Jalhana: Mugdhopadesa Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125þ135. Input by Somadeva Vasudeva (sarasvatam.blogspot.com) Mugdhopade÷a of Jalhaõa (c. first half of 12th century, Kashmir) PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ agni÷ ced अतिशीतलः खलजनः सर्वोपकारी स चेद् JMu_7c अज्ञानः कलहैः सुभाषितपदैः सभ्यो ऽधमऋणैर् धनी JMu_15a अत्रास्ते गृहदेवता विदधती दिग्घट्टनं कुट्टनी JMu_32c अर्थुष्मा पितृलालनं विटघटामेलः प्रियम्मन्यता JMu_43a अव्यापारधुरन्धरा प्रतिकृता ग्राम्यैर् जघन्यैः श्वभिः JMu_57b अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले JMu_10a अस्थानाभिनिवेशिता रतिपतेर् औचित्यभङ्गो रतेर् JMu_24a अस्माकं सुरसिन्धुरोधसि पुनः शंभावदंभार्चनैर् JMu_66c आचारो बहुगालिदानम् अधमो मित्रं धनं जीवितं JMu_30c आजीवः कपटानुरागकलया दोषो न दुःशीलता JMu_53a आत्मीयां चलचित्तवृत्तिरचनां वेश्या वराकी सदा JMu_47c आयुष्यं यदि वा भविष्यति विषं वेश्यापि तद्रागिणी JMu_7d आलापैर् गणिकागणेन न च को विश्वास्यते कामुकः JMu_46d आश्चर्यं च शरीरदानम् अपि यत् कार्यं विकारं विना JMu_3c आस्थानीर् अवनीभृतां च पुनर् अप्य् आगत्य देशं निजम् JMu_65b इत्थं दैत्यचयः समुद्रमथने येन क्षणाद् वञ्चितस् JMu_1c इत्यादि प्रथमं यदेव सुरतप्रौढोपचारक्रमे JMu_39c इत्य् उक्तो ऽपि न बुध्यते खलु यदा रागी दरिद्रो जडश् JMu_48c इत्य् उक्त्वा सहसा भुजङ्गपुरतो यद् वेश्यया रुद्यते JMu_45c उत्कम्पं मतिविभ्रमं विदधती यूनां शनैर् निन्दिता JMu_37c उत्तानेषु विवर्तनेषु शफरि वित्तच्छले मूषिका JMu_29c उल्कापातसहोदरं सहचरं नैदाघझञ्झामरुत्- JMu_59a एवं मां प्रति सांप्रतं किम् उचिता निष्कारणं वञ्चना JMu_46b एवं मुग्धभुजंग रूक्षगणिकावाचो ऽचिराच् छ्रोष्यसि JMu_35d ऐश्वर्यस्य विकारता मुखरता विद्याप्रकर्षस्य च JMu_18c ओंकारः साहसानां निजगुणनिपुणप्रत्यवेक्षा सुखानां JMu_62a कन्दर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते JMu_34a कर्तव्यावधयः(?) समुद्रलहरीपूरैर् इवोत्पादिताः JMu_55b कष्टं नाध्वसमानम् इन्द्रियसमो नारिः परस्त्रीसमं JMu_20c कष्टानाम् अन्त्यकाष्ठा धनरसिकवणिग्लोकयात्राप्रसङ्गो JMu_62c कं चिन् नोत्सहते स राजतनयो जानाति माता ममेत्य् JMu_35c कादाचित्कः प्रयोगः सकलपरिचयोपाधिवैदग्ध्यबन्धुः JMu_62b कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा JMu_9a कायक्लेशफलावधिर् मतिमतां सेव्या मृगव्यापि किम् JMu_57d कारुण्यात् तरुणं जनं प्रति सताम् अभ्यर्थनाभिस् तथा JMu_65c कार्पण्येन यशांसि धूर्तकलया मैत्रीं सुखं सेवया JMu_19b कालश् चेत् करुणापरः कलियुगं यद्य् अद्य धर्मप्रियं JMu_7a किं काको ऽपि विहंगमो मरुर् अपि स्थानं करीरो ऽपि किं JMu_21a किं काचो ऽपि मणिर् मृगो ऽपि करटिः प्रेष्यो ऽपि वा मानुषः JMu_21c किं कुत्रापि कदापि को ऽपि भविता वेश्याजनो रागवान् JMu_8d किं चान्यद् विपरीतदर्श्नम् अधस्कारो ऽथ पादाहतिः JMu_39b किं चित् काञ्चनरत्नवस्त्रविषयैर् नानाविधैर् दोहदैर् JMu_42c किं चित् प्राहुणकागमेन किम् अपि प्रस्तारविस्तारवत्- JMu_42a किं तत् कर्म यद् अस्तशर्म रसना किं सा न (च) यारुंतुदा JMu_22a किं तत् प्रेम यद् अस्थिरं स च पुमान् किं नाम यो निर्गुणः JMu_22b किं वित्तेन गृहेण किं किम् असुभिर् ह्यो ऽपीति यो भाषितः JMu_50b किं वेश्यापि विलासिनी स च तदासक्तो ऽपि किं कामुकः JMu_21d कुट्टन्याः पुन उत्कटोत्कटम् इदं तत्रास्त्य् अगस्त्यव्रतं JMu_33c कुर्वन्तु क्षणम् अन्तरिक्षकुसुमैः स्रग्दामशोभाम् अपि JMu_5b कुर्वन् दुर्व्ययम् अर्थदूषणरुचिः स्वस्यैव स द्रोहकृत् JMu_60b कृत्वा तं प्रति च व्रतादि विरहं स्वं नाटयित्वा ततस् JMu_49c के चित् कर्मकराः परे धनवतां श्लाघाकराः के चन JMu_51b के चिद् द्यूतकरा भवन्ति कतिचिद् भिक्षाचराः किङ्कराः JMu_51a केशाकर्षणकर्मणि व्यवसिता वीर्यं हरन्ती परं JMu_37a कोदण्डे जनयार्जवं विरचय ग्राव्णां गणे मार्दवम् JMu_6b कौटिल्यं नखरक्षतेषु सुरतोपायेषु मायां स्वयम् JMu_41b क्रुद्धो यस्य मनोभवस् तरुणिमा येनात्मनो वञ्चितस् JMu_25a क्षीणे ऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैर् JMu_10c गूढान्तर्मुखसाहसव्यतिकरारक्ष्याः परं योषितः JMu_55d गृध्री निर्भरम् आमिषेषु सरघा घोरा मधूनां भरे JMu_29a ग्रामीणैर् विटपेटकः परिजनैः स्वामी शिशुः कन्दुकैः JMu_15c चण्डं दण्डम् अकाण्ड एव कलयन् राजा प्रजानां यमः JMu_60a चित्रं दुर्भगरूपवर्णनमहापाण्डित्यविद्याय ते JMu_2c चेटीभिर् बहुभाषितैर् अपि तदा हस्तार्गलैर् वार्यते JMu_48d चेतःश्वापदवागुरा दशगुणस्फारस्मरोड्डामराः JMu_55a च्छायाम् अभ्रदलैः खलैः सुजनतां मानोन्नतिं याच्ञया JMu_19a छायापि च्छलनात्मिका परिमलोद्गारो ऽपि हालाहलं JMu_27c जिह्वाग्रे करपत्त्रमित्रम् अनिशं तत् कर्कशं दुर्वचो JMu_59c जीर्णस्नेहपरम्परा विदधते पात्रे ऽप्य् अहो दूषणम् JMu_36b जीवज्जन्मान्तरं चेत्य् अलम् अतिबहुना स्वस्ति देशान्तराय JMu_62d जीवैः शाकुनिको दुरोदरकरः शारैर् यमः प्राणिभिः JMu_15b ज्ञेया कामिजनेषु सैव गणिकावर्गस्य नैसर्गिकी JMu_10d झम्पानां हरकण्ठलालितगरद्रोणीकुटुम्बीकृतम् JMu_59b तज् जागर्मि वरं निशासु यद् असौ निद्रापि मे द्रोहिणीत्य् JMu_46c तत्तद्गोप्यरहस्यमन्त्रभिदुरं निर्नैशम् अक्ष्णोस् तमः JMu_58b तत्रापि स्वगृहेषु गुणवद्गोष्ठीगरिष्ठीकृत- JMu_63c तद् वेश्यैव तपस्विनी कलियुगे लोको ऽपि तद्भावितः JMu_3d तस्मिन् मित्रमुखेन संधिर् अपरो वेश्याभिर् उत्पाद्यते JMu_49d तस्मै सादरम् ओंनमो ऽस्तु कपटस्त्रीरूपिणे विष्णवे JMu_1d तस्यानर्थशतात्मकस्य गणिकाव्याधेः किम् अस्त्य् औषधम् JMu_28d तस्यैवाद्य निराश दुर्भग पशो निर्लज्ज गच्छाधुना JMu_50c तारुण्यस्य जनापवाद ... वेश्या च संदृश्यते JMu_37d तारुण्यं तरुणीनिरन्तरपरीरम्भैश् च संभावितम् JMu_66b तारुण्यं नगरे स्थितिस् तरलता धिः कामशास्त्रं प्रति JMu_43b तीक्ष्णनखक्षतेषु भुजगी दंशप्रकारेषु च JMu_29b ते गन्धर्वपुरे वसन्तु विभवं स्वप्नार्जितं भुञ्जतां JMu_5a तेनेक्षोर् इव कामुकस्य सरसस्यादाय सारं परं JMu_38c ते ऽमी कामिवराः पुरा समभवन् वेश्यासु ये गोचराः JMu_51d ते वन्द्या मकरन्दबिन्दुमधुरैर् अभ्युत्थिताद् अक्षरैर् JMu_64a तैस् तैर् यश् च कटाक्षितः परिभवैः साक्षाद् अलक्ष्मीमुखैः JMu_25b तोयं नास्ति मरीचिकासु सततं नास्ति स्थिरत्वं श्रियः JMu_9b त्यागी नास्ति ततो ऽधिको ऽपर इति श्लाघा विपक्षस्य च JMu_35b दण्ड्यः सार्थकिराटसूनुरधनाः शृङ्गारिणः किङ्कराः JMu_30b दातव्यं बहु तत्र यामि भवताम्(ताद्) भूयो ऽपि नौ संगमः JMu_48b दारिद्र्यस्य निमन्त्रणं किम् अपरं धिग् द्यूतलीलायितम् JMu_56d दासी नाथ तवाहम् एव विभवः सर्वस् त्वदीयः स्थितो JMu_45a दासीपुत्रम् इवोद्धतः कुलधरो नीचो धनीवार्थिनं JMu_13c दुर्मन्त्री व्यसनेन साहसशतैः शूरो मृगैर् लुब्धकः JMu_14b दूरे तानि धनानि येषु मलनं मानस्य संजायते JMu_23a दृक्पातो ऽप्य् अवसादसूर् अपि सकृत् संभाषणं दूषणम् JMu_27b दृष्ट्वा देशम् अशेषम् आ जलनिधेर् आलोक्य कौतूहलाद् JMu_65a दौर्गत्येन दुरोदरे निपतितः स्वं हारयत्य् एव स JMu_52b दौर्जन्यं परमं विधेर् इदम् इयं साक्षाद् अलक्ष्मी स्थिरा JMu_26b द्रोहो यस्य पिता कलाः किल चतुःषष्टिस् तथा मातरः JMu_28a द्वाराण्य् अर्थविनिर्गमस्य गणिकाः कुर्वन्ति शृङ्गारिणाम् JMu_42d धत्ते पाटकपक्षपातम् अनिशं नैवामिशैस् तृप्यति JMu_4b धर्मं प्राणिवधेन वाञ्छति धनं द्यूतप्रसादेब यो JMu_19c धर्मो नास्ति च नास्तिकस्य विभवो नास्ति प्रमत्तात्मनः JMu_9c धिक् त्वां निर्धनचङ्गम् इत्य् अपवदन् ह्रीतो न वेश्याजनः JMu_50d ध्यानं यत् परमेश्वरं प्रति सदा यद् वीतरागं मनो JMu_3a न प्राणैर् अपि ते भुजंग गणिका वित्तं विना तुष्यति JMu_44d नानायुष्यम् अवश्यनिन्द्यम् अथ नो वेश्यासमं दृश्यते JMu_20d नान्धो मूर्खसमो न सेवकसमो दुःखी न यक्ष्मोपमो JMu_20a नापि स्वाम्यसमर्पणेन न सखे सख्या (?) विरोधेन वा JMu_55c निम्बे साधय माधुरीं सुरभिताम् आदौ रसोने कुरु JMu_6c निस्त्रिंशो यदि पेशलो विषधरः संतोषदायी यदि JMu_7b नीरन्ध्रो भुजयन्त्रपीडनविधिः सोल्लासम् उत्पादितः JMu_38b नो जानाति तद् अस्ति किं विलसितं वेश्यासु यत् कृत्रिमम् JMu_22d नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियस्= JMu_53d पण्यस्त्रीषु नितम्बनामनि महानिम्बे रतिं विन्दति JMu_25d पर्यन्ते तृणतुल्यम् एव गणिका निःस्वं जनं पश्यन्ति JMu_13d पीयूषाभिनिवेश एष रभसाद् अस्माकम् अद्यानया JMu_1a प्रत्यङ्गार्पणचारुचाटुकरणप्रेमोचितप्रार्थना JMu_33a प्रत्याशापुनरुक्तहारणजगद्द्रोहं विवादास्पदं JMu_56c प्राणाः सर्वम् अलीकम् अर्थहरणं नाम प्रधानव्रतम् JMu_28b प्राधान्येन ततस् तद् एव कथितं यत् तत्प्रसङ्गेन च JMu_54c प्रायश्चित्तम् अघस्य शास्त्रम् अपरिज्ञानस्य तोयं तृषः JMu_61b प्रेमाणं गणिकाजने ऽपि चतुरः पश्चात् सखे द्रक्ष्यसि JMu_6d प्रौढ प्राणद कान्त नाथ सुभगोदार प्रिय त्वां विना JMu_50a बन्दी त्यागिभिर् अक्षरैर् जनयिता लाभातिरेकैर् वणिग् JMu_14c बन्धुः स अस्तु सुखी मुखे मधुमयो यो ऽन्तश् च मायामयः JMu_23b बन्धूकद्युतिबान्धवाधररसस्यन्देन मन्दीकृतः JMu_1b बन्धो विद्धि धनावसानम् अवधिर् वेश्यानुरागस्य च JMu_12d बान्धव्यस्य विवादभूमिर् अवधिः सौख्यं श्रुतस्य् अवधिः JMu_12b बिब्बोके बकचेष्टितं बहुविधभ्रूविभ्रमेषु भ्रमं JMu_41a भस्मस्नानमहाव्रतं कतिपयश्रीभ्रष्टसंभावितं JMu_56a भीतः शान्तमतिर् वितः सविनयः कर्णेजपो धार्मिकः JMu_8c भुक्तोच्छिष्टदरिद्रकामिविभवास् ते केवलं तद् विदुः JMu_45d भूयः कालवशात् तम् अर्जितधनं दृष्ट्वाथ मद्वल्लभः JMu_49a भृत्यः कुप्रभुसेवया नरपतिः स्वच्छन्दतादुर्नयैर् JMu_16a भोगाः प्रलयं प्रयान्तु कथम् अप्य् औचित्यभङ्गेन ये JMu_23c भ्रातर्विभ्रमनर्मणश् च गणिका सर्वात्मना दूषणम् JMu_18d भ्रूभङ्गैर् अतिभङ्गुरैः कुटिलितप्रान्तस् तथा कुन्तलैः JMu_47a मत्तेभः कमलाकरस्य कुसुमोद्यानस्य दुर्मारुतः JMu_17b मद्यं मूर्तम् अमेध्यम् एतद् इतराद् अन्यस्य कस्य प्रियम् JMu_58d मान्यः प्राहत इत्य् अहो कितव इत्य् आप्तश् च किं वाधिकं JMu_31c मा मां निर्दय मुञ्च शून्यम् अखिलं मन्ये जगत् त्वां विना JMu_45b मार्जारस्य च मूषकेषु घटते या प्रीतिर् आत्यन्तिकी JMu_10b मालिन्यं प्रकटिकरोति निबिडं नैर्गुण्यम् आतन्वते(सी) JMu_36a मासां कामुकसंपदां च गणिकाक्षुद्रः कीलोपद्रवः JMu_17d मांस्पाकोत्कटमद्यगन्धि विहरच्चेटीनटीसंकुलं JMu_32a मूढो निर्व्यसनो वणिग् विकपटो राजाधिकारी शुचिः JMu_8a म्लानिं काम् अपि तन्वती स्मितमुखी लग्ना च कर्णान्तिके JMu_37b यच् छुक्रेण धनाधिपस्य कलिना राज्ञो नलस्यापि यत् JMu_11b यत् कर्मातिकठोरघोरगहनं भूत्यै यद् अत्यादरः JMu_3b यत्किम्चित्करणे परस्वहरणे व्रीडा न पीडाकरी JMu_53c यत्तद्वाद्दकलिप्रमादविविधोन्मादैः पिशाचायितं JMu_58c यत् पर्युत्सुकम् ईक्षितं सरभसं यच् चाटुकोत्कट्टनम्(उत्कीर्तनम्?) JMu_40b यत् प्राणाहुतिर् एककैव सकलई रत्नाकरैः कामिभिः JMu_33d यत्रायं कुरुते पतङ्गपतनं हा हा भुजंगव्रजः JMu_36d यत् सद्भावकथानकं रहसि यत् किं चिद् अभ्यर्थनं JMu_40c यत् संत्यज्य कुलाङ्गनां बहुमुखो दासीजनः सेव्यते JMu_26d यद् भूयः परिचुम्बनं यद् असकृत्सर्वाङ्गम् आलिङ्गनं JMu_40a यद्य् अप्य् अस्ति सविस्तराद्भुतकथाभूयिष्ठनानाविध- JMu_63a यद् यूतेन युधिष्ठिरस्य विहितं यद् विष्णुना वा बलेर् JMu_11a यद् वः क्रीडितम् अत्र दास्यति पुरो दारिद्रम् एवोत्तरम् JMu_34d यद् वेश्यायतनं भुजंग परया भक्त्या पुरः पश्यसि JMu_32b यस्मान् न प्रणयेन न प्रणतिभिः प्रेम्णा न न प्रीणनैर् JMu_44c यस्यास्ते वद कद्वदः कथम् अहो स अपि स्वयं जीवति JMu_59d यस्याः प्रत्यहम् आढ्यकामुकपशुव्रातोपहारैर् बलिः JMu_32d यात्राचैत्रतिथिक्रमैः किम् अपि च क्रोधप्रसादोदयैः JMu_42b यायातुर् निधनं वरं निधुवनं वेश्यासु मूल्येन यत् JMu_23d युक्तायुक्तविचारणापरिहृतः कामं स कामी क्रिमिः JMu_25c यूनां दर्शयतीव ते यदि परं मूढा न तज् जानते JMu_47d येषा वान्ति सरस्वतीपरिमलोद्गारा मुखाम्भोरुहात् JMu_64b योगी भोगविशेषलम्पटतया रोगी कुपथ्याशनई JMu_16c यो ऽयं निर्दयदन्तखण्डनकरो बुद्धिप्रयोगैर् हठान् JMu_38a रक्तं पातुम् अपीहते च सकलं तार्क्ष्यस्य मूर्तिर् यथा JMu_4c रागी चत्वरकामिनीपरिचयैः क्षिप्राद् अधः क्षिप्यते JMu_16d रागीति प्रतिपत्तिभूर् वित इति प्राप्तो ऽतिवन्द्यं पदं JMu_31a रुद्धो द्यूतकरैः करोति विधुरश् चौर्यं ततस् तस्करो JMu_52c रोगार्तैर् भिषग् अर्भकैश् च गणिका गर्भेश्वरैस् तुष्यति JMu_14d लीलोदञ्चितबाहुपाशयुगलापातैश् च भोः कामुकाः JMu_34b वक्रोक्त्या प्रथमं निरादरतया पश्चात् ततः केन चिद् JMu_48a वध्यः स्यान् नृपतेर् अहो नु विषयासक्तेर् दुरन्ता गतिः JMu_52d वन्द्यास् ते ऽपि तदन्तरालपतिता ये भृङ्गभङ्गीजुषः JMu_64c वाक्शुरस्य रणो ऽवधिः कुतनयोत्पत्तिः कुलस्यावधिर् JMu_12a वाग्भिर् भर्त्सनम् अंशुकादिहरणं संताडनं मुष्टिभिः JMu_39a वाचाटस्य विदग्धपर्षद् अवधिर् लौल्यं व्रतस्यावधिर् JMu_12c विक्रेयं निजम् अङ्गम् अङ्गम् अपि चानङ्गः सहायः स्वयं JMu_28c विद्याभ्यासपरम्परापरिचयैर् बाल्यं कृतार्थीकृतं JMu_66a विप्रो दक्षिणया महैः परिजनो मेघोदयैः कार्षिको JMu_14a वृद्धत्वस्य विशुद्धतां जनयितुं कर्तव्यशेषः स्थितः JMu_66d वेश्या कामुकवञ्चनाय भुवने रूपैर् अनेकैः स्थिता JMu_29d वेश्या किं तु भुजङ्गभक्षणविधौ नाद्यापि विश्राम्यति JMu_4d वेश्या दीपशिखेव भाति रजनौ रूपभ्रमान्धीकृतो JMu_36c वेश्यानाम् अनुरक्तवित्तहरणे कुर्वन्ति साहायकम् JMu_43d वेश्यानां परमं रहस्यम् अवनौ ते के ऽपि मेधाविनः JMu_41d वेश्यानां पुरचार ... थ भग्नः प्रियः JMu_30d वेश्यानां विपुले नितम्बफलके शारैः कटाक्षैर् इतो JMu_34c वेश्यानां विषयेषु किं पुनो ऽहो सक्तिर् महासाहसम् JMu_27d वेश्यानां विषवत् तद् एव निपुणं चिन्त्यं सदा कामुकैः JMu_40d वेश्यानां शशशृङ्गभङ्गिसदृशं वाल्लभ्यम् आसाद्य ये JMu_5c वेश्या पश्यत तत् तद् एव कुरुते निर्वासने कामिनाम् JMu_39d वेश्या पश्यत लीलयैव कुरुते तत् तद् गृहे कामिनाम् JMu_11d वेश्याभिर् विवशीकृतः कुपुरुषः संजायते दुर्गतो JMu_52a वेश्याभिश् च विलासम् आत्मनि नराकारो ऽस्ति गौर् एव सः JMu_19d वेश्याभिः क्रियते बहिर् यदि परं निष्कासनं शल्कवत् JMu_38d वैदग्धीम् अवधीरय व्यवहितं कार्यं कलाकौशलं JMu_44a वैधव्यं न च बाधते सदसतोः संब्ःआवना व्यत्ययात् JMu_53b वैयर्थ्यं नवयौवनस्य किम् अपि प्रेम्णः कलङ्काङ्कुरः JMu_24b व्याख्यातं गुणदोषजातम् उचितं चिन्त्यं तद् अप्य् आदरात् JMu_54d व्याख्यायां निरवद्यहृद्यचरितोदारं च देशान्तरम् JMu_63b व्याजानां प्रथमाय गर्भगणिकारागाय तुभ्यं नमः JMu_2d व्याधिर् नाधिर् असत्सुतप्रतिनिधिस् त्रासो न भृत्योः समः JMu_20b शाखी राहुर् अपि ग्रहः स च भवेद् उष्ट्रो ऽपि किं वा[ह]तम् JMu_21b शापः को ऽपि महानयं परिणतिर् दुष्कर्मणाम् ईदृशी JMu_26a शालीनां शलभव्रजो धुणगणो वंशप्रतानोन्नतेर् JMu_17a शुद्धो विप्र इवान्त्यजं जनपदः श्रीमान् इव श्वित्रिणम् JMu_13b शून्यारण्यसदाप्रवासविरसव्यायाममिथ्यागुणाः JMu_57c शूलेनाद्य मृताहम् अद्य सरजाः कर्तव्यम् अद्य व्रतं JMu_35a शृङ्गारस्य विडम्बना किम् अपरं वेश्यारतडम्बरः JMu_24d शौचाचारविचारवाह्यम् अखिलाकार्याहिताचार्यकं JMu_58a शौर्यस्यातिविकत्थनं रिपुनतिर् मानस्य दुःशीलता JMu_18a श्रीपुत्रैस् तरुणैस् तथा नवनवैर् वाराङ्गना क्रीडति JMu_15d श्रीमन्तं शिरसा बिभर्ति कुरुते विश्वभ्रमं हेलया JMu_4a श्रीवातायनदर्शनादिगणिकालोकस्य धर्मः परः JMu_33b श्लाघार्हो व्यसनीति हीनकुल इत्य् अग्र्यः कुटुम्बः स्वयम् JMu_31b श्वैत्यं कल्पय कज्जले कपिकुलेष्व् आरोपयाचापलं JMu_6a सङ्गीतं रजनी विधुर् मधुमदः स्पर्धा सपत्नैस् तथा JMu_43c सत्याद् अन्यतमाय वित्तहरणप्रत्यक्षचौराय च JMu_2b सप्ताङ्गव्यसनावलेः प्रशमनोपायश् च शिक्षा सताम् JMu_61d सर्वस्य व्यसनं किलैतद् अधिकं तत्रापि वेश्येति च JMu_54b सर्वस्वक्षपणाय केवलम् अहो मूर्खाः सुखेनासते JMu_5d सर्वापह्नवहस्तलाघवकलाकूटाक्षशिक्षात्मकम् JMu_56b सर्वावस्थ इति प्रमाणपुरुषो वेश्याभिर् अभ्यर्च्यते JMu_31d सश्रीकः कमलाकरश् च सुषमां कां काम् अहो नार्हति JMu_60d संपर्को ऽप्य् अतिकर्कशः परिचयाभासो ऽप्य् असंपत्करो JMu_27a संभूयापि च यत् सुरासुरबलैर् उन्मथ्य पाथोनिधेर् JMu_11c संसारस्य महेश्वरो दिनपतिर् ध्वान्तस्य वैद्यो रुजां JMu_61a सः क्रुद्धो गमितस् त्वयेति कलहो मात्रा समं जायते JMu_49b सा किं श्रीर् उपभोगम् अर्हति न या सेव्यः स किं यो ऽन्तरं JMu_22c सान्द्रानन्दकरम्बितं जगद् इदं विन्दन्ति निन्दन्ति च JMu_64d साम्राज्यं मधुमांसमत्स्यगिलनं मन्त्री जरत्कुट्टनी JMu_30a सिद्धाज्ञा गरलस्य तीर्थसरणं वृद्धत्ववैक्लव्ययोः JMu_61c सीत्कारान्तरसत्यम् अर्थहरणं सर्वत्र ये जानते JMu_41c सोपेक्षैर् इव चक्षुषोः सरलितापाङ्गैश् च भङ्ग्यन्तरैः JMu_47b सो ऽयं संप्रति जल्हणेन कविना मुद्घोपदेशः कृतः JMu_65d सौजन्येन गतं किम् अन्यद् अफलो राशिर् गुणानाम् अपि JMu_44b सौन्दर्यस्य समुन्नतेस् तरलता ज्ञानस्य गर्वग्रहः JMu_18b सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः JMu_24c सौम्यः सौम्यकरो ऽतिविश्वनयनानन्दो ऽभिनन्द्यः सतां JMu_60c सौहार्दस्य च विभ्रमस्य च रतेर् भर्तुश् च यूनां तथा JMu_26c स्कन्धासक्तपटच्चरा द्य(a)नुचरा शोकाद् अकिंचित्करास् JMu_51c स्त्रीति प्रीतिकरं पुरः परिणतौ हालाहलं केवलं JMu_54a स्नेहानां कणिकापि नास्ति गणिकालोकस्य च प्रायशः JMu_9d स्फारो ऽनारतभारतीरसपरिष्यन्दः सखे सुन्दरः JMu_63d स्वप्ने काम् अपि संस्मरन् प्रिय मया दृष्टो ऽसि तत् ते बलाद् JMu_46a स्वस्भानुर् विधुमण्डलस्य वडवावक्रो निधेर् अम्भसा JMu_17c स्वाधीनो भृतको जडो गुणरतश् चौरो व्यपेतस्पृहः JMu_8b स्वामी क्रूरम् इवाश्रितं परिणतो योगीव संसारिणं JMu_13a हारिद्रद्रवसोदराय रसनामंडो(मात्रो)परिस्थायिने JMu_2a हिंसानिर्घृणकर्मभूः प्रतिपदानेकप्रमादप्रसूस्- JMu_57a हेवाकेन कविर् मदेन कुलजः क्रोधाग्निना तापसः JMu_16b