Jalhana: Mugdhopadesa Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125þ135. Input by Somadeva Vasudeva (sarasvatam.blogspot.com) Mugdhopade÷a of Jalhaõa (c. first half of 12th century, Kashmir) TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1. pãyåùa-अभिनिवेशस्+एषस्+रभसात्+अस्माकम् अद्य+अनया बन्धूक-द्युति-बान्धव-अधर-रस-स्यन्देन मन्दीकृतः । इत्थं दैत्य-चयः समुद्र-मथने येन क्षणात्+वञ्चितस्+ तस्मै सादरम्+ओं-नमस्+अस्तु कपट-स्त्री-रूपिणे विष्णवे ॥ 2. हारिद्र-द्रव-सोदराय रसना-मंडो(मात्रो)परिस्थायिने सत्यात्+अन्यतमाय वित्त-हरण-प्रत्यक्ष-चौराय च । चित्रं दुर्भग-रूप-वर्णन-महा-पाण्डित्य-विद्याय ते व्याजानां प्रथमाय गर्भ-गणिका-रागाय तुभ्यं नमः ॥ 3. ध्यानं यत्+परमेश्वरं प्रति सदा यत्+वीत-रागं मनस्+ यत् कर्म-अतिकठोर-घोर-गहनं भूत्यै यत्+अत्यादरः । आश्चर्यं च शरीर-दानम्+अपि यत् कार्यं विकारं विना तत्+वेश्या+एव तपस्विनी कलि-युगे लोकस्+अपि तत्-भावितः ॥ 4. श्रीमन्तं शिरसा बिभर्ति कुरुते विश्व-भ्रमं हेलया धत्ते पाटक-पक्ष-पातम्+अनिशं न+एव+आमिशैस्+तृप्यति । रक्तं पातुम्+अपि+ईहते च सकलं तार्क्ष्यस्य मूर्तिस्+यथा वेश्या किं तु भुजङ्ग-भक्षण-विधौ न+अद्य+अपि विश्राम्यति ॥ 5. ते गन्धर्व-पुरे वसन्तु विभवं स्वप्न-अर्जितं भुञ्जतां कुर्वन्तु क्षणम् अन्तरिक्षकुसुमैस्+स्रक्-दाम-शोभाम्+अपि । वेश्यानां शश-शृङ्ग-भङ्गि-सदृशम्+वाल्लभ्यम्+आसाद्य ये सर्वस्व-क्षपणाय केवलम्+अहो मूर्खाः सुखेन-आसते ॥ 6. श्वैत्यं कल्पय कज्जले कपि-कुलेषु+आरोपय+अचापलं कोदण्डे जनय+अर्जवम्+विरचय ग्राव्णाम्+गणे मार्दवम् । निम्बे साधय माधुरीम्+सुरभिताम्+आदौ रस-ऊने कुरु प्रेमाणम्+गणिका-जने+अपि चतुरः पश्चात्+सखे द्रक्ष्यसि ॥ 7. कालस्+चेत्+करुणा-परस्+कलि-युगम्+यदि+अद्य धर्म-प्रियम्+ निस्त्रिंशस्+यदि पेशलस्+विषधरस्+संतोषदायी यदि । अग्निस्+चेत्+अतिशीतलस्+खल-जनस्+सर्व-उपकारी स चेद् आयुष्यम्+यदि वा भविष्यति विषं वेश्यापि तत्-रागिणी ॥ 8. मूढस्+निर्व्यसनस्+वणिक्+विकपटस्+राज-अधिकारी शुचिः स्वाधीनस्+भृतकस्+जडस्+गुण-रतस्+चौरस्+व्यपेत-स्पृहः । भीतस्+शान्त-मतिस्+वितस्+स-विनयस्+कर्णेजपस्+धार्मिकस्+ किम्+कुत्र+अपि कदा+अपि कस्+अपि भविता वेश्या-जनस्+रागवान् ॥ {8c: for भीतः वर्. नीतः} 9. कामस्+न+अस्ति नपुंसकस्य कुलटा-वर्गस्य न+अस्ति त्रपा तोयम्+न+अस्ति मरीचिकासु सततम्+न+अस्ति स्थिरत्वम्+श्रियस्+ / धर्मस्+न+अस्ति च नास्तिकस्य विभवस्+न+अस्ति प्रमत्त-आत्मनस्+ स्नेहानां कणिका+अपि न+अस्ति गणिका-लोकस्य च प्रायशस्+ ॥ 10. अश्वीये यम-वाहनस्य नकुलस्य+आशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिस्+आत्यन्तिकी । क्षीणे+अर्थे विधुरेषु बन्धुषु दृढे लोक-अपवादे शनैस्+ ज्ञेया कामि-जनेषु सा+एव गणिका-वर्गस्य नैसर्गिकी ॥ 11. यत्+यूतेन युधिष्ठिरस्य विहितम्+यत्+विष्णुना वा बलेस्+ यत्+शुक्रेण धनाधिपस्य कलिना राज्ञो नलस्य+अपि यत् । संभूय+अपि च यत्+सुर-असुर-बलैस्+उन्मथ्य पाथोनिधेस्+ वेश्या पश्यत लीलया+एव कुरुते तत्+तत्+गृहे कामिनाम् ॥ 12. वाक्-शुरस्य रणस्+अवधिस्+कुतनय-उत्पत्तिस्+कुलस्य+अवधिस्+ बान्धव्यस्य विवाद-भूमिस्+अवधिस्+सौख्यम्+श्रुतस्य्+अवधिस्+/ वाचाटस्य विदग्ध-पर्षद्+अवधिस्+लौल्यम्+व्रतस्य+अवधिस्+ बन्धस्+विद्धि धन-अवसानम्+अवधिस्+वेश्या-अनुरागस्य च ॥ 13. स्वामी क्रूरम्+इव+आश्रितम्+परिणतस्+योगी+इव संसारिणम्+ शुद्धस्+विप्रस्+इव+अन्त्यजम्+जन-पदस्+श्रीमान्+इव श्वित्रिणम् । दासी-पुत्रम्+इव+उद्धतस्+कुल-धरस्+नीचस्+धनी+इव+अर्थिनम्+ पर्यन्ते तृण-तुल्यम्+एव गणिका निःस्वम्+जनम्+पश्यन्ति ॥ 14. विप्रस्+दक्षिणया महैस्+परिजनस्+मेघ-उदयैस्+कार्षिकस्+ दुर्मन्त्री व्यसनेन साहस-शतैस्+शूरस्+मृगैस्+लुब्धकस्+/ बन्दी त्यागिभिस्+अक्षरैस्+जनयिता लाभ-अतिरेकैस्+वणिक्+ रोग-अर्तैस्+भिषक्+अर्भकैस्+च गणिका गर्भ-ईश्वरैस्+तुष्यति ॥ 15. अज्ञानस्+कलहैस्+सुभाषित-पदैस्+सभ्यस्+अधम-ऋणैस्+धनी जीवैस्+शाकुनिकस्+दुरोदरकरस्+शारैस्+यमस्+प्राणिभिः । ग्रामीणैस्+विट-पेटकस्+परिजनैस्+स्वामी शिशुस्+कन्दुकैस्+ श्रीपुत्रैस्+तरुणैस्+तथा नव-नवैस्+वाराङ्गना क्रीडति ॥ 16. भृत्यस्+कुप्रभु-सेवया नरपतिस्+स्वच्छन्दता-दुर्नयैस्+ हेवाकेन कविस्+मदेन कुलजस्+क्रोध-अग्निना तापसः । योगी भोग-विशेष-लम्पटतया रोगी कुपथ्य-अशनैस्+ रागी चत्वर-कामिनी-परिचयैस्+क्षिप्रात्+अधस्+क्षिप्यते ॥ 17. शालीनां शलभ-व्रजस्+धुण-गणस्+वंश-प्रतान-unnates+ matta-ibhas+kamala-आकरस्य कुसुम-उद्यानस्य दुर्मारुतः । स्वस्-भानुस्+विधु-मण्डलस्य वडवा-वक्रस्+निधेस्+अम्भसा मासां कामुक-संपदां च गणिका-क्षुद्रस्+कील-उपद्रवः ॥ 18. शौर्यस्य+अतिविकत्थनं रिपु-नतिस्+मानस्य दुःशीलता सौन्दर्यस्य समुन्नतेस्+तरलता ज्ञानस्य गर्व-ग्रहः । ऐश्वर्यस्य विकारता मुखरता विद्या-प्रकर्षस्य च भ्रातर्-विभ्रम-नर्मणस्+च गणिका सर्व-आत्मना दूषणम् ॥ 19. च्छायाम्+अभ्र-दलैस्+खलैस्+सुजनताम्+मान-उन्नतिम्+याच्ञया कार्पण्येन यशांसि धूर्त-कलया मैत्रीम्+सुखम्+सेवया । धर्मम्+प्राणिवधेन वाञ्छति धनम्+द्यूत-प्रसादेब यस्+ वेश्याभिस्+च विलासम्+आत्मनि नर-आकारस्+अस्ति गौस्+एव सः ॥ 20. न+अन्धस्+मूर्ख-समस्+न सेवक-समस्+दुःखी न यक्ष्म-उपमस्+ व्याधिस्+नाधिस्+असत्-सुत-प्रतिनिधिस्+त्रासस्+न भृत्योस्+समः । कष्टम्+न+अध्व-समानम्+इन्द्रिय-समस्+नारिस्+पर-स्त्री-समम्+ न+अनायुष्यम्+अवश्य-निन्द्यम्+अथ नो वेश्या-समम्+दृश्यते ॥ 21. किम्+काकस्+अपि विहंगमस्+मरुस्+अपि स्थानम्+करीरस्+अपि किम्+ शाखी राहुस्+अपि ग्रहस्+स च भवेत्+उष्ट्रस्+अपि किम्+वा[ह]तम् । किम्+काचस्+अपि मणिस्+मृगस्+अपि करटिस्+प्रेष्यस्+अपि वा मानुषस्+ किम्+वेश्या+आपि विलासिनी स च तत्-आसक्तस्+अपि किम्+कामुकः ॥ 22. किम्+तत्+कर्म यत्+अस्त-शर्म रसना किम्+सा न (च) यारुंतुदा किम्+तत्+प्रेम यत्+अस्थिरम्+स च पुमान्+किम्+नाम यस्+निर्गुणस्+/ सा किम्+श्रीस्+उपभोगम्+अर्हति न या सेव्यस्+स किम्+यस्+अन्तरम्+ नो जानाति तत्+अस्ति किम्+विलसितम्+वेश्यासु यत्+कृत्रिमम् ॥ 23. दूरे तानि धनानि येषु मलनम्+मानस्य संजायते बन्धुस्+सस्+अस्तु सुखी मुखे मधुमयस्+यस्+अन्तस्+च मायामयः । भोगास्+प्रलयम्+प्रयान्तु कथम्+अपि+औचित्य-भङ्गेन ये यायातुस्+निधनम्+वरम्+निधुवनम्+वेश्यासु मूल्येन यत् ॥ 24. अस्थान-अभिनिवेशिता रति-पतेस्+औचित्य-भङ्गस्+रतेस्+ वैयर्थ्यम्+नव-यौवनस्य किम्+अपि प्रेम्णस्+कलङ्क-अङ्कुरस्+/ सौभाग्यस्य विमानना विगुणता सौन्दर्य-सार-श्रियस्+ शृङ्गारस्य विडम्बना किम्+अपरम्+वेश्या-रत-डम्बरस्+ ॥ 25. क्रुद्धस्+यस्य मनोभवस्+तरुणिमा येन+आत्मनस्+वञ्चितस्+ तैस्+तैस्+यस्+च कटाक्षितस्+परिभवैस्+साक्षात्+अलक्ष्मी-मुखैस्+/ युक्त-अयुक्त-विचारणा-परिहृतस्+कामम्+स कामी क्रिमिस्+ पण्य-स्त्रीषु नितम्ब-नामनि महा-निम्बे रतिम्+विन्दति ॥ 26. शापस्+कस्+अपि महानयम्+परिणतिस्+दुष्कर्मणाम्+ईदृशी दौर्जन्यम्+परमम्+विधेस्+इदम्+इयम्+साक्षात्+अलक्ष्मी स्थिरा । सौहार्दस्य च विभ्रमस्य च रतेस्+भर्तुस्+च यूनाम्+तथा यत्+संत्यज्य कुल-अङ्गनाम्+बहु-मुखस्+दासी-जनस्+सेव्यते ॥ 27. संपर्कस्+अपि+अतिकर्कशस्+परिचय-आभासस्+अपि+असंपत्-करस्+ दृक्पातस्+अपि+अवसादसूस्+अपि सकृत्+संभाषणम्+दूषणम् । छाया+अपि च्छलन-आत्मिका परिमल-उद्गारस्+अपि हालाहलम्+ वेश्यानाम्+विषयेषु किम्+पुनस्+अहो सक्तिस्+महा-साहसम् ॥ 28. द्रोहस्+यस्य पिता कलास्+किल चतुःषष्टिस्+तथा मातरस्+ प्राणास्+सर्वम्+अलीकम्+अर्थ-हरणम्+नाम प्रधान-व्रतम् । विक्रेयम्+निजम्+अङ्गम्+अङ्गम्+अपि च+अनङ्गः सहायस्+स्वयम्+ तस्य+अनर्थ-शत-आत्मकस्य गणिका-व्याधेस्+किम्+अस्ति+औषधम् ॥ 29. गृध्री निर्भरम्+आमिषेषु सरघा घोरा मधूनां भरे तीक्ष्ण-नख-क्षतेषु भुजगी दंश-प्रकारेषु च । उत्तानेषु विवर्तनेषु शफरि वित्त-च्छले मूषिका वेश्या कामुक-वञ्चनाय भुवने रूपैस्+अनेकैस्+स्थिता ॥ 30. साम्राज्यम्+मधु-मांस-मत्स्य-गिलनम्+मन्त्री जरत्-कुट्टनी दण्ड्यस्+सार्थ-किराटसूनुरधनास्+शृङ्गारिणस्+किङ्करास्+/ आचारस्+बहु-गालि-दानम्+अधमस्+मित्रम्+धनम्+जीवितम्+ वेश्यानाम्+पुरचार ... थ भग्नस्+प्रियस्+ ॥ 31. रागी+इति प्रतिपत्ति-भूस्+वितस्+इति प्राप्तस्+अतिवन्द्यम्+पदम्+ श्लाघ-अर्हस्+व्यसनी+इति हीन-कुलस्+इति+अग्र्यस्+कुटुम्बस्+स्वयम् । मान्यस्+प्राहतस्+इति+अहो कितवस्+इति+आप्तस्+च किम्+वा+अधिकम्+ सर्व-अवस्थस्+इति प्रमाण-पुरुषस्+वेश्याभिस्+अभ्यर्च्यते ॥ 32. मांस्पाक-उत्कट-मद्य-गन्धि विहरत्-चेटी-नटी-संकुलं यत्+वेश्या-आयतनम्+भुजंग परया भक्त्या पुरः पश्यसि । अत्र+आस्ते गृह-देवता विदधती दिग्-घट्टनं कुट्टनी यस्यास्+प्रत्यहम्+आढ्य-कामुक-पशु-व्रात-उपहारैस्+balis+ ॥ {32a: on मांस्पाका सेए पाणिनि 6.1.144: अपरसपराः क्रियासातत्ये} 33. प्रत्यङ्ग-अर्पण-चारु-चाटु-करण-प्रेम-उचित-प्रार्थना श्री-वातायन-दर्शन-आदि-गणिका-लोकस्य धर्मस्+परस्+/ कुट्टन्यास्+पुनस्+उत्कट-उत्कटम्+इदम्+तत्र+अस्ति+अगस्त्य-व्रतम्+ यत्+प्राण-आहुतिस्+एकका+एव सकलैस्+रत्न-आकरैस्+कामिभिस्+ ॥ 34. कन्दर्प-प्रतिभू-निवेशित-वली-रेखा-आवली-शोभिते लीला-उदञ्चित-बाहु-पाश-युगल-आपातैस्+च भोस्+कामुकास्+/ वेश्यानाम्+विपुले नितम्ब-फलके शारैस्+कटाक्षैस्+इतस्+ यत्+वस्+क्रीडितम्+अत्र दास्यति पुरस्+दारिद्रम्+एव+उत्तरम् ॥ 35. शूलेन+अद्य मृता+अहम्+अद्य स-रजास्+कर्तव्यम्+अद्य व्रतम्+ त्यागी न+अस्ति ततस्+अधिकस्+अपरस्+इति श्लाघा विपक्षस्य च । कम्+चित्+न+उत्सहते सस्+राज-तनयस्+जानाति माता मम+ इति+एवम्+मुग्ध-भुजंग रूक्ष-गणिका-वाचस्+अचिरात्+श्रोष्यसि ॥ 36. मालिन्यम्+प्रकटि-करोति निबिडम्+नैर्गुण्यम्+आतन्वते(सी) जीर्ण-स्नेह-परम्परा विदधते पात्रे+अपि+अहो दूषणम् । वेश्या दीप-शिखा+इव भाति रजनौ रूप-भ्रम-अन्धीकृतस्+ यत्र+अयम्+कुरुते पतङ्ग-पतनम्+हा हा भुजंग-व्रजस्+ ॥ 37. केश-आकर्षण-कर्मणि व्यवसिता वीर्यम्+हरन्ती परम्+ म्लानिम्+काम्+अपि तन्वती स्मित-मुखी लग्ना च कर्ण-अन्तिके । उत्कम्पम्+मति-विभ्रमम्+विदधती यूनाम्+शनैस्+निन्दिता तारुण्यस्य जन-अपवाद ... वेश्या च संदृश्यते ॥ 38. यस्+अयम्+निर्दय-दन्त-खण्डन-करस्+बुद्धि-प्रयोगैस्+हठात्+ नीरन्ध्रस्+भुज-यन्त्र-पीडन-विधिस्+स-उल्लासम्+उत्पादितस्+/ तेन+इक्षोस्+इव कामुकस्य स-रसस्य+आदाय सारम्+परम्+ वेश्याभिस्+क्रियते बहिस्+यदि परम्+निष्कासनम्+शल्कवत् ॥ {38d: शल्क=शकल} 39. वाग्भिस्+भर्त्सनम्+अंशुक-आदि-हरणम्+संताडनम्+मुष्टिभिस्+ किम्+च+अन्यत्+विपरीत-दर्श्नम्+अधस्-कारस्+अथ पाद-आहतिस्+/ इति-आदि प्रथमम्+यदा+इव सुरत-प्रौढ-उपचार-क्रमे वेश्या पश्यत तत्+तत्+एव कुरुते निर्वासने कामिनाम् ॥ 40. यत्+भूयस्+परिचुम्बनम्+यत्+असकृत्-सर्व-अङ्गम्+आलिङ्गनम्+ यत्+पर्युत्सुकम्+ईक्षितम्+स-रभसम्+यत्+चाटुक-उत्कट्टनम्(उत्कीर्तनम्?) / यत्+सद्भाव-कथानकम्+रहसि यत्+किम्+चित्+अभ्यर्थनम्+ वेश्यानाम्+विष-वत्+तत्+एव निपुणम्+चिन्त्यम्+सदा कामुकैस्+ ॥ 41. बिब्बोके बक-चेष्टितम्+बहु-विध-भ्रू-विभ्रमेषु भ्रमम्+ कौटिल्यम्+नखर-क्षतेषु सुरत-उपायेषु मायाम्+स्वयम्+/ सीत्कार-अन्तर-सत्यम्+अर्थ-हरणम्+सर्वत्र ये जानते वेश्यानाम्+परमम्+रहस्यम्+अवनौ ते के+अपि मेधाविनस्+ ॥ 42. किम्+चित्+प्राहुणक-आगमेन किम्+अपि प्रस्तार-विस्तार-वत्- यात्रा-चैत्र-तिथि-क्रमैस्+किम्+अपि च क्रोध-प्रसाद-उदयैस्+/ किम्+चित्+काञ्चन-रत्न-वस्त्र-विषयैस्+नाना-विधैस्+दोहदैस्+ द्वाराणि+अर्थ-विनिर्गमस्य गणिकास्+कुर्वन्ति शृङ्गारिणाम् ॥ {42a: प्राहुणक= a guest} 43. arth-उष्मा पितृ-लालनम्+विट-घटा-मेलस्+प्रियम्-मन्यता तारुण्यम्+नगरे स्थितिस्+तरलता धिस्+काम-शास्त्रम्+प्रति । सङ्गीतम्+रजनी विधुस्+मधु-मदस्+स्पर्धा स-पत्नैस्+तथा वेश्यानाम्+अनुरक्त-वित्त-हरणे कुर्वन्ति साहायकम् ॥ 44. वैदग्धीम्+अवधीरय व्यवहितम्+कार्यम्+कला-कौशलम्+ सौजन्येन गतम्+किम्+अन्यत्+अफलस्+राशिस्+गुणानाम्+अपि । यस्मात्+न प्रणयेन न प्रणतिभिस्+प्रेम्णा न न प्रीणनैस्+ न प्राणैस्+अपि ते भुजंग गणिका वित्तम्+विना तुष्यति ॥ 45. दासी नाथ तव+अहम्+एव विभवस्+सर्वस्+त्वदीयस्+स्थितस्+ मा माम्+निर्दय मुञ्च शून्यम्+अखिलम्+मन्ये जगत्+त्वाम्+विना । इति+उक्त्वा सहसा भुजङ्ग-पुरतस्+यत्+वेश्यया रुद्यते भुक्त-उच्छिष्ट-दरिद्र-कामि-विभवास्+ते केवलम्+तत्+विदुस्+ ॥ 46. स्वप्ने काम्+अपि संस्मरन्+प्रिय मया दृष्टस्+असि तत्+ते बलात्+ एवम्+माम्+प्रति सांप्रतम्+किम्+उचिता निष्कारणम्+वञ्चना । तत्+जागर्मि वरम्+निशासु यत्+असौ निद्रा+आपि मे द्रोहिणी+ इति+आलापैस्+गणिका-गणेन न च कस्+विश्वास्यते कामुकस्+ ॥ 47. भ्रू-भङ्गैस्+अतिभङ्गुरैस्+कुटिलित-प्रान्तस्+तथा कुन्तलैस्+ स-उपेक्षैस्+इव चक्षुषोस्+सरलित-अपाङ्गैस्+च भङ्गि-अन्तरैस्+/ आत्मीयाम्+चल-चित्त-वृत्ति-रचनाम्+वेश्या वराकी सदा यूनाम्+दर्शयति+इव ते यदि परम्+मूढा न तत्+जानते ॥ 48. वक्र-उक्त्या प्रथमम्+निरादरतया पश्चात्+ततस्+केन चित्+ दातव्यम्+बहु तत्र यामि भवताम्(ताद्) भूयस्+अपि नौ संगमस्+/ इति+उक्तस्+अपि न बुध्यते खलु यदा रागी दरिद्रस्+जडस्+ चेटीभिस्+बहु-भाषितैस्+अपि तदा हस्त-अर्गलैस्+वार्यते ॥ 49. भूयस्+काल-वशात्+तम्+अर्जित-धनम्+दृष्ट्वा+atha mat-vallabhas+ sas+kruddhas+gamitas+त्वया+इति कलहस्+मात्रा समम्+जायते । कृत्वा तम्+प्रति च व्रत-आदि विरहम्+स्वम्+नाटयित्वा ततस्+ तस्मिन्+मित्र-मुखेन संधिस्+अपरस्+वेश्याभिस्+उत्पाद्यते ॥ 50. प्रौढ प्राण-द कान्त नाथ सुभग+उदार प्रिय त्वाम्+विना किम्+वित्तेन गृहेण kim+kim+asubhis+hyas+api+iti yas+भाषितस्+/ तस्य+एव+अद्य निराश दुर्भग पशो निर्लज्ज गच्छ+अधुना धिक्+त्वाम्+निर्धन-चङ्गम्+इति+अपवदन्+ह्रीतस्+न वेश्या-जनस्+ ॥ 51. के चित्+द्यूत-करास्+भवन्ति कति-चित्+भिक्षा-चरास्+किङ्करास्+ के चित्+कर्म-करास्+परे धनवताम्+श्लाघा-करास्+के चन । स्कन्ध-आसक्त-पटत्-चरास्+द्य(a)नुचरा शोकात्+a-किं-चित्-करास्+ ते+अमी कामि-वरास्+पुरा समभवन्+वेश्यासु ये गोचरास्+ ॥ 52. वेश्याभिस्+विवशी-कृतस्+कुपुरुषस्+संजायते दुर्गतस्+ दौर्गत्येन दुरोदरे निपतितस्+स्वम्+हारयति+एव सस्+/ रुद्धस्+द्यूत-करैस्+करोति विधुरस्+चौर्यम्+ततस्+तस्करस्+ वध्यस्+स्यात्+नृपतेस्+अहो नु विषय-आसक्तेस्+दुरन्ता गतिस्+ ॥ 53. आजीवस्+कपट-अनुराग-कलया दोषस्+न दुःशीलता वैधव्यम्+न च बाधते सत्-असतोस्+संब्ःआवना व्यत्ययात् । यत्-किम्-चित्-करणे पर-स्व-हरणे व्रीडा न पीडा-करी न+u वा राज-भयम्+च ही बत सुखम्+जीवन्ति वार-स्त्रियस्= ॥ 54. स्त्री+इति प्रीति-करम्+पुरस्+परिणतौ हालाहलम्+केवलम्+ सर्वस्य व्यसनम्+किल+एतत्+अधिकम्+तत्र+अपि वेश्या+इति च । प्राधान्येन ततस्+तत्+एव कथितम्+यत्+तत्-प्रसङ्गेन च व्याख्यातम्+गुण-दोष-जातम्+उचितम्+चिन्त्यम्+तत्+अपि+आदरात् ॥ 55. चेतः-श्वापद-वागुरास्+दश-गुण-स्फार-स्मर-उड्डामरास्+ कर्तव्यावधयस्+(?) समुद्र-लहरी-पूरैस्+इव+उत्पादितास्+/ न+अपि स्वामि-असमर्पणेन न सखे सख्या (?) विरोधेन वा गूढ-अन्तर्मुख-साहस-व्यतिकरा+रक्ष्यास्+परम्+योषितस्+ ॥ 56. भस्म-स्नान-महा-व्रतम्+कतिपय-श्री-भ्रष्ट-संभावितम्+ सर्व-अपह्नव-हस्त-लाघव-कला-कूट-अक्ष-शिक्षा-आत्मकम् । प्रत्याशा-पुनरुक्त-हारण-जगत्-द्रोहम्+विवाद-आस्पदम्+ दारिद्र्यस्य निमन्त्रणम्+किम्+अपरम्+धिक्+द्यूत-लीलायितम् ॥ 57. हिंसा-निर्घृण-कर्म-भूस्+प्रतिपदा+अनेक-प्रमाद-प्रसूस्- अव्यापार-धुरन्धरा प्रतिकृता ग्राम्यैस्+जघन्यैस्+श्वभिस्+/ शून्य-आरण्य-सदा-प्रवास-विरस-व्यायाम-मिथ्या-गुणास्+ काय-क्लेश-फल-अवधिस्+मतिमताम्+सेव्या मृगव्या+अपि किम् ॥ 58. शौच-आचार-विचार-वाह्यम्+अखिल-अकार्य-अहित-अचार्यकम्+ तत्-तत्-गोप्य-रहस्य-मन्त्र-भिदुरम्+निर्नैशम्+अक्ष्णोस्+तमस्+/ यत्-तत्-वाद्द-कलि-प्रमाद-विविध-उन्मादैस्+पिशाचायितम्+ मद्यम्+मूर्तम्+अमेध्यम्+एतत्+इतरात्+अन्यस्य कस्य प्रियम् ॥ 59. उल्का-पात-सहोदरम्+सहचरम्+नैदाघ-झञ्झा-मरुत्- झम्पानाम्+हर-कण्ठ-लालित-गर-द्रोणी-कुटुम्बी-कृतम् । जिह्वा-अग्रे कर-पत्त्र-मित्रम्+अनिशम्+तत्+कर्कशम्+दुर्वचस्+ यस्य+आस्ते वद कत्-वदस्+कथम्+अहो सस्+अपि स्वयम्+जीवति ॥ 60. चण्डम्+दण्डम्+अकाण्डे+एव कलयन्+राजा प्रजानाम्+यमस्+ कुर्वन्+दुर्व्ययम्+अर्थ-दूषण-रुचिस्+स्वस्य+एव सस्+द्रोह-कृत् । सौम्यस्+सौम्य-करस्+अतिविश्व-नयन-आनन्दस्+अभिनन्द्यस्+सताम्+ स-श्रीकस्+कमल-आकरस्+च सुषमाम्+काम्+काम्+अहो न+अर्हति ॥ 61. संसारस्य महेश्वरस्+दिन-पतिस्+ध्वान्तस्य वैद्यस्+रुजाम्+ प्रायश्चित्तम्+अघस्य शास्त्रम्+अपरिज्ञानस्य तोयम्+तृषस्+ / सिद्ध-आज्ञा गरलस्य तीर्थ-सरणम्+वृद्धत्व-वैक्लव्ययोस्+ सप्ताङ्ग-व्यसन-आवलेस्+प्रशमन-उपायस्+च शिक्षा सताम्+ ॥ 62. ओंकारस्+साहसानाम्+निज-गुण-निपुण-प्रत्यवेक्षा सुखानाम्+ कादाचित्कस्+प्रयोगस्+सकल-परिचय-उपाधि-वैदग्ध्य-बन्धुस्+/ कष्टानाम्+अन्त्य-काष्ठा धन-रसिक-वणिक्-लोकयात्रा-प्रसङ्गस्+ जीवत्-जन्म-अन्तरम्+च+इति+अलम्+अतिबहुना स्वस्ति देश-अन्तराय ॥ 63. यदि+अपि+अस्ति स-विस्तर-अद्भुत-कथा-भूयिष्ठ-नाना-विध- व्याख्यायाम्+निरवद्य-हृद्य-चरित-उदारम्+च देश-अन्तरम् । तत्र+अपि स्व-गृहेषु गुणवत्-गोष्ठी-गरिष्ठी-कृत- स्फारस्+अनारत-भारती-रस-परिष्यन्दस्+सखे सुन्दरस्+ ॥ 64. ते वन्द्यास्+मकरन्द-बिन्दु-मधुरैस्+अभ्युत्थितात्+अक्षरैस्+ येषा+वान्ति सरस्वती-परिमल-उद्गारास्+मुख-अम्भो-रुहात् । वन्द्यास्+ते+अपि तत्-अन्तराल-पतिता ये भृङ्ग-भङ्गी-जुषस्+ सान्द्र-आनन्द-करम्बितम्+जगत्+इदम्+विन्दन्ति निन्दन्ति च ॥ 65. दृष्ट्वा देशम् अशेषम् आ जलनिधेर् आलोक्य कौतूहलाद् आस्थानीर् अवनीभृतां च पुनर् अप्य् आगत्य देशं निजम् । कारुण्यात् तरुणं जनं प्रति सताम् अभ्यर्थनाभिस् तथा सो ऽयं संप्रति जल्हणेन कविना मुद्घोपदेशः कृतः ॥ 66. विद्या-अभ्यास-परम्परा-परिचयैस्+बाल्यम्+कृत-अर्थी-कृतम्+ तारुण्यम्+तरुणी-निरन्तर-परीरम्भैस्+च संभावितम् । अस्माकम्+सुर-सिन्धु-रोधसि पुनस्+शंभाव-दंभ-अर्चनैस्+ वृद्धत्वस्य विशुद्धताम्+जनयितुम्+कर्तव्य-शेषस्+स्थितस्+ ॥