Jalhana: Mugdhopadesa
Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125ḥ135.


Input by Somadeva Vasudeva
(sarasvatam.blogspot.com)


Mugdhopadeśa of Jalhaṇa (c. first half of 12th century, Kashmir)



ANALYTIC TEXT (BHELA CONVENTIONS)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



pīyūṣā1bhiniveśa eṣa rabhasād asmākam adyā7nayā $ bandhūka-dyuti-bāndhavā1dhara-rasa-syandena mandīkṛtaḥ &
itthaṃ daitya-cayaḥ samudra-mathane yena kṣaṇād vañcitas % tasmai sādaram oṃ-namo 'stu kapaṭa-strī-rūpiṇe viṣṇave // JMu_1 //

hāridra-drava-sodarāya rasanā-maṃḍo(mātro)paristhāyine $ satyād anyatamāya vitta-haraṇa-pratyakṣa-caurāya ca &
citraṃ durbhaga-rūpa-varṇana-mahā-pāṇḍitya-vidyāya te % vyājānāṃ prathamāya garbha-gaṇikā-rāgāya tubhyaṃ namaḥ // JMu_2 //

dhyānaṃ yat parameśvaraṃ prati sadā yad vīta-rāgaṃ mano $ yat karmā1tikaṭhora-ghora-gahanaṃ bhūtyai yad atyādaraḥ &
āścaryaṃ ca śarīra-dānam api yat kāryaṃ vikāraṃ vinā % tad veśyai9va tapasvinī kali-yuge loko 'pi tad-bhāvitaḥ // JMu_3 //

śrīmantaṃ śirasā bibharti kurute viśva-bhramaṃ helayā $ dhatte pāṭaka-pakṣa-pātam aniśaṃ nai7vā8miśais tṛpyati &
raktaṃ pātum apī8hate ca sakalaṃ tārkṣyasya mūrtir yathā % veśyā kiṃ tu bhujaṅga-bhakṣaṇa-vidhau nā7dyā7pi viśrāmyati // JMu_4 //

te gandharva-pure vasantu vibhavaṃ svapnā1rjitaṃ bhuñjatāṃ $ kurvantu kṣaṇam antarikṣakusumaiḥ srag-dāma-śobhām api &
veśyānāṃ śaśa-śṛṅga-bhaṅgi-sadṛśaṃ vāllabhyam āsādya ye % sarvasva-kṣapaṇāya kevalam aho mūrkhāḥ sukhenā3sate // JMu_5 //

śvaityaṃ kalpaya kajjale kapi-kuleṣv āropayā7cāpalaṃ $ kodaṇḍe janayā7rjavaṃ viracaya grāvṇāṃ gaṇe mārdavam &
nimbe sādhaya mādhurīṃ surabhitām ādau raso3ne kuru % premāṇaṃ gaṇikā-jane 'pi caturaḥ paścāt sakhe drakṣyasi // JMu_6 //

kālaś cet karuṇā-paraḥ kali-yugaṃ yady adya dharma-priyaṃ $ nistriṃśo yadi peśalo viṣadharaḥ saṃtoṣadāyī yadi &
agniś ced atiśītalaḥ khala-janaḥ sarvo1pakārī sa ced % āyuṣyaṃ yadi vā bhaviṣyati viṣaṃ veśyāpi tad-rāgiṇī // JMu_7 //

mūḍho nirvyasano vaṇig vikapaṭo rājā1dhikārī śuciḥ $ svādhīno bhṛtako jaḍo guṇa-rataś cauro vyapeta-spṛhaḥ &
bhītaḥ śānta-matir vitaḥ sa-vinayaḥ karṇejapo dhārmikaḥ % kiṃ kutrā7pi kadā9pi ko 'pi bhavitā veśyā-jano rāgavān // JMu_8 //
{8c: for bhītaḥ var. nītaḥ}

kāmo nā7sti napuṃsakasya kulaṭā-vargasya nā7sti trapā $ toyaṃ nā7sti marīcikāsu satataṃ nā7sti sthiratvaṃ śriyaḥ &
dharmo nā7sti ca nāstikasya vibhavo nā7sti pramattā3tmanaḥ % snehānāṃ kaṇikā9pi nā7sti gaṇikā-lokasya ca prāyaśaḥ // JMu_9 //

aśvīye yama-vāhanasya nakulasyā8śīviṣāṇāṃ kule $ mārjārasya ca mūṣakeṣu ghaṭate yā prītir ātyantikī &
kṣīṇe 'rthe vidhureṣu bandhuṣu dṛḍhe lokā1pavāde śanair % jñeyā kāmi-janeṣu sai9va gaṇikā-vargasya naisargikī // JMu_10 //

yad yūtena yudhiṣṭhirasya vihitaṃ yad viṣṇunā vā baler $ yac chukreṇa dhanādhipasya kalinā rājño nalasyā7pi yat &
saṃbhūyā7pi ca yat surā1sura-balair unmathya pāthonidher % veśyā paśyata līlayai9va kurute tat tad gṛhe kāminām // JMu_11 //

vāk-śurasya raṇo 'vadhiḥ kutanayo1tpattiḥ kulasyā7vadhir $ bāndhavyasya vivāda-bhūmir avadhiḥ saukhyaṃ śrutasy avadhiḥ &
vācāṭasya vidagdha-parṣad avadhir laulyaṃ vratasyā7vadhir % bandho viddhi dhanā1vasānam avadhir veśyā2nurāgasya ca // JMu_12 //

svāmī krūram ivā8śritaṃ pariṇato yogī9va saṃsāriṇaṃ $ śuddho vipra ivā7ntyajaṃ jana-padaḥ śrīmān iva śvitriṇam &
dāsī-putram ivo7ddhataḥ kula-dharo nīco dhanī9vā7rthinaṃ % paryante tṛṇa-tulyam eva gaṇikā niḥsvaṃ janaṃ paśyanti // JMu_13 //

vipro dakṣiṇayā mahaiḥ parijano megho1dayaiḥ kārṣiko $ durmantrī vyasanena sāhasa-śataiḥ śūro mṛgair lubdhakaḥ &
bandī tyāgibhir akṣarair janayitā lābhā1tirekair vaṇig % rogā1rtair bhiṣag arbhakaiś ca gaṇikā garbhe3śvarais tuṣyati // JMu_14 //

ajñānaḥ kalahaiḥ subhāṣita-padaiḥ sabhyo 'dhama-ṛṇair dhanī $ jīvaiḥ śākuniko durodarakaraḥ śārair yamaḥ prāṇibhiḥ &
grāmīṇair viṭa-peṭakaḥ parijanaiḥ svāmī śiśuḥ kandukaiḥ % śrīputrais taruṇais tathā nava-navair vārāṅganā krīḍati // JMu_15 //

bhṛtyaḥ kuprabhu-sevayā narapatiḥ svacchandatā-durnayair $ hevākena kavir madena kulajaḥ krodhā1gninā tāpasaḥ &
yogī bhoga-viśeṣa-lampaṭatayā rogī kupathyā1śanaī % rāgī catvara-kāminī-paricayaiḥ kṣiprād adhaḥ kṣipyate // JMu_16 //

śālīnāṃ śalabha-vrajo dhuṇa-gaṇo vaṃśa-pratāno1nnater $ matte1bhaḥ kamalā3karasya kusumo1dyānasya durmārutaḥ &
svas-bhānur vidhu-maṇḍalasya vaḍavā-vakro nidher ambhasā % māsāṃ kāmuka-saṃpadāṃ ca gaṇikā-kṣudraḥ kīlo1padravaḥ // JMu_17 //

śauryasyā7tivikatthanaṃ ripu-natir mānasya duḥśīlatā $ saundaryasya samunnates taralatā jñānasya garva-grahaḥ &
aiśvaryasya vikāratā mukharatā vidyā-prakarṣasya ca % bhrātar-vibhrama-narmaṇaś ca gaṇikā sarvā3tmanā dūṣaṇam // JMu_18 //

cchāyām abhra-dalaiḥ khalaiḥ sujanatāṃ māno1nnatiṃ yācñayā $ kārpaṇyena yaśāṃsi dhūrta-kalayā maitrīṃ sukhaṃ sevayā &
dharmaṃ prāṇivadhena vāñchati dhanaṃ dyūta-prasādeba yo % veśyābhiś ca vilāsam ātmani narā3kāro 'sti gaur eva saḥ // JMu_19 //

nā7ndho mūrkha-samo na sevaka-samo duḥkhī na yakṣmo1pamo $ vyādhir nādhir asat-suta-pratinidhis trāso na bhṛtyoḥ samaḥ &
kaṣṭaṃ nā7dhva-samānam indriya-samo nāriḥ para-strī-samaṃ % nā7nāyuṣyam avaśya-nindyam atha no veśyā-samaṃ dṛśyate // JMu_20 //

kiṃ kāko 'pi vihaṃgamo marur api sthānaṃ karīro 'pi kiṃ $ śākhī rāhur api grahaḥ sa ca bhaved uṣṭro 'pi kiṃ vā[ha]tam &
kiṃ kāco 'pi maṇir mṛgo 'pi karaṭiḥ preṣyo 'pi vā mānuṣaḥ % kiṃ veśyā0pi vilāsinī sa ca tad-āsakto 'pi kiṃ kāmukaḥ // JMu_21 //

kiṃ tat karma yad asta-śarma rasanā kiṃ sā na (ca) yāruṃtudā $ kiṃ tat prema yad asthiraṃ sa ca pumān kiṃ nāma yo nirguṇaḥ &
sā kiṃ śrīr upabhogam arhati na yā sevyaḥ sa kiṃ yo 'ntaraṃ % no jānāti tad asti kiṃ vilasitaṃ veśyāsu yat kṛtrimam // JMu_22 //

dūre tāni dhanāni yeṣu malanaṃ mānasya saṃjāyate $ bandhuḥ sa astu sukhī mukhe madhumayo yo 'ntaś ca māyāmayaḥ &
bhogāḥ pralayaṃ prayāntu katham apy aucitya-bhaṅgena ye % yāyātur nidhanaṃ varaṃ nidhuvanaṃ veśyāsu mūlyena yat // JMu_23 //

asthānā1bhiniveśitā rati-pater aucitya-bhaṅgo rater $ vaiyarthyaṃ nava-yauvanasya kim api premṇaḥ kalaṅkā1ṅkuraḥ &
saubhāgyasya vimānanā viguṇatā saundarya-sāra-śriyaḥ % śṛṅgārasya viḍambanā kim aparaṃ veśyā-rata-ḍambaraḥ // JMu_24 //

kruddho yasya manobhavas taruṇimā yenā8tmano vañcitas $ tais tair yaś ca kaṭākṣitaḥ paribhavaiḥ sākṣād alakṣmī-mukhaiḥ &
yuktā1yukta-vicāraṇā-parihṛtaḥ kāmaṃ sa kāmī krimiḥ % paṇya-strīṣu nitamba-nāmani mahā-nimbe ratiṃ vindati // JMu_25 //

śāpaḥ ko 'pi mahānayaṃ pariṇatir duṣkarmaṇām īdṛśī $ daurjanyaṃ paramaṃ vidher idam iyaṃ sākṣād alakṣmī sthirā &
sauhārdasya ca vibhramasya ca rater bhartuś ca yūnāṃ tathā % yat saṃtyajya kulā1ṅganāṃ bahu-mukho dāsī-janaḥ sevyate // JMu_26 //

saṃparko 'py atikarkaśaḥ paricayā3bhāso 'py asaṃpat-karo $ dṛkpāto 'py avasādasūr api sakṛt saṃbhāṣaṇaṃ dūṣaṇam &
chāyā9pi cchalanā3tmikā parimalo1dgāro 'pi hālāhalaṃ % veśyānāṃ viṣayeṣu kiṃ puno 'ho saktir mahā-sāhasam // JMu_27 //

droho yasya pitā kalāḥ kila catuḥṣaṣṭis tathā mātaraḥ $ prāṇāḥ sarvam alīkam artha-haraṇaṃ nāma pradhāna-vratam &
vikreyaṃ nijam aṅgam aṅgam api cā7naṅgaḥ sahāyaḥ svayaṃ % tasyā7nartha-śatā3tmakasya gaṇikā-vyādheḥ kim asty auṣadham // JMu_28 //

gṛdhrī nirbharam āmiṣeṣu saraghā ghorā madhūnāṃ bhare $ tīkṣṇa-nakha-kṣateṣu bhujagī daṃśa-prakāreṣu ca &
uttāneṣu vivartaneṣu śaphari vitta-cchale mūṣikā % veśyā kāmuka-vañcanāya bhuvane rūpair anekaiḥ sthitā // JMu_29 //

sāmrājyaṃ madhu-māṃsa-matsya-gilanaṃ mantrī jarat-kuṭṭanī $ daṇḍyaḥ sārtha-kirāṭasūnuradhanāḥ śṛṅgāriṇaḥ kiṅkarāḥ &
ācāro bahu-gāli-dānam adhamo mitraṃ dhanaṃ jīvitaṃ % veśyānāṃ puracāra ... tha bhagnaḥ priyaḥ // JMu_30 //

rāgī9ti pratipatti-bhūr vita iti prāpto 'tivandyaṃ padaṃ $ ślāghā1rho vyasanī9ti hīna-kula ity agryaḥ kuṭumbaḥ svayam &
mānyaḥ prāhata ity aho kitava ity āptaś ca kiṃ vā9dhikaṃ % sarvā1vastha iti pramāṇa-puruṣo veśyābhir abhyarcyate // JMu_31 //

māṃspāko1tkaṭa-madya-gandhi viharac-ceṭī-naṭī-saṃkulaṃ $ yad veśyā4yatanaṃ bhujaṃga parayā bhaktyā puraḥ paśyasi &
atrā8ste gṛha-devatā vidadhatī dig-ghaṭṭanaṃ kuṭṭanī % yasyāḥ pratyaham āḍhya-kāmuka-paśu-vrāto1pahārair baliḥ // JMu_32 //
{32a: on māṃspākā see Pāṇini 6.1.144: aparasaparāḥ kriyāsātatye}

pratyaṅgā1rpaṇa-cāru-cāṭu-karaṇa-premo1cita-prārthanā $ śrī-vātāyana-darśanā3di-gaṇikā-lokasya dharmaḥ paraḥ &
kuṭṭanyāḥ puna utkaṭo1tkaṭam idaṃ tatrā7sty agastya-vrataṃ % yat prāṇā3hutir ekakai9va sakalaī ratnā3karaiḥ kāmibhiḥ // JMu_33 //

kandarpa-pratibhū-niveśita-valī-rekhā4valī-śobhite $ līlo2dañcita-bāhu-pāśa-yugalā3pātaiś ca bhoḥ kāmukāḥ &
veśyānāṃ vipule nitamba-phalake śāraiḥ kaṭākṣair ito % yad vaḥ krīḍitam atra dāsyati puro dāridram evo7ttaram // JMu_34 //

śūlenā7dya mṛtā9ham adya sa-rajāḥ kartavyam adya vrataṃ $ tyāgī nā7sti tato 'dhiko 'para iti ślāghā vipakṣasya ca &
kaṃ cin no7tsahate sa rāja-tanayo jānāti mātā mame7ty % evaṃ mugdha-bhujaṃga rūkṣa-gaṇikā-vāco 'cirāc chroṣyasi // JMu_35 //

mālinyaṃ prakaṭi-karoti nibiḍaṃ nairguṇyam ātanvate(sī) $ jīrṇa-sneha-paramparā vidadhate pātre 'py aho dūṣaṇam &
veśyā dīpa-śikhe9va bhāti rajanau rūpa-bhramā1ndhīkṛto % yatrā7yaṃ kurute pataṅga-patanaṃ hā hā bhujaṃga-vrajaḥ // JMu_36 //

keśā3karṣaṇa-karmaṇi vyavasitā vīryaṃ harantī paraṃ $ mlāniṃ kām api tanvatī smita-mukhī lagnā ca karṇā1ntike &
utkampaṃ mati-vibhramaṃ vidadhatī yūnāṃ śanair ninditā % tāruṇyasya janā1pavāda ... veśyā ca saṃdṛśyate // JMu_37 //

yo 'yaṃ nirdaya-danta-khaṇḍana-karo buddhi-prayogair haṭhān $ nīrandhro bhuja-yantra-pīḍana-vidhiḥ so1llāsam utpāditaḥ &
tene7kṣor iva kāmukasya sa-rasasyā8dāya sāraṃ paraṃ % veśyābhiḥ kriyate bahir yadi paraṃ niṣkāsanaṃ śalkavat // JMu_38 //
{38d: śalka=śakala}

vāgbhir bhartsanam aṃśukā3di-haraṇaṃ saṃtāḍanaṃ muṣṭibhiḥ $ kiṃ cā7nyad viparīta-darśnam adhas-kāro 'tha pādā3hatiḥ &
ity-ādi prathamaṃ yade9va surata-prauḍho1pacāra-krame % veśyā paśyata tat tad eva kurute nirvāsane kāminām // JMu_39 //

yad bhūyaḥ paricumbanaṃ yad asakṛt-sarvā1ṅgam āliṅganaṃ $ yat paryutsukam īkṣitaṃ sa-rabhasaṃ yac cāṭuko1tkaṭṭanam(utkīrtanam?) &
yat sadbhāva-kathānakaṃ rahasi yat kiṃ cid abhyarthanaṃ % veśyānāṃ viṣa-vat tad eva nipuṇaṃ cintyaṃ sadā kāmukaiḥ // JMu_40 //

bibboke baka-ceṣṭitaṃ bahu-vidha-bhrū-vibhrameṣu bhramaṃ $ kauṭilyaṃ nakhara-kṣateṣu surato1pāyeṣu māyāṃ svayam &
sītkārā1ntara-satyam artha-haraṇaṃ sarvatra ye jānate % veśyānāṃ paramaṃ rahasyam avanau te ke 'pi medhāvinaḥ // JMu_41 //

kiṃ cit prāhuṇakā3gamena kim api prastāra-vistāra-vat- $ yātrā-caitra-tithi-kramaiḥ kim api ca krodha-prasādo1dayaiḥ &
kiṃ cit kāñcana-ratna-vastra-viṣayair nānā-vidhair dohadair % dvārāṇy artha-vinirgamasya gaṇikāḥ kurvanti śṛṅgāriṇām // JMu_42 //
{42a: prāhuṇaka= a guest}

arth-uṣmā pitṛ-lālanaṃ viṭa-ghaṭā-melaḥ priyam-manyatā $ tāruṇyaṃ nagare sthitis taralatā dhiḥ kāma-śāstraṃ prati &
saṅgītaṃ rajanī vidhur madhu-madaḥ spardhā sa-patnais tathā % veśyānām anurakta-vitta-haraṇe kurvanti sāhāyakam // JMu_43 //

vaidagdhīm avadhīraya vyavahitaṃ kāryaṃ kalā-kauśalaṃ $ saujanyena gataṃ kim anyad aphalo rāśir guṇānām api &
yasmān na praṇayena na praṇatibhiḥ premṇā na na prīṇanair % na prāṇair api te bhujaṃga gaṇikā vittaṃ vinā tuṣyati // JMu_44 //

dāsī nātha tavā7ham eva vibhavaḥ sarvas tvadīyaḥ sthito $ mā māṃ nirdaya muñca śūnyam akhilaṃ manye jagat tvāṃ vinā &
ity uktvā sahasā bhujaṅga-purato yad veśyayā rudyate % bhukto1cchiṣṭa-daridra-kāmi-vibhavās te kevalaṃ tad viduḥ // JMu_45 //

svapne kām api saṃsmaran priya mayā dṛṣṭo 'si tat te balād $ evaṃ māṃ prati sāṃprataṃ kim ucitā niṣkāraṇaṃ vañcanā &
taj jāgarmi varaṃ niśāsu yad asau nidrā0pi me drohiṇī9ty % ālāpair gaṇikā-gaṇena na ca ko viśvāsyate kāmukaḥ // JMu_46 //

bhrū-bhaṅgair atibhaṅguraiḥ kuṭilita-prāntas tathā kuntalaiḥ $ so1pekṣair iva cakṣuṣoḥ saralitā1pāṅgaiś ca bhaṅgy-antaraiḥ &
ātmīyāṃ cala-citta-vṛtti-racanāṃ veśyā varākī sadā % yūnāṃ darśayatī7va te yadi paraṃ mūḍhā na taj jānate // JMu_47 //

vakro1ktyā prathamaṃ nirādaratayā paścāt tataḥ kena cid $ dātavyaṃ bahu tatra yāmi bhavatām(tād) bhūyo 'pi nau saṃgamaḥ &
ity ukto 'pi na budhyate khalu yadā rāgī daridro jaḍaś % ceṭībhir bahu-bhāṣitair api tadā hastā1rgalair vāryate // JMu_48 //

bhūyaḥ kāla-vaśāt tam arjita-dhanaṃ dṛṣṭvā9tha mad-vallabhaḥ $ saḥ kruddho gamitas tvaye9ti kalaho mātrā samaṃ jāyate &
kṛtvā taṃ prati ca vratā3di virahaṃ svaṃ nāṭayitvā tatas % tasmin mitra-mukhena saṃdhir aparo veśyābhir utpādyate // JMu_49 //

prauḍha prāṇa-da kānta nātha subhago7dāra priya tvāṃ vinā $ kiṃ vittena gṛheṇa kiṃ kim asubhir hyo 'pī7ti yo bhāṣitaḥ &
tasyai7vā7dya nirāśa durbhaga paśo nirlajja gacchā7dhunā % dhik tvāṃ nirdhana-caṅgam ity apavadan hrīto na veśyā-janaḥ // JMu_50 //

ke cid dyūta-karā bhavanti kati-cid bhikṣā-carāḥ kiṅkarāḥ $ ke cit karma-karāḥ pare dhanavatāṃ ślāghā-karāḥ ke cana &
skandhā3sakta-paṭac-carā dya(a)nucarā śokād a-kiṃ-cit-karās % te 'mī kāmi-varāḥ purā samabhavan veśyāsu ye gocarāḥ // JMu_51 //

veśyābhir vivaśī-kṛtaḥ kupuruṣaḥ saṃjāyate durgato $ daurgatyena durodare nipatitaḥ svaṃ hārayaty eva sa &
ruddho dyūta-karaiḥ karoti vidhuraś cauryaṃ tatas taskaro % vadhyaḥ syān nṛpater aho nu viṣayā3sakter durantā gatiḥ // JMu_52 //

ājīvaḥ kapaṭā1nurāga-kalayā doṣo na duḥśīlatā $ vaidhavyaṃ na ca bādhate sad-asatoḥ saṃbḥāvanā vyatyayāt &
yat-kim-cit-karaṇe para-sva-haraṇe vrīḍā na pīḍā-karī % no7 vā rāja-bhayaṃ ca hī bata sukhaṃ jīvanti vāra-striyas= // JMu_53 //

strī9ti prīti-karaṃ puraḥ pariṇatau hālāhalaṃ kevalaṃ $ sarvasya vyasanaṃ kilai7tad adhikaṃ tatrā7pi veśye9ti ca &
prādhānyena tatas tad eva kathitaṃ yat tat-prasaṅgena ca % vyākhyātaṃ guṇa-doṣa-jātam ucitaṃ cintyaṃ tad apy ādarāt // JMu_54 //

cetaḥ-śvāpada-vāgurā daśa-guṇa-sphāra-smaro1ḍḍāmarāḥ $ kartavyāvadhayaḥ(?) samudra-laharī-pūrair ivo7tpāditāḥ &
nā7pi svāmy-asamarpaṇena na sakhe sakhyā (?) virodhena vā % gūḍhā1ntarmukha-sāhasa-vyatikarā-rakṣyāḥ paraṃ yoṣitaḥ // JMu_55 //

bhasma-snāna-mahā-vrataṃ katipaya-śrī-bhraṣṭa-saṃbhāvitaṃ $ sarvā1pahnava-hasta-lāghava-kalā-kūṭā1kṣa-śikṣā4tmakam &
pratyāśā-punarukta-hāraṇa-jagad-drohaṃ vivādā3spadaṃ % dāridryasya nimantraṇaṃ kim aparaṃ dhig dyūta-līlāyitam // JMu_56 //

hiṃsā-nirghṛṇa-karma-bhūḥ pratipadā9neka-pramāda-prasūs- $ avyāpāra-dhurandharā pratikṛtā grāmyair jaghanyaiḥ śvabhiḥ &
śūnyā3raṇya-sadā-pravāsa-virasa-vyāyāma-mithyā-guṇāḥ % kāya-kleśa-phalā1vadhir matimatāṃ sevyā mṛgavyā9pi kim // JMu_57 //

śaucā3cāra-vicāra-vāhyam akhilā1kāryā1hitā1cāryakaṃ $ tat-tad-gopya-rahasya-mantra-bhiduraṃ nirnaiśam akṣṇos tamaḥ &
yat-tad-vādda-kali-pramāda-vividho1nmādaiḥ piśācāyitaṃ % madyaṃ mūrtam amedhyam etad itarād anyasya kasya priyam // JMu_58 //

ulkā-pāta-sahodaraṃ sahacaraṃ naidāgha-jhañjhā-marut- $ jhampānāṃ hara-kaṇṭha-lālita-gara-droṇī-kuṭumbī-kṛtam &
jihvā2gre kara-pattra-mitram aniśaṃ tat karkaśaṃ durvaco % yasyā8ste vada kad-vadaḥ katham aho sa api svayaṃ jīvati // JMu_59 //

caṇḍaṃ daṇḍam akāṇḍa eva kalayan rājā prajānāṃ yamaḥ $ kurvan durvyayam artha-dūṣaṇa-ruciḥ svasyai7va sa droha-kṛt &
saumyaḥ saumya-karo 'tiviśva-nayanā3nando 'bhinandyaḥ satāṃ % sa-śrīkaḥ kamalā3karaś ca suṣamāṃ kāṃ kām aho nā7rhati // JMu_60 //

saṃsārasya maheśvaro dina-patir dhvāntasya vaidyo rujāṃ $ prāyaścittam aghasya śāstram aparijñānasya toyaṃ tṛṣaḥ &
siddhā3jñā garalasya tīrtha-saraṇaṃ vṛddhatva-vaiklavyayoḥ % saptāṅga-vyasanā3valeḥ praśamano1pāyaś ca śikṣā satām // JMu_61 //

oṃkāraḥ sāhasānāṃ nija-guṇa-nipuṇa-pratyavekṣā sukhānāṃ $ kādācitkaḥ prayogaḥ sakala-paricayo1pādhi-vaidagdhya-bandhuḥ &
kaṣṭānām antya-kāṣṭhā dhana-rasika-vaṇig-lokayātrā-prasaṅgo % jīvaj-janmā1ntaraṃ ce7ty alam atibahunā svasti deśā1ntarāya // JMu_62 //

yady apy asti sa-vistarā1dbhuta-kathā-bhūyiṣṭha-nānā-vidha- $ vyākhyāyāṃ niravadya-hṛdya-carito1dāraṃ ca deśā1ntaram &
tatrā7pi sva-gṛheṣu guṇavad-goṣṭhī-gariṣṭhī-kṛta- % sphāro 'nārata-bhāratī-rasa-pariṣyandaḥ sakhe sundaraḥ // JMu_63 //

te vandyā makaranda-bindu-madhurair abhyutthitād akṣarair $ yeṣā vānti sarasvatī-parimalo1dgārā mukhā1mbho-ruhāt &
vandyās te 'pi tad-antarāla-patitā ye bhṛṅga-bhaṅgī-juṣaḥ % sāndrā3nanda-karambitaṃ jagad idaṃ vindanti nindanti ca // JMu_64 //

dṛṣṭvā deśam aśeṣam ā jalanidher ālokya kautūhalād $ āsthānīr avanībhṛtāṃ ca punar apy āgatya deśaṃ nijam &
kāruṇyāt taruṇaṃ janaṃ prati satām abhyarthanābhis tathā % so 'yaṃ saṃprati Jalhaṇena kavinā Mudghopadeśaḥ kṛtaḥ // JMu_65 //

vidyā2bhyāsa-paramparā-paricayair bālyaṃ kṛtā1rthī-kṛtaṃ $ tāruṇyaṃ taruṇī-nirantara-parīrambhaiś ca saṃbhāvitam &
asmākaṃ sura-sindhu-rodhasi punaḥ śaṃbhāva-daṃbhā1rcanair % vṛddhatvasya viśuddhatāṃ janayituṃ kartavya-śeṣaḥ sthitaḥ // JMu_66 //