Jayadeva: Gitagovinda-kavya (in pausa) Based on the edition by Barbara Stoler-Miller (New York 1977), with occasional amendments. Input by Jakub Cejka NOTICE: This electronic text, including word separation, compound division and sandhi analysis was originally prepared in 1998 by Jakub Cejka for his unpublished dissertation, and afterwards provided to the Pandanus project, where it received its final format. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ TEXT IN PAUSA GG_1.1-1 मेघैः मेदुरम् अम्बरम् वन-भुवः श्यामाः तमाल-द्रुमैः GG_1.1-2 नक्तम् भीरुः अयम् त्वम् एव तत् इमम् राधे गृहम् प्रापय । GG_1.1-3 इत्थम् नन्द-निदेशतः चलितयोः प्रति-अध्व-कुञ्ज-द्रुमम् GG_1.1-4 राधा-माधवयोः जयन्ति यमुना-कूले रहः-केलयः ॥ GG_1.2-1 वाक्-देवता-चरित-चित्रित-चित्त-सद्मा GG_1.2-2 पद्मावती-चरण-चारण-चक्रवर्ती GG_1.2-3 श्री-वासुदेव-रति-केलि-कथा-समेतम् GG_1.2-4 एतम् करोति जयदेव-कविः प्रबन्धम् ॥ GG_1.3-1 वाचः पल्लवयति उमापतिधरः संदर्भ-शुद्धिम् गिराम् GG_1.3-2 जानीते जयदेवः एव शरणः श्लाघ्यः दुरूह-द्रुते । GG_1.3-3 शृङ्गार-उत्तर-सत्-प्रमेय-रचनैः आचार्यगोवर्धन- GG_1.3-4 स्पर्धी कः अपि न विश्रुतः श्रुतिधरः धोयी कवि-क्ष्मापतिः ॥ GG_1.4-1 यदि हरि-स्मरणे सरसम् मनः GG_1.4-2 यदि विलास-कलासु कुतूहलम् । GG_1.4-3 मधुर-कोमल-कान्त-पद-आवलीम् GG_1.4-4 शृणु तदा जयदेव-सरस्वतीम् ॥ GG_1.5-1 प्रलय-पयोधि-जले धृतवान् असि वेदम्/ GG_1.5-2 विहित-वहित्र-चरित्रम् अखेदम् ॥ GG_1.5-3 केशव धृत-मीन-शरीर GG_1.5-4 जय जगदीश हरे ॥ GG_1.6-1 क्षितिः अतिविपुलतरे तव तिष्ठति पृष्ठे । GG_1.6-2 धरणि-धरण-किण-चक्र-गरिष्ठे ॥ GG_1.6-3 केशव धृत-कच्छप-रूप GG_1.6-4 जय जगदीश हरे ॥ GG_1.7-1 वसति दशन-शिखरे धरणी तव लग्ना । GG_1.7-2 शशिनि कलङ्क-कला इव निमग्ना ॥ GG_1.7-3 केशव धृत-शूकर-रूप GG_1.7-4 जय जगदीश हरे ॥ GG_1.8-1 तव कर-कमल-वरे नखम् अद्भुत-शृङ्गम् । GG_1.8-2 दलित-हिरण्यकशिपु-तनु-भृङ्गम् ॥ GG_1.8-3 केशव धृत-नरहरि-रूप GG_1.8-4 जय जगदीश हरे ॥ GG_1.9-1 छलयसि विक्रमणे बलिम् अद्भुत-वामन । GG_1.9-2 पद-नख-नीर-जनित-जन-पावन ॥ GG_1.9-3 केशव धृत-वामन-रूप GG_1.9-4 जय जगदीश हरे ॥ GG_1.10-1 क्षत्रिय-रुधिर-मये जगत् अपगत-पापम् । GG_1.10-2 स्नपयसि पयसि शमित-भव-तापम् ॥ GG_1.10-3 केशव धृत-भृगुपति-रूप GG_1.10-4 जय जगदीश हरे ॥ GG_1.11-1 वितरसि दिक्षु रणे दिक्पति-कमनीयम् । GG_1.11-2 दशमुख-मौलि-बलिम् रमणीयम् ॥ GG_1.11-3 केशव धृत-राम-शरीर GG_1.11-4 जय जगदीश हरे ॥ GG_1.12-1 वहसि वपुषि विशदे वसनम् जलद-आभम् । GG_1.12-2 हल-हति-भीति-मिलित-यमुना-आभम् ॥ GG_1.12-3 केशव धृत-हलधर-रूप GG_1.12-4 जय जगदीश हरे ॥ GG_1.13-1 निन्दसि यज्ञ-विधेः अहह श्रुति-जातम् । GG_1.13-2 सदय-हृदय दर्शित-पशु-घातम् ॥ GG_1.13-3 केशव धृत-बुद्ध-शरीर GG_1.13-4 जय जगदीश हरे ॥ GG_1.14-1 म्लेच्छ-निवह-निधने कलयसि करवालम् । GG_1.14-2 धूम-केतुम् इव किम् अपि करालम् ॥ GG_1.14-3 केशव धृत-कल्कि-शरीर GG_1.14-4 जय जगदीश हरे ॥ GG_1.15-1 श्रीजयदेव-कवेः इदम् उदितम् उदारम् । GG_1.15-2 शृणु सुखदम् शुभदम् भव-सारम् ॥ GG_1.15-3 केशव धृत-दश-विध-रूप GG_1.15-4 जय जगदीश हरे ॥ GG_1.16-1 वेदान् उद्धरते जगत् निवहते भूगोलम् उद्बिभ्रते GG_1.16-2 दैत्यम् दारयते बलिम् छलयते क्षत्र-क्षयम् कुर्वते । GG_1.16-3 पौलस्त्यम् जयते हलम् कलयते कारुण्यम् आतन्वते GG_1.16-4 म्लेच्छान् मूर्च्छयते दश-आकृति-कृते कृष्णाय तुभ्यम् नमः ॥ GG_1.17-1 श्रित-कमला-कुच-मण्डल धृत-कुण्डल ए । GG_1.17-2 कलित-ललित-वन-माल जय जयदेव हरे ॥ GG_1.18-1 दिन-मणि-मण्डल-मण्डन भव-खण्डन ए । GG_1.18-2 मुनि-जन-मानस-हंस जय जयदेव हरे ॥ GG_1.19-1 कालिय-विष-धर-गञ्जन जन-रञ्जन ए । GG_1.19-2 यदु-कुल-नलिन-दिनेश जय जयदेव हरे ॥ GG_1.20-1 मधु-मुर-नरक-विनाशन गरुड-आसन ए । GG_1.20-2 सुर-कुल-केलि-निदान जय जयदेव हरे ॥ GG_1.21-1 अमल-कमल-दल-लोचन भव-मोचन ए । GG_1.21-2 त्रिभुवन-भवन-निधान जय जयदेव हरे ॥ GG_1.22-1 जनक-सुता-कृत-भूषण जित-दूषण ए । GG_1.22-2 समर-शमित-दशकण्ठ जय जयदेव हरे ॥ GG_1.23-1 अभिनव-जलधर-सुन्दर धृत-मन्दर ए । GG_1.23-2 श्री-मुख-चन्द्र-चकोर जय जयदेव हरे ॥ GG_1.24-1 श्रीजयदेव-कवेः इदम् कुरुते मुदम् ए । GG_1.24-2 मङ्गलम् उज्ज्वल-गीतम् जय जयदेव हरे ॥ GG_1.25-1 पद्मा-पयोधर-तटी-परिरम्भ-लग्न-काश्मीर-मुद्रितम् GG_1.25-2 उरः मधुसूदनस्य । GG_1.25-3 व्यक्त-अनुरागम् इव खेलत्-अनङ्ग-खेद-स्वेद-अम्बु-पूरम् GG_1.25-4 अनुपूरयतु प्रियम् वः ॥ GG_1.26-1 वसन्ते वासन्ती-कुसुम-सुकुमारैः अवयवैः GG_1.26-2 भ्रमन्तीम् कान्तारे बहु-विहित-कृष्ण-अनुसरणाम् । GG_1.26-3 अमन्दम् कन्दर्प-ज्वर-जनित-चिन्ता-आकुलतया GG_1.26-4 वलत्-बाधाम् राधाम् सरसम् इदम् ऊचे सहचरी ॥ GG_1.27-1 ललित-लवङ्ग-लता-परिशीलन-कोमल-मलय-समीरे । GG_1.27-2 मधुकर-निकर-करम्बित-कोकिल-कूजित-कुञ्ज-कुटीरे ॥ GG_1.27-3 विहरति हरिः इह सरस-वसन्ते GG_1.27-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥ GG_1.28-1 उन्मद-मदन-मनोरथ-पथिक-वधू-जन-जनित-विलापे । GG_1.28-2 अलि-कुल-संकुल-कुसुम-समूह-निराकुल-बकुल-कलापे ॥ GG_1.28-3 विहरति हरिः इह सरस-वसन्ते GG_1.28-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥ GG_1.29-1 मृगमद-सौरभ-रभस-वशंवद-नव-दल-माल-तमाले । GG_1.29-2 युव-जन-हृदय-विदारण-मनसिज-नख-रुचि-किंशुक-जाले ॥ GG_1.29-3 विहरति हरिः इह सरस-वसन्ते GG_1.29-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥ GG_1.30-1 मदन-महीपति-कनक-दण्ड-रुचि-केशर-कुसुम-विकासे । GG_1.30-2 मिलित-शिलीमुख-पाटलि-पटल-कृत-स्मर-तूण-विलासे ॥ GG_1.30-3 विहरति हरिः इह सरस-वसन्ते GG_1.30-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥ GG_1.31-1 विगलित-लज्जित-जगत्-अवलोकन-तरुण-करुण-कृत-हासे । GG_1.31-2 विरहि-निकृन्तन-कुन्त-मुख-आकृति-केतक-दन्तुरित-आशे ॥ GG_1.31-3 विहरति हरिः इह सरस-वसन्ते GG_1.31-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥ GG_1.32-1 माधविका-परिमल-ललिते नवमालिक-जाति-सुगन्धौ । GG_1.32-2 मुनि-मनसाम् अपि मोहन-कारिणि तरुण-अकारण-बन्धौ ॥ GG_1.32-3 विहरति हरिः इह सरस-वसन्ते GG_1.32-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥ GG_1.33-1 स्फुरत्-अतिमुक्त-लता-परिरम्भण-मुकुलित-पुलकित-चूते । GG_1.33-2 वृन्दावन-विपिने परिसर-परिगत-यमुना-जल-पूते ॥ GG_1.33-3 विहरति हरिः इह सरस-वसन्ते GG_1.33-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥ GG_1.34-1 श्रीजयदेव--भणितम् इदम् उदयति हरि-चरण-स्मृति-सारम् । GG_1.34-2 सरस-वसन्त-समय-वन-वर्णनम् अनुगत-मदन-विकारम् ॥ GG_1.34-3 विहरति हरिः इह सरस-वसन्ते GG_1.34-4 नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥ GG_1.35-1 दर-विदलित-मल्ली-वल्लि-चञ्चत्-पराग- GG_1.35-2 प्रकटित-पट-वासैः वासयन् काननानि । GG_1.35-3 इह हि दहति चेतः केतकी-गन्ध-बन्धुः GG_1.35-4 प्रसरत्-असमबाण-प्राणवत्-गन्धवाहः ॥ GG_1.36-1 उन्मीलत्-मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूत-अङ्कुर- GG_1.36-2 क्रीडत्-कोकिल-काकली-कलकलैः उद्गीर्ण-कर्ण-ज्वराः । GG_1.36-3 नीयन्ते पथिकैः कथम् कथम् अपि ध्यान-अवधान-क्षण- GG_1.36-4 प्राप्त-प्राण-समा-समागम-रस-उल्लासैः अमी वासराः ॥ GG_1.37-1 अनेक-नारी-परिरम्भ-सम्भ्रम-स्फुरत्-मनोहारि-विलास-लालसम् । GG_1.37-2 मुरारिम् आरात् उपदर्शयन्ती असौ सखी समक्षम् पुनः आह राधिकाम् ॥ GG_1.38-1 चन्दन-चर्चित-नील-कलेवर-पीत-वसन-वनमाली । GG_1.38-2 केलि-चलत्-मणि-कुण्डल-मण्डित-गण्ड-युग-स्मित-शाली ॥ GG_1.38-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥ GG_1.39-1 पीन-पयोधर-भारेण हरिम् परिरभ्य सरागम् । GG_1.39-2 गोप-वधूः अनुगायति काचित् उदञ्चित-पञ्चम-रागम् ॥ GG_1.39-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥ GG_1.40-1 कापि विलास-विलोल-विलोचन-खेलन-जनित-मनोजम् । GG_1.40-2 ध्यायति मुग्ध-वधूः अधिकम् मधु-सूदन-वदन-सरोजम् ॥ GG_1.40-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥ GG_1.41-1 कापि कपोल-तले मिलिता लपितुम् किमपि श्रुति-मूले । GG_1.41-2 चारु चुचुम्ब नितम्बवती दयितम् पुलकैः अनुकूले ॥ GG_1.41-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥ GG_1.42-1 केलि-कला-कुतुकेन च काचित् अमुम् यमुना-जल-कूले । GG_1.42-2 मञ्जुल-वञ्जुल-कुञ्ज-गतम् विचकर्ष करेण दुकूले ॥ GG_1.42-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥ GG_1.43-1 कर-तल-ताल-तरल-वलय-आवलि-कलित-कल-स्वन-वंशे । GG_1.43-2 रास-रसे सह-नृत्य-परा हरिणा युवतिः प्रशशंसे ॥ GG_1.43-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥ GG_1.44-1 श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् । GG_1.44-2 पश्यति सस्मित-चारु-पराम् अपराम् अनुगच्छति वामाम् ॥ GG_1.44-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥ GG_1.45-1 श्रीजयदेव-कवेः इदम् अद्भुत-केशव-केलि-रहस्यम् । GG_1.45-2 वृन्दावन-विपिने ललितम् वितनोतु शुभानि यशस्यम् ॥ GG_1.45-3 हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥ GG_1.46-1 विश्वेषाम् अनुरञ्जनेन जनयन् आनन्दम् इन्दीवर- GG_1.46-2 श्रेणी-श्यामल-कोमलैः उपनयन् अङ्“ऐः अनङ्ग-उत्सवम् । GG_1.46-3 स्वच्छन्दम् व्रज-सुन्दरीभिः अभितः प्रति-अङ्गम् आलिङ्गितः GG_1.46-4 शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धः हरिः क्रीडति ॥ GG_1.47-1 अद्य उत्सङ्ग-वसत्-भुजङ्ग-कवल-क्लेशात् इव ईश-अचलम् GG_1.47-2 प्रालेय-प्लवन-इच्छया अनुसरति श्रीखण्ड-शैल-अनिलः । GG_1.47-3 किम् च स्निग्ध-रसाल-मौलि-मुकुलानि आलोक्य हर्ष-उदयात् GG_1.47-4 उन्मीलन्ति कुहूः कुहूः इति कल-उत्तालाः पिकानाम् गिरः ॥ GG_2.1-1 विहरति वने राधा साधारण-प्रणये हरौ GG_2.1-2 विगलित-निज-उत्कर्षात् ईर्ष्या-वशेन गता अन्यतः । GG_2.1-3 क्वचित् अपि लता-कुञ्जे गुञ्जत्-मधुव्रत-मण्डली- GG_2.1-4 मुखर-शिखरे लीना दीना अपि उवाच रहः सखीम् ॥ GG_2.2-1 संचरत्-अधर-सुधा-मधुर-ध्वनि-मुखरित-मोहन-वंशम् । GG_2.2-2 चलित-दृक्-अञ्चल-चञ्चल-मौलि-कपोल-विलोल-वतंसम् ॥ GG_2.2-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥ GG_2.3-1 चन्द्रक-चारु-मयूर-शिखण्डक-मण्डल-वलयित-केशम् । GG_2.3-2 प्रचुर-पुरन्दर-धनुः-अनुरञ्जित-मेदुर-मुदिर-सुवेशम् ॥ GG_2.3-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥ GG_2.4-1 गोप-कदम्ब-नितम्बवती-मुख-चुम्बन-लम्भित-लोभम् । GG_2.4-2 बन्धुजीव-मधुर-अधर-पल्लवम् उल्लसित-स्मित-शोभम् ॥ GG_2.4-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥ GG_2.5-1 विपुल-पुलक-भुज-पल्लव-वलयित-बल्लव-युवति-सहस्रम् । GG_2.5-2 कर-चरण-उरसि मणि-गण-भूषण-किरण-विभिन्न-तमिस्रम् ॥ GG_2.5-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥ GG_2.6-1 जलद-पटल-वलत्-इन्दु-विनिन्दक-चन्दन-तिलक-ललाटम् । GG_2.6-2 पीन-घन-स्तन-मण्डल-मर्दन-निर्दय-हृदय-कपाटम् ॥ GG_2.6-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥ GG_2.7-1 मणि-मय-मकर-मनोहर-कुण्डल-मण्डित-गण्डम् उदारम् । GG_2.7-2 पीत-वसनम् अनुगत-मुनि-मनुज-सुर-असुर-वर-परिवारम् ॥ GG_2.7-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥ GG_2.8-1 विशद-कदम्ब-तले मिलितम् कलि-कलुष-भयं शमयन्तम् । GG_2.8-2 माम् अपि किमपि तरङ्गत्-अनङ्ग-दृशा मनसा रमयन्तम् ॥ GG_2.8-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥ GG_2.9-1 श्रीजयदेव-भणितम् अतिसुन्दर-मोहन-मधुरिपु-रूपम् । GG_2.9-2 हरि-चरण-स्मरणम् प्रति संप्रति पुण्यवताम् अनुरूपम् ॥ GG_2.9-3 रासे हरिम् इह विहित-विलासम् स्मरति मनः मम कृत-परिहासम् ॥ GG_2.10-1 गणयति गुण-ग्रामम् भामम् भ्रमात् अपि न ईहते GG_2.10-2 वहति च परीतोषम् दोषम् विमुञ्चति दूरतः । GG_2.10-3 युवतिषु वलत्-तृष्णे कृष्णे विहारिणि माम् विना GG_2.10-4 पुनः अपि मनः वामम् कामम् करोति करोमि किम् ॥ GG_2.11-1 निभृत-निकुञ्ज-गृहम् गतया निशि रहसि निलीय वसन्तम् । GG_2.11-2 चकित-विलोकित-सकल-दिशा रति-रभस-रसेन हसन्तम् ॥ GG_2.11-3 सखि हे केशिमथनम् उदारम् GG_2.11-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥ GG_2.12-1 प्रथम-समागम-लज्जितया पटु-चाटु-शतैः अनुकूलम् । GG_2.12-2 मृदु-मधुर-स्मित-भाषितया शिथिली-कृत-जघन-दुकूलम् ॥ GG_2.12-3 सखि हे केशिमथनम् उदारम् GG_2.12-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥ GG_2.13-1 किसलय-शयन-निवेशितया चिरम् उरसि मम एव शयानम् । GG_2.13-2 कृत-परिरम्भण-चुम्बनया परिरभ्य कृत-अधर-पानम् ॥ GG_2.13-3 सखि हे केशिमथनम् उदारम् GG_2.13-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥ GG_2.14-1 अलस-निमीलित-लोचनया पुलक-आवलि-ललित-कपोलम् । GG_2.14-2 श्रम-जल-सकल-कलेवरया वर-मदन-मदात् अतिलोलम् ॥ GG_2.14-3 सखि हे केशिमथनम् उदारम् GG_2.14-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥ GG_2.15-1 कोकिल-कल-रव-कूजितया जित-मनसिज-तन्त्र-विचारम् । GG_2.15-2 श्लथ-कुसुम-आकुल-कुन्तलया नख-लिखित-घन-स्तन-भारम् ॥ GG_2.15-3 सखि हे केशिमथनम् उदारम् GG_2.15-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥ GG_2.16-1 चरण-रणित-मणि-नूपुरया परिपूरित-सुरत-वितानम् । GG_2.16-2 मुखर-विशृङ्खल-मेखलया स-कचग्रह-चुम्बन-दानम् ॥ GG_2.16-3 सखि हे केशिमथनम् उदारम् GG_2.16-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥ GG_2.17-1 रति-सुख-समय-रस-आलसया दर-मुकुलित-नयन-सरोजम् । GG_2.17-2 निःसह-निपतित-तनु-लतया मधुसूदनम् उदित-मनोजम् ॥ GG_2.17-3 सखि हे केशिमथनम् उदारम् GG_2.17-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥ GG_2.18-1 श्रीजयदेव-भणितम् इदम् अतिशय-मधुरिपु-निधुवन-शीलम् । GG_2.18-2 सुखम् उत्कण्ठित-गोप-वधू-कथितम् वितनोतु सलीलम् ॥ GG_2.18-3 सखि हे केशिमथनम् उदारम् GG_2.18-4 रमय मया सह मदन-मनोरथ-भावितया सविकारम् ॥ GG_2.19-1 हस्त-स्रस्त-विलास-वंशम् अनृजु-भ्रू-वल्लिमत् बल्लवी- GG_2.19-2 वृन्द-उत्सारि-दृक्-अन्त-वीक्षितम् अतिस्वेद-आर्द्र-गण्ड-स्थलम् । GG_2.19-3 माम् उद्वीक्ष्य विलक्षितम् स्मित-सुधा-मुग्ध-आननम् कानने GG_2.19-4 गोविन्दम् व्रज-सुन्दरी-गण-वृतम् पश्यामि हृष्यामि च ॥ GG_2.20-1 दुरालोक-स्तोक-स्तबक-नवक-अशोक-लतिका- GG_2.20-2 विकासः कासार-उपवन-pavanaþ'pi व्यथयति । GG_2.20-3 अपि भ्राम्यत्-भृङ्गी-रणित-रमणीया न मुकुल- GG_2.20-4 प्रसूतिः चूतानाम् सखि शिखरिणी इयम् सुखयति ॥ GG_3.1-1 कंसारिः अपि संसार-वासना-बन्ध-शृङ्खलाम् । GG_3.1-2 राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः ॥ GG_3.2-1 इतः ततः ताम् अनुसृत्य राधिकाम् अनङ्ग-बाण-व्रण-खिन्न-मानसः । GG_3.2-2 कृत-आनुतापः स कलिन्द-नन्दिनी-तट-अन्त-कुञ्जे विषसाद माधवः ॥ GG_3.3-1 माम् इयम् चलिता विलोक्य वृतम् वधू-निचयेन । GG_3.3-2 स-अपराधतया माम् अपि न वारित-अतिभयेन ॥ GG_3.3-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥ GG_3.4-1 किम् करिष्यति किम् वदिष्यति सा चिरम् विरहेण । GG_3.4-2 किम् धनेन जनेन किम् मम जीवितेन गृहेण ॥ GG_3.4-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥ GG_3.5-1 चिन्तयामि तत्-आननम् कुटिल-भ्रु कोप-भरेण । GG_3.5-2 शोण-पद्मम् इव उपरि भ्रमता आकुलम् भ्रमरेण ॥ GG_3.5-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥ GG_3.6-1 ताम् अहम् हृदि संगताम् अनिशम् भृशम् रमयामि । GG_3.6-2 किम् वने अनुसरामि ताम् इह किम् वृथा विलपामि ॥ GG_3.6-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥ GG_3.7-1 तन्वि खिन्नम् असूयया हृदयम् तव आकलयामि । GG_3.7-2 तत् न वेद्मि कुतः गता असि न तेन ते अनुनयामि ॥ GG_3.7-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥ GG_3.8-1 दृश्यसे पुरतः गत-आगतम् एव मे विदधासि । GG_3.8-2 किम् पुरा इव ससंभ्रमं परिरम्भणम् न ददासि ॥ GG_3.8-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥ GG_3.9-1 क्षम्यताम् अपरम् कदापि तव ईदृशम् न करोमि । GG_3.9-2 देहि सुन्दरि दर्शनम् मम मन्मथेन दुनोमि ॥ GG_3.9-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥ GG_3.10-1 वर्णितम् जयदेवकेन हरेः इदम् प्रवणेन । GG_3.10-2 किन्दुबिल्व-समुद्र-सम्भव-रोहिणी-रमणेन ॥ GG_3.10-3 हरिहरि हत-आदरतया गता सा कुपिता इव ॥ GG_3.11-1 हृदि बिस-लता-हारः न अयम् भुजङ्गम-नायकः GG_3.11-2 कुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः । GG_3.11-3 मलयज-रजः न इदम् भस्म प्रिहार-हिते मयि GG_3.11-4 प्रहर न हर-भ्रान्त्या अनङ्ग क्रुधा किम् उ धावसि ॥ GG_3.12-1 पाणौ मा कुरु चूत-सायकम् अमुम् मा चापम् आरोपय GG_3.12-2 क्रीडा-निर्जित-विश्व मूर्च्छित-जन-आघातेन किम् पौरुषम् । GG_3.12-3 तस्याः एव मृगी-दृशः मनसिज-प्रेङ्खत्-कटाक्ष-आशुग- GG_3.12-4 श्रेणी-जर्जरितम् मनाक् अपि मनः न अद्य अपि संधुक्षते ॥ GG_3.13-1 भ्रू-चापे निहितः कटाक्ष-विशिखः निर्मातु मर्म-व्यथाम् GG_3.13-2 श्याम-आत्मा कुटिलः करोतु कबरी-भारः अपि मार-उद्यमम् । GG_3.13-3 मोहम् तावत् अयम् च तन्वि तनुताम् बिम्ब-अधरः रागवान् GG_3.13-4 सत्-वृत्त-स्तन-मण्डलः तव कथम् प्राणैः मम क्रीडति ॥ GG_3.14-1 तानि स्पर्श-सुखानि ते च तरलाः स्निग्धाः दृशोः विभ्रमाः GG_3.14-2 तत्-वक्त्र-अम्बुज-सौरभम् सः च सुधा-स्यन्दी गिराम् वक्रिमा । GG_3.14-3 सा बिम्ब-अधर-माधुरी इति विषय-आसङ्गे अपि चेत् मानसम् GG_3.14-4 तस्याम् लग्न-समाधि हन्त विरह-व्याधिः कथम् वर्धते ॥ GG_3.15-1 भ्रू-पल्लवम् धनुः अपाङ्ग-तरङ्गितानि GG_3.15-2 बाणाः गुणः श्रवण-पालिः इति स्मरेण । GG_3.15-3 तस्याम् अनङ्ग-जय-जङ्गम-देवतायाम् GG_3.15-4 अस्त्राणि निर्जित-जगन्ति किम् अर्पितानि ॥ GG_4.1-1 यमुना-तीर-वानीर-निकुञ्जे मन्दम्-आस्थितम् । GG_4.1-2 प्राह प्रेम-भर-उद्भ्रान्तम् माधवम् राधिका-सखी ॥ GG_4.2-1 निन्दति चन्दनम् इन्दुकरणम् अनु विन्दति खेदम् अधीरम् । GG_4.2-2 व्याल-निलय-मिलनेन गरलम् इव कलयति मलय-समीरम् ॥ GG_4.2-3 सा विरहे तव दीना GG_4.2-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥ GG_4.3-1 अविरल-निपतित-मदन-शरात् इव भवत्-अवनाय विशालम् । GG_4.3-2 स्व-हृदय-मर्मणि वर्म करोति सजल-नलिनी-दल-जालम् ॥ GG_4.3-3 सा विरहे तव दीना GG_4.3-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥ GG_4.4-1 कुसुम-विशिख-शर-तल्पम् अनल्प-विलास-कला-कमनीयम् । GG_4.4-2 व्रतम् इव तव परिरम्भ-सुखाय करोति कुसुम-शयनीयम् ॥ GG_4.4-3 सा विरहे तव दीना GG_4.4-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥ GG_4.5-1 वहति च गलित-विलोचन-जल-भरम् आनन-कमलम् उदारम् । GG_4.5-2 विधुम् इव विकट-विधुन्तुद-दन्त-दलन-गलित-अमृत-धारम् ॥ GG_4.5-3 सा विरहे तव दीना GG_4.5-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥ GG_4.6-1 विलिखति रहसि कुरङ्ग-मदेन भवन्तम् असमशर-भूतम् । GG_4.6-2 प्रणमति मकरम् अधः विनिधाय करे च शरम् नव-चूतम् ॥ GG_4.6-3 सा विरहे तव दीना GG_4.6-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥ GG_4.7-1 प्रति-पदम् इदम् अपि निगदति माधव तव चरणे पतिता अहम् । GG_4.7-2 त्वयि विमुखे मयि सपदि सुधा-निधिः अपि तनुते तनु-दाहम् ॥ GG_4.7-3 सा विरहे तव दीना GG_4.7-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥ GG_4.8-1 ध्यान-लयेन पुरः परिकल्प्य भवन्तम् अतीव दुरापम् । GG_4.8-2 विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ GG_4.8-3 सा विरहे तव दीना GG_4.8-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥ GG_4.9-1 श्रीजयदेव-भणितम् इदम् अधिकम् यदि मनसा नटनीयम् । GG_4.9-2 हरि-विरह-आकुल-बल्लव-युवति-सखी-वचनम् पठनीयम् ॥ GG_4.9-3 सा विरहे तव दीना GG_4.9-4 माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥ GG_4.10-1 आवासः विपिनायते प्रिय-सखी-माला अपि जालायते GG_4.10-2 तापः अपि श्वसितेन दाव-दहन-ज्वाला-कलापायते । GG_4.10-3 सा अपि त्वत्-विरहेण हन्त हरिणीरूपायते हा कथम् GG_4.10-4 कन्दर्पः अपि यमायते विरचयन् शार्दूल-विक्रीडितम् ॥ GG_4.11-1 स्तन-विनिहितम् अपि हारम् उदारम् । GG_4.11-2 सा मनुते कृश-तनुः अतिभारम् ॥ GG_4.11-3 राधिका विरहे तव केशव ॥ GG_4.12-1 सरस-मसृणम् अपि मलयज-पङ्कम् । GG_4.12-2 पश्यति विषम् इव वपुषि सशङ्कम् ॥ GG_4.12-3 राधिका विरहे तव केशव ॥ GG_4.13-1 श्वसित-पवनम् अनुपम-परिणाहम् । GG_4.13-2 मदन-दहनम् इव वहति सदाहम् ॥ GG_4.13-3 राधिका विरहे तव केशव ॥ GG_4.14-1 दिशि दिशि किरति सजल-कण-जालम् । GG_4.14-2 नयन-नलिनम् इव विगलित-नालम् ॥ GG_4.14-3 राधिका विरहे तव केशव ॥ GG_4.15-1 नयन-विषयम् अपि किसलय-तल्पम् । GG_4.15-2 कलयति विहित-हुताश-विकल्पम् ॥ GG_4.15-3 राधिका विरहे तव केशव ॥ GG_4.16-1 त्यजति न पाणि-तलेन कपोलम् । GG_4.16-2 बाल-शशिनम् इव सायम् अलोलम् ॥ GG_4.16-3 राधिका विरहे तव केशव ॥ GG_4.17-1 हरिः इति हरिः इति जपति सकामम् । GG_4.17-2 विरह-विहित-मरणा इव निकामम् ॥ GG_4.17-3 राधिका विरहे तव केशव ॥ GG_4.18-1 श्रीजयदेव-भणितम् इति गीतम् । GG_4.18-2 सुखयतु केशव-पदम् उपनीतम् ॥ GG_4.18-3 राधिका विरहे तव केशव ॥ GG_4.19-1 सा रोमाञ्चति सीत्करोति विलपति उत्कम्पते ताम्यति GG_4.19-2 ध्यायति उद्भ्रमति प्रमीलति पतति उद्याति मूर्च्छति अपि । GG_4.19-3 एतावति अतनु-ज्वरे वर-तनुः जीवेत् न किम् ते रसात् GG_4.19-4 स्वः-वैद्य-प्रतिम प्रसीदसि यदि त्यक्तः अन्यथा न अन्तकः ॥ GG_4.20-1 स्मर-आतुराम् दैवत-वैद्य-हृद्य त्वत्-अङ्ग-सङ्ग-अमृत-मात्र-साध्याम् । GG_4.20-2 विमुक्त-बाधाम् कुरुषे न राधाम् उपेन्द्र वज्रात् अपि दारुणः असि ॥ GG_4.21-1 कन्दर्प-ज्वर-संज्वर-आतुर-तनोः आश्चर्यम् अस्याः चिरम् GG_4.21-2 चेतः चन्दन-चन्द्रमः-कमलिनी-चिन्तासु संताम्यति । GG_4.21-3 किंतु क्लान्ति-वशेन शीतल-तनुम् त्वाम् एकम् एव प्रियम् GG_4.21-4 ध्यायन्ती रहसि स्थिता कथम् अपि क्षीणा क्षणम् प्राणिति ॥ GG_4.22-1 क्षणम् अपि विरहः पुरा न सेहे GG_4.22-2 नयन-निमीलन-खिन्नया यया ते । GG_4.22-3 श्वसिति कथम् असौ रसाल-शाखाम् GG_4.22-4 चिर-विरहेण विलोक्य पुष्पित-अग्राम् ॥ GG_5.1-1 अहम् इह निवसामि याहि राधाम् अनुनय मत्-वचनेन च आनयेथाः । GG_5.1-2 इति मधुरिपुणा सखी नियुक्ता स्वयम् इदम् एत्य पुनः जगाद राधाम् ॥ GG_5.2-1 वहति मलय-समीरे मदनम् उपनिधाय । GG_5.2-2 स्फुटति कुसुम-निकरे विरहि-हृदय-दलनाय ॥ GG_5.2-3 तव विरहे वनमाली सखि सीदति ॥ GG_5.3-1 दहति शिशिर-मयूखे मरणम् अनुकरोति । GG_5.3-2 पतति मदन-विशिखे विलपति विकलतरः अति ॥ GG_5.3-3 तव विरहे वनमाली सखि सीदति ॥ GG_5.4-1 ध्वनति मधुप-समूहे श्रवणम् अपिदधाति । GG_5.4-2 मनसि वलित-विरहे निशि निशि रुजम् उपयाति ॥ GG_5.4-3 तव विरहे वनमाली सखि सीदति ॥ GG_5.5-1 वसति विपिन-विताने त्यजति ललित-धाम । GG_5.5-2 लुठति धरणि-शयने बहु विलपति तव नाम ॥ GG_5.5-3 तव विरहे वनमाली सखि सीदति ॥ GG_5.6-1 भणति कवि-जयदेवे विरहि-विलसितेन । GG_5.6-2 मनसि रभस-विभवे हरिः उदयतु सुकृतेन ॥ GG_5.6-3 तव विरहे वनमाली सखि सीदति ॥ GG_5.7-1 पूर्वम् यत्र समम् त्वया रतिपतेः आसादिताः सिद्धयः GG_5.7-2 तस्मिन् एव निकुञ्ज-मन्मथ-महा-तीर्थे पुनः माधवः । GG_5.7-3 ध्यायन् त्वाम् अनिशम् जपन् अपि तव एव आलाप-मन्त्र-आवलीम् GG_5.7-4 भूयः त्वत्-कुच-कुम्भ-निर्भर-परीरम्भ-अमृतम् वाञ्छति ॥ GG_5.8-1 रति-सुख-सारे गतम् अभिसारे मदन-मनोहर-वेशम् । GG_5.8-2 न कुरु नितम्बिनि गमन-विलम्बनम् अनुसर तम् हृदय-ईशम् ॥ GG_5.8-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥ GG_5.9-1 नाम-समेतम् कृत-सङ्केतम् वादयते मृदु-वेणुम् । GG_5.9-2 बहु मनुते ननु ते तनु-संगत-पवन-चलितम् अपि रेणुम् ॥ GG_5.9-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥ GG_5.10-1 पतति पतत्रे विचलति पत्रे शङ्कित-भवत्-उपयानम् । GG_5.10-2 रचयति शयनम् सचकित-नयनम् पश्यति तव पन्थानम् ॥ GG_5.10-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥ GG_5.11-1 मुखरम् अधीरम् त्यज मञ्जीरम् रिपुम् इव केलि-सुलोलम् । GG_5.11-2 चल सखि कुञ्जम् सतिमिर-पुञ्जम् शीलय नील-निचोलम् ॥ GG_5.11-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥ GG_5.12-1 उरसि मुरारेः उपहित-हारे घने इव तरल-बलाके । GG_5.12-2 तडित् इव पीते रति-विपरीते राजसि सुकृत-विपाके ॥ GG_5.12-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥ GG_5.13-1 विगलित-वसनम् परिहृत-रसनम् घटय जघनम् अपिधानम् । GG_5.13-2 किसलय-शयने पङ्कज-नयने निधिम् इव हर्ष-निदानम् ॥ GG_5.13-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥ GG_5.14-1 हरिः अभिमानी रजनिः इदानीम् इयम् अपि याति विरामम् । GG_5.14-2 कुरु मम वचनम् सत्वर-रचनम् पूरय मधुरिपु-कामम् ॥ GG_5.14-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥ GG_5.15-1 श्रीजयदेवे कृत-हरि-सेवे भणति परम-रमणीयम् । GG_5.15-2 प्रमुदित-हृदयम् हरिम् अतिसदयम् नमत सुकृत-कमनीयम् ॥ GG_5.15-3 धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥ GG_5.16-1 विकिरति मुहुः श्वासान् आशाः पुरः मुहुः ईक्षते GG_5.16-2 प्रविशति मुहुः कुञ्जम् गुञ्जन् मुहुः बहु ताम्यति । GG_5.16-3 रचयति मुहुः शय्याम् पर्याकुलम् मुहुः ईक्षते GG_5.16-4 मदन-कदन-क्लान्तः कान्ते प्रियः तव वर्तते ॥ GG_5.17-1 त्वत्-वाम्येन समम् समग्रम् अधुना तिग्मांशुः अस्तम् गतः GG_5.17-2 गोविन्दस्य मनोरथेन च समम् प्राप्तम् तमः सान्द्रताम् । GG_5.17-3 कोकानाम् करुण-स्वनेन सदृशी दीर्घा मत्-अभ्यर्थना GG_5.17-4 तत् मुग्धे विफलम् विअलम्बनम् असौ रम्यः अभिसार-क्षणः ॥ GG_5.18-1 आश्लेषात् अनु चुम्बनात् अनु नख-उल्लेखात् अनु स्वान्तज- GG_5.18-2 प्रोद्बोधात् अनु संभ्रमात् अनु रत-आरम्भात् अनु प्रीतयोः । GG_5.18-3 अन्य-अर्थम् गतयोः भ्रमात् मिलितयोः संभाषणैः जानतोः GG_5.18-4 दम्पत्योः इह कः न कः न तमसि व्रीडा-विमिश्रः रसः ॥ GG_5.19-1 सभय-चकितम् विन्यस्यन्तीम् दृशम् तिमिरे पथि GG_5.19-2 प्रतितरु मुहुः स्थित्वा मन्दम् पदानि वितन्वतीम् । GG_5.19-3 कथम् अपि रहः प्राप्ताम् अङ्गैः अनङ्ग-तरङ्गिभिः GG_5.19-4 सुमुखि सुभगः पश्यन् सः त्वाम् उपैतु कृत-अर्थताम् ॥ GG_6.1-1 अथ ताम् गन्तुम् अशक्ताम् चिरम् अनुरक्ताम् लता-गृहे दृष्ट्वा । GG_6.1-2 तत्-चरितम् गोविन्दे मनसिज-मन्दे सखी प्राह ॥ GG_6.2-1 पश्यति दिशि दिशि रहसि भवन्तम् । GG_6.2-2 तत्-अधर-मधुर-मधूनि पिबन्तम् ॥ GG_6.2-3 नाथ हरे सीदति राधा वास-गृहे ॥ GG_6.3-1 त्वत्-अभिसरण-रभसेन वलन्ती । GG_6.3-2 पतति पदानि कियन्ति चलन्ती ॥ GG_6.3-3 नाथ हरे सीदति राधा वास-गृहे ॥ GG_6.4-1 विहित-विशद-बिस-किसलय-वलया । GG_6.4-2 जीवति परम् इह तव रति-कलया ॥ GG_6.4-3 नाथ हरे सीदति राधा वास-गृहे ॥ GG_6.5-1 मुहुः अवलोकित-मण्डन-लीला । GG_6.5-2 मधुरिपुः अहम् इति भावन-शीला ॥ GG_6.5-3 नाथ हरे सीदति राधा वास-गृहे ॥ GG_6.6-1 त्वरितम् उपैति न कथम् अभिसारम् । GG_6.6-2 हरिः इति वदति सखीम् अनुवारम् ॥ GG_6.6-3 नाथ हरे सीदति राधा वास-गृहे ॥ GG_6.7-1 श्लिष्यति चुम्बति जलधर-कल्पम् । GG_6.7-2 हरिः उपगतः इति तिमिरम् अनल्पम् ॥ GG_6.7-3 नाथ हरे सीदति राधा वास-गृहे ॥ GG_6.8-1 भवति विलम्बिनि विगलित-लज्जा । GG_6.8-2 विलपति रोदिति वासक-सज्जा ॥ GG_6.8-3 नाथ हरे सीदति राधा वास-गृहे ॥ GG_6.9-1 श्रीजयदेव-कवेः इदम् उदितम् । GG_6.9-2 रसिक-जनम् तनुताम् अतिमुदितम् ॥ GG_6.9-3 नाथ हरे सीदति राधा वास-गृहे ॥ GG_6.10-1 विपुल-पुलक-पालिः स्फीत-सीत्कारम् अन्तर्- GG_6.10-2 जनित-जडिम-काकु-व्याकुलम् व्याहरन्ती । GG_6.10-3 तव कितव विधाय अमन्द-कन्दर्प-चिन्ताम् GG_6.10-4 रस-जलधि-निमग्ना ध्यान-लग्ना मृगाक्षी ॥ GG_6.11-1 अङ्गेषु आभरणम् करोति बहुशः पत्रे अपि संचारिणि GG_6.11-2 प्राप्तम् त्वाम् परिशङ्कते वितनुते शय्याम् चिरम् ध्यायति । GG_6.11-3 इति आकल्प-विकल्प-तल्प-रचना-संकल्प-लीला-शत- GG_6.11-4 व्यासक्ता अपि विना त्वया वर-तनुः नैषा निशाम् नेष्यति ॥ GG_7.1-1 अत्र अन्तरे च कुलटा-कुल-वर्त्म-पात- GG_7.1-2 संजात-पातकः इव स्फुट-लाञ्छन-श्रीः । GG_7.1-3 वृन्दावन-अन्तरम् अदीपयत् अंशु-जालैः GG_7.1-4 दिक्सुन्दरी-वदन-चन्दन-बिन्दुः इन्दुः ॥ GG_7.2-1 प्रसरति शश-धर-बिम्बे विहित-विलम्बे च माधवे विधुरा । GG_7.2-2 विरचित-विविध-विलापम् सा परितापम् चकार उच्चैः ॥ GG_7.3-1 कथित-समये अपि हरिः अहह न ययौ वनम् । GG_7.3-2 मम विफलम् इदम् अमल-रूपम् अपि यौवनम् ॥ GG_7.3-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥ GG_7.4-1 यत् अनुगमनाय निशि गहनम् अपि शीलितम् । GG_7.4-2 तेन मम हृदयम् इदम् असमशर-कीलितम् ॥ GG_7.4-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥ GG_7.5-1 मम मरणम् एव वरम् अतिवितथ-केतना । GG_7.5-2 किम् इह विषहामि विरह-अनलम् अचेतना ॥ GG_7.5-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥ GG_7.6-1 माम् अहह विधुरयति मधुर-मधु-यामिनी । GG_7.6-2 कापि हरिम् अनुभवति कृत-सुकृत-कामिनी ॥ GG_7.6-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥ GG_7.7-1 अहह कलयामि वलय-आदि-मणि-भूषणम् । GG_7.7-2 हरि-विरह-दहन-वहनेन बहु-दूषणम् ॥ GG_7.7-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥ GG_7.8-1 कुसुम-सुकुमार-तनुम् अतनु-शर-लीलया । GG_7.8-2 स्रक् अपि हृदि हन्ति माम् अतिविषम-शिलया ॥ GG_7.8-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥ GG_7.9-1 अहम् इह निवसामि नगणित-वन-वेतसा । GG_7.9-2 स्मरति मधुसूदनः माम् अपि न चेतसा ॥ GG_7.9-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥ GG_7.10-1 हरि-चरण-शरण-जयदेव-कवि-भारती । GG_7.10-2 वसतु हृदि युवतिः इव कोमल-कलावती ॥ GG_7.10-3 यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥ GG_7.11-1 तत् किम् कामपि कामिनीम् अभिसृतः किम् वा कला-केलिभिः GG_7.11-2 बद्धः बन्धुभिः अन्धकारिणि वन-उपान्ते किम् उ भ्राम्यति । GG_7.11-3 कान्तः क्लान्त-मनाः मनाक् अपि पथि प्रस्थातुम् एव अक्षमः GG_7.11-4 संकेती-कृत-मञ्जु-वञ्जुल-लता-कुञ्जे अपि यत् न आगतः ॥ GG_7.12-1 अथ आगताम् माधवम् अन्तरेण सखीम् इयम् वीक्ष्य विषाद-मूकाम् । GG_7.12-2 विशङ्कमाना रमितम् कयापि जनार्दनम् दृष्टवत् एतत् आह ॥ GG_7.13-1 स्मर-समर-उचित-विरचित-वेशा । GG_7.13-2 गलित-कुसुम-दर-विलुलित-केशा ॥ GG_7.13-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥ GG_7.14-1 हरि-परिरम्भण-वलित-विकारा । GG_7.14-2 कुच-कलश-उपरि तरलित-हारा ॥ GG_7.14-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥ GG_7.15-1 विचलत्-अलक-ललित-आनन-चन्द्रा । GG_7.15-2 तत्-अधर-पान-रभस-कृत-तन्द्रा ॥ GG_7.15-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥ GG_7.16-1 चञ्चल-कुण्डल-दलित-कपोला । GG_7.16-2 मुखरित-रसन-जघन-गति-लोला ॥ GG_7.16-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥ GG_7.17-1 दयित-विलोकित-लज्जित-हसिता । GG_7.17-2 बहु-विध-कूजित-रति-रस-रसिता ॥ GG_7.17-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥ GG_7.18-1 विपुल-पुलक-पृथु-वेपथु-भङ्गा । GG_7.18-2 श्वसित-निमीलित-विकसत्-अनङ्गा ॥ GG_7.18-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥ GG_7.19-1 श्रमजल-कण-भर-सुभग-शरीरा । GG_7.19-2 परिपतिता उरसि रति-रण-धीरा ॥ GG_7.19-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥ GG_7.20-1 श्रीजयदेव-भणित-हरि-रमितम् । GG_7.20-2 कलि-कलुषम् जनयतु परिशमितम् ॥ GG_7.20-3 कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥ GG_7.21-1 विरह-पाण्डु-मुरारि-मुख-अम्बुज-द्युतिः इयम् तिरयन् अपि चेतनाम् । GG_7.21-2 विधुः अतीव तनोति मनोभुवः सहृदये हृदये मदन-व्यथाम् ॥ GG_7.22-1 समुदित-मदने रमणी-वदने चुम्बन-वलित-अधरे । GG_7.22-2 मृगमद-तिलकम् लिखति सपुलकम् मृगम् इव रजनी-करे ॥ GG_7.22-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥ GG_7.23-1 घन-चय-रुचिरे रचयति चिकुरे तरलित-तरुण-आनने । GG_7.23-2 कुरबक-कुसुमम् चपला-सुषमम् रति-पति-मृग-कानने ॥ GG_7.23-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥ GG_7.24-1 घटयति सुघने कुच-युग-गगने मृगमद-रुचि-रूषिते । GG_7.24-2 मणि-सरम् अमलम् तारक-पटलम् नख-पद-शशि-भूषिते ॥ GG_7.24-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥ GG_7.25-1 जित-बिस-शकले मृदु-भुज-युगले कर-तल-नलिनी-दले । GG_7.25-2 मरकत-वलयम् मधु-कर-निचयम् वितरति हिम-शीतले ॥ GG_7.25-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥ GG_7.26-1 रति-गृह-जघने विपुल-अपघने मनसिज-कनक-आसने । GG_7.26-2 मणि-मय-रसनम् तोरण-हसनम् विकिरति कृत-वासने ॥ GG_7.26-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥ GG_7.27-1 चरण-किसलये कमला-निलये नख-मणि-गण-पूजिते । GG_7.27-2 बहिः-अपवरणम् यावक-भरणम् जनयति हृदि योजिते ॥ GG_7.27-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥ GG_7.28-1 रमयति सुदृशम् कामपि सुभृशम् खल-हलधर-सोदरे । GG_7.28-2 किम् अफलम् अवसम् चिरम् इह विरसम् वद सखि विटप-उदरे ॥ GG_7.28-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥ GG_7.29-1 इह रस-भणने कृत-हरि-गुणने मधुरिपु-पद-सेवके । GG_7.29-2 कलियुग-चरितम् न वसतु दुरितम् कवि-नृप-जयदेवके ॥ GG_7.29-3 रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥ GG_7.30-1 न आयातः सखि निर्दयः यदि शठः त्वम् दूति किम् दूयसे GG_7.30-2 स्वच्छन्दम् बहु-वल्लभः सः रमते किम् तत्र ते दूषणम् । GG_7.30-3 पश्य अद्य प्रिय-संगमाय दयितस्य आकृष्यमाणम् गुणैः GG_7.30-4 उत्कण्ठ-आर्ति-भरात् इव स्फुटत् इदम् चेतः स्वयम् यास्यामि ॥ GG_7.31-1 अनिल-तरल-कुवलय-नयनेन । GG_7.31-2 तपति न सा किसलय-शयनेन ॥ GG_7.31-3 सखि या रमिता वनमालिना ॥ GG_7.32-1 विकसित-सरसिज-ललित-मुखेन । GG_7.32-2 स्फुटति न सा मनसिज-विशिखेन ॥ GG_7.32-3 सखि या रमिता वनमालिना ॥ GG_7.33-1 अमृत-मधुर-मृदुतर-वचनेन । GG_7.33-2 ज्वलति न सा मलयज-पवनेन ॥ GG_7.33-3 सखि या रमिता वनमालिना ॥ GG_7.34-1 स्थल-जल-रुह-रुचिकर-चरणेन । GG_7.34-2 लुठति न सा हिमकर-किरणेन ॥ GG_7.34-3 सखि या रमिता वनमालिना ॥ GG_7.35-1 सजल-जलद-समुदय-रुचिरेण । GG_7.35-2 दलति न सा हृदि चिर-विरहेण ॥ GG_7.35-3 सखि या रमिता वनमालिना ॥ GG_7.36-1 कनक-निकष-रुचि-शुचि-वसनेन । GG_7.36-2 श्वसिति न सा परिजन-हसनेन ॥ GG_7.36-3 सखि या रमिता वनमालिना ॥ GG_7.37-1 सकल-भुवन-जन-वर-तरुणेन । GG_7.37-2 वहति न सा रुजम् अतिकरुणेन ॥ GG_7.37-3 सखि या रमिता वनमालिना ॥ GG_7.38-1 श्रीजयदेव-भणित-वचनेन । GG_7.38-2 प्रविशतु हरिः अपि हृदयम् अनेन ॥ GG_7.38-3 सखि या रमिता वनमालिना ॥ GG_7.39-1 मनोभव-आनन्दन चन्दन-अनिल GG_7.39-2 प्रसीद रे दक्षिण मुञ्च वामताम् । GG_7.39-3 क्षणम् जगत्-प्राण विधाय माधवम् GG_7.39-4 पुरः मम प्राण-हरः भविष्यसि ॥ GG_7.40-1 रिपुः इव सखी-संवासः अयम् शिखी इव हिम-अनिलः GG_7.40-2 विषम् इव सुधा-रश्मिः यस्मिन् दुनोति मनः-गते । GG_7.40-3 हृदयम् अदये तस्मिन् एवम् पुनः वलते बलात् GG_7.40-4 कुवलय-दृशाम् वामः कामः निकाम-निरङ्कुशः ॥ GG_7.41-1 बाधाम् विधेहि मलय-अनिल पञ्चबाण GG_7.41-2 प्राणान् गृहाण न गृहम् पुनः आश्रयिष्ये । GG_7.41-3 किम् ते कृत-अन्त-भगिनि क्षमया तरङ्गैः GG_7.41-4 अङ्गानि सिञ्च मम शाम्यतु देह-दाहः ॥ GG_8.1-1 अथ कथम् अपि यामिनीम् विनीय स्मर-शर-जर्जरिता अपि सा प्रभाते । GG_8.1-2 अनुनय-वचनम् वदन्तम् अग्रे प्रणतम् अपि प्रियम् आह साभ्यसूयम् ॥ GG_8.2-1 रजनि-जनित-गुरु-जागर-राग-कषायितम् अलस-निवेशम् । GG_8.2-2 वहति नयनम् अनुरागम् इव स्फुटम् उदित-रस-अभिनिवेशम् ॥ GG_8.2-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम् GG_8.2-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥ GG_8.3-1 कज्जल-मलिन-विलोचन-चुम्बन-विरचित-नीलिम-रूपम् । GG_8.3-2 दशन-वसनम् अरुणम् तव कृष्ण तनोति तनोः अनुरूपम् ॥ GG_8.3-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम् GG_8.3-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥ GG_8.4-1 वपुः अनुहरति तव स्मर-सङ्गर-खर-नखर-क्षत-रेखम् । GG_8.4-2 मरकत-शकल-कलित-कलधौत-लिपेः इव रति-जय-लेखम् ॥ GG_8.4-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम् GG_8.4-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥ GG_8.5-1 चरण-कमल-गलत्-अलक्तक-सिक्तम् इदम् तव हृदयम् उदारम् । GG_8.5-2 दर्शयति इव बहिः मदन-द्रुम-नव-किसलय-परिवारम् ॥ GG_8.5-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम् GG_8.5-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥ GG_8.6-1 दशन-पदम् भवत्-अधर-गतम् मम जनयति चेतसि खेदम् । GG_8.6-2 कथयति कथम् अधुना अपि मया सह तव वपुः एतत् अभेदम् ॥ GG_8.6-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम् GG_8.6-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥ GG_8.7-1 बहिः इव मलिनतरम् तव कृष्ण मनः अपि भविष्यति नूनम् । GG_8.7-2 कथम् अथ वञ्चयसे जनम् अनुगतम् असमशर-ज्वर-दूनम् ॥ GG_8.7-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम् GG_8.7-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥ GG_8.8-1 भ्रमति भवान् अबला-कवलाय वनेषु किम् अत्र विचित्रम् । GG_8.8-2 प्रथयति पूतनिका एव वधू-वध-निर्दय-बाल-चरित्रम् ॥ GG_8.8-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम् GG_8.8-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥ GG_8.9-1 श्रीजयदेव-भणित-रति-वञ्चित-खण्डित-युवति-विलापम् । GG_8.9-2 शृणुत सुधा-मधुरम् विबुधाः विबुध-आलयतः अपि दुरापम् ॥ GG_8.9-3 हरिहरि याहि माधव याहि केशव मा वद कैतव-वादम् GG_8.9-4 ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥ GG_8.10-1 तव इदम् पश्यन्त्याः प्रसरत् अनुरागम् बहिः इव GG_8.10-2 प्रिया-पाद-अलक्त-छुरितम् अरुण-छाय-हृदयम् । GG_8.10-3 मम अद्य प्रख्यात-प्रणय-भर-भङ्गेन कितव GG_8.10-4 त्वत्-आलोकः शोकात् अपि किम् अपि लज्जाम् जनयति ॥ GG_9.1-1 ताम् अथ मन्मथ-खिन्नाम् रति-रस-भिन्नाम् विषाद-सम्पन्नाम् । GG_9.1-2 अनुचिन्तित-हरि-चरिताम् कलह-अन्तर्-इताम् उवाच सखी ॥ GG_9.2-1 हरिः अभिसरति वहति मधु-पवने । GG_9.2-2 किम् अपरम् अधिक-सुखम् सखि भवने ॥ GG_9.2-3 माधवे मा कुरु मानिनि मानम् अये ॥ GG_9.3-1 ताल-फलात् अपि गुरुम् अतिसरसम् । GG_9.3-2 किम् विफलीकुरुषे कुच-कलशम् ॥ GG_9.3-3 माधवे मा कुरु मानिनि मानम् अये ॥ GG_9.4-1 कति न कथितम् इदम् अनुपदम् अचिरम् । GG_9.4-2 मा परिहर हरिम् अतिशय-रुचिरम् ॥ GG_9.4-3 माधवे मा कुरु मानिनि मानम् अये ॥ GG_9.5-1 किम् इति विषीदसि रोदिषि विकला । GG_9.5-2 विहसति युवति-सभा तव सकला ॥ GG_9.5-3 माधवे मा कुरु मानिनि मानम् अये ॥ GG_9.6-1 सजल-नलिनी-दल-शीतल-शयने । GG_9.6-2 हरिम् अवलोकय सफलय नयने ॥ GG_9.6-3 माधवे मा कुरु मानिनि मानम् अये ॥ GG_9.7-1 जनयसि मनसि किम् इति गुरु-खेदम् । GG_9.7-2 शृणु मम वचनम् अनीहित-भेदम् ॥ GG_9.7-3 माधवे मा कुरु मानिनि मानम् अये ॥ GG_9.8-1 हरिः उपयातु वदतु बहु-मधुरम् । GG_9.8-2 किम् इति करोषि हृदयम् अतिविधुरम् ॥ GG_9.8-3 माधवे मा कुरु मानिनि मानम् अये ॥ GG_9.9-1 श्रीजयदेव-भणितम् अतिललितम् । GG_9.9-2 सुखयतु रसिक-जनम् हरि-चरितम् ॥ GG_9.9-3 माधवे मा कुरु मानिनि मानम् अये ॥ GG_9.10-1 स्निग्धे यत् परुषा असि यत् प्रणमति स्तब्धा असि यत् रागिणि GG_9.10-2 द्वेष-स्था असि यत् उन्मुखे विमुखताम् याता असि तस्मिन् प्रिये । GG_9.10-3 युक्तम् तत् विपरीत-कारिणि तव श्रीखण्ड-चर्चा विषम् GG_9.10-4 शीतांशुः तपनः हिमम् हुतवहः क्रीडा-मुदः यातनाः ॥ GG_10.1-1 अत्र अन्तरे मसृण-रोष-वशाम् असीम- GG_10.1-2 निःश्वास-निःसह-मुखीम् सुमुखीम् उपेत्य । GG_10.1-3 सव्रीडम् ईक्षित-सखी-वदनाम् दिनान्ते GG_10.1-4 सानन्द-गद्गद-पदम् हरिः इति उवाच ॥ GG_10.2-1 वदसि यदि किंचित् अपि दन्त-रुचि-कौमुदी GG_10.2-2 हरति दर-तिमिरम् अतिघोरम् । GG_10.2-3 स्फुरत्-अधर-सीधवे तव वदन-चन्द्रमाः GG_10.2-4 रोचयतु लोचन-चकोरम् ॥ GG_10.2-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम् GG_10.2-6 सपदि मदन-अनलः दहति मम मानसम् GG_10.2-7 देहि मुख-कमल-मधु-पानम् ॥ GG_10.3-1 सत्यम् एव असि यदि सुदति मयि कोपिनी GG_10.3-2 देहि खर-नखर-शर-घातम् । GG_10.3-3 घटय भुज-बन्धनम् जनय रद-खण्डनम् GG_10.3-4 येन वा भवति सुख-जातम् ॥ GG_10.3-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम् GG_10.3-6 सपदि मदन-अनलः दहति मम मानसम् GG_10.3-7 देहि मुख-कमल-मधु-पानम् ॥ GG_10.4-1 त्वम् असि मम भूषणम् त्वम् असि मम जीवनम् GG_10.4-2 त्वम् असि मम भव-जलधि-रत्नम् । GG_10.4-3 भवतु भवती इह मयि सततम् अनुरोधिनी GG_10.4-4 तत्र मम हृदयम् अतियत्नम् ॥ GG_10.4-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम् GG_10.4-6 सपदि मदन-अनलः दहति मम मानसम् GG_10.4-7 देहि मुख-कमल-मधु-पानम् ॥ GG_10.5-1 नील-नलिन-आभम् अपि तन्वि तव लोचनम् GG_10.5-2 धारयति कोक-नद-रूपम् । GG_10.5-3 कुसुमशर-बाण-भावेन यदि रञ्जयसि GG_10.5-4 कृष्णम् इदम् एतत् अनुरूपम् ॥ GG_10.5-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम् GG_10.5-6 सपदि मदन-अनलः दहति मम मानसम् GG_10.5-7 देहि मुख-कमल-मधु-पानम् ॥ GG_10.6-1 स्फुरतु कुच-कुम्भयोः उपरि मणि-मञ्जरी GG_10.6-2 रञ्जयतु तव हृदय-देशम् । GG_10.6-3 रसतु रशना अपि तव घन-जघन-मण्डले GG_10.6-4 घोषयतु मन्मथ-निदेशम् ॥ GG_10.6-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम् GG_10.6-6 सपदि मदन-अनलः दहति मम मानसम् GG_10.6-7 देहि मुख-कमल-मधु-पानम् ॥ GG_10.7-1 स्थल-कमल-गञ्जनम् मम हृदय-रञ्जनम् GG_10.7-2 जनित-रति-रङ्ग-परभागम् । GG_10.7-3 भण मसृण-वाणि करवाणि पद-पङ्कजम् GG_10.7-4 सरस-लसत्-अलक्तक-रागम् ॥ GG_10.7-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम् GG_10.7-6 सपदि मदन-अनलः दहति मम मानसम् GG_10.7-7 देहि मुख-कमल-मधु-पानम् ॥ GG_10.8-1 स्मर-गरल-खण्डनम् मम शिरसि मण्डनम् GG_10.8-2 देहि पद-पल्लवम् उदारम् । GG_10.8-3 ज्वलति मयि दारुणः मदन-कदन-अरुणः GG_10.8-4 हरतु तत्-उपाहित-विकारम् ॥ GG_10.8-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम् GG_10.8-6 सपदि मदन-अनलः दहति मम मानसम् GG_10.8-7 देहि मुख-कमल-मधु-पानम् ॥ GG_10.9-1 इति चटुल-चाटु-पटु-चारु मुरवैरिणः GG_10.9-2 राधिकाम् अधि वचन-जातम् । GG_10.9-3 जयति पद्मावती-रमण-जयदेव-कवि- GG_10.9-4 भारती-भणितम् अतिशातम् ॥ GG_10.9-5 प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम् GG_10.9-6 सपदि मदन-अनलः दहति मम मानसम् GG_10.9-7 देहि मुख-कमल-मधु-पानम् ॥ GG_10.10-1 परिहर कृत-आतङ्के शङ्काम् त्वया सततम् घन- GG_10.10-2 स्तन-जघनया आक्रान्ते स्वान्ते पर-अनवकाशिनि । GG_10.10-3 विशति वितनोः अन्यः धन्यः न कः अपि मम-अन्तरम् GG_10.10-4 स्तन-भर-परीरम्भ-आरम्भे विधेहि विधेयताम् ॥ GG_10.11-1 मुग्धे विधेहि मयि निर्दय-दन्त-दंश- GG_10.11-2 दोः-वल्लि-बन्ध-निबिड-स्तन-पीडनानि । GG_10.11-3 चण्डि त्वम् एव मुदम् अञ्च न पञ्चबाण- GG_10.11-4 चण्डाल-काण्ड-दलनात् असवः प्रयान्तु ॥ GG_10.12-1 व्यथयति वृथा मौनम् तन्वि प्रपञ्चय पञ्चमम् GG_10.12-2 तरुणि मधुर-आलापैः तापम् विनोदय दृष्टिभिः । GG_10.12-3 सुमुखि विमुखी-भावम् तावत् विमुञ्च न मुञ्च माम् GG_10.12-4 स्वयम् अतिशय-स्निग्धः मुग्धे प्रियः अहम् उपस्थितः ॥ GG_10.13-1 बन्धूक-द्युति-बान्धवः अयम् अधरः स्निग्धः मधूक-छविः GG_10.13-2 गण्डः चण्डि चकास्ति नील-नलिन-श्री-मोचनम् लोचनम् । GG_10.13-3 नासा अभ्येति तिल-प्रसून-पदवीम् कुन्द-आभ-दन्ति प्रिये GG_10.13-4 प्रायः त्वत्-मुख-सेवया विजयते विश्वम् सः पुष्पायुधः ॥ GG_10.14-1 दृशौ तव मद-आलसे वदनम् इन्दु-संदीपकम् GG_10.14-2 गतिः जन-मनोरमा विधुत-रम्भम् ऊरु-द्वयम् । GG_10.14-3 रतिः तव कलावती रुचिर-चित्र-लेखे भ्रुवौ GG_10.14-4 अहो विबुध-यौवतम् वहसि तन्वि पृथ्वी-गता ॥ GG_11.1-1 सुचिरम् अनुनयेन प्रीणयित्वा मृग-अक्षीम् GG_11.1-2 गतवति कृत-वेशे केशवे कुञ्ज-शय्याम् । GG_11.1-3 रचित-रुचिर-भूषाम् दृष्टि-मोषे प्रदोषे GG_11.1-4 स्फुरति निरवसादाम् कापि राधाम् जगाद ॥ GG_11.2-1 विरचित-चाटु-वचन-रचनम् चरणे रचित-प्रणिपातम् । GG_11.2-2 संप्रति मञ्जुल-वञ्जुल-सीमनि केलि-शयनम् अनुयातम् ॥ GG_11.2-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥ GG_11.3-1 घन-जघन-स्तन-भार-भरे दर-मन्थर-चरण-विहारम् । GG_11.3-2 मुखरित-मणि-मञ्जीरम् उपैहि विधेहि मराल-विकारम् ॥ GG_11.3-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥ GG_11.4-1 शृणु रमणीयतरम् तरुणी-जन-मोहन-मधुप-विरावम् । GG_11.4-2 कुसुमशरासन-शासन-बन्दिनि पिक-निकरे भज भावम् ॥ GG_11.4-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥ GG_11.5-1 अनिल-तरल-किसलय-निकरेण करेण लता-निकुरम्बम् । GG_11.5-2 प्रेरणम् इव करभ-ऊरु करोति गतिम् प्रतिमुञ्च विलम्बम् ॥ GG_11.5-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥ GG_11.6-1 स्फुरितम् अनङ्ग-तरङ्ग-वशात् इव सूचित-हरि-परिरम्भम् । GG_11.6-2 पृच्छ मनोहर-हार-विमल-जल-धारम् अमुम् कुच-कुम्भम् ॥ GG_11.6-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥ GG_11.7-1 अधिगतम् अखिल-सखीभिः इदम् तव वपुः अपि रति-रण-सज्जम् । GG_11.7-2 चण्डि रसित-रशना-रव-डिण्डिमम् अभिसर सरसम् अलज्जम् ॥ GG_11.7-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥ GG_11.8-1 स्मर-शर-सुभग-नखेन करेण सखीम् अवलम्ब्य सलीलम् । GG_11.8-2 चल वलय-क्वणितैः अवबोधय हरिम् अपि निजगति-शीलम् ॥ GG_11.8-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥ GG_11.9-1 श्रीजयदेव-भणितम् अधरीकृत-हारम् उदासित-वामम् । GG_11.9-2 हरि-विनिहित-मनसाम् अधितिष्ठतु कण्ठ-तटीम् अविरामम् ॥ GG_11.9-3 मुग्धे मधुमथनम् अनुगतम् अनुसर राधिके ॥ GG_11.10-1 सा माम् द्रक्ष्यति वक्ष्यति स्मर-कथाम् प्रति-अङ्गम् आलिङ्गनैः GG_11.10-2 प्रीतिम् यास्यति रंस्यते सखि समागत्य इति चिन्ता-आकुलः । GG_11.10-3 सः त्वाम् पश्यति वेपते पुलकयति आनन्दति स्विद्यति GG_11.10-4 प्रत्युद्गच्छति मूर्च्छति स्थिर-तमः-पुञ्जे निकुञ्जे प्रियः ॥ GG_11.11-1 अक्ष्णोः निक्षिपत्-अञ्जनम् श्रवणयोः तापिच्छ-गुच्छ-आवलीम् GG_11.11-2 मूर्ध्नि श्याम-सरोज-दाम कुचयोः कस्तूरिका-पत्रकम् । GG_11.11-3 धूर्तानाम् अभिसार-सत्वर-हृदाम् विष्वक्-निकुञ्जे सखि GG_11.11-4 ध्वान्तम् नील-निचोल-चारु सुदृशाम् प्रति-अङ्गम् आलिङ्गति ॥ GG_11.12-1 काश्मीर-गौर-वपुषाम् अभिसारिकाणाम् GG_11.12-2 आबद्ध-रेखम् अभितः रुचि-मञ्जरीभिः । GG_11.12-3 एतत् तमाल-दल-नील-तमम् तमिस्रम् GG_11.12-4 तत्-प्रेम-हेम-निकष-उपलताम् तनोति ॥ GG_11.13-1 हार-आवली-तरल-काञ्चि-दाम- GG_11.13-2 केयूर-कङ्कण-मणि-द्युति-दीपितस्य । GG_11.13-3 द्वारे निकुञ्ज-निलयस्य हरिम् निरीक्ष्य GG_11.13-4 व्रीडावतीम् अथ सखी निजगाद राधाम् ॥ GG_11.14-1 मञ्जुतर-कुञ्ज-तल-केलि-सदने । GG_11.14-2 विलस रति-रभस-हसित-वदने ॥ GG_11.14-3 प्रविश राधे माधव-समीपम् इह ॥ GG_11.15-1 नव-भवत्-अशोक-दल-शयन-सारे । GG_11.15-2 विलस कुच-कलश-तरल-हारे ॥ GG_11.15-3 प्रविश राधे माधव-समीपम् इह ॥ GG_11.16-1 कुसुम-चय-रचित-शुचि-वास-गेहे । GG_11.16-2 विलस कुसुम-सुकुमार-देहे ॥ GG_11.16-3 प्रविश राधे माधव-समीपम् इह ॥ GG_11.17-1 चल-मलय-वन-पवन-सुरभि-शीते । GG_11.17-2 विलस रस-वलित-ललित-गीते ॥ GG_11.17-3 प्रविश राधे माधव-समीपम् इह ॥ GG_11.18-1 मधु-मुदित-मधुप-कुल-कलित-रावे । GG_11.18-2 विलस मदन-रस-सरस-भावे ॥ GG_11.18-3 प्रविश राधे माधव-समीपम् इह ॥ GG_11.19-1 मधुरतर-पिक-निकर-निनद-मुखरे । GG_11.19-2 विलस दशन-रुचि-रुचिर-शिखरे ॥ GG_11.19-3 प्रविश राधे माधव-समीपम् इह ॥ GG_11.20-1 वितत-बहु-वल्लि-नव-पल्लव-घने । GG_11.20-2 विलस चिरम् अलस-पीन-जघने ॥ GG_11.20-3 प्रविश राधे माधव-समीपम् इह ॥ GG_11.21-1 विहित-पद्मावती-सुख-समाजे । GG_11.21-2 कुरु मुरारे मङ्गल-शतानि GG_11.21-3 भणति जयदेव-कवि-राजे ॥ GG_11.21-4 प्रविश राधे माधव-समीपम् इह ॥ GG_11.22-1 त्वाम् चित्तेन चिरम् वहन् अयम् अतिश्रान्तः भृशम् तापितः GG_11.22-2 कन्दर्पेण तु पातुम् इच्छति सुधा-संबाध-बिम्ब-अधरम् । GG_11.22-3 अस्य अङ्गम् तत् अलंकुरु क्षणम् इह भ्रू-क्षेप-लक्ष्मी-लव- GG_11.22-4 क्रीते दासे इव उपसेवित-पद-अम्भोजे कुतः सम्भ्रमः ॥ GG_11.23-1 सा ससाध्वस-सानन्दम् गोविन्दे लोल-लोचना । GG_11.23-2 सिञ्जान-मञ्जु-मञ्जीरम् प्रविवेश निवेशनम् ॥ GG_11.24-1 राधा-वदन-विलोकन-विकसित-विविध-विकार-विभङ्गम् । GG_11.24-2 जलनिधिम् इव विधु-मण्डल-दर्शन-तरलित-तुङ्ग-तरङ्गम् ॥ GG_11.24-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम् GG_11.24-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥ GG_11.25-1 हारम् अमलतर-तारम् उरसि दधतम् परिरभ्य विदूरम् । GG_11.25-2 स्फुटतर-फेन-कदम्ब-करम्बितम् इव यमुना-जल-पूरम् ॥ GG_11.25-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम् GG_11.25-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥ GG_11.26-1 श्यामल-मृदुल-कलेवर-मण्डलम् अधिगत-गौर-दुकूलम् । GG_11.26-2 नील-नलिनम् इव पीत-पराग-पटल-भर-वलयित-मूलम् ॥ GG_11.26-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम् GG_11.26-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥ GG_11.27-1 तरल-दृक्-अञ्चल-चलन-मनोहर-वदन-जनित-रति-रागम् । GG_11.27-2 स्फुट-कमल-उदर-खेलित-खञ्जन-युगम् इव शरदि तडागम् ॥ GG_11.27-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम् GG_11.27-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥ GG_11.28-1 वदन-कमल-परिशीलन-मिलित-मिहिर-सम-कुण्डल-शोभम् । GG_11.28-2 स्मित-रुचि-रुचिर-समुल्लसित-अधर-पल्लव-कृत-रति-लोभम् ॥ GG_11.28-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम् GG_11.28-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥ GG_11.29-1 शशि-किरण-छुरित-उदर-जलधर-सुन्दर-सकुसुम-कोशम् । GG_11.29-2 तिमिर-उदित-विधु-मण्डल-निर्मल-मलयज-तिलक-निवेशम् ॥ GG_11.29-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम् GG_11.29-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥ GG_11.30-1 विपुल-पुलक-भर-दन्तुरितम् रति-केलि-कलाभिः अधीरम् । GG_11.30-2 मणि-गण-किरण-समूह-समुज्ज्वल-भूषण-सुभग-शरीरम् ॥ GG_11.30-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम् GG_11.30-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥ GG_11.31-1 श्रीजयदेव-भणित-विभव-द्विगुणीकृत-भूषण-भारम् । GG_11.31-2 प्रणमत हृदि सुचिरम् विनिधाय हरिम् सुकृत-उदय-सारम् ॥ GG_11.31-3 हरिम् एक-रसम् चिरम् अभिलषित-विलासम् GG_11.31-4 सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासम् ॥ GG_11.32-1 अतिक्रम्य अपाङ्गम् श्रवण-पथ-पर्यन्त-गमन- GG_11.32-2 प्रयासेन इव अक्ष्णोः तरलतर-तारम् पतितयोः । GG_11.32-3 इदानीम् राधायाः प्रियतम-समालोक-समये GG_11.32-4 पपात स्वेद-अम्बु-प्रसर इव हर्ष-अश्रु-निकरः ॥ GG_11.33-1 भजन्त्याः तल्प-अन्तम् कृत-कपट-कण्डूति-पिहित- GG_11.33-2 स्मितम् याते गेहात् बहिः अवहित-आली-परिजने । GG_11.33-3 प्रिय-आस्यम् पश्यन्त्याः स्मर-शर-समाकूत-सुभगम् GG_11.33-4 सलज्जा लज्जा अपि व्यगमत् इव दूरम् मृग-दृशः ॥ GG_12.1-1 गतवति सखी-वृन्दे अमन्द-त्रपा-भर-निर्भर- GG_12.1-2 स्मर-पर-वश-आकूत-स्फीत-स्मित-स्नपित-अधराम् । GG_12.1-3 सरस-मनसम् दृष्ट्वा राधाम् मुहुः नव-पल्लव- GG_12.1-4 प्रसव-शयने निक्षिप्त-अक्षीम् उवाच हरिः प्रियाम् ॥ GG_12.2-1 किसलय-शयन-तले कुरु कामिनि चरण-नलिन-विनिवेशम् । GG_12.2-2 तव पद-पल्लव-वैरि-पराभवम् इदम् अनुभवतु सुवेशम् ॥ GG_12.2-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ GG_12.3-1 कर-कमलेन करोमि चरणमहम् आगमिता असि विदूरम् । GG_12.3-2 क्षणम् उपकुरु शयन-उपरि माम् इव नूपुरम् अनुगत-शूरम् ॥ GG_12.3-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ GG_12.4-1 वदन-सुधा-निधि-गलितम् अमृतमिव रचय वचनम् अनुकूलम् । GG_12.4-2 विरहम् इव अपनयामि पयोधर-रोधकम् उरसि दुकूलम् ॥ GG_12.4-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ GG_12.5-1 प्रिय-परिरम्भण-रभस-वलितम् इव पुलकितम् अतिदुरवापम् । GG_12.5-2 मत्-उरसि कुच-कलशम् विनिवेशय शोषय मनसिज-तापम् ॥ GG_12.5-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ GG_12.6-1 अधर-सुधा-रसम् उपनय भाविनि जीवय मृतम् इव दासम् । GG_12.6-2 त्वयि विनिहित-मनसम् विरह-अनल-दग्ध-वपुषम् अविलासम् ॥ GG_12.6-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ GG_12.7-1 शशि-मुखि मुखरय मणि-रशना-गुणम् अनुगुण-कण्ठ-निनादम् । GG_12.7-2 श्रुति-युगले पिक-रुत-विकले मम शमय चिरात् अवसादम् ॥ GG_12.7-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ GG_12.8-1 माम् अतिविफल-रुषा विकलीकृतम् अवलोकितुम् अधुना इदम् । GG_12.8-2 मीलित-लज्जितम् इव नयनम् तव विरम विसृज रति-खेदम् ॥ GG_12.8-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ GG_12.9-1 श्रीजयदेव-भणितम् इदम् अनुपद-निगदित-मधुरिपु-मोदम् । GG_12.9-2 जनयतु रसिक-जनेषु मनोरम-रति-सभाव-विनोदम् ॥ GG_12.9-3 क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ GG_12.10-1 मार-अङ्के रति-केलि-संकुल-रण-आरम्भे तया साहस- GG_12.10-2 प्रायम् कान्त-जयाय किंचित् उपरि प्रारम्भि यत्-सम्भ्रमात् । GG_12.10-3 निष्पन्दा जघन-स्थली शिथिला दोः-वल्लिः उत्कम्पितम् GG_12.10-4 वक्षः मीलितम् अक्षि पौरुष-रसः स्त्रीणाम् कुतः सिध्यति ॥ GG_12.11-1 अथ कान्तम् रति-क्लान्तम् अपि मण्डन-वाञ्छया । GG_12.11-2 निजगाद निराबाधा राधा स्वाधीन-भर्तृका ॥ GG_12.12-1 कुरु यदु-नन्दन चन्दन-शिशिरतरेण करेण पयोधरे । GG_12.12-2 मृगमद-पत्रकम् अत्र मनोभव-मङ्गल-कलश-सहोदरे ॥ GG_12.12-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥ GG_12.13-1 अलि-कुल-गञ्जनम् अञ्जनकम् रति-नायक-सायक-मोचने । GG_12.13-2 त्वत्-अधर-चुम्बन-लम्बित-कज्जलम् उज्ज्वलय प्रिय लोचने ॥ GG_12.13-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥ GG_12.14-1 नयन-कुरङ्ग-तरङ्ग-विकास-निरास-करे श्रुति-मण्डले । GG_12.14-2 manaasija-पाश-विलास-धरे शुभ-वेश निवेशय कुण्डले ॥ GG_12.14-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥ GG_12.15-1 भ्रमर-चयम् रचयन्तम् उपरि रुचिरम् सुचिरम् मम संमुखे । GG_12.15-2 जित-कमले विमले परिकर्मय नर्म-जनकम् अलकम् मुखे ॥ GG_12.15-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥ GG_12.16-1 मृगमद-रस-वलितम् ललितम् कुरु तिलकम् अलिक-रजनीकरे । GG_12.16-2 विहित-कलङ्क-कलम् कमल-आनन विश्रमित-श्रम-शीकरे ॥ GG_12.16-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥ GG_12.17-1 मम रुचिरे चिकुरे कुरु मानद मानसज-ध्वज-चामरे । GG_12.17-2 रति-गलिते ललिते कुसुमानि शिखण्डि-शिखण्डक-डामरे ॥ GG_12.17-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥ GG_12.18-1 सरस-घने जघने मम शम्बर-दारण-वारण-कन्दरे । GG_12.18-2 मणि-रशना-वसन-आभरणानि शुभ-आशय वासय सुन्दरे ॥ GG_12.18-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥ GG_12.19-1 श्रीजयदेव-वचसि रुचिरे हृदयम् सदयम् कुरु मण्डने । GG_12.19-2 हरि-चरण-स्मरण-अमृत-कृत-कलि-कलुष-भव-ज्वर-खण्डने ॥ GG_12.19-3 निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥ GG_12.20-1 रचय कुचयोः पत्रम् चित्रम् कुरुष्व कपोलयोः GG_12.20-2 घटय जघने काञ्चीम् अञ्च स्रजा कबरी-भरम् । GG_12.20-3 कलय वलय-श्रेणीम् पाणौ पदे कुरु नूपुरौ GG_12.20-4 इति निगदितः प्रीतः पीताम्बरः अपि तथा अकरोत् ॥ GG_12.21-1 यत् गान्धर्व-कलासु कौशलम् अनुध्यानम् च यत् वैष्णवम् GG_12.21-2 यत् शृङ्गार-विवेक-तत्त्वम् अपि यत् काव्येषु लीलायितम् । GG_12.21-3 तत् सर्वम् जयदेव-पण्डित-कवेः कृष्ण-एक-तान-आत्मनः GG_12.21-4 सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ GG_12.22-1 श्रीभोजदेव-प्रभवस्य रामादेवी-सुत-श्रीजयदेवकस्य । GG_12.22-2 पराशर-आदि-प्रिय-वर्ग-कण्ठे श्रीगीतगोविन्द-कवित्वम् अस्तु ॥