Jalhana: Mugdhopadesa
Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125ḥ135.


Input by Somadeva Vasudeva
(sarasvatam.blogspot.com)


Mugdhopadeśa of Jalhaṇa (c. first half of 12th century, Kashmir)



PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







pīyūṣābhiniveśa eṣa rabhasād asmākam adyānayā bandhūkadyutibāndhavādhararasasyandena mandīkṛtaḥ /
itthaṃ daityacayaḥ samudramathane yena kṣaṇād vañcitas tasmai sādaram oṃnamo 'stu kapaṭastrīrūpiṇe viṣṇave // JMu_1 //

hāridradravasodarāya rasanāmaṃḍo(mātro)paristhāyine satyād anyatamāya vittaharaṇapratyakṣacaurāya ca /
citraṃ durbhagarūpavarṇanamahāpāṇḍityavidyāya te vyājānāṃ prathamāya garbhagaṇikārāgāya tubhyaṃ namaḥ // JMu_2 //

dhyānaṃ yat parameśvaraṃ prati sadā yad vītarāgaṃ mano yat karmātikaṭhoraghoragahanaṃ bhūtyai yad atyādaraḥ /
āścaryaṃ ca śarīradānam api yat kāryaṃ vikāraṃ vinā tad veśyaiva tapasvinī kaliyuge loko 'pi tadbhāvitaḥ // JMu_3 //

śrīmantaṃ śirasā bibharti kurute viśvabhramaṃ helayā dhatte pāṭakapakṣapātam aniśaṃ naivāmiśais tṛpyati /
raktaṃ pātum apīhate ca sakalaṃ tārkṣyasya mūrtir yathā veśyā kiṃ tu bhujaṅgabhakṣaṇavidhau nādyāpi viśrāmyati // JMu_4 //

te gandharvapure vasantu vibhavaṃ svapnārjitaṃ bhuñjatāṃ kurvantu kṣaṇam antarikṣakusumaiḥ sragdāmaśobhām api /
veśyānāṃ śaśaśṛṅgabhaṅgisadṛśaṃ vāllabhyam āsādya ye sarvasvakṣapaṇāya kevalam aho mūrkhāḥ sukhenāsate // JMu_5 //

śvaityaṃ kalpaya kajjale kapikuleṣv āropayācāpalaṃ kodaṇḍe janayārjavaṃ viracaya grāvṇāṃ gaṇe mārdavam /
nimbe sādhaya mādhurīṃ surabhitām ādau rasone kuru premāṇaṃ gaṇikājane 'pi caturaḥ paścāt sakhe drakṣyasi // JMu_6 //

kālaś cet karuṇāparaḥ kaliyugaṃ yady adya dharmapriyaṃ nistriṃśo yadi peśalo viṣadharaḥ saṃtoṣadāyī yadi /
agniś ced atiśītalaḥ khalajanaḥ sarvopakārī sa ced āyuṣyaṃ yadi vā bhaviṣyati viṣaṃ veśyāpi tadrāgiṇī // JMu_7 //

mūḍho nirvyasano vaṇig vikapaṭo rājādhikārī śuciḥ svādhīno bhṛtako jaḍo guṇarataś cauro vyapetaspṛhaḥ /
bhītaḥ śāntamatir vitaḥ savinayaḥ karṇejapo dhārmikaḥ kiṃ kutrāpi kadāpi ko 'pi bhavitā veśyājano rāgavān // JMu_8 //
{8c: for bhītaḥ var. nītaḥ}

kāmo nāsti napuṃsakasya kulaṭāvargasya nāsti trapā toyaṃ nāsti marīcikāsu satataṃ nāsti sthiratvaṃ śriyaḥ /
dharmo nāsti ca nāstikasya vibhavo nāsti pramattātmanaḥ snehānāṃ kaṇikāpi nāsti gaṇikālokasya ca prāyaśaḥ // JMu_9 //

aśvīye yamavāhanasya nakulasyāśīviṣāṇāṃ kule mārjārasya ca mūṣakeṣu ghaṭate yā prītir ātyantikī /
kṣīṇe 'rthe vidhureṣu bandhuṣu dṛḍhe lokāpavāde śanair jñeyā kāmijaneṣu saiva gaṇikāvargasya naisargikī // JMu_10 //

yad yūtena yudhiṣṭhirasya vihitaṃ yad viṣṇunā vā baler yac chukreṇa dhanādhipasya kalinā rājño nalasyāpi yat /
saṃbhūyāpi ca yat surāsurabalair unmathya pāthonidher veśyā paśyata līlayaiva kurute tat tad gṛhe kāminām // JMu_11 //

vākśurasya raṇo 'vadhiḥ kutanayotpattiḥ kulasyāvadhir bāndhavyasya vivādabhūmir avadhiḥ saukhyaṃ śrutasy avadhiḥ /
vācāṭasya vidagdhaparṣad avadhir laulyaṃ vratasyāvadhir bandho viddhi dhanāvasānam avadhir veśyānurāgasya ca // JMu_12 //

svāmī krūram ivāśritaṃ pariṇato yogīva saṃsāriṇaṃ śuddho vipra ivāntyajaṃ janapadaḥ śrīmān iva śvitriṇam /
dāsīputram ivoddhataḥ kuladharo nīco dhanīvārthinaṃ paryante tṛṇatulyam eva gaṇikā niḥsvaṃ janaṃ paśyanti // JMu_13 //

vipro dakṣiṇayā mahaiḥ parijano meghodayaiḥ kārṣiko durmantrī vyasanena sāhasaśataiḥ śūro mṛgair lubdhakaḥ /
bandī tyāgibhir akṣarair janayitā lābhātirekair vaṇig rogārtair bhiṣag arbhakaiś ca gaṇikā garbheśvarais tuṣyati // JMu_14 //

ajñānaḥ kalahaiḥ subhāṣitapadaiḥ sabhyo 'dhamaṛṇair dhanī jīvaiḥ śākuniko durodarakaraḥ śārair yamaḥ prāṇibhiḥ /
grāmīṇair viṭapeṭakaḥ parijanaiḥ svāmī śiśuḥ kandukaiḥ śrīputrais taruṇais tathā navanavair vārāṅganā krīḍati // JMu_15 //

bhṛtyaḥ kuprabhusevayā narapatiḥ svacchandatādurnayair hevākena kavir madena kulajaḥ krodhāgninā tāpasaḥ /
yogī bhogaviśeṣalampaṭatayā rogī kupathyāśanaī rāgī catvarakāminīparicayaiḥ kṣiprād adhaḥ kṣipyate // JMu_16 //

śālīnāṃ śalabhavrajo dhuṇagaṇo vaṃśapratānonnater mattebhaḥ kamalākarasya kusumodyānasya durmārutaḥ /
svasbhānur vidhumaṇḍalasya vaḍavāvakro nidher ambhasā māsāṃ kāmukasaṃpadāṃ ca gaṇikākṣudraḥ kīlopadravaḥ // JMu_17 //

śauryasyātivikatthanaṃ ripunatir mānasya duḥśīlatā saundaryasya samunnates taralatā jñānasya garvagrahaḥ /
aiśvaryasya vikāratā mukharatā vidyāprakarṣasya ca bhrātarvibhramanarmaṇaś ca gaṇikā sarvātmanā dūṣaṇam // JMu_18 //

cchāyām abhradalaiḥ khalaiḥ sujanatāṃ mānonnatiṃ yācñayā kārpaṇyena yaśāṃsi dhūrtakalayā maitrīṃ sukhaṃ sevayā /
dharmaṃ prāṇivadhena vāñchati dhanaṃ dyūtaprasādeba yo veśyābhiś ca vilāsam ātmani narākāro 'sti gaur eva saḥ // JMu_19 //

nāndho mūrkhasamo na sevakasamo duḥkhī na yakṣmopamo vyādhir nādhir asatsutapratinidhis trāso na bhṛtyoḥ samaḥ /
kaṣṭaṃ nādhvasamānam indriyasamo nāriḥ parastrīsamaṃ nānāyuṣyam avaśyanindyam atha no veśyāsamaṃ dṛśyate // JMu_20 //

kiṃ kāko 'pi vihaṃgamo marur api sthānaṃ karīro 'pi kiṃ śākhī rāhur api grahaḥ sa ca bhaved uṣṭro 'pi kiṃ vā[ha]tam /
kiṃ kāco 'pi maṇir mṛgo 'pi karaṭiḥ preṣyo 'pi vā mānuṣaḥ kiṃ veśyāpi vilāsinī sa ca tadāsakto 'pi kiṃ kāmukaḥ // JMu_21 //

kiṃ tat karma yad astaśarma rasanā kiṃ sā na (ca) yāruṃtudā kiṃ tat prema yad asthiraṃ sa ca pumān kiṃ nāma yo nirguṇaḥ /
sā kiṃ śrīr upabhogam arhati na yā sevyaḥ sa kiṃ yo 'ntaraṃ no jānāti tad asti kiṃ vilasitaṃ veśyāsu yat kṛtrimam // JMu_22 //

dūre tāni dhanāni yeṣu malanaṃ mānasya saṃjāyate bandhuḥ sa astu sukhī mukhe madhumayo yo 'ntaś ca māyāmayaḥ /
bhogāḥ pralayaṃ prayāntu katham apy aucityabhaṅgena ye yāyātur nidhanaṃ varaṃ nidhuvanaṃ veśyāsu mūlyena yat // JMu_23 //

asthānābhiniveśitā ratipater aucityabhaṅgo rater vaiyarthyaṃ navayauvanasya kim api premṇaḥ kalaṅkāṅkuraḥ /
saubhāgyasya vimānanā viguṇatā saundaryasāraśriyaḥ śṛṅgārasya viḍambanā kim aparaṃ veśyārataḍambaraḥ // JMu_24 //

kruddho yasya manobhavas taruṇimā yenātmano vañcitas tais tair yaś ca kaṭākṣitaḥ paribhavaiḥ sākṣād alakṣmīmukhaiḥ /
yuktāyuktavicāraṇāparihṛtaḥ kāmaṃ sa kāmī krimiḥ paṇyastrīṣu nitambanāmani mahānimbe ratiṃ vindati // JMu_25 //

śāpaḥ ko 'pi mahānayaṃ pariṇatir duṣkarmaṇām īdṛśī daurjanyaṃ paramaṃ vidher idam iyaṃ sākṣād alakṣmī sthirā /
sauhārdasya ca vibhramasya ca rater bhartuś ca yūnāṃ tathā yat saṃtyajya kulāṅganāṃ bahumukho dāsījanaḥ sevyate // JMu_26 //

saṃparko 'py atikarkaśaḥ paricayābhāso 'py asaṃpatkaro dṛkpāto 'py avasādasūr api sakṛt saṃbhāṣaṇaṃ dūṣaṇam /
chāyāpi cchalanātmikā parimalodgāro 'pi hālāhalaṃ veśyānāṃ viṣayeṣu kiṃ puno 'ho saktir mahāsāhasam // JMu_27 //

droho yasya pitā kalāḥ kila catuḥṣaṣṭis tathā mātaraḥ prāṇāḥ sarvam alīkam arthaharaṇaṃ nāma pradhānavratam /
vikreyaṃ nijam aṅgam aṅgam api cānaṅgaḥ sahāyaḥ svayaṃ tasyānarthaśatātmakasya gaṇikāvyādheḥ kim asty auṣadham // JMu_28 //

gṛdhrī nirbharam āmiṣeṣu saraghā ghorā madhūnāṃ bhare tīkṣṇanakhakṣateṣu bhujagī daṃśaprakāreṣu ca /
uttāneṣu vivartaneṣu śaphari vittacchale mūṣikā veśyā kāmukavañcanāya bhuvane rūpair anekaiḥ sthitā // JMu_29 //

sāmrājyaṃ madhumāṃsamatsyagilanaṃ mantrī jaratkuṭṭanī daṇḍyaḥ sārthakirāṭasūnuradhanāḥ śṛṅgāriṇaḥ kiṅkarāḥ /
ācāro bahugālidānam adhamo mitraṃ dhanaṃ jīvitaṃ veśyānāṃ puracāra ... tha bhagnaḥ priyaḥ // JMu_30 //

rāgīti pratipattibhūr vita iti prāpto 'tivandyaṃ padaṃ ślāghārho vyasanīti hīnakula ity agryaḥ kuṭumbaḥ svayam /
mānyaḥ prāhata ity aho kitava ity āptaś ca kiṃ vādhikaṃ sarvāvastha iti pramāṇapuruṣo veśyābhir abhyarcyate // JMu_31 //

māṃspākotkaṭamadyagandhi viharacceṭīnaṭīsaṃkulaṃ yad veśyāyatanaṃ bhujaṃga parayā bhaktyā puraḥ paśyasi /
atrāste gṛhadevatā vidadhatī digghaṭṭanaṃ kuṭṭanī yasyāḥ pratyaham āḍhyakāmukapaśuvrātopahārair baliḥ // JMu_32 //
{32a: on māṃspākā see Pāṇini 6.1.144: aparasaparāḥ kriyāsātatye}

pratyaṅgārpaṇacārucāṭukaraṇapremocitaprārthanā śrīvātāyanadarśanādigaṇikālokasya dharmaḥ paraḥ /
kuṭṭanyāḥ puna utkaṭotkaṭam idaṃ tatrāsty agastyavrataṃ yat prāṇāhutir ekakaiva sakalaī ratnākaraiḥ kāmibhiḥ // JMu_33 //

kandarpapratibhūniveśitavalīrekhāvalīśobhite līlodañcitabāhupāśayugalāpātaiś ca bhoḥ kāmukāḥ /
veśyānāṃ vipule nitambaphalake śāraiḥ kaṭākṣair ito yad vaḥ krīḍitam atra dāsyati puro dāridram evottaram // JMu_34 //

śūlenādya mṛtāham adya sarajāḥ kartavyam adya vrataṃ tyāgī nāsti tato 'dhiko 'para iti ślāghā vipakṣasya ca /
kaṃ cin notsahate sa rājatanayo jānāti mātā mamety evaṃ mugdhabhujaṃga rūkṣagaṇikāvāco 'cirāc chroṣyasi // JMu_35 //

mālinyaṃ prakaṭikaroti nibiḍaṃ nairguṇyam ātanvate(sī) jīrṇasnehaparamparā vidadhate pātre 'py aho dūṣaṇam /
veśyā dīpaśikheva bhāti rajanau rūpabhramāndhīkṛto yatrāyaṃ kurute pataṅgapatanaṃ hā hā bhujaṃgavrajaḥ // JMu_36 //

keśākarṣaṇakarmaṇi vyavasitā vīryaṃ harantī paraṃ mlāniṃ kām api tanvatī smitamukhī lagnā ca karṇāntike /
utkampaṃ mativibhramaṃ vidadhatī yūnāṃ śanair ninditā tāruṇyasya janāpavāda ... veśyā ca saṃdṛśyate // JMu_37 //

yo 'yaṃ nirdayadantakhaṇḍanakaro buddhiprayogair haṭhān nīrandhro bhujayantrapīḍanavidhiḥ sollāsam utpāditaḥ /
tenekṣor iva kāmukasya sarasasyādāya sāraṃ paraṃ veśyābhiḥ kriyate bahir yadi paraṃ niṣkāsanaṃ śalkavat // JMu_38 //
{38d: śalka=śakala}

vāgbhir bhartsanam aṃśukādiharaṇaṃ saṃtāḍanaṃ muṣṭibhiḥ kiṃ cānyad viparītadarśnam adhaskāro 'tha pādāhatiḥ /
ityādi prathamaṃ yadeva surataprauḍhopacārakrame veśyā paśyata tat tad eva kurute nirvāsane kāminām // JMu_39 //

yad bhūyaḥ paricumbanaṃ yad asakṛtsarvāṅgam āliṅganaṃ yat paryutsukam īkṣitaṃ sarabhasaṃ yac cāṭukotkaṭṭanam(utkīrtanam?) /
yat sadbhāvakathānakaṃ rahasi yat kiṃ cid abhyarthanaṃ veśyānāṃ viṣavat tad eva nipuṇaṃ cintyaṃ sadā kāmukaiḥ // JMu_40 //

bibboke bakaceṣṭitaṃ bahuvidhabhrūvibhrameṣu bhramaṃ kauṭilyaṃ nakharakṣateṣu suratopāyeṣu māyāṃ svayam /
sītkārāntarasatyam arthaharaṇaṃ sarvatra ye jānate veśyānāṃ paramaṃ rahasyam avanau te ke 'pi medhāvinaḥ // JMu_41 //

kiṃ cit prāhuṇakāgamena kim api prastāravistāravad yātrācaitratithikramaiḥ kim api ca krodhaprasādodayaiḥ /
kiṃ cit kāñcanaratnavastraviṣayair nānāvidhair dohadair dvārāṇy arthavinirgamasya gaṇikāḥ kurvanti śṛṅgāriṇām // JMu_42 //
{42a: prāhuṇaka= a guest}

arthuṣmā pitṛlālanaṃ viṭaghaṭāmelaḥ priyammanyatā tāruṇyaṃ nagare sthitis taralatā dhiḥ kāmaśāstraṃ prati /
saṅgītaṃ rajanī vidhur madhumadaḥ spardhā sapatnais tathā veśyānām anuraktavittaharaṇe kurvanti sāhāyakam // JMu_43 //

vaidagdhīm avadhīraya vyavahitaṃ kāryaṃ kalākauśalaṃ saujanyena gataṃ kim anyad aphalo rāśir guṇānām api /
yasmān na praṇayena na praṇatibhiḥ premṇā na na prīṇanair na prāṇair api te bhujaṃga gaṇikā vittaṃ vinā tuṣyati // JMu_44 //

dāsī nātha tavāham eva vibhavaḥ sarvas tvadīyaḥ sthito mā māṃ nirdaya muñca śūnyam akhilaṃ manye jagat tvāṃ vinā /
ity uktvā sahasā bhujaṅgapurato yad veśyayā rudyate bhuktocchiṣṭadaridrakāmivibhavās te kevalaṃ tad viduḥ // JMu_45 //

svapne kām api saṃsmaran priya mayā dṛṣṭo 'si tat te balād evaṃ māṃ prati sāṃprataṃ kim ucitā niṣkāraṇaṃ vañcanā /
taj jāgarmi varaṃ niśāsu yad asau nidrāpi me drohiṇīty ālāpair gaṇikāgaṇena na ca ko viśvāsyate kāmukaḥ // JMu_46 //

bhrūbhaṅgair atibhaṅguraiḥ kuṭilitaprāntas tathā kuntalaiḥ sopekṣair iva cakṣuṣoḥ saralitāpāṅgaiś ca bhaṅgyantaraiḥ /
ātmīyāṃ calacittavṛttiracanāṃ veśyā varākī sadā yūnāṃ darśayatīva te yadi paraṃ mūḍhā na taj jānate // JMu_47 //

vakroktyā prathamaṃ nirādaratayā paścāt tataḥ kena cid dātavyaṃ bahu tatra yāmi bhavatām(tād) bhūyo 'pi nau saṃgamaḥ /
ity ukto 'pi na budhyate khalu yadā rāgī daridro jaḍaś ceṭībhir bahubhāṣitair api tadā hastārgalair vāryate // JMu_48 //

bhūyaḥ kālavaśāt tam arjitadhanaṃ dṛṣṭvātha madvallabhaḥ saḥ kruddho gamitas tvayeti kalaho mātrā samaṃ jāyate /
kṛtvā taṃ prati ca vratādi virahaṃ svaṃ nāṭayitvā tatas tasmin mitramukhena saṃdhir aparo veśyābhir utpādyate // JMu_49 //

prauḍha prāṇada kānta nātha subhagodāra priya tvāṃ vinā kiṃ vittena gṛheṇa kiṃ kim asubhir hyo 'pīti yo bhāṣitaḥ /
tasyaivādya nirāśa durbhaga paśo nirlajja gacchādhunā dhik tvāṃ nirdhanacaṅgam ity apavadan hrīto na veśyājanaḥ // JMu_50 //

ke cid dyūtakarā bhavanti katicid bhikṣācarāḥ kiṅkarāḥ ke cit karmakarāḥ pare dhanavatāṃ ślāghākarāḥ ke cana /
skandhāsaktapaṭaccarā dya(a)nucarā śokād akiṃcitkarās te 'mī kāmivarāḥ purā samabhavan veśyāsu ye gocarāḥ // JMu_51 //

veśyābhir vivaśīkṛtaḥ kupuruṣaḥ saṃjāyate durgato daurgatyena durodare nipatitaḥ svaṃ hārayaty eva sa /
ruddho dyūtakaraiḥ karoti vidhuraś cauryaṃ tatas taskaro vadhyaḥ syān nṛpater aho nu viṣayāsakter durantā gatiḥ // JMu_52 //

ājīvaḥ kapaṭānurāgakalayā doṣo na duḥśīlatā vaidhavyaṃ na ca bādhate sadasatoḥ saṃbḥāvanā vyatyayāt /
yatkimcitkaraṇe parasvaharaṇe vrīḍā na pīḍākarī no vā rājabhayaṃ ca hī bata sukhaṃ jīvanti vārastriyas= // JMu_53 //

strīti prītikaraṃ puraḥ pariṇatau hālāhalaṃ kevalaṃ sarvasya vyasanaṃ kilaitad adhikaṃ tatrāpi veśyeti ca /
prādhānyena tatas tad eva kathitaṃ yat tatprasaṅgena ca vyākhyātaṃ guṇadoṣajātam ucitaṃ cintyaṃ tad apy ādarāt // JMu_54 //

cetaḥśvāpadavāgurā daśaguṇasphārasmaroḍḍāmarāḥ kartavyāvadhayaḥ(?) samudralaharīpūrair ivotpāditāḥ /
nāpi svāmyasamarpaṇena na sakhe sakhyā (?) virodhena vā gūḍhāntarmukhasāhasavyatikarārakṣyāḥ paraṃ yoṣitaḥ // JMu_55 //

bhasmasnānamahāvrataṃ katipayaśrībhraṣṭasaṃbhāvitaṃ sarvāpahnavahastalāghavakalākūṭākṣaśikṣātmakam /
pratyāśāpunaruktahāraṇajagaddrohaṃ vivādāspadaṃ dāridryasya nimantraṇaṃ kim aparaṃ dhig dyūtalīlāyitam // JMu_56 //

hiṃsānirghṛṇakarmabhūḥ pratipadānekapramādaprasūr avyāpāradhurandharā pratikṛtā grāmyair jaghanyaiḥ śvabhiḥ /
śūnyāraṇyasadāpravāsavirasavyāyāmamithyāguṇāḥ kāyakleśaphalāvadhir matimatāṃ sevyā mṛgavyāpi kim // JMu_57 //

śaucācāravicāravāhyam akhilākāryāhitācāryakaṃ tattadgopyarahasyamantrabhiduraṃ nirnaiśam akṣṇos tamaḥ /
yattadvāddakalipramādavividhonmādaiḥ piśācāyitaṃ madyaṃ mūrtam amedhyam etad itarād anyasya kasya priyam // JMu_58 //

ulkāpātasahodaraṃ sahacaraṃ naidāghajhañjhāmaruj jhampānāṃ harakaṇṭhalālitagaradroṇīkuṭumbīkṛtam /
jihvāgre karapattramitram aniśaṃ tat karkaśaṃ durvaco yasyāste vada kadvadaḥ katham aho sa api svayaṃ jīvati // JMu_59 //

caṇḍaṃ daṇḍam akāṇḍa eva kalayan rājā prajānāṃ yamaḥ kurvan durvyayam arthadūṣaṇaruciḥ svasyaiva sa drohakṛt /
saumyaḥ saumyakaro 'tiviśvanayanānando 'bhinandyaḥ satāṃ saśrīkaḥ kamalākaraś ca suṣamāṃ kāṃ kām aho nārhati // JMu_60 //

saṃsārasya maheśvaro dinapatir dhvāntasya vaidyo rujāṃ prāyaścittam aghasya śāstram aparijñānasya toyaṃ tṛṣaḥ /
siddhājñā garalasya tīrthasaraṇaṃ vṛddhatvavaiklavyayoḥ saptāṅgavyasanāvaleḥ praśamanopāyaś ca śikṣā satām // JMu_61 //

oṃkāraḥ sāhasānāṃ nijaguṇanipuṇapratyavekṣā sukhānāṃ kādācitkaḥ prayogaḥ sakalaparicayopādhivaidagdhyabandhuḥ /
kaṣṭānām antyakāṣṭhā dhanarasikavaṇiglokayātrāprasaṅgo jīvajjanmāntaraṃ cety alam atibahunā svasti deśāntarāya // JMu_62 //

yady apy asti savistarādbhutakathābhūyiṣṭhanānāvidha-vyākhyāyāṃ niravadyahṛdyacaritodāraṃ ca deśāntaram /
tatrāpi svagṛheṣu guṇavadgoṣṭhīgariṣṭhīkṛta-sphāro 'nāratabhāratīrasapariṣyandaḥ sakhe sundaraḥ // JMu_63 //

te vandyā makarandabindumadhurair abhyutthitād akṣarair yeṣā vānti sarasvatīparimalodgārā mukhāmbhoruhāt /
vandyās te 'pi tadantarālapatitā ye bhṛṅgabhaṅgījuṣaḥ sāndrānandakarambitaṃ jagad idaṃ vindanti nindanti ca // JMu_64 //

dṛṣṭvā deśam aśeṣam ā jalanidher ālokya kautūhalād āsthānīr avanībhṛtāṃ ca punar apy āgatya deśaṃ nijam /
kāruṇyāt taruṇaṃ janaṃ prati satām abhyarthanābhis tathā so 'yaṃ saṃprati Jalhaṇena kavinā Mudghopadeśaḥ kṛtaḥ // JMu_65 //

vidyābhyāsaparamparāparicayair bālyaṃ kṛtārthīkṛtaṃ tāruṇyaṃ taruṇīnirantaraparīrambhaiś ca saṃbhāvitam /
asmākaṃ surasindhurodhasi punaḥ śaṃbhāvadaṃbhārcanair vṛddhatvasya viśuddhatāṃ janayituṃ kartavyaśeṣaḥ sthitaḥ // JMu_66 //