Jalhana: Mugdhopadesa Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125þ135. Input by Somadeva Vasudeva (sarasvatam.blogspot.com) MugdhopadeÓa of Jalhaïa (c. first half of 12th century, Kashmir) PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ पीयूषाभिनिवेश एष रभसाद् अस्माकम् अद्यानया बन्धूकद्युतिबान्धवाधररसस्यन्देन मन्दीकृतः । इत्थं दैत्यचयः समुद्रमथने येन क्षणाद् वञ्चितस् तस्मै सादरम् ओंनमो ऽस्तु कपटस्त्रीरूपिणे विष्णवे ॥ JMu_1 ॥ हारिद्रद्रवसोदराय रसनामंडो(मात्रो)परिस्थायिने सत्याद् अन्यतमाय वित्तहरणप्रत्यक्षचौराय च । चित्रं दुर्भगरूपवर्णनमहापाण्डित्यविद्याय ते व्याजानां प्रथमाय गर्भगणिकारागाय तुभ्यं नमः ॥ JMu_2 ॥ ध्यानं यत् परमेश्वरं प्रति सदा यद् वीतरागं मनो यत् कर्मातिकठोरघोरगहनं भूत्यै यद् अत्यादरः । आश्चर्यं च शरीरदानम् अपि यत् कार्यं विकारं विना तद् वेश्यैव तपस्विनी कलियुगे लोको ऽपि तद्भावितः ॥ JMu_3 ॥ श्रीमन्तं शिरसा बिभर्ति कुरुते विश्वभ्रमं हेलया धत्ते पाटकपक्षपातम् अनिशं नैवामिशैस् तृप्यति । रक्तं पातुम् अपीहते च सकलं तार्क्ष्यस्य मूर्तिर् यथा वेश्या किं तु भुजङ्गभक्षणविधौ नाद्यापि विश्राम्यति ॥ JMu_4 ॥ ते गन्धर्वपुरे वसन्तु विभवं स्वप्नार्जितं भुञ्जतां कुर्वन्तु क्षणम् अन्तरिक्षकुसुमैः स्रग्दामशोभाम् अपि । वेश्यानां शशशृङ्गभङ्गिसदृशं वाल्लभ्यम् आसाद्य ये सर्वस्वक्षपणाय केवलम् अहो मूर्खाः सुखेनासते ॥ JMu_5 ॥ श्वैत्यं कल्पय कज्जले कपिकुलेष्व् आरोपयाचापलं कोदण्डे जनयार्जवं विरचय ग्राव्णां गणे मार्दवम् । निम्बे साधय माधुरीं सुरभिताम् आदौ रसोने कुरु प्रेमाणं गणिकाजने ऽपि चतुरः पश्चात् सखे द्रक्ष्यसि ॥ JMu_6 ॥ कालश् चेत् करुणापरः कलियुगं यद्य् अद्य धर्मप्रियं निस्त्रिंशो यदि पेशलो विषधरः संतोषदायी यदि । अग्निश् चेद् अतिशीतलः खलजनः सर्वोपकारी स चेद् आयुष्यं यदि वा भविष्यति विषं वेश्यापि तद्रागिणी ॥ JMu_7 ॥ mƬho निर्व्यसनो वणिग् विकपटो राजाधिकारी शुचिः स्वाधीनो भृतको जडो गुणरतश् चौरो व्यपेतस्पृहः । भीतः शान्तमतिर् वितः सविनयः कर्णेजपो धार्मिकः किं कुत्रापि कदापि को ऽपि भविता वेश्याजनो रागवान् ॥ JMu_8 ॥ {8c: for भीतः वर्. नीतः} कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा तोयं नास्ति मरीचिकासु सततं नास्ति स्थिरत्वं श्रियः । धर्मो नास्ति च नास्तिकस्य विभवो नास्ति प्रमत्तात्मनः स्नेहानां कणिकापि नास्ति गणिकालोकस्य च प्रायशः ॥ JMu_9 ॥ अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिर् आत्यन्तिकी । क्षीणे ऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैर् ज्ञेया कामिजनेषु सैव गणिकावर्गस्य नैसर्गिकी ॥ JMu_10 ॥ यद् यूतेन युधिष्ठिरस्य विहितं यद् विष्णुना वा बलेर् यच् छुक्रेण धनाधिपस्य कलिना राज्ञो नलस्यापि यत् । संभूयापि च यत् सुरासुरबलैर् उन्मथ्य पाथोनिधेर् वेश्या पश्यत लीलयैव कुरुते तत् तद् गृहे कामिनाम् ॥ JMu_11 ॥ वाक्शुरस्य रणो ऽवधिः कुतनयोत्पत्तिः कुलस्यावधिर् बान्धव्यस्य विवादभूमिर् अवधिः सौख्यं श्रुतस्य् अवधिः । वाचाटस्य विदग्धपर्षद् अवधिर् लौल्यं व्रतस्यावधिर् बन्धो विद्धि धनावसानम् अवधिर् वेश्यानुरागस्य च ॥ JMu_12 ॥ स्वामी क्रूरम् इवाश्रितं परिणतो योगीव संसारिणं शुद्धो विप्र इवान्त्यजं जनपदः श्रीमान् इव श्वित्रिणम् । दासीपुत्रम् इवोद्धतः कुलधरो नीचो धनीवार्थिनं पर्यन्ते तृणतुल्यम् एव गणिका निःस्वं जनं पश्यन्ति ॥ JMu_13 ॥ विप्रो दक्षिणया महैः परिजनो मेघोदयैः कार्षिको दुर्मन्त्री व्यसनेन साहसशतैः शूरो मृगैर् लुब्धकः । बन्दी त्यागिभिर् अक्षरैर् जनयिता लाभातिरेकैर् वणिग् रोगार्तैर् भिषग् अर्भकैश् च गणिका गर्भेश्वरैस् तुष्यति ॥ JMu_14 ॥ अज्ञानः कलहैः subhëitapadai÷ सभ्यो ऽधमऋणैर् धनी जीवैः शाकुनिको दुरोदरकरः शारैर् यमः प्राणिभिः । ग्रामीणैर् विटपेटकः परिजनैः स्वामी शिशुः कन्दुकैः श्रीपुत्रैस् तरुणैस् तथा नवनवैर् वाराङ्गना krŬati ॥ JMu_15 // भृत्यः कुप्रभुसेवया नरपतिः स्वच्छन्दतादुर्नयैर् हेवाकेन कविर् मदेन कुलजः क्रोधाग्निना तापसः । योगी भोगविशेषलम्पटतया रोगी कुपथ्याशनई रागी चत्वरकामिनीपरिचयैः क्षिप्राद् अधः क्षिप्यते ॥ JMu_16 ॥ शालीनां शलभव्रजो धुणगणो वंशप्रतानोन्नतेर् मत्तेभः कमलाकरस्य कुसुमोद्यानस्य दुर्मारुतः । स्वस्भानुर् विधुमण्डलस्य वडवावक्रो निधेर् अम्भसा मासां कामुकसंपदां च गणिकाक्षुद्रः कीलोपद्रवः ॥ JMu_17 ॥ शौर्यस्यातिविकत्थनं रिपुनतिर् मानस्य दुःशीलता सौन्दर्यस्य समुन्नतेस् तरलता ज्ञानस्य गर्वग्रहः । ऐश्वर्यस्य विकारता मुखरता विद्याप्रकर्षस्य च भ्रातर्विभ्रमनर्मणश् च गणिका सर्वात्मना दूषणम् ॥ JMu_18 ॥ च्छायाम् अभ्रदलैः खलैः सुजनतां मानोन्नतिं याच्ञया कार्पण्येन यशांसि धूर्तकलया मैत्रीं सुखं सेवया । धर्मं प्राणिवधेन vächati धनं द्यूतप्रसादेब यो वेश्याभिश् च विलासम् आत्मनि नराकारो ऽस्ति गौर् एव सः ॥ JMu_19 ॥ नान्धो मूर्खसमो न सेवकसमो दुःखी न यक्ष्मोपमो व्याधिर् नाधिर् असत्सुतप्रतिनिधिस् त्रासो न भृत्योः समः । कष्टं नाध्वसमानम् इन्द्रियसमो नारिः परस्त्रीसमं नानायुष्यम् अवश्यनिन्द्यम् अथ नो वेश्यासमं दृश्यते ॥ JMu_20 ॥ किं काको ऽपि विहंगमो मरुर् अपि स्थानं करीरो ऽपि किं शाखी राहुर् अपि ग्रहः स च भवेद् उष्ट्रो ऽपि किं वा[ह]तम् । किं काचो ऽपि मणिर् मृगो ऽपि करटिः प्रेष्यो ऽपि वा मानुषः किं वेश्यापि विलासिनी स च तदासक्तो ऽपि किं कामुकः ॥ JMu_21 ॥ किं तत् कर्म यद् अस्तशर्म रसना किं सा न (च) यारुंतुदा किं तत् प्रेम यद् अस्थिरं स च पुमान् किं नाम यो निर्गुणः । सा किं श्रीर् उपभोगम् अर्हति न या सेव्यः स किं यो ऽन्तरं नो जानाति तद् अस्ति किं विलसितं वेश्यासु यत् कृत्रिमम् ॥ JMu_22 ॥ दूरे तानि धनानि येषु मलनं मानस्य संजायते बन्धुः स अस्तु सुखी मुखे मधुमयो यो ऽन्तश् च मायामयः । भोगाः प्रलयं प्रयान्तु कथम् अप्य् औचित्यभङ्गेन ये यायातुर् निधनं वरं निधुवनं वेश्यासु मूल्येन यत् ॥ JMu_23 ॥ अस्थानाभिनिवेशिता रतिपतेर् औचित्यभङ्गो रतेर् वैयर्थ्यं नवयौवनस्य किम् अपि प्रेम्णः कलङ्काङ्कुरः । सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः शृङ्गारस्य विडम्बना किम् अपरं वेश्यारतडम्बरः ॥ JMu_24 ॥ क्रुद्धो यस्य मनोभवस् तरुणिमा येनात्मनो वञ्चितस् तैस् तैर् यश् च कटाक्षितः परिभवैः साक्षाद् अलक्ष्मीमुखैः । युक्तायुक्तविचारणापरिहृतः कामं स कामी क्रिमिः पण्यस्त्रीषु नितम्बनामनि महानिम्बे रतिं विन्दति ॥ JMu_25 ॥ शापः को ऽपि महानयं परिणतिर् दुष्कर्मणाम् ईदृशी दौर्जन्यं परमं विधेर् इदम् इयं साक्षाद् अलक्ष्मी स्थिरा । सौहार्दस्य च विभ्रमस्य च रतेर् भर्तुश् च यूनां तथा यत् संत्यज्य कुलाङ्गनां बहुमुखो दासीजनः सेव्यते ॥ JMu_26 ॥ संपर्को ऽप्य् अतिकर्कशः परिचयाभासो ऽप्य् असंपत्करो दृक्पातो ऽप्य् अवसादसूर् अपि सकृत् saæbhëaïaæ दूषणम् । छायापि च्छलनात्मिका परिमलोद्गारो ऽपि हालाहलं वेश्यानां विषयेषु किं पुनो ऽहो सक्तिर् महासाहसम् ॥ JMu_27 ॥ द्रोहो यस्य पिता कलाः किल चतुःषष्टिस् तथा मातरः प्राणाः सर्वम् अलीकम् अर्थहरणं नाम प्रधानव्रतम् । विक्रेयं निजम् अङ्गम् अङ्गम् अपि चानङ्गः सहायः स्वयं तस्यानर्थशतात्मकस्य गणिकाव्याधेः किम् अस्त्य् औषधम् ॥ JMu_28 ॥ गृध्री निर्भरम् आमिषेषु सरघा घोरा मधूनां भरे तीक्ष्णनखक्षतेषु भुजगी दंशप्रकारेषु च । उत्तानेषु विवर्तनेषु शफरि वित्तच्छले मूषिका वेश्या कामुकवञ्चनाय भुवने रूपैर् अनेकैः स्थिता ॥ JMu_29 ॥ साम्राज्यं मधुमांसमत्स्यगिलनं मन्त्री जरत्कुट्टनी दण्ड्यः सार्थकिराटसूनुरधनाः शृङ्गारिणः किङ्कराः । आचारो बहुगालिदानम् अधमो मित्रं धनं जीवितं वेश्यानां पुरचार ... थ भग्नः प्रियः ॥ JMu_30 ॥ रागीति प्रतिपत्तिभूर् वित इति प्राप्तो ऽतिवन्द्यं पदं श्लाघार्हो व्यसनीति हीनकुल इत्य् अग्र्यः कुटुम्बः स्वयम् । मान्यः प्राहत इत्य् अहो कितव इत्य् आप्तश् च किं वाधिकं सर्वावस्थ इति प्रमाणपुरुषो वेश्याभिर् अभ्यर्च्यते ॥ JMu_31 ॥ मांस्पाकोत्कटमद्यगन्धि विहरच्चेटीनटीसंकुलं यद् वेश्यायतनं भुजंग परया भक्त्या पुरः पश्यसि । अत्रास्ते गृहदेवता विदधती दिग्घट्टनं कुट्टनी यस्याः प्रत्यहम् ìhyakÃmukapaÓuvrÃtopahÃrair बलिः ॥ JMu_32 ॥ {32a: on मांस्पाका सेए पाणिनि 6.1.144: अपरसपराः क्रियासातत्ये} प्रत्यङ्गार्पणचारुचाटुकरणप्रेमोचितप्रार्थना श्रीवातायनदर्शनादिगणिकालोकस्य धर्मः परः । कुट्टन्याः पुन उत्कटोत्कटम् इदं तत्रास्त्य् अगस्त्यव्रतं यत् प्राणाहुतिर् एककैव सकलई रत्नाकरैः कामिभिः ॥ JMu_33 ॥ कन्दर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते लीलोदञ्चितबाहुपाशयुगलापातैश् च भोः कामुकाः । वेश्यानां विपुले नितम्बफलके शारैः कटाक्षैर् इतो यद् वः krŬitam अत्र दास्यति पुरो दारिद्रम् एवोत्तरम् ॥ JMu_34 ॥ शूलेनाद्य मृताहम् अद्य सरजाः कर्तव्यम् अद्य व्रतं त्यागी नास्ति ततो ऽधिको ऽपर इति श्लाघा विपक्षस्य च । कं चिन् नोत्सहते स राजतनयो जानाति माता ममेत्य् एवं मुग्धभुजंग रूक्षगणिकावाचो ऽचिराच् छ्रोष्यसि ॥ JMu_35 ॥ मालिन्यं प्रकटिकरोति निबिडं नैर्गुण्यम् आतन्वते(सी) जीर्णस्नेहपरम्परा विदधते पात्रे ऽप्य् अहो दूषणम् । वेश्या दीपशिखेव भाति रजनौ रूपभ्रमान्धीकृतो यत्रायं कुरुते पतङ्गपतनं हा हा भुजंगव्रजः ॥ JMu_36 ॥ केशाकर्षणकर्मणि व्यवसिता वीर्यं हरन्ती परं म्लानिं काम् अपि तन्वती स्मितमुखी लग्ना च कर्णान्तिके । उत्कम्पं मतिविभ्रमं विदधती यूनां शनैर् निन्दिता तारुण्यस्य जनापवाद ... वेश्या च संदृश्यते ॥ JMu_37 ॥ यो ऽयं निर्दयदन्तखण्डनकरो बुद्धिप्रयोगैर् हठान् नीरन्ध्रो bhujayantrapŬanavidhi÷ सोल्लासम् उत्पादितः । तेनेक्षोर् इव कामुकस्य सरसस्यादाय सारं परं वेश्याभिः क्रियते बहिर् यदि परं निष्कासनं शल्कवत् ॥ JMu_38 ॥ {38d: शल्क=शकल} वाग्भिर् भर्त्सनम् अंशुकादिहरणं saætìanaæ मुष्टिभिः किं चान्यद् विपरीतदर्श्नम् अधस्कारो ऽथ पादाहतिः । इत्यादि प्रथमं यदेव सुरतप्रौढोपचारक्रमे वेश्या पश्यत तत् तद् एव कुरुते निर्वासने कामिनाम् ॥ JMu_39 ॥ यद् भूयः परिचुम्बनं यद् असकृत्सर्वाङ्गम् आलिङ्गनं यत् पर्युत्सुकम् ईक्षितं सरभसं यच् चाटुकोत्कट्टनम्(उत्कीर्तनम्?) / यत् सद्भावकथानकं रहसि यत् किं चिद् अभ्यर्थनं वेश्यानां विषवत् तद् एव निपुणं चिन्त्यं सदा कामुकैः ॥ JMu_40 ॥ बिब्बोके बकचेष्टितं बहुविधभ्रूविभ्रमेषु भ्रमं कौटिल्यं नखरक्षतेषु सुरतोपायेषु मायां स्वयम् । सीत्कारान्तरसत्यम् अर्थहरणं सर्वत्र ये जानते वेश्यानां परमं रहस्यम् अवनौ ते के ऽपि मेधाविनः ॥ JMu_41 ॥ किं चित् प्राहुणकागमेन किम् अपि प्रस्तारविस्तारवद् यात्राचैत्रतिथिक्रमैः किम् अपि च क्रोधप्रसादोदयैः । किं चित् käcanaratnavastravi«ayair नानाविधैर् दोहदैर् द्वाराण्य् अर्थविनिर्गमस्य गणिकाः कुर्वन्ति शृङ्गारिणाम् ॥ JMu_42 ॥ {42a: प्राहुणक= a guest} अर्थुष्मा पितृलालनं विटघटामेलः प्रियम्मन्यता तारुण्यं नगरे स्थितिस् तरलता धिः कामशास्त्रं प्रति । सङ्गीतं रजनी विधुर् मधुमदः स्पर्धा सपत्नैस् तथा वेश्यानाम् अनुरक्तवित्तहरणे कुर्वन्ति साहायकम् ॥ JMu_43 ॥ वैदग्धीम् अवधीरय व्यवहितं कार्यं कलाकौशलं सौजन्येन गतं किम् अन्यद् अफलो राशिर् गुणानाम् अपि । यस्मान् न प्रणयेन न प्रणतिभिः प्रेम्णा न न प्रीणनैर् न प्राणैर् अपि ते भुजंग गणिका वित्तं विना तुष्यति ॥ JMu_44 ॥ दासी नाथ तवाहम् एव विभवः सर्वस् त्वदीयः स्थितो मा मां निर्दय मुञ्च शून्यम् अखिलं मन्ये जगत् त्वां विना । इत्य् उक्त्वा सहसा भुजङ्गपुरतो यद् वेश्यया रुद्यते भुक्तोच्छिष्टदरिद्रकामिविभवास् ते केवलं तद् विदुः ॥ JMu_45 ॥ स्वप्ने काम् अपि संस्मरन् प्रिय मया दृष्टो ऽसि तत् ते बलाद् एवं मां प्रति सांप्रतं किम् उचिता निष्कारणं वञ्चना । तज् जागर्मि वरं निशासु यद् असौ निद्रापि मे द्रोहिणीत्य् आलापैर् गणिकागणेन न च को विश्वास्यते कामुकः ॥ JMu_46 ॥ भ्रूभङ्गैर् अतिभङ्गुरैः कुटिलितप्रान्तस् तथा कुन्तलैः सोपेक्षैर् इव चक्षुषोः सरलितापाङ्गैश् च भङ्ग्यन्तरैः । आत्मीयां चलचित्तवृत्तिरचनां वेश्या वराकी सदा यूनां दर्शयतीव ते यदि परं mƬhà न तज् जानते ॥ JMu_47 ॥ वक्रोक्त्या प्रथमं निरादरतया पश्चात् ततः केन चिद् दातव्यं बहु तत्र यामि भवताम्(ताद्) भूयो ऽपि नौ संगमः । इत्य् उक्तो ऽपि न बुध्यते खलु यदा रागी दरिद्रो जडश् चेटीभिर् bahubhëitair अपि तदा हस्तार्गलैर् वार्यते ॥ JMu_48 ॥ भूयः कालवशात् तम् अर्जितधनं दृष्ट्वाथ मद्वल्लभः सः क्रुद्धो गमितस् त्वयेति कलहो मात्रा समं जायते । कृत्वा तं प्रति च व्रतादि विरहं स्वं नाटयित्वा ततस् तस्मिन् मित्रमुखेन संधिर् अपरो वेश्याभिर् उत्पाद्यते ॥ JMu_49 ॥ प्रौढ प्राणद कान्त नाथ सुभगोदार प्रिय त्वां विना किं वित्तेन गृहेण किं किम् असुभिर् ह्यो ऽपीति यो bhëita÷ / तस्यैवाद्य निराश दुर्भग पशो निर्लज्ज गच्छाधुना धिक् त्वां निर्धनचङ्गम् इत्य् अपवदन् ह्रीतो न वेश्याजनः ॥ JMu_50 ॥ के चिद् द्यूतकरा भवन्ति कतिचिद् भिक्षाचराः किङ्कराः के चित् कर्मकराः परे धनवतां श्लाघाकराः के चन । स्कन्धासक्तपटच्चरा द्य(a)नुचरा शोकाद् अकिंचित्करास् ते ऽमी कामिवराः पुरा समभवन् वेश्यासु ये गोचराः ॥ JMu_51 ॥ वेश्याभिर् विवशीकृतः कुपुरुषः संजायते दुर्गतो दौर्गत्येन दुरोदरे निपतितः स्वं हारयत्य् एव स । रुद्धो द्यूतकरैः करोति विधुरश् चौर्यं ततस् तस्करो वध्यः स्यान् नृपतेर् अहो नु विषयासक्तेर् दुरन्ता गतिः ॥ JMu_52 ॥ आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते सदसतोः संब्ःआवना व्यत्ययात् । यत्किम्चित्करणे परस्वहरणे vrŬà न pŬÃkarÅ नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियस्= ॥ JMu_53 ॥ स्त्रीति प्रीतिकरं पुरः परिणतौ हालाहलं केवलं सर्वस्य व्यसनं किलैतद् अधिकं तत्रापि वेश्येति च । प्राधान्येन ततस् तद् एव कथितं यत् तत्प्रसङ्गेन च व्याख्यातं गुणदोषजातम् उचितं चिन्त्यं तद् अप्य् आदरात् ॥ JMu_54 ॥ चेतःश्वापदवागुरा दशगुणस्फारस्मरोड्डामराः कर्तव्यावधयः(?) समुद्रलहरीपूरैर् इवोत्पादिताः । नापि स्वाम्यसमर्पणेन न सखे सख्या (?) विरोधेन वा gƬhÃntarmukhasÃhasavyatikarÃrak«yÃ÷ परं योषितः ॥ JMu_55 ॥ भस्मस्नानमहाव्रतं कतिपयश्रीभ्रष्टसंभावितं सर्वापह्नवहस्तलाघवकलाकूटाक्षशिक्षात्मकम् । प्रत्याशापुनरुक्तहारणजगद्द्रोहं विवादास्पदं दारिद्र्यस्य निमन्त्रणं किम् अपरं धिग् द्यूतलीलायितम् ॥ JMu_56 ॥ हिंसानिर्घृणकर्मभूः प्रतिपदानेकप्रमादप्रसूर् अव्यापारधुरन्धरा प्रतिकृता ग्राम्यैर् जघन्यैः श्वभिः । शून्यारण्यसदाप्रवासविरसव्यायाममिथ्यागुणाः कायक्लेशफलावधिर् मतिमतां सेव्या मृगव्यापि किम् ॥ JMu_57 ॥ शौचाचारविचारवाह्यम् अखिलाकार्याहिताचार्यकं तत्तद्गोप्यरहस्यमन्त्रभिदुरं निर्नैशम् अक्ष्णोस् तमः । यत्तद्वाद्दकलिप्रमादविविधोन्मादैः पिशाचायितं मद्यं मूर्तम् अमेध्यम् एतद् इतराद् अन्यस्य कस्य प्रियम् ॥ JMu_58 ॥ उल्कापातसहोदरं सहचरं नैदाघझञ्झामरुज् झम्पानां हरकण्ठलालितगरद्रोणीकुटुम्बीकृतम् । जिह्वाग्रे करपत्त्रमित्रम् अनिशं तत् कर्कशं दुर्वचो यस्यास्ते वद कद्वदः कथम् अहो स अपि स्वयं जीवति ॥ JMu_59 ॥ चण्डं दण्डम् अकाण्ड एव कलयन् राजा प्रजानां यमः कुर्वन् दुर्व्ययम् अर्थदूषणरुचिः स्वस्यैव स द्रोहकृत् । सौम्यः सौम्यकरो ऽतिविश्वनयनानन्दो ऽभिनन्द्यः सतां सश्रीकः कमलाकरश् च सुषमां कां काम् अहो नार्हति ॥ JMu_60 ॥ संसारस्य महेश्वरो दिनपतिर् ध्वान्तस्य वैद्यो रुजां प्रायश्चित्तम् अघस्य शास्त्रम् अपरिज्ञानस्य तोयं तृषः । सिद्धाज्ञा गरलस्य तीर्थसरणं वृद्धत्ववैक्लव्ययोः सप्ताङ्गव्यसनावलेः प्रशमनोपायश् च शिक्षा सताम् ॥ JMu_61 ॥ ओंकारः साहसानां निजगुणनिपुणप्रत्यवेक्षा सुखानां कादाचित्कः प्रयोगः सकलपरिचयोपाधिवैदग्ध्यबन्धुः । कष्टानाम् antyakëÂhà धनरसिकवणिग्लोकयात्राप्रसङ्गो जीवज्जन्मान्तरं चेत्य् अलम् अतिबहुना स्वस्ति देशान्तराय ॥ JMu_62 ॥ यद्य् अप्य् अस्ति सविस्तराद्भुतकथाभूयिष्ठनानाविध-व्याख्यायां निरवद्यहृद्यचरितोदारं च देशान्तरम् । तत्रापि स्वगृहेषु गुणवद्गोष्ठीगरिष्ठीकृत-स्फारो ऽनारतभारतीरसपरिष्यन्दः सखे सुन्दरः ॥ JMu_63 ॥ ते वन्द्या मकरन्दबिन्दुमधुरैर् अभ्युत्थिताद् अक्षरैर् येषा वान्ति सरस्वतीपरिमलोद्गारा मुखाम्भोरुहात् । वन्द्यास् ते ऽपि तदन्तरालपतिता ये भृङ्गभङ्गीजुषः सान्द्रानन्दकरम्बितं जगद् इदं विन्दन्ति निन्दन्ति च ॥ JMu_64 ॥ दृष्ट्वा देशम् अशेषम् आ जलनिधेर् आलोक्य कौतूहलाद् आस्थानीर् अवनीभृतां च पुनर् अप्य् आगत्य देशं निजम् । कारुण्यात् तरुणं जनं प्रति सताम् अभ्यर्थनाभिस् तथा सो ऽयं संप्रति जल्हणेन कविना मुद्घोपदेशः कृतः ॥ JMu_65 ॥ विद्याभ्यासपरम्परापरिचयैर् बाल्यं कृतार्थीकृतं तारुण्यं तरुणीनिरन्तरपरीरम्भैश् च संभावितम् । अस्माकं सुरसिन्धुरोधसि पुनः शंभावदंभार्चनैर् वृद्धत्वस्य विशुद्धतां जनयितुं कर्तव्यशेषः स्थितः ॥ JMu_66 ॥