vrajasthānāṃ vrajaprāṇavaryasyāpy avadhāryatām ||224||
śrīmadvrajādhirājasya kṛṣṇakāntāgaṇasya ca |
uddhavaṃ prati gīr īdṛg dṛśyatāṃ daśamādiṣu ||225||
[yugmakam]
yas tu yarhy ambujākṣeti1 stuvadbhir dvārakājanaiḥ |
kadācid vrajam āgād ity abhyudhāyi kadācana ||226||
yas tathā śrūyate pādmottarakhaṇḍād api sphuṭam |
adād vrajāya svaprāptimaṅgalaṃ nityam ity api ||227||
dattvā tatkṛtakṛtyaḥ san prādurbhāvāntaraṃ gataḥ |
jagāma dvārakām ity apy aśrāvīty api yuktimat ||228||
āgamiṣyaty adīrgheṇety uddhavād buddham anyathā |
yathā na syāt tathā bhāṣyaṃ2 kathānyā vitathā matā ||229||
yas tyajann api gām ākhyat tam uddhavakam utsukaḥ |
rāmeṇa sārdham ity3ādyaṃ tāsāṃ kāmitalambhanam ||230||
rāmeṇeti dvayenāha viyukter yad vyatītatām |
tena nāsti viyuktiḥ sā tadānīm iti bhāvyate ||231||
mayi tāḥ preyasāṃ preṣṭha iti4 prāktanavāgdvaye |
viyukter vartamānatvaṃ dṛṣṭvā niṣṭaṅkatām idam ||232||
svena tāsāṃ punaḥ saṅge yad vṛttaṃ prathame 'hani |
tadapy atītarīty āha prītyā samadadhad uddhavam ||233||
tā nāvidann iti5 proce yatra tāsāṃ madātmatām |
babhūva sa mahābhāvaḥ sarvāsāṃ parataḥ paraḥ ||234||
tataś ca nāmarūpātmany udbhūte svīyavaibhave |
praviṣṭā iva na spaṣṭaṃ praviṣṭā gatyabhāvataḥ ||235
dṛṣṭāntayugalaṃ tat tu nāvidann iti kevale |
avedanaṃ nadīpakṣe py abdhyanyarasatāhatiḥ ||236
samādhāv iti dṛṣṭāntasyāṅgarūpatayor itam |
dārṣṭāntikasyānuṣaṅgaṃ syād aṅgaṃ tadbhidādvayoḥ ||237
matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ |
brahma māṃ paramaṃ prāpur iti6 padye tu tatpare ||238||
pacyantāṃ vividhāḥ pākā7 itīvātrārthikaḥ kramaḥ |
tā brahma prāpur ity evaṃ tā ity asyātra cānvayaḥ ||239||

----------------------------
1. BhP i.11.9; 2. (b) bhāvyam; 3. BhP xi.12.10; 4. BhP x.46.5; 5. BhP xi.12.12; 6. BhP xi.12.13; 7. BhP x.24.26||
kīdṛg brahmeti bodhāya yat prāha paramaṃ padam |
tatrāpy ākāṅkṣayāvādīn mām iti svaṃ punaḥ prabhuḥ ||240||
mayi bhaktir hīti vākyād āha prāg etad eva hi |
dhārayanty atikṛcchreṇety uktyā vyānag idaṃ purā ||241||
prāṇatyāgena matprāptir nānyavat tāsu manmatā |
matkāmā iti pūrvārdhe cākhyat prāptivibhaktatām ||242||
asvarūpavidaḥ satyaḥ prāpur jāradhiyety avak |
nityatatpreyasīrūpasvarūpaṃ hi tadīyakam ||243||
yat pūrvaṃ bhāvayan bhāvaṃ bhāvinīnām amūdṛśām |
matkāmā iti niḥkṣipya jāratve sthairyam1 ākṣipat ||244||
mayi kāmaḥ sadā yāsāṃ tā matkāmā itīritāḥ |
kāmaś ca ramaṇatvena spṛhātra pratipadyate ||245||
asminn api batety2ādi śrīrādhāgīr aliṃ prati |
vivicyatāṃ tataḥ sarvam anyad anyad vivicyatām ||246||
atrāryaputra3 śabdaḥ syāt patyāv eva prasiddhibhāk |
tathāpi sveṣu kaiṅkaryaṃ dainyāt kanyāvad īritam ||247||
saṅk ptāpatitā tābhiḥ punar ittham udīritam |
śyāmasundara te dāsya iti4 yadvat tatheha ca ||248||
āryaputraḥ kadāsmākaṃ kiṅkarīṇāṃ tu mūrdhani |
bhujaṃ dhāsyaty evam āsāṃ tatpatnīpadakāmatā ||249||
tatkāmatā hi siddhā cet tena taddānam avyayam |
ye yathā māṃ prapadyante iti5 yatvat6 pratiśravaḥ ||250||
vallavyo me madātmāna iti7 yat proktam ātmanā |
sarveṣāṃ vacasām ūrdhvaṃ tad āstāṃ sarvamūrdhani ||251||
yan matkāmā iti proce tāsāṃ prāptis tathā svayam |
tan mayā sādhu tat proktaṃ tāsāṃ kāmitalambhanam ||252||
matkāmā iti padyasya turyāṃśe tv idam ucyate |
parāś ca saṅgatas tāsāṃ prāpuḥ śatasahasraśaḥ8 ||253||
[pūrvavad ekaviṃśatyā]
yaḥ śrīgargavacaḥ pūrṇaṃ tūrṇaṃ cakre svayaṃ dvayam |
eṣa vaḥ śreya ādhasyad ya etasmin maheti9 dik ||254||
nāśād vighnasya kaṃsādeḥ patyābhāsādijasya ca |
----------------------------
1. (b) 'sthairyam; 2. BhP x.47.21; 3. ibid.; 4. x.22.15; 5. gītā 4.11; 6. (a) yat tat; 7. BhP x.46.6; 8. BhP xi.12.13; 9. BhP x.8.16
sadā svam adadād yasmād vraje kāntāvrajeṣv api ||255||
[pūrvavad yugmakam]
yaḥ prādād vrajavāsibhyaḥ pūrvarītyā nijāṃ gatim |
vṛndāvanasthāṃ golokanāmnīṃ yāṃ prāg alokayat ||256||
yāṃ śrībṛhadgautamīye prāha vṛndāvanaṃ prati |
sarvadevamayaś cāhaṃ na tyajāmi vanaṃ kvacit ||257||
āvirbhāvas tirobhāvo bhaven me'tra yuge yuge |
tejomayam idaṃ ramyam adṛśyaṃ carmacakṣuṣā ||258||1
tad etad vistarād brahmasaṃhitāyāṃ nirūpitam |
golokanāmnā2 tanmadhye gokulākhyaṃ hareḥ padam ||259||
na tyajāmīti yat tat tu dvidhābhiprāyakaṃ matam |
virahe 'pi vraje sphūrtyā pūrtyā śīghrāgater api ||260||
[pūrvavac caturbhiḥ]
yaḥ sva-puryor api sthairyaṃ yāti nityaṃ yathāha ca |
mathurā bhagavān yatra nityaṃ sannihito hariḥ ||261||3
dvārakāṃ hariṇā tyaktāṃ samudrotplāvayat kṣaṇāt |
varjayitvā mahārāja śrīmad-bhagavad-ālayam ||262||4
smṛtvāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalaḥ |
nityaṃ sannihitas tatra bhagavān madhusūdanaḥ ||263||5
[pūrvavad tribhiḥ]
yas tasmād ubhayatrāpi rājatīti śukena ca |
jayatīty6 ādi-vākyena varṇitaḥ kṣitipaṃ prati ||264||
yaś campū-yugala-prāntam īdṛk siddhāntam īritam |
jīvāntaryāmitāṃ prāptas tūrṇaṃ pūrṇam acīkarat ||265||
sa tu harir adhivartma dantavakraṃ
yudhi śamayan vraja-vāsam āsasāda |
tam abhiyayur amī vrajeśa-mukhyāḥ
śaśinam iva kṣudhitāś cakora-vārāḥ ||266||
[ādim ārabhya mahā-kulakam]
sa ca janaka-mukhān nirīkṣya
śuṣkān svadṛg-amṛtena siñcati sma |
pulaka-kula-miṣād yathāṅkurāṇāṃ
tatim adadhur bata te'pi gopavṛkṣāḥ ||267||

atha hari-hariṇīdṛśaś ca tarhi
sphuraṇam iva pratipadya pūrva-tulyam |
nayana-gatatayānyathā ca matvā
muhur agaman bhramam abhramaṃ ca tatra ||268||

----------------------------
1. gcp 1.18; gcu 29.96 etc.; 2. (b) nāmnīṃ; 3. BhP x.1.28; 4. BhP xi.31.23; 5. BhP xi.31.24; 6. BhP x.90.48;
vrajam atha viśataḥ sa-ratnam ārātrikam anulabdhavataś ca tasya lokaḥ |
kusuma-kula-sahodaraṃ vitanvan jaya-jaya-ghoṣam uvāca bhadra-vācam ||269||
vrajam atha sukhayan vinīta-vācā
kramam anulabdha-tadīya-saṅgamaś ca |
druta-gati jananīṃ sukhena sektuṃ
gṛham adasīyam iyāya kṛṣṇa-candraḥ ||270||
ciram api viracayya śarma tasyās tad-anumatiṃ pratilabhya tat-tanūjaḥ |
saha-sakhi-nikareṇa divya-śayyāṃ sukham adhiśayya niśāvirāma-dṛṣṭaḥ ||271||
punar api nija-vṛnda-saukhya-vṛndaṃ vidadhad uditya sa nitya-citra-mitraḥ |
nija-mukha-kamalaṃ vikāsya netra-bhramara-madhūtsavam ātatāna tatra ||272||
[yugmakam]
aharahar idam eva tatra pūrva-1pratinava-bhāvam avāpa kevalaṃ na |
jana-samuditir apy adṛṣṭa-pūrvāṃ vapur anukāntim iyāya śaśvad eva ||273||
divasa-katipaye tadātiyāte2 paśupati-pālakatāpta-tādṛg-icchuḥ |
nija-ratha-tarasā nināya goṣṭhaṃ saha-jananī-kabalaṃ tam uddhavaṃ ca ||274||
agharipu-sudṛśāṃ dhavābhimāniṣv akṛta-tanu-pratimāḥ purā tu māyā |
sarabhasam adhunā sma tā vibhajya prakṛta-tanūs tanute premāspadāni ||275||
atha gatavati mūrti-bheda-rītyā yadu-puram atra ca rājamāna-dhāmni |
vraja-bhava-jana-mātra-dṛśya-rūpe matir udiyāt tava citta gopa-kṛṣṇe ||276||

iti janmādi-līlā
||1||

----------------------------
1. (b) pūrvaṃ; 2. (a) tadādio


[2]

atha nityalīlā

prakaṭataravikāsabhāji vṛndāvana iha bhāti kim apy adṛśya-dhāma |
vraja-jana-sahitaḥ sa yatra kṛṣṇaḥ sukha-vihṛtiṃ vidadhad vibhāti nityam ||1||
parilasati payaḥ-samudra-sīmā vraja-yuva-rāja-samāja-loka eṣaḥ |
amum anu caturasram atra vanyāgiri-sarid-añcita-cārutātidhanyā ||2||
girisamuditir atra suṣṭhu govardhanavalitā paribhāti citratulyā |
vilasati yamunādikānadīnāṃ tatir api mānasagaṅgayānuṣaktā ||3||
abhirucidadaratnacitramitraṃ bhuvanam idaṃ paribhāti yatra vṛkṣāḥ |
tad anukṛtiparārucā samṛddhyā hariratidāyitayā ca ye vibhātāḥ ||4||
vilasati caturasradhāmni ghasrakṣitipatibimbamahaḥ sahasrapatram |
upavanam adhipatram atra kṛṣṇapriyatama1dāravihārasāravāraḥ ||5||
iha kamaladaladvayālimadhyasthitipathivṛndam atisphuṭaṃ vibhāti |
aparaparagatāv acākṣuṣāṇi śrutivihitāny ayanāni yat tu jetṛ ||6||
maṇijani2kamalasya tasya cāgrāvalivalayapratisandhilabdhasandhi |
surabhigaṇavṛtāsudhābhadugdhāsurabhitatiḥ śrayate śubhaṃyugoṣṭham ||7||
atha dalavalayasya madhyabhāgaṃ3 pratilasati vrajarājarājadhānī |
paridhivad4 abhitaḥ samastagopaprakaragṛhāvalir atra yatra bhāti ||8||
rucilasadavarodhamadhyabhāgaṃ sapariṣadantimaṣaṣṭhabhāgapuṣṭam |
vrajanṛpabhavanaṃ tu tatra cāntar dinakaravad vidadhāti raśmisṛṣṭim ||9||
yad api maṇimayaṃ tad eka-rūpaṃ tad api sad adbhuta-madhya-madhya-bhāgam |
yadi bahu-vidham ūhituṃ samīhā smara mama mānasa gopa-campū-yugmam ||10||
iha sahacaratārakālipuṣṭaḥ svakaparicāricakoravārajuṣṭaḥ |
smitam anuyaśa ity anudya kaumudy avataratīty uditātareḥ sutuṣṭaḥ ||11||
vrajakulakumudāvalīmudāṃ yaḥ satatamahāmahakṛdvidhāv atandraḥ |
pitṛmukhasadasi priyāvalīnāṃ mahasi ca nandati gopakṛṣṇacandraḥ ||12||
surapatimaṇimānitāṅgisaṅghapaṭapapaṭutākṛtahemaraṅgabhaṅgaḥ |
guṇagaṇabhṛtabhāratīsamājaḥ sa jayati gokularājavaṃśarājaḥ ||13||
[tribhiḥ kulakam]
iha harivihṛtīr atītarītyā śṛṇu kathayāmi sadāpi nātibhinnāḥ |
yad anṛtam api pūrvarīti cetaḥ praviśati nādyatanaṃ tathā yathārtham ||14||



----------------------------
1. (b) priyatam udārao; 2. (b) cintāmaṇio; 3. obhāsaṃ; 4. (b) parividhad; 5.
pratilavam api citram asya tat tat ka iva sudhīr avasānam ādadīta? ||15||
atha niśi rahasāgatāntarāyāṃ valajam ite stavavādyavidyaloke |
vrajabhavanajanaḥ sahaiva jāgran manasi hariṃ dadhad āgataṃ nananda ||16||
sa mathananinadaṃ sagītanādaṃ sasurabhidoharavaṃ sagopavādam |
amṛtamathanayuk payodhitulyaṃ vrajakulam ullasitaṃ didhinva kṛṣṇam ||17||
vrajapatimithunaṃ tadātha putrapramadamadaślathitapradānasetu |
tanayajaya1viruttatiṃ paṭhadbhyaḥ pracurataraṃ vitatāra vāravāram2 ||18||
iha lasati harer vilāsagehapratatir udārasudārasāravārā |
śayanasukhamayī nikuñjavīthiḥ kvacana ca tādṛśatāṃ gatā vibhāti ||19||
nijanijaśayanaṃ gataṃ tam āliṅganavalitaṃ vidadhur vidhusutanvaḥ |
rajani viramaṇaṃ yathā yathāsīd aghaṭata dordraḍhimā tathā tathāsām ||20||
iha paramaramā vibhāti rādhā saduḍugaṇe gagane yathendumūrtiḥ |
tad iyam adhikayā girā sabhājyā tadanugatiṃ dadhatāṃ parāḥ sapatnyaḥ ||21||
vrajasukṛtavilāsasāraratnākaravṛṣabhānusujātaśātalakṣmīḥ |
agharipuramaṇīramāsu mukhyā svayam anurāgavihārahārimūrtiḥ ||22||
dayitaghanataḍidvilāsivarṇā priyatamavarṇasva3varṇaśastavastrā |
harimaṇitaralādidivyadīvyanmaṇimayabhūṣaṇabhūṣaṇāṅgabhaṅgiḥ ||23||
upamitipadavīṃ svam eva yāntīṃ suparimitivyatiśobhitāṅgasaṅghā |
pratikakubhaśubhaṅkaraprathābhiḥ sahajavilakṣaṇāṅkitaśrīḥ ||24||
śaśikamalarucāṃ padāpi jetrī nijanakhakāntibhir ujjvalena tena |
avayavakulam anyad4 anyad astu pratinavarocir upāttakāntacittam ||25||
sukusumasukumāratāvatāras trijagati saurabhasaurabhākaraśrīḥ |
ṛtam itamadhurapriyārtharītipravalitavarṇanarītilabdhavarṇā ||26||
sumatim atiguruḥ samastavidyā sakalakalāvalitātinamracittā |
hriyam anu vinayaṃ nayaṃ samajñām api dadhatī svajanādi śarmadātrī ||27||
nikhilagakaruṇādikair guṇais taṃ svadayitam eva tulāṃ sadāpi dhartrī |
gurunikaradayāspadātibhaktiḥ sthiracarahārdasukhāmṛtābhiṣiktā ||28||
priyapadanakhakāntileśanirmañchanaparacittadaśāvaśānuvelam |
bhramaram api tadīyadūtabuddhyā praṇayajacitragirā vicitrayantī ||29||
marud api calati svabhāvataś cet kvacid anukūlatayā nijābhisāre |
navavidham api tatra bhaktabhāvaṃ vinidadhatī priyabhaktacittasaktā ||30||
bahir anumitidūrabhāvapūrasvacarita5cārutayā sadāvasantī |
racayati rahasi priyājane sā svadayitam anv api narmakeliśarma ||31||
[navabhiḥ]
----------------------------
1. (b) ojanao; 2. (a) vāraṃ vāram; 3. (b) osao; 4. (b) anyam; 5. (b) oracitao;
bhrukuṭinayanabhaṅgisaṅgi1 kutrāpy ativinayaprathi cāṭu kutracic ca |
vaśayati dayitaṃ hariṃ priyā sā kim idam iti prathanāya nāham īśe ||32||
harir api śuśubhe sa yābhir uccair anugatimāditayā sugānadhāmni |
praṇayaṛṇidaśām2 avāpa yāsāṃ prathatamā khalu tāsu saiva seva3 ||33||
śṛṇu guṇam aparaṃ kṛpāvilāsaṃ vṛṣaravijām anu rāsakelinaktam |
mararipur amukāṃ nināya dūraṃ nijanayanaṃ bubudhe mudā tu neyam ||34||
tad api tad asahiṣṇavaḥ sapatnyaḥ kim api jajalpur amūr amūṃ vinindya |
iyam api tu murārimelanāya svayam upapattim adād amūṣu suṣṭhu ||35||
[yugmakam]
guṇakulam aparaṃ kim aṅga varṇyaṃ harirativāridhibhaṅgasaṅgharūpam |
ayi śṛṇu hṛdaya4 prage ca tasyāś caritam idaṃ mṛdu tatpriyasya cātha ||36||
anumitam akarod yadālpakalpaṃ rajanivibhāgam5 iyaṃ tadā tu kāntam |
akuruta bhujapāśabaddham asrasnapitanibhaṃ kurute sma varṣma cāsya ||37||
atha bahuvinayaṃ dadhan murārinayanapayāṃsy apasārayan amuṣyāḥ |
svanayanasalilena sārdham6 aṅgaṃ nijam akarot idam iyam apy abhīkṣṇam ||38||
tadanu ca lalitāviśākhike dve samavayasāv anayor upetya pārśvam |
ahimakarahimarturaśmitulyāt kharavacanāt paṭu lumpataḥ sma jāḍyam ||39||
hriyam iyam abalā tadā tu yātā dayitatanor upagūhanaṃ visṛjya |
svapanam iva gatā kṣaṇaṃ nirīhā punar iva jāgaraṇaṃ bhayād dadambha ||40||
ahar uditanibhaṃ parāś ca yātā haridayitā harimātaraṃ bhaveyuḥ |
iti taduditasambhramād ayāsīd aharudayānugakarmadharmadhāma ||41||
rajanivilasitaprasaṅgivāsaḥ kulam ajahāt tad iyaṃ yad eva hṛdyam |
aparam akurutāṅgasaṅgi yat skhalayitum7 iṣṭam aho balī tu diṣṭaḥ ||42||
padakaravadanaṃ muhuḥ punānā yad iha jalaṃ visasarja śubhrapātre |
bhuvam api tad idaṃ bhuvaḥsvarādīny api bhuvanāni sadā punad vibhāti ||43||
akuruta na paraṃ bahiḥ snihaṃ sā haridayitā muhur antarasnihaṃ ca |
harivapurupayuktatailaśeṣaṃ vinidadhatī khalu yā tulāṃ siṣeve ||44||
surabhibhir atha mardanāni kṛtvāsnapayad amūm udakena tādṛśena |
sahajasurabhitā tatas tadaṅgād udayam itā vijitā diśaś cakāra ||45||
[yugmakam]
tanum anu vavase varāṃśukaṃ sā tadapi tanuś chavim ujjagāra tasyāḥ |
ghanatatipihite 'pi sūryabimbe diśi diśi rājati tasya raśmisaṅghaḥ ||46||
athavā,
hariratir atigupyate tayā sā tadapi ca tacchavir īkṣyate bahiś ca |


----------------------------
1. (b) saṅgibhaṅgi; 2. jīva has not made sandhi of ṛ. 3. (b) saiva saiva; 4. (b) hṛdaye; 5. (b) vibhāvam; 6. (b) sārdram;
vividhamaṇivibhūṣaṇaṃ varākṣyāḥ sukhayati tāḥ svasakhīr itīdam ittham |
iha ca hariguṇasmṛtipradīptaṃ pulakamukhaṃ sukhabhūṣaṇaṃ kim īḍe ||47||1
vrajanṛpamithunasya cāṅghritīrthaṃ vrajanṛpates tanayasya ca prapīya |
japavidhivihitadvivarṇamantrā harijananīm avalokituṃ pratasthe ||48||
atha harijananīṃ prati prayātāpy abhimukham eti na sā sakhīvṛtāpi |
api tu kuṭilavartmanānugamya praṇamati tatpadayor nidhāya bhālam ||49||
atha harijananī svayaṃ karābhyāṃ śirasi samunnamite sayatnam asyāḥ |
parimalam upalabhya sāsram enāṃ pihitatanuṃ parirabhyanandati sma ||50||
tadanu tadupadeśataḥ samastāṃ guruvanitām avanamya ramyacittā |
pṛthag upaviśatī samastadṛṣṭīr aharata candramukhī cakoratulyāḥ ||51||
yadapi muhur iyaṃ sadānubhūtā tadapi tadā milatī pratisvam ārdram |
rajani virahitā2 ca kāravarṣājanir iva gharmakanīyasī samastam ||52||
iti sati carite haripriyāyā haricaritaṃ śṛṇu citta varṇayāmi |
gṛhagatavibhave suvarṇite syād gṛhapativarṇanam āśu saukhyadāyi ||53||
haridayitatamā yadāśu talpād dinamukhakṛtyakṛte kṛteham āsīt3 |
harir api sa tadā tadartham ātmapriyasakhadāsagaṇena sevyate sma ||54||
sa rajanivasanaṃ sasarja tac ca sphuṭam iva sūcayati sma gūḍhavṛttam |
iha ca tad idam antaraṅgam itthaṃ piśunam itīva tadā smitaṃ suhṛdbhiḥ ||55||
mukhakaracaraṇaṃ hareḥ sudhautaṃ kamalavanāni jigāya tac ca paśya |
vrajam anu kamalālayāpi yasya śrayati rajaḥ padayor yathātra vandī ||56||
bahuvidham api tailam iṣṭagandhaṃ dhṛtam abhitaḥ sa vidagdhatānidigdhaḥ |
surabhitam iha rādhayā tu devyā svayam urarīkurute sma kṛṣṇacandraḥ ||57||
tad aghajiti sutailam ādadāne samajani pūṣitā na tat tu citram |
prathamam api sa tan mudābhijighrann agamad amūdṛśatāṃ tad eva citram ||58||
sa śucisurabhiṇā jalena siktaṃ svavapur akārayad īdṛśaṃ vidhātum |
ahaha śṛṇu manas tad eva tat tad guṇamahasā samabhūd atīvasāndram ||59||
haritanum anu mārjanaṃ vidhitsan mṛdur iyam ity adhigatya kampate sma |
jalaguruvasanaṃ visarjayaṃs taddvayam aparaṃ sa dadhat4 praphullati sma ||60||
kanakanibhapaṭadvayaṃ paṭīyān paridadhad ambudarocir uptakeśaḥ |
satilakalaghubhūṣaṇaḥ svakāntyā trijagati kāntidayā sakhīn didhinva ||61||
harir atha kanakāsane niviśya vyaracayad ācamanaṃ yathā nidiṣṭam |
paridadhad upavītam anyad āsīj japam anu sandadhad apy adīpi tatra ||62||
yadupuram anu yat pradhānabhāvaṃ harir akaroj janake 'pi vidyamāne |
taducitam ucitaṃ tu nātra yasmāt pitṛsutatāgatatāratamyam asti ||63||


----------------------------
1. this line not found in (b); 2. cirahitā; 3. (b) kṛtehayāsīt; 4. (a) dadat vraja-pati-mithune1 sadāpi bālyaṃ harim anucintayad evam āha nityam |
vayam iha2 sukṛtāni yāni kurmaḥ pratinidhayas tava tatra na svatantrāḥ ||64||
iti harir iha nātidharmakarmāṇy uṣasi karoti pituḥ pramodakārī |
api tu tadanumodanānukūlāṃ bhavikakṛtiṃ vidadhāti mātur agre ||65||
harir atha calati sma mātṛpārśvam saha sakhibhir dhvanayan bhūṣaṇāni |
sa tad avakalayan vadhūnikāyaḥ sapadi sasāra rahasyapākadhāma ||66||
atha harijananī hariṃ nirīkṣya vrajamahilābhir iyāya tasya pārśvam |
sutam anugamanaṃ vyaloki dhenoḥ samam anayā natarāṃ gavāṃ param āsām||67||
padam anu patanaṃ bhaven na tasyāḥ savidhajuṣā hariṇā drutaṃ milantyāḥ
iti harir avanamya dūradeśāc ciram iva tadvad atiṣṭhad iṣṭabhaktiḥ3 ||68||
drutam atha jananī tam etya putraṃ drutam udanīnayad4 āgrahaṃ dadhānā |
tadanu ca suciraṃ prasajya mūrdhni sravadudakākṣiyugaṃ tam āluloke ||69||
harir avakalayan sarohiṇīkā vrajamahilā jananīsamānabhāvāḥ |
tadanuguṇakabhaktibhāg amūṣāṃ namanakṛdasrajalena sicyate sma ||70||
atha balavalitāḥ pare sakhāyaḥ sahamadhumaṅgalakāḥ samāgatās te |
yad ajitam abhajaṃs tad ahni citraṃ vidhum anuṣajya subhagrahā virejuḥ ||71||
atha punar upaveśam āgatās te haribalamātṛmukhāḥ sukhād aśeṣāḥ |
haribalavalitā yathāsvam āsann adhi vividhāsanam udyadasranetrāḥ ||72||
atha purugurudāralambhitāśīr baṭusahitāḥ pratipadya viprabhāryāḥ |
valayitasakalaḥ sarāmakṛṣṇaḥ praṇamanasaṅgatam unnaman didhinva ||73||
dvijakulamahilā baṭupradhānā dinadinam āśiṣam adbhutāṃ dadānāḥ |
tadudayam api śaśvad īkṣamāṇā vidadhati sākṣatalājapuṣpavṛṣṭim ||74||
harir atha kapilāḥ sanavyavatsā rajatakhuraprakarāḥ suvarṇaśṛṅgāḥ |
vividhamaṇibhūṣaṇāḥ samarcya dvijabaṭusādakarod vidhānayuktam ||75||
dhṛtamaṇinavakaṃ suvarṇapātraṃ ghṛtaparipūritabhūrikāntimadhyam |
paricitamukhabimbabimbam īśas tithigaṇakāya dideśa deśarūpam ||76||
dvijakulajasatīr baṭūṃś ca kṛṣṇaḥ praṇamana5pūrvakam īpsayābhinandya |
madhurataragirā visṛjya dhāmne nijajananīrucimaṅgalaṃ pupoṣa ||77||
janayitṛjananīsvasṛḥ pitṛvyādikavanitāś ca vadhūsutāvimiśrāḥ |
anunayavinayapraṇāmapūjādibhir upaveśatayā harir didhinva ||78||
iti purukṛtamaṅgalaḥ sa kṛṣṇaḥ svakagṛhanirmitatatkṛtir balaś ca |
sakhicitam ucitapradeśam añcann aśanavidhiṃ vidhinā vidhitsati sma ||79||
asitakuṭilakeśaveśabhaṅgījanajanalobhanaśobhayā manojñam |
nirupamavadanaṃ6 sanīlaśubhracchavi savilāsasaśoṇakoṇanetram ||81||
----------------------------
1. (b) omithunaṃ; 2. (b) api; 3. (a) obhakti; 4. (a) udanīnamamat; 5. (a) praṇamanaṃ; 6. (b) ovadanaḥ
alakavitatabhālamaṇḍitapuṇḍraṃ pṛthutaranīradamuktaṃ muktanāsam |
maṇigaṇamayakuṇḍalaprabhābhiḥ śavalitagaṇḍarucātirocituṇḍam ||82||
galavalayavibhūṣaṇātiramyaṃ maṇisaramadhyanibaddharatnavaryam |
valayavilasadūrmikāṅgadānāṃ cchavicaladūrmibhujadvayāticāru ||83||
nṛharivadavalagnalagnakāñcīstavakacalāñcalacañcadaṃsujālam1 |
kanakaghanajidantarāṃśukāṃśaspṛśamaṇinūpurakāntipūrapūrṇam ||84||
abhimukham upaviṣṭam iṣṭapārasparikanirīkṣaṇākṣiyugmam |
navaghanaghanasārakāntipradavapurunnatadāsajuṣṭapṛṣṭam ||85||
vividhavidhavicitramitrapaṅktidvayaracitadravatarṣimātṛharṣi |
nijanijavadhudṛśyadṛśyarūpaṃ rahasi vinirmitajālavantravṛndāt ||86||
svayam api samiṣaṃ nirīkṣamāṇaṃ tadanugavākṣakulaṃ kriyākulākṣam |
dinamukham adhikṛtya bhavyakṛtyaṃ smara sahajadvayam iṣṭamiṣṭabhukti |87||
[saptabhiḥ]
bahuṣu dinamukheṣu goṣu śīghraṃ vrajanam iti vrajabhūbhṛtā subhojyam |
svayam aśanakṛtā praheyam ity apy aśanam idaṃ laghu vaṣṭi kṛṣṇacandraḥ ||88||
atha maricasitāsitāṃśumiśraṃ ghṛtaparamānnam adann asāv amībhiḥ |
nijarucim iyatā nicāyayaṃś ca pratikavalaṃ praśaśaṃsa kaṃsaśatruḥ ||89||
navavadhūnihitaṃ balasya mātrā svayam upanīya dhṛtaṃ vrajādhirājñyām |
akuruta pariveṣaṇaṃ tathā sā lavam api nātra yathā sa hātum aiṣṭa ||90||
saparimalajalaṃ tathā jananyor mṛdu mṛdu jalpavikāsimandahāsam |
anubhavad iha rāmakṛṣṇayugmaṃ kramam anu bhojanatṛṣṇatām ahāsīt ||91||
punar api jananīdvayī śiśūnām aśanarasaṃ vyatihāsanāt pupoṣa |
harir atha ca gavāvanāya khelāvanagamanāya ca taṃ kramāt tatāra ||92||
parimalajaladhautavaktrabimbā navaharicandanacārucarcitāṅgāḥ |
khapuraphanidalīpuṭībhir ete surabhitarañjitam ūhur āsyamadhyam ||93||
vrajanṛpatibhṛtibhuk2kumāravṛndārpitamaharābharaṇāñcikañcukādi |
sutatanum anu sā virājayantī jananayanāny akarod virājitāni ||94||
tam asitamaṇikāntidehakāntisnapitasuvarṇajavarṇakāntavastram |
svaviracitavibhūṣaṇaṃ nirīkṣya stananayanād amṛtāny avoḍha mātā ||95||
maṇirucimuralīsuvaṛnayaṣṭipravaraśikhaṇḍakaśobhayā tu3 kṛṣṇaḥ |
asukhayad avarodhalokadṛṣṭiṃ sukhayitum ittham iyeṣa sabhyadṛṣṭim4 ||96||
harim anukathanīyam atra yad yad balam anu tat tad avehi kintu yogyam |
haribalajananīyugaṃ ca tulyaṃ parikalaya priyatā hi tatra tulyā ||97||
dinadinam anu sāvanāya gantuṃ kṛtamanasas tanayasya maṅgalāya |
sajalakalasadīpasāram ārātrikamukhamaṅgalavastu visṛṇoti ||98||
----------------------------
1. (b) jaladāṃśujālam; 2. (b) obhṛtibhṛto; 3. (b) ca; 4. (a) osṛṣṭim;
atha calitamanāḥ svamātur ārād aracayad añjalim acyutaḥ praṇamya |
iyam avamṛśatī kareṇa cāmūṃ stananayanāmṛtasārdham āha cedam ||99||
"vayam api bhavatā samaṃ prayāmaḥ kṛtapacanaṃ drutam uṣṇam arpayāmaḥ |
pariṇatavayasaś cirād abhūma prathayasi lajjitam atra kiṃ nu vatsa ||100||
yadi vadati bhavān svadhāmni kā syād avasaram āvakayos tadā vidadhyām |
gṛham aham ahani kvacādhivatsyāmy atha balasūr api vatsyati kva cāpi ||101||
katham iva vadasi tvam etad evaṃ gṛhakṛtir uddhatim āpsyatīti vatsa |
tava vanagamane punas tad etat kim api na sidhyati pṛcchyatām idaṃ ca ||102||
aharahar ayatāṃ vanāni vatsaḥ svasadanavāsasukhaṃ tyajāva nāvām |
itimati pitarāv amū na śaṅkāṃ na ca hriyam atra labhāvahe tanūja ||"103||
iti sa tu jananīritaṃ niśamya smitavalitaṃ dhṛtabāṣpam ālalāpa |
"dvividaripur api praṇamramūrdhnā1 mṛdu tadanūditam antarā cacāra ||104||
janani yadi pitā tathā ca mātā pariṇamati sma śiśur babhūva yogyaḥ |
śiśur ayam ubhayatra tatra rājanyati yadi tarhi vibhāti suṣṭhu yogyaḥ ||105||
vanam anu dhavalāvanāya mādṛk yad aṭati tanmiṣasiddhim amba viddhi | sukhaviharaṇam eva tatra sārdhaṃ sakhibhir amībhir anukṣaṇaṃ bibharti ||106||
vipinam anu vihāpitaṃ bhavatyo janani caturvidham annajātam admaḥ |
amṛtajayiphalāni yena vanyāny abhirucim attum ayāma2 tatra bhūri ||107||
vrajaripukulamūlam āśu hantuṃ punar agamaṃ3 punar āgamaṃ vrajaṃ ca |
ajani ca jagatām adṛśya eṣa sphuratu kathaṃ bata mātar atha bhītiḥ ||108||
ahaha bata gavāṃ kulaṃ samastaṃ mama pathi tiṣṭhati madgatiṃ pratīkṣya |
mayi gatavati śaṣpam atti caivaṃ hṛdi mama dhīradaśām aśāśyate sma ||"109||
atha harijananīṃ purandhri4mānyātatir avadad dhṛtanīravṛṣṭidṛṣṭi |
"bhavikam anu manuṣva nityakṛtyaṃ bhavati tad eva gatiḥ parāvarā ca |"110||
tanujam anu purandhribhiḥ śubhāśīrvratatir akāri tataḥ svayaṃ tu mātā |
vidhṛtakaratayāṅganāya sāsrāpy amum avatārayati sma mandamandam ||111||
spṛśati diśati vāñchati prayāti praṇayati mandati nandati bravīti |
iti bahuvidhalālanāṃ dadhānā sutam anu sā jananī na tṛptim āpa ||112||
atha guruvanitāgaṇena mātrāpy anusaraṇād avarodha5setum āptaḥ |
praṇayaviṣarabandhatas tu dāmodarapadavīṃ punar eṣa śaśvad āpa ||113||

atha harigamane krameṇa siddhe harijananī nijageham eva gatvā |
gṛhakṛtikalanān nināya kālaṃ vṛṣaravijā caritāni tu smarāmi ||114||
yadavadhi harir eti mātṛpārśvaṃ tadavadhi sā ca parāś ca jālarandhrāt |
harim avakalayanti yatra sarvā muhur api moham ayanti saṃharanti ||115||

----------------------------
1. (a) mūrdhā; 2. (b) uttamayāma; 3. (a) puragamaṃ; 4. (a) puredhrio; 5. (b) avarodhio
yad anupadam iyaṃ tadāryapatnyāṃ dayitakṛte vinidhāya divyam annam |
sukham anubhavati sma tat tu māṃ ca kṣipati sudhājaladhāv aho kva yāmi ||116||
tadaśanam anu yad vihāsajalpaṃ harikṛtam anvadhita svakarṇayugmam |
smitanayanayugaṃ tathā nijālīḥ prati tad idaṃ mama cittam āvṛṇoti ||117||
harir ahaha tadā vanaṃ prayātuṃ nijatanum āstṛta divyavastralakṣmyā |
iyam asahanamānasā sapatnyām iva nidadhe sakaṭākṣam akṣi tasyām ||118||
sa vipinagataye yadāpy udasthād adhita dhṛtiṃ nahi tarhi khañjanākṣī |
vapur iva jahatā svacetasā taṃ prasajati sā sma vanāya nirgamāya ||119||
sarasijadṛg athāṅgane 'vatīrṇaḥ smitam amṛtaṃ vicakāra yarhi dikṣu |
iyam atularuciḥ sakhīṣu guptā svanayanam añjalim ācacāra tarhi ||120||
murajiti nirite varāvarodhād guruvanitāsu nivṛtya cāgatāsu |
iyam atha lalitādibhiḥ svagehaṃ prati gamitāgamayat klamena kālam ||121||
prathamam ajitam īkṣate gavākṣāt tad anu ca varṇayati priyābhir eṣā |
iha muhur api tarṣadharṣam asyāḥ puru dadhad akṣiyugaṃ na śāntim eti ||122||
sṛjati harikṛte sahāramālyādy atulam iyaṃ nijasaṅginīsahāyā |
hariguṇagaṇagānaṃ apy apūrvaṃ mṛdu vidadhāti tathāpi naiti śāntim ||123||
mṛgamadatilakā sa1nīlaratnaśrutiyugalābharaṇā ghanābhavastrā |
harivasanasanābhikāntir eṣā svakaratidīpanatāṃ svayaṃ jagāma ||123
jagur iha harirāgi rādhikāyāś caritam anūtanam ālayaḥ prasajya |
svayam iyam api tatra tāsu kasyāścid api jagāv anurāgipūrvarāgam ||1242
murajiti jananīgṛhāt prayāte vanam anu varṣavarān susakhyadigdhān |
avasaram anu veṣabhaṅgibhāṣādiṣu vadhupuṃstulitān dideśa subhrūḥ ||125
"pratinidhitanavaḥ stha yūyam asmākam iti nijaprabhunā samaṃ prayāta |
prabhum api tam upetya madvidhārhaṃ paricaraṇaṃ kuruta vyatiprasajya ||
muhur atha ca bhavādṛg eka ekaḥ sucaritam asya nirīkṣya naḥ sametu |"
iti tad anumataḥ sa sakramāt taṃ muhur anubhūya jagāda tām upetya ||127||
atha harir agamat pituḥ sabhāyāṃ divijagaṇastutabhāvabhāvitāyām |
paśupatiparipūjyapāśupatyavrajajanabhāskārabhāsitāmbarāyām ||128||
dvijakalakalapoṣavedaghoṣaprakarajamaṅgalasaṅgatiṃ vrajantyām |
diśi diśi kavisūtamāgadhādiprakararavastavavistaraṃ bhajantyām ||
bharatavivṛtagītavādyanṛtyapracayabhidādividāṃ mudāṃ3 dharaṇyām |
nijapitṛkulamātṛvaṃśatattadvivahanapuṇyayujāṃ pramodakhanyām ||130||
bala4sakhisahitaḥ sa sarvacakṣustatiṣu vavarṣa sudhām ivāṅgakāntim |
jayajayajayakāravārasāraḥ samajani yena tadānaśe jagac ca ||131||
[caturbhiḥ]
----------------------------
1. (b) suo; 2. this verse missing from (b); 3. (b) mudā; 4. (a) margin: svakao
api varaguravas tam āśu dṛṣṭvā nijanijapīṭhavarā upetavantaḥ |
jalanidhim iva rāgitānadī tān prasabham amuṃ vahatīti tac ca yuktam ||132||
kramamanu sa gurūn varān anaṃsīd yugapad atha praṇanāma kāṃścid anyān
samagamad aparān natān bhujābhyāṃ karakamalena tathā dṛśā parāṃs tu ||
vrajam anu paramā varādibhedā davaratayā yad api sphuranti lokāḥ |
tadapi vidhir ajalpad atra mitraṃ padam iti hārdam amuṣya vakti suṣṭhu1 ||
harir asitamaṇipravekamūrtir lasati balaḥ pṛthupūrtihīramūrtiḥ |
nijanidhir iti puṇyajātalabdhaḥ svayam iti sakramam ākali vrajena ||135
vrajanṛpatir atha svabāṣpanīrasthagitagalaḥ kṣamate sma nāpi vaktum |
tadapi harir avetya tasya hṛdyaṃ smitanayanāmbuvṛtām uvāca vācam ||136
"ayi pitṛcaraṇā na cāsti kiñcid vrajavipine bhayadaṃ purāvad atra |
svayam api dhavalā vanād upeyus tadapi vayaṃ khalu khelituṃ vrajāmaḥ ||"
tam avadad upanandamukhyavṛndaṃ
"vrajasadasām asavaḥ pitā tavāyam |
tvam asi tad asavas tad atra vācyaṃ
kim iva bhaven nikhilaṃ tvam eva vetsi ||138
vrajapatir atha yācakān samīkṣya svasutasukhāya punar dade bahūni |
vrajapatisutam aṇv amī yad āśīstatim adadur na sa tatra sāmyam āpa ||139
atha vanagataye 'ñjaliṃ dadhāne murajiti tadgatitarṣam ūhamānāḥ |
śrutibhaṇitaśubhān dvijān anuprāggati tam amī dhavalāntikāya ninyuḥ ||140
svayam asavidhataḥ samīkṣya dhenūr2
na yayur amī prayayus tu kṛṣṇamukhyāḥ |
rabhasavaśam amūr amūṃs tu vīkṣyā-
tmajasadṛśānu samaṃ samaṃ praṇeduḥ ||141
atha jihi jihi kārataḥ samastā vidadhur amī dhavalā vanāya nunnāḥ |
harisurabhim amūs tu vindamānā harim anugamya muhur nivṛttim āpuḥ ||
tadapi gurugaṇe sthite haris tu vigatamanaḥsthitisūcanāṃ cakāra |
harimatim avabudhya bāṣpakaṇṭhaḥ sa ca katham apy apasaryaṇaṃ babhāja |
vacanavadanamārjanānuśikṣādyanugatim ujjahad apy amuṣyatātaḥ |
amum anunayanānuvṛtticaryāṃ na tu śithilām iva kartum īśitāsīt ||144
katham api vinivṛtya sadma yāti vrajadharaṇīśitari vraje ca kṛtsne |
harim anu vinivṛtya dṛṣṭir asmān na vighaṭituṃ ghaṭate sma tasya tasya ||
murajid atha viśan vanāntarālaṃ gurukulasannatikṛd vidūrato 'pi |
gurubhir atitarāṃ tadāśīstatibhir apuṣyata tuṣyad akṣilakṣmi ||146
atha harir aṭavīm aṭan suhṛdbhiḥ sahajavareṇa ca gāḥ sthirīvibhāvya |
abhirucitapathaḥ prayāṇayuktā samavalayan mṛdugānarītihūti ||147


----------------------------
1. (a) sa sma [?]; 2. (b) gāvaḥ;


atha vanam agamad balādisaṅgaṃ paramasukhapradam eṣa manyamānaḥ |
vividhatarulatāsu1 kokilādidvijamṛgasaṅgītam āviśat parantu ||148
madhupapikaśikhipradhānapakṣiplavagarurupriyakādijantubhedān |
dhvanitanaṭakalābhir anvakurvann ajitabalādi2mudām udārabālyāḥ2 ||149
iti bahuvidhakhelayā mukundaṃ sukhayati bāndhavavṛndam etam eva |
nijanijavividhasvabhāvataś ca pramadayati pratidiṣṭam iṣṭamiṣṭam ||149
sthirataravarabuddhayaḥ sakhāyaḥ sacivacaritratayā hariṃ bhajanti |
capalamatimiladvidūṣakārhaprahasana3kāvyagiraḥ prahāsayanti ||150
ṛjutamacaritaprayuktayuktasthitigatirītisamāḥ sabhājayanti |
pratimuhur api vāmatāyamānasvacaracitajalpakalāvikalpayanti ||1514
atulakulajaśīlamīladugraprakṛtikagīrmṛdulāḥ sadārdrayanti |
girigiri ca vitaṇḍayāticaṇḍaprabharacanaprabhavo vicitrayanti ||152
iti nikhilagaṇā vicitratattadguṇaguṇitapraṇayaprakarṣacittāḥ |
bahuvidhavidhayaḥ pare pare te sukhadam amuṃ satataṃ sukhāyayanti ||153
kvacid api divase samitya govardhanam iha mānasasañjñitāṃ ca gaṅgām |
raviduhitaram atra cāhni līlāḥ sthalagalagā vidadhe tvadīyakāntaḥ ||154
kvacana ca sakhībhiḥ sameti bhāṇḍīrakam adhiyojanam asti yaḥ prasajya |
sthalavanayamunādi kelim asmin vividhavidhaṃ vidadhāti kṛṣṇacandraḥ ||155
ayi tava dayitaḥ kalena veṇoś calayati devagaṇāṃs tathā pataṅgān |
idam api ghaṭatāṃ parantu citraṃ sa hi dhunute nirasūn acetanāṃś ca |156
hvayati ca dhavalājanāya yarhi tvadadhipatir madhureṇa śabditena |
jalam api karakāyamāṇam āsāṃ mṛdu mṛdu carvaṇayā5 rasaṃ bibharti ||157
nirudakagirisānugāḥ kadācid bahudhavalāḥ śavalās tṛṣā nirīkṣya |
dhvanayati muralīṃ patis tavāsmāddharaṇidharadravatā hi tāḥ piparti6 ||158
kalayati yamunādisañjñayā tāḥ śuṣirakalāśritayā sa eṣa dhenūḥ |
iha nijanijanāmabuddhinadyaḥ kim ayur amuṃ kim u vā kalāntakṛṣṭi ||159
kvacana ca divase nidāghamādhyāhnikasamaye vigatā vṛṣṭi7pradeśe |
dadhad atha muralīkalaṃ payodāṃś cyutasalilān vidadhāti goṣu goṣu ||160
kvacana ca divase samārdracittaḥ kalayati veṇukalaṃ tathā yathānu |
dravati girigaṇe padāṅkamudrā jahati śilā na kadāpi tatra teṣām ||161
racayati muralīṃ kadāpi nāvaṃ sariti paśūn paśupāṃś ca tārayan saḥ |
madhurakalatayā yadā tu tasyā ghaṭayati tāṃ kaṭhināṃ kutūhalena ||162
kvacid api kavayaḥ śilādravādyaṃ bata kavayanti kavipracāravṛttyā |
----------------------------
1. (a) olatālio; 2. (a) margin: mude mudā vayasyāḥ; 3. (b) prahasanaṃ; 4. this verse absent from (b); 5. (a) ca varṇayā; 6. (a) piparttiḥ; 7. (b) vigatāvṛtio

dadhati sarasatāṃ ca tatra vijñā harim anu tat tu nijaṃ kim atra varṇyam ||163||
sakhivṛṣamahiṣān mudā yudhā tān valayati saṃvalate ca tatra tatra |
kva ca vijayaparājayāv abhīkṣya prahasitam añcati yuṣmadīyakāntaḥ ||164||
kvacana ca racanāñcivastrayugmaṃ kvaca satirīṭam1 akuñcakāntarīyam |
kvaca naṭarucibhṛtpaṭaṃ kvacāpi pravalitamallatulaṃ sa vaṣṭi veṣam ||165||
kvacid api vidadhāti mallalīlāṃ kvacid api nṛtyakalāṃ suhṛdbhir eṣaḥ |
dvayam api bhidayā mṛśāmi nedaṃ gatir aticitratamā samā dvaye 'pi ||166||
hariṇaviharaṇaṃ satuṇḍayuddhaṃ nayananimīlanśālinarmagāliḥ |
iti bahuvidhakhelanāptavelaṃ svam aśanam apy aniśaṃ visasmarus te ||167||
atha bahuvihṛtiṃ vicitracaryāṃ sa racitavān sakhibhiḥ sukhaṃ niṣaṇṇaḥ |
śayanam anugataś ca vījanādyaiḥ paricaritaḥ sukham eti tad dadāti ||168||
iti haricarite tu tena tena śravasi cite muralīninādaramye |
sapadi tadavadhānam ādadhānā muhur abhajanta daśām amūm amūś ca ||169||
adhi harimuralisvapūrvarāgasphuraṇadaśāvaśāpurāvadīhaḥ2 |
vṛṣaravitanayāmukhāḥ suduḥkhās tadamilanān mumuhur muhurmuhuś ca ||170||
iti sati sacivāyamānarāmā jagadur "aho katham atra vihvalāḥ stha? |
vrajanṛpagṛhiṇīnideśavaryaṃ katham atha vismṛtam ārtibhiḥ kurudhve ||171
adiśata sadayā hareḥ prasūr yad dvividaripor api sā vidhāya yuktim |
tad anusarata kāntarāgaśāntasmṛtitatayas tad upāyam ātanudhvam ||172
prathamam aśanam īśituḥ prabhāte sphuṭam aparaṃ pratibhāti sārdhayāme |
avaram api turīyayāmālambhe param atha rātrimukhe vyatītamātre ||173
prathamam aśanam arpyate jananyā tadaparam āvriyate suhṛdgaṇena |
pitṛmukhagurubhir vriyeta turyaṃ bhavadupayuktam atas tṛtīyam eva ||174
vrajataṭam aṭataḥ murāriśatror abhigamanaṃ bhavatībhir atra yuktam |
sa hi miṣam upadhāya yuṣmadīyaṃ parisaram eṣyati dhāsyate ca śarma ||175
tvaritam iha tu kāntabhojyavaryaṃ kuruta kim apy adhunā tu tāḥ prayānti
vrajanarapatinā samaśnatā yā vyadhiśata dāpayituṃ sutāya bhojyam" ||176
iti harivanitāsu susthitāsu vrajapatigīrvaśataḥ purandhrimukhyāḥ |
bahuvidham aśanaṃ vidhāya śīrṣṇi pramadabharaṃ manasi vrajāntam īyuḥ ||
atha nijanijakulyabālasaṅghā kutukaparītatayā dravann amūbhiḥ |
kvacid api purataḥ kvacic ca paścāt kvacid api dakṣiṇavāmataḥ prasajya |8
vanalasadaśanapradhānakhelākutukakulaṃ bata citta tasya paśya |
tvam asi kila kiyan munīndravaryān api yad idaṃ nijavandinaḥ karoti ||179||
ka iha bata bhavanti te munīndrāḥ svayam api yacchravaṇe 'pi rādhikā sā |
----------------------------
1.(b) sakirīṭam; 2. (b) oīhāḥ
ajitam api guṇena mohayantī muhur api moham upaiti tatra kas tvam? |180||
hariharisuhṛdaḥ sphuradvihārā dadṛśur amūr amukān amūś ca tatra |
tadapi tad ubhayaṃ kulaṃ na bhogaṃ prati viviveca vihāramagnabuddhi |181||
katham api madhumaṅgalas tu paśyann atha viviveca javād uvāca tatra |
"dhṛtavihṛtimadā na cet puras tātkṛtam api paśyatha kā kṣudhā varākī?" ||
jagadur atha dhṛtasmitaṃ sakhāyaḥ "kvacid api cen na bhavet prayojanāya |
prakaṭataram ajāgalastanasya pratimadaśāṃ dvija eṣa saṃvaleta ||183
iti bahuhasitaṃ vidhāya tasmin sthalavalaye viniviśya kṛṣṇamukhyāḥ |
caraṇakaramukhaṃ viśadya vārbhiḥ samaśanaśarmakṛte dhṛteham āsan ||184||
bahurucirucirāṃśukaṃ dukūlādikam adhikṛtya śubhaḥ śubhaṃyuveśaḥ |
sahasakhinikaraḥ sa eṣa kṛṣṇaḥ sarabhasabhojanatṛṣṇatāṃ babhāja ||185||
vidhum anu kamalaṃ baliṃ pradatte hasati cakorayugaṃ tad eva vīkṣya |
iti harim avalokya tatra tasthur vrajamahilā bata citratāṃ bhajantyaḥ ||186||
pṛthakad upaviśan1 vilokayantyaḥ sa ca madhumaṅgalakaḥ sanarmajalpaḥ |
pṛthag iva pariveṣayan prahāsaṃ rasam itavān surasān ṣaḍ apy amuṣṇāt ||
samam aśanasamarpiṇībhir āptān vrajapṛthukān savidhe vidhāya sāsraḥ |
murajid adanabhājanād amībhyaḥ pratikavalaṃ kavalaṃ dadan nananda ||188||
surabhighṛtapariṣkṛtān samastān2 ṣaḍapi rasān praticarvaṇaṃ ruciprān |
pratilavarucibhoktṛṣu pradāya pratilavam āpa ruciṃ purandhrivargaḥ ||189||
iha bahuvidhasandhitāni nimbūprabhṛtiphalāni rucārpitāni rejuḥ |
nikaṭavinihitāni yāni cāsan pratimuhur eva ca sarvarocanāni ||190||
abhinavaparipakvanārikeladravavalitaṃ maricādicārugandham |
lavalavaṇarasapriyaṃ kaduṣṇaṃ samucitapātrabhṛtaṃ ca mudgayūṣam ||191||
surabhisurabhijātajātasarpiḥplutam atha pītanapītamiṣṭagandham |
api parimalaśālidivyaśāliprabhavasukomalaśubhraśocir annam ||192||
śṛtaghṛtamuhuruddhṛtapramṛṣṭa-dvidalavaṭīvividhaprakāravāram |
harir abhijalasiktaniktatikta-svarasaviviktavicitrapākabhedam ||193||
navacaṇakakalāyamāṣamudga-pravarajayuktakaṭuprasaktasūpam |
phaladalakusumatvagaṣṭikanda-prasavakṛtaprathayuktipaṅktibhedam ||194||
śṛtaghṛtadhṛtajīrakāñcidhātrī-phalarasapākakaṣāyaramyacukram3 |
bahuvidharacanācaṇāmlasaṅghaṃ ghanadadhimaṇḍakaroṭikājyapakvam ||195||
śrapitapayasi bāṣpapaṅkapiṣṭapravalitaśarkaramugdhadugdhasāram |
amṛtajayirasaprasāraśālā-nibhavibhavaprasarāgraṇīrasānām ||196||
saparimalaṃ jalaṃ tathāmbadhātrī4 praṇayajakopavilāsavalguvācam |
----------------------------
1. (b) pṛthak samupaviśan; 2. (b) samāptān; 3. (a) ocukruḥ; 4. (b) osvadhātrīḥ kulavarapariveṣikātatīnāṃ sakhivalayena vivādaśarmajātam ||197||
anubhavad iha rāmakṛṣṇayugmaṃ muhur api bhojanatṛṣṇatām avāpa |
tadapi ca nijasevakeṣu phalāvitaraṇakāmatayā tato vyaraṃsīt ||198||
[aṣṭabhiḥ]1
arasayad iha temanāni ṣaṣṭiṃ sahasakhisaṅghatayā svayaṃ murāriḥ |
muhur atisarasāni yāni tatra spṛhijanabhāvabhidāṃ vidhunvate sma ||199||
saparimalajalena vaktraśuddhiṃ vidadhur amī bata tādṛśena yat tu |
aśanajasukhapūri suṣṭhu cakre hṛdayagataṃ kim api prasādaśātam ||200||
himajalahimabālukāsitābhir viracitapānakapāyakāḥ sakhāyaḥ |
himakaravaragandhavīṭikābhiḥ kṛtamukhavāsatayā sukhaṃ virejuḥ ||201||
iti harim upalabhya tṛptim etā
harijananīm upalambhayāmbabhhūvuḥ |
tadaśanam amṛtaṃ vibhāti tasmin
katham atha tatkathanaṃ tathā na tasyām ||202||
tadanu tadanugā tu kāpi kāpi vrajakamalāḥ sajatī tadekaśarmā |
haricaritakathāsu lambhitāśā harim api lambhayituṃ drutaṃ vavāñcha2 ||203||
atha paśupakulakṣitīśapatnyāḥ svam aśanakālam adhītya tatra yātāḥ |
tadaśanam anu tāṃ niṣevya tadgīrvaśam aśanaṃ rahasā carantv amūś ca ||204||
atha muhur upalabdhagoparājñīvacanabalāḥ svayam icchamānasāś ca |
nijanijakarasādhitaṃ vitartuṃ nijaramaṇāya ramā babhūvur utkāḥ ||205||
dayitam abhisarantu taṃ tu dhanyāḥ śataśatayūtham itāḥ sa eva cāsu |
viracayatu gatiṃ kayāpi śaktyā smara mama citta mudā sadāpi rādhām ||206||
śṛṇu hṛdaya diśāmi rādhikāyāṃ harim abhisāraya tatra tāṃ kadāpi |
dvayam idam anu pūjanaṃ tad eva dvayam anu yat purutoṣapoṣakāri ||207||
atha saha dhavalābhir āvrajantaṃ vrajataṭam ahni turīyayāmabhāge |
puruyugavirahād ivātikhinnā vyatikṛtasatvaratāvidhāyijalpāḥ ||208||
ghṛtaracitapacaṃ sumiṣṭam iṣṭaṃ tad anu ca ṣāḍavasaṅginīṃ rasālām |
drutataragamanā vṛṣārkajātā vrajad abhigṛhya sakhībhir ātmakāntam ||209||
[yugmakam]
nijavanagamanārhasūkṣmarandhraṃ drutam atigamya vanaṃ praviśya sarvāḥ |
praṇayi savidhadūratas tu tasthur jaḍahṛdayāḥ spṛhayā ca lajjayā ca ||210||
harir idam avagamya ramyacetāś chalam akaron nikhileṣu vacmi tac ca |
dinadinam anu kāpi devatā māṃ kalayitum eti rahas tataḥ prayāmi ||211||
tvaritam iha tu yūyam āvrajantaṃ kalayata mām iti dūratām upetya |
atha kim ucitam ittham ūhamānas tricaturavālakasaṅgi tiṣṭhati sma ||212||
----------------------------
1. (b) adds kulakam; 2. (a) margin: gataṃ rasāñci;
atha kathitacarāḥ sakhīsadṛkṣā navanavavarṣavarā hariṃ parītya |
svagatam uta tadīyam iṣṭam arthaṃ samaghaṭayan saha sā babhāṣire ca ||213
"vrajanṛpasuta tāḥ sadā bhajante navanavatāṃ tad amūḥ sadā kumāryaḥ |
api dhṛtasubṛhadvratās tadāsāṃ tava muralī kṣipati vrataṃ muhuś ca ||"214||
harir idam avabudhya sudhyadhīśaḥ sahasitam āha "kathaṃ kva vātra doṣaḥ |
aham api sa kumāra eva tasmād abhigamanaṃ mayi yuktam eva tāsām ||215||
tadapi ca bata tā vratena khinnāḥ punar iyad āgamanaṃ na tāsu yuktam |
iti yad abhigataṃ tad eva tāsāṃ vayam anuyāma tathā sadāśrayāma ||"216||
iti sa parihasann amūn amūṣāṃ hṛdi muralījanimohanaṃ tu jānan |
sakaruṇadṛg amūṃ samīpam añcan pracurasakhīmilitāṃ dadarśa rādhām ||217||
harimilanavidūrabhāvanātaḥ kvacana ca dṛṣṭivisṛṣṭiyuktaṃ netrāḥ |
haritanum avalokcya tās tu sākṣāt kucitavapur laghu lilyire latāsu ||218||
atha harir anunīya tāḥ purastāt parivalayann upahāram ādadānaḥ |
svahṛdi sukhasukhaṃ prasajya tābhiḥ pratataparasparaśarmatāṃ dadhāra ||219||
yadapi samayabhedataḥ samagrā dadhati tadāspadatāṃ bhuvaḥ kramasthāḥ |
tadapi digavalokanāya yogyaṃ niśamaya citta tad etad adya dhāma ||220||
purumaṇicayacāruśobhagovardhanaśivadiggatasāṇuni praśaste |
suratarujayibhūruhāliśāliprasavasamuccayamaṇḍikuṇḍayugmam ||221||
anupamititadantarālavāle mṛdumṛdumārutabhāji kelidhāmni |
parimalavanakṛṣṭadhṛṣṭahṛṣṭabhramararavakramajātajātasāmni ||222||
murajidupaviśan smitārpitāśīr asitamaṇipraṇidhānahāribhāsī |
kanakagaṇamanaḥprakāmamānapravasaśanakṛdvasanaśriyāṃ nivāsī ||223||
nijavararamaṇīsuvarṇavarṇavratatitatismitapārijātajātim |
anubhavapadavīṃ nayann ayaṃ pramadamadasthaganāya nāpa sātim ||224||
[caturbhiḥ]
kva ca yadi gaṇanātigāḥ sahāyāḥ sthalam apurupratham ekakaś ca kṛṣṇaḥ |
tadapi bhavati sāvakāśarītitrayam api citta vicitram atra paśya ||225||
yadapi subahavas tadīyakāntā nijanijagarvadharādharād abandhyāḥ |
tadapi kalaya citta sā tu rādhā nikhilapuraḥsaratāṃ gatā vibhāti ||226||
harim anu rasanīyam etayā yat paripariveṣitam atra tat tu bhāvyam |
rasatatir iha paryaveṣi yānyā katham atha sā pariceyatāṃ prayātu ||227||
nayanavalayayānvasūci kiñcin niṭilakacālanayā tathānyad atra |
mṛdutaravacasā tathā paraṃ ca priyatamapṛṣṭatamaṃ tayā ramaṇyā ||228||
harir atha vividhaṃ vibhajya bhojyaṃ
pṛthu-pṛthukān api tān mudopayojya |
mukham anu sarasaṃ jagāma yaṃ yaṃ1
nahi mukhataḥ prathanāya tasya śeke ||229||
aśanarasanayā jagām tṛptiṃ na tu dṛśi rocanayā murārir asyāḥ |
tadapi muraripur2 gāvāṃ vrajāya vrajanam anuvrajituṃ tato vyaraṃsīt ||230||
atha mukha3karaśodhanāya tasmin surabhijalādikam arpitaṃ sakhībhiḥ |
yadanu surabhitā na cāsya mātraṃ surabhitam ācarad apy amuṣya cittam ||231||
aśanapadam idaṃ visṛjya kṛṣṇaḥ subhagam anu4 purataḥ sthalaṃ samitya |
sukhamanumukhavāsanaṃ priyābhiḥ saha rasayan mukhavāsanaṃ jagāma ||232||
tadanu ca paritaḥ sakhīsakhībhir nijanijaśilpavilāsahāramālyam |
upahṛtipadatām anāyi tac ca pratirucibhiś citam ullālasa tasya ||233||
asitamaṇisuvarṇavarṇam āgād abhimukhatāṃ mithunaṃ mithas tadagre |
pratiphalitatayā vilokya yat tu vyatiṣajyamānam iva smitaṃ sakhībhiḥ ||234||
atha vidadhad amūṣu narmavācaṃ svayam anusandadhad apy amūm amūṣām |
amṛtasariti sekakelim ābhiḥ samam amata sphuṭam acyutaś cirāya ||235||
atha harir avadad gavāvanāya tvarigahanāntar ahaṃ rahaḥ prayāmi |
puru mama jananī nideśatuṣṭiprathanakṛte tvam api vrajaṃ prayāhi ||236||
atha varasudṛśāṃ śrutis tad etat pravaṇatayā niradhārayad yathārtham |
nijagṛhagamahākṣamā tu dṛṣṭiḥ śrutipatharodhanakṛd vighūrṇati sma ||237||
nayanayugalam aśnute sadāmbhaḥ kva nu nivased bata durlabhaḥ sa eṣaḥ |
iti harivanitā hariṃ nirīkṣya dhruvam ajahur nayanāmbhasāṃ kulāni5 ||238||
murajid ucitacārucāturībhir muhur api netravinodanakriyābhiḥ |
svasadanavadanaṃ vidhātum āsāṃ nikaram aśakyata na svamagnam antaḥ ||239||
yadapi muraripuḥ priyāvad eva pravasanakātaratām avāpa tatra |
tadapi tam anu pauruṣaṃ babhūva sphuṭam abalāvalayāvalambanāya ||240||
divijaphalajayīni tarhi vṛndāvanajaphalāni balīn priyāvalīśām |
sukhayitum ayam ālisādakarṣīt parimalasātkṛtavanti tāni tāś ca ||241||
atha kiyad api dūravartma yātā vanavalayaṃ jalatīragaṃ nirīkṣya |
śramaviratikṛte murārirāmā niviviśire vṛṣabhānujāpradhānāḥ ||242||
atha vṛṣaravidehajā sakhībhir vyatihasitaprathayā mudāñcitābhiḥ |
muravijidaśanāviśeṣam ādat tadaśanaśarmakalām abhāvayac ca ||243||
samaguṇaparicārikābhir etāḥ surabhijalavyajanādidhāriṇībhiḥ |
sarabhasam upasevitāḥ samantāj jitakamalādiguṇād virejuḥ ||244||
atha sakhi-gaṇa-veṣam āśrayantyaḥ paṭu-gati-varṣa-varā murāri-pārśvam |
prati sapadi gatās tadā ca goṣṭhaṃ hari-dayitā nija-sadma-padmam āpa ||245||


----------------------------
1. (b) yat tan; 2. (b) madhuripur; 3. (a) margin: sukhao; 4. (a) ataḥ; 5. (b) kulāli;

vrajapadam anugamya goparājñīm1 api tadanujñapitā svadhāma gatvā |
svadayitam upasevituṃ rajanyāṃ bahuvidhaśilpavikalpam ācacāra ||246||
iha mṛdu mṛdu kṛṣṇagānakartrī vṛṣaravijā lalitādibhiḥ sakhībhiḥ |
muhur api samasāntvikṛṣṇavṛttān mudam anu varṣavareṇa tena tena ||247||
śṛṇu sakhi murajid yadā tu yuṣmad vyavahitim āpa tadā jagāma dhenuḥ |
madhumadhurakalān na dhenumātraṃ param aparaṃ ca cakarṣa jīvamātram ||248||
murajid atha samastajīvajātivyatikaravīkṣaṇataḥ kṣamām avindan |
akuruta muralīkalīviśeṣaṃ yad ajani sarvakam eva tatra bhinnam ||249||
vayam akhilasakhiprasaktanānā haricaritākalanāya yarhi yātāḥ |
aparahariramābhir anyad ārād2 bahuvidhabhojyam adāyi tarhi guptam ||250||
danujaripur aśeṣam eva sarvān prati vibabhāja ca bhājanāvalīṣu |
atigaṇitatayā nayād viviktaṃ samupahṛtaṃ tad idaṃ kayā kayeti ||251||
harir atha jalapāyanāya dhenūr hvayati yadā sma tadā sravatpadāṅkāḥ3 |
api nikhilam amūs tṛṣā vihīnaṃ vidadhur amūṣu tathā kathāstu4 dūre ||252||
tadapi ca salilāni pāyayitvā nijakarasaṅkaratāsudhāyitāni |
bahūni kaṭamukhīś cakāra dhenūr nijamukhatām api bibhratīḥ prayatya5 ||253||
na bhavati vinivartanādyupāyaḥ pratigatiyaṣṭivicālanādirūpaḥ |
api tu harigavīṣu dṛṣṭiveṇū sapadi hareḥ sphurataḥ sma tatra tatra ||254||
abhigṛham ajitasya yā nivṛtya pratigatir atra ca kautukaṃ vibhāti |
upasurasurajātayaḥ samantān naṭanakalāghaṭanaprathām aṭanti ||255||
atha ca yadi tadā samastahṛdbhir bharatakalām anuvindate mukundaḥ |
divi phalakarave tadā divīśā diśi diśi citranibhāni bhālayati ||"256||
iti bhaṇati tadā tadīyavarge kalakalabhāg ajani prarmodigoṣṭham |
iha sati vṛṣabhānujādivargas tvarigati candraniveśam āruroha ||257||
uparigṛhagataḥ sa tatra tatra
dravad iva gopakuladravād dadarśa |
dṛśam atha bhṛśam agrataḥ prayacchan
nabhasi gatāṃ rajasāṃ nadīm apaśyat ||258||
sphurad atha khurarambhaṇādiśabdaprasaraṇam āvṛtasarvam eṣa6 śṛṇvan |
avadad api parasparaṃ tad itthaṃ svahṛdayaraṅgataraṅganṛtyatulyam ||259||
kalaya sakhi puraḥ surabhyanīkaṃ tadanu ca yuktaniyuktalokasaṅghaḥ |
tam anu sakhisuhṛtkumāravṛndaṃ vilasati tatra ca śubhrakṛṣṇayugmam ||260||
kvacid api paśunāma bhāṣamāṇaḥ kvacid api rakṣakanāma veṇupāṇiḥ |
kvacid api sakhināma miṣṭavaṃśīsvarakalayākhilamoham ātanoti ||261||


----------------------------
1. (a) orājīm;; 2. (b) anyadāvad; 3. (a) padyoskāḥ (?); 4. (b) tathāstu; 5. (b) prayattaḥ; 6. (b) eva;

upariracitapuṣpavṛṣṭisṛṣṭiḥ stavakṛtasaṃstava eva divyalokaḥ |
sukhayati sakhi gokulasya lokān priyam anu sapriyatāṃ hi suṣṭhu dhatte ||262||
harim atha dhavalānivāsam āptaṃ svam anu ca sannatam agrajena sārdham |
vrajapatir upalabhya tacchramāpaṃ muhur apamṛjya ciraṃ dadarśa sāsram ||263||
svayam atha janakaḥ samastayuktaḥ paśukulam ākulam ālayāya nītvā |
sakalam aghaharaṃ śramāpanuttiṃ pratinidideśa yataḥ sa eṣa eti ||264||
iti vadati sakhījane samantād vṛṣaravijāṃ vadati sma kācid etya |
"vrajanṛpadayitā samaṃ vadhūbhiś calati sutaṃ prati maṅgalānusaṅgi ||265||
idam avakalayan sakhīsamūhas tvarinikhilādhikarādhikaṃ pratasthe |
vrajanṛpavanitānuṣaṅgaḥ kāmaḥ karam anu cāsajati sma maṅgalāni ||266||
agharipujananī tu sarvayuktā svapatham abhīkṣṇam asāv abhīkṣamāṇā |
vṛṣaravitanujādibhiḥ snuṣābhiḥ samanugatā svasukhā cakāra1 ||267||
atha jayajayaśabdabhavyagītastavaghṛtadīpakapūrṇakumbhalājān |
vacasi śirasi hastayoḥ śrayantī harijananīprabhṛtis tatiḥ pratasthe ||268||
samagamad avarodhaniṣkramadvāravadhim iyaṃ sa tadā tu kṛṣṇacandraḥ |
sahabalam abhiyan puraḥ pradeśaṃ śramajarucāpy abhitaḥ sukhaṃ vavarṣa ||269||
atha sakusumalājavṛṣṭinīrājanasukham anv anu mātur aṅghrilagnaḥ |
aparagurujaneṣu2 cānvatiṣṭhat tad atha yathā yugapad balaś ca tadvat ||270||
tadanu ca jananī hṛdāsadāśīstatim adadād vacasā tu neti sarvā |
sanayanajalagadgadaṃ gadantī kalakalavalgugirāśiṣaḥ śaśaṃsa ||271||
atha balajananīyutā yaśodā sutayugalaṃ dadhatī kareṇa doṣṇi |
svasadanam upanīya khedariktaṃ karaṇalaghuvyajanaṃ vidhūnute sma ||272||
kṣaṇakatipayamātṛlālanāyāṃ jaḍavad upeyatur asmṛtiṃ sahotthau |
tadanu ca tanusevakāḥ samūcuḥ snapanajalapramukhaṃ samastam asti ||273||
harir atha haricandanena raktaṃ mṛgajamadena balas tu vastrayugmam |
dadhad anudadhad aṅgarāgam evaṃ bhūṣaṇam āpa mātṛpārśvam ||274||
sakalam avayavaṃ nijaṃ saveśaṃ surabhitam apy atulaṃ karoti kṛṣṇaḥ |
niṭilam atitamāṃ3 yad asya paśyaty api purujighṛtitātamātṛyugmam ||275||
sutayugam atha mātṛyugmam āptaṃ taducitacitrakacitram āśu kṛtvā |
amṛtarucidhareṇa pānakena kramukapuṭena ca nandayāñcakāra ||276||
sphurad iha jananīyugaṃ prasūtyor yugam api citratayā vibhāti nityam |
yugayugam anutarkyate na śīlāt kva nu jananī jananīyatāvibhāgaḥ ||277||
śirasi dadhad apūrvapaṭṭapāśaṃ karam anu ratnajacitramitrayaṣṭim |
balasahitatayācalaj jananyoś caraṇanatiṃ vidadhat payāṃsi dogdhum ||278||


----------------------------
1. (b) sukhīcakāra; 2. (a) ojanīsucānvatiṣṭhat; 3. (b) atitamaṃ
atha kanakaja-dohanādi-pātrāṇy anuga-janāḥ samam eva te gṛhītvā |
vyatijaya-manasā dravaṃ dadhānā drava-gamanāḥ samayus tadīya-padyām ||279||
punar atha vṛṣabhānujādi-vargaḥ sadana-śiro-gṛha-jāla-randhra-lagnaḥ |
upadiśati parasparaṃ sma vīkṣya priya-caritaṃ gavi-dohanāya jātam ||280||
kalaya sakhi hariḥ pitṛ-nideśaṃ svayam anu yācanayā prapadyamānaḥ |
paśupa-janani-yojanānupūrvyā saha-balam ācarati sma goṣu doham ||281||
yadapi ca harihūtimādhurībhiḥ sa nadati sarvaka eva dhenusaṅghaiḥ |
tadapi ca bata kāpi tasya śikṣāvaśāgatayā tam iyarti tena hūtā ||282||
atha parihitam uttarīyabaddhaṃ draḍhayati gāḍhatayā gavām adhīndraḥ |
tad anu ca mṛdupāśanaddhavatsaṃ navadhavalācaraṇena saṃyunakti ||283||
kṣitim anu caraṇāgradattabhāraḥ
praṇamitajānuyugāntarasthapātraḥ |
muhur api kalayan sagostanāgraṃ
smitam api dugdham api sma dogdhi kṛṣṇaḥ ||284||
kalaya harir amūm adugdha dhenuṃ katham aparā duhate svayaṃ vilokya |
ahaha tadavalokya paśya dūrād anukurute jaradaṅganāgaṇaś ca ||285||
drutam atha payasāṃ nipān prahṛtya prayayur amī vrajarānmukhā gṛhāya |
harir atha sakalaḥ suhṛdvṛtiśrīḥ kavikavitaḥ sa sasāra rājasadma ||286||
balam anu sakhibhiḥ sahāsajalpaḥ karakaratāḍanayā mithaḥ pramodī |
samadagajagatir vicitravetraḥ parisaram eti saran sarojanetraḥ ||287||
saraṇim anusarann amuṃ pradeśaṃ punar amum apy amum apy amuṃ viveśa
murajid adhiruroha karṇikāgraṃ nijanijasevanasiddhaye prayāmaḥ ||288||
iti vividhatayānuvarṇyamānaḥ savidhasametatayāvakarṇyamānaḥ |
upajananaisa etya tannideśāt klamam apanetum iyāya vāsasadma ||289||
drutam atha vṛṣabhānujādivargaḥ priyam upasevitum āvṛtīyamānaḥ |
akuruta jalatālavṛntacarcādyupakaraṇaṃ kalayaṃs tadīyaśarma ||290||
ruciramṛdulatūlikāñcikhaṭṭām upari niveśam amuṃ niṣevyamāṇāḥ |
yad iha sukham amuṣya tan nijātmapratiphalitaṃ nijam eva tā viduḥ sma ||291||
yadapi tam anusevate samastā tatir iyam uttamakalpam alpakaṃ na |
tadapi ca vṛṣabhānujā yadā yat kalayati tan navatāṃ sadā prayāti ||292||
navam iva mithunaṃ mithaḥ sthitaṃ yan
navam iva rāgajanuś ca yasya nityam |
katham iva navatāṃ na tasya vinded
vyatibhajanaṃ harirādhikābhidhasya ||293||
iti rajanimukhe gate sukhena prahitacaraḥ śiśur āgataḥ sma vakti |
vrajapatir adhunā svabhogadhāma praviśati tena samaṃ balādayaś ca ||294||
atha muravijayī cacāla tasmāt pitṛsavidhaṃ pidadhan nijasmitādi |
sudṛg iyam api tarhi goparājñīnikaṭam atiprakaṭaṃ vihāya vartma ||295||
murajiti savidhaṃ gate vrajejyā nṛpasahitā muditā balādayaś ca |
sajalajalamucīva cātakādyāḥ kalakalavalgu yayus tadābhimukhyam ||296||
yadapi ravisamaḥ śaśī vibhāti vrajabhuvi tarhy api kāntibhedarītyā |
rajanidinavibhāgam īkṣamāṇā vyavahṛtibhedam amī sadā bhajanti ||297||
atha niviviśire vrajeśvarādyā danujaripupramukhāś ca bhinnapaṅkti |
iti1 hi hasarasaḥ samastabhojyaṃ svadanavidhiṃ nayate tad anyathā na ||298||
dinamukham anu tatra pākavṛnde dinajaṭharaprasaraṃ dināṅghripūrtim |
ṛtuvalayanideśadeśabhedaṃ vividhavidhānagatīḥ svayaṃ tu viddhi ||299||
prathamam iha phulaṃ vanād upāttaṃ bakaripunā svadanāya suṣṭhu jātam |
punar iha havir2ādigorasāntaṃ śatavidhatemanajemanaṃ babhūva ||300||
atha surabhijalena suṣṭhu tāmbūlajapuṭakena ca śodhitāsyapadmāḥ |
vrajanṛpatitadīyanandanādyā bahir upaveśasabhām abhāsayanta ||301||
atha punar adhiruhya candraśālā3-
mukham amṛtāṃśu4mukhīgaṇāḥ svakāntam |
abhimukhasadasi sphūranniveśaṃ
dadṛśur amuṃ nibhṛtaṃ mitho 'py anūcuḥ ||302||
iha viviṣakalākalāpavijñāḥ samuditatāṃ samavāpur utkacittāḥ |
amum uditām itāḥ kalānidhānaṃ svakulakalāṃ vinivedya bhartum aicchan ||303||
yadapi harir asau kalānivijñas tadapi tadalpakalāsu toṣam eti |
yadapi kṛtamukhāḥ kalāsu sabhyās tadapi harer mukhavīkṣayā ramante ||304||
na bhajati sakalaṃ sadā sabhāyāḥ samavasaraṃ bata kāvyanāṭakādi |
iti niśi niśi bhinnatānumatyā vrajapatir iṣṭatamaṃ tadātaniṣṭa ||305||
kvaca niśi nṛpatiḥ sa vaṣṭi kāvyaṃ kvacid api nāṭyakalāṃ kvacāpi citram |
pṛthag api na pṛthag vibhāti sarvaṃ hariracitāni paraṃ puraḥ karoti ||306||
iti purukutuke gate tu yāme haribalasaṃvalitāḥ samastalokāḥ |
vrajanarapatim utthitaṃ vilokya prati tadavasthiti tasthur ādareṇa ||307||
murajiti gadituṃ kim apy anīśe pitari ca bāṣpaniruddhakaṇṭhadeśe |
sthaviragurujanā dvayaṃ nivedya pratividhaye samanaskam ācaran sma ||308||
avanatapitṛkaḥ parān yathārhaṃ nativinayādibhṛtān vidhāya kṛṣṇaḥ |
sahabalam anugatya mātṛyugmaṃ taducitalālitatāṃ ciraṃ jagāma ||309||
anumatim atha mātṛyugmadattām avakalayan praṇaman sanamradṛṣṭiḥ |
haladharam anugamya taṃ praṇamya śritanavavarṣavaraḥ svavāsam āpa ||310||
----------------------------
1. (b) iha; 2. (a) harir ādio; 3. (b) candraśālīo ; 4. (a) amṛtāśuo
iti muraharavarṇanāṃ sa kurvan muraharam apy avalokya sadmasīmni |
drutataram avaruhya rādhikādir nijatadapahṇavam ācacāra vargaḥ ||311||
iha matam apareṇa sarvakāntāsv anuniśam añcati so 'yam ittham astu |
hṛdaya kalaya kintu cāru rādhāharicaritaṃ paritaḥ smara tvam atra ||312||
vṛṣaravitanayādibhis tadā drāk samagami hāri hariḥ suveśa eṣaḥ |
navaghana iva vidyutāvalībhir yad amṛtavṛṣṭimayī babhūva dṛṣṭiḥ ||313||
vratatimaṇivivekakhaṇḍiśobhā
parimalabhāg iha sadma kintu kuñjam |
iha kim u kusumaṃ kim aṃśukaṃ vā
śayanaṃ idaṃ mithunam yad adhyaśete ||314||

iti nityalīlā
||2 ||

śrīgopālāya namaḥ,1

sā ca janmādikā sā ca nityalīlā śrutiritā |
mithaḥ pūrvā parā ca syād bījavṛkṣapravāhavat ||o ||

[3]

atha nityāntarvartisarvartulīlā

atha hṛdi kuru vallavīsutasya stavam anu-gautama-tantra-labdham asya |
bahu-vidha-samayāgamād vicitraṃ śubha-caritam racita-sva-bhakta-bhakti ||1||
januṣi madhu-ṛtoḥ kumāra-bhāve taruṇimani pravayastayā ca yoge |
dayita-dayitayor vasanta-rāga-prabhṛti-kalā lasati sma śāmyati sma ||2||
tad idam ṛtuṣu ṣaṭsu rucyabhedāt pṛthag anuvarṇanam iṣyate tathā hi |
harir iha vihṛtipracāracaryāṃ vidadhad avarṇayad eṣa tarhi tarhi ||3||
prathamam iha śṛṇuṣva citta vākyaṃ
kvaca niśi yat prabhum āha hāri rādhā |
atha kalaya harer vacaś ca tasyām
amṛtavad antaraśantamasya dātṛ ||4||
"ahaha vanavanaṃ nidāghadagdhasthalam aṭasi svavapuḥ prapīdya rukṣaḥ2 |
murahara tava cintanena jīrṇān katham avitāsi janān idaṃ na jāne ||"5||
idam abhihitam ākalayya kṛṣṇaḥ smitavadanaḥ svayam āha yat tu rādhām |
tad avakalaya citta vittam etat tava bahuvṛttipadaṃ bhavisyad asti ||6||
"ahaha sumukhi nedam anyad ūhyaṃ tapaṛtum anv api tatra citratāsti |
kvaca sa hi madhuvat kvacāpi varṣāvad anubhavaṃ dadate svayaṃ kvacāpi ||7||
vanam iha yad anūpam asti tasmin madhur iva bhāti nidāghakāla eṣaḥ |
nirudakataruṇi svayaṃ nidāghaḥ kṣitidharanirjharabhājivārṣikaśrīḥ ||8||
mama samam amarībhir atra vṛndā nikhilavanaṃ paritaḥ pariṣkaroti |
yad aharahar ahaṃ bhavatyā saha sahacāribhir apy alaṃ bhajāmi ||9||
sumadhuranavanārikelanīraṃ tadupamatālaphalāmbu cāsya3 majja |
upahṛtam iha vṛndayā satṛṣṇe sakhisahite mayi tṛptim ādadhīta ||10||
sa panasasahakāragostanīnāṃ
rasavasanaṃ racayāmy ahaṃ samitraḥ |
tvadadharamadhu māṃ tu tatra citraṃ
smarayati sāndratayā svam eva subhru ||11||
atha vayam api tāṃ vihārabhūmiṃ tava kalayāma yadi tvadīyam iṣṭam |"
----------------------------
1. (b) not found; the following verse is placed after atha etc.; 2. (a) rukṣaḥ; 3.. (a) margin: cālpa; iti vṛṣaravijādibhiḥ pradiṣṭas tvaritam amūbhir amūṃ hariḥ pratasthe ||12||
prathamam abhiyayau vasantavantaṃ vipinaviśeṣam atha pradeśam anyam |
anubhavatulayānubhāvayaṃś ca pravadati sa sma sanarmasuṣṭhu vācam ||13||
ahani vayam amūṃ nirīkṣya subhru varasaritaṃ purataḥ samaṃ sajantaḥ |
nijanijadhavalās tu pāyayitvā viharaṇam atra suhṛdbhir ācarāma ||14||
śaśimukhi śucimāsi madhyamadhyaṃ dinam anu mandiratulyaśailagarbhe |
jharanikaraparītapārśvadeśe saha bhavatīkam ahaṃ mudā śayiṣye ||15||
savitṛduhitṛtuṅgatīragarbhe śaśimaṇidhāmani kuñjapuñjarāji |
anurahasam ahar vrajāntarantaḥ saha bhavatīkam ahaṃ mudāśrayiṣye ||16||
vayam iha sariti draveṇa gatvā viharaṇaṃ narmasaśarmatāṃ nayāma |
iti vṛṣaravijāṃ vidhṛtya bāhāv aparasakhīsahitāṃ ca calann uvāca ||17||
nikaṭanikaṭatāṃ calaṃs taṭinyā
nirudakamātrapadaṃ kramāt tyajaṃś ca |
"tapamadhunṛparāṣṭrayugmamadhyaṃ
gatam iva candramukhi svam atra paśya ||18||
iha kamalavanāni tāpaśīrṇāny api kamalāni kiyanti dhārayanti |
tata iha sariti praviśya yūyaṃ vayam api tāni vicitya cāru cinmaḥ ||19||
muhur iha paritaḥ samāvrajantaḥ sariti rasaprasaraṃ gaveṣayantaḥ |
navanavatanayāya padminīnāṃ stanam iva vāriruhaṃ duhanti bhṛṅgāḥ ||"20||
iti vanavalitaṃ chalaṃ vidhāya vrajasumukhīḥ saritaṃ praveśyamānā. |
kamalacayanalakṣyataḥ svavāñchālasitavaśāḥ1 sa cakāra tatra tatra ||21||
"kamalam idam aho mayā tu labdhaṃ kanakaruciprathitaṃ tvayā tu nīlam |"
iti vividhamiṣaṃ parasparaṃ tāḥ samam ajitena vihārasāram īyuḥ ||22||
hṛdi kim u kamalaṃ lalāga kiṃ vā harikara ity amukā viśaṅkamānāḥ |
vrajajanisudṛśas tadā navīnāḥ sapulakaśītkṛtikāritām avāpuḥ ||23||
atha vihasati tatra jihmanetrā murajiti cikṣipur āyudhābham ambhaḥ |
sa ca tad akṛta tāsu kintu tāsāṃ tadapagamaḥ kriyate sma tasya tena ||24||
harir asurasahasralakṣajetā svayam abalābhir ayaṃ vijetum iṣṭaḥ |
yad iha jayam avāpa tan na citraṃ yad atha jitas tad atīva citram atra ||25||
yadapi ca jalasecanena kīrṇas tadapi parābhavam api nāghaśatruḥ |
iti bhrukuṭim adhāt tu vārṣabhānavy atha sa tu tatra babhūva citrakalpaḥ ||26||
harim atha sakalābalāvilāsāl laghu jagṛhur jitakāśitāṃ dadhānāḥ |
punar api hasitānunāpabhaṅgyā bahir avadhānam adhāpayan mṛgākṣyaḥ ||27||
avahitavati jīvanādhināthe vṛṣaravijā drutam asya karṣaṇāya |
taṭam aṭitavatīha2 kṛṣṇanāmāpy anugatatāṃ samavāpa rāgabaddhaḥ ||28||
----------------------------
1. (a) ovaṣāḥ; 2. (a) aṭitavatīti
drutam atha paricārikā murāriṃ vṛṣaravijāṃ savayastatīr amūś ca |
mṛdu mṛdu vasanena mārjitāṅgān akṛṣata vastravarān adhārayaṃś ca ||29||
svayam atha vṛṣabhānujā svakāntaṃ mṛgamadakuṅkumacūrṇamarjitāṅgam |
sulaghu vidadhatī jahāra jāḍyaṃ bahir abahiḥ punar ājahāra jāḍyam ||30||
atha ghusṛṇaviśeṣakāṃśuyuktaṃ laghutaraveśaviśeṣaśobhimuktam |
akuruta vṛṣabhānujā svakāntaṃ sa ca rucitām akarod amūṃ nitāntam ||31||
kramukasitakarāñciparṇavīṭīr adita sakhī harirādhayor mukhāntaḥ |
yugalam api tayoḥ sakhījanānām adhita sukhaprathanāya vaktramadhye ||32||
atha kamalakarāḥ sakāntakāntāḥ savilasitaṃ sadanāya gantukāmāḥ |
vijitakamalapatracārunetrā virurucire nikhilena khelitena ||33||
kvacid api hariṇā samaṃ vyadhus tāḥ puru kamalākamali prahāsayuktam |
idam iha na vidus tu tena śaśvaj jitam akhilaṃ bhuvaneṣu kevalena ||34||
iti bahuvidhakhelamālayāntaṃ jagṛhur amūr amunā samaṃ samastāḥ |
tadanu ca varaniṣkuṭasthadhiṣṇyaṃ praviviśur āviviśuś ca tasya bhāsi ||35||
maṇisadanam idaṃ vṛtīr1 atītaṃ varasarasīsarasīruhālimadhyam |
sukusumasukumāragarbhatūlīmiladupadhānaśubhaṃyumañjuśayyam2 ||36||
sarucinihitatālavṛntabhṛṅgārakamukhaśarmadavastusaṃstutāṅgam |
drutataram aviśad viśaṃś ca śayyām adhivasati sma hariḥ smitāṃśuśobhi ||37||
[yugmakam]
tam atha kusumacāmaraṃ dadhānā vṛṣaravijā svayam eva sevate sma |
anṛjudṛśam amuṃ balaṃ chalaṃ ca praṇayi sa tu praṇayan nināya śayyām ||38||
iyam api tata eva khedadambhād alasanibhasthititāṃ babhāja tasyām |
tadanu savayasaḥ sacandratāmbūlakam anu śarma dadhus tayor dvayoś ca ||39||
tadanu tad anumāya tena tasyā rahasi mithaḥ sthitivāñchitaṃ vayasyāḥ |
samiṣam apagatāḥ kṣaṇaṃ tu kācin mṛdumardanam etayor vyadhatta ||40||
iyam api vigatā dvayasya nidrāṃ chalaracitāṃ chalam āracayya yat tu |
nayanayugalamīlanaṃ vihāya praṇayamayīm udamīmilan nijehām ||41||
iti bahuvidhākelibhir nidāghe vigatavati praviveśa vārṣikaśrīḥ |
jaladavalayavidyutālilakṣmyā hariharidāratanūr vilāsam āpa ||42||
rucim iha kalayan vrajeśasūnur niśi niśi varṇayituṃ ruciṃ jagāma |
idam avadadhatī ca vārṣabhānavy api savayastatir udyad ullalāsa ||43||
iti ghanasamayasphuṭaprabhāte nijajananīhitaṃ payaḥ kṛtānnam |
maricavalitam uṣṇam īṣad aśnann aham anurāmamukhaṃ sukhaṃ bhajāmi ||44||
mama janitithir eṣyatīha bhādre vrajajanaśarma ca tena sārdham aṅga |
dvayam api yad idaṃ jaganti dhinvan purataraparva taniṣyati prahṛṣya ||45||


----------------------------
1. (b) ovṛter; 2. (b) ośayyām
gṛhaśikharaśikhām athādhirūḍhāḥ kalayata niśy api goṣṭhavanyadhāma |
pratilavataḍidālidīptibhūmnā dina iva sarvam idaṃ muhur vibhāti ||46||
nabhasi jaladavidyudālilakṣmīr bhuvi haritaḥ sphurad indragopakāntiḥ |
madanugabhavatīva kānanaśrītatim anupaṣakatāṃ sakhi prayāti ||47||
sthalakulam iha kūrmapṛṣṭhatulyaṃ nayanagatipradaratnaveśamadhyam |
vitatam abhinavaprarūḍhatārṇaṃ pari dhavalāgaṇapālanaṃ karomi ||48||
girivaraśirasi vyudastapārśvāvṛtimaṇisadmani labdhadhenudṛṣṭiḥ |
bahuvidhaśatarañjamukhyakhelā vidadhad ahaṃ sakhibhiḥ sukhaṃ prayāmi ||49||
sravati salilam ambude tarūṇāṃ kuharagṛhe rasayan phalaṃ sakandam |
upasalilaśilāsanaḥ sadannaṃ dadhisahitaṃ sakhibhir vibhaktam aśnan ||50||
kvacid api girimūrdhni dhenuhūtiṃ vidadhad amūś ca mudā niviśya paśyan |
adhi vaḍabhigatābhir īkṣaṇīyaḥ satatam ahaṃ bhavatībhir atra tatra ||51||
[yugmakam]
iha vahati kadambanīpayūthīśavalitaketakagandhasandhavātaḥ |
anubhavasaviviktataṃ ca yadvat tava mama cānubhavanti gandham alpam1 ||52||
yadi pulakakulākulāsi kṛṣṇaṃ kanakapaṭaṃ paṭu māṃ nirīkṣya bhadre |
ghanataḍidudayād vivardhamānāṅkuradharanītulanāṃ tadā prayāsi ||53||
ghanasamayam anudhvaniṃ plavādyā vidadhati te ca ghanā muhus tam atra |
niśamayitum amuṃ parasparaṃ ye sphuṭam aniśaṃ racayanti suṣṭhu puṣṭam ||54||
jaladam anu kaniṣṭhamadhyamukhyāḥ plavaśikhicātakanāmakāḥ prapannāḥ |
taratamavidhinā tadekanandi dvayam aparas tu tadekajīvijīvaḥ ||55||
aham api tad idaṃ vilokamānaḥ kila vimṛśāmi nijān ananyabhaktān |
yadanu ca bhavadīyavṛndam etat paramatayā mama cittam āviveśa ||"56||
iti vadati harau papāta vṛṣṭir visṛmaraśīkarabhāk tataś ca mukhyaḥ |
paṭakuṭam adadhur dvayasya khaṭṭām anu paritaḥ sadanaṃ paṭāvṛtaṃ ca ||57||
bahir anu ghanagarjitaṃ savarṣaṃ gṛham anu talpavareṇyam alpaśītam |
tadanu vasitaśastavastram etanmithunam anusmara citta gaurakṛṣṇam ||58||
iti bahuvidhasukhakhelayā prayāte ghanasamaye śaradā jagāma tāṃ ca |
sphuṭam avakalayan purāvad ākhyad vṛṣaravijāṃ murajin niśi krameṇa ||59||
aharahar udaye śarat śaratpraveśe nijajananīnihitaṃ payaḥ kṛtānnam |
sahasuhṛd upabhujya2 dhenusaṅgād vanakalitaṃ bhavatīṃ vivicya vacmi ||60||
vahad anunavam abhram acchabhāvaṃ praṇidadhatī kṣitir ātmanānucakre |
taducitam upajīvanīyabhāve mayi bhavatī bhavatīdṛg eva subhrū ||61||
taḍidanuvalane gate payodād bata iti mānam ite tathā payode |
tvadapagamadaśāṃ nijāṃ purāṇīṃ muhur aham asya tulām anusmarāmi ||62||
----------------------------
1. (a) alpaḥ; 2. (a) upayujya atha yadi kalayāmi tīranīravrajam anu khañjanahaṃsakañjakāntim |
varatanu bhavadāgatiṃ vitarkya bhramadaśayā bata vibhramaṃ prayāmi ||63||
abhilaṣati madīyakeliśikṣāgurum iyam acyutavallabhākṣilakṣmīm |
iti kila kamalāvalīṃ vidhūtām uru śapharīnikaraś carīkarīti ||64||
jalam anuparamācchatāṃ nirīkṣya kṣaṇam anusandadhad antaraṃ yadāsmi1 |
pratiphalitam iha svam īkṣamāṇas tava manasā tulanām anusmarāmi ||65||
navanavapulinaṃ nirīkṣya tat tat padadalanāṃ viniṣidhya tatra cāham |
manasi vinidadhe sma hetum anyaṃ vacasi tad anyam idaṃ tvam eva vetsi ||66||
pathi pathi kusumaṃ vicitya śaśvat kusumamayaṃ dhanurādikaṃ vidhāya |
pulinakulam adaḥ prapadya tasmin kusumaśarāya vayaṃ baliṃ dadāma ||67||
kumudamukulam alpam alpanālaṃ śaratulitaṃ viracayya śilpaśāli |
dhanur api navaketakasya parṇān tricaturayogadṛḍhān dṛḍhaṃ sṛjāmaḥ ||68||
iti harir acalat priyāsahāyaḥ kusumacitiṃ vidadhad vicitrakeli |
pṛthutanuviṣamacchadāṃs tanīyas tanulatikābhir itasmitān jahāsa ||69||
atha pulinam asāv apaśyad indoḥ pratitanuvat pulinasya tadvadindum |
kutukarasavaśād viśaṃś ca tasmin svam amṛtasiktanibhaṃ vidan nananda ||70||
avadad atha sakhītatir mukundaṃ "kusumaśaraḥ kva nu yaṃ prapūjayāmaḥ" |
harir avadad "ahaṃ sa eva sākṣād iti mama pūjanam eva tasya viddhi ||71||
yadi kusumaśarasya śaktim asmin mayi manuṣe natarāṃ tadālivargaḥ |
mama kusumaśarān sahasva sākṣād" iti kalayan sa tu kampate sma vargaḥ ||72||
atha vṛṣaravijāvadan "murāre śatrum iha bhaumayudhi tvam eka eva |
parabalabahukoṭiśastram asyan jayam abhajatas tad idaṃ nicāyayasva2 ||73||
upaparisaram asya tarhi sarvāḥ kusumaśarān kirann amūr asaṅkhyān |
abhinad ayam amūn śarān amūṣāṃ kusumaśarair uta kañcukāny avidhyat ||74||
harim atha jitakāśinaṃ babhāṣe hariramaṇīvitatiḥ smitaṃ dadhānā |
"vayam iha yuvatījanās tad asmatparicitam eva vihāram ādiśasva ||"75||
harir atha vihasan jagāda "yūyaṃ bharatamataṃ prati rājathātivijñāḥ |
tad anusarata gītavādyanṛtyaṃ mama bhavatībhir udetu tāratamyam ||"76||
drava iva harigānataḥ śilādyaṃ hariramaṇījanasīmakaṃ babhūva |
harir ajani kathañcanāpi dhīraḥ sa ca na tathājani gānatas tu tāsām ||77||
atha militatayā cakāra lāsyaṃ
nijavanitābhir ayaṃ na cāpa sāmyam |
tam abhidadhur amūr vayaṃ na sandīpanim
abhajāma guruṃ kathaṃ nu vidmaḥ ||78||


----------------------------
1. (a) margin: yadāsti; 2. (a) nicāyayāṃ sma
harir akuruta taṇḍunā praṇītaṃ naṭanam anena jahāra cittam āsām |
iha jagadur amūr vayaṃ na padmātulitatamā yad ihāpi śikṣitāḥ smaḥ ||79||
vyatimilitatayātha rāsanṛtyaṃ vyadhiṣata tā dayitena tena sārdham |
vilasitavaramādhurībhir eṣāṃ suravanitā mumuhur muhur muhuś ca ||80||
atha harir akarod ihāpi citraṃ javamahasā sa tathānaśe samastam |
yad akhilamahilāḥ svapārśvalagnaṃ tam anulavaṃ bata menire nirīkṣya ||81||
vilasitam idam ittham ācarantaḥ śramam upalabhya cirād amī niviṣṭāḥ |
vyajanasalilapānakāṅgarāgakramukapuṭādibhir āśritābhir iṣṭāḥ ||82||
atha bhṛśam upalabhya śāntim etā harihariṇīnayanā niśāvasāne |
vanam anuvihṛtiṃ mudā dadhānāḥ svam upavanīmaṇimandiraṃ sasarjuḥ ||83||
atha muraripurādhikākhyayugmaṃ mṛduśayanaṃ pratilabhya valguśarma |
atanuta śayanaṃ tathā yathā tat tanum api bhedam adhāt tanudvayaṃ na ||84||
atha girivaraparvaṇi svasṛṇāṃ
gṛhagataṃ parvaṇi kārtike māsi |
bahuvidhamahasā1 saśarmapūrṇe
tadanu mukhaṃ mukharaṃ sukhaṃ karoti ||85||
atha śaradanujā yadā ṛtuśrīr2 mṛdumṛduśītamayī samājagāma |
aśanavasanakānanādrikhelāśayanasukhādi hariḥ priyām uvāca ||86||
"surabhinavakaśālitaṇḍulībhiḥ purusitavaṣkayanīpayaskṛtānnam |
suparimalahariḥ plutaṃ samantād vikalitavalkalabījanāgaraṅgam |87||
bahughṛtaparipakvapiṣṭabhedaṃ pravitatamaṇḍakaroṭikābhir iṣṭam |
parikṛtadalitārdrakaṃ svamātrārpitam uṣasi svadate varoru mahyam ||88||
[yugmakam]
tadanu ca jananī dadāti veṣaṃ mṛgamadakuṅkumacūrṇapūrṇavastram |
tam aham aharahaḥ sajan sarāmaḥ sahasakhivīthir atīva śarma yāmi ||89||
yadapi vividhatemanādimadhyaṃ dinam upalabdham ihāsti paṅkajākṣi |
tadapi bhavati sārdrakaṃ ghṛtāntaḥkṛtapacaśarṣapaśākam ādarāya ||90||
aharahar anudhenukañcukādicchavisavitṛcchavimitratācchabhāsaḥ |
sakhibhir akhilakeliśālihārītakarutakarmaṇi narmaśarma yāmaḥ ||91||
pariṇatatarajambhanāgaraṅgakramukamukhadyutiśoṇakānanāntam |
smitalasitakaṭiñjarādipuṣpapramuditasarvam ahardivaṃ bhramāmaḥ ||92||
calasakhi tad idaṃ vanaṃ nirīkṣemahi himaleśini3 mārgaśīrṣamāsi |
paraparadivase tu śītaśīte nahi vihṛtir4 bahir aucitīṃ bhajeta ||93||
iti harivacanād anena sārdhaṃ vanam anugamya viramya ramya-rūpam |
samucitaphalapuṣpasaṅgraheṇa pramadabhṛtaḥ pramadāgṛhaṃ samīyuḥ ||94||


----------------------------
1. (a) opa(rva)tayā; 2. (a) ṛtuśrīṃ; 3. (b) himane niśi; 4. (a) vikṛtir
iti mṛdutaratulikānukūlīkṛtaśayanaṃ nayanābhirāmayugmam |
madhuripuvṛṣabhānujāsamākhyaṃ na vapuṣibhedam avāpa nāpi citte ||95||
atha dhanur aparāṃśamīnarājāvadhi ravibhogagatāhasaṅghabhāge |
muraripur avadat purāvad etāṃ vṛṣaravijāṃ sa nijāṃ vilāsalakṣmīm ||96||
ghṛtadadhikṛsarārdrakādijuṣṭāḥ kaṭuvaṭakā vividhāni sandhitāni |
aharahar udaye madīyamātrā mayi nihitāni bhṛśaṃ sukhaṃ vahanti ||97||
bahuvidham atha dugdhabāṣpapakvaṃ mṛdu mṛdu piṣṭakam iṣṭapūrṇam |
adhi dinadinamadhyamātmamātrā prahitam ahaṃ ramayan mudaṃ bhajāmi |98||
ghusṛṇarucir atūlasūkṣmavastradvidalajakañcukayukpidhānavakṣaḥ1 |
pavanarahitagharmaśarmadātṛsthalam anu dhenvavanena śarma yāmi ||99||
śiśiram anu samastasattvajāte rutirahite kikhiṣu pragalbhavākṣu |
samavadad iha ko 'pi neti nūnaṃ sakhi hasitaṃ dayayā sahāyati sma ||100||
śiśirajanuṣi durdine 'pi jāte mitirahitā dhavalāḥ sukhaṃ caranti |
śṛṇu sakhi tadupāyam antyam ekaṃ mama muralījani yat tu vāyusūktam ||101||
śiśiram akusumāntaraṃ nirīkṣya srajam iha kundakṛtāṃ bibharmi citrām |
vipadi yad upajīvanaṃ tad eva pratipadam ādarabhājanaṃ vibhāti ||102||
iha drutam itam ahaḥsamūham ūhā-
viṣayatayā dadhataḥ pare nininduḥ |
bhavadupasṛtivardhirātrivṛddher
alam aham asya tu vaśmi2 dīrgham āyuḥ ||103||
atha madhu ṛtur eṣyati praphullaṃ vananikaraṃ vidadhad yad ātataḥ prāk |
hariharivanitākulaṃ praphullaṃ svayam abhavad bata paśya tasya vīryam ||104||
prathamasamam athātra bhojanādyaṃ samucitam āpravidhāya kṛṣṇacandraḥ |
niśi niśamayati sma vanyavṛttaṃ dinadinam apy atulaṃ vṛṣārkaputrīm ||105||
niśamaya kutukaṃ vane 'dya dṛṣṭaṃ vitaritari prasabhaṃ bibharti bhikṣuḥ |
amadhujanuṣi puṇḍrake dvirephā muhur api jhaṅkṛtitarjanāṃ vahanti ||106||
kim iyam ahaha mādhavīti nāmnā
janaviditeti madāt praphullati sma |
śiva śiva na vayaṃ madhoḥ kim itthaṃ
kusumam adhuḥ kila saptalādayaś ca ||107||
sa bakulasahakāraketakīnāṃ sakaruṇakiṃśukanāgakeśarāṇām |
tatir atiśuśubhe vilokya yāntu bhramarapikapravarā mahaḥ sajanti ||108||
malayajamarud eṣa ity abhikhyaḥ pavanagaṇaḥ pratipadya matkavanyām |
manayujajayisurabhātiśastāṃ prasatikrīṇa ivātra mandamandam ||109||
iti madhuṛtuvarṇanaṃ vitanvan madhuripur anyanijapriyājanānām |
caritavivṛtim anyanāyikānāṃ3 caritamiṣāt kalayann amūṃ stute sma ||110||


----------------------------
1. (a) ovṛkṣaḥ; 2. (a) raśmi; 3. (a) margin: nāyikātām
kusumakulam idaṃ dadhāti tāvad bhramarapikādigaṇas tathā svarūpam |
priyasahacaratā yadā priyāṇāṃ parasamaye śaratāṃ ca vajratāṃ ca ||111||
ayi vidhumukhi saṅgatapriyāṅgi priyavirahād aparā dhṛtāvasādāḥ |
uta kusumapikāditudyamānā dhruvam adhunā priyatāvaśā bhramanti ||112||
sphuradasahanatā mithaḥ sapatnyaḥ pathi rahasi priyam ātmanābhisṛtya |
diśi ca vidiśi ca sphurantam ārān nahi niranaiṣur amūḥ kva vā labheran ||113||
niyamitacaraṇān nikuñjadhāmni
kvacana ca vāsakasajjikāyamānāḥ |
priyatamam anavāpya mānam āñcan
mukham iva mānadhanā hi dhanyanāryaḥ ||114||
api ca tadaparās tu vāsasajjā
muhur api cintanalabdhakalpatantrāḥ |
priyatamam upalabhya cātra jāgrad
valitavad āpa sukhaṃ na cātra bhedam ||115||
api dayitatamena khaṇḍitāśā nahi kalahāntaritā babhūva kāpi |
ucitam api tad etad eva yasmād dayitatamaḥ katham anyathā ghaṭate ||116||
vyavahitapadavīṃ mamāsti netuṃ nahi bhavatīm api kiñcanāpi vastu |
na puruṣam iha jāgarādyavasthātrayam api cetanayā viyoktum īṣṭe ||117||
niśi sumukhi tad adya kuñjapuñjaṃ sahasavayastati sadravaṃ vrajāvaḥ |
iha hi kumudamudgarādipuṣpaṃ sitarucirociṣi rocamānam asti ||118||
vidhur atha dayitānvitaḥ sakhībhiḥ saha sahakhelam iyāya puṣpadeśam |
sphuṭam iha tu vidhuḥ paraḥ savṛndas tadupari vandanamālikāyate sma ||119||
adhi kusumavanaṃ virajamānaṃ harim atha kāntimatī vṛṣārkaputrī |
sukhakaralalitāviśākhikādipriyasavayastatibhiḥ samaṃ samayya ||120||
sukusumanikarānupadadānaṃ svam api tad apy anu tanvi yojayantī1 |
dvayam api tadanuvratakriyābhir dravatatibhiś ca mudāñci kurvatībhiḥ ||121||
alam uparigapuṣpavṛndam icchuṃ2 svayam api tattadupagrahaṃ diśantī |
drutam iva na kim asmadīya rājñyā vahasi nideśam iti smitāñcigīrbhiḥ ||122||
prasabham iva ramām amūṃ bhujābhyāṃ
hṛdi dadhataṃ3 muhur ūrdhvapuṣpahetoḥ |
sarud iva tadabhīṣṭam āpayantī
sakalakalaṃ hasitaṃ vitanvatībhiḥ ||123||
sukusumacayakūṭam īkṣayantaṃ svayam api taṃ tulitaṃ nicāyayantī |
vividhamatatayā prahāsabhedāc chalam api satyam api prajalpinībhiḥ4 ||124||
kusuma-viracanā-mayaṃ kalāpaṃ vidadhatam āśu ca taṃ pṛthak sṛjantī |
nutim anutim api dvaye pi tasmin samiṣa-vacaḥ pracayena tanvatībhiḥ ||126||



----------------------------
1. (b) tan niyojayantī; 2. (a) icchaṃ; 3. (a) dadhātaṃ; 4. (a) prajalpitībhiḥ
sva-racita-tad-alaṅkriyāṃ stuvānaṃ sva-racita-tat-tad-dalaṅkṛtiṃ stuvānā |
nija-kṛti-janitā-mahattva-buddhiḥ prakṛtir iheti vihasya vādinībhiḥ ||127||
vaśam akṛta guṇa-kriyāṅga-bhāva-prabhṛtibhir atra ca paśya citta citram |
vahati patir adhīna-bhartṛkājñāṃ racayati karma vināpi tāṃ sa tasyāḥ ||127||
[aṣṭabhiḥ kūlakam]
harir iha janayan vasanta-rāgaṃ hari-vanitā-nikaraś ca suṣṭhu puṣṭam |
abhinaya-maya-nṛtya-tāla-juṣṭaṃ vyativaśitaḥ sva-vaśīcakāra viśvam ||128||
iti bahu-vidha-khelayā rajanyāḥ praśamam iva pratipadya nāgarendraḥ |
surabhi-kusuma-vṛkṣa-vāṭi-kāntaḥ kṣaṇa-śayana-kṣaṇam āpa kāntayā saḥ ||129||
maṇimayavaracatvarasya śayyām anu kusumānilalīlayā susevaḥ |
paramatamasakhībhir asyamānabhramaratatiḥ sasukhaḥ sukhañcakāra ||130||

iti sarvartu-līlā
||3||
[4]

atha phalaniṣpattiḥ

ghoṣe sva-prema-koṣe pitṛ-mukha-sukhada-svīya-vṛndena dīvyan
kaṃsena preṣitebhyas tam atibhayamayaṃ vīkṣya nighnan muhus tān |
hanti1 teṣām apaśyann adhi madhu-puri taṃ hantum añcan sa-vṛndam
hatvā tam ghoṣam āgāt tad-atula-sukha-kṛd yaḥ sadā tam bhajāmi ||1||

rādhādyāḥ kṛṣṇa-kāntāḥ svayam avataraṇaṃ kṛṣṇavat prāpya līlā-
śaktyā vismṛtya nityāṃ sthitim aparatayā jñāta-kṛṣṇās tathāpi |
rāgād aspaṣṭa-kṛṣṇa-śrayaṇa-sukha-ratā prāntataḥ kṛṣṇam eva
spaṣṭaṃ jagmuḥ sva-kāntaṃ tam ati-sukha-sudhā-sindhu-magnāntarāḥ smaḥ ||2||

haṃho saukhyaṃ mura-dviṭ kaṭu-kaṭaka-ghaṭā2-preṣṭha-kaṃsādi-duṣṭān
hatvā tat-kliṣṭa-cittāṃ pitṛ-mukha-janatāṃ nirvṛtāṃ suṣṭhu cakre |
kiṃ cānyaḥ sva-priyāṇāṃ patir iti bahir akhyāti3-duḥkhāni hṛtvā
tat-tad-viśleṣa-pīḍācchid ayam atijagada-dṛṣṭi-goṣṭhe vibhāti ||3||

prātar mātuḥ sa-hastād aśana-sukha-kṛtī labdha-tātādy-anujñaḥ
śrī-rāmādi-prasaktaḥ surabhi-gaṇa-śataṃ pālayan moda-yuktaḥ |
sandhyāyāṃ gopa-gopī-sukhada-gṛha-gatiḥ sānurāgaṃ kṣapāyām
tat-tad-dīvyad-vihāraḥ sphuratu tava manaḥ sarvadā kṛṣṇa-candraḥ ||4||

janmādyaṃ svīya-vṛttaṃ kavi-bharata-kalā-citra-yogena dṛśya-
prāyaṃ tanvan sabhāyāṃ rahasi tu dayitā pūrva-rāgādy-udantam |
vargaṃ tat-tan-nisargaṃ nijam anu vijayī sarva-sāt-parva kurvan
dīvya-dīvya-śriyābhir viharaṇa-kutukī nandatān nanda-sūnuḥ ||5||

yaḥ śrī-paryanta-yācyānvitir iha paśupa-śreṇi-bandhur yaśodānanda-
svīyāṅga-jātaḥ subala-mukha-sakhaḥ kiṃ ca rādhādi-kāntaḥ |
sa śrī-gopāla-nāmā surabhi-kula-mahaḥ pālayan divya-kelir
naktaṃ rāsādi-līlā-lalitatama-gatiḥ sarvadā syād gatir naḥ ||6||

śrīmad-vṛndāvanendo madhupa-khaga-mṛgāḥ śreṇi-lokā dvijātā
dāsā lālyāḥ surabhyaḥ sahacara-halabhṛt-tāta-mātr-ādi-vargāḥ |
preyasyas tāsu rādhā-pramukha-vara-dṛśāś ceti vṛndaṃ yathordhvaṃ
tad-rūpāloka-tṛṣṇak pramadam anudinaṃ hanta paśyāma karhi ||7||


----------------------------
1. (a) margin: vantiṃ, hānīm; (b) hantum; 2. (b) oghaṭao; 3. (a) ākhyāti
śaśvad dhyāyati dūraga-sthiti mithaḥ sūkṣma-prathaṃ cāyati
prājyāntargatam ātta-narmas tu sakhī-madhya-sthitaṃ paśyati |
rādhā-mādhava-nāma-dheya-mithunaṃ vighnān atītyāmitān
dāmpatye sthitam atra vā yadi rahaḥ prāptaṃ tadā kiṃ punaḥ? ||8||

rādhā-kṛṣṇa-yugaṃ muhur vighaṭanām uttīrya dāmpatya-bhāk
pratyekāntam udasram ekataraga-svāpāntar antar mithaḥ |
vaktraṃ paśyati mārṣṭi locana-puṭaṃ nāsāgram uddaṇḍayan
niṃste gaṇḍa-yugaṃ hṛdā hṛdi milal lelīyate śarmaṇi1 ||9||

gaura-śyāma-rucojjvalābhir2 amalair akṣṇor vilāsotsavair
nṛtyantībhir aśeṣa-mādanakalā vaidagdhya-digdhātmabhiḥ |
anyonya-priyatā sudhā-parimala-stomonmadābhiḥ sadā
rādhā-mādhava-mādhurībhir amitaś3 cittaṃ samākrāmyatām ||10||

iti phala-niṣpattiḥ
||4||

----------------------------
1. (a) śarmāṇi; 2. oruco jvalābhir; 3. (b) abhitaś


[5]

pūrṇāḥ pulindya iti1 yā stutā vraja-ramādibhiḥ2 |
na vayaṃ sādhvi sāmreti3 śreṇibhir dvārikā-śriyām ||1 ||
anayārārādhito nūnam4 itthaṃ pūrvābhir eva ca |
purāṇe kvāpi vaiśiṣṭya-sāmānyaṃ neyam ūhyate ||2||
rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane |5 iti.
tasyāḥ kāntaḥ sadā kāntaḥ sa syād ekānta-bhāg vaśaḥ ||3||
yāv amū mama cittāntarbhūruha-sneham ūhatu6 |
sad-bhakteṣv atulaṃ pitṛvya-7yugalaṃ kṛtvā madīyāṃ gatim ||4||

svaṃ dāsyaṃ diśad asti yat prabhu-yugaṃ tan me sadāstāṃ gatiḥ ||

gaṅgāyāṃ kakucaṅgamuk śruti-madāj jāgrad-gataṃ māṃ prati
śrī-vṛndā-vipine trayīm api parāṃ svapnād avasthaṃ punaḥ |
yaḥ śrīmān madhumardanaḥ subhagatā sad-rūpatā viśrutaḥ
saṃjñāvān laghu-vaṃśa-śaṃsakatayā vande ca vande ca tam ||6||

śrī-kṛṣṇa kṛṣṇa-caitanya sa-sanātana-rūpaka |
gopāla raghunāthāpta-vraja-vallabha pāhi mām ||7||

iti śrī-saṅkalpa-druma-nāma kāvyamāmaka-spṛhā
dhāma śrī-rādhā-kṛṣṇa-rūpa-pūram api pūrayantam |
śrī-rādhā-kṛṣṇa-caraṇārpitam eva mama sarvam
iti tad idam api tathā bhaved evam ||8||

iti śrīsaṅkalapakalpadrumanāmakāvyaṃ samāptam ||
śrī haraye namaḥ ||

----------------------------
1. BhP x.21.17; 2. (a) oramālibhiḥ; 3. BhP x.84.41; 4. BhP x.30.28; 5. SkandaP v.3.197.75 etc.; 6. (a) ūhatuḥ; 7. (b) pitṛo.


Saṅkalpa-kalpa-druma