Jalhana: Mugdhopadesa Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125þ135. Input by Somadeva Vasudeva (sarasvatam.blogspot.com) MugdhopadeÓa of Jalhaïa (c. first half of 12th century, Kashmir) TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1. pÅyÆ«a-अभिनिवेशस्+एषस्+रभसात्+अस्माकम् अद्य+अनया बन्धूक-द्युति-बान्धव-अधर-रस-स्यन्देन मन्दीकृतः । इत्थं दैत्य-चयः समुद्र-मथने येन क्षणात्+वञ्चितस्+ तस्मै सादरम्+ओं-नमस्+अस्तु कपट-स्त्री-रूपिणे विष्णवे ॥ 2. हारिद्र-द्रव-सोदराय रसना-मंडो(मात्रो)परिस्थायिने सत्यात्+अन्यतमाय वित्त-हरण-प्रत्यक्ष-चौराय च । चित्रं दुर्भग-रूप-वर्णन-महा-पाण्डित्य-विद्याय ते व्याजानां प्रथमाय गर्भ-गणिका-रागाय तुभ्यं नमः ॥ 3. ध्यानं यत्+परमेश्वरं प्रति सदा यत्+वीत-रागं मनस्+ यत् कर्म-अतिकठोर-घोर-गहनं भूत्यै यत्+अत्यादरः । आश्चर्यं च शरीर-दानम्+अपि यत् कार्यं विकारं विना तत्+वेश्या+एव तपस्विनी कलि-युगे लोकस्+अपि तत्-भावितः ॥ 4. श्रीमन्तं शिरसा बिभर्ति कुरुते विश्व-भ्रमं हेलया धत्ते पाटक-पक्ष-पातम्+अनिशं न+एव+आमिशैस्+तृप्यति । रक्तं पातुम्+अपि+ईहते च सकलं तार्क्ष्यस्य मूर्तिस्+यथा वेश्या किं तु भुजङ्ग-भक्षण-विधौ न+अद्य+अपि विश्राम्यति ॥ 5. ते गन्धर्व-पुरे वसन्तु विभवं स्वप्न-अर्जितं भुञ्जतां कुर्वन्तु क्षणम् अन्तरिक्षकुसुमैस्+स्रक्-दाम-शोभाम्+अपि । वेश्यानां शश-शृङ्ग-भङ्गि-सदृशम्+वाल्लभ्यम्+आसाद्य ये सर्वस्व-क्षपणाय केवलम्+अहो मूर्खाः सुखेन-आसते ॥ 6. श्वैत्यं कल्पय कज्जले कपि-कुलेषु+आरोपय+अचापलं कोदण्डे जनय+अर्जवम्+विरचय ग्राव्णाम्+गणे मार्दवम् । निम्बे साधय माधुरीम्+सुरभिताम्+आदौ रस-ऊने कुरु प्रेमाणम्+गणिका-जने+अपि चतुरः पश्चात्+सखे द्रक्ष्यसि ॥ 7. कालस्+चेत्+करुणा-परस्+कलि-युगम्+यदि+अद्य धर्म-प्रियम्+ निस्त्रिंशस्+यदि पेशलस्+विषधरस्+संतोषदायी यदि । अग्निस्+चेत्+अतिशीतलस्+खल-जनस्+सर्व-उपकारी स चेद् आयुष्यम्+यदि वा भविष्यति विषं वेश्यापि तत्-रागिणी ॥ 8. mƬhas+निर्व्यसनस्+वणिक्+विकपटस्+राज-अधिकारी शुचिः स्वाधीनस्+भृतकस्+जडस्+गुण-रतस्+चौरस्+व्यपेत-स्पृहः । भीतस्+शान्त-मतिस्+वितस्+स-विनयस्+कर्णेजपस्+धार्मिकस्+ किम्+कुत्र+अपि कदा+अपि कस्+अपि भविता वेश्या-जनस्+रागवान् ॥ {8c: for भीतः वर्. नीतः} 9. कामस्+न+अस्ति नपुंसकस्य कुलटा-वर्गस्य न+अस्ति त्रपा तोयम्+न+अस्ति मरीचिकासु सततम्+न+अस्ति स्थिरत्वम्+श्रियस्+ / धर्मस्+न+अस्ति च नास्तिकस्य विभवस्+न+अस्ति प्रमत्त-आत्मनस्+ स्नेहानां कणिका+अपि न+अस्ति गणिका-लोकस्य च प्रायशस्+ ॥ 10. अश्वीये यम-वाहनस्य नकुलस्य+आशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिस्+आत्यन्तिकी । क्षीणे+अर्थे विधुरेषु बन्धुषु दृढे लोक-अपवादे शनैस्+ ज्ञेया कामि-जनेषु सा+एव गणिका-वर्गस्य नैसर्गिकी ॥ 11. यत्+यूतेन युधिष्ठिरस्य विहितम्+यत्+विष्णुना वा बलेस्+ यत्+शुक्रेण धनाधिपस्य कलिना राज्ञो नलस्य+अपि यत् । संभूय+अपि च यत्+सुर-असुर-बलैस्+उन्मथ्य पाथोनिधेस्+ वेश्या पश्यत लीलया+एव कुरुते तत्+तत्+गृहे कामिनाम् ॥ 12. वाक्-शुरस्य रणस्+अवधिस्+कुतनय-उत्पत्तिस्+कुलस्य+अवधिस्+ बान्धव्यस्य विवाद-भूमिस्+अवधिस्+सौख्यम्+श्रुतस्य्+अवधिस्+/ वाचाटस्य विदग्ध-पर्षद्+अवधिस्+लौल्यम्+व्रतस्य+अवधिस्+ बन्धस्+विद्धि धन-अवसानम्+अवधिस्+वेश्या-अनुरागस्य च ॥ 13. स्वामी क्रूरम्+इव+आश्रितम्+परिणतस्+योगी+इव संसारिणम्+ शुद्धस्+विप्रस्+इव+अन्त्यजम्+जन-पदस्+श्रीमान्+इव श्वित्रिणम् । दासी-पुत्रम्+इव+उद्धतस्+कुल-धरस्+नीचस्+धनी+इव+अर्थिनम्+ पर्यन्ते तृण-तुल्यम्+एव गणिका निःस्वम्+जनम्+पश्यन्ति ॥ 14. विप्रस्+दक्षिणया महैस्+परिजनस्+मेघ-उदयैस्+कार्षिकस्+ दुर्मन्त्री व्यसनेन साहस-शतैस्+शूरस्+मृगैस्+लुब्धकस्+/ बन्दी त्यागिभिस्+अक्षरैस्+जनयिता लाभ-अतिरेकैस्+वणिक्+ रोग-अर्तैस्+भिषक्+अर्भकैस्+च गणिका गर्भ-ईश्वरैस्+तुष्यति ॥ 15. अज्ञानस्+कलहैस्+subhëita-पदैस्+सभ्यस्+अधम-ऋणैस्+धनी जीवैस्+शाकुनिकस्+दुरोदरकरस्+शारैस्+यमस्+प्राणिभिः । ग्रामीणैस्+विट-पेटकस्+परिजनैस्+स्वामी शिशुस्+कन्दुकैस्+ श्रीपुत्रैस्+तरुणैस्+तथा नव-नवैस्+वाराङ्गना krŬati ॥ 16. भृत्यस्+कुप्रभु-सेवया नरपतिस्+स्वच्छन्दता-दुर्नयैस्+ हेवाकेन कविस्+मदेन कुलजस्+क्रोध-अग्निना तापसः । योगी भोग-विशेष-लम्पटतया रोगी कुपथ्य-अशनैस्+ रागी चत्वर-कामिनी-परिचयैस्+क्षिप्रात्+अधस्+क्षिप्यते ॥ 17. शालीनां शलभ-व्रजस्+धुण-गणस्+वंश-प्रतान-unnates+ matta-ibhas+kamala-आकरस्य कुसुम-उद्यानस्य दुर्मारुतः । स्वस्-भानुस्+विधु-मण्डलस्य वडवा-वक्रस्+निधेस्+अम्भसा मासां कामुक-संपदां च गणिका-क्षुद्रस्+कील-उपद्रवः ॥ 18. शौर्यस्य+अतिविकत्थनं रिपु-नतिस्+मानस्य दुःशीलता सौन्दर्यस्य समुन्नतेस्+तरलता ज्ञानस्य गर्व-ग्रहः । ऐश्वर्यस्य विकारता मुखरता विद्या-प्रकर्षस्य च भ्रातर्-विभ्रम-नर्मणस्+च गणिका सर्व-आत्मना दूषणम् ॥ 19. च्छायाम्+अभ्र-दलैस्+खलैस्+सुजनताम्+मान-उन्नतिम्+याच्ञया कार्पण्येन यशांसि धूर्त-कलया मैत्रीम्+सुखम्+सेवया । धर्मम्+प्राणिवधेन vächati धनम्+द्यूत-प्रसादेब यस्+ वेश्याभिस्+च विलासम्+आत्मनि नर-आकारस्+अस्ति गौस्+एव सः ॥ 20. न+अन्धस्+मूर्ख-समस्+न सेवक-समस्+दुःखी न यक्ष्म-उपमस्+ व्याधिस्+नाधिस्+असत्-सुत-प्रतिनिधिस्+त्रासस्+न भृत्योस्+समः । कष्टम्+न+अध्व-समानम्+इन्द्रिय-समस्+नारिस्+पर-स्त्री-समम्+ न+अनायुष्यम्+अवश्य-निन्द्यम्+अथ नो वेश्या-समम्+दृश्यते ॥ 21. किम्+काकस्+अपि विहंगमस्+मरुस्+अपि स्थानम्+करीरस्+अपि किम्+ शाखी राहुस्+अपि ग्रहस्+स च भवेत्+उष्ट्रस्+अपि किम्+वा[ह]तम् । किम्+काचस्+अपि मणिस्+मृगस्+अपि करटिस्+प्रेष्यस्+अपि वा मानुषस्+ किम्+वेश्या+आपि विलासिनी स च तत्-आसक्तस्+अपि किम्+कामुकः ॥ 22. किम्+तत्+कर्म यत्+अस्त-शर्म रसना किम्+सा न (च) यारुंतुदा किम्+तत्+प्रेम यत्+अस्थिरम्+स च पुमान्+किम्+नाम यस्+निर्गुणस्+/ सा किम्+श्रीस्+उपभोगम्+अर्हति न या सेव्यस्+स किम्+यस्+अन्तरम्+ नो जानाति तत्+अस्ति किम्+विलसितम्+वेश्यासु यत्+कृत्रिमम् ॥ 23. दूरे तानि धनानि येषु मलनम्+मानस्य संजायते बन्धुस्+सस्+अस्तु सुखी मुखे मधुमयस्+यस्+अन्तस्+च मायामयः । भोगास्+प्रलयम्+प्रयान्तु कथम्+अपि+औचित्य-भङ्गेन ये यायातुस्+निधनम्+वरम्+निधुवनम्+वेश्यासु मूल्येन यत् ॥ 24. अस्थान-अभिनिवेशिता रति-पतेस्+औचित्य-भङ्गस्+रतेस्+ वैयर्थ्यम्+नव-यौवनस्य किम्+अपि प्रेम्णस्+कलङ्क-अङ्कुरस्+/ सौभाग्यस्य विमानना विगुणता सौन्दर्य-सार-श्रियस्+ शृङ्गारस्य विडम्बना किम्+अपरम्+वेश्या-रत-डम्बरस्+ ॥ 25. क्रुद्धस्+यस्य मनोभवस्+तरुणिमा येन+आत्मनस्+वञ्चितस्+ तैस्+तैस्+यस्+च कटाक्षितस्+परिभवैस्+साक्षात्+अलक्ष्मी-मुखैस्+/ युक्त-अयुक्त-विचारणा-परिहृतस्+कामम्+स कामी क्रिमिस्+ पण्य-स्त्रीषु नितम्ब-नामनि महा-निम्बे रतिम्+विन्दति ॥ 26. शापस्+कस्+अपि महानयम्+परिणतिस्+दुष्कर्मणाम्+ईदृशी दौर्जन्यम्+परमम्+विधेस्+इदम्+इयम्+साक्षात्+अलक्ष्मी स्थिरा । सौहार्दस्य च विभ्रमस्य च रतेस्+भर्तुस्+च यूनाम्+तथा यत्+संत्यज्य कुल-अङ्गनाम्+बहु-मुखस्+दासी-जनस्+सेव्यते ॥ 27. संपर्कस्+अपि+अतिकर्कशस्+परिचय-आभासस्+अपि+असंपत्-करस्+ दृक्पातस्+अपि+अवसादसूस्+अपि सकृत्+saæbhëaïam+दूषणम् । छाया+अपि च्छलन-आत्मिका परिमल-उद्गारस्+अपि हालाहलम्+ वेश्यानाम्+विषयेषु किम्+पुनस्+अहो सक्तिस्+महा-साहसम् ॥ 28. द्रोहस्+यस्य पिता कलास्+किल चतुःषष्टिस्+तथा मातरस्+ प्राणास्+सर्वम्+अलीकम्+अर्थ-हरणम्+नाम प्रधान-व्रतम् । विक्रेयम्+निजम्+अङ्गम्+अङ्गम्+अपि च+अनङ्गः सहायस्+स्वयम्+ तस्य+अनर्थ-शत-आत्मकस्य गणिका-व्याधेस्+किम्+अस्ति+औषधम् ॥ 29. गृध्री निर्भरम्+आमिषेषु सरघा घोरा मधूनां भरे तीक्ष्ण-नख-क्षतेषु भुजगी दंश-प्रकारेषु च । उत्तानेषु विवर्तनेषु शफरि वित्त-च्छले मूषिका वेश्या कामुक-वञ्चनाय भुवने रूपैस्+अनेकैस्+स्थिता ॥ 30. साम्राज्यम्+मधु-मांस-मत्स्य-गिलनम्+मन्त्री जरत्-कुट्टनी दण्ड्यस्+सार्थ-किराटसूनुरधनास्+शृङ्गारिणस्+किङ्करास्+/ आचारस्+बहु-गालि-दानम्+अधमस्+मित्रम्+धनम्+जीवितम्+ वेश्यानाम्+पुरचार ... थ भग्नस्+प्रियस्+ ॥ 31. रागी+इति प्रतिपत्ति-भूस्+वितस्+इति प्राप्तस्+अतिवन्द्यम्+पदम्+ श्लाघ-अर्हस्+व्यसनी+इति हीन-कुलस्+इति+अग्र्यस्+कुटुम्बस्+स्वयम् । मान्यस्+प्राहतस्+इति+अहो कितवस्+इति+आप्तस्+च किम्+वा+अधिकम्+ सर्व-अवस्थस्+इति प्रमाण-पुरुषस्+वेश्याभिस्+अभ्यर्च्यते ॥ 32. मांस्पाक-उत्कट-मद्य-गन्धि विहरत्-चेटी-नटी-संकुलं यत्+वेश्या-आयतनम्+भुजंग परया भक्त्या पुरः पश्यसि । अत्र+आस्ते गृह-देवता विदधती दिग्-घट्टनं कुट्टनी यस्यास्+प्रत्यहम्+ìhya-कामुक-पशु-व्रात-उपहारैस्+balis+ ॥ {32a: on मांस्पाका सेए पाणिनि 6.1.144: अपरसपराः क्रियासातत्ये} 33. प्रत्यङ्ग-अर्पण-चारु-चाटु-करण-प्रेम-उचित-प्रार्थना श्री-वातायन-दर्शन-आदि-गणिका-लोकस्य धर्मस्+परस्+/ कुट्टन्यास्+पुनस्+उत्कट-उत्कटम्+इदम्+तत्र+अस्ति+अगस्त्य-व्रतम्+ यत्+प्राण-आहुतिस्+एकका+एव सकलैस्+रत्न-आकरैस्+कामिभिस्+ ॥ 34. कन्दर्प-प्रतिभू-निवेशित-वली-रेखा-आवली-शोभिते लीला-उदञ्चित-बाहु-पाश-युगल-आपातैस्+च भोस्+कामुकास्+/ वेश्यानाम्+विपुले नितम्ब-फलके शारैस्+कटाक्षैस्+इतस्+ यत्+वस्+krŬitam+अत्र दास्यति पुरस्+दारिद्रम्+एव+उत्तरम् ॥ 35. शूलेन+अद्य मृता+अहम्+अद्य स-रजास्+कर्तव्यम्+अद्य व्रतम्+ त्यागी न+अस्ति ततस्+अधिकस्+अपरस्+इति श्लाघा विपक्षस्य च । कम्+चित्+न+उत्सहते सस्+राज-तनयस्+जानाति माता मम+ इति+एवम्+मुग्ध-भुजंग रूक्ष-गणिका-वाचस्+अचिरात्+श्रोष्यसि ॥ 36. मालिन्यम्+प्रकटि-करोति निबिडम्+नैर्गुण्यम्+आतन्वते(सी) जीर्ण-स्नेह-परम्परा विदधते पात्रे+अपि+अहो दूषणम् । वेश्या दीप-शिखा+इव भाति रजनौ रूप-भ्रम-अन्धीकृतस्+ यत्र+अयम्+कुरुते पतङ्ग-पतनम्+हा हा भुजंग-व्रजस्+ ॥ 37. केश-आकर्षण-कर्मणि व्यवसिता वीर्यम्+हरन्ती परम्+ म्लानिम्+काम्+अपि तन्वती स्मित-मुखी लग्ना च कर्ण-अन्तिके । उत्कम्पम्+मति-विभ्रमम्+विदधती यूनाम्+शनैस्+निन्दिता तारुण्यस्य जन-अपवाद ... वेश्या च संदृश्यते ॥ 38. यस्+अयम्+निर्दय-दन्त-खण्डन-करस्+बुद्धि-प्रयोगैस्+हठात्+ नीरन्ध्रस्+भुज-यन्त्र-pŬana-विधिस्+स-उल्लासम्+उत्पादितस्+/ तेन+इक्षोस्+इव कामुकस्य स-रसस्य+आदाय सारम्+परम्+ वेश्याभिस्+क्रियते बहिस्+यदि परम्+निष्कासनम्+शल्कवत् ॥ {38d: शल्क=शकल} 39. वाग्भिस्+भर्त्सनम्+अंशुक-आदि-हरणम्+saætìanam+मुष्टिभिस्+ किम्+च+अन्यत्+विपरीत-दर्श्नम्+अधस्-कारस्+अथ पाद-आहतिस्+/ इति-आदि प्रथमम्+यदा+इव सुरत-प्रौढ-उपचार-क्रमे वेश्या पश्यत तत्+तत्+एव कुरुते निर्वासने कामिनाम् ॥ 40. यत्+भूयस्+परिचुम्बनम्+यत्+असकृत्-सर्व-अङ्गम्+आलिङ्गनम्+ यत्+पर्युत्सुकम्+ईक्षितम्+स-रभसम्+यत्+चाटुक-उत्कट्टनम्(उत्कीर्तनम्?) / यत्+सद्भाव-कथानकम्+रहसि यत्+किम्+चित्+अभ्यर्थनम्+ वेश्यानाम्+विष-वत्+तत्+एव निपुणम्+चिन्त्यम्+सदा कामुकैस्+ ॥ 41. बिब्बोके बक-चेष्टितम्+बहु-विध-भ्रू-विभ्रमेषु भ्रमम्+ कौटिल्यम्+नखर-क्षतेषु सुरत-उपायेषु मायाम्+स्वयम्+/ सीत्कार-अन्तर-सत्यम्+अर्थ-हरणम्+सर्वत्र ये जानते वेश्यानाम्+परमम्+रहस्यम्+अवनौ ते के+अपि मेधाविनस्+ ॥ 42. किम्+चित्+प्राहुणक-आगमेन किम्+अपि प्रस्तार-विस्तार-वत्- यात्रा-चैत्र-तिथि-क्रमैस्+किम्+अपि च क्रोध-प्रसाद-उदयैस्+/ किम्+चित्+käcana-रत्न-वस्त्र-विषयैस्+नाना-विधैस्+दोहदैस्+ द्वाराणि+अर्थ-विनिर्गमस्य गणिकास्+कुर्वन्ति शृङ्गारिणाम् ॥ {42a: प्राहुणक= a guest} 43. arth-उष्मा पितृ-लालनम्+विट-घटा-मेलस्+प्रियम्-मन्यता तारुण्यम्+नगरे स्थितिस्+तरलता धिस्+काम-शास्त्रम्+प्रति । सङ्गीतम्+रजनी विधुस्+मधु-मदस्+स्पर्धा स-पत्नैस्+तथा वेश्यानाम्+अनुरक्त-वित्त-हरणे कुर्वन्ति साहायकम् ॥ 44. वैदग्धीम्+अवधीरय व्यवहितम्+कार्यम्+कला-कौशलम्+ सौजन्येन गतम्+किम्+अन्यत्+अफलस्+राशिस्+गुणानाम्+अपि । यस्मात्+न प्रणयेन न प्रणतिभिस्+प्रेम्णा न न प्रीणनैस्+ न प्राणैस्+अपि ते भुजंग गणिका वित्तम्+विना तुष्यति ॥ 45. दासी नाथ तव+अहम्+एव विभवस्+सर्वस्+त्वदीयस्+स्थितस्+ मा माम्+निर्दय मुञ्च शून्यम्+अखिलम्+मन्ये जगत्+त्वाम्+विना । इति+उक्त्वा सहसा भुजङ्ग-पुरतस्+यत्+वेश्यया रुद्यते भुक्त-उच्छिष्ट-दरिद्र-कामि-विभवास्+ते केवलम्+तत्+विदुस्+ ॥ 46. स्वप्ने काम्+अपि संस्मरन्+प्रिय मया दृष्टस्+असि तत्+ते बलात्+ एवम्+माम्+प्रति सांप्रतम्+किम्+उचिता निष्कारणम्+वञ्चना । तत्+जागर्मि वरम्+निशासु यत्+असौ निद्रा+आपि मे द्रोहिणी+ इति+आलापैस्+गणिका-गणेन न च कस्+विश्वास्यते कामुकस्+ ॥ 47. भ्रू-भङ्गैस्+अतिभङ्गुरैस्+कुटिलित-प्रान्तस्+तथा कुन्तलैस्+ स-उपेक्षैस्+इव चक्षुषोस्+सरलित-अपाङ्गैस्+च भङ्गि-अन्तरैस्+/ आत्मीयाम्+चल-चित्त-वृत्ति-रचनाम्+वेश्या वराकी सदा यूनाम्+दर्शयति+इव ते यदि परम्+mƬhà न तत्+जानते ॥ 48. वक्र-उक्त्या प्रथमम्+निरादरतया पश्चात्+ततस्+केन चित्+ दातव्यम्+बहु तत्र यामि भवताम्(ताद्) भूयस्+अपि नौ संगमस्+/ इति+उक्तस्+अपि न बुध्यते खलु यदा रागी दरिद्रस्+जडस्+ चेटीभिस्+बहु-bhëitais+अपि तदा हस्त-अर्गलैस्+वार्यते ॥ 49. भूयस्+काल-वशात्+तम्+अर्जित-धनम्+दृष्ट्वा+atha mat-vallabhas+ sas+kruddhas+gamitas+त्वया+इति कलहस्+मात्रा समम्+जायते । कृत्वा तम्+प्रति च व्रत-आदि विरहम्+स्वम्+नाटयित्वा ततस्+ तस्मिन्+मित्र-मुखेन संधिस्+अपरस्+वेश्याभिस्+उत्पाद्यते ॥ 50. प्रौढ प्राण-द कान्त नाथ सुभग+उदार प्रिय त्वाम्+विना किम्+वित्तेन गृहेण kim+kim+asubhis+hyas+api+iti yas+bhëitas+/ तस्य+एव+अद्य निराश दुर्भग पशो निर्लज्ज गच्छ+अधुना धिक्+त्वाम्+निर्धन-चङ्गम्+इति+अपवदन्+ह्रीतस्+न वेश्या-जनस्+ ॥ 51. के चित्+द्यूत-करास्+भवन्ति कति-चित्+भिक्षा-चरास्+किङ्करास्+ के चित्+कर्म-करास्+परे धनवताम्+श्लाघा-करास्+के चन । स्कन्ध-आसक्त-पटत्-चरास्+द्य(a)नुचरा शोकात्+a-किं-चित्-करास्+ ते+अमी कामि-वरास्+पुरा समभवन्+वेश्यासु ये गोचरास्+ ॥ 52. वेश्याभिस्+विवशी-कृतस्+कुपुरुषस्+संजायते दुर्गतस्+ दौर्गत्येन दुरोदरे निपतितस्+स्वम्+हारयति+एव सस्+/ रुद्धस्+द्यूत-करैस्+करोति विधुरस्+चौर्यम्+ततस्+तस्करस्+ वध्यस्+स्यात्+नृपतेस्+अहो नु विषय-आसक्तेस्+दुरन्ता गतिस्+ ॥ 53. आजीवस्+कपट-अनुराग-कलया दोषस्+न दुःशीलता वैधव्यम्+न च बाधते सत्-असतोस्+संब्ःआवना व्यत्ययात् । यत्-किम्-चित्-करणे पर-स्व-हरणे vrŬà न pŬÃ-करी न+u वा राज-भयम्+च ही बत सुखम्+जीवन्ति वार-स्त्रियस्= ॥ 54. स्त्री+इति प्रीति-करम्+पुरस्+परिणतौ हालाहलम्+केवलम्+ सर्वस्य व्यसनम्+किल+एतत्+अधिकम्+तत्र+अपि वेश्या+इति च । प्राधान्येन ततस्+तत्+एव कथितम्+यत्+तत्-प्रसङ्गेन च व्याख्यातम्+गुण-दोष-जातम्+उचितम्+चिन्त्यम्+तत्+अपि+आदरात् ॥ 55. चेतः-श्वापद-वागुरास्+दश-गुण-स्फार-स्मर-उड्डामरास्+ कर्तव्यावधयस्+(?) समुद्र-लहरी-पूरैस्+इव+उत्पादितास्+/ न+अपि स्वामि-असमर्पणेन न सखे सख्या (?) विरोधेन वा gƬha-अन्तर्मुख-साहस-व्यतिकरा+रक्ष्यास्+परम्+योषितस्+ ॥ 56. भस्म-स्नान-महा-व्रतम्+कतिपय-श्री-भ्रष्ट-संभावितम्+ सर्व-अपह्नव-हस्त-लाघव-कला-कूट-अक्ष-शिक्षा-आत्मकम् । प्रत्याशा-पुनरुक्त-हारण-जगत्-द्रोहम्+विवाद-आस्पदम्+ दारिद्र्यस्य निमन्त्रणम्+किम्+अपरम्+धिक्+द्यूत-लीलायितम् ॥ 57. हिंसा-निर्घृण-कर्म-भूस्+प्रतिपदा+अनेक-प्रमाद-प्रसूस्- अव्यापार-धुरन्धरा प्रतिकृता ग्राम्यैस्+जघन्यैस्+श्वभिस्+/ शून्य-आरण्य-सदा-प्रवास-विरस-व्यायाम-मिथ्या-गुणास्+ काय-क्लेश-फल-अवधिस्+मतिमताम्+सेव्या मृगव्या+अपि किम् ॥ 58. शौच-आचार-विचार-वाह्यम्+अखिल-अकार्य-अहित-अचार्यकम्+ तत्-तत्-गोप्य-रहस्य-मन्त्र-भिदुरम्+निर्नैशम्+अक्ष्णोस्+तमस्+/ यत्-तत्-वाद्द-कलि-प्रमाद-विविध-उन्मादैस्+पिशाचायितम्+ मद्यम्+मूर्तम्+अमेध्यम्+एतत्+इतरात्+अन्यस्य कस्य प्रियम् ॥ 59. उल्का-पात-सहोदरम्+सहचरम्+नैदाघ-झञ्झा-मरुत्- झम्पानाम्+हर-कण्ठ-लालित-गर-द्रोणी-कुटुम्बी-कृतम् । जिह्वा-अग्रे कर-पत्त्र-मित्रम्+अनिशम्+तत्+कर्कशम्+दुर्वचस्+ यस्य+आस्ते वद कत्-वदस्+कथम्+अहो सस्+अपि स्वयम्+जीवति ॥ 60. चण्डम्+दण्डम्+अकाण्डे+एव कलयन्+राजा प्रजानाम्+यमस्+ कुर्वन्+दुर्व्ययम्+अर्थ-दूषण-रुचिस्+स्वस्य+एव सस्+द्रोह-कृत् । सौम्यस्+सौम्य-करस्+अतिविश्व-नयन-आनन्दस्+अभिनन्द्यस्+सताम्+ स-श्रीकस्+कमल-आकरस्+च सुषमाम्+काम्+काम्+अहो न+अर्हति ॥ 61. संसारस्य महेश्वरस्+दिन-पतिस्+ध्वान्तस्य वैद्यस्+रुजाम्+ प्रायश्चित्तम्+अघस्य शास्त्रम्+अपरिज्ञानस्य तोयम्+तृषस्+ / सिद्ध-आज्ञा गरलस्य तीर्थ-सरणम्+वृद्धत्व-वैक्लव्ययोस्+ सप्ताङ्ग-व्यसन-आवलेस्+प्रशमन-उपायस्+च शिक्षा सताम्+ ॥ 62. ओंकारस्+साहसानाम्+निज-गुण-निपुण-प्रत्यवेक्षा सुखानाम्+ कादाचित्कस्+प्रयोगस्+सकल-परिचय-उपाधि-वैदग्ध्य-बन्धुस्+/ कष्टानाम्+अन्त्य-këÂhà धन-रसिक-वणिक्-लोकयात्रा-प्रसङ्गस्+ जीवत्-जन्म-अन्तरम्+च+इति+अलम्+अतिबहुना स्वस्ति देश-अन्तराय ॥ 63. यदि+अपि+अस्ति स-विस्तर-अद्भुत-कथा-भूयिष्ठ-नाना-विध- व्याख्यायाम्+निरवद्य-हृद्य-चरित-उदारम्+च देश-अन्तरम् । तत्र+अपि स्व-गृहेषु गुणवत्-गोष्ठी-गरिष्ठी-कृत- स्फारस्+अनारत-भारती-रस-परिष्यन्दस्+सखे सुन्दरस्+ ॥ 64. ते वन्द्यास्+मकरन्द-बिन्दु-मधुरैस्+अभ्युत्थितात्+अक्षरैस्+ येषा+वान्ति सरस्वती-परिमल-उद्गारास्+मुख-अम्भो-रुहात् । वन्द्यास्+ते+अपि तत्-अन्तराल-पतिता ये भृङ्ग-भङ्गी-जुषस्+ सान्द्र-आनन्द-करम्बितम्+जगत्+इदम्+विन्दन्ति निन्दन्ति च ॥ 65. दृष्ट्वा देशम् अशेषम् आ जलनिधेर् आलोक्य कौतूहलाद् आस्थानीर् अवनीभृतां च पुनर् अप्य् आगत्य देशं निजम् । कारुण्यात् तरुणं जनं प्रति सताम् अभ्यर्थनाभिस् तथा सो ऽयं संप्रति जल्हणेन कविना मुद्घोपदेशः कृतः ॥ 66. विद्या-अभ्यास-परम्परा-परिचयैस्+बाल्यम्+कृत-अर्थी-कृतम्+ तारुण्यम्+तरुणी-निरन्तर-परीरम्भैस्+च संभावितम् । अस्माकम्+सुर-सिन्धु-रोधसि पुनस्+शंभाव-दंभ-अर्चनैस्+ वृद्धत्वस्य विशुद्धताम्+जनयितुम्+कर्तव्य-शेषस्+स्थितस्+ ॥