Jayadeva: Gitagovinda Based on the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). Input by Jan Brzezinski Version 2.00 _____________________________________________________________ NOTICE: A number of sources were used to establish this text. The first copy was taken from the KÃvya-mÃlà edition (Calcutta 1878). Lee Siegel has a transliterated edition in his "Sacred and profane dimensions of love in Indian traditions as exemplified in the GÅta-govinda of Jayadeva" (Delhi: Oxford University Press: 1990 (1978)). His readings were taken from the Nirnaya Sagara Edition (Bombay 1949) and the Kulkarni edition (Ahmedabad 1965). Alternate readings based on Siegel's edition are marked %%-. Other editions: (ed.) Haridas Das. (Nabadwip: Haribol Kutir, 470 GaurÃbda [= 1955]) (ed.) Bhaktivedanta Narayana (Mathura: Gaudiya Vedanta Publications, 2005). In particular, the first of these two was used in making the 2.00 version. Some of the additional variant readings were found in the Haridas Das edition. Two numbering systems are usually followed, one maintaining a sequence throughout, the other separating songs from verses in classical meters. These latter are also sometimes numbered sequentially from beginning to end rather than starting afresh with each chapter. The first number of each verse here is the sequential number from the beginning of the chapter including both classical and song verses. The second number is the alternative system, with all classical metred verses being number sequentially, the song verses numbered from 1 to 8, with one verse designated as the chorus or %%. _____________________________________________________________ #<...># = BOLD %<...>% = ITALICS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ÓrÅ-jayadeva-gosvÃmi-viracitaæ gÅta-govinda-kÃvyam ÓrÅ-gÅta-govinda-kÃvyam (1) prathama÷ sarga÷ sÃmoda-dÃmodara÷ meghair meduraæ ambaraæ vana-bhuva÷ ÓyÃmÃs tamÃla-drumair naktaæ bhÅrur ayaæ tvam eva tad imaæ rÃdhe g­haæ prÃpaya | itthaæ nanda-nideÓataÓ calitayo÷ praty-adhva-ku¤ja-drumaæ rÃdhÃ-mÃdhavayor jayanti yamunÃ-kÆle raha÷-kelaya÷ || GG_1.1 || vÃg-devatÃ-carita-citrita-citta-sadmà padmÃvatÅ-caraïa-cÃraïa-cakravartÅ | ÓrÅ-vÃsudeva-rati-keli-kathÃ-sametaæ etaæ karoti jayadeva-kavi÷ prabandhaæ || GG_1.2 || yadi hari-smaraïe sarasaæ mano yadi vilÃsa-kalÃsu kutÆhalaæ | madhura-komala-kÃnta-padÃvalÅæ Ó­ïu tadà jayadeva-sarasvatÅm || GG_1.3 || vaca÷ pallavayaty umÃpatidhara÷ sandarbha-Óuddhiæ girÃæ jÃnÅtejayadeva eva Óaraïa÷ ÓlÃghyo durÆha-drute÷ | ## {durÆhÃdbhute÷ iti %%pÃthÃntara÷ | } Ó­ÇgÃrottara-sat-prameya-racanair ÃcÃrya-govardhana-spardhÅ ko'pi na viÓruta÷ srutidharo dhoyÅ kavi-k«mÃpati÷ || GG_1.4 || || prathama-prabandha÷ || %% | pralaya-payodhijale dh­tavÃn asi vedaæ vihita-vahitra-caritram akhedam | keÓava dh­ta-mÅna-ÓarÅra jaya jagadÅÓa hare [dhruva-padam] || GG_1.5 || (1.1) k«itir ativipulatare tava ti«Âhati p­«Âhe dharaïÅ-dharaïa-kiïa-cakra-gari«Âhe | keÓava dh­ta-kacchapa-rÆpa jaya jagadÅÓa hare || GG_1.6 || (1.2) vasati daÓana-Óikhare dharaïÅ tava lagnà ÓaÓini kalaÇka-kaleva nimagnà | keÓava dh­ta-sÆkara-rÆpa jaya jagadÅÓa hare || GG_1.7 || (1.3) tava kara-kamala-vare nakhaæ adbhuta-Ó­Çgaæ dalita-hiraïyakaÓipu-tanu-bh­Çgaæ | keÓava dh­ta-nara-hari-rÆpa jaya jagad-ÅÓa hare || GG_1.8 || (1.4) chalayasi vikramaïe balim adbhuta-vÃmana pada-nakha-nÅra-janita-jana-pÃvana | keÓava dh­ta-vÃmana-rupa jaya jagad-ÅÓa hare || GG_1.9 || (1.5) k«atrÅya-rudhira-maye jagad apagata-pÃpaæ snapayasi payasi Óamita-bhava-tÃpam | keÓava dh­ta-bh­gu-pati-rÆpa jaya jagad-ÅÓa hare || GG_1.10 || (1.6) vitarasi dik«u raïe dik-pati-kamanÅyaæ daÓa-mukha-mauli-bali ramaïÅyam | keÓava dh­ta-rÃma-ÓarÅra jaya jagad-ÅÓa hare || GG_1.11 || (1.7) ## {raghupati-rÆpaæ iti ha-saæskaraïa-pÃÂha÷.} vahasi vapu«i viÓade vasanaæ jaladÃbhaæ hala-hati-bhÅti-milita-yamunÃbham | keÓava dh­ta-hala-dhara-rÆpa jaya jagad-ÅÓa hare || GG_1.12 || (1.8) nindasi yaj¤a-vidher ahaha Óruti-jÃtam sadaya-h­daya darÓita-paÓu-ghÃtam | keÓava dh­ta-buddha-ÓarÅra jaya jagad-ÅÓa hare || GG_1.13 || (1.9) mleccha-nivaha-nidhane kalayasi karavÃlaæ dhÆma-ketum iva kim api karÃlam | keÓava dh­ta-kalki-ÓarÅra jaya jagad-ÅÓa hare || GG_1.14 || (10) ÓrÅ-jayadeva-kaver idam uditam udÃraæ Ó­ïu sukhadaæ Óubhadaæ bhava-sÃram | keÓava dh­ta-daÓa-vidha-rÆpa jaya jagad-ÅÓa hare || GG_1.15 || (11) * * * * * vedÃn uddharate jaganti vahate bhÆgolam udbibhrate daityaæ dÃrayate baliæ chalayate k«atra-k«ayaæ kurvate | paulastyaæ jayate halaæ kalayate kÃruïyam Ãtanvate mlecchÃn mÆrcchayate daÓÃk­ti-k­te k­«ïÃya tubhyaæ nama÷ || GG_1.16 || (5) || prabandha÷ 2 || %%tÃlÃbhyÃæ%< gÅyate>% | Órita-kamalÃ-kuca-maï¬ala dh­ta-kuï¬ala e kalita-lalita-vana-mÃla jaya jaya deva hare || GG_1.17 ||[dhruva-padam] dina-maïi-maï¬ala-maï¬ana bhava-khaï¬ana e muni-jana-mÃnasa-haæsa jaya jaya deva hare || GG_1.18 || kÃliya-vi«a-dhara-ga¤jana jana-ra¤jana e yadukula-nalina-dineÓa jaya jaya deva hare || GG_1.19 || madhu-mura-naraka-vinÃÓana garu¬Ãsana e | sura-kula-keli-nidÃna jaya jaya deva hare || GG_1.20 || amala-kamala-dala-locana bhava-mocana e tribhuvana-bhuvana-nidhÃna jaya jaya deva hare || GG_1.21 || janaka-sutÃ-k­ta-bhÆ«aïa jita-dÆ«aïa e samara-Óamita-daÓa-kaïÂha jaya jaya deva hare || GG_1.22 || abhinava-jala-dhara-sundara dh­ta-mandara e ÓrÅ-mukha-candra-cakora jaya jaya deva hare || GG_1.23 || tava caraïaæ praïatà vayam ## {caraïe} iti bhÃvaya e kuru kuÓalaæ praïate«u jaya jaya deva hare || GG_1.24 || ÓrÅ-jayadeva-kaver idaæ kurute mudam e maÇgalam ujjvala-gÅtaæ jaya jaya deva hare || GG_1.25 || * * * * * padmÃ-payodhara-taÂÅ-parirambha-lagna-kÃÓmÅra-mudritam uro madhusÆdanasya | vyaktÃnurÃgam iva khelad-anaÇga-kheda-svedÃmbu-pÆram anupÆrayatu priyaæ va÷ || GG_1.26 || vasante vÃsantÅ-kusuma-sukumÃrair avayavair bhramantÅæ kÃntÃre bahu-vihita-k­«ïÃnusaraïÃm | amandaæ kandarpa-jvara-janita-cintÃkulatayà valad-bÃdhÃæ rÃdhÃæ sarasam idam Æce sahacarÅ || GG_1.27 || ## {calad iti %%pÃÂhÃntara÷.} || prabandha÷ 3 || %% | lalita-lavaÇga-latÃ-pariÓÅlana-komala-malaya-samÅre | madhukara-nikara-karambita-kokila-kÆjita-ku¤ja-kuÂÅre || GG_1.28 || viharati harir iha sarasa-vasante n­tyati yuvatÅ-janena samaæ sakhi virahi-janasya durante ||dhr|| unmada-madana-manoratha-pathika-vadhÆ-jana-janita-vilÃpe | ali-kula-saÇkula-kusuma-samÆha-nirÃkula-bakula-kalÃpe || GG_1.29 || m­ga-mada-saurabha-rabhasa-vaÓaævada-nava-dala-mÃla-tamÃle | yuva-jana-h­daya-vidÃraïa manasija-nakha-ruci-kiæÓuka-jÃle || GG_1.30 || madana-mahÅpati-kanaka-daï¬a-ruci-keÓara-kusuma-vikÃÓe | milita-Óili-mukha-pÃÂala-paÂala-k­ta-smara-tÆïa-vilÃse || GG_1.31 || vigalita-lajjita-jagad-avalokana-taruïa-karuïa-k­ta-hÃse | virahi-nik­ntana-kunta-mukhÃk­ti-ketaka-danturitÃÓe || GG_1.32 || mÃdhavikÃ-parimala-lalite nava-mÃlati-jÃti-sugandhau | ## {mÃlikayÃtisugandhau iti %%pÃÂhÃntara÷.} muni-manasÃm api mohana-kÃrÅïi taruïa||-karaïa-bandhau || GG_1.33 || sphurad-atimukta-latÃ-parirambhana-mukulita-pulakita-cÆte | v­ndÃvana-vÅpine parÅsara-parigata-yamunÃ-jala-pÆte || GG_1.34 || ÓrÅ-jayadeva-bhaïitam idam udayati hari-caraïa-sm­ti-sÃram | sarasa-vasanta-samaya-vana-varïanam anugata-madana-vikÃram || GG_1.35 || * * * * * dara-vidalita-mallÅ-valli-ca¤cat-parÃga-prakaÂita-paÂa-vÃsair vÃsayan kÃnanÃni | iha hi dahati ceta÷ ketakÅ-gandha-bandhu÷ prasarad-asama-bÃïa-prÃïavad gandhavÃha÷ || GG_1.36 || ## {atra haridÃsa-dÃsasya prabodhÃnanda-ÂÅkÃ-saævalita-saæskaraïe 48-saÇkhyaka-padyaæ d­Óyate } unmÅlan-madhu-gandha-lubdha-madhupa-vyÃdhÆta-cÆtÃÇkura-krŬat-kokila-kÃkalÅ-kalakalair udgÅrïa-karïa-jvara÷ | ## {kala-ravair iti %%pÃÂhÃntara÷.} nÅyante pathikai÷ kathaæ katham api dhyÃnÃvadhÃna-k«aïa prÃpta-prÃïa-samÃgama-rasollÃsair amÅ vÃsarÃ÷ || GG_1.37 || aneka-nÃrÅ-parirambha-sambhrama-sphuraï-manohÃri-vilÃsa-lÃlasam | murÃrim ÃrÃd upadarÓayanty asau sakhÅ samak«aæ punar Ãha rÃdhikÃm || GG_1.38 || || prabandha÷ 4 || %% | candana-carcita-nÅla-kalevara-pÅta-vasana-vana-mÃlÅ | keli-calan-maïi-kuï¬ala-maï¬ita-gaï¬a-yuga-smita-ÓÃlÅ || GG_1.39 || harir iha mugdha-vadhÆ-nikare vilÃsini vilÃsati kelÅ-pare ||dhr|| pÅna-payodhara-bhÃra-bhareïa hariæ parirabhya sarÃgam | gopa-vadhÆr anugÃyati kÃcid uda¤cita-pa¤cama-rÃgam || GG_1.40 || kÃpi vilÃsa-vilola-vilocana-khelana-janita-manojam | dhyÃyati mugdha-vadhÆr adhikaæ madhusÆdana-vadana-sarojam || GG_1.41 || kÃpi kapola-tale milità lapituæ kim api Óruti-mÆle | cÃru cucumba nitambavatÅ dayitaæ pulakair anukÆle || GG_1.42 || keli-kalÃ-kutukena ca kÃcid amuæ yamunÃ-jala-kÆle | ma¤jula-va¤jula-ku¤ja-gataæ vicakar«a kareïa dukÆle || GG_1.43 || kara-tala-tÃla-tarala-valayÃvali-kalita-kalasvana-vaæÓe | rÃsa-rase saha-n­tya-parà hariïà yuvatÅ praÓaÓaæse || GG_1.44 || Óli«yati kÃm api cumbati kÃm api kÃm api ramayati rÃmÃm | paÓyati sa smita-cÃru-tarÃm aparÃm anugacchati vÃmÃm || GG_1.45 || ÓrÅ-jayadeva-bhaïitam idam adbhuta-keÓava-keli-rahasyam | v­ndÃvana-vipine lalitaæ vitanotu ÓubhÃni yaÓasyam || GG_1.46 || ## {valitam iti ca pÃÂha÷.} * * * * * viÓve«Ãm anura¤janena janayann Ãnandam indÅvara-ÓreïÅ-ÓyÃmala-komalair upanayann aÇgair anaÇgotsavam | svacchandaæ vraja-sundarÅbhir abhita÷ praty-aÇgam ÃliÇgita÷ Ó­ÇgÃra÷ sakhi mÆrtimÃn iva madhau mugdho hari÷ krŬati || GG_1.47 || nijotsaÇga-vasad-bhujaÇga-kavala-kleÓÃd iveÓÃcalaæ prÃleya-plavanecchayÃnusarati ÓrÅ-khaï¬a-ÓailÃnila÷ | ## {adryotsaÇgaadyotsaÇga- iti %%pÃÂhÃntara÷.} kiæ ca snigdha-rasÃla-mauli-mukulÃny Ãlokya har«odayÃd unmÅlanti kuhÆ÷ kuhÆr iti kalottÃlÃ÷ pikÃnÃæ gira÷ || GG_1.48 || ## {ayaæ Óloka÷ prabodhÃnandena na paÂhita÷ } rÃsollÃsa-bhareïa vibhrama-bh­tÃm ÃbhÅra-vÃma-bhruvÃm abhyarïaæ parirabhya nirbharam ura÷ premÃndhayà rÃdhayà | sÃdhu tvad-vadanaæ sudhÃ-mayam iti vyÃh­tya gÅta-stuti-vyÃjÃd udbhaÂa-cumbita÷ smita-manohÃri hari÷ pÃtu va÷ || GG_1.49 || ## {sm­ta (?)} || iti ÓrÅ-gÅta-govinde sÃmoda-dÃmodaro nÃma prathama÷ sarga÷ || (2) dvitÅya÷ sarga÷ akleÓa-keÓava÷ viharati vane rÃdhà sÃdhÃraïa-praïaye harau vigalita-nijotkar«Ãd År«yÃ-vaÓena gatÃ'nyata÷ | kvacid api latÃ-ku¤je gu¤jan-madhu-vrata-maï¬alÅ mukhara-Óikhare lÅna dÅnÃpy uvÃca raha÷ sakhÅm || GG_2.1 || || prabandha÷ 5 || %% | sa¤carad-adhara-sudhÃ-madhura-dhvani-mukharita-mohana-vaæÓam | calita-d­g-a¤cala-ca¤cala-mauli-kapola-vilola-vataæsam | rÃse harim iha vihita-vilÃsaæ smarati mano mama k­ta-parihÃsam || dhru. || GG_2.2 || candraka-cÃru-mayÆra-Óikhaï¬aka-maï¬ala-valayita-keÓam | pracura-purandara-dhanur-anura¤jita-medura-mudira-suveÓam || GG_2.3 || gopa-kadamba-nitambavatÅ-mukha-cumbana-lambhita-lobham | bandhujÅva-madhurÃdhara-pallavam ullasita-smita-Óobham || GG_2.4 || vipula-pulaka-bhuja-pallava-valayita-ballava-yuvati-sahasram | kara-caraïorasi maïi-gaïa-bhÆ«aïa-kiraïa-vibhinna-tamisram || GG_2.5 || jalada-paÂala-calad-indu-vinindaka-candana-tilaka-lalÃÂam | pÅna-payodhara-parisara-mardana-nirdaya-h­daya-kapÃÂam || GG_2.6 || maïi-maya-makara-manohara-kuï¬ala-maï¬ita-gaï¬am udÃram | pÅta-vasanam anugata-muni-manuja-surÃsura-vara-parivÃram || GG_2.7 || viÓada-kadamba-tale militaæ kali-kalu«a-bhayaæ Óamayantam | mÃm api kim api tarala-taraÇgad-anaÇga-d­Óà manasà ramayantam || GG_2.8 || ÓrÅ-jayadeva-bhaïitam atisundara-mohana-madhu-ripu-rÆpam | hari-caraïa-smaraïaæ prati samprati puïyavatÃm anurÆpam || GG_2.9 || * * * * * gaïayati guïa-grÃmaæ bhÃmaæ bhrÃmÃd api nehate vahati ca parito«aæ do«aæ vimu¤cati dÆrata÷ | ## {bhrÃmam} yuvati«u valat-t­«ïe k­«ïe vihÃriïi mÃæ vinà punar api mano vÃmaæ kÃmaæ karoti karomi kim || GG_2.10 || || prabandha÷ 6 || %% | nibh­ta-niku¤ja-g­haæ gatayà niÓi rahasi nilÅya vasantam | cakÅta-vilokita-sakala-diÓà rati-rabhasa-bhareïa hasantam || GG_2.11 || sakhi he keÓÅ-mathanam udÃram ramaya mayà saha madana-manoratha-bhÃvitayà sa-vikÃram ||dhruvam || prathama-samÃgama-lajjitayà paÂu-cÃÂu-Óatair anukÆlam | m­du-madhura-smita-bhëitayà ÓithilÅ-k­ta-jaghana-dukÆlam || GG_2.12 || kÅsala-Óayana-niveÓitayà ciram urasi mamaiva ÓayÃnam | k­ta-parirambhaïa-cumbanayà parirabhya k­tÃdhara-pÃnam || GG_2.13 || alasa-nimÅlita-locanayà pulakÃvali-lalita-kapolam | Órama-jala-sakala-kalevarayà vara-madana-madÃd atilolam || GG_2.14 || kokila-kala-rava-kÆjitayà jita-manasija-tantra-vicÃram | Ólatha-kusumÃkula-kuntalayà nakha-likhita-ghana-stana-bhÃram || GG_2.15 || caraïa-raïita-maïi-nÆpurayà paripÆrita-surata-vitÃnam | mukhara-viÓ­Çkhala-mekhalayà sa-kaca-graha-cumbana-dÃnam || GG_2.16 || rati-sukha-samaya-rasÃlasayà dara-mukulita-nayana-sarojam | ni÷saha-nipatita-tanu-latayà madhusÆdanam udita-manojam || GG_2.17 || ÓrÅ-jayadeva-bhaïitam idam atiÓaya-madhu-ripu-nidhuvana-ÓÅlam | sukham utkaïÂhita-gopa-vadhÆ-kathitaæ vitanotu salÅlaæ || GG_2.18 || * * * * * hasta-srasta-vilÃsa-vaæÓam an­ju-bhrÆ-vallimad-ballavÅ-v­ndotsÃri-d­ganta-vÅk«itam atisvedÃrdra-gaï¬a-sthalam | mÃm udvÅk«ya vilajjitaæ sm­ta-sudhÃ-mugdhÃnana-kÃnane govindaæ vraja-sundarÅ-gaïa-v­taæ paÓyÃmi h­«yÃmi ca || GG_2.19 || durÃloka-stoka-stavaka-navakÃÓoka-latikÃ-vikÃsa÷ kÃsÃropavana-pavano'pi vyathayati | api bhrÃmyad-bh­ÇgÅ-raïita-ramaïÅyà na mukula-prasÆtiÓ cÆtÃnÃæ sakhi ÓikhariïÅyaæ sukhayati || GG_2.20 || sakÆta-smitam ÃkulÃkula-galad-dhammillam ullÃsita-bhrÆ-vallÅkam alÅka-darÓita-bhujÃ-mÆlÃrdha-hasta-stanam | gopÅnÃæ nibh­taæ nirÅk«ya gamitÃkÃÇk«aÓ ciraæ cintayann antar mugdha-manoharaæ haratu va÷ kleÓaæ nava÷ keÓava÷ || GG_2.21 || iti ÓrÅ-gÅta-govinda-mahÃ-kÃvye akleÓa-keÓavo nÃma dvitÅya÷ sarga÷ ||2|| (3) t­tÅya÷ sarga÷ mugdha-madhusÆdana÷ kaæsÃrir api saæsÃra-vÃsanÃbaddha-Ó­ÇkhalÃm | ## {vÃsanÃbaddha- iti caitanya-caritÃm­tasya pÃÂha÷.} rÃdhÃm ÃdhÃya h­daye tatyÃja vraja-sundarÅ÷ || GG_3.1 || itas tatas tÃm anus­tya rÃdhikÃm anaÇga-bÃïa-vraïa-khinna-mÃnasa÷ | k­tÃnutÃpa÷ sa kalinda-nandinÅ-taÂÃnta-ku¤je vi«asÃda mÃdhava÷ || GG_3.2 || || prabandha÷ 7 || %% | mÃm iyaæ calità vilokya v­taæ vadhÆ-nicayena | sÃparÃdhatayà mayÃpi na vÃritÃ'tibhayena || GG_3.3 || hari hari hatÃdaratayà gatà sà kupiteva ||dhruva-padam || kiæ kari«yati kiæ vadi«yati sà ciraæ viraheïa | kiæ dhanena janena kiæ mama jÅvitena g­heïa || GG_3.4 || cintayÃmi tad-Ãnanaæ kuÂila-bhru kopa-bhareïa | Óona-padmam ivopari-bhramatÃkulaæ bhramareïa || GG_3.5 || tÃm ahaæ h­di saÇgatÃm aniÓaæ bh­Óaæ ramayÃmi | kiæ vane'nusarÃmi tÃm iha kiæ v­thà vilapÃmi || GG_3.6 || tanvi khinnam asÆyayà h­dayaæ tavÃkalayÃmi | tan na vedmi kuto gatÃsi na tena te'nunayÃmi || GG_3.7 || d­Óyase purato gatÃgatam eva me vidadhÃsi | kiæ pureva sasambhramaæ parirambhaïaæ na dadÃsi || GG_3.8 || k«amyatÃm aparaæ kadÃpi taved­Óaæ na karomi | dehi sundari darÓanaæ mama manmathena dunomi || GG_3.9 || varïitaæ jayadevakena harer idaæ praïatena | ## {pravaïena} kindubilva-samudra-sambhava-rohiïÅ-ramaïena || GG_3.10 || * * * * * h­di bisa-latÃ-hÃro nÃyaæ bhujaÇgama-nÃyaka÷ kuvalaya-dala-ÓreïÅ kaïÂhe na sà garala-dyuti÷ | malayaja-rajo nedaæ bhasma priyÃ-rahite mayi prahara na hara-bhrÃntyÃ'naÇga krudhà kim u dhÃvasi || GG_3.11 || pÃïau mà kuru cÆta-sÃyakam amuæ mà cÃpam Ãropaya k­Å¬Ã-nirjita-viÓva mÆrcchita-janÃghÃtena kiæ pauru«am | tasyà eva m­gÅ-d­Óo manasija preïkhat-katÃk«ÃÓuga-ÓreïÅ-jarjaritaæ manÃg api mano nÃdyÃpi sandhuk«ate || GG_3.12 || bhrÆ-pallavaæ dhanur apÃÇga-taraïgitÃni bÃïà guïa÷ Óravaïa-pÃlir iti smareïa | tasyÃm anaÇga-jaya-jaÇgama-devatÃyÃm astrÃïi nirjita-jaganti kim arpitÃni || GG_3.13 || bhrÆ-cÃpe nihita÷ kaÂÃk«a-viÓikho nirmÃtu marma-vyathÃæ ÓyÃmÃtmà kuÂila÷ karotu kabarÅ-bhÃro'pi mÃrodyamam | mohaæ tÃvad ayaæ ca tanvi tanutÃæ bimba-dharo rÃgavÃn sad-v­tta÷ stana-maï¬alas tava kathaæ prÃïair mama krŬati || GG_3.14 || tÃni sparÓa-sukhÃni te ca taralÃ÷ snigdhà d­Óor vibhramÃs tad-vaktrÃmbuja-saurabhaæ sa ca sudhÃ-syandi girÃæ vakrimà | sa bimbÃdhara-mÃdhurÅti vi«ayÃsaÇge'pi cen mÃnasaæ tasyÃæ lagna-samÃdhi hanta viraha-vyÃdhi÷ kathaæ vardhate || GG_3.15 || tiryak-kaïÂha-vilola-mauli-taralottaæsasya vamÓoccarad-gÅti-sthÃna-k­tÃvadhÃna-lalanÃ-lak«air na saælak«itÃ÷ | ## {dÅpti iti %%pÃÂhÃntara÷.} saæmugdhe madhusÆdanasya madhure rÃdhÃ-mukhendau sudhÃ-sÃre kandalitÃÓ ciraæ dadatu va÷ k«emaæ kaÂÃk«ormaya÷ || GG_3.16 || iti ÓrÅ-gÅta-govinda-mahÃ-kÃvye mugdha-madhusÆdano nÃma t­tÅya÷ sarga÷ ||3|| (4) caturtha÷ sarga÷ snigdha-madhusÆdana÷ yamunÃ-tÅra-vÃnÅra-niku¤je mandaæ Ãsthitaæ | prÃha prema-bharodbhrÃntaæ mÃdhavaæ rÃdhikÃ-sakhÅ || GG_4.1 || || prabandha÷ 8 || %% | nindati candanam indu-kiraïam anu vindati khedam adhÅram | vyÃla-nilaya-milanena garalam iva kalayati malaya-samÅram || GG_4.2 || mÃdhava manasija-viÓikha-bhayÃd iva bhÃvanayà tvayi lÅnà | sà virahe tava dÅnà || dhruva-padam || avirala-nipatita-madana-ÓarÃd iva bhavad-avanÃya vÅÓÃlam | sva-h­daya-marmaïi varma karoti sajala-nalinÅ-dala-jÃlam || GG_4.3 || kusuma-viÓikha-Óara-talpam analpa-vilÃsa-kalÃ-kamaïÅyam | vratam iva tava parirambha-sukhÃya karoti kusuma-ÓayanÅyam || GG_4.4 || vahati ca calita-vilocana-jaladhÃram Ãnana-kamalam udÃram | vidhum iva vikaÂa-vidhuntuda-danta-dalana-galitÃm­ta-dhÃram || GG_4.5 || vilikhati rahasi kuraÇga-madena bhavantam asama-Óara-bhÆtam | praïamati makaram adho vinidhÃya kare ca Óaraæ nava-cÆtam || GG_4.6 || dhyÃna-layena pura÷ parikalpya bhavantam atÅva durÃpam | vilapati hasati vi«Ådati roditi ca¤cati mu¤cati tÃpam || GG_4.7 || prati-padam idam api nigadati mÃdhava tava caraïe patitÃham | tvayi vimukhe mayi sapadi sudhÃ-nidhir api tanute tanu-dÃham || GG_4.8 || ÓrÅ-jayadeva-bhaïitam idam adhikaæ yadi manasà naÂaïÅyam | hari-virahÃkula-ballava-yuvati-sakhÅ-vacanaæ paÂhanÅyam || GG_4.9 || * * * * * ÃvÃso vipinÃyate priya-sakhÅ-mÃlÃpi jÃlÃyate tÃpo'pi Óvasitena dÃva-dahana-jvÃla-kalÃpÃyate | sÃpi tvad-viraheïa hanta hariïÅ-rÆpÃyate hà kathaæ kandarpo'pi yamÃyate viracayan ÓÃrdÆla-vikrŬitam || GG_4.10 || || prabandha÷ 9 || %% | stana-vinihitam api hÃram udÃram | sa manute k­ÓÃ-tanur iva bhÃram || GG_4.11 || rÃdhikà tava virahe keÓava || dhruvam || sa-rasa-mas­ïam api malayaja-paÇkam | paÓyati vi«am iva vapu«i sa-ÓaÇkam || GG_4.12 || Óvasita-pavanam anupama-pariïÃham | madana-dahanam iva vahati sa-dÃham || GG_4.13 || diÓi diÓi kirati sajala-kaïa-jÃlam | nayana-nalinam iva vigalita-nÃlam || GG_4.14 || tyajati na pÃïi-talena kapolam | bÃla-ÓaÓinam iva sÃyam alolam || GG_4.15 || nayana-vi«ayam api kiÓalaya-talpaæ | kalayati vihita-hutÃÓa-vikalpam || GG_4.16 || harir iti harir iti japati sa-kÃmam | viraha-vihita-maraïeva nikÃmaæ || GG_4.17 || ÓrÅ-jayadeva-bhaïitam iti gÅtam | sukhayatu keÓava-padam upanÅtam || GG_4.18 || * * * * * sà romäcati ÓÅtkaroti vilapaty utkampate tÃmyati dhyÃyaty udbhramati pramÅlati pataty udyÃti mÆrcchaty api | etÃvaty atanu-jvare vara-tanur jÅven na kiæ te rasÃt svar-vaidya-pratima prasÅdasi yadi tyakto'nyathà hastaka÷ || GG_4.19 || smarÃturaæ daivata-vaidya-h­dya tvad-aÇga-saÇgÃm­ta-mÃtra-sÃdhyam | niv­tta-bÃdhÃæ kuru«e na rÃdhÃm upendra-vajrÃd api dÃruïo'si || GG_4.20 || kandarpa-jvara-saæjvarÃtura-tanor aÓcaryam asyÃÓ ciraæ cetaÓ candana-candrama÷-kamalinÅ-cintÃsu santÃmyati | kintu klÃnti-vaÓena ÓÅtala-tanuæ tvÃm ekam eva priyaæ dhyÃyantÅ rahasi sthità katham api k«Åïà k«aïaæ prÃïiti || GG_4.21 || k«aïam api viraha÷ purà na sehe nayana-nimÅlana-khinnayà yayà te | Óvasiti katham asau rasÃla-ÓÃkhÃæ cira-viraheïa vilokya pu«pitÃgram || GG_4.22 || v­«Âi-vyÃkula-gokula-vana-rasÃd uddh­tya govardhanaæ bibhrad ballava-vallabhÃbhir adhikÃnandÃc ciraæ cumbita÷ | darpeïeva tad-arpitÃdhara-taÂÅ-sindÆra-mudrÃÇkito bÃhur gopa-tanos tanotu bhavatÃæ ÓreyÃæsi kaæsa-dvi«a÷ || GG_4.23 || iti ÓrÅ-gÅta-govinde snigdha-madhusÆdano nÃma caturtha÷ sarga÷ ||4|| (5) pa¤cama÷ sarga÷ sÃkÃÇk«a-puï¬arÅkÃk«a÷ aham iha nivasÃmi yÃhi rÃdhÃm anunaya mad-vacanena cÃnayethÃ÷ | iti madhu-rÅpuïà sakhÅ niyuktà svayam idam etya punar jagÃda rÃdhÃm || GG_5.1 || || prabandha÷ 10 || %% | vahati malaya-samÅre madanam upanidhÃya | sphuÂati kusuma-nikare virahi-h­daya-dalanÃya || GG_5.2 || tava virahe vana-mÃlÅ sakhi sÅdati | dhruva-padam || dahati ÓiÓira-mayÆkhe maraïam anukaroti | patati madana-viÓikhe vilapati vikalataro'ti || GG_5.3 || dhvanati madhupa-samÆhe Óravaïam apidadhÃti | manasi kalita-virahe niÓi nisi rujam upayÃti || GG_5.4 || vasati vipina-vitÃne tyajati lalita-dhÃma | luÂhati dharaïi-Óayane bahu vilapati tava nÃma || GG_5.5 || bhaïati kavi-jayadeve viraha-vilasitena | manasi rabhasa-vibhave harir udayatu suk­tena || GG_5.6 || * * * * * pÆrvaæ yatra samaæ tvayà rati-pater ÃsÃditÃ÷ siddhayas tasminn eva niku¤ja-manmatha-mahÃ-tÅrthe punar mÃdhava÷ | dhyÃyaæs tvÃm aniÓaæ japann api tavaivÃlÃpa-mantrÃvaliæ bhÆyas tvat-kuca-kumbha-nirbhara-parÅrambhÃm­taæ vächati || GG_5.7 || || prabandha÷ 11 || %% | rati-sukha-sÃre gatam abhisÃre madana-manohara-veÓam | na kuru nitambini gamana-vilambanam anusara taæ h­dayeÓam || GG_5.8 || dhÅra-samÅre yamunÃ-tÅre vasati vane vana-mÃlÅ | pÅna-payodhara-parisara-mardana-ca¤cala-kara-yuga-ÓÃlÅ || dhruva|| ## {This line does not seem to be in all versions. Prabodhananda does not comment on it.} nÃma-sametaæ k­ta-saÇketaæ vÃdayate m­du-veïum | bahu manute'tanu te tanu-saÇgata-pavana-calitam api reïum || GG_5.9 || patati patatre vicalati patre ÓaÇkita-bhavad-upayÃnam | racayati Óayanaæ sacakita-nayanaæ paÓyati tava panthÃnam || GG_5.10 || mukharam adhÅraæ tyaja ma¤jÅraæ ripum iva keli-sulolam | cala sakhi ku¤jaæ satimira-pu¤jaæ ÓÅlaya nÅla-nicolam || GG_5.11 || urasi murÃrer upahita-hÃre ghana iva tarala-balÃke | ta¬id iva pÅte rati-viparÅte rÃjasi suk­ta-vipÃke || GG_5.12 || vigalita-vasanaæ parih­ta-raÓanaæ ghaÂaya jaghanam apidhÃnam | kiÓalaya-Óayane paÇkaja-nayane nidhim iva har«a-nidhÃnam || GG_5.13 || harir abhimÃïÅ rajanir idÃnÅm iyam api yÃti virÃmam | kuru mama vacanaæ satvara-racanaæ pÆraya madhu-ripu-kÃmam || GG_5.14 || ÓrÅ-jayadeve k­ta-hari-seve bhaïati parama-ramaïÅyam | pramudita-h­dayaæ harim atisadayaæ namata suk­ta-kamanÅyaæ || GG_5.15 || * * * * * vikirati muhu÷ ÓvÃsÃn ÃÓÃ÷ puro muhur Åk«ate praviÓati muhu÷ ku¤jaæ gƤjan muhur bahu tÃmyati | racayati muhu÷ ÓayyÃæ paryÃkulaæ muhur Åk«ate madana-kadana-klÃnta÷ kÃnte priyas tava vartate || GG_5.16 || tvad-vÃmyena samaæ samagram adhunà tigmÃæÓur astaæ gato govindasya manorathena ca samaæ prÃptaæ tama÷ sÃndratÃm | kokÃnÃæ karuïa-svanena sad­ÓÅ dÅrgha-mad-abhyarthanà tan mugdhe viphalaæ vilambanam asau ramyo'bhisÃra-k«aïa÷ || GG_5.17 || ÃÓle«Ãd anu cumbanÃd anu nakho-lekhÃd anu svÃntaja-prodbodhÃd anu sambhramÃd anu ratÃrambhÃd anu prÅtayo÷ | anyÃrthaæ gatayor bhramÃn militayo÷ sambhëaïair jÃnator dampatyor iha ko na ko na tamasi vrŬÃ-vimiÓro rasa÷ || GG_5.18 || sa-bhaya-cakitaæ vinyasyantÅæ d­Óaæ timire pathi pratitaru muhu÷ sthitvà mandaæ padÃni vitanvatÅm | katham api raha÷ prÃptÃm aÇgair anaÇga-taraïgibhi÷ sumukhi subhaga÷ paÓyan sa tvÃm upaitu k­tÃrthatÃm || GG_5.19 || rÃdhÃ-mugdha-mukhÃravinda-madhupas trailokya-mauli-sthalÅ nepathyocita-nÅla-ratnam avanÅ-bhÃrÃvatÃrÃntaka÷ | svacchandaæ vraja-sundarÅ-jana-manas-to«a-prado«odaya÷ kaæsa-dhvaæsana-dhÆma-ketur avatu tvÃæ devakÅ-nandana÷ || GG_5.20 || iti ÓrÅ-gÅta-govinde'bhisÃrikÃ-varïane sÃkÃÇk«a-puï¬arÅkÃkso nÃma pa¤cama÷ sarga÷ ||5|| (6) «a«Âha÷ sarga÷ sotkaïÂha-vaikuïÂha÷ ## {dhanya-vaikuïÂha-kuÇkuma÷ iti kvacit d­Óyate } atha tÃæ gantum aÓaktÃæ ciram anuraktÃæ latÃ-g­he d­«Âvà | tac-caritaæ govinde manasija-mande sakhÅ prÃha || GG_6.1 || || prabandha÷ 12 || %% | paÓyati diÓi diÓi rahasi bhavantam | tad-adhara-madhura-madhÆni pibantam || GG_6.2 || nÃtha hare sÅdati rÃdhà vÃsa-g­he || dhru. || tvad-abhisaraïa-rabhasena valantÅ | patati padÃni kiyantÅ calantÅ || GG_6.3 || vihita-viÓada-bisa-kiÓalaya-valayà | jÅvati param iha tava rati-kalayà || GG_6.4 || muhur avalokita-maï¬ana-lÅlà | madhu-ripur aham iti bhÃvana-ÓÅlà || GG_6.5 || tvaritam upaiti na katham abhisÃram | harir iti vadati sakhÅm anuvÃram || GG_6.6 || Óli«yati cumbati jala-dhara-kalpam | harir upagata iti timiram analpam || GG_6.7 || bhavati vilambini vigalita-lajjà | vilapati roditi vÃsaka-sajjà || GG_6.8 || ÓrÅ-jayadeva-kaver idam uditam | rasika-janaæ tanutÃm atimuditam || GG_6.9 || * * * * * vipula-pulaka-pÃli÷ sphÅta-sÅt-kÃram antar-janita-ja¬imam-kÃku-vyÃkulaæ vyÃharantÅ | tava kitava vidhÃyÃmanda-kandarpa-cintÃæ rasa-jala-nidhi-magnà dhyÃna-lagnà m­gak«Å || GG_6.10 || aÇge«v Ãbharaïaæ karoti bahuÓa÷ patre'pi sa¤cÃriïÅ prÃptaæ tvÃæ pariÓaÇkate vitanute ÓayyÃæ ciraæ dhyÃyati | ity Ãkalpa-vikalpa-talpa-racanÃ-saÇkalpa-lÅlÃ-Óata-vyÃsaktÃpi vinà tvayà vara-tanur nai«Ã niÓÃæ ne«yati || GG_6.11 || kiæ viÓrÃmyasi k­«ïa-bhogi-bhavane bhÃï¬Åra-bhÆmÅ-ruhi bhrÃtar yÃsi na d­«Âi-gocaram ita÷ sÃnanda-nandÃspadam | rÃdhÃyà vacanaæ tad adhvaga-mukhÃn nandÃntike gopato govindasya jayanti sÃyam atithi-prÃÓastya-garbhà gira÷ || GG_6.12 || iti ÓrÅ-gÅta-govinde'bhisÃrikÃ-varïane dhanya-vaikuïÂho nÃma «a«Âha÷ sarga÷ ||6|| (7) saptama÷ sarga÷ nÃgara-nÃrÃyaïa÷ atrÃntare ca kulaÂÃ-kula-vartma-ghÃÂa-sa¤jÃta-pÃtaka iva sphuÂa-lächana-ÓrÅ÷ | ## {pÃta- iti pÃÂhÃntara÷.} v­ndÃvanÃntaram adÅpayad aæÓu-jÃlair dik-sundarÅ-vadana-candana-bindur indu÷ || GG_7.1 || prasarati ÓaÓa-dhara-bimbe vihita-vilambe ca mÃdhave vidhurà | viracita-vividha-vilÃpaæ saparitÃpaæ cakÃroccai÷ || GG_7.2 || || prabandha÷ 13 || %% | ## {pratimaïÂha-} kathita-samaye'pi harir ahaha na yayau vanam | mama viphalam idam amala-rÆpam api yauvanam || GG_7.3 || yÃmi he kam iha Óaraïaæ sakhÅ-jana-vacana-va¤cità ||dhruva|||| yad-anugamanÃya niÓi gahanam api ÓÅlitam | tena mama h­dayam idam asama-Óara-kÅlitam || GG_7.4 || mama maraïam eva varam iti vitatha-ketanà | ## {iha iti %%pÃÂhÃntara÷.} ## {ativitatha-cetaneti ÂÅkÃ-dh­ta-pÃÂhÃntara÷.} kim iha vi«ahÃmi virahÃnalam acetanà || GG_7.5 || mÃm ahaha vidhurayati madhura-madhu-yÃminÅ | kÃpi harim anubhavati k­ta-suk­ta-kÃminÅ || GG_7.6 || ahaha kalayÃmi valayÃdi-maïi-bhÆ«aïam | hari-viraha-dahana-vahanena bahu-dÆ«aïam || GG_7.7 || kusuma-sukumÃra-tanum atanu-Óara-lÅlayà | srag api h­di hanti mÃm ativi«ama-Óilayà || GG_7.8 || aham iha nivasÃmi na-gaïita-vana-vetasà | smarati madhusÆdano mÃm api na cetasà || GG_7.9 || hari-caraïa-Óaraïa-jayadeva-kavi-bhÃratÅ | vasatu h­di yuvatir iva komala-kalÃvatÅ || GG_7.10 || * * * * * tat kiæ kÃm api kÃminÅm abhis­ta÷ kiæ và kalÃ-kelibhir baddho bandhubhir andhakÃriïi vanÃbhyarïe kim udbhrÃmyati | kÃnta÷ klÃnta-manà manÃg api pathi prasthÃtum evÃk«ama÷ saÇketÅ-k­ta-ma¤ju-väjula-latÃ-ku¤je'pi yan nÃgata÷ || GG_7.11 || athÃgatÃæ mÃdhavam antareïa sakhÅm iyaæ vÅk«ya vi«Ãda-mÆkÃm | viÓaÇkamÃnà ramitaæ kayÃpi janÃrdanaæ d­«Âavad etad Ãha || GG_7.12 || || prabandha÷ 14 || %% | smara-samarocita-viracita-veÓà | galita-kusuma-dara-vilulita-keÓà || GG_7.13 || kÃpi madhuripuïà vilasati yuvatir adhika-guïà ||dhruva|||| hari-parirambhana-calita-vikÃrà | ## {valita iti %%pÃÂhÃntara÷.} kuca-kalaÓopari taralita-hÃrà || GG_7.14 || vicalad-alaka-lalitÃnana-candrà | tad-adhara-pÃna-rabhasa-k­ta-tandrà || GG_7.15 || ca¤cala-kuï¬ala-dalita-kapolà | mukharita-raÓana-jaghana-gati-lolà || GG_7.16 || dayita-vilokita-lajjita-hasità | bahu-vidha-kÆjita-rati-rasa-rasità || GG_7.17 || vipula-pulaka-p­thu-vepathu-bhaÇgà | Óvasita-nimÅlita-vikasad-anaÇgà || GG_7.18 || Órama-jala-kaïa-bhara-subhaga-ÓarÅrà | paripatitorasi rati-raïa-dhÅrà || GG_7.19 || ÓrÅ-jayadeva-bhaïita-hari-ramitam | kali-kalu«aæ janayatu pariÓamitam || GG_7.20 || * * * * * viraha-pÃï¬u-murÃri-mukhÃmbuja-dyutir ayaæ tirayann api vedanÃm | vidhur atÅva tanoti mano-bhuva÷ suh­d aye h­daye madana-vyathÃm || GG_7.21 || || prabandha÷ 15 || %% | samudita-madane ramaïÅ-vadane cumbana-valitÃdhare | m­ga-mada-tilakaæ likhati sapulakaæ m­gam iva rajanÅ-kare || GG_7.22 || ramate yamunÃ-pulina-vane vijayÅ murÃrir adhunà ||dhruva|||| ghana-caya-rucire racayati cikure taralita-taruïÃnane | kurubaka-kusumaæ capalà su«amaæ rati-pati-m­ga-kÃnane || GG_7.23 || ghaÂayati sughane kuca-yuga-gagaïe m­ga-mada-ruci-rÆ«ite | maïi-saram amalaæ tÃraka-paÂalaæ nakha-pada-ÓaÓi-bhÆ«ite || GG_7.24 || jita-bisa-Óakale m­du-bhuja-yugale kara-tala-nalinÅ-dale | marakata-valayaæ madhukara-nicayaæ vitarati hima-ÓÅtale || GG_7.25 || rati-g­ha-jaghane vipulÃpaghane manasija-kanakÃsane | maïi-maya-raÓanaæ toraïa-hasanaæ vikirati k­ta-vÃsane || GG_7.26 || caraïa-kiÓalaye kamalÃ-nilaye nakha-maïi-gaïa-pÆjite | bahir-apavaraïaæ yÃvaka-bharaïaæ janayati h­di yojite || GG_7.27 || ramayati subh­Óaæ kam api sud­Óaæ khala-haladhara-sodare | kim aphalam avasaæ ciram iha virasaæ vada sakhi viÂapodare || GG_7.28 || iha rasa-bhaïane k­ta-hari-guïane madhuripu-pada-sevake | kali-yuga-caritaæ na vasatu duritaæ kavi-n­pa-jayadevake || GG_7.29 || ## {racitam iti kvacit d­Óyate.} * * * * * nÃyÃta÷ sakhi nirdayo yadi ÓaÂhas tvaæ dÆti kiæ dÆyase svacchandaæ bahu-vallabha÷ sa ramate kiæ tatra te dÆ«aïam | paÓyÃdya priya-saÇgamÃya dayitasyÃk­«yamÃïaæ guïair utkaïÂhÃrti-bharÃd iva sphuÂad idaæ ceta÷ svayam yÃsyati || GG_7.30 || || prabandha÷ 16 || %% | anila-tarala-kuvalaya-nayanena | tapati na sà kiÓalaya-Óayanena || GG_7.31 || sakhi yà ramità vana-mÃlinà ||dhruva-padam || vikasita-sarasija-lalita-mukhena | sphuÂati na sà manasija-viÓikhena || GG_7.32 || am­ta-madhura-m­du-tara-vacanena | jvalati na sà malayaja-pavanena || GG_7.33 || sthala-jala-ruha-ruci-kara-caraïena | luÂhati na sà hima-kara-kiraïena || GG_7.34 || sajala-jalada-samudaya-rucireïa | dalati na sà h­di cira-viraheïa || GG_7.35 || ## {viraha-bhareïa iti haridÃsa-saæskaraïe } kanaka-nika«a-ruci-Óuci-vasanena | Óvasiti na sà parijana-hasanena || GG_7.36 || sakala-bhuvana-jana-vara-taruïena | vahati na sà rujam atikaruïena || GG_7.37 || ÓrÅ-jayadeva-bhaïita-vacanena | praviÓatu harir api h­dayam anena || GG_7.38 || * * * * * mano-bhavÃnandana candanÃnila prasÅda re dak«iïa mu¤ca vÃmatÃm | k«aïaæ jagat-prÃïa nidÃya mÃdhavaæ puro mama prÃïa-haro bhavi«yasi || GG_7.39 || ## {nidhÃya iti %%pÃÂhÃntara÷.} ripur iva sakhi-saævÃso'yaæ ÓikhÅva himÃnilo vi«am iva sudhÃ-raÓmir yasmin dunoti mano-gate | h­dayam adaye tasmin naivaæ punar valate balÃt kuvalaya-d­ÓÃæ vÃma÷ kÃmo nikÃma-niraïkuÓa÷ || GG_7.40 || bÃdhÃæ vidhehi malayÃnila pa¤ca-bÃïa prÃïÃn g­hÃïa na g­haæ punar ÃÓrayi«ye | kiæ te k­tÃnta-bhagini k«amayà taraÇgair aÇgÃni si¤ca mama ÓÃmyatu deha-dÃha÷ || GG_7.41 || prÃtar nÅla-nicolam acyutam ura÷ saævÅta-pÅtÃæÓukaæ rÃdhÃyÃÓ cakitaæ vilokya hasati svairaæ sakhi-maï¬ale | vrŬÃ-ca¤calam a¤calaæ nayanayor ÃdhÃya rÃdhÃnane svÃdu-smera-mukho'yam astu jagad-ÃnandÃya nandÃtmaja÷ || GG_7.42 || iti ÓrÅ-gÅta-govinda-mahÃkÃvye vipralabdhÃ-varïane nÃgara-nÃrÃyaïo nÃma saptama÷ sarga÷ ||7|| (8) a«Âama÷ sarga÷ vilak«a-lak«mÅpati÷ atha katham api yÃminÅæ vinÅya smara-Óara-jarjaritÃpi sà prabhÃte | anunaya-vacanaæ vadantam agre praïatam api priyaæ Ãha sÃbhyasÆyam || GG_8.1 || || prabandha÷ 17 || %% | rajani-janita-guru-jÃgara-rÃga-ka«Ãyitam alasa-nime«am | vahati nayanam anurÃgam iva sphuÂam udita-rasÃbhiniveÓam || GG_8.2 || hari hari yÃhi mÃdhava yÃhi keÓava mà vada kaitava-vÃdam | tÃm anusara sarasÅruha-locana yà tava harati vi«Ãdam || dhru. || kajjala-malina-vilocana-cumbana-viracita-nÅlima-rÆpam | daÓana-vasanam aruï aæ tava krsïa tanoti tanor anurÆpam || GG_8.3 || vapur anuharati tava smara-saÇgara-khara-nakhara-k«ata-rekham | marakata-Óakala-kalita-kala-dhauta-liper iva rati-jaya-lekham || GG_8.4 || caraïa-kamala-galad-alaktaka-siktam idaæ tava h­dayam udÃram | darsayatÅva bahir madana-druma-nava-kiÓalaya-parivÃram || GG_8.5 || daÓana-padaæ bhavad-adhara-gataæ mama janayati cetasi khedam | kathayati katham adhunÃpi mayà saha tava vapur etad abhedam || GG_8.6 || bahir iva malinataraæ tava k­«ïa mano'pi bhavi«yati nÆnam | katham atha va¤cayase janam anugatam asama-Óara-jvara-dÆnam || GG_8.7 || bhramati bhavÃn abalÃ-kavalÃya vane«u kim atra vicitram | prathayati pÆtanikaiva vadhÆ-vadha-nirdaya-bÃla-caritram || GG_8.8 || ÓrÅ-jayadeva-bhaïita-rati-va¤cita-khaï¬ita-yuvati-vilÃpam | Ó­ïuta sudhÃ-madhuraæ vibudhà vibudhÃlayato'pi durÃpam || GG_8.9 || * * * * * tavedaæ paÓyantyÃ÷ prasarad-anurÃgaæ bahir iva priyÃ-pÃdÃlakta-cchuritam aruïa-cchÃya-h­dayam | ## {dyoti-} mamÃdya prakhyÃta-praïaya-bhara-bhaÇgena kitava tvad-Ãloka÷ ÓokÃd api kim api lajjÃæ janayati || GG_8.10 || antar-mohana-mauli-ghÆrïana-calan-mandÃra-visraæÓana-stambhÃkar«aïa-d­«Âi-har«aïa-mahÃ-mantra÷ kuraÇgÅ-d­ÓÃm | ## {vibhraæÓana} ## {d­pti} d­pyad-dÃnava-dÆyamÃna-divi«ad-durvÃra-du÷khÃpadÃæ bhraæÓa÷ kaæsa-ripor vyapohayatu va÷ ÓreyÃæsi vaæÓÅ-rava÷ || GG_8.11 || ## {vyapolayatu va÷ ÓreyÃæsi iti %%pÃÂha÷.} iti ÓrÅ-ÓrÅ-gÅta-govinde mahÃ-kÃvye khaï¬itÃ-varïane vilak«a-lak«mÅpatir nÃma a«Âama÷ sarga÷ ||8|| (9) navama÷ sarga÷ mugdha-mukunda÷ tÃm atha manmatha-khinnÃæ rati-rasa-bhinnÃæ vi«Ãda-sampannÃm | anucintita-hari-caritÃæ kalahÃntaritÃm uvÃca rahasi sakhÅ || GG_9.1 || || prabandha÷ 18 || %% | harir abhisarati vahati madhu-pavane | kim aparam adhika-sukhaæ sakhi bhavane || GG_9.2 || mÃdhave mà kuru mÃnini mÃnam aye || dhruva-padam || tÃla-phalÃd api gurum atisarasam | kiæ viphalÅ-kuru«e kuca-kalaÓam || GG_9.3 || kati na kathitam idam anupadam aciram | mà parihara harim atÅÓaya-ruciram || GG_9.4 || kim iti vi«Ådasi rodi«i vikalà | vihasati yuvatÅ-sabhà tava sakalà || GG_9.5 || sajala-nalinÅ-dala-ÓÅlita-Óayane | ## {ÓÅtala-} harim avalokaya saphalaya nayane || GG_9.6 || janayasi manasi kim iti guru-khedam | Ó­ïu mama vacanam anÅhita-bhedam || GG_9.7 || harir upayÃtu vadatu bahu-madhuram | kim iti karo«i h­dayam atividhuram || GG_9.8 || ÓrÅ-jayadeva-bhaïitam atilalitaæ | sukhayatu rasika-janaæ hari-caritaæ || GG_9.9 || * * * * * snigdhe yat paru«Ãsi praïamati stabdhÃsi yad rÃgiïi dve«a-sthÃsi yad unmukhe vimukhatÃæ yÃtÃsi tasmin priye | tad yuktaæ viparÅta-kÃriïi tava ÓrÅkhaï¬a-carcà vi«aæ ÓÅtÃæÓus tapano himaæ hutavaha÷ krŬÃ-mudo yÃtanÃ÷ || GG_9.10 || sÃndrÃnanda-purandarÃdi-divi«ad-v­ndair amandÃdarÃd Ãnamrair mukuÂendra-nÅla-maïibhi÷ sandarÓitendindiram | svacchandaæ makaranda-sundara-galan-mandÃkinÅ-meduraæ ÓrÅ-govinda-padÃravindam aÓubha-skandÃya vandÃmahe || GG_9.11 || (10) daÓama÷ sarga÷ catura-catur-bhuja÷ atrÃntare'mas­ïa-ro«a-vaÓÃm apÃra-ni÷ÓvÃsa-ni÷saha-mukhÅæ sumukhÅm upetya | savrŬam Åk«ita-sakhÅ-vadanÃæ dinÃnte sÃnanda-gadgada-padaæ harir ity uvaca || GG_10.1 || || prabandha÷ 19 || %% | vadasi yadi ki¤cid api danta-ruci-kaumudÅ harati dara-timiram atighoram | sphurad-adhara-sÅdhave tava vadana-candramà rocayatu locana-cakoraæ || GG_10.2 || priye cÃru-ÓÅle mu¤ca mayi mÃnam anidÃnaæ | sapadi madanÃnalo dahati mama mÃnasam dehi mukha-kamala-madhu-pÃnaæ ||dhruva-padaæ || satyam evÃsi yadi sudati mayi kopinÅ dehi khara-nakhara-Óara-ghÃtam | ghaÂaya bhuja-bandhanaæ janaya rada-khaï¬anaæ yena và bhavati sukha-jÃtaæ || GG_10.3 || tvam asi mama bhÆ«aïaæ tvam asi mama jÅvanaæ tvam asi mama bhava-jaladhi-ratnam | bhavatu bhavatÅha mayi satatam anurodhinÅ tatra mama h­dayam atiyatnaæ || GG_10.4 || nÅla-nalinÃbham api tanvi tava locanaæ dhÃrayati kokanada-rÆpaæ | kusuma-Óara-bÃïa-bhÃvena yadi ra¤jayasi k­«ïam idam etad-anurÆpam || GG_10.5 || sphuratu kuca-kumbhayor upari maïi-ma¤jarÅ ra¤jayatu tava h­daya-deÓam | rasatu raÓanÃpi tava ghana-jaghana-maï¬ale gho«ayatu manmatha-nideÓam || GG_10.6 || sthala-kamala-ga¤janaæ mama h­daya-ra¤janaæ janita-rati-raÇga-parabhÃgam | bhaïa mas­ïa-vÃïi karavÃïi caraïa-dvayaæ sarasa-lasad-alaktaka-rÃgam || GG_10.7 || smara-garala-khaï¬anaæ mama Óirasi maï¬anaæ dehi pada-pallavam udÃram | ## {dhehi iti %%pÃÂha÷.} jvalati mayi dÃruïo madana-kadanÃruïo haratu tad-upÃhita-vikÃram || GG_10.8 || iti caÂula-cÃÂu-paÂu-cÃru mura-vairiïo rÃdhikÃm adhi vacana-jÃtam | jayatu jayadeva-kavi-bhÃratÅ-bhÆ«itaæ mÃninÅ-jana-janita-ÓÃtam || GG_10.9 || ## {jayati iti pÃt÷a÷.} ## {jayati padmÃvatÅ-ramaïa-jayadeva-kavi-bhÃratÅ-bhaïitam atiÓÃtam iti ÂÅkÃ-dh­ta-pÃÂhÃntara÷.} * * * * * parihara k­tÃtaÇke ÓaÇkÃæ tvayà satataæ ghana-stana-jaghanayÃkrÃnte svÃnte parÃnavakÃÓinÅ | viÓati vitanor anyo dhanyo na ko'pi mamÃntaraæ praïayini parÅrambhÃrambhe vidhehi vidheyatÃm || GG_10.10 || mugdhe vidhehi mayi nirdaya-danta-daæÓa-dor-valli-bandha-nivi¬a-stana-pŬanÃni | caï¬i tvam eva mudam udvaha pa¤ca-bÃïa-cÃï¬Ãla-kÃï¬a-dalanÃd asava÷ prayÃntu || GG_10.11 || ## {prayÃnti} ÓaÓi-mukhi tava bhÃti bhaÇgura-bhrÆr yuva-jana-moha-karÃla-kÃla-sarpÅ | tad-udita-bhaya-bha¤janÃya yÆnÃæ tvad-adhara-sÅdhu-sudhaiva siddha-mantra÷ || GG_10.12 || vyathayati v­thà maunaæ tanvi prapa¤caya pa¤camaæ taruïi madhurÃlÃpais tÃpaæ vinodaya d­«Âibhi÷ | sumukhi vimukhÅ-bhÃvaæ tÃvad vimu¤ca na mu¤ca mÃæ svayam atiÓaya-snigdho mugdhe priyo'yam upasthita÷ || GG_10.13 || bandhÆka-dyuti-bÃndhavo'yam adhara÷ snigdho madhÆka-cchavir gaï¬aÓ caï¬i cakÃsti nÅla-nalina-ÓrÅ-mocanaæ locanam | nÃsÃbhyeti tila-prasÆna-padavÅæ kundÃbha-danti priye prÃyas tvan-mukha-sevayà vijayate viÓvaæ sa pu«pÃyudha÷ || GG_10.14 || ## {senayeti ÂÅkÃ-dh­ta-pÃÂhÃntara÷.} d­Óau tava madÃlase vadanam indu-sandÅpanaæ gatir jana-manoramà vijita-rambhaæ Æru-dvayam | ## {vidhuta- iti haridÃsa-saæskaraïe.} ratis tava kalÃvatÅ rucira-citra-lekhe bhruvÃv aho vibudha-yauvataæ vahasi tanvi p­thvÅ-gatà || GG_10.15 || sa prÅtiæ tanutÃæ hari÷ kuvalayÃpŬena sÃrdhaæ raïe rÃdhÃ-pÅna-payodhara-smaraïa-k­t-kumbhena sambhedavÃn | ## {prÅtiæ vas tanutÃæ iti haridÃsa-saæskaraïe.} yatra svidyati mÅlati k«aïam api k«ipraæ tad-Ãlokana-vyÃmohena jitaæ jitaæ jitam abhÆt kaæsasya kolÃhala÷ || GG_10.16 || ## {yatra svidyati mÅlati k«aïam atha k«ipte dvipe tat-k«aïÃt kaæsasyÃlam abhÆj jitaæ jitaæ jitam iti vyÃmoha-kolÃhala÷ || iti haridÃsa-saæskaraïa-pÃÂha÷.} (11) ekÃdaÓa÷ sarga÷ sÃnanda-dÃmodara÷ ## {sÃmoda- iti kvacit, sÃnanda-govinda iti haridÃsa-saæskaraïe.} suciram anunayena prÅïayitvà m­gÃk«Åæ gatavati k­taveÓe keÓave ku¤ja-ÓayyÃm | racita-rucira-bhÆ«Ãæ d­«Âi-mo«e prado«e sphurati niravasÃdÃæ kÃpi rÃdhÃæ jagÃda || GG_11.1 || || prabandha÷ 20 || %% | viracita-cÃÂu-vacana-racanaæ caraïe racita-praïipÃtam | samprati ma¤jula-va¤jula-sÅmani keli-Óayanam anuyÃtaæ || GG_11.2 || mugdhe madhu-mathanam anugatam anusara rÃdhike ||dhruva|||| ghana-jaghana-stana-bhÃra-bhare dara-manthara-caraïa-vihÃram | mukharita-maïi-ma¤jÅram upaihi vidhehi marÃla-vikÃram || GG_11.3 || ## {nikÃram iti.} Ó­ïu ramaïÅyataraæ taruïÅ-jana-mohana-madhupa-virÃvam | ## {ramaïÅ-} ## {madhuripu-rÃvam} kusuma-ÓarÃsana-ÓÃsana-vandini pika-nikare bhaja bhÃvam || GG_11.4 || anila-tarala-kiÓalaya-nikareïa kareïa latÃ-nikurambam | preraïam iva karabhoru karoti gatiæ prati mu¤ca vilambam || GG_11.5 || sphuritam anaÇga-taraÇga-vaÓÃd iva sÆcita-hari-parirambham | p­ccha manohara-hÃra-vimala-jala-dhÃram amuæ kuca-kumbham || GG_11.6 || adhigatam akhila-sakhÅbhir idaæ tava vapur api rati-raïa-sajjam | caï¬i rasita-raÓanÃ-rava-¬iï¬imam abhisara sarasam alajjam || GG_11.7 || smara-Óara-subhaga-nakhena sakhÅm avalambya kareïa salÅlam | cala valaya-kvaïitair avabodhaya harim api nija-gati-ÓÅlaæ || GG_11.8 || ## {nigadita iti.} ÓrÅ-jayadeva-bhaïitam adharÅk­ta-hÃram udÃsita-vÃmam | hari-vinihita-manasÃm adhiti«Âhatu kaïÂha-taÂÅm avirÃmam || GG_11.9 || * * * * * sà mÃæ drak«yati vak«yati smara-kathÃæ praty-aÇgam ÃliÇganai÷ prÅtiæ yÃsyati raæsyate sakhi samÃgatyeti cintÃkula÷ | ## {sa¤cintayan iti haridÃsa-pÃÂha÷.} sa tvÃæ paÓyati vepate pulakayaty Ãnandati svidyati pratyudgacchati mÆrcchati sthira-tamah-pu¤je niku¤je prÅya÷ || GG_11.10 || ak«ïor nik«ipad a¤janaæ Óravaïayos tÃpi¤cha-gucchÃvalÅæ mÆrdhni ÓyÃma-saroja-dÃma kucayo÷ kastÆrikÃ-patrakam | dhÆrtÃnÃm abhisÃra-sambhrama-jÆ«Ãæ vi«vaÇ-niku¤je sakhi dhvÃntaæ nÅla-nicola-cÃru sud­ÓÃæ praty-aÇgam aliÇgati || GG_11.11 || ## {abhisÃra-satvara-h­dÃæ iti haridÃsa-saæskaraïa-pÃtha÷.} kÃÓmÅra-gaura-vapu«Ãm abhisÃrikÃïÃæ Ãbaddha-rekham abhito ruci-ma¤jarÅbhi÷ | etat tamÃla-dala-nÅlatamaæ tamisraæ tat-prema-hema-nika«opalatÃæ tanoti || GG_11.12 || hÃrÃvalÅ-tarala-käcana-käci-dÃma-keyÆra-kaÇkaïa-maïi-dyuti-dÅpitasya | ## {ma¤jÅra iti haridÃsasya pÃÂha÷.} dvÃre niku¤ja-nilayasya hariæ nirÅk«ya vrŬÃvatÅm atha sakhÅæ Åyam ity uvaca || GG_11.13 || || prabandha÷ 21 || %% | ma¤jutara-ku¤ja-tala-keli-sadane | vilasa rati-rabhasa-hasita-vadane || GG_11.14 || praviÓa rÃdhe mÃdhava-samÅpam iha || dhruva-padaæ || ## {haridÃsasya saæskaraïe, þpraviÓa rÃdheþ ity-Ãdi dhruva-padaæ pratiÓlokasya prathama-dvitÅya-caraïayor madhye gÅyate.} nava-lasad-aÓoka-dala-Óayana-sÃre | ## {bhavad- iti %%pÃÂha÷.} vilasa kuca-kalaÓa-tarala-hÃre || GG_11.15 || kusuma-caya-racita-Óuci-vÃsa-gehe | vilasa kusuma-sukumÃra-dehe || GG_11.16 || m­du-cala-malaya-pavana-surabhi-ÓÅte | ## {m­du-cala-malaya- iti haridÃsa-pÃÂhÃntara÷.} vilasa madana-Óara-nikara-bhÅte || GG_11.17 || ## {kusuma-Óara iti, madana-rasa iti và %%pÃÂhÃntara÷.} ## {vilasa rati-valita-lalita-gÅte iti haridÃsa-pÃÂha÷. tatra pÃthÃntare %%-valita- iti ca. } vitata-bahu-valli-nava-pallava-ghane | vilasa ciram alasa-pÅna-jaghane || GG_11.18 || madhu-mudita-madhupa-kula-kalita-rÃve | vilasa madana-rasa-sarasa-bhÃve || GG_11.19 || ## {rabhasa-rasa- haridÃsasya pÃÂha÷.} madhuratara-pika-nikara-ninada-mukhare | vilasa daÓana-ruci-rucira-Óikhare || GG_11.20 || vihita-padmÃvatÅ-sukha-samÃje | kuru murÃre maÇgala-ÓatÃni | bhaïati jayadeva-kavi-rÃja-rÃje || GG_11.21 || * * * * * tvÃæ cittena ciraæ vahann ayam atiÓrÃnto bh­Óaæ tÃpita÷ kandarpeïa ca pÃtum icchati sudhÃ-sambÃdha-bimbÃdharam | asyÃÇkaæ tad alaÇkuru k«aïam iha bhrÆ-k«epa-lak«mÅ-lava-krÅte dÃsa ivopasevita-padÃmbhoje kuta÷ sambhrama÷ || GG_11.22 || sà sa-sÃdhvasa-sÃnandaæ govinde lola-locanà | si¤jÃnà ma¤ju-ma¤jÅraæ praviveÓa niveÓanam || GG_11.23 || ## {praviveÓÃbhiveÓanam iti haridÃsasya pÃÂha÷.} || prabandha÷ 22 || %% | rÃdhÃ-vadana-vilokana-vikasita-vividha-vikÃra-vibhaÇgam | jala-nidhim iva vidhu-maï¬ala-darÓana-taralita-tuÇga-taraÇgam || GG_11.24 || harim eka-rasaæ ciram abhila«ita-vilÃsam | sà dadarÓa guru-har«a-vaÓaævada-vadanam anaÇga-nivÃsaæ || [dhru.] hÃram amalatara-tÃram urasi dadhataæ parilambya vidÆram | ## {parirabhya iti %%pÃÂhÃntara÷.} sphuÂatara-phena-kadamba-karambitam iva yamunÃ-jala-pÆram || GG_11.25 || ÓyÃmala-m­dula-kalevara-maï¬alam adhigata-gaura-dukÆlam | nÅla-nalinam iva pita-parÃga-paÂala-bhara-valayita-mÆlam || GG_11.26 || tarala-d­g-a¤cala-calana-manohara-vadana-janita-rati-rÃgam | sphuÂa-kamalodara-khelita-kha¤jana-yugam iva Óaradi ta¬Ãgam || GG_11.27 || vadana-kamala-pariÓÅlana-milita-mihira-sama-kuï¬ala-Óobham | smita-ruci-rucira-samullasitÃdhara-pallava-k­ta-rati-lobham || GG_11.28 || ÓaÓi-kiraïa-cchuritodara-jaladhara-sundara-sakusuma-keÓam | timirodita-vidhu-maï¬ala-nirmala-malayaja-tilaka-niveÓam || GG_11.29 || vÅpula-pulaka-bhara-danturitaæ rati-keli-kalÃbhir adhÅraæ | maïi-gaïa-kiraïa-samÆha-samujjvala-bhÆ«aïa-subhaga-ÓarÅram || GG_11.30 || ÓrÅ-jayadeva-bhaïita-vibhava-dviguïÅk­ta-bhÆ«aïa-bhÃram | praïamata h­di vinidhÃya hariæ suciraæ suk­todaya-sÃram || GG_11.31 || * * * * * atikramyÃpÃÇgaæ Óravaïa-patha-paryanta-gamana-prayÃsenevÃk«ïos taralatara-tÃraæ gamitayo÷ | ## {patitayo÷ iti haridÃsa-dÃsasya pÃÂha÷.} idÃnÅæ rÃdhÃyÃ÷ priyatama-samÃloka-samaye papÃta svedÃmbu-prasara iva har«ÃÓru-nikara÷ || GG_11.32 || ## {samÃyÃta- iti %%pÃÂha÷.} bhajantyÃs talpÃntaæ k­ta-kapaÂa-kaï¬Æti-pihita-smitaæ yÃte gehÃd bahir avahitÃlÅ-parijane | priyÃsyaæ paÓyantyÃ÷ smara-paravaÓÃkÆta-subhagaæ salajjà lajjÃpi vyagamad iva dÆraæ m­ga-d­Óa÷ || GG_11.33 || sÃnandaæ nanda-sÆnur diÓatu mitaparaæ saæmadaæ manda-mandaæ rÃdhÃm ÃdhÃya bÃhvor vivaram anu dr¬haæ pŬayan prÅti-yogÃt | ## {haridÃsa-dÃsa-saæskaraïe ayaæ Óloko nÃsti.} tuÇgau tasyà urojÃv atanu-varatanor nirgatau mà sma bhÆtÃæ p­«Âhaæ nirbhidya tasmÃd bahir iti valita-grÅvam Ãlokayan va÷ || GG_11.34 || jaya-ÓrÅ-vinyastair mahita iva mandÃra-kusumai÷ svayaæ sindÆreïa dvipa-raïa-mudà mudrita iva | bhujÃpŬa-krŬÃ-hata-kuvalayÃpŬa-kariïa÷ prakÅrïÃs­g-bindur jayati bhuja-daï¬o murajita÷ || GG_11.35 || saundaryaika-nidher anaÇga-lalanÃ-lÃvaïya-lÅlÃ-ju«o rÃdhÃyà h­di palvale manasija-krŬaika-raÇga-sthale | ## {haridÃsa-dÃsa-saæskaraïe ayaæ Óloko nÃsti.} ramyoroja-saroja-khelana-rasitvÃd Ãtmana÷ khyÃpayan dhyÃtur mÃnasa-rÃja-haæsa-nibhatÃæ deyÃn mukundo mudam || GG_11.36 || (12) dvÃdaÓa÷ sarga÷ suprÅta-pÅtÃmbara÷ gatavati sakhÅ-v­nde'manda-trapÃ-bhara-nirbhara-smara-paravaÓÃkÆta-sphÅta-smita-snapitÃdharam | sarasa-manasaæ d­«Âvà rÃdhÃæ muhur nava-pallava-prasava-Óayane nik«iptÃk«Åm uvÃca hari÷ priyÃm || GG_12.1 || || prabandha÷ 23 || %% | kiÓalaya-Óayana-tale kuru kÃmini caraïa-nalina-viniveÓam | tava pada-pallava-vairi-parÃbhavam idam anubhavatu suveÓaæ || GG_12.2 || k«aïam adhunà nÃrÃyaïam anugatam anusara rÃdhike || dhruva || kara-kamalena karomi caraïam aham ÃgamitÃsi vidÆram | k«aïam upakuru Óayanopari mÃm iva nÆpuram anugati-ÓÆram || GG_12.3 || vadana-sudhÃ-nidhi-galitam am­tam iva racaya vacanam anukÆlam | viraham ivÃpanayÃmi payodhara-rodhakam urasi dukÆlaæ || GG_12.4 || priya-parirambhaïa-rabhasa-valitam iva pulakitam atiduravÃpam | mad-urasi kuca-kalaÓaæ viniveÓaya Óo«aya manasija-tÃpam || GG_12.5 || adhara-sudhÃ-rasam upanaya bhÃmini jÅvaya m­tam iva dÃsam | tvayi vinihita-manasaæ virahÃnala-dagdha-vapu«am avilÃsam || GG_12.6 || ÓaÓi-mukhi mukharaya maïi-raÓanÃ-guïam anuguïa-kaïÂha-ninÃdam | Óruti-yugale pika-ruta-vikale mama Óamaya cirÃd avasÃdam || GG_12.7 || mÃm ativiphala-ru«Ã vikalÅ-k­tam avalokitum adhunedam | lajjitam iva nayanaæ tava viramati vis­ja v­thà rati-khedam || GG_12.8 || ## {s­jasi iti %%pÃÂha÷.} ## %<{mÅlitaæ lajjitam iva nayanaæ tava virama vis­ja rati-khedam>% iti tu haridÃsa-dÃsasya pÃÂha÷.} ÓrÅ-jayadeva-bhaïitam idam anupada-nigadita-madhuripu-modam | janayatu rasika-jane«u manorama-rati-rasa-bhÃva-vinodam || GG_12.9 || * * * * * pratyÆha÷ pulakÃÇkureïa nivi¬a-leÓa-nime«eïa ca krŬÃkÆta-vilokite'dhara-sudhÃ-pÃne kathÃ-kelibhi÷ | ## {narmabhi÷ iti haridÃsa-dÃsa-pÃÂha÷.} ÃnandÃdhigamena manmatha-kalÃ-yuddhe'pi yasminn abhÆd udbhÆta÷ sa tayor babhÆva suratÃrambha÷ priyambhÃvuka÷ || GG_12.10 || dorbhyÃæ saæyamita÷ payodhara-bhareïÃpŬita÷ pÃïijair Ãviddho daÓanai÷ k«atÃdhara-puÂa÷ ÓroïÅ-taÂenÃhata÷ | hastenÃnamita÷ kace'dhara-madhu-syandena saæmohita÷ kÃnta÷ kÃm api t­ptim Ãpa tad aho kÃmasya vÃmà gati÷ || GG_12.11 || mÃrÃÇke rati-keli-saÇkula-raïÃrambhe tayà sÃhasa-prÃyaæ kÃnta-jayÃya kiæcid upari prÃrambhi yat-sambhramÃt | ## {vÃmÃÇge iti %%pÃÂha÷. } ni«pandà jaghana-sthalÅ Óithilità dor-vallir utkampitaæ vak«o mÅlitam ak«i pauru«a-rasa÷ strÅïÃæ kuta÷ sidhyati || GG_12.12 || tasyÃ÷ pÃÂala-pÃïijÃÇkitam uro nidrÃ-ka«Ãye d­Óau nirdhautÃdhara-Óonimà vilulita-srasta-srajo mÆrdha-ja÷ | ## {nirdhauto'dhara iti haridÃsa÷.} ## {vilulitÃ÷ iti haridÃsa÷.} käcÅ-dÃma dara-Ólathäcalam iti prÃtar nikhÃtair d­Óor ebhi÷ kÃma-Óarais tad adbhutam abhÆt patyur mana÷ kÅlitaæ || GG_12.13 || vyÃlola÷ keÓa-pÃÓas taralitam alakai÷ sveda-mok«au kapolau kli«Âà bimbÃdhara-ÓrÅ÷ kuca-kalaÓa-rucà hÃrità hÃra-ya«Âi÷ | ## {vyÃkoÓa iti %%pÃÂha÷.} ## {lolau iti haridÃsa÷.} ## {da«Âà iti ca.} käcÅ-kÃntir hatÃÓà stana-jaghana-padaæ pÃïinÃcchÃdya sadya÷ paÓyantÅ satrapà sà tad api vilulità mugdha-kantir dhinoti || GG_12.14 || ## {käcÅ käcid gatÃÓÃæ iti haridÃsa÷.} ## {satrapaæ mÃæ iti haridÃsa÷.} ## {vilulita-srag-dhareyaæ iti haridÃsa÷.} Å«an-mÅlita-d­«Âi mugdha-vilasat-ÓÅtkÃra-dhÃrÃ-vaÓÃd avyaktÃkula-keli-kÃku-vikasad-dantÃæÓu-dhautÃdharam | ## {mÅlad-d­«Âi milat-kapola-pulakaæ iti haridÃsa-dÃsa-pÃÂha÷.} ÓÃnta-stabdha-payodharaæ bh­Óa-pari«vaÇgÃt kuraÇgÅ-d­Óo har«otkar«a-vimukta-ni÷saha-tanor dhanyo dhayaty Ãnanaæ || GG_12.15 || ## {ÓyÃmottuÇga-payodharopari pari«vaÇgÅ iti haridÃsa-dÃsa-pÃÂha÷.} atha sahasà suprÅtaæ suratÃnte sà nitÃnta-khinnÃÇgi | ## {iti sahasà nigadantaæ iti haridÃsa-dh­ta-pÃÂhÃntara÷.} rÃdhà jagÃda sÃdaram idam Ãnandena govindam || GG_12.16 || || prabandha÷ 24 || %% | kuru yadu-nandana candana-ÓiÓiratareïa kareïa payodhare | m­ga-mada-patrakam atra mano-bhava-maÇgala-kalaÓa-sahodare || GG_12.17 || nijagÃda sà yadu-nandane krŬati h­daya-nandane ||dhruva|||| ali-kula-ga¤janam a¤janakaæ rati-nÃyaka-sÃyaka-mocane | ## {ga¤jana-sa¤janakaæ iti haridÃsasya pÃÂha÷.} tvad-adhara-cumbana-lambita-kajjalam ujjvalaya priya locane || GG_12.18 || nayana-kuraÇga-taraÇga-vikasa-nirÃsa-kare Óruti-maï¬ale | manasija-pÃÓa-vilÃsa-dhare Óubha-veÓa niveÓaya kuï¬ale || GG_12.19 || bhramara-cayaæ racayantam upari ruciraæ suciraæ mama sammukhe | jita-kamale vimale parikarmaya narma-janakam alakaæ mukhe || GG_12.20 || m­ga-mada-rasa-valitaæ lalitaæ kuru tilakam alika-rajani-kare | vihita-kalaÇka-kalaæ kamalÃnana viÓramita-Órama-sÅkare || GG_12.21 || mama rucire cikure kuru mÃnada manasija-dhvaja-cÃmare | rati-galite lalite kusumÃni Óikhaï¬i-Óikhaï¬aka-¬Ãmare || GG_12.22 || sarasa-ghane jaghane mama Óambara-dÃraïa-vÃraïa-kandare | maïi-raÓanÃ-vasanÃbharaïÃni ÓubhÃÓaya vÃsaya sundare || GG_12.23 || ÓrÅ-jayadeva-vacasi rucire sadayaæ h­dayaæ kuru maï¬ane | hari-caraïa-smaraïÃm­ta-nirmita-kali-kalu«a-jvara-khaï¬ane || GG_12.24 || * * * * * racaya kucayoÓ citraæ patraæ kuru«va kapolayor ghaÂaya jaghane käcÅæ mugdha-srajà kavarÅ-bharaæ | ## {patraæ citraæ iti haridÃsa÷.} ## {käcÅm a¤ca srajà iti haridÃsa÷.} kalaya valaya-ÓreïÅæ pÃïau pade maïi-nÆpurÃv iti nigadita÷ prÅta÷ pitÃmbaro'pi tathÃkarot || GG_12.25 || paryaÇkÅ-k­ta-nÃga-nÃyaka-phaïÃ-ÓreïÅ-maïÅnÃæ gaïe saÇkrÃnta-pratibimba-saævalanayà bibhrad-vibhu-prakriyÃm | pÃdÃmbho-ruha-dhÃri-vÃridhi-sutÃm ak«ïÃæ did­k«u÷ Óatai÷ kÃya-vyÆham iva-carann apacitau bhÆyo hari÷ pÃtu va÷ || GG_12.26 || ## {upacitÅ-bhÆto iti haridÃsa÷.} tvÃm aprÃpya mayi svayaævara-parÃæ k«Åroda-tÅrodare ÓaÇke sundari kÃlakÆÂam apiban mƬho m­¬ÃnÅ-pati÷ | itthaæ pÆrva-kathÃbhir anya-manasà vik«ipya vak«o'¤calaæ rÃdhÃyÃ÷ stana-korakopari-milan-netro hari÷ pÃtu va÷ || GG_12.27 || ## {padmÃyÃ÷ iti haridÃsa÷.} yad gÃndharva-kalÃsu kauÓalam anudhyÃnaæ ca yad vai«ïavaæ yac ch­ÇgÃra-viveka-tattva-racanÃ-kÃvye«u lÅlÃyitam | tat sarvaæ jayadeva-paï¬ita-kave÷ k­«ïaika-tÃnÃtmana÷ sÃnandÃ÷ pariÓodhayantu sudhiya÷ ÓrÅ-gÅta-govindata÷ || GG_12.28 || ## {This verse appears as number 26 in the HaridÃsa edition.} sÃdhÆnÃæ svata eva saæmatir iha syÃd eva bhaktyÃrthinÃm Ãlocya grathana-Óramaæ ca vidusÃm asmin bhaved Ãdara÷ | ye kecit para-k­ty-upaÓruti-parÃs tÃn arthaye mat-k­tiæ bhÆyo vÅk«ya vadanto avadyam iha cet sà vÃsanà sthÃsyati || GG_12.29 || ÓrÅ-bhojadeva-prabhavasya rÃmÃdevÅ-suta-ÓrÅ-jayadevakasya | parÃÓarÃdi-priya-varga-kaïÂhe ÓrÅ-gÅta-govinda-kavitvam astu || GG_12.30 || ## {bandhu iti ha-pÃÂha÷.} ## {This verse is the last in some editions. } sÃdhvÅ mÃdhvÅka cintà na bhavati bhavata÷ Óarkare karkaÓÃsi drÃk«e drak«yanti ke tvÃm am­ta m­tam asi k«Åra nÅraæ rasaste | mÃkanda kranda kÃntÃdhara dhara na tulÃæ gaccha yacchanti bhÃvaæ yÃvac ch­ÇgÃra-sÃraæ Óubham iva jayadevasya vaidagdhya-vÃca÷ || GG_12.31 || ## {This verse is not found in Narayana Maharaja's edition of GÅta-govinda, even though there is a BÃla-bodhinÅ ÂÅkà for it.} itthaæ keli-tatir vih­tya yamunÃ-kÆle samaæ rÃdhayà tad-romÃvali-mauktikÃvali-yuge veïÅ-bhramaæ bibhrati | tatrÃhlÃdi-kuca-prayÃga-phalayor lipsÃvator hastayor vyÃpÃrÃ÷ puru«ottamasya dadatu sphÅtÃæ mudaæ sampadaæ || GG_12.32 || ## {This verse does not seem to be in those editions that follow BÃla-bodhinÅ. It's in the Kulkarni and Nirnaya-sÃgara editions.} iti ÓrÅ-jayadeva k­tau ÓrÅ-ÓrÅ-gÅta-govinda-mahÃ-kÃvye suprÅta-pÅtÃmbaro nÃma dvÃdaÓa sarga÷ samÃptam idaæ kÃvyam