Jalhana: Mugdhopadesa Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125þ135. Input by Somadeva Vasudeva (sarasvatam.blogspot.com) MugdhopadeÓa of Jalhaïa (c. first half of 12th century, Kashmir) ANALYTIC TEXT (BHELA CONVENTIONS) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // pÅyÆ«Ã1भिनिवेश एष रभसाद् अस्माकम् अद्या7नया $ बन्धूक-द्युति-बान्धवा1धर-रस-स्यन्देन मन्दीकृतः & इत्थं दैत्य-चयः समुद्र-मथने येन क्षणाद् वञ्चितस् % तस्मै सादरम् ओं-नमो ऽस्तु कपट-स्त्री-रूपिणे विष्णवे ॥ JMu_1 ॥ हारिद्र-द्रव-सोदराय रसना-मंडो(मात्रो)परिस्थायिने $ सत्याद् अन्यतमाय वित्त-हरण-प्रत्यक्ष-चौराय च & चित्रं दुर्भग-रूप-वर्णन-महा-पाण्डित्य-विद्याय ते % व्याजानां प्रथमाय गर्भ-गणिका-रागाय तुभ्यं नमः ॥ JMu_2 ॥ ध्यानं यत् परमेश्वरं प्रति सदा यद् वीत-रागं मनो $ यत् कर्मा1तिकठोर-घोर-गहनं भूत्यै यद् अत्यादरः & आश्चर्यं च शरीर-दानम् अपि यत् कार्यं विकारं विना % तद् वेश्यै9व तपस्विनी कलि-युगे लोको ऽपि तद्-भावितः ॥ JMu_3 ॥ श्रीमन्तं शिरसा बिभर्ति कुरुते विश्व-भ्रमं हेलया $ धत्ते पाटक-पक्ष-पातम् अनिशं nai7vÃ8मिशैस् तृप्यति & रक्तं पातुम् apÅ8हते च सकलं तार्क्ष्यस्य मूर्तिर् यथा % वेश्या किं तु भुजङ्ग-भक्षण-विधौ nÃ7dyÃ7पि विश्राम्यति ॥ JMu_4 ॥ ते गन्धर्व-पुरे वसन्तु विभवं स्वप्ना1र्जितं भुञ्जतां $ कुर्वन्तु क्षणम् अन्तरिक्षकुसुमैः स्रग्-दाम-शोभाम् अपि & वेश्यानां शश-शृङ्ग-भङ्गि-सदृशं वाल्लभ्यम् आसाद्य ये % सर्वस्व-क्षपणाय केवलम् अहो मूर्खाः सुखेना3सते ॥ JMu_5 ॥ श्वैत्यं कल्पय कज्जले कपि-कुलेष्व् आरोपया7चापलं $ कोदण्डे जनया7र्जवं विरचय ग्राव्णां गणे मार्दवम् & निम्बे साधय माधुरीं सुरभिताम् आदौ रसो3ने कुरु % प्रेमाणं गणिका-जने ऽपि चतुरः पश्चात् सखे द्रक्ष्यसि ॥ JMu_6 ॥ कालश् चेत् करुणा-परः कलि-युगं यद्य् अद्य धर्म-प्रियं $ निस्त्रिंशो यदि पेशलो विषधरः संतोषदायी यदि & अग्निश् चेद् अतिशीतलः खल-जनः सर्वो1पकारी स चेद् % आयुष्यं यदि वा भविष्यति विषं वेश्यापि तद्-रागिणी ॥ JMu_7 ॥ mƬho निर्व्यसनो वणिग् विकपटो राजा1धिकारी शुचिः $ स्वाधीनो भृतको जडो गुण-रतश् चौरो व्यपेत-स्पृहः & भीतः शान्त-मतिर् वितः स-विनयः कर्णेजपो धार्मिकः % किं कुत्रा7पि कदा9पि को ऽपि भविता वेश्या-जनो रागवान् ॥ JMu_8 ॥ {8c: for भीतः वर्. नीतः} कामो nÃ7स्ति नपुंसकस्य कुलटा-वर्गस्य nÃ7स्ति त्रपा $ तोयं nÃ7स्ति मरीचिकासु सततं nÃ7स्ति स्थिरत्वं श्रियः & धर्मो nÃ7स्ति च नास्तिकस्य विभवो nÃ7स्ति प्रमत्ता3त्मनः % स्नेहानां कणिका9पि nÃ7स्ति गणिका-लोकस्य च प्रायशः ॥ JMu_9 ॥ अश्वीये यम-वाहनस्य नकुलस्या8शीविषाणां कुले $ मार्जारस्य च मूषकेषु घटते या प्रीतिर् आत्यन्तिकी & क्षीणे ऽर्थे विधुरेषु बन्धुषु दृढे लोका1पवादे शनैर् % ज्ञेया कामि-जनेषु sai9व गणिका-वर्गस्य नैसर्गिकी ॥ JMu_10 ॥ यद् यूतेन युधिष्ठिरस्य विहितं यद् विष्णुना वा बलेर् $ यच् छुक्रेण धनाधिपस्य कलिना राज्ञो नलस्या7पि यत् & संभूया7पि च यत् सुरा1सुर-बलैर् उन्मथ्य पाथोनिधेर् % वेश्या पश्यत लीलयै9व कुरुते तत् तद् गृहे कामिनाम् ॥ JMu_11 ॥ वाक्-शुरस्य रणो ऽवधिः कुतनयो1त्पत्तिः कुलस्या7वधिर् $ बान्धव्यस्य विवाद-भूमिर् अवधिः सौख्यं श्रुतस्य् अवधिः & वाचाटस्य विदग्ध-पर्षद् अवधिर् लौल्यं व्रतस्या7वधिर् % बन्धो विद्धि धना1वसानम् अवधिर् वेश्या2नुरागस्य च ॥ JMu_12 ॥ स्वामी क्रूरम् ivÃ8श्रितं परिणतो योगी9व संसारिणं $ शुद्धो विप्र ivÃ7न्त्यजं जन-पदः श्रीमान् इव श्वित्रिणम् & दासी-पुत्रम् ivo7द्धतः कुल-धरो नीचो धनी9vÃ7र्थिनं % पर्यन्ते तृण-तुल्यम् एव गणिका निःस्वं जनं पश्यन्ति ॥ JMu_13 ॥ विप्रो दक्षिणया महैः परिजनो मेघो1दयैः कार्षिको $ दुर्मन्त्री व्यसनेन साहस-शतैः शूरो मृगैर् लुब्धकः & बन्दी त्यागिभिर् अक्षरैर् जनयिता लाभा1तिरेकैर् वणिग् % रोगा1र्तैर् भिषग् अर्भकैश् च गणिका गर्भे3श्वरैस् तुष्यति ॥ JMu_14 ॥ अज्ञानः कलहैः subhëita-पदैः सभ्यो ऽधम-ऋणैर् धनी $ जीवैः शाकुनिको दुरोदरकरः शारैर् यमः प्राणिभिः & ग्रामीणैर् विट-पेटकः परिजनैः स्वामी शिशुः कन्दुकैः % श्रीपुत्रैस् तरुणैस् तथा नव-नवैर् वाराङ्गना krŬati ॥ JMu_15 // भृत्यः कुप्रभु-सेवया नरपतिः स्वच्छन्दता-दुर्नयैर् $ हेवाकेन कविर् मदेन कुलजः क्रोधा1ग्निना तापसः & योगी भोग-विशेष-लम्पटतया रोगी कुपथ्या1शनई % रागी चत्वर-कामिनी-परिचयैः क्षिप्राद् अधः क्षिप्यते ॥ JMu_16 ॥ शालीनां शलभ-व्रजो धुण-गणो वंश-प्रतानो1न्नतेर् $ मत्ते1भः कमला3करस्य कुसुमो1द्यानस्य दुर्मारुतः & स्वस्-भानुर् विधु-मण्डलस्य वडवा-वक्रो निधेर् अम्भसा % मासां कामुक-संपदां च गणिका-क्षुद्रः कीलो1पद्रवः ॥ JMu_17 ॥ शौर्यस्या7तिविकत्थनं रिपु-नतिर् मानस्य दुःशीलता $ सौन्दर्यस्य समुन्नतेस् तरलता ज्ञानस्य गर्व-ग्रहः & ऐश्वर्यस्य विकारता मुखरता विद्या-प्रकर्षस्य च % भ्रातर्-विभ्रम-नर्मणश् च गणिका सर्वा3त्मना दूषणम् ॥ JMu_18 ॥ च्छायाम् अभ्र-दलैः खलैः सुजनतां मानो1न्नतिं याच्ञया $ कार्पण्येन यशांसि धूर्त-कलया मैत्रीं सुखं सेवया & धर्मं प्राणिवधेन vächati धनं द्यूत-प्रसादेब यो % वेश्याभिश् च विलासम् आत्मनि नरा3कारो ऽस्ति गौर् एव सः ॥ JMu_19 ॥ nÃ7न्धो मूर्ख-समो न सेवक-समो दुःखी न यक्ष्मो1पमो $ व्याधिर् नाधिर् असत्-सुत-प्रतिनिधिस् त्रासो न भृत्योः समः & कष्टं nÃ7ध्व-समानम् इन्द्रिय-समो नारिः पर-स्त्री-समं % nÃ7नायुष्यम् अवश्य-निन्द्यम् अथ नो वेश्या-समं दृश्यते ॥ JMu_20 ॥ किं काको ऽपि विहंगमो मरुर् अपि स्थानं करीरो ऽपि किं $ शाखी राहुर् अपि ग्रहः स च भवेद् उष्ट्रो ऽपि किं वा[ह]तम् & किं काचो ऽपि मणिर् मृगो ऽपि करटिः प्रेष्यो ऽपि वा मानुषः % किं वेश्या0पि विलासिनी स च तद्-आसक्तो ऽपि किं कामुकः ॥ JMu_21 ॥ किं तत् कर्म यद् अस्त-शर्म रसना किं सा न (च) यारुंतुदा $ किं तत् प्रेम यद् अस्थिरं स च पुमान् किं नाम यो निर्गुणः & सा किं श्रीर् उपभोगम् अर्हति न या सेव्यः स किं यो ऽन्तरं % नो जानाति तद् अस्ति किं विलसितं वेश्यासु यत् कृत्रिमम् ॥ JMu_22 ॥ दूरे तानि धनानि येषु मलनं मानस्य संजायते $ बन्धुः स अस्तु सुखी मुखे मधुमयो यो ऽन्तश् च मायामयः & भोगाः प्रलयं प्रयान्तु कथम् अप्य् औचित्य-भङ्गेन ये % यायातुर् निधनं वरं निधुवनं वेश्यासु मूल्येन यत् ॥ JMu_23 ॥ अस्थाना1भिनिवेशिता रति-पतेर् औचित्य-भङ्गो रतेर् $ वैयर्थ्यं नव-यौवनस्य किम् अपि प्रेम्णः कलङ्का1ङ्कुरः & सौभाग्यस्य विमानना विगुणता सौन्दर्य-सार-श्रियः % शृङ्गारस्य विडम्बना किम् अपरं वेश्या-रत-डम्बरः ॥ JMu_24 ॥ क्रुद्धो यस्य मनोभवस् तरुणिमा येना8त्मनो वञ्चितस् $ तैस् तैर् यश् च कटाक्षितः परिभवैः साक्षाद् अलक्ष्मी-मुखैः & युक्ता1युक्त-विचारणा-परिहृतः कामं स कामी क्रिमिः % पण्य-स्त्रीषु नितम्ब-नामनि महा-निम्बे रतिं विन्दति ॥ JMu_25 ॥ शापः को ऽपि महानयं परिणतिर् दुष्कर्मणाम् ईदृशी $ दौर्जन्यं परमं विधेर् इदम् इयं साक्षाद् अलक्ष्मी स्थिरा & सौहार्दस्य च विभ्रमस्य च रतेर् भर्तुश् च यूनां तथा % यत् संत्यज्य कुला1ङ्गनां बहु-मुखो दासी-जनः सेव्यते ॥ JMu_26 ॥ संपर्को ऽप्य् अतिकर्कशः परिचया3भासो ऽप्य् असंपत्-करो $ दृक्पातो ऽप्य् अवसादसूर् अपि सकृत् saæbhëaïaæ दूषणम् & छाया9पि च्छलना3त्मिका परिमलो1द्गारो ऽपि हालाहलं % वेश्यानां विषयेषु किं पुनो ऽहो सक्तिर् महा-साहसम् ॥ JMu_27 ॥ द्रोहो यस्य पिता कलाः किल चतुःषष्टिस् तथा मातरः $ प्राणाः सर्वम् अलीकम् अर्थ-हरणं नाम प्रधान-व्रतम् & विक्रेयं निजम् अङ्गम् अङ्गम् अपि cÃ7नङ्गः सहायः स्वयं % तस्या7नर्थ-शता3त्मकस्य गणिका-व्याधेः किम् अस्त्य् औषधम् ॥ JMu_28 ॥ गृध्री निर्भरम् आमिषेषु सरघा घोरा मधूनां भरे $ तीक्ष्ण-नख-क्षतेषु भुजगी दंश-प्रकारेषु च & उत्तानेषु विवर्तनेषु शफरि वित्त-च्छले मूषिका % वेश्या कामुक-वञ्चनाय भुवने रूपैर् अनेकैः स्थिता ॥ JMu_29 ॥ साम्राज्यं मधु-मांस-मत्स्य-गिलनं मन्त्री जरत्-कुट्टनी $ दण्ड्यः सार्थ-किराटसूनुरधनाः शृङ्गारिणः किङ्कराः & आचारो बहु-गालि-दानम् अधमो मित्रं धनं जीवितं % वेश्यानां पुरचार ... थ भग्नः प्रियः ॥ JMu_30 ॥ रागी9ति प्रतिपत्ति-भूर् वित इति प्राप्तो ऽतिवन्द्यं पदं $ श्लाघा1र्हो व्यसनी9ति हीन-कुल इत्य् अग्र्यः कुटुम्बः स्वयम् & मान्यः प्राहत इत्य् अहो कितव इत्य् आप्तश् च किं vÃ9धिकं % सर्वा1वस्थ इति प्रमाण-पुरुषो वेश्याभिर् अभ्यर्च्यते ॥ JMu_31 ॥ मांस्पाको1त्कट-मद्य-गन्धि विहरच्-चेटी-नटी-संकुलं $ यद् वेश्या4यतनं भुजंग परया भक्त्या पुरः पश्यसि & अत्रा8स्ते गृह-देवता विदधती दिग्-घट्टनं कुट्टनी % यस्याः प्रत्यहम् ìhya-कामुक-पशु-व्रातो1पहारैर् बलिः ॥ JMu_32 ॥ {32a: on मांस्पाका सेए पाणिनि 6.1.144: अपरसपराः क्रियासातत्ये} प्रत्यङ्गा1र्पण-चारु-चाटु-करण-प्रेमो1चित-प्रार्थना $ श्री-वातायन-दर्शना3दि-गणिका-लोकस्य धर्मः परः & कुट्टन्याः पुन उत्कटो1त्कटम् इदं तत्रा7स्त्य् अगस्त्य-व्रतं % यत् प्राणा3हुतिर् एककै9व सकलई रत्ना3करैः कामिभिः ॥ JMu_33 ॥ कन्दर्प-प्रतिभू-निवेशित-वली-रेखा4वली-शोभिते $ लीलो2दञ्चित-बाहु-पाश-युगला3पातैश् च भोः कामुकाः & वेश्यानां विपुले नितम्ब-फलके शारैः कटाक्षैर् इतो % यद् वः krŬitam अत्र दास्यति पुरो दारिद्रम् evo7त्तरम् ॥ JMu_34 ॥ शूलेना7द्य मृता9हम् अद्य स-रजाः कर्तव्यम् अद्य व्रतं $ त्यागी nÃ7स्ति ततो ऽधिको ऽपर इति श्लाघा विपक्षस्य च & कं चिन् no7त्सहते स राज-तनयो जानाति माता ममे7त्य् % एवं मुग्ध-भुजंग रूक्ष-गणिका-वाचो ऽचिराच् छ्रोष्यसि ॥ JMu_35 ॥ मालिन्यं प्रकटि-करोति निबिडं नैर्गुण्यम् आतन्वते(सी) $ जीर्ण-स्नेह-परम्परा विदधते पात्रे ऽप्य् अहो दूषणम् & वेश्या दीप-शिखे9व भाति रजनौ रूप-भ्रमा1न्धीकृतो % यत्रा7यं कुरुते पतङ्ग-पतनं हा हा भुजंग-व्रजः ॥ JMu_36 ॥ केशा3कर्षण-कर्मणि व्यवसिता वीर्यं हरन्ती परं $ म्लानिं काम् अपि तन्वती स्मित-मुखी लग्ना च कर्णा1न्तिके & उत्कम्पं मति-विभ्रमं विदधती यूनां शनैर् निन्दिता % तारुण्यस्य जना1पवाद ... वेश्या च संदृश्यते ॥ JMu_37 ॥ यो ऽयं निर्दय-दन्त-खण्डन-करो बुद्धि-प्रयोगैर् हठान् $ नीरन्ध्रो भुज-यन्त्र-pŬana-विधिः so1ल्लासम् उत्पादितः & तेने7क्षोर् इव कामुकस्य स-रसस्या8दाय सारं परं % वेश्याभिः क्रियते बहिर् यदि परं निष्कासनं शल्कवत् ॥ JMu_38 ॥ {38d: शल्क=शकल} वाग्भिर् भर्त्सनम् अंशुका3दि-हरणं saætìanaæ मुष्टिभिः $ किं cÃ7न्यद् विपरीत-दर्श्नम् अधस्-कारो ऽथ पादा3हतिः & इत्य्-आदि प्रथमं यदे9व सुरत-प्रौढो1पचार-क्रमे % वेश्या पश्यत तत् तद् एव कुरुते निर्वासने कामिनाम् ॥ JMu_39 ॥ यद् भूयः परिचुम्बनं यद् असकृत्-सर्वा1ङ्गम् आलिङ्गनं $ यत् पर्युत्सुकम् ईक्षितं स-रभसं यच् चाटुको1त्कट्टनम्(उत्कीर्तनम्?) & यत् सद्भाव-कथानकं रहसि यत् किं चिद् अभ्यर्थनं % वेश्यानां विष-वत् तद् एव निपुणं चिन्त्यं सदा कामुकैः ॥ JMu_40 ॥ बिब्बोके बक-चेष्टितं बहु-विध-भ्रू-विभ्रमेषु भ्रमं $ कौटिल्यं नखर-क्षतेषु सुरतो1पायेषु मायां स्वयम् & सीत्कारा1न्तर-सत्यम् अर्थ-हरणं सर्वत्र ये जानते % वेश्यानां परमं रहस्यम् अवनौ ते के ऽपि मेधाविनः ॥ JMu_41 ॥ किं चित् प्राहुणका3गमेन किम् अपि प्रस्तार-विस्तार-वत्- $ यात्रा-चैत्र-तिथि-क्रमैः किम् अपि च क्रोध-प्रसादो1दयैः & किं चित् käcana-रत्न-वस्त्र-विषयैर् नाना-विधैर् दोहदैर् % द्वाराण्य् अर्थ-विनिर्गमस्य गणिकाः कुर्वन्ति शृङ्गारिणाम् ॥ JMu_42 ॥ {42a: प्राहुणक= a guest} arth-उष्मा पितृ-लालनं विट-घटा-मेलः प्रियम्-मन्यता $ तारुण्यं नगरे स्थितिस् तरलता धिः काम-शास्त्रं प्रति & सङ्गीतं रजनी विधुर् मधु-मदः स्पर्धा स-पत्नैस् तथा % वेश्यानाम् अनुरक्त-वित्त-हरणे कुर्वन्ति साहायकम् ॥ JMu_43 ॥ वैदग्धीम् अवधीरय व्यवहितं कार्यं कला-कौशलं $ सौजन्येन गतं किम् अन्यद् अफलो राशिर् गुणानाम् अपि & यस्मान् न प्रणयेन न प्रणतिभिः प्रेम्णा न न प्रीणनैर् % न प्राणैर् अपि ते भुजंग गणिका वित्तं विना तुष्यति ॥ JMu_44 ॥ दासी नाथ तवा7हम् एव विभवः सर्वस् त्वदीयः स्थितो $ मा मां निर्दय मुञ्च शून्यम् अखिलं मन्ये जगत् त्वां विना & इत्य् उक्त्वा सहसा भुजङ्ग-पुरतो यद् वेश्यया रुद्यते % भुक्तो1च्छिष्ट-दरिद्र-कामि-विभवास् ते केवलं तद् विदुः ॥ JMu_45 ॥ स्वप्ने काम् अपि संस्मरन् प्रिय मया दृष्टो ऽसि तत् ते बलाद् $ एवं मां प्रति सांप्रतं किम् उचिता निष्कारणं वञ्चना & तज् जागर्मि वरं निशासु यद् असौ निद्रा0पि मे द्रोहिणी9त्य् % आलापैर् गणिका-गणेन न च को विश्वास्यते कामुकः ॥ JMu_46 ॥ भ्रू-भङ्गैर् अतिभङ्गुरैः कुटिलित-प्रान्तस् तथा कुन्तलैः $ so1पेक्षैर् इव चक्षुषोः सरलिता1पाङ्गैश् च भङ्ग्य्-अन्तरैः & आत्मीयां चल-चित्त-वृत्ति-रचनां वेश्या वराकी सदा % यूनां दर्शयती7व ते यदि परं mƬhà न तज् जानते ॥ JMu_47 ॥ वक्रो1क्त्या प्रथमं निरादरतया पश्चात् ततः केन चिद् $ दातव्यं बहु तत्र यामि भवताम्(ताद्) भूयो ऽपि नौ संगमः & इत्य् उक्तो ऽपि न बुध्यते खलु यदा रागी दरिद्रो जडश् % चेटीभिर् बहु-bhëitair अपि तदा हस्ता1र्गलैर् वार्यते ॥ JMu_48 ॥ भूयः काल-वशात् तम् अर्जित-धनं दृष्ट्वा9थ मद्-वल्लभः $ सः क्रुद्धो गमितस् त्वये9ति कलहो मात्रा समं जायते & कृत्वा तं प्रति च व्रता3दि विरहं स्वं नाटयित्वा ततस् % तस्मिन् मित्र-मुखेन संधिर् अपरो वेश्याभिर् उत्पाद्यते ॥ JMu_49 ॥ प्रौढ प्राण-द कान्त नाथ सुभगो7दार प्रिय त्वां विना $ किं वित्तेन गृहेण किं किम् असुभिर् ह्यो 'pÅ7ति यो bhëita÷ & तस्यै7vÃ7द्य निराश दुर्भग पशो निर्लज्ज गच्छा7धुना % धिक् त्वां निर्धन-चङ्गम् इत्य् अपवदन् ह्रीतो न वेश्या-जनः ॥ JMu_50 ॥ के चिद् द्यूत-करा भवन्ति कति-चिद् भिक्षा-चराः किङ्कराः $ के चित् कर्म-कराः परे धनवतां श्लाघा-कराः के चन & स्कन्धा3सक्त-पटच्-चरा द्य(a)नुचरा शोकाद् a-किं-चित्-करास् % ते ऽमी कामि-वराः पुरा समभवन् वेश्यासु ये गोचराः ॥ JMu_51 ॥ वेश्याभिर् विवशी-कृतः कुपुरुषः संजायते दुर्गतो $ दौर्गत्येन दुरोदरे निपतितः स्वं हारयत्य् एव स & रुद्धो द्यूत-करैः करोति विधुरश् चौर्यं ततस् तस्करो % वध्यः स्यान् नृपतेर् अहो नु विषया3सक्तेर् दुरन्ता गतिः ॥ JMu_52 ॥ आजीवः कपटा1नुराग-कलया दोषो न दुःशीलता $ वैधव्यं न च बाधते सद्-असतोः संब्ःआवना व्यत्ययात् & यत्-किम्-चित्-करणे पर-स्व-हरणे vrŬà न pŬÃ-करी % no7 वा राज-भयं च ही बत सुखं जीवन्ति वार-स्त्रियस्= ॥ JMu_53 ॥ स्त्री9ति प्रीति-करं पुरः परिणतौ हालाहलं केवलं $ सर्वस्य व्यसनं किलै7तद् अधिकं तत्रा7पि वेश्ये9ति च & प्राधान्येन ततस् तद् एव कथितं यत् तत्-प्रसङ्गेन च % व्याख्यातं गुण-दोष-जातम् उचितं चिन्त्यं तद् अप्य् आदरात् ॥ JMu_54 ॥ चेतः-श्वापद-वागुरा दश-गुण-स्फार-स्मरो1ड्डामराः $ कर्तव्यावधयः(?) समुद्र-लहरी-पूरैर् ivo7त्पादिताः & nÃ7पि स्वाम्य्-असमर्पणेन न सखे सख्या (?) विरोधेन वा % gƬhÃ1न्तर्मुख-साहस-व्यतिकरा-रक्ष्याः परं योषितः ॥ JMu_55 ॥ भस्म-स्नान-महा-व्रतं कतिपय-श्री-भ्रष्ट-संभावितं $ सर्वा1पह्नव-हस्त-लाघव-कला-कूटा1क्ष-शिक्षा4त्मकम् & प्रत्याशा-पुनरुक्त-हारण-जगद्-द्रोहं विवादा3स्पदं % दारिद्र्यस्य निमन्त्रणं किम् अपरं धिग् द्यूत-लीलायितम् ॥ JMu_56 ॥ हिंसा-निर्घृण-कर्म-भूः प्रतिपदा9नेक-प्रमाद-प्रसूस्- $ अव्यापार-धुरन्धरा प्रतिकृता ग्राम्यैर् जघन्यैः श्वभिः & शून्या3रण्य-सदा-प्रवास-विरस-व्यायाम-मिथ्या-गुणाः % काय-क्लेश-फला1वधिर् मतिमतां सेव्या मृगव्या9पि किम् ॥ JMu_57 ॥ शौचा3चार-विचार-वाह्यम् अखिला1कार्या1हिता1चार्यकं $ तत्-तद्-गोप्य-रहस्य-मन्त्र-भिदुरं निर्नैशम् अक्ष्णोस् तमः & यत्-तद्-वाद्द-कलि-प्रमाद-विविधो1न्मादैः पिशाचायितं % मद्यं मूर्तम् अमेध्यम् एतद् इतराद् अन्यस्य कस्य प्रियम् ॥ JMu_58 ॥ उल्का-पात-सहोदरं सहचरं नैदाघ-झञ्झा-मरुत्- $ झम्पानां हर-कण्ठ-लालित-गर-द्रोणी-कुटुम्बी-कृतम् & जिह्वा2ग्रे कर-पत्त्र-मित्रम् अनिशं तत् कर्कशं दुर्वचो % यस्या8स्ते वद कद्-वदः कथम् अहो स अपि स्वयं जीवति ॥ JMu_59 ॥ चण्डं दण्डम् अकाण्ड एव कलयन् राजा प्रजानां यमः $ कुर्वन् दुर्व्ययम् अर्थ-दूषण-रुचिः स्वस्यै7व स द्रोह-कृत् & सौम्यः सौम्य-करो ऽतिविश्व-नयना3नन्दो ऽभिनन्द्यः सतां % स-श्रीकः कमला3करश् च सुषमां कां काम् अहो nÃ7र्हति ॥ JMu_60 ॥ संसारस्य महेश्वरो दिन-पतिर् ध्वान्तस्य वैद्यो रुजां $ प्रायश्चित्तम् अघस्य शास्त्रम् अपरिज्ञानस्य तोयं तृषः & सिद्धा3ज्ञा गरलस्य तीर्थ-सरणं वृद्धत्व-वैक्लव्ययोः % सप्ताङ्ग-व्यसना3वलेः प्रशमनो1पायश् च शिक्षा सताम् ॥ JMu_61 ॥ ओंकारः साहसानां निज-गुण-निपुण-प्रत्यवेक्षा सुखानां $ कादाचित्कः प्रयोगः सकल-परिचयो1पाधि-वैदग्ध्य-बन्धुः & कष्टानाम् अन्त्य-këÂhà धन-रसिक-वणिग्-लोकयात्रा-प्रसङ्गो % जीवज्-जन्मा1न्तरं ce7त्य् अलम् अतिबहुना स्वस्ति देशा1न्तराय ॥ JMu_62 ॥ यद्य् अप्य् अस्ति स-विस्तरा1द्भुत-कथा-भूयिष्ठ-नाना-विध- $ व्याख्यायां निरवद्य-हृद्य-चरितो1दारं च देशा1न्तरम् & तत्रा7पि स्व-गृहेषु गुणवद्-गोष्ठी-गरिष्ठी-कृत- % स्फारो ऽनारत-भारती-रस-परिष्यन्दः सखे सुन्दरः ॥ JMu_63 ॥ ते वन्द्या मकरन्द-बिन्दु-मधुरैर् अभ्युत्थिताद् अक्षरैर् $ येषा वान्ति सरस्वती-परिमलो1द्गारा मुखा1म्भो-रुहात् & वन्द्यास् ते ऽपि तद्-अन्तराल-पतिता ये भृङ्ग-भङ्गी-जुषः % सान्द्रा3नन्द-करम्बितं जगद् इदं विन्दन्ति निन्दन्ति च ॥ JMu_64 ॥ दृष्ट्वा देशम् अशेषम् आ जलनिधेर् आलोक्य कौतूहलाद् $ आस्थानीर् अवनीभृतां च पुनर् अप्य् आगत्य देशं निजम् & कारुण्यात् तरुणं जनं प्रति सताम् अभ्यर्थनाभिस् तथा % सो ऽयं संप्रति जल्हणेन कविना मुद्घोपदेशः कृतः ॥ JMu_65 ॥ विद्या2भ्यास-परम्परा-परिचयैर् बाल्यं कृता1र्थी-कृतं $ तारुण्यं तरुणी-निरन्तर-परीरम्भैश् च संभावितम् & अस्माकं सुर-सिन्धु-रोधसि पुनः शंभाव-दंभा1र्चनैर् % वृद्धत्वस्य विशुद्धतां जनयितुं कर्तव्य-शेषः स्थितः ॥ JMu_66 ॥