Jayadeva: Gitagovinda Based on the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). Input by Jan Brzezinski Version 2.00 _____________________________________________________________ NOTICE: A number of sources were used to establish this text. The first copy was taken from the Kàvya-màlà edition (Calcutta 1878). Lee Siegel has a transliterated edition in his "Sacred and profane dimensions of love in Indian traditions as exemplified in the Gãta-govinda of Jayadeva" (Delhi: Oxford University Press: 1990 (1978)). His readings were taken from the Nirnaya Sagara Edition (Bombay 1949) and the Kulkarni edition (Ahmedabad 1965). Alternate readings based on Siegel's edition are marked %%-. Other editions: (ed.) Haridas Das. (Nabadwip: Haribol Kutir, 470 Gauràbda [= 1955]) (ed.) Bhaktivedanta Narayana (Mathura: Gaudiya Vedanta Publications, 2005). In particular, the first of these two was used in making the 2.00 version. Some of the additional variant readings were found in the Haridas Das edition. Two numbering systems are usually followed, one maintaining a sequence throughout, the other separating songs from verses in classical meters. These latter are also sometimes numbered sequentially from beginning to end rather than starting afresh with each chapter. The first number of each verse here is the sequential number from the beginning of the chapter including both classical and song verses. The second number is the alternative system, with all classical metred verses being number sequentially, the song verses numbered from 1 to 8, with one verse designated as the chorus or %%. _____________________________________________________________ #<...># = BOLD %<...>% = ITALICS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ÷rã-jayadeva-gosvàmi-viracitaü gãta-govinda-kàvyam ÷rã-gãta-govinda-kàvyam (1) prathamaþ sargaþ sàmoda-dàmodaraþ meghair meduraü ambaraü vana-bhuvaþ ÷yàmàs tamàla-drumair naktaü bhãrur ayaü tvam eva tad imaü ràdhe gçhaü pràpaya | itthaü nanda-nide÷ata÷ calitayoþ praty-adhva-ku¤ja-drumaü ràdhà-màdhavayor jayanti yamunà-kåle rahaþ-kelayaþ || GG_1.1 || vàg-devatà-carita-citrita-citta-sadmà padmàvatã-caraõa-càraõa-cakravartã | ÷rã-vàsudeva-rati-keli-kathà-sametaü etaü karoti jayadeva-kaviþ prabandhaü || GG_1.2 || yadi hari-smaraõe sarasaü mano yadi vilàsa-kalàsu kutåhalaü | madhura-komala-kànta-padàvalãü ÷çõu tadà jayadeva-sarasvatãm || GG_1.3 || vacaþ pallavayaty umàpatidharaþ sandarbha-÷uddhiü giràü jànãtejayadeva eva ÷araõaþ ÷làghyo duråha-druteþ | ## {duråhàdbhuteþ iti %%pàthàntaraþ | } ÷çïgàrottara-sat-prameya-racanair àcàrya-govardhana-spardhã ko'pi na vi÷rutaþ srutidharo dhoyã kavi-kùmàpatiþ || GG_1.4 || || prathama-prabandhaþ || %% | pralaya-payodhijale dhçtavàn asi vedaü vihita-vahitra-caritram akhedam | ke÷ava dhçta-mãna-÷arãra jaya jagadã÷a hare [dhruva-padam] || GG_1.5 || (1.1) kùitir ativipulatare tava tiùñhati pçùñhe dharaõã-dharaõa-kiõa-cakra-gariùñhe | ke÷ava dhçta-kacchapa-råpa jaya jagadã÷a hare || GG_1.6 || (1.2) vasati da÷ana-÷ikhare dharaõã tava lagnà ÷a÷ini kalaïka-kaleva nimagnà | ke÷ava dhçta-såkara-råpa jaya jagadã÷a hare || GG_1.7 || (1.3) tava kara-kamala-vare nakhaü adbhuta-÷çïgaü dalita-hiraõyaka÷ipu-tanu-bhçïgaü | ke÷ava dhçta-nara-hari-råpa jaya jagad-ã÷a hare || GG_1.8 || (1.4) chalayasi vikramaõe balim adbhuta-vàmana pada-nakha-nãra-janita-jana-pàvana | ke÷ava dhçta-vàmana-rupa jaya jagad-ã÷a hare || GG_1.9 || (1.5) kùatrãya-rudhira-maye jagad apagata-pàpaü snapayasi payasi ÷amita-bhava-tàpam | ke÷ava dhçta-bhçgu-pati-råpa jaya jagad-ã÷a hare || GG_1.10 || (1.6) vitarasi dikùu raõe dik-pati-kamanãyaü da÷a-mukha-mauli-bali ramaõãyam | ke÷ava dhçta-ràma-÷arãra jaya jagad-ã÷a hare || GG_1.11 || (1.7) ## {raghupati-råpaü iti ha-saüskaraõa-pàñhaþ.} vahasi vapuùi vi÷ade vasanaü jaladàbhaü hala-hati-bhãti-milita-yamunàbham | ke÷ava dhçta-hala-dhara-råpa jaya jagad-ã÷a hare || GG_1.12 || (1.8) nindasi yaj¤a-vidher ahaha ÷ruti-jàtam sadaya-hçdaya dar÷ita-pa÷u-ghàtam | ke÷ava dhçta-buddha-÷arãra jaya jagad-ã÷a hare || GG_1.13 || (1.9) mleccha-nivaha-nidhane kalayasi karavàlaü dhåma-ketum iva kim api karàlam | ke÷ava dhçta-kalki-÷arãra jaya jagad-ã÷a hare || GG_1.14 || (10) ÷rã-jayadeva-kaver idam uditam udàraü ÷çõu sukhadaü ÷ubhadaü bhava-sàram | ke÷ava dhçta-da÷a-vidha-råpa jaya jagad-ã÷a hare || GG_1.15 || (11) * * * * * vedàn uddharate jaganti vahate bhågolam udbibhrate daityaü dàrayate baliü chalayate kùatra-kùayaü kurvate | paulastyaü jayate halaü kalayate kàruõyam àtanvate mlecchàn mårcchayate da÷àkçti-kçte kçùõàya tubhyaü namaþ || GG_1.16 || (5) || prabandhaþ 2 || %%tàlàbhyàü%< gãyate>% | ÷rita-kamalà-kuca-maõóala dhçta-kuõóala e kalita-lalita-vana-màla jaya jaya deva hare || GG_1.17 ||[dhruva-padam] dina-maõi-maõóala-maõóana bhava-khaõóana e muni-jana-mànasa-haüsa jaya jaya deva hare || GG_1.18 || kàliya-viùa-dhara-ga¤jana jana-ra¤jana e yadukula-nalina-dine÷a jaya jaya deva hare || GG_1.19 || madhu-mura-naraka-vinà÷ana garuóàsana e | sura-kula-keli-nidàna jaya jaya deva hare || GG_1.20 || amala-kamala-dala-locana bhava-mocana e tribhuvana-bhuvana-nidhàna jaya jaya deva hare || GG_1.21 || janaka-sutà-kçta-bhåùaõa jita-dåùaõa e samara-÷amita-da÷a-kaõñha jaya jaya deva hare || GG_1.22 || abhinava-jala-dhara-sundara dhçta-mandara e ÷rã-mukha-candra-cakora jaya jaya deva hare || GG_1.23 || tava caraõaü praõatà vayam ## {caraõe} iti bhàvaya e kuru ku÷alaü praõateùu jaya jaya deva hare || GG_1.24 || ÷rã-jayadeva-kaver idaü kurute mudam e maïgalam ujjvala-gãtaü jaya jaya deva hare || GG_1.25 || * * * * * padmà-payodhara-tañã-parirambha-lagna-kà÷mãra-mudritam uro madhusådanasya | vyaktànuràgam iva khelad-anaïga-kheda-svedàmbu-påram anupårayatu priyaü vaþ || GG_1.26 || vasante vàsantã-kusuma-sukumàrair avayavair bhramantãü kàntàre bahu-vihita-kçùõànusaraõàm | amandaü kandarpa-jvara-janita-cintàkulatayà valad-bàdhàü ràdhàü sarasam idam åce sahacarã || GG_1.27 || ## {calad iti %%pàñhàntaraþ.} || prabandhaþ 3 || %% | lalita-lavaïga-latà-pari÷ãlana-komala-malaya-samãre | madhukara-nikara-karambita-kokila-kåjita-ku¤ja-kuñãre || GG_1.28 || viharati harir iha sarasa-vasante nçtyati yuvatã-janena samaü sakhi virahi-janasya durante ||dhr|| unmada-madana-manoratha-pathika-vadhå-jana-janita-vilàpe | ali-kula-saïkula-kusuma-samåha-niràkula-bakula-kalàpe || GG_1.29 || mçga-mada-saurabha-rabhasa-va÷aüvada-nava-dala-màla-tamàle | yuva-jana-hçdaya-vidàraõa manasija-nakha-ruci-kiü÷uka-jàle || GG_1.30 || madana-mahãpati-kanaka-daõóa-ruci-ke÷ara-kusuma-vikà÷e | milita-÷ili-mukha-pàñala-pañala-kçta-smara-tåõa-vilàse || GG_1.31 || vigalita-lajjita-jagad-avalokana-taruõa-karuõa-kçta-hàse | virahi-nikçntana-kunta-mukhàkçti-ketaka-danturità÷e || GG_1.32 || màdhavikà-parimala-lalite nava-màlati-jàti-sugandhau | ## {màlikayàtisugandhau iti %%pàñhàntaraþ.} muni-manasàm api mohana-kàrãõi taruõa||-karaõa-bandhau || GG_1.33 || sphurad-atimukta-latà-parirambhana-mukulita-pulakita-cåte | vçndàvana-vãpine parãsara-parigata-yamunà-jala-påte || GG_1.34 || ÷rã-jayadeva-bhaõitam idam udayati hari-caraõa-smçti-sàram | sarasa-vasanta-samaya-vana-varõanam anugata-madana-vikàram || GG_1.35 || * * * * * dara-vidalita-mallã-valli-ca¤cat-paràga-prakañita-paña-vàsair vàsayan kànanàni | iha hi dahati cetaþ ketakã-gandha-bandhuþ prasarad-asama-bàõa-pràõavad gandhavàhaþ || GG_1.36 || ## {atra haridàsa-dàsasya prabodhànanda-ñãkà-saüvalita-saüskaraõe 48-saïkhyaka-padyaü dç÷yate } unmãlan-madhu-gandha-lubdha-madhupa-vyàdhåta-cåtàïkura-krãóat-kokila-kàkalã-kalakalair udgãrõa-karõa-jvaraþ | ## {kala-ravair iti %%pàñhàntaraþ.} nãyante pathikaiþ kathaü katham api dhyànàvadhàna-kùaõa pràpta-pràõa-samàgama-rasollàsair amã vàsaràþ || GG_1.37 || aneka-nàrã-parirambha-sambhrama-sphuraõ-manohàri-vilàsa-làlasam | muràrim àràd upadar÷ayanty asau sakhã samakùaü punar àha ràdhikàm || GG_1.38 || || prabandhaþ 4 || %% | candana-carcita-nãla-kalevara-pãta-vasana-vana-màlã | keli-calan-maõi-kuõóala-maõóita-gaõóa-yuga-smita-÷àlã || GG_1.39 || harir iha mugdha-vadhå-nikare vilàsini vilàsati kelã-pare ||dhr|| pãna-payodhara-bhàra-bhareõa hariü parirabhya saràgam | gopa-vadhår anugàyati kàcid uda¤cita-pa¤cama-ràgam || GG_1.40 || kàpi vilàsa-vilola-vilocana-khelana-janita-manojam | dhyàyati mugdha-vadhår adhikaü madhusådana-vadana-sarojam || GG_1.41 || kàpi kapola-tale milità lapituü kim api ÷ruti-måle | càru cucumba nitambavatã dayitaü pulakair anukåle || GG_1.42 || keli-kalà-kutukena ca kàcid amuü yamunà-jala-kåle | ma¤jula-va¤jula-ku¤ja-gataü vicakarùa kareõa dukåle || GG_1.43 || kara-tala-tàla-tarala-valayàvali-kalita-kalasvana-vaü÷e | ràsa-rase saha-nçtya-parà hariõà yuvatã pra÷a÷aüse || GG_1.44 || ÷liùyati kàm api cumbati kàm api kàm api ramayati ràmàm | pa÷yati sa smita-càru-taràm aparàm anugacchati vàmàm || GG_1.45 || ÷rã-jayadeva-bhaõitam idam adbhuta-ke÷ava-keli-rahasyam | vçndàvana-vipine lalitaü vitanotu ÷ubhàni ya÷asyam || GG_1.46 || ## {valitam iti ca pàñhaþ.} * * * * * vi÷veùàm anura¤janena janayann ànandam indãvara-÷reõã-÷yàmala-komalair upanayann aïgair anaïgotsavam | svacchandaü vraja-sundarãbhir abhitaþ praty-aïgam àliïgitaþ ÷çïgàraþ sakhi mårtimàn iva madhau mugdho hariþ krãóati || GG_1.47 || nijotsaïga-vasad-bhujaïga-kavala-kle÷àd ive÷àcalaü pràleya-plavanecchayànusarati ÷rã-khaõóa-÷ailànilaþ | ## {adryotsaïgaadyotsaïga- iti %%pàñhàntaraþ.} kiü ca snigdha-rasàla-mauli-mukulàny àlokya harùodayàd unmãlanti kuhåþ kuhår iti kalottàlàþ pikànàü giraþ || GG_1.48 || ## {ayaü ÷lokaþ prabodhànandena na pañhitaþ } ràsollàsa-bhareõa vibhrama-bhçtàm àbhãra-vàma-bhruvàm abhyarõaü parirabhya nirbharam uraþ premàndhayà ràdhayà | sàdhu tvad-vadanaü sudhà-mayam iti vyàhçtya gãta-stuti-vyàjàd udbhaña-cumbitaþ smita-manohàri hariþ pàtu vaþ || GG_1.49 || ## {smçta (?)} || iti ÷rã-gãta-govinde sàmoda-dàmodaro nàma prathamaþ sargaþ || (2) dvitãyaþ sargaþ akle÷a-ke÷avaþ viharati vane ràdhà sàdhàraõa-praõaye harau vigalita-nijotkarùàd ãrùyà-va÷ena gatà'nyataþ | kvacid api latà-ku¤je gu¤jan-madhu-vrata-maõóalã mukhara-÷ikhare lãna dãnàpy uvàca rahaþ sakhãm || GG_2.1 || || prabandhaþ 5 || %% | sa¤carad-adhara-sudhà-madhura-dhvani-mukharita-mohana-vaü÷am | calita-dçg-a¤cala-ca¤cala-mauli-kapola-vilola-vataüsam | ràse harim iha vihita-vilàsaü smarati mano mama kçta-parihàsam || dhru. || GG_2.2 || candraka-càru-mayåra-÷ikhaõóaka-maõóala-valayita-ke÷am | pracura-purandara-dhanur-anura¤jita-medura-mudira-suve÷am || GG_2.3 || gopa-kadamba-nitambavatã-mukha-cumbana-lambhita-lobham | bandhujãva-madhuràdhara-pallavam ullasita-smita-÷obham || GG_2.4 || vipula-pulaka-bhuja-pallava-valayita-ballava-yuvati-sahasram | kara-caraõorasi maõi-gaõa-bhåùaõa-kiraõa-vibhinna-tamisram || GG_2.5 || jalada-pañala-calad-indu-vinindaka-candana-tilaka-lalàñam | pãna-payodhara-parisara-mardana-nirdaya-hçdaya-kapàñam || GG_2.6 || maõi-maya-makara-manohara-kuõóala-maõóita-gaõóam udàram | pãta-vasanam anugata-muni-manuja-suràsura-vara-parivàram || GG_2.7 || vi÷ada-kadamba-tale militaü kali-kaluùa-bhayaü ÷amayantam | màm api kim api tarala-taraïgad-anaïga-dç÷à manasà ramayantam || GG_2.8 || ÷rã-jayadeva-bhaõitam atisundara-mohana-madhu-ripu-råpam | hari-caraõa-smaraõaü prati samprati puõyavatàm anuråpam || GG_2.9 || * * * * * gaõayati guõa-gràmaü bhàmaü bhràmàd api nehate vahati ca paritoùaü doùaü vimu¤cati dårataþ | ## {bhràmam} yuvatiùu valat-tçùõe kçùõe vihàriõi màü vinà punar api mano vàmaü kàmaü karoti karomi kim || GG_2.10 || || prabandhaþ 6 || %% | nibhçta-niku¤ja-gçhaü gatayà ni÷i rahasi nilãya vasantam | cakãta-vilokita-sakala-di÷à rati-rabhasa-bhareõa hasantam || GG_2.11 || sakhi he ke÷ã-mathanam udàram ramaya mayà saha madana-manoratha-bhàvitayà sa-vikàram ||dhruvam || prathama-samàgama-lajjitayà pañu-càñu-÷atair anukålam | mçdu-madhura-smita-bhàùitayà ÷ithilã-kçta-jaghana-dukålam || GG_2.12 || kãsala-÷ayana-nive÷itayà ciram urasi mamaiva ÷ayànam | kçta-parirambhaõa-cumbanayà parirabhya kçtàdhara-pànam || GG_2.13 || alasa-nimãlita-locanayà pulakàvali-lalita-kapolam | ÷rama-jala-sakala-kalevarayà vara-madana-madàd atilolam || GG_2.14 || kokila-kala-rava-kåjitayà jita-manasija-tantra-vicàram | ÷latha-kusumàkula-kuntalayà nakha-likhita-ghana-stana-bhàram || GG_2.15 || caraõa-raõita-maõi-nåpurayà paripårita-surata-vitànam | mukhara-vi÷çïkhala-mekhalayà sa-kaca-graha-cumbana-dànam || GG_2.16 || rati-sukha-samaya-rasàlasayà dara-mukulita-nayana-sarojam | niþsaha-nipatita-tanu-latayà madhusådanam udita-manojam || GG_2.17 || ÷rã-jayadeva-bhaõitam idam ati÷aya-madhu-ripu-nidhuvana-÷ãlam | sukham utkaõñhita-gopa-vadhå-kathitaü vitanotu salãlaü || GG_2.18 || * * * * * hasta-srasta-vilàsa-vaü÷am ançju-bhrå-vallimad-ballavã-vçndotsàri-dçganta-vãkùitam atisvedàrdra-gaõóa-sthalam | màm udvãkùya vilajjitaü smçta-sudhà-mugdhànana-kànane govindaü vraja-sundarã-gaõa-vçtaü pa÷yàmi hçùyàmi ca || GG_2.19 || duràloka-stoka-stavaka-navakà÷oka-latikà-vikàsaþ kàsàropavana-pavano'pi vyathayati | api bhràmyad-bhçïgã-raõita-ramaõãyà na mukula-prasåti÷ cåtànàü sakhi ÷ikhariõãyaü sukhayati || GG_2.20 || sakåta-smitam àkulàkula-galad-dhammillam ullàsita-bhrå-vallãkam alãka-dar÷ita-bhujà-målàrdha-hasta-stanam | gopãnàü nibhçtaü nirãkùya gamitàkàïkùa÷ ciraü cintayann antar mugdha-manoharaü haratu vaþ kle÷aü navaþ ke÷avaþ || GG_2.21 || iti ÷rã-gãta-govinda-mahà-kàvye akle÷a-ke÷avo nàma dvitãyaþ sargaþ ||2|| (3) tçtãyaþ sargaþ mugdha-madhusådanaþ kaüsàrir api saüsàra-vàsanàbaddha-÷çïkhalàm | ## {vàsanàbaddha- iti caitanya-caritàmçtasya pàñhaþ.} ràdhàm àdhàya hçdaye tatyàja vraja-sundarãþ || GG_3.1 || itas tatas tàm anusçtya ràdhikàm anaïga-bàõa-vraõa-khinna-mànasaþ | kçtànutàpaþ sa kalinda-nandinã-tañànta-ku¤je viùasàda màdhavaþ || GG_3.2 || || prabandhaþ 7 || %% | màm iyaü calità vilokya vçtaü vadhå-nicayena | sàparàdhatayà mayàpi na vàrità'tibhayena || GG_3.3 || hari hari hatàdaratayà gatà sà kupiteva ||dhruva-padam || kiü kariùyati kiü vadiùyati sà ciraü viraheõa | kiü dhanena janena kiü mama jãvitena gçheõa || GG_3.4 || cintayàmi tad-ànanaü kuñila-bhru kopa-bhareõa | ÷ona-padmam ivopari-bhramatàkulaü bhramareõa || GG_3.5 || tàm ahaü hçdi saïgatàm ani÷aü bhç÷aü ramayàmi | kiü vane'nusaràmi tàm iha kiü vçthà vilapàmi || GG_3.6 || tanvi khinnam asåyayà hçdayaü tavàkalayàmi | tan na vedmi kuto gatàsi na tena te'nunayàmi || GG_3.7 || dç÷yase purato gatàgatam eva me vidadhàsi | kiü pureva sasambhramaü parirambhaõaü na dadàsi || GG_3.8 || kùamyatàm aparaü kadàpi tavedç÷aü na karomi | dehi sundari dar÷anaü mama manmathena dunomi || GG_3.9 || varõitaü jayadevakena harer idaü praõatena | ## {pravaõena} kindubilva-samudra-sambhava-rohiõã-ramaõena || GG_3.10 || * * * * * hçdi bisa-latà-hàro nàyaü bhujaïgama-nàyakaþ kuvalaya-dala-÷reõã kaõñhe na sà garala-dyutiþ | malayaja-rajo nedaü bhasma priyà-rahite mayi prahara na hara-bhràntyà'naïga krudhà kim u dhàvasi || GG_3.11 || pàõau mà kuru cåta-sàyakam amuü mà càpam àropaya kçãóà-nirjita-vi÷va mårcchita-janàghàtena kiü pauruùam | tasyà eva mçgã-dç÷o manasija preõkhat-katàkùà÷uga-÷reõã-jarjaritaü manàg api mano nàdyàpi sandhukùate || GG_3.12 || bhrå-pallavaü dhanur apàïga-taraõgitàni bàõà guõaþ ÷ravaõa-pàlir iti smareõa | tasyàm anaïga-jaya-jaïgama-devatàyàm astràõi nirjita-jaganti kim arpitàni || GG_3.13 || bhrå-càpe nihitaþ kañàkùa-vi÷ikho nirmàtu marma-vyathàü ÷yàmàtmà kuñilaþ karotu kabarã-bhàro'pi màrodyamam | mohaü tàvad ayaü ca tanvi tanutàü bimba-dharo ràgavàn sad-vçttaþ stana-maõóalas tava kathaü pràõair mama krãóati || GG_3.14 || tàni spar÷a-sukhàni te ca taralàþ snigdhà dç÷or vibhramàs tad-vaktràmbuja-saurabhaü sa ca sudhà-syandi giràü vakrimà | sa bimbàdhara-màdhurãti viùayàsaïge'pi cen mànasaü tasyàü lagna-samàdhi hanta viraha-vyàdhiþ kathaü vardhate || GG_3.15 || tiryak-kaõñha-vilola-mauli-taralottaüsasya vam÷occarad-gãti-sthàna-kçtàvadhàna-lalanà-lakùair na saülakùitàþ | ## {dãpti iti %%pàñhàntaraþ.} saümugdhe madhusådanasya madhure ràdhà-mukhendau sudhà-sàre kandalità÷ ciraü dadatu vaþ kùemaü kañàkùormayaþ || GG_3.16 || iti ÷rã-gãta-govinda-mahà-kàvye mugdha-madhusådano nàma tçtãyaþ sargaþ ||3|| (4) caturthaþ sargaþ snigdha-madhusådanaþ yamunà-tãra-vànãra-niku¤je mandaü àsthitaü | pràha prema-bharodbhràntaü màdhavaü ràdhikà-sakhã || GG_4.1 || || prabandhaþ 8 || %% | nindati candanam indu-kiraõam anu vindati khedam adhãram | vyàla-nilaya-milanena garalam iva kalayati malaya-samãram || GG_4.2 || màdhava manasija-vi÷ikha-bhayàd iva bhàvanayà tvayi lãnà | sà virahe tava dãnà || dhruva-padam || avirala-nipatita-madana-÷aràd iva bhavad-avanàya vã÷àlam | sva-hçdaya-marmaõi varma karoti sajala-nalinã-dala-jàlam || GG_4.3 || kusuma-vi÷ikha-÷ara-talpam analpa-vilàsa-kalà-kamaõãyam | vratam iva tava parirambha-sukhàya karoti kusuma-÷ayanãyam || GG_4.4 || vahati ca calita-vilocana-jaladhàram ànana-kamalam udàram | vidhum iva vikaña-vidhuntuda-danta-dalana-galitàmçta-dhàram || GG_4.5 || vilikhati rahasi kuraïga-madena bhavantam asama-÷ara-bhåtam | praõamati makaram adho vinidhàya kare ca ÷araü nava-cåtam || GG_4.6 || dhyàna-layena puraþ parikalpya bhavantam atãva duràpam | vilapati hasati viùãdati roditi ca¤cati mu¤cati tàpam || GG_4.7 || prati-padam idam api nigadati màdhava tava caraõe patitàham | tvayi vimukhe mayi sapadi sudhà-nidhir api tanute tanu-dàham || GG_4.8 || ÷rã-jayadeva-bhaõitam idam adhikaü yadi manasà nañaõãyam | hari-virahàkula-ballava-yuvati-sakhã-vacanaü pañhanãyam || GG_4.9 || * * * * * àvàso vipinàyate priya-sakhã-màlàpi jàlàyate tàpo'pi ÷vasitena dàva-dahana-jvàla-kalàpàyate | sàpi tvad-viraheõa hanta hariõã-råpàyate hà kathaü kandarpo'pi yamàyate viracayan ÷àrdåla-vikrãóitam || GG_4.10 || || prabandhaþ 9 || %% | stana-vinihitam api hàram udàram | sa manute kç÷à-tanur iva bhàram || GG_4.11 || ràdhikà tava virahe ke÷ava || dhruvam || sa-rasa-masçõam api malayaja-païkam | pa÷yati viùam iva vapuùi sa-÷aïkam || GG_4.12 || ÷vasita-pavanam anupama-pariõàham | madana-dahanam iva vahati sa-dàham || GG_4.13 || di÷i di÷i kirati sajala-kaõa-jàlam | nayana-nalinam iva vigalita-nàlam || GG_4.14 || tyajati na pàõi-talena kapolam | bàla-÷a÷inam iva sàyam alolam || GG_4.15 || nayana-viùayam api ki÷alaya-talpaü | kalayati vihita-hutà÷a-vikalpam || GG_4.16 || harir iti harir iti japati sa-kàmam | viraha-vihita-maraõeva nikàmaü || GG_4.17 || ÷rã-jayadeva-bhaõitam iti gãtam | sukhayatu ke÷ava-padam upanãtam || GG_4.18 || * * * * * sà romà¤cati ÷ãtkaroti vilapaty utkampate tàmyati dhyàyaty udbhramati pramãlati pataty udyàti mårcchaty api | etàvaty atanu-jvare vara-tanur jãven na kiü te rasàt svar-vaidya-pratima prasãdasi yadi tyakto'nyathà hastakaþ || GG_4.19 || smaràturaü daivata-vaidya-hçdya tvad-aïga-saïgàmçta-màtra-sàdhyam | nivçtta-bàdhàü kuruùe na ràdhàm upendra-vajràd api dàruõo'si || GG_4.20 || kandarpa-jvara-saüjvaràtura-tanor a÷caryam asyà÷ ciraü ceta÷ candana-candramaþ-kamalinã-cintàsu santàmyati | kintu klànti-va÷ena ÷ãtala-tanuü tvàm ekam eva priyaü dhyàyantã rahasi sthità katham api kùãõà kùaõaü pràõiti || GG_4.21 || kùaõam api virahaþ purà na sehe nayana-nimãlana-khinnayà yayà te | ÷vasiti katham asau rasàla-÷àkhàü cira-viraheõa vilokya puùpitàgram || GG_4.22 || vçùñi-vyàkula-gokula-vana-rasàd uddhçtya govardhanaü bibhrad ballava-vallabhàbhir adhikànandàc ciraü cumbitaþ | darpeõeva tad-arpitàdhara-tañã-sindåra-mudràïkito bàhur gopa-tanos tanotu bhavatàü ÷reyàüsi kaüsa-dviùaþ || GG_4.23 || iti ÷rã-gãta-govinde snigdha-madhusådano nàma caturthaþ sargaþ ||4|| (5) pa¤camaþ sargaþ sàkàïkùa-puõóarãkàkùaþ aham iha nivasàmi yàhi ràdhàm anunaya mad-vacanena cànayethàþ | iti madhu-rãpuõà sakhã niyuktà svayam idam etya punar jagàda ràdhàm || GG_5.1 || || prabandhaþ 10 || %% | vahati malaya-samãre madanam upanidhàya | sphuñati kusuma-nikare virahi-hçdaya-dalanàya || GG_5.2 || tava virahe vana-màlã sakhi sãdati | dhruva-padam || dahati ÷i÷ira-mayåkhe maraõam anukaroti | patati madana-vi÷ikhe vilapati vikalataro'ti || GG_5.3 || dhvanati madhupa-samåhe ÷ravaõam apidadhàti | manasi kalita-virahe ni÷i nisi rujam upayàti || GG_5.4 || vasati vipina-vitàne tyajati lalita-dhàma | luñhati dharaõi-÷ayane bahu vilapati tava nàma || GG_5.5 || bhaõati kavi-jayadeve viraha-vilasitena | manasi rabhasa-vibhave harir udayatu sukçtena || GG_5.6 || * * * * * pårvaü yatra samaü tvayà rati-pater àsàditàþ siddhayas tasminn eva niku¤ja-manmatha-mahà-tãrthe punar màdhavaþ | dhyàyaüs tvàm ani÷aü japann api tavaivàlàpa-mantràvaliü bhåyas tvat-kuca-kumbha-nirbhara-parãrambhàmçtaü và¤chati || GG_5.7 || || prabandhaþ 11 || %% | rati-sukha-sàre gatam abhisàre madana-manohara-ve÷am | na kuru nitambini gamana-vilambanam anusara taü hçdaye÷am || GG_5.8 || dhãra-samãre yamunà-tãre vasati vane vana-màlã | pãna-payodhara-parisara-mardana-ca¤cala-kara-yuga-÷àlã || dhruva|| ## {This line does not seem to be in all versions. Prabodhananda does not comment on it.} nàma-sametaü kçta-saïketaü vàdayate mçdu-veõum | bahu manute'tanu te tanu-saïgata-pavana-calitam api reõum || GG_5.9 || patati patatre vicalati patre ÷aïkita-bhavad-upayànam | racayati ÷ayanaü sacakita-nayanaü pa÷yati tava panthànam || GG_5.10 || mukharam adhãraü tyaja ma¤jãraü ripum iva keli-sulolam | cala sakhi ku¤jaü satimira-pu¤jaü ÷ãlaya nãla-nicolam || GG_5.11 || urasi muràrer upahita-hàre ghana iva tarala-balàke | taóid iva pãte rati-viparãte ràjasi sukçta-vipàke || GG_5.12 || vigalita-vasanaü parihçta-ra÷anaü ghañaya jaghanam apidhànam | ki÷alaya-÷ayane païkaja-nayane nidhim iva harùa-nidhànam || GG_5.13 || harir abhimàõã rajanir idànãm iyam api yàti viràmam | kuru mama vacanaü satvara-racanaü påraya madhu-ripu-kàmam || GG_5.14 || ÷rã-jayadeve kçta-hari-seve bhaõati parama-ramaõãyam | pramudita-hçdayaü harim atisadayaü namata sukçta-kamanãyaü || GG_5.15 || * * * * * vikirati muhuþ ÷vàsàn à÷àþ puro muhur ãkùate pravi÷ati muhuþ ku¤jaü gå¤jan muhur bahu tàmyati | racayati muhuþ ÷ayyàü paryàkulaü muhur ãkùate madana-kadana-klàntaþ kànte priyas tava vartate || GG_5.16 || tvad-vàmyena samaü samagram adhunà tigmàü÷ur astaü gato govindasya manorathena ca samaü pràptaü tamaþ sàndratàm | kokànàü karuõa-svanena sadç÷ã dãrgha-mad-abhyarthanà tan mugdhe viphalaü vilambanam asau ramyo'bhisàra-kùaõaþ || GG_5.17 || à÷leùàd anu cumbanàd anu nakho-lekhàd anu svàntaja-prodbodhàd anu sambhramàd anu ratàrambhàd anu prãtayoþ | anyàrthaü gatayor bhramàn militayoþ sambhàùaõair jànator dampatyor iha ko na ko na tamasi vrãóà-vimi÷ro rasaþ || GG_5.18 || sa-bhaya-cakitaü vinyasyantãü dç÷aü timire pathi pratitaru muhuþ sthitvà mandaü padàni vitanvatãm | katham api rahaþ pràptàm aïgair anaïga-taraõgibhiþ sumukhi subhagaþ pa÷yan sa tvàm upaitu kçtàrthatàm || GG_5.19 || ràdhà-mugdha-mukhàravinda-madhupas trailokya-mauli-sthalã nepathyocita-nãla-ratnam avanã-bhàràvatàràntakaþ | svacchandaü vraja-sundarã-jana-manas-toùa-pradoùodayaþ kaüsa-dhvaüsana-dhåma-ketur avatu tvàü devakã-nandanaþ || GG_5.20 || iti ÷rã-gãta-govinde'bhisàrikà-varõane sàkàïkùa-puõóarãkàkso nàma pa¤camaþ sargaþ ||5|| (6) ùaùñhaþ sargaþ sotkaõñha-vaikuõñhaþ ## {dhanya-vaikuõñha-kuïkumaþ iti kvacit dç÷yate } atha tàü gantum a÷aktàü ciram anuraktàü latà-gçhe dçùñvà | tac-caritaü govinde manasija-mande sakhã pràha || GG_6.1 || || prabandhaþ 12 || %% | pa÷yati di÷i di÷i rahasi bhavantam | tad-adhara-madhura-madhåni pibantam || GG_6.2 || nàtha hare sãdati ràdhà vàsa-gçhe || dhru. || tvad-abhisaraõa-rabhasena valantã | patati padàni kiyantã calantã || GG_6.3 || vihita-vi÷ada-bisa-ki÷alaya-valayà | jãvati param iha tava rati-kalayà || GG_6.4 || muhur avalokita-maõóana-lãlà | madhu-ripur aham iti bhàvana-÷ãlà || GG_6.5 || tvaritam upaiti na katham abhisàram | harir iti vadati sakhãm anuvàram || GG_6.6 || ÷liùyati cumbati jala-dhara-kalpam | harir upagata iti timiram analpam || GG_6.7 || bhavati vilambini vigalita-lajjà | vilapati roditi vàsaka-sajjà || GG_6.8 || ÷rã-jayadeva-kaver idam uditam | rasika-janaü tanutàm atimuditam || GG_6.9 || * * * * * vipula-pulaka-pàliþ sphãta-sãt-kàram antar-janita-jaóimam-kàku-vyàkulaü vyàharantã | tava kitava vidhàyàmanda-kandarpa-cintàü rasa-jala-nidhi-magnà dhyàna-lagnà mçgakùã || GG_6.10 || aïgeùv àbharaõaü karoti bahu÷aþ patre'pi sa¤càriõã pràptaü tvàü pari÷aïkate vitanute ÷ayyàü ciraü dhyàyati | ity àkalpa-vikalpa-talpa-racanà-saïkalpa-lãlà-÷ata-vyàsaktàpi vinà tvayà vara-tanur naiùà ni÷àü neùyati || GG_6.11 || kiü vi÷ràmyasi kçùõa-bhogi-bhavane bhàõóãra-bhåmã-ruhi bhràtar yàsi na dçùñi-gocaram itaþ sànanda-nandàspadam | ràdhàyà vacanaü tad adhvaga-mukhàn nandàntike gopato govindasya jayanti sàyam atithi-prà÷astya-garbhà giraþ || GG_6.12 || iti ÷rã-gãta-govinde'bhisàrikà-varõane dhanya-vaikuõñho nàma ùaùñhaþ sargaþ ||6|| (7) saptamaþ sargaþ nàgara-nàràyaõaþ atràntare ca kulañà-kula-vartma-ghàña-sa¤jàta-pàtaka iva sphuña-là¤chana-÷rãþ | ## {pàta- iti pàñhàntaraþ.} vçndàvanàntaram adãpayad aü÷u-jàlair dik-sundarã-vadana-candana-bindur induþ || GG_7.1 || prasarati ÷a÷a-dhara-bimbe vihita-vilambe ca màdhave vidhurà | viracita-vividha-vilàpaü saparitàpaü cakàroccaiþ || GG_7.2 || || prabandhaþ 13 || %% | ## {pratimaõñha-} kathita-samaye'pi harir ahaha na yayau vanam | mama viphalam idam amala-råpam api yauvanam || GG_7.3 || yàmi he kam iha ÷araõaü sakhã-jana-vacana-va¤cità ||dhruva|||| yad-anugamanàya ni÷i gahanam api ÷ãlitam | tena mama hçdayam idam asama-÷ara-kãlitam || GG_7.4 || mama maraõam eva varam iti vitatha-ketanà | ## {iha iti %%pàñhàntaraþ.} ## {ativitatha-cetaneti ñãkà-dhçta-pàñhàntaraþ.} kim iha viùahàmi virahànalam acetanà || GG_7.5 || màm ahaha vidhurayati madhura-madhu-yàminã | kàpi harim anubhavati kçta-sukçta-kàminã || GG_7.6 || ahaha kalayàmi valayàdi-maõi-bhåùaõam | hari-viraha-dahana-vahanena bahu-dåùaõam || GG_7.7 || kusuma-sukumàra-tanum atanu-÷ara-lãlayà | srag api hçdi hanti màm ativiùama-÷ilayà || GG_7.8 || aham iha nivasàmi na-gaõita-vana-vetasà | smarati madhusådano màm api na cetasà || GG_7.9 || hari-caraõa-÷araõa-jayadeva-kavi-bhàratã | vasatu hçdi yuvatir iva komala-kalàvatã || GG_7.10 || * * * * * tat kiü kàm api kàminãm abhisçtaþ kiü và kalà-kelibhir baddho bandhubhir andhakàriõi vanàbhyarõe kim udbhràmyati | kàntaþ klànta-manà manàg api pathi prasthàtum evàkùamaþ saïketã-kçta-ma¤ju-và¤jula-latà-ku¤je'pi yan nàgataþ || GG_7.11 || athàgatàü màdhavam antareõa sakhãm iyaü vãkùya viùàda-måkàm | vi÷aïkamànà ramitaü kayàpi janàrdanaü dçùñavad etad àha || GG_7.12 || || prabandhaþ 14 || %% | smara-samarocita-viracita-ve÷à | galita-kusuma-dara-vilulita-ke÷à || GG_7.13 || kàpi madhuripuõà vilasati yuvatir adhika-guõà ||dhruva|||| hari-parirambhana-calita-vikàrà | ## {valita iti %%pàñhàntaraþ.} kuca-kala÷opari taralita-hàrà || GG_7.14 || vicalad-alaka-lalitànana-candrà | tad-adhara-pàna-rabhasa-kçta-tandrà || GG_7.15 || ca¤cala-kuõóala-dalita-kapolà | mukharita-ra÷ana-jaghana-gati-lolà || GG_7.16 || dayita-vilokita-lajjita-hasità | bahu-vidha-kåjita-rati-rasa-rasità || GG_7.17 || vipula-pulaka-pçthu-vepathu-bhaïgà | ÷vasita-nimãlita-vikasad-anaïgà || GG_7.18 || ÷rama-jala-kaõa-bhara-subhaga-÷arãrà | paripatitorasi rati-raõa-dhãrà || GG_7.19 || ÷rã-jayadeva-bhaõita-hari-ramitam | kali-kaluùaü janayatu pari÷amitam || GG_7.20 || * * * * * viraha-pàõóu-muràri-mukhàmbuja-dyutir ayaü tirayann api vedanàm | vidhur atãva tanoti mano-bhuvaþ suhçd aye hçdaye madana-vyathàm || GG_7.21 || || prabandhaþ 15 || %% | samudita-madane ramaõã-vadane cumbana-valitàdhare | mçga-mada-tilakaü likhati sapulakaü mçgam iva rajanã-kare || GG_7.22 || ramate yamunà-pulina-vane vijayã muràrir adhunà ||dhruva|||| ghana-caya-rucire racayati cikure taralita-taruõànane | kurubaka-kusumaü capalà suùamaü rati-pati-mçga-kànane || GG_7.23 || ghañayati sughane kuca-yuga-gagaõe mçga-mada-ruci-råùite | maõi-saram amalaü tàraka-pañalaü nakha-pada-÷a÷i-bhåùite || GG_7.24 || jita-bisa-÷akale mçdu-bhuja-yugale kara-tala-nalinã-dale | marakata-valayaü madhukara-nicayaü vitarati hima-÷ãtale || GG_7.25 || rati-gçha-jaghane vipulàpaghane manasija-kanakàsane | maõi-maya-ra÷anaü toraõa-hasanaü vikirati kçta-vàsane || GG_7.26 || caraõa-ki÷alaye kamalà-nilaye nakha-maõi-gaõa-påjite | bahir-apavaraõaü yàvaka-bharaõaü janayati hçdi yojite || GG_7.27 || ramayati subhç÷aü kam api sudç÷aü khala-haladhara-sodare | kim aphalam avasaü ciram iha virasaü vada sakhi viñapodare || GG_7.28 || iha rasa-bhaõane kçta-hari-guõane madhuripu-pada-sevake | kali-yuga-caritaü na vasatu duritaü kavi-nçpa-jayadevake || GG_7.29 || ## {racitam iti kvacit dç÷yate.} * * * * * nàyàtaþ sakhi nirdayo yadi ÷añhas tvaü dåti kiü dåyase svacchandaü bahu-vallabhaþ sa ramate kiü tatra te dåùaõam | pa÷yàdya priya-saïgamàya dayitasyàkçùyamàõaü guõair utkaõñhàrti-bharàd iva sphuñad idaü cetaþ svayam yàsyati || GG_7.30 || || prabandhaþ 16 || %% | anila-tarala-kuvalaya-nayanena | tapati na sà ki÷alaya-÷ayanena || GG_7.31 || sakhi yà ramità vana-màlinà ||dhruva-padam || vikasita-sarasija-lalita-mukhena | sphuñati na sà manasija-vi÷ikhena || GG_7.32 || amçta-madhura-mçdu-tara-vacanena | jvalati na sà malayaja-pavanena || GG_7.33 || sthala-jala-ruha-ruci-kara-caraõena | luñhati na sà hima-kara-kiraõena || GG_7.34 || sajala-jalada-samudaya-rucireõa | dalati na sà hçdi cira-viraheõa || GG_7.35 || ## {viraha-bhareõa iti haridàsa-saüskaraõe } kanaka-nikaùa-ruci-÷uci-vasanena | ÷vasiti na sà parijana-hasanena || GG_7.36 || sakala-bhuvana-jana-vara-taruõena | vahati na sà rujam atikaruõena || GG_7.37 || ÷rã-jayadeva-bhaõita-vacanena | pravi÷atu harir api hçdayam anena || GG_7.38 || * * * * * mano-bhavànandana candanànila prasãda re dakùiõa mu¤ca vàmatàm | kùaõaü jagat-pràõa nidàya màdhavaü puro mama pràõa-haro bhaviùyasi || GG_7.39 || ## {nidhàya iti %%pàñhàntaraþ.} ripur iva sakhi-saüvàso'yaü ÷ikhãva himànilo viùam iva sudhà-ra÷mir yasmin dunoti mano-gate | hçdayam adaye tasmin naivaü punar valate balàt kuvalaya-dç÷àü vàmaþ kàmo nikàma-niraõku÷aþ || GG_7.40 || bàdhàü vidhehi malayànila pa¤ca-bàõa pràõàn gçhàõa na gçhaü punar à÷rayiùye | kiü te kçtànta-bhagini kùamayà taraïgair aïgàni si¤ca mama ÷àmyatu deha-dàhaþ || GG_7.41 || pràtar nãla-nicolam acyutam uraþ saüvãta-pãtàü÷ukaü ràdhàyà÷ cakitaü vilokya hasati svairaü sakhi-maõóale | vrãóà-ca¤calam a¤calaü nayanayor àdhàya ràdhànane svàdu-smera-mukho'yam astu jagad-ànandàya nandàtmajaþ || GG_7.42 || iti ÷rã-gãta-govinda-mahàkàvye vipralabdhà-varõane nàgara-nàràyaõo nàma saptamaþ sargaþ ||7|| (8) aùñamaþ sargaþ vilakùa-lakùmãpatiþ atha katham api yàminãü vinãya smara-÷ara-jarjaritàpi sà prabhàte | anunaya-vacanaü vadantam agre praõatam api priyaü àha sàbhyasåyam || GG_8.1 || || prabandhaþ 17 || %% | rajani-janita-guru-jàgara-ràga-kaùàyitam alasa-nimeùam | vahati nayanam anuràgam iva sphuñam udita-rasàbhinive÷am || GG_8.2 || hari hari yàhi màdhava yàhi ke÷ava mà vada kaitava-vàdam | tàm anusara sarasãruha-locana yà tava harati viùàdam || dhru. || kajjala-malina-vilocana-cumbana-viracita-nãlima-råpam | da÷ana-vasanam aruõ aü tava krsõa tanoti tanor anuråpam || GG_8.3 || vapur anuharati tava smara-saïgara-khara-nakhara-kùata-rekham | marakata-÷akala-kalita-kala-dhauta-liper iva rati-jaya-lekham || GG_8.4 || caraõa-kamala-galad-alaktaka-siktam idaü tava hçdayam udàram | darsayatãva bahir madana-druma-nava-ki÷alaya-parivàram || GG_8.5 || da÷ana-padaü bhavad-adhara-gataü mama janayati cetasi khedam | kathayati katham adhunàpi mayà saha tava vapur etad abhedam || GG_8.6 || bahir iva malinataraü tava kçùõa mano'pi bhaviùyati nånam | katham atha va¤cayase janam anugatam asama-÷ara-jvara-dånam || GG_8.7 || bhramati bhavàn abalà-kavalàya vaneùu kim atra vicitram | prathayati påtanikaiva vadhå-vadha-nirdaya-bàla-caritram || GG_8.8 || ÷rã-jayadeva-bhaõita-rati-va¤cita-khaõóita-yuvati-vilàpam | ÷çõuta sudhà-madhuraü vibudhà vibudhàlayato'pi duràpam || GG_8.9 || * * * * * tavedaü pa÷yantyàþ prasarad-anuràgaü bahir iva priyà-pàdàlakta-cchuritam aruõa-cchàya-hçdayam | ## {dyoti-} mamàdya prakhyàta-praõaya-bhara-bhaïgena kitava tvad-àlokaþ ÷okàd api kim api lajjàü janayati || GG_8.10 || antar-mohana-mauli-ghårõana-calan-mandàra-visraü÷ana-stambhàkarùaõa-dçùñi-harùaõa-mahà-mantraþ kuraïgã-dç÷àm | ## {vibhraü÷ana} ## {dçpti} dçpyad-dànava-dåyamàna-diviùad-durvàra-duþkhàpadàü bhraü÷aþ kaüsa-ripor vyapohayatu vaþ ÷reyàüsi vaü÷ã-ravaþ || GG_8.11 || ## {vyapolayatu vaþ ÷reyàüsi iti %%pàñhaþ.} iti ÷rã-÷rã-gãta-govinde mahà-kàvye khaõóità-varõane vilakùa-lakùmãpatir nàma aùñamaþ sargaþ ||8|| (9) navamaþ sargaþ mugdha-mukundaþ tàm atha manmatha-khinnàü rati-rasa-bhinnàü viùàda-sampannàm | anucintita-hari-caritàü kalahàntaritàm uvàca rahasi sakhã || GG_9.1 || || prabandhaþ 18 || %% | harir abhisarati vahati madhu-pavane | kim aparam adhika-sukhaü sakhi bhavane || GG_9.2 || màdhave mà kuru mànini mànam aye || dhruva-padam || tàla-phalàd api gurum atisarasam | kiü viphalã-kuruùe kuca-kala÷am || GG_9.3 || kati na kathitam idam anupadam aciram | mà parihara harim atã÷aya-ruciram || GG_9.4 || kim iti viùãdasi rodiùi vikalà | vihasati yuvatã-sabhà tava sakalà || GG_9.5 || sajala-nalinã-dala-÷ãlita-÷ayane | ## {÷ãtala-} harim avalokaya saphalaya nayane || GG_9.6 || janayasi manasi kim iti guru-khedam | ÷çõu mama vacanam anãhita-bhedam || GG_9.7 || harir upayàtu vadatu bahu-madhuram | kim iti karoùi hçdayam atividhuram || GG_9.8 || ÷rã-jayadeva-bhaõitam atilalitaü | sukhayatu rasika-janaü hari-caritaü || GG_9.9 || * * * * * snigdhe yat paruùàsi praõamati stabdhàsi yad ràgiõi dveùa-sthàsi yad unmukhe vimukhatàü yàtàsi tasmin priye | tad yuktaü viparãta-kàriõi tava ÷rãkhaõóa-carcà viùaü ÷ãtàü÷us tapano himaü hutavahaþ krãóà-mudo yàtanàþ || GG_9.10 || sàndrànanda-purandaràdi-diviùad-vçndair amandàdaràd ànamrair mukuñendra-nãla-maõibhiþ sandar÷itendindiram | svacchandaü makaranda-sundara-galan-mandàkinã-meduraü ÷rã-govinda-padàravindam a÷ubha-skandàya vandàmahe || GG_9.11 || (10) da÷amaþ sargaþ catura-catur-bhujaþ atràntare'masçõa-roùa-va÷àm apàra-niþ÷vàsa-niþsaha-mukhãü sumukhãm upetya | savrãóam ãkùita-sakhã-vadanàü dinànte sànanda-gadgada-padaü harir ity uvaca || GG_10.1 || || prabandhaþ 19 || %% | vadasi yadi ki¤cid api danta-ruci-kaumudã harati dara-timiram atighoram | sphurad-adhara-sãdhave tava vadana-candramà rocayatu locana-cakoraü || GG_10.2 || priye càru-÷ãle mu¤ca mayi mànam anidànaü | sapadi madanànalo dahati mama mànasam dehi mukha-kamala-madhu-pànaü ||dhruva-padaü || satyam evàsi yadi sudati mayi kopinã dehi khara-nakhara-÷ara-ghàtam | ghañaya bhuja-bandhanaü janaya rada-khaõóanaü yena và bhavati sukha-jàtaü || GG_10.3 || tvam asi mama bhåùaõaü tvam asi mama jãvanaü tvam asi mama bhava-jaladhi-ratnam | bhavatu bhavatãha mayi satatam anurodhinã tatra mama hçdayam atiyatnaü || GG_10.4 || nãla-nalinàbham api tanvi tava locanaü dhàrayati kokanada-råpaü | kusuma-÷ara-bàõa-bhàvena yadi ra¤jayasi kçùõam idam etad-anuråpam || GG_10.5 || sphuratu kuca-kumbhayor upari maõi-ma¤jarã ra¤jayatu tava hçdaya-de÷am | rasatu ra÷anàpi tava ghana-jaghana-maõóale ghoùayatu manmatha-nide÷am || GG_10.6 || sthala-kamala-ga¤janaü mama hçdaya-ra¤janaü janita-rati-raïga-parabhàgam | bhaõa masçõa-vàõi karavàõi caraõa-dvayaü sarasa-lasad-alaktaka-ràgam || GG_10.7 || smara-garala-khaõóanaü mama ÷irasi maõóanaü dehi pada-pallavam udàram | ## {dhehi iti %%pàñhaþ.} jvalati mayi dàruõo madana-kadanàruõo haratu tad-upàhita-vikàram || GG_10.8 || iti cañula-càñu-pañu-càru mura-vairiõo ràdhikàm adhi vacana-jàtam | jayatu jayadeva-kavi-bhàratã-bhåùitaü màninã-jana-janita-÷àtam || GG_10.9 || ## {jayati iti pàtþaþ.} ## {jayati padmàvatã-ramaõa-jayadeva-kavi-bhàratã-bhaõitam ati÷àtam iti ñãkà-dhçta-pàñhàntaraþ.} * * * * * parihara kçtàtaïke ÷aïkàü tvayà satataü ghana-stana-jaghanayàkrànte svànte parànavakà÷inã | vi÷ati vitanor anyo dhanyo na ko'pi mamàntaraü praõayini parãrambhàrambhe vidhehi vidheyatàm || GG_10.10 || mugdhe vidhehi mayi nirdaya-danta-daü÷a-dor-valli-bandha-nivióa-stana-pãóanàni | caõói tvam eva mudam udvaha pa¤ca-bàõa-càõóàla-kàõóa-dalanàd asavaþ prayàntu || GG_10.11 || ## {prayànti} ÷a÷i-mukhi tava bhàti bhaïgura-bhrår yuva-jana-moha-karàla-kàla-sarpã | tad-udita-bhaya-bha¤janàya yånàü tvad-adhara-sãdhu-sudhaiva siddha-mantraþ || GG_10.12 || vyathayati vçthà maunaü tanvi prapa¤caya pa¤camaü taruõi madhuràlàpais tàpaü vinodaya dçùñibhiþ | sumukhi vimukhã-bhàvaü tàvad vimu¤ca na mu¤ca màü svayam ati÷aya-snigdho mugdhe priyo'yam upasthitaþ || GG_10.13 || bandhåka-dyuti-bàndhavo'yam adharaþ snigdho madhåka-cchavir gaõóa÷ caõói cakàsti nãla-nalina-÷rã-mocanaü locanam | nàsàbhyeti tila-prasåna-padavãü kundàbha-danti priye pràyas tvan-mukha-sevayà vijayate vi÷vaü sa puùpàyudhaþ || GG_10.14 || ## {senayeti ñãkà-dhçta-pàñhàntaraþ.} dç÷au tava madàlase vadanam indu-sandãpanaü gatir jana-manoramà vijita-rambhaü åru-dvayam | ## {vidhuta- iti haridàsa-saüskaraõe.} ratis tava kalàvatã rucira-citra-lekhe bhruvàv aho vibudha-yauvataü vahasi tanvi pçthvã-gatà || GG_10.15 || sa prãtiü tanutàü hariþ kuvalayàpãóena sàrdhaü raõe ràdhà-pãna-payodhara-smaraõa-kçt-kumbhena sambhedavàn | ## {prãtiü vas tanutàü iti haridàsa-saüskaraõe.} yatra svidyati mãlati kùaõam api kùipraü tad-àlokana-vyàmohena jitaü jitaü jitam abhåt kaüsasya kolàhalaþ || GG_10.16 || ## {yatra svidyati mãlati kùaõam atha kùipte dvipe tat-kùaõàt kaüsasyàlam abhåj jitaü jitaü jitam iti vyàmoha-kolàhalaþ || iti haridàsa-saüskaraõa-pàñhaþ.} (11) ekàda÷aþ sargaþ sànanda-dàmodaraþ ## {sàmoda- iti kvacit, sànanda-govinda iti haridàsa-saüskaraõe.} suciram anunayena prãõayitvà mçgàkùãü gatavati kçtave÷e ke÷ave ku¤ja-÷ayyàm | racita-rucira-bhåùàü dçùñi-moùe pradoùe sphurati niravasàdàü kàpi ràdhàü jagàda || GG_11.1 || || prabandhaþ 20 || %% | viracita-càñu-vacana-racanaü caraõe racita-praõipàtam | samprati ma¤jula-va¤jula-sãmani keli-÷ayanam anuyàtaü || GG_11.2 || mugdhe madhu-mathanam anugatam anusara ràdhike ||dhruva|||| ghana-jaghana-stana-bhàra-bhare dara-manthara-caraõa-vihàram | mukharita-maõi-ma¤jãram upaihi vidhehi maràla-vikàram || GG_11.3 || ## {nikàram iti.} ÷çõu ramaõãyataraü taruõã-jana-mohana-madhupa-viràvam | ## {ramaõã-} ## {madhuripu-ràvam} kusuma-÷aràsana-÷àsana-vandini pika-nikare bhaja bhàvam || GG_11.4 || anila-tarala-ki÷alaya-nikareõa kareõa latà-nikurambam | preraõam iva karabhoru karoti gatiü prati mu¤ca vilambam || GG_11.5 || sphuritam anaïga-taraïga-va÷àd iva såcita-hari-parirambham | pçccha manohara-hàra-vimala-jala-dhàram amuü kuca-kumbham || GG_11.6 || adhigatam akhila-sakhãbhir idaü tava vapur api rati-raõa-sajjam | caõói rasita-ra÷anà-rava-óiõóimam abhisara sarasam alajjam || GG_11.7 || smara-÷ara-subhaga-nakhena sakhãm avalambya kareõa salãlam | cala valaya-kvaõitair avabodhaya harim api nija-gati-÷ãlaü || GG_11.8 || ## {nigadita iti.} ÷rã-jayadeva-bhaõitam adharãkçta-hàram udàsita-vàmam | hari-vinihita-manasàm adhitiùñhatu kaõñha-tañãm aviràmam || GG_11.9 || * * * * * sà màü drakùyati vakùyati smara-kathàü praty-aïgam àliïganaiþ prãtiü yàsyati raüsyate sakhi samàgatyeti cintàkulaþ | ## {sa¤cintayan iti haridàsa-pàñhaþ.} sa tvàü pa÷yati vepate pulakayaty ànandati svidyati pratyudgacchati mårcchati sthira-tamah-pu¤je niku¤je prãyaþ || GG_11.10 || akùõor nikùipad a¤janaü ÷ravaõayos tàpi¤cha-gucchàvalãü mårdhni ÷yàma-saroja-dàma kucayoþ kastårikà-patrakam | dhårtànàm abhisàra-sambhrama-jåùàü viùvaï-niku¤je sakhi dhvàntaü nãla-nicola-càru sudç÷àü praty-aïgam aliïgati || GG_11.11 || ## {abhisàra-satvara-hçdàü iti haridàsa-saüskaraõa-pàthaþ.} kà÷mãra-gaura-vapuùàm abhisàrikàõàü àbaddha-rekham abhito ruci-ma¤jarãbhiþ | etat tamàla-dala-nãlatamaü tamisraü tat-prema-hema-nikaùopalatàü tanoti || GG_11.12 || hàràvalã-tarala-kà¤cana-kà¤ci-dàma-keyåra-kaïkaõa-maõi-dyuti-dãpitasya | ## {ma¤jãra iti haridàsasya pàñhaþ.} dvàre niku¤ja-nilayasya hariü nirãkùya vrãóàvatãm atha sakhãü ãyam ity uvaca || GG_11.13 || || prabandhaþ 21 || %% | ma¤jutara-ku¤ja-tala-keli-sadane | vilasa rati-rabhasa-hasita-vadane || GG_11.14 || pravi÷a ràdhe màdhava-samãpam iha || dhruva-padaü || ## {haridàsasya saüskaraõe, þpravi÷a ràdheþ ity-àdi dhruva-padaü prati÷lokasya prathama-dvitãya-caraõayor madhye gãyate.} nava-lasad-a÷oka-dala-÷ayana-sàre | ## {bhavad- iti %%pàñhaþ.} vilasa kuca-kala÷a-tarala-hàre || GG_11.15 || kusuma-caya-racita-÷uci-vàsa-gehe | vilasa kusuma-sukumàra-dehe || GG_11.16 || mçdu-cala-malaya-pavana-surabhi-÷ãte | ## {mçdu-cala-malaya- iti haridàsa-pàñhàntaraþ.} vilasa madana-÷ara-nikara-bhãte || GG_11.17 || ## {kusuma-÷ara iti, madana-rasa iti và %%pàñhàntaraþ.} ## {vilasa rati-valita-lalita-gãte iti haridàsa-pàñhaþ. tatra pàthàntare %%-valita- iti ca. } vitata-bahu-valli-nava-pallava-ghane | vilasa ciram alasa-pãna-jaghane || GG_11.18 || madhu-mudita-madhupa-kula-kalita-ràve | vilasa madana-rasa-sarasa-bhàve || GG_11.19 || ## {rabhasa-rasa- haridàsasya pàñhaþ.} madhuratara-pika-nikara-ninada-mukhare | vilasa da÷ana-ruci-rucira-÷ikhare || GG_11.20 || vihita-padmàvatã-sukha-samàje | kuru muràre maïgala-÷atàni | bhaõati jayadeva-kavi-ràja-ràje || GG_11.21 || * * * * * tvàü cittena ciraü vahann ayam ati÷rànto bhç÷aü tàpitaþ kandarpeõa ca pàtum icchati sudhà-sambàdha-bimbàdharam | asyàïkaü tad alaïkuru kùaõam iha bhrå-kùepa-lakùmã-lava-krãte dàsa ivopasevita-padàmbhoje kutaþ sambhramaþ || GG_11.22 || sà sa-sàdhvasa-sànandaü govinde lola-locanà | si¤jànà ma¤ju-ma¤jãraü pravive÷a nive÷anam || GG_11.23 || ## {pravive÷àbhive÷anam iti haridàsasya pàñhaþ.} || prabandhaþ 22 || %% | ràdhà-vadana-vilokana-vikasita-vividha-vikàra-vibhaïgam | jala-nidhim iva vidhu-maõóala-dar÷ana-taralita-tuïga-taraïgam || GG_11.24 || harim eka-rasaü ciram abhilaùita-vilàsam | sà dadar÷a guru-harùa-va÷aüvada-vadanam anaïga-nivàsaü || [dhru.] hàram amalatara-tàram urasi dadhataü parilambya vidåram | ## {parirabhya iti %%pàñhàntaraþ.} sphuñatara-phena-kadamba-karambitam iva yamunà-jala-påram || GG_11.25 || ÷yàmala-mçdula-kalevara-maõóalam adhigata-gaura-dukålam | nãla-nalinam iva pita-paràga-pañala-bhara-valayita-målam || GG_11.26 || tarala-dçg-a¤cala-calana-manohara-vadana-janita-rati-ràgam | sphuña-kamalodara-khelita-kha¤jana-yugam iva ÷aradi taóàgam || GG_11.27 || vadana-kamala-pari÷ãlana-milita-mihira-sama-kuõóala-÷obham | smita-ruci-rucira-samullasitàdhara-pallava-kçta-rati-lobham || GG_11.28 || ÷a÷i-kiraõa-cchuritodara-jaladhara-sundara-sakusuma-ke÷am | timirodita-vidhu-maõóala-nirmala-malayaja-tilaka-nive÷am || GG_11.29 || vãpula-pulaka-bhara-danturitaü rati-keli-kalàbhir adhãraü | maõi-gaõa-kiraõa-samåha-samujjvala-bhåùaõa-subhaga-÷arãram || GG_11.30 || ÷rã-jayadeva-bhaõita-vibhava-dviguõãkçta-bhåùaõa-bhàram | praõamata hçdi vinidhàya hariü suciraü sukçtodaya-sàram || GG_11.31 || * * * * * atikramyàpàïgaü ÷ravaõa-patha-paryanta-gamana-prayàsenevàkùõos taralatara-tàraü gamitayoþ | ## {patitayoþ iti haridàsa-dàsasya pàñhaþ.} idànãü ràdhàyàþ priyatama-samàloka-samaye papàta svedàmbu-prasara iva harùà÷ru-nikaraþ || GG_11.32 || ## {samàyàta- iti %%pàñhaþ.} bhajantyàs talpàntaü kçta-kapaña-kaõóåti-pihita-smitaü yàte gehàd bahir avahitàlã-parijane | priyàsyaü pa÷yantyàþ smara-parava÷àkåta-subhagaü salajjà lajjàpi vyagamad iva dåraü mçga-dç÷aþ || GG_11.33 || sànandaü nanda-sånur di÷atu mitaparaü saümadaü manda-mandaü ràdhàm àdhàya bàhvor vivaram anu dróhaü pãóayan prãti-yogàt | ## {haridàsa-dàsa-saüskaraõe ayaü ÷loko nàsti.} tuïgau tasyà urojàv atanu-varatanor nirgatau mà sma bhåtàü pçùñhaü nirbhidya tasmàd bahir iti valita-grãvam àlokayan vaþ || GG_11.34 || jaya-÷rã-vinyastair mahita iva mandàra-kusumaiþ svayaü sindåreõa dvipa-raõa-mudà mudrita iva | bhujàpãóa-krãóà-hata-kuvalayàpãóa-kariõaþ prakãrõàsçg-bindur jayati bhuja-daõóo murajitaþ || GG_11.35 || saundaryaika-nidher anaïga-lalanà-làvaõya-lãlà-juùo ràdhàyà hçdi palvale manasija-krãóaika-raïga-sthale | ## {haridàsa-dàsa-saüskaraõe ayaü ÷loko nàsti.} ramyoroja-saroja-khelana-rasitvàd àtmanaþ khyàpayan dhyàtur mànasa-ràja-haüsa-nibhatàü deyàn mukundo mudam || GG_11.36 || (12) dvàda÷aþ sargaþ suprãta-pãtàmbaraþ gatavati sakhã-vçnde'manda-trapà-bhara-nirbhara-smara-parava÷àkåta-sphãta-smita-snapitàdharam | sarasa-manasaü dçùñvà ràdhàü muhur nava-pallava-prasava-÷ayane nikùiptàkùãm uvàca hariþ priyàm || GG_12.1 || || prabandhaþ 23 || %% | ki÷alaya-÷ayana-tale kuru kàmini caraõa-nalina-vinive÷am | tava pada-pallava-vairi-paràbhavam idam anubhavatu suve÷aü || GG_12.2 || kùaõam adhunà nàràyaõam anugatam anusara ràdhike || dhruva || kara-kamalena karomi caraõam aham àgamitàsi vidåram | kùaõam upakuru ÷ayanopari màm iva nåpuram anugati-÷åram || GG_12.3 || vadana-sudhà-nidhi-galitam amçtam iva racaya vacanam anukålam | viraham ivàpanayàmi payodhara-rodhakam urasi dukålaü || GG_12.4 || priya-parirambhaõa-rabhasa-valitam iva pulakitam atiduravàpam | mad-urasi kuca-kala÷aü vinive÷aya ÷oùaya manasija-tàpam || GG_12.5 || adhara-sudhà-rasam upanaya bhàmini jãvaya mçtam iva dàsam | tvayi vinihita-manasaü virahànala-dagdha-vapuùam avilàsam || GG_12.6 || ÷a÷i-mukhi mukharaya maõi-ra÷anà-guõam anuguõa-kaõñha-ninàdam | ÷ruti-yugale pika-ruta-vikale mama ÷amaya ciràd avasàdam || GG_12.7 || màm ativiphala-ruùà vikalã-kçtam avalokitum adhunedam | lajjitam iva nayanaü tava viramati visçja vçthà rati-khedam || GG_12.8 || ## {sçjasi iti %%pàñhaþ.} ## %<{mãlitaü lajjitam iva nayanaü tava virama visçja rati-khedam>% iti tu haridàsa-dàsasya pàñhaþ.} ÷rã-jayadeva-bhaõitam idam anupada-nigadita-madhuripu-modam | janayatu rasika-janeùu manorama-rati-rasa-bhàva-vinodam || GG_12.9 || * * * * * pratyåhaþ pulakàïkureõa nivióa-le÷a-nimeùeõa ca krãóàkåta-vilokite'dhara-sudhà-pàne kathà-kelibhiþ | ## {narmabhiþ iti haridàsa-dàsa-pàñhaþ.} ànandàdhigamena manmatha-kalà-yuddhe'pi yasminn abhåd udbhåtaþ sa tayor babhåva suratàrambhaþ priyambhàvukaþ || GG_12.10 || dorbhyàü saüyamitaþ payodhara-bhareõàpãóitaþ pàõijair àviddho da÷anaiþ kùatàdhara-puñaþ ÷roõã-tañenàhataþ | hastenànamitaþ kace'dhara-madhu-syandena saümohitaþ kàntaþ kàm api tçptim àpa tad aho kàmasya vàmà gatiþ || GG_12.11 || màràïke rati-keli-saïkula-raõàrambhe tayà sàhasa-pràyaü kànta-jayàya kiücid upari pràrambhi yat-sambhramàt | ## {vàmàïge iti %%pàñhaþ. } niùpandà jaghana-sthalã ÷ithilità dor-vallir utkampitaü vakùo mãlitam akùi pauruùa-rasaþ strãõàü kutaþ sidhyati || GG_12.12 || tasyàþ pàñala-pàõijàïkitam uro nidrà-kaùàye dç÷au nirdhautàdhara-÷onimà vilulita-srasta-srajo mårdha-jaþ | ## {nirdhauto'dhara iti haridàsaþ.} ## {vilulitàþ iti haridàsaþ.} kà¤cã-dàma dara-÷lathà¤calam iti pràtar nikhàtair dç÷or ebhiþ kàma-÷arais tad adbhutam abhåt patyur manaþ kãlitaü || GG_12.13 || vyàlolaþ ke÷a-pà÷as taralitam alakaiþ sveda-mokùau kapolau kliùñà bimbàdhara-÷rãþ kuca-kala÷a-rucà hàrità hàra-yaùñiþ | ## {vyàko÷a iti %%pàñhaþ.} ## {lolau iti haridàsaþ.} ## {daùñà iti ca.} kà¤cã-kàntir hatà÷à stana-jaghana-padaü pàõinàcchàdya sadyaþ pa÷yantã satrapà sà tad api vilulità mugdha-kantir dhinoti || GG_12.14 || ## {kà¤cã kà¤cid gatà÷àü iti haridàsaþ.} ## {satrapaü màü iti haridàsaþ.} ## {vilulita-srag-dhareyaü iti haridàsaþ.} ãùan-mãlita-dçùñi mugdha-vilasat-÷ãtkàra-dhàrà-va÷àd avyaktàkula-keli-kàku-vikasad-dantàü÷u-dhautàdharam | ## {mãlad-dçùñi milat-kapola-pulakaü iti haridàsa-dàsa-pàñhaþ.} ÷ànta-stabdha-payodharaü bhç÷a-pariùvaïgàt kuraïgã-dç÷o harùotkarùa-vimukta-niþsaha-tanor dhanyo dhayaty ànanaü || GG_12.15 || ## {÷yàmottuïga-payodharopari pariùvaïgã iti haridàsa-dàsa-pàñhaþ.} atha sahasà suprãtaü suratànte sà nitànta-khinnàïgi | ## {iti sahasà nigadantaü iti haridàsa-dhçta-pàñhàntaraþ.} ràdhà jagàda sàdaram idam ànandena govindam || GG_12.16 || || prabandhaþ 24 || %% | kuru yadu-nandana candana-÷i÷iratareõa kareõa payodhare | mçga-mada-patrakam atra mano-bhava-maïgala-kala÷a-sahodare || GG_12.17 || nijagàda sà yadu-nandane krãóati hçdaya-nandane ||dhruva|||| ali-kula-ga¤janam a¤janakaü rati-nàyaka-sàyaka-mocane | ## {ga¤jana-sa¤janakaü iti haridàsasya pàñhaþ.} tvad-adhara-cumbana-lambita-kajjalam ujjvalaya priya locane || GG_12.18 || nayana-kuraïga-taraïga-vikasa-niràsa-kare ÷ruti-maõóale | manasija-pà÷a-vilàsa-dhare ÷ubha-ve÷a nive÷aya kuõóale || GG_12.19 || bhramara-cayaü racayantam upari ruciraü suciraü mama sammukhe | jita-kamale vimale parikarmaya narma-janakam alakaü mukhe || GG_12.20 || mçga-mada-rasa-valitaü lalitaü kuru tilakam alika-rajani-kare | vihita-kalaïka-kalaü kamalànana vi÷ramita-÷rama-sãkare || GG_12.21 || mama rucire cikure kuru mànada manasija-dhvaja-càmare | rati-galite lalite kusumàni ÷ikhaõói-÷ikhaõóaka-óàmare || GG_12.22 || sarasa-ghane jaghane mama ÷ambara-dàraõa-vàraõa-kandare | maõi-ra÷anà-vasanàbharaõàni ÷ubhà÷aya vàsaya sundare || GG_12.23 || ÷rã-jayadeva-vacasi rucire sadayaü hçdayaü kuru maõóane | hari-caraõa-smaraõàmçta-nirmita-kali-kaluùa-jvara-khaõóane || GG_12.24 || * * * * * racaya kucayo÷ citraü patraü kuruùva kapolayor ghañaya jaghane kà¤cãü mugdha-srajà kavarã-bharaü | ## {patraü citraü iti haridàsaþ.} ## {kà¤cãm a¤ca srajà iti haridàsaþ.} kalaya valaya-÷reõãü pàõau pade maõi-nåpuràv iti nigaditaþ prãtaþ pitàmbaro'pi tathàkarot || GG_12.25 || paryaïkã-kçta-nàga-nàyaka-phaõà-÷reõã-maõãnàü gaõe saïkrànta-pratibimba-saüvalanayà bibhrad-vibhu-prakriyàm | pàdàmbho-ruha-dhàri-vàridhi-sutàm akùõàü didçkùuþ ÷ataiþ kàya-vyåham iva-carann apacitau bhåyo hariþ pàtu vaþ || GG_12.26 || ## {upacitã-bhåto iti haridàsaþ.} tvàm apràpya mayi svayaüvara-paràü kùãroda-tãrodare ÷aïke sundari kàlakåñam apiban måóho mçóànã-patiþ | itthaü pårva-kathàbhir anya-manasà vikùipya vakùo'¤calaü ràdhàyàþ stana-korakopari-milan-netro hariþ pàtu vaþ || GG_12.27 || ## {padmàyàþ iti haridàsaþ.} yad gàndharva-kalàsu kau÷alam anudhyànaü ca yad vaiùõavaü yac chçïgàra-viveka-tattva-racanà-kàvyeùu lãlàyitam | tat sarvaü jayadeva-paõóita-kaveþ kçùõaika-tànàtmanaþ sànandàþ pari÷odhayantu sudhiyaþ ÷rã-gãta-govindataþ || GG_12.28 || ## {This verse appears as number 26 in the Haridàsa edition.} sàdhånàü svata eva saümatir iha syàd eva bhaktyàrthinàm àlocya grathana-÷ramaü ca vidusàm asmin bhaved àdaraþ | ye kecit para-kçty-upa÷ruti-paràs tàn arthaye mat-kçtiü bhåyo vãkùya vadanto avadyam iha cet sà vàsanà sthàsyati || GG_12.29 || ÷rã-bhojadeva-prabhavasya ràmàdevã-suta-÷rã-jayadevakasya | parà÷aràdi-priya-varga-kaõñhe ÷rã-gãta-govinda-kavitvam astu || GG_12.30 || ## {bandhu iti ha-pàñhaþ.} ## {This verse is the last in some editions. } sàdhvã màdhvãka cintà na bhavati bhavataþ ÷arkare karka÷àsi dràkùe drakùyanti ke tvàm amçta mçtam asi kùãra nãraü rasaste | màkanda kranda kàntàdhara dhara na tulàü gaccha yacchanti bhàvaü yàvac chçïgàra-sàraü ÷ubham iva jayadevasya vaidagdhya-vàcaþ || GG_12.31 || ## {This verse is not found in Narayana Maharaja's edition of Gãta-govinda, even though there is a Bàla-bodhinã ñãkà for it.} itthaü keli-tatir vihçtya yamunà-kåle samaü ràdhayà tad-romàvali-mauktikàvali-yuge veõã-bhramaü bibhrati | tatràhlàdi-kuca-prayàga-phalayor lipsàvator hastayor vyàpàràþ puruùottamasya dadatu sphãtàü mudaü sampadaü || GG_12.32 || ## {This verse does not seem to be in those editions that follow Bàla-bodhinã. It's in the Kulkarni and Nirnaya-sàgara editions.} iti ÷rã-jayadeva kçtau ÷rã-÷rã-gãta-govinda-mahà-kàvye suprãta-pãtàmbaro nàma dvàda÷a sargaþ samàptam idaü kàvyam