Jalhana: Mugdhopadesa
Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125ḥ135.


Input by Somadeva Vasudeva
(sarasvatam.blogspot.com)


Mugdhopadeśa of Jalhaṇa (c. first half of 12th century, Kashmir)



TEXT IN PAUSA




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







1. pīyūṣa-abhiniveśas+eṣas+rabhasāt+asmākam adya+anayā
bandhūka-dyuti-bāndhava-adhara-rasa-syandena mandīkṛtaḥ /
itthaṃ daitya-cayaḥ samudra-mathane yena kṣaṇāt+vañcitas+
tasmai sādaram+oṃ-namas+astu kapaṭa-strī-rūpiṇe viṣṇave //

2. hāridra-drava-sodarāya rasanā-maṃḍo(mātro)paristhāyine
satyāt+anyatamāya vitta-haraṇa-pratyakṣa-caurāya ca /
citraṃ durbhaga-rūpa-varṇana-mahā-pāṇḍitya-vidyāya te
vyājānāṃ prathamāya garbha-gaṇikā-rāgāya tubhyaṃ namaḥ //

3. dhyānaṃ yat+parameśvaraṃ prati sadā yat+vīta-rāgaṃ manas+
yat karma-atikaṭhora-ghora-gahanaṃ bhūtyai yat+atyādaraḥ /
āścaryaṃ ca śarīra-dānam+api yat kāryaṃ vikāraṃ vinā
tat+veśyā+eva tapasvinī kali-yuge lokas+api tat-bhāvitaḥ //

4. śrīmantaṃ śirasā bibharti kurute viśva-bhramaṃ helayā
dhatte pāṭaka-pakṣa-pātam+aniśaṃ na+eva+āmiśais+tṛpyati /
raktaṃ pātum+api+īhate ca sakalaṃ tārkṣyasya mūrtis+yathā
veśyā kiṃ tu bhujaṅga-bhakṣaṇa-vidhau na+adya+api viśrāmyati //

5. te gandharva-pure vasantu vibhavaṃ svapna-arjitaṃ bhuñjatāṃ
kurvantu kṣaṇam antarikṣakusumais+srak-dāma-śobhām+api /
veśyānāṃ śaśa-śṛṅga-bhaṅgi-sadṛśam+vāllabhyam+āsādya ye
sarvasva-kṣapaṇāya kevalam+aho mūrkhāḥ sukhena-āsate //

6. śvaityaṃ kalpaya kajjale kapi-kuleṣu+āropaya+acāpalaṃ
kodaṇḍe janaya+arjavam+viracaya grāvṇām+gaṇe mārdavam /
nimbe sādhaya mādhurīm+surabhitām+ādau rasa-ūne kuru
premāṇam+gaṇikā-jane+api caturaḥ paścāt+sakhe drakṣyasi //

7. kālas+cet+karuṇā-paras+kali-yugam+yadi+adya dharma-priyam+
nistriṃśas+yadi peśalas+viṣadharas+saṃtoṣadāyī yadi /
agnis+cet+atiśītalas+khala-janas+sarva-upakārī sa ced
āyuṣyam+yadi vā bhaviṣyati viṣaṃ veśyāpi tat-rāgiṇī //

8. mūḍhas+nirvyasanas+vaṇik+vikapaṭas+rāja-adhikārī śuciḥ
svādhīnas+bhṛtakas+jaḍas+guṇa-ratas+cauras+vyapeta-spṛhaḥ /
bhītas+śānta-matis+vitas+sa-vinayas+karṇejapas+dhārmikas+
kim+kutra+api kadā+api kas+api bhavitā veśyā-janas+rāgavān //
{8c: for bhītaḥ var. nītaḥ}

9. kāmas+na+asti napuṃsakasya kulaṭā-vargasya na+asti trapā
toyam+na+asti marīcikāsu satatam+na+asti sthiratvam+śriyas+ /
dharmas+na+asti ca nāstikasya vibhavas+na+asti pramatta-ātmanas+
snehānāṃ kaṇikā+api na+asti gaṇikā-lokasya ca prāyaśas+ //

10. aśvīye yama-vāhanasya nakulasya+āśīviṣāṇāṃ kule
mārjārasya ca mūṣakeṣu ghaṭate yā prītis+ātyantikī /
kṣīṇe+arthe vidhureṣu bandhuṣu dṛḍhe loka-apavāde śanais+
jñeyā kāmi-janeṣu sā+eva gaṇikā-vargasya naisargikī //

11. yat+yūtena yudhiṣṭhirasya vihitam+yat+viṣṇunā vā bales+
yat+śukreṇa dhanādhipasya kalinā rājño nalasya+api yat /
saṃbhūya+api ca yat+sura-asura-balais+unmathya pāthonidhes+
veśyā paśyata līlayā+eva kurute tat+tat+gṛhe kāminām //

12. vāk-śurasya raṇas+avadhis+kutanaya-utpattis+kulasya+avadhis+
bāndhavyasya vivāda-bhūmis+avadhis+saukhyam+śrutasy+avadhis+/
vācāṭasya vidagdha-parṣad+avadhis+laulyam+vratasya+avadhis+
bandhas+viddhi dhana-avasānam+avadhis+veśyā-anurāgasya ca //

13. svāmī krūram+iva+āśritam+pariṇatas+yogī+iva saṃsāriṇam+
śuddhas+vipras+iva+antyajam+jana-padas+śrīmān+iva śvitriṇam /
dāsī-putram+iva+uddhatas+kula-dharas+nīcas+dhanī+iva+arthinam+
paryante tṛṇa-tulyam+eva gaṇikā niḥsvam+janam+paśyanti //

14. vipras+dakṣiṇayā mahais+parijanas+megha-udayais+kārṣikas+
durmantrī vyasanena sāhasa-śatais+śūras+mṛgais+lubdhakas+/
bandī tyāgibhis+akṣarais+janayitā lābha-atirekais+vaṇik+
roga-artais+bhiṣak+arbhakais+ca gaṇikā garbha-īśvarais+tuṣyati //

15. ajñānas+kalahais+subhāṣita-padais+sabhyas+adhama-ṛṇais+dhanī
jīvais+śākunikas+durodarakaras+śārais+yamas+prāṇibhiḥ /
grāmīṇais+viṭa-peṭakas+parijanais+svāmī śiśus+kandukais+
śrīputrais+taruṇais+tathā nava-navais+vārāṅganā krīḍati //

16. bhṛtyas+kuprabhu-sevayā narapatis+svacchandatā-durnayais+
hevākena kavis+madena kulajas+krodha-agninā tāpasaḥ /
yogī bhoga-viśeṣa-lampaṭatayā rogī kupathya-aśanais+
rāgī catvara-kāminī-paricayais+kṣiprāt+adhas+kṣipyate //

17. śālīnāṃ śalabha-vrajas+dhuṇa-gaṇas+vaṃśa-pratāna-unnates+
matta-ibhas+kamala-ākarasya kusuma-udyānasya durmārutaḥ /
svas-bhānus+vidhu-maṇḍalasya vaḍavā-vakras+nidhes+ambhasā
māsāṃ kāmuka-saṃpadāṃ ca gaṇikā-kṣudras+kīla-upadravaḥ //

18. śauryasya+ativikatthanaṃ ripu-natis+mānasya duḥśīlatā
saundaryasya samunnates+taralatā jñānasya garva-grahaḥ /
aiśvaryasya vikāratā mukharatā vidyā-prakarṣasya ca
bhrātar-vibhrama-narmaṇas+ca gaṇikā sarva-ātmanā dūṣaṇam //

19. cchāyām+abhra-dalais+khalais+sujanatām+māna-unnatim+yācñayā
kārpaṇyena yaśāṃsi dhūrta-kalayā maitrīm+sukham+sevayā /
dharmam+prāṇivadhena vāñchati dhanam+dyūta-prasādeba yas+
veśyābhis+ca vilāsam+ātmani nara-ākāras+asti gaus+eva saḥ //

20. na+andhas+mūrkha-samas+na sevaka-samas+duḥkhī na yakṣma-upamas+
vyādhis+nādhis+asat-suta-pratinidhis+trāsas+na bhṛtyos+samaḥ /
kaṣṭam+na+adhva-samānam+indriya-samas+nāris+para-strī-samam+
na+anāyuṣyam+avaśya-nindyam+atha no veśyā-samam+dṛśyate //

21. kim+kākas+api vihaṃgamas+marus+api sthānam+karīras+api kim+
śākhī rāhus+api grahas+sa ca bhavet+uṣṭras+api kim+vā[ha]tam /
kim+kācas+api maṇis+mṛgas+api karaṭis+preṣyas+api vā mānuṣas+
kim+veśyā+āpi vilāsinī sa ca tat-āsaktas+api kim+kāmukaḥ //

22. kim+tat+karma yat+asta-śarma rasanā kim+sā na (ca) yāruṃtudā
kim+tat+prema yat+asthiram+sa ca pumān+kim+nāma yas+nirguṇas+/
sā kim+śrīs+upabhogam+arhati na yā sevyas+sa kim+yas+antaram+
no jānāti tat+asti kim+vilasitam+veśyāsu yat+kṛtrimam //

23. dūre tāni dhanāni yeṣu malanam+mānasya saṃjāyate
bandhus+sas+astu sukhī mukhe madhumayas+yas+antas+ca māyāmayaḥ /
bhogās+pralayam+prayāntu katham+api+aucitya-bhaṅgena ye
yāyātus+nidhanam+varam+nidhuvanam+veśyāsu mūlyena yat //

24. asthāna-abhiniveśitā rati-pates+aucitya-bhaṅgas+rates+
vaiyarthyam+nava-yauvanasya kim+api premṇas+kalaṅka-aṅkuras+/
saubhāgyasya vimānanā viguṇatā saundarya-sāra-śriyas+
śṛṅgārasya viḍambanā kim+aparam+veśyā-rata-ḍambaras+ //

25. kruddhas+yasya manobhavas+taruṇimā yena+ātmanas+vañcitas+
tais+tais+yas+ca kaṭākṣitas+paribhavais+sākṣāt+alakṣmī-mukhais+/
yukta-ayukta-vicāraṇā-parihṛtas+kāmam+sa kāmī krimis+
paṇya-strīṣu nitamba-nāmani mahā-nimbe ratim+vindati //

26. śāpas+kas+api mahānayam+pariṇatis+duṣkarmaṇām+īdṛśī
daurjanyam+paramam+vidhes+idam+iyam+sākṣāt+alakṣmī sthirā /
sauhārdasya ca vibhramasya ca rates+bhartus+ca yūnām+tathā
yat+saṃtyajya kula-aṅganām+bahu-mukhas+dāsī-janas+sevyate //

27. saṃparkas+api+atikarkaśas+paricaya-ābhāsas+api+asaṃpat-karas+
dṛkpātas+api+avasādasūs+api sakṛt+saṃbhāṣaṇam+dūṣaṇam /
chāyā+api cchalana-ātmikā parimala-udgāras+api hālāhalam+
veśyānām+viṣayeṣu kim+punas+aho saktis+mahā-sāhasam //

28. drohas+yasya pitā kalās+kila catuḥṣaṣṭis+tathā mātaras+
prāṇās+sarvam+alīkam+artha-haraṇam+nāma pradhāna-vratam /
vikreyam+nijam+aṅgam+aṅgam+api ca+anaṅgaḥ sahāyas+svayam+
tasya+anartha-śata-ātmakasya gaṇikā-vyādhes+kim+asti+auṣadham //

29. gṛdhrī nirbharam+āmiṣeṣu saraghā ghorā madhūnāṃ bhare
tīkṣṇa-nakha-kṣateṣu bhujagī daṃśa-prakāreṣu ca /
uttāneṣu vivartaneṣu śaphari vitta-cchale mūṣikā
veśyā kāmuka-vañcanāya bhuvane rūpais+anekais+sthitā //

30. sāmrājyam+madhu-māṃsa-matsya-gilanam+mantrī jarat-kuṭṭanī
daṇḍyas+sārtha-kirāṭasūnuradhanās+śṛṅgāriṇas+kiṅkarās+/
ācāras+bahu-gāli-dānam+adhamas+mitram+dhanam+jīvitam+
veśyānām+puracāra ... tha bhagnas+priyas+ //

31. rāgī+iti pratipatti-bhūs+vitas+iti prāptas+ativandyam+padam+
ślāgha-arhas+vyasanī+iti hīna-kulas+iti+agryas+kuṭumbas+svayam /
mānyas+prāhatas+iti+aho kitavas+iti+āptas+ca kim+vā+adhikam+
sarva-avasthas+iti pramāṇa-puruṣas+veśyābhis+abhyarcyate //

32. māṃspāka-utkaṭa-madya-gandhi viharat-ceṭī-naṭī-saṃkulaṃ
yat+veśyā-āyatanam+bhujaṃga parayā bhaktyā puraḥ paśyasi /
atra+āste gṛha-devatā vidadhatī dig-ghaṭṭanaṃ kuṭṭanī
yasyās+pratyaham+āḍhya-kāmuka-paśu-vrāta-upahārais+balis+ //
{32a: on māṃspākā see Pāṇini 6.1.144: aparasaparāḥ kriyāsātatye}

33. pratyaṅga-arpaṇa-cāru-cāṭu-karaṇa-prema-ucita-prārthanā
śrī-vātāyana-darśana-ādi-gaṇikā-lokasya dharmas+paras+/
kuṭṭanyās+punas+utkaṭa-utkaṭam+idam+tatra+asti+agastya-vratam+
yat+prāṇa-āhutis+ekakā+eva sakalais+ratna-ākarais+kāmibhis+ //

34. kandarpa-pratibhū-niveśita-valī-rekhā-āvalī-śobhite
līlā-udañcita-bāhu-pāśa-yugala-āpātais+ca bhos+kāmukās+/
veśyānām+vipule nitamba-phalake śārais+kaṭākṣais+itas+
yat+vas+krīḍitam+atra dāsyati puras+dāridram+eva+uttaram //

35. śūlena+adya mṛtā+aham+adya sa-rajās+kartavyam+adya vratam+
tyāgī na+asti tatas+adhikas+aparas+iti ślāghā vipakṣasya ca /
kam+cit+na+utsahate sas+rāja-tanayas+jānāti mātā mama+
iti+evam+mugdha-bhujaṃga rūkṣa-gaṇikā-vācas+acirāt+śroṣyasi //

36. mālinyam+prakaṭi-karoti nibiḍam+nairguṇyam+ātanvate(sī)
jīrṇa-sneha-paramparā vidadhate pātre+api+aho dūṣaṇam /
veśyā dīpa-śikhā+iva bhāti rajanau rūpa-bhrama-andhīkṛtas+
yatra+ayam+kurute pataṅga-patanam+hā hā bhujaṃga-vrajas+ //

37. keśa-ākarṣaṇa-karmaṇi vyavasitā vīryam+harantī param+
mlānim+kām+api tanvatī smita-mukhī lagnā ca karṇa-antike /
utkampam+mati-vibhramam+vidadhatī yūnām+śanais+ninditā
tāruṇyasya jana-apavāda ... veśyā ca saṃdṛśyate //

38. yas+ayam+nirdaya-danta-khaṇḍana-karas+buddhi-prayogais+haṭhāt+
nīrandhras+bhuja-yantra-pīḍana-vidhis+sa-ullāsam+utpāditas+/
tena+ikṣos+iva kāmukasya sa-rasasya+ādāya sāram+param+
veśyābhis+kriyate bahis+yadi param+niṣkāsanam+śalkavat //
{38d: śalka=śakala}

39. vāgbhis+bhartsanam+aṃśuka-ādi-haraṇam+saṃtāḍanam+muṣṭibhis+
kim+ca+anyat+viparīta-darśnam+adhas-kāras+atha pāda-āhatis+/
iti-ādi prathamam+yadā+iva surata-prauḍha-upacāra-krame
veśyā paśyata tat+tat+eva kurute nirvāsane kāminām //

40. yat+bhūyas+paricumbanam+yat+asakṛt-sarva-aṅgam+āliṅganam+
yat+paryutsukam+īkṣitam+sa-rabhasam+yat+cāṭuka-utkaṭṭanam(utkīrtanam?) /
yat+sadbhāva-kathānakam+rahasi yat+kim+cit+abhyarthanam+
veśyānām+viṣa-vat+tat+eva nipuṇam+cintyam+sadā kāmukais+ //

41. bibboke baka-ceṣṭitam+bahu-vidha-bhrū-vibhrameṣu bhramam+
kauṭilyam+nakhara-kṣateṣu surata-upāyeṣu māyām+svayam+/
sītkāra-antara-satyam+artha-haraṇam+sarvatra ye jānate
veśyānām+paramam+rahasyam+avanau te ke+api medhāvinas+ //

42. kim+cit+prāhuṇaka-āgamena kim+api prastāra-vistāra-vat-
yātrā-caitra-tithi-kramais+kim+api ca krodha-prasāda-udayais+/
kim+cit+kāñcana-ratna-vastra-viṣayais+nānā-vidhais+dohadais+
dvārāṇi+artha-vinirgamasya gaṇikās+kurvanti śṛṅgāriṇām //
{42a: prāhuṇaka= a guest}

43. arth-uṣmā pitṛ-lālanam+viṭa-ghaṭā-melas+priyam-manyatā
tāruṇyam+nagare sthitis+taralatā dhis+kāma-śāstram+prati /
saṅgītam+rajanī vidhus+madhu-madas+spardhā sa-patnais+tathā
veśyānām+anurakta-vitta-haraṇe kurvanti sāhāyakam //

44. vaidagdhīm+avadhīraya vyavahitam+kāryam+kalā-kauśalam+
saujanyena gatam+kim+anyat+aphalas+rāśis+guṇānām+api /
yasmāt+na praṇayena na praṇatibhis+premṇā na na prīṇanais+
na prāṇais+api te bhujaṃga gaṇikā vittam+vinā tuṣyati //

45. dāsī nātha tava+aham+eva vibhavas+sarvas+tvadīyas+sthitas+
mā mām+nirdaya muñca śūnyam+akhilam+manye jagat+tvām+vinā /
iti+uktvā sahasā bhujaṅga-puratas+yat+veśyayā rudyate
bhukta-ucchiṣṭa-daridra-kāmi-vibhavās+te kevalam+tat+vidus+ //

46. svapne kām+api saṃsmaran+priya mayā dṛṣṭas+asi tat+te balāt+
evam+mām+prati sāṃpratam+kim+ucitā niṣkāraṇam+vañcanā /
tat+jāgarmi varam+niśāsu yat+asau nidrā+āpi me drohiṇī+
iti+ālāpais+gaṇikā-gaṇena na ca kas+viśvāsyate kāmukas+ //

47. bhrū-bhaṅgais+atibhaṅgurais+kuṭilita-prāntas+tathā kuntalais+
sa-upekṣais+iva cakṣuṣos+saralita-apāṅgais+ca bhaṅgi-antarais+/
ātmīyām+cala-citta-vṛtti-racanām+veśyā varākī sadā
yūnām+darśayati+iva te yadi param+mūḍhā na tat+jānate //

48. vakra-uktyā prathamam+nirādaratayā paścāt+tatas+kena cit+
dātavyam+bahu tatra yāmi bhavatām(tād) bhūyas+api nau saṃgamas+/
iti+uktas+api na budhyate khalu yadā rāgī daridras+jaḍas+
ceṭībhis+bahu-bhāṣitais+api tadā hasta-argalais+vāryate //

49. bhūyas+kāla-vaśāt+tam+arjita-dhanam+dṛṣṭvā+atha mat-vallabhas+
sas+kruddhas+gamitas+tvayā+iti kalahas+mātrā samam+jāyate /
kṛtvā tam+prati ca vrata-ādi viraham+svam+nāṭayitvā tatas+
tasmin+mitra-mukhena saṃdhis+aparas+veśyābhis+utpādyate //

50. prauḍha prāṇa-da kānta nātha subhaga+udāra priya tvām+vinā
kim+vittena gṛheṇa kim+kim+asubhis+hyas+api+iti yas+bhāṣitas+/
tasya+eva+adya nirāśa durbhaga paśo nirlajja gaccha+adhunā
dhik+tvām+nirdhana-caṅgam+iti+apavadan+hrītas+na veśyā-janas+ //

51. ke cit+dyūta-karās+bhavanti kati-cit+bhikṣā-carās+kiṅkarās+
ke cit+karma-karās+pare dhanavatām+ślāghā-karās+ke cana /
skandha-āsakta-paṭat-carās+dya(a)nucarā śokāt+a-kiṃ-cit-karās+
te+amī kāmi-varās+purā samabhavan+veśyāsu ye gocarās+ //

52. veśyābhis+vivaśī-kṛtas+kupuruṣas+saṃjāyate durgatas+
daurgatyena durodare nipatitas+svam+hārayati+eva sas+/
ruddhas+dyūta-karais+karoti vidhuras+cauryam+tatas+taskaras+
vadhyas+syāt+nṛpates+aho nu viṣaya-āsaktes+durantā gatis+ //

53. ājīvas+kapaṭa-anurāga-kalayā doṣas+na duḥśīlatā
vaidhavyam+na ca bādhate sat-asatos+saṃbḥāvanā vyatyayāt /
yat-kim-cit-karaṇe para-sva-haraṇe vrīḍā na pīḍā-karī
na+u vā rāja-bhayam+ca hī bata sukham+jīvanti vāra-striyas= //

54. strī+iti prīti-karam+puras+pariṇatau hālāhalam+kevalam+
sarvasya vyasanam+kila+etat+adhikam+tatra+api veśyā+iti ca /
prādhānyena tatas+tat+eva kathitam+yat+tat-prasaṅgena ca
vyākhyātam+guṇa-doṣa-jātam+ucitam+cintyam+tat+api+ādarāt //

55. cetaḥ-śvāpada-vāgurās+daśa-guṇa-sphāra-smara-uḍḍāmarās+
kartavyāvadhayas+(?) samudra-laharī-pūrais+iva+utpāditās+/
na+api svāmi-asamarpaṇena na sakhe sakhyā (?) virodhena vā
gūḍha-antarmukha-sāhasa-vyatikarā+rakṣyās+param+yoṣitas+ //

56. bhasma-snāna-mahā-vratam+katipaya-śrī-bhraṣṭa-saṃbhāvitam+
sarva-apahnava-hasta-lāghava-kalā-kūṭa-akṣa-śikṣā-ātmakam /
pratyāśā-punarukta-hāraṇa-jagat-droham+vivāda-āspadam+
dāridryasya nimantraṇam+kim+aparam+dhik+dyūta-līlāyitam //

57. hiṃsā-nirghṛṇa-karma-bhūs+pratipadā+aneka-pramāda-prasūs-
avyāpāra-dhurandharā pratikṛtā grāmyais+jaghanyais+śvabhis+/
śūnya-āraṇya-sadā-pravāsa-virasa-vyāyāma-mithyā-guṇās+
kāya-kleśa-phala-avadhis+matimatām+sevyā mṛgavyā+api kim //

58. śauca-ācāra-vicāra-vāhyam+akhila-akārya-ahita-acāryakam+
tat-tat-gopya-rahasya-mantra-bhiduram+nirnaiśam+akṣṇos+tamas+/
yat-tat-vādda-kali-pramāda-vividha-unmādais+piśācāyitam+
madyam+mūrtam+amedhyam+etat+itarāt+anyasya kasya priyam //

59. ulkā-pāta-sahodaram+sahacaram+naidāgha-jhañjhā-marut-
jhampānām+hara-kaṇṭha-lālita-gara-droṇī-kuṭumbī-kṛtam /
jihvā-agre kara-pattra-mitram+aniśam+tat+karkaśam+durvacas+
yasya+āste vada kat-vadas+katham+aho sas+api svayam+jīvati //

60. caṇḍam+daṇḍam+akāṇḍe+eva kalayan+rājā prajānām+yamas+
kurvan+durvyayam+artha-dūṣaṇa-rucis+svasya+eva sas+droha-kṛt /
saumyas+saumya-karas+ativiśva-nayana-ānandas+abhinandyas+satām+
sa-śrīkas+kamala-ākaras+ca suṣamām+kām+kām+aho na+arhati //

61. saṃsārasya maheśvaras+dina-patis+dhvāntasya vaidyas+rujām+
prāyaścittam+aghasya śāstram+aparijñānasya toyam+tṛṣas+ /
siddha-ājñā garalasya tīrtha-saraṇam+vṛddhatva-vaiklavyayos+
saptāṅga-vyasana-āvales+praśamana-upāyas+ca śikṣā satām+ //

62. oṃkāras+sāhasānām+nija-guṇa-nipuṇa-pratyavekṣā sukhānām+
kādācitkas+prayogas+sakala-paricaya-upādhi-vaidagdhya-bandhus+/
kaṣṭānām+antya-kāṣṭhā dhana-rasika-vaṇik-lokayātrā-prasaṅgas+
jīvat-janma-antaram+ca+iti+alam+atibahunā svasti deśa-antarāya //

63. yadi+api+asti sa-vistara-adbhuta-kathā-bhūyiṣṭha-nānā-vidha-
vyākhyāyām+niravadya-hṛdya-carita-udāram+ca deśa-antaram /
tatra+api sva-gṛheṣu guṇavat-goṣṭhī-gariṣṭhī-kṛta-
sphāras+anārata-bhāratī-rasa-pariṣyandas+sakhe sundaras+ //

64. te vandyās+makaranda-bindu-madhurais+abhyutthitāt+akṣarais+
yeṣā+vānti sarasvatī-parimala-udgārās+mukha-ambho-ruhāt /
vandyās+te+api tat-antarāla-patitā ye bhṛṅga-bhaṅgī-juṣas+
sāndra-ānanda-karambitam+jagat+idam+vindanti nindanti ca //

65. dṛṣṭvā deśam aśeṣam ā jalanidher ālokya kautūhalād
āsthānīr avanībhṛtāṃ ca punar apy āgatya deśaṃ nijam /
kāruṇyāt taruṇaṃ janaṃ prati satām abhyarthanābhis tathā
so 'yaṃ saṃprati Jalhaṇena kavinā Mudghopadeśaḥ kṛtaḥ //

66. vidyā-abhyāsa-paramparā-paricayais+bālyam+kṛta-arthī-kṛtam+
tāruṇyam+taruṇī-nirantara-parīrambhais+ca saṃbhāvitam /
asmākam+sura-sindhu-rodhasi punas+śaṃbhāva-daṃbha-arcanais+
vṛddhatvasya viśuddhatām+janayitum+kartavya-śeṣas+sthitas+ //