Jalhana: Mugdhopadesa
Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125ḥ135.


Input by Somadeva Vasudeva
(sarasvatam.blogspot.com)


Mugdhopadeśa of Jalhaṇa (c. first half of 12th century, Kashmir)



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







agniś ced atiśītalaḥ khalajanaḥ sarvopakārī sa ced JMu_7c
ajñānaḥ kalahaiḥ subhāṣitapadaiḥ sabhyo 'dhamaṛṇair dhanī JMu_15a
atrāste gṛhadevatā vidadhatī digghaṭṭanaṃ kuṭṭanī JMu_32c
arthuṣmā pitṛlālanaṃ viṭaghaṭāmelaḥ priyammanyatā JMu_43a
avyāpāradhurandharā pratikṛtā grāmyair jaghanyaiḥ śvabhiḥ JMu_57b
aśvīye yamavāhanasya nakulasyāśīviṣāṇāṃ kule JMu_10a
asthānābhiniveśitā ratipater aucityabhaṅgo rater JMu_24a
asmākaṃ surasindhurodhasi punaḥ śaṃbhāvadaṃbhārcanair JMu_66c
ācāro bahugālidānam adhamo mitraṃ dhanaṃ jīvitaṃ JMu_30c
ājīvaḥ kapaṭānurāgakalayā doṣo na duḥśīlatā JMu_53a
ātmīyāṃ calacittavṛttiracanāṃ veśyā varākī sadā JMu_47c
āyuṣyaṃ yadi vā bhaviṣyati viṣaṃ veśyāpi tadrāgiṇī JMu_7d
ālāpair gaṇikāgaṇena na ca ko viśvāsyate kāmukaḥ JMu_46d
āścaryaṃ ca śarīradānam api yat kāryaṃ vikāraṃ vinā JMu_3c
āsthānīr avanībhṛtāṃ ca punar apy āgatya deśaṃ nijam JMu_65b
itthaṃ daityacayaḥ samudramathane yena kṣaṇād vañcitas JMu_1c
ityādi prathamaṃ yadeva surataprauḍhopacārakrame JMu_39c
ity ukto 'pi na budhyate khalu yadā rāgī daridro jaḍaś JMu_48c
ity uktvā sahasā bhujaṅgapurato yad veśyayā rudyate JMu_45c
utkampaṃ mativibhramaṃ vidadhatī yūnāṃ śanair ninditā JMu_37c
uttāneṣu vivartaneṣu śaphari vittacchale mūṣikā JMu_29c
ulkāpātasahodaraṃ sahacaraṃ naidāghajhañjhāmarut- JMu_59a
evaṃ māṃ prati sāṃprataṃ kim ucitā niṣkāraṇaṃ vañcanā JMu_46b
evaṃ mugdhabhujaṃga rūkṣagaṇikāvāco 'cirāc chroṣyasi JMu_35d
aiśvaryasya vikāratā mukharatā vidyāprakarṣasya ca JMu_18c
oṃkāraḥ sāhasānāṃ nijaguṇanipuṇapratyavekṣā sukhānāṃ JMu_62a
kandarpapratibhūniveśitavalīrekhāvalīśobhite JMu_34a
kartavyāvadhayaḥ(?) samudralaharīpūrair ivotpāditāḥ JMu_55b
kaṣṭaṃ nādhvasamānam indriyasamo nāriḥ parastrīsamaṃ JMu_20c
kaṣṭānām antyakāṣṭhā dhanarasikavaṇiglokayātrāprasaṅgo JMu_62c
kaṃ cin notsahate sa rājatanayo jānāti mātā mamety JMu_35c
kādācitkaḥ prayogaḥ sakalaparicayopādhivaidagdhyabandhuḥ JMu_62b
kāmo nāsti napuṃsakasya kulaṭāvargasya nāsti trapā JMu_9a
kāyakleśaphalāvadhir matimatāṃ sevyā mṛgavyāpi kim JMu_57d
kāruṇyāt taruṇaṃ janaṃ prati satām abhyarthanābhis tathā JMu_65c
kārpaṇyena yaśāṃsi dhūrtakalayā maitrīṃ sukhaṃ sevayā JMu_19b
kālaś cet karuṇāparaḥ kaliyugaṃ yady adya dharmapriyaṃ JMu_7a
kiṃ kāko 'pi vihaṃgamo marur api sthānaṃ karīro 'pi kiṃ JMu_21a
kiṃ kāco 'pi maṇir mṛgo 'pi karaṭiḥ preṣyo 'pi vā mānuṣaḥ JMu_21c
kiṃ kutrāpi kadāpi ko 'pi bhavitā veśyājano rāgavān JMu_8d
kiṃ cānyad viparītadarśnam adhaskāro 'tha pādāhatiḥ JMu_39b
kiṃ cit kāñcanaratnavastraviṣayair nānāvidhair dohadair JMu_42c
kiṃ cit prāhuṇakāgamena kim api prastāravistāravat- JMu_42a
kiṃ tat karma yad astaśarma rasanā kiṃ sā na (ca) yāruṃtudā JMu_22a
kiṃ tat prema yad asthiraṃ sa ca pumān kiṃ nāma yo nirguṇaḥ JMu_22b
kiṃ vittena gṛheṇa kiṃ kim asubhir hyo 'pīti yo bhāṣitaḥ JMu_50b
kiṃ veśyāpi vilāsinī sa ca tadāsakto 'pi kiṃ kāmukaḥ JMu_21d
kuṭṭanyāḥ puna utkaṭotkaṭam idaṃ tatrāsty agastyavrataṃ JMu_33c
kurvantu kṣaṇam antarikṣakusumaiḥ sragdāmaśobhām api JMu_5b
kurvan durvyayam arthadūṣaṇaruciḥ svasyaiva sa drohakṛt JMu_60b
kṛtvā taṃ prati ca vratādi virahaṃ svaṃ nāṭayitvā tatas JMu_49c
ke cit karmakarāḥ pare dhanavatāṃ ślāghākarāḥ ke cana JMu_51b
ke cid dyūtakarā bhavanti katicid bhikṣācarāḥ kiṅkarāḥ JMu_51a
keśākarṣaṇakarmaṇi vyavasitā vīryaṃ harantī paraṃ JMu_37a
kodaṇḍe janayārjavaṃ viracaya grāvṇāṃ gaṇe mārdavam JMu_6b
kauṭilyaṃ nakharakṣateṣu suratopāyeṣu māyāṃ svayam JMu_41b
kruddho yasya manobhavas taruṇimā yenātmano vañcitas JMu_25a
kṣīṇe 'rthe vidhureṣu bandhuṣu dṛḍhe lokāpavāde śanair JMu_10c
gūḍhāntarmukhasāhasavyatikarārakṣyāḥ paraṃ yoṣitaḥ JMu_55d
gṛdhrī nirbharam āmiṣeṣu saraghā ghorā madhūnāṃ bhare JMu_29a
grāmīṇair viṭapeṭakaḥ parijanaiḥ svāmī śiśuḥ kandukaiḥ JMu_15c
caṇḍaṃ daṇḍam akāṇḍa eva kalayan rājā prajānāṃ yamaḥ JMu_60a
citraṃ durbhagarūpavarṇanamahāpāṇḍityavidyāya te JMu_2c
ceṭībhir bahubhāṣitair api tadā hastārgalair vāryate JMu_48d
cetaḥśvāpadavāgurā daśaguṇasphārasmaroḍḍāmarāḥ JMu_55a
cchāyām abhradalaiḥ khalaiḥ sujanatāṃ mānonnatiṃ yācñayā JMu_19a
chāyāpi cchalanātmikā parimalodgāro 'pi hālāhalaṃ JMu_27c
jihvāgre karapattramitram aniśaṃ tat karkaśaṃ durvaco JMu_59c
jīrṇasnehaparamparā vidadhate pātre 'py aho dūṣaṇam JMu_36b
jīvajjanmāntaraṃ cety alam atibahunā svasti deśāntarāya JMu_62d
jīvaiḥ śākuniko durodarakaraḥ śārair yamaḥ prāṇibhiḥ JMu_15b
jñeyā kāmijaneṣu saiva gaṇikāvargasya naisargikī JMu_10d
jhampānāṃ harakaṇṭhalālitagaradroṇīkuṭumbīkṛtam JMu_59b
taj jāgarmi varaṃ niśāsu yad asau nidrāpi me drohiṇīty JMu_46c
tattadgopyarahasyamantrabhiduraṃ nirnaiśam akṣṇos tamaḥ JMu_58b
tatrāpi svagṛheṣu guṇavadgoṣṭhīgariṣṭhīkṛta- JMu_63c
tad veśyaiva tapasvinī kaliyuge loko 'pi tadbhāvitaḥ JMu_3d
tasmin mitramukhena saṃdhir aparo veśyābhir utpādyate JMu_49d
tasmai sādaram oṃnamo 'stu kapaṭastrīrūpiṇe viṣṇave JMu_1d
tasyānarthaśatātmakasya gaṇikāvyādheḥ kim asty auṣadham JMu_28d
tasyaivādya nirāśa durbhaga paśo nirlajja gacchādhunā JMu_50c
tāruṇyasya janāpavāda ... veśyā ca saṃdṛśyate JMu_37d
tāruṇyaṃ taruṇīnirantaraparīrambhaiś ca saṃbhāvitam JMu_66b
tāruṇyaṃ nagare sthitis taralatā dhiḥ kāmaśāstraṃ prati JMu_43b
tīkṣṇanakhakṣateṣu bhujagī daṃśaprakāreṣu ca JMu_29b
te gandharvapure vasantu vibhavaṃ svapnārjitaṃ bhuñjatāṃ JMu_5a
tenekṣor iva kāmukasya sarasasyādāya sāraṃ paraṃ JMu_38c
te 'mī kāmivarāḥ purā samabhavan veśyāsu ye gocarāḥ JMu_51d
te vandyā makarandabindumadhurair abhyutthitād akṣarair JMu_64a
tais tair yaś ca kaṭākṣitaḥ paribhavaiḥ sākṣād alakṣmīmukhaiḥ JMu_25b
toyaṃ nāsti marīcikāsu satataṃ nāsti sthiratvaṃ śriyaḥ JMu_9b
tyāgī nāsti tato 'dhiko 'para iti ślāghā vipakṣasya ca JMu_35b
daṇḍyaḥ sārthakirāṭasūnuradhanāḥ śṛṅgāriṇaḥ kiṅkarāḥ JMu_30b
dātavyaṃ bahu tatra yāmi bhavatām(tād) bhūyo 'pi nau saṃgamaḥ JMu_48b
dāridryasya nimantraṇaṃ kim aparaṃ dhig dyūtalīlāyitam JMu_56d
dāsī nātha tavāham eva vibhavaḥ sarvas tvadīyaḥ sthito JMu_45a
dāsīputram ivoddhataḥ kuladharo nīco dhanīvārthinaṃ JMu_13c
durmantrī vyasanena sāhasaśataiḥ śūro mṛgair lubdhakaḥ JMu_14b
dūre tāni dhanāni yeṣu malanaṃ mānasya saṃjāyate JMu_23a
dṛkpāto 'py avasādasūr api sakṛt saṃbhāṣaṇaṃ dūṣaṇam JMu_27b
dṛṣṭvā deśam aśeṣam ā jalanidher ālokya kautūhalād JMu_65a
daurgatyena durodare nipatitaḥ svaṃ hārayaty eva sa JMu_52b
daurjanyaṃ paramaṃ vidher idam iyaṃ sākṣād alakṣmī sthirā JMu_26b
droho yasya pitā kalāḥ kila catuḥṣaṣṭis tathā mātaraḥ JMu_28a
dvārāṇy arthavinirgamasya gaṇikāḥ kurvanti śṛṅgāriṇām JMu_42d
dhatte pāṭakapakṣapātam aniśaṃ naivāmiśais tṛpyati JMu_4b
dharmaṃ prāṇivadhena vāñchati dhanaṃ dyūtaprasādeba yo JMu_19c
dharmo nāsti ca nāstikasya vibhavo nāsti pramattātmanaḥ JMu_9c
dhik tvāṃ nirdhanacaṅgam ity apavadan hrīto na veśyājanaḥ JMu_50d
dhyānaṃ yat parameśvaraṃ prati sadā yad vītarāgaṃ mano JMu_3a
na prāṇair api te bhujaṃga gaṇikā vittaṃ vinā tuṣyati JMu_44d
nānāyuṣyam avaśyanindyam atha no veśyāsamaṃ dṛśyate JMu_20d
nāndho mūrkhasamo na sevakasamo duḥkhī na yakṣmopamo JMu_20a
nāpi svāmyasamarpaṇena na sakhe sakhyā (?) virodhena vā JMu_55c
nimbe sādhaya mādhurīṃ surabhitām ādau rasone kuru JMu_6c
nistriṃśo yadi peśalo viṣadharaḥ saṃtoṣadāyī yadi JMu_7b
nīrandhro bhujayantrapīḍanavidhiḥ sollāsam utpāditaḥ JMu_38b
no jānāti tad asti kiṃ vilasitaṃ veśyāsu yat kṛtrimam JMu_22d
no vā rājabhayaṃ ca hī bata sukhaṃ jīvanti vārastriyas= JMu_53d
paṇyastrīṣu nitambanāmani mahānimbe ratiṃ vindati JMu_25d
paryante tṛṇatulyam eva gaṇikā niḥsvaṃ janaṃ paśyanti JMu_13d
pīyūṣābhiniveśa eṣa rabhasād asmākam adyānayā JMu_1a
pratyaṅgārpaṇacārucāṭukaraṇapremocitaprārthanā JMu_33a
pratyāśāpunaruktahāraṇajagaddrohaṃ vivādāspadaṃ JMu_56c
prāṇāḥ sarvam alīkam arthaharaṇaṃ nāma pradhānavratam JMu_28b
prādhānyena tatas tad eva kathitaṃ yat tatprasaṅgena ca JMu_54c
prāyaścittam aghasya śāstram aparijñānasya toyaṃ tṛṣaḥ JMu_61b
premāṇaṃ gaṇikājane 'pi caturaḥ paścāt sakhe drakṣyasi JMu_6d
prauḍha prāṇada kānta nātha subhagodāra priya tvāṃ vinā JMu_50a
bandī tyāgibhir akṣarair janayitā lābhātirekair vaṇig JMu_14c
bandhuḥ sa astu sukhī mukhe madhumayo yo 'ntaś ca māyāmayaḥ JMu_23b
bandhūkadyutibāndhavādhararasasyandena mandīkṛtaḥ JMu_1b
bandho viddhi dhanāvasānam avadhir veśyānurāgasya ca JMu_12d
bāndhavyasya vivādabhūmir avadhiḥ saukhyaṃ śrutasy avadhiḥ JMu_12b
bibboke bakaceṣṭitaṃ bahuvidhabhrūvibhrameṣu bhramaṃ JMu_41a
bhasmasnānamahāvrataṃ katipayaśrībhraṣṭasaṃbhāvitaṃ JMu_56a
bhītaḥ śāntamatir vitaḥ savinayaḥ karṇejapo dhārmikaḥ JMu_8c
bhuktocchiṣṭadaridrakāmivibhavās te kevalaṃ tad viduḥ JMu_45d
bhūyaḥ kālavaśāt tam arjitadhanaṃ dṛṣṭvātha madvallabhaḥ JMu_49a
bhṛtyaḥ kuprabhusevayā narapatiḥ svacchandatādurnayair JMu_16a
bhogāḥ pralayaṃ prayāntu katham apy aucityabhaṅgena ye JMu_23c
bhrātarvibhramanarmaṇaś ca gaṇikā sarvātmanā dūṣaṇam JMu_18d
bhrūbhaṅgair atibhaṅguraiḥ kuṭilitaprāntas tathā kuntalaiḥ JMu_47a
mattebhaḥ kamalākarasya kusumodyānasya durmārutaḥ JMu_17b
madyaṃ mūrtam amedhyam etad itarād anyasya kasya priyam JMu_58d
mānyaḥ prāhata ity aho kitava ity āptaś ca kiṃ vādhikaṃ JMu_31c
mā māṃ nirdaya muñca śūnyam akhilaṃ manye jagat tvāṃ vinā JMu_45b
mārjārasya ca mūṣakeṣu ghaṭate yā prītir ātyantikī JMu_10b
mālinyaṃ prakaṭikaroti nibiḍaṃ nairguṇyam ātanvate(sī) JMu_36a
māsāṃ kāmukasaṃpadāṃ ca gaṇikākṣudraḥ kīlopadravaḥ JMu_17d
māṃspākotkaṭamadyagandhi viharacceṭīnaṭīsaṃkulaṃ JMu_32a
mūḍho nirvyasano vaṇig vikapaṭo rājādhikārī śuciḥ JMu_8a
mlāniṃ kām api tanvatī smitamukhī lagnā ca karṇāntike JMu_37b
yac chukreṇa dhanādhipasya kalinā rājño nalasyāpi yat JMu_11b
yat karmātikaṭhoraghoragahanaṃ bhūtyai yad atyādaraḥ JMu_3b
yatkimcitkaraṇe parasvaharaṇe vrīḍā na pīḍākarī JMu_53c
yattadvāddakalipramādavividhonmādaiḥ piśācāyitaṃ JMu_58c
yat paryutsukam īkṣitaṃ sarabhasaṃ yac cāṭukotkaṭṭanam(utkīrtanam?) JMu_40b
yat prāṇāhutir ekakaiva sakalaī ratnākaraiḥ kāmibhiḥ JMu_33d
yatrāyaṃ kurute pataṅgapatanaṃ hā hā bhujaṃgavrajaḥ JMu_36d
yat sadbhāvakathānakaṃ rahasi yat kiṃ cid abhyarthanaṃ JMu_40c
yat saṃtyajya kulāṅganāṃ bahumukho dāsījanaḥ sevyate JMu_26d
yad bhūyaḥ paricumbanaṃ yad asakṛtsarvāṅgam āliṅganaṃ JMu_40a
yady apy asti savistarādbhutakathābhūyiṣṭhanānāvidha- JMu_63a
yad yūtena yudhiṣṭhirasya vihitaṃ yad viṣṇunā vā baler JMu_11a
yad vaḥ krīḍitam atra dāsyati puro dāridram evottaram JMu_34d
yad veśyāyatanaṃ bhujaṃga parayā bhaktyā puraḥ paśyasi JMu_32b
yasmān na praṇayena na praṇatibhiḥ premṇā na na prīṇanair JMu_44c
yasyāste vada kadvadaḥ katham aho sa api svayaṃ jīvati JMu_59d
yasyāḥ pratyaham āḍhyakāmukapaśuvrātopahārair baliḥ JMu_32d
yātrācaitratithikramaiḥ kim api ca krodhaprasādodayaiḥ JMu_42b
yāyātur nidhanaṃ varaṃ nidhuvanaṃ veśyāsu mūlyena yat JMu_23d
yuktāyuktavicāraṇāparihṛtaḥ kāmaṃ sa kāmī krimiḥ JMu_25c
yūnāṃ darśayatīva te yadi paraṃ mūḍhā na taj jānate JMu_47d
yeṣā vānti sarasvatīparimalodgārā mukhāmbhoruhāt JMu_64b
yogī bhogaviśeṣalampaṭatayā rogī kupathyāśanaī JMu_16c
yo 'yaṃ nirdayadantakhaṇḍanakaro buddhiprayogair haṭhān JMu_38a
raktaṃ pātum apīhate ca sakalaṃ tārkṣyasya mūrtir yathā JMu_4c
rāgī catvarakāminīparicayaiḥ kṣiprād adhaḥ kṣipyate JMu_16d
rāgīti pratipattibhūr vita iti prāpto 'tivandyaṃ padaṃ JMu_31a
ruddho dyūtakaraiḥ karoti vidhuraś cauryaṃ tatas taskaro JMu_52c
rogārtair bhiṣag arbhakaiś ca gaṇikā garbheśvarais tuṣyati JMu_14d
līlodañcitabāhupāśayugalāpātaiś ca bhoḥ kāmukāḥ JMu_34b
vakroktyā prathamaṃ nirādaratayā paścāt tataḥ kena cid JMu_48a
vadhyaḥ syān nṛpater aho nu viṣayāsakter durantā gatiḥ JMu_52d
vandyās te 'pi tadantarālapatitā ye bhṛṅgabhaṅgījuṣaḥ JMu_64c
vākśurasya raṇo 'vadhiḥ kutanayotpattiḥ kulasyāvadhir JMu_12a
vāgbhir bhartsanam aṃśukādiharaṇaṃ saṃtāḍanaṃ muṣṭibhiḥ JMu_39a
vācāṭasya vidagdhaparṣad avadhir laulyaṃ vratasyāvadhir JMu_12c
vikreyaṃ nijam aṅgam aṅgam api cānaṅgaḥ sahāyaḥ svayaṃ JMu_28c
vidyābhyāsaparamparāparicayair bālyaṃ kṛtārthīkṛtaṃ JMu_66a
vipro dakṣiṇayā mahaiḥ parijano meghodayaiḥ kārṣiko JMu_14a
vṛddhatvasya viśuddhatāṃ janayituṃ kartavyaśeṣaḥ sthitaḥ JMu_66d
veśyā kāmukavañcanāya bhuvane rūpair anekaiḥ sthitā JMu_29d
veśyā kiṃ tu bhujaṅgabhakṣaṇavidhau nādyāpi viśrāmyati JMu_4d
veśyā dīpaśikheva bhāti rajanau rūpabhramāndhīkṛto JMu_36c
veśyānām anuraktavittaharaṇe kurvanti sāhāyakam JMu_43d
veśyānāṃ paramaṃ rahasyam avanau te ke 'pi medhāvinaḥ JMu_41d
veśyānāṃ puracāra ... tha bhagnaḥ priyaḥ JMu_30d
veśyānāṃ vipule nitambaphalake śāraiḥ kaṭākṣair ito JMu_34c
veśyānāṃ viṣayeṣu kiṃ puno 'ho saktir mahāsāhasam JMu_27d
veśyānāṃ viṣavat tad eva nipuṇaṃ cintyaṃ sadā kāmukaiḥ JMu_40d
veśyānāṃ śaśaśṛṅgabhaṅgisadṛśaṃ vāllabhyam āsādya ye JMu_5c
veśyā paśyata tat tad eva kurute nirvāsane kāminām JMu_39d
veśyā paśyata līlayaiva kurute tat tad gṛhe kāminām JMu_11d
veśyābhir vivaśīkṛtaḥ kupuruṣaḥ saṃjāyate durgato JMu_52a
veśyābhiś ca vilāsam ātmani narākāro 'sti gaur eva saḥ JMu_19d
veśyābhiḥ kriyate bahir yadi paraṃ niṣkāsanaṃ śalkavat JMu_38d
vaidagdhīm avadhīraya vyavahitaṃ kāryaṃ kalākauśalaṃ JMu_44a
vaidhavyaṃ na ca bādhate sadasatoḥ saṃbḥāvanā vyatyayāt JMu_53b
vaiyarthyaṃ navayauvanasya kim api premṇaḥ kalaṅkāṅkuraḥ JMu_24b
vyākhyātaṃ guṇadoṣajātam ucitaṃ cintyaṃ tad apy ādarāt JMu_54d
vyākhyāyāṃ niravadyahṛdyacaritodāraṃ ca deśāntaram JMu_63b
vyājānāṃ prathamāya garbhagaṇikārāgāya tubhyaṃ namaḥ JMu_2d
vyādhir nādhir asatsutapratinidhis trāso na bhṛtyoḥ samaḥ JMu_20b
śākhī rāhur api grahaḥ sa ca bhaved uṣṭro 'pi kiṃ vā[ha]tam JMu_21b
śāpaḥ ko 'pi mahānayaṃ pariṇatir duṣkarmaṇām īdṛśī JMu_26a
śālīnāṃ śalabhavrajo dhuṇagaṇo vaṃśapratānonnater JMu_17a
śuddho vipra ivāntyajaṃ janapadaḥ śrīmān iva śvitriṇam JMu_13b
śūnyāraṇyasadāpravāsavirasavyāyāmamithyāguṇāḥ JMu_57c
śūlenādya mṛtāham adya sarajāḥ kartavyam adya vrataṃ JMu_35a
śṛṅgārasya viḍambanā kim aparaṃ veśyārataḍambaraḥ JMu_24d
śaucācāravicāravāhyam akhilākāryāhitācāryakaṃ JMu_58a
śauryasyātivikatthanaṃ ripunatir mānasya duḥśīlatā JMu_18a
śrīputrais taruṇais tathā navanavair vārāṅganā krīḍati JMu_15d
śrīmantaṃ śirasā bibharti kurute viśvabhramaṃ helayā JMu_4a
śrīvātāyanadarśanādigaṇikālokasya dharmaḥ paraḥ JMu_33b
ślāghārho vyasanīti hīnakula ity agryaḥ kuṭumbaḥ svayam JMu_31b
śvaityaṃ kalpaya kajjale kapikuleṣv āropayācāpalaṃ JMu_6a
saṅgītaṃ rajanī vidhur madhumadaḥ spardhā sapatnais tathā JMu_43c
satyād anyatamāya vittaharaṇapratyakṣacaurāya ca JMu_2b
saptāṅgavyasanāvaleḥ praśamanopāyaś ca śikṣā satām JMu_61d
sarvasya vyasanaṃ kilaitad adhikaṃ tatrāpi veśyeti ca JMu_54b
sarvasvakṣapaṇāya kevalam aho mūrkhāḥ sukhenāsate JMu_5d
sarvāpahnavahastalāghavakalākūṭākṣaśikṣātmakam JMu_56b
sarvāvastha iti pramāṇapuruṣo veśyābhir abhyarcyate JMu_31d
saśrīkaḥ kamalākaraś ca suṣamāṃ kāṃ kām aho nārhati JMu_60d
saṃparko 'py atikarkaśaḥ paricayābhāso 'py asaṃpatkaro JMu_27a
saṃbhūyāpi ca yat surāsurabalair unmathya pāthonidher JMu_11c
saṃsārasya maheśvaro dinapatir dhvāntasya vaidyo rujāṃ JMu_61a
saḥ kruddho gamitas tvayeti kalaho mātrā samaṃ jāyate JMu_49b
sā kiṃ śrīr upabhogam arhati na yā sevyaḥ sa kiṃ yo 'ntaraṃ JMu_22c
sāndrānandakarambitaṃ jagad idaṃ vindanti nindanti ca JMu_64d
sāmrājyaṃ madhumāṃsamatsyagilanaṃ mantrī jaratkuṭṭanī JMu_30a
siddhājñā garalasya tīrthasaraṇaṃ vṛddhatvavaiklavyayoḥ JMu_61c
sītkārāntarasatyam arthaharaṇaṃ sarvatra ye jānate JMu_41c
sopekṣair iva cakṣuṣoḥ saralitāpāṅgaiś ca bhaṅgyantaraiḥ JMu_47b
so 'yaṃ saṃprati Jalhaṇena kavinā Mudghopadeśaḥ kṛtaḥ JMu_65d
saujanyena gataṃ kim anyad aphalo rāśir guṇānām api JMu_44b
saundaryasya samunnates taralatā jñānasya garvagrahaḥ JMu_18b
saubhāgyasya vimānanā viguṇatā saundaryasāraśriyaḥ JMu_24c
saumyaḥ saumyakaro 'tiviśvanayanānando 'bhinandyaḥ satāṃ JMu_60c
sauhārdasya ca vibhramasya ca rater bhartuś ca yūnāṃ tathā JMu_26c
skandhāsaktapaṭaccarā dya(a)nucarā śokād akiṃcitkarās JMu_51c
strīti prītikaraṃ puraḥ pariṇatau hālāhalaṃ kevalaṃ JMu_54a
snehānāṃ kaṇikāpi nāsti gaṇikālokasya ca prāyaśaḥ JMu_9d
sphāro 'nāratabhāratīrasapariṣyandaḥ sakhe sundaraḥ JMu_63d
svapne kām api saṃsmaran priya mayā dṛṣṭo 'si tat te balād JMu_46a
svasbhānur vidhumaṇḍalasya vaḍavāvakro nidher ambhasā JMu_17c
svādhīno bhṛtako jaḍo guṇarataś cauro vyapetaspṛhaḥ JMu_8b
svāmī krūram ivāśritaṃ pariṇato yogīva saṃsāriṇaṃ JMu_13a
hāridradravasodarāya rasanāmaṃḍo(mātro)paristhāyine JMu_2a
hiṃsānirghṛṇakarmabhūḥ pratipadānekapramādaprasūs- JMu_57a
hevākena kavir madena kulajaḥ krodhāgninā tāpasaḥ JMu_16b