Jalhana: Mugdhopadesa Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125þ135. Input by Somadeva Vasudeva (sarasvatam.blogspot.com) Mugdhopade÷a of Jalhaõa (c. first half of 12th century, Kashmir) ANALYTIC TEXT (BHELA CONVENTIONS) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // pãyåùà1भिनिवेश एष रभसाद् अस्माकम् अद्या7नया $ बन्धूक-द्युति-बान्धवा1धर-रस-स्यन्देन मन्दीकृतः & इत्थं दैत्य-चयः समुद्र-मथने येन क्षणाद् वञ्चितस् % तस्मै सादरम् ओं-नमो ऽस्तु कपट-स्त्री-रूपिणे विष्णवे ॥ JMu_1 ॥ हारिद्र-द्रव-सोदराय रसना-मंडो(मात्रो)परिस्थायिने $ सत्याद् अन्यतमाय वित्त-हरण-प्रत्यक्ष-चौराय च & चित्रं दुर्भग-रूप-वर्णन-महा-पाण्डित्य-विद्याय ते % व्याजानां प्रथमाय गर्भ-गणिका-रागाय तुभ्यं नमः ॥ JMu_2 ॥ ध्यानं यत् परमेश्वरं प्रति सदा यद् वीत-रागं मनो $ यत् कर्मा1तिकठोर-घोर-गहनं भूत्यै यद् अत्यादरः & आश्चर्यं च शरीर-दानम् अपि यत् कार्यं विकारं विना % तद् वेश्यै9व तपस्विनी कलि-युगे लोको ऽपि तद्-भावितः ॥ JMu_3 ॥ श्रीमन्तं शिरसा बिभर्ति कुरुते विश्व-भ्रमं हेलया $ धत्ते पाटक-पक्ष-पातम् अनिशं nai7và8मिशैस् तृप्यति & रक्तं पातुम् apã8हते च सकलं तार्क्ष्यस्य मूर्तिर् यथा % वेश्या किं तु भुजङ्ग-भक्षण-विधौ nà7dyà7पि विश्राम्यति ॥ JMu_4 ॥ ते गन्धर्व-पुरे वसन्तु विभवं स्वप्ना1र्जितं भुञ्जतां $ कुर्वन्तु क्षणम् अन्तरिक्षकुसुमैः स्रग्-दाम-शोभाम् अपि & वेश्यानां शश-शृङ्ग-भङ्गि-सदृशं वाल्लभ्यम् आसाद्य ये % सर्वस्व-क्षपणाय केवलम् अहो मूर्खाः सुखेना3सते ॥ JMu_5 ॥ श्वैत्यं कल्पय कज्जले कपि-कुलेष्व् आरोपया7चापलं $ कोदण्डे जनया7र्जवं विरचय ग्राव्णां गणे मार्दवम् & निम्बे साधय माधुरीं सुरभिताम् आदौ रसो3ने कुरु % प्रेमाणं गणिका-जने ऽपि चतुरः पश्चात् सखे द्रक्ष्यसि ॥ JMu_6 ॥ कालश् चेत् करुणा-परः कलि-युगं यद्य् अद्य धर्म-प्रियं $ निस्त्रिंशो यदि पेशलो विषधरः संतोषदायी यदि & अग्निश् चेद् अतिशीतलः खल-जनः सर्वो1पकारी स चेद् % आयुष्यं यदि वा भविष्यति विषं वेश्यापि तद्-रागिणी ॥ JMu_7 ॥ मूढो निर्व्यसनो वणिग् विकपटो राजा1धिकारी शुचिः $ स्वाधीनो भृतको जडो गुण-रतश् चौरो व्यपेत-स्पृहः & भीतः शान्त-मतिर् वितः स-विनयः कर्णेजपो धार्मिकः % किं कुत्रा7पि कदा9पि को ऽपि भविता वेश्या-जनो रागवान् ॥ JMu_8 ॥ {8c: for भीतः वर्. नीतः} कामो nà7स्ति नपुंसकस्य कुलटा-वर्गस्य nà7स्ति त्रपा $ तोयं nà7स्ति मरीचिकासु सततं nà7स्ति स्थिरत्वं श्रियः & धर्मो nà7स्ति च नास्तिकस्य विभवो nà7स्ति प्रमत्ता3त्मनः % स्नेहानां कणिका9पि nà7स्ति गणिका-लोकस्य च प्रायशः ॥ JMu_9 ॥ अश्वीये यम-वाहनस्य नकुलस्या8शीविषाणां कुले $ मार्जारस्य च मूषकेषु घटते या प्रीतिर् आत्यन्तिकी & क्षीणे ऽर्थे विधुरेषु बन्धुषु दृढे लोका1पवादे शनैर् % ज्ञेया कामि-जनेषु sai9व गणिका-वर्गस्य नैसर्गिकी ॥ JMu_10 ॥ यद् यूतेन युधिष्ठिरस्य विहितं यद् विष्णुना वा बलेर् $ यच् छुक्रेण धनाधिपस्य कलिना राज्ञो नलस्या7पि यत् & संभूया7पि च यत् सुरा1सुर-बलैर् उन्मथ्य पाथोनिधेर् % वेश्या पश्यत लीलयै9व कुरुते तत् तद् गृहे कामिनाम् ॥ JMu_11 ॥ वाक्-शुरस्य रणो ऽवधिः कुतनयो1त्पत्तिः कुलस्या7वधिर् $ बान्धव्यस्य विवाद-भूमिर् अवधिः सौख्यं श्रुतस्य् अवधिः & वाचाटस्य विदग्ध-पर्षद् अवधिर् लौल्यं व्रतस्या7वधिर् % बन्धो विद्धि धना1वसानम् अवधिर् वेश्या2नुरागस्य च ॥ JMu_12 ॥ स्वामी क्रूरम् ivà8श्रितं परिणतो योगी9व संसारिणं $ शुद्धो विप्र ivà7न्त्यजं जन-पदः श्रीमान् इव श्वित्रिणम् & दासी-पुत्रम् ivo7द्धतः कुल-धरो नीचो धनी9và7र्थिनं % पर्यन्ते तृण-तुल्यम् एव गणिका निःस्वं जनं पश्यन्ति ॥ JMu_13 ॥ विप्रो दक्षिणया महैः परिजनो मेघो1दयैः कार्षिको $ दुर्मन्त्री व्यसनेन साहस-शतैः शूरो मृगैर् लुब्धकः & बन्दी त्यागिभिर् अक्षरैर् जनयिता लाभा1तिरेकैर् वणिग् % रोगा1र्तैर् भिषग् अर्भकैश् च गणिका गर्भे3श्वरैस् तुष्यति ॥ JMu_14 ॥ अज्ञानः कलहैः सुभाषित-पदैः सभ्यो ऽधम-ऋणैर् धनी $ जीवैः शाकुनिको दुरोदरकरः शारैर् यमः प्राणिभिः & ग्रामीणैर् विट-पेटकः परिजनैः स्वामी शिशुः कन्दुकैः % श्रीपुत्रैस् तरुणैस् तथा नव-नवैर् वाराङ्गना क्रीडति ॥ JMu_15 ॥ भृत्यः कुप्रभु-सेवया नरपतिः स्वच्छन्दता-दुर्नयैर् $ हेवाकेन कविर् मदेन कुलजः क्रोधा1ग्निना तापसः & योगी भोग-विशेष-लम्पटतया रोगी कुपथ्या1शनई % रागी चत्वर-कामिनी-परिचयैः क्षिप्राद् अधः क्षिप्यते ॥ JMu_16 ॥ शालीनां शलभ-व्रजो धुण-गणो वंश-प्रतानो1न्नतेर् $ मत्ते1भः कमला3करस्य कुसुमो1द्यानस्य दुर्मारुतः & स्वस्-भानुर् विधु-मण्डलस्य वडवा-वक्रो निधेर् अम्भसा % मासां कामुक-संपदां च गणिका-क्षुद्रः कीलो1पद्रवः ॥ JMu_17 ॥ शौर्यस्या7तिविकत्थनं रिपु-नतिर् मानस्य दुःशीलता $ सौन्दर्यस्य समुन्नतेस् तरलता ज्ञानस्य गर्व-ग्रहः & ऐश्वर्यस्य विकारता मुखरता विद्या-प्रकर्षस्य च % भ्रातर्-विभ्रम-नर्मणश् च गणिका सर्वा3त्मना दूषणम् ॥ JMu_18 ॥ च्छायाम् अभ्र-दलैः खलैः सुजनतां मानो1न्नतिं याच्ञया $ कार्पण्येन यशांसि धूर्त-कलया मैत्रीं सुखं सेवया & धर्मं प्राणिवधेन वाञ्छति धनं द्यूत-प्रसादेब यो % वेश्याभिश् च विलासम् आत्मनि नरा3कारो ऽस्ति गौर् एव सः ॥ JMu_19 ॥ nà7न्धो मूर्ख-समो न सेवक-समो दुःखी न यक्ष्मो1पमो $ व्याधिर् नाधिर् असत्-सुत-प्रतिनिधिस् त्रासो न भृत्योः समः & कष्टं nà7ध्व-समानम् इन्द्रिय-समो नारिः पर-स्त्री-समं % nà7नायुष्यम् अवश्य-निन्द्यम् अथ नो वेश्या-समं दृश्यते ॥ JMu_20 ॥ किं काको ऽपि विहंगमो मरुर् अपि स्थानं करीरो ऽपि किं $ शाखी राहुर् अपि ग्रहः स च भवेद् उष्ट्रो ऽपि किं वा[ह]तम् & किं काचो ऽपि मणिर् मृगो ऽपि करटिः प्रेष्यो ऽपि वा मानुषः % किं वेश्या0पि विलासिनी स च तद्-आसक्तो ऽपि किं कामुकः ॥ JMu_21 ॥ किं तत् कर्म यद् अस्त-शर्म रसना किं सा न (च) यारुंतुदा $ किं तत् प्रेम यद् अस्थिरं स च पुमान् किं नाम यो निर्गुणः & सा किं श्रीर् उपभोगम् अर्हति न या सेव्यः स किं यो ऽन्तरं % नो जानाति तद् अस्ति किं विलसितं वेश्यासु यत् कृत्रिमम् ॥ JMu_22 ॥ दूरे तानि धनानि येषु मलनं मानस्य संजायते $ बन्धुः स अस्तु सुखी मुखे मधुमयो यो ऽन्तश् च मायामयः & भोगाः प्रलयं प्रयान्तु कथम् अप्य् औचित्य-भङ्गेन ये % यायातुर् निधनं वरं निधुवनं वेश्यासु मूल्येन यत् ॥ JMu_23 ॥ अस्थाना1भिनिवेशिता रति-पतेर् औचित्य-भङ्गो रतेर् $ वैयर्थ्यं नव-यौवनस्य किम् अपि प्रेम्णः कलङ्का1ङ्कुरः & सौभाग्यस्य विमानना विगुणता सौन्दर्य-सार-श्रियः % शृङ्गारस्य विडम्बना किम् अपरं वेश्या-रत-डम्बरः ॥ JMu_24 ॥ क्रुद्धो यस्य मनोभवस् तरुणिमा येना8त्मनो वञ्चितस् $ तैस् तैर् यश् च कटाक्षितः परिभवैः साक्षाद् अलक्ष्मी-मुखैः & युक्ता1युक्त-विचारणा-परिहृतः कामं स कामी क्रिमिः % पण्य-स्त्रीषु नितम्ब-नामनि महा-निम्बे रतिं विन्दति ॥ JMu_25 ॥ शापः को ऽपि महानयं परिणतिर् दुष्कर्मणाम् ईदृशी $ दौर्जन्यं परमं विधेर् इदम् इयं साक्षाद् अलक्ष्मी स्थिरा & सौहार्दस्य च विभ्रमस्य च रतेर् भर्तुश् च यूनां तथा % यत् संत्यज्य कुला1ङ्गनां बहु-मुखो दासी-जनः सेव्यते ॥ JMu_26 ॥ संपर्को ऽप्य् अतिकर्कशः परिचया3भासो ऽप्य् असंपत्-करो $ दृक्पातो ऽप्य् अवसादसूर् अपि सकृत् संभाषणं दूषणम् & छाया9पि च्छलना3त्मिका परिमलो1द्गारो ऽपि हालाहलं % वेश्यानां विषयेषु किं पुनो ऽहो सक्तिर् महा-साहसम् ॥ JMu_27 ॥ द्रोहो यस्य पिता कलाः किल चतुःषष्टिस् तथा मातरः $ प्राणाः सर्वम् अलीकम् अर्थ-हरणं नाम प्रधान-व्रतम् & विक्रेयं निजम् अङ्गम् अङ्गम् अपि cà7नङ्गः सहायः स्वयं % तस्या7नर्थ-शता3त्मकस्य गणिका-व्याधेः किम् अस्त्य् औषधम् ॥ JMu_28 ॥ गृध्री निर्भरम् आमिषेषु सरघा घोरा मधूनां भरे $ तीक्ष्ण-नख-क्षतेषु भुजगी दंश-प्रकारेषु च & उत्तानेषु विवर्तनेषु शफरि वित्त-च्छले मूषिका % वेश्या कामुक-वञ्चनाय भुवने रूपैर् अनेकैः स्थिता ॥ JMu_29 ॥ साम्राज्यं मधु-मांस-मत्स्य-गिलनं मन्त्री जरत्-कुट्टनी $ दण्ड्यः सार्थ-किराटसूनुरधनाः शृङ्गारिणः किङ्कराः & आचारो बहु-गालि-दानम् अधमो मित्रं धनं जीवितं % वेश्यानां पुरचार ... थ भग्नः प्रियः ॥ JMu_30 ॥ रागी9ति प्रतिपत्ति-भूर् वित इति प्राप्तो ऽतिवन्द्यं पदं $ श्लाघा1र्हो व्यसनी9ति हीन-कुल इत्य् अग्र्यः कुटुम्बः स्वयम् & मान्यः प्राहत इत्य् अहो कितव इत्य् आप्तश् च किं và9धिकं % सर्वा1वस्थ इति प्रमाण-पुरुषो वेश्याभिर् अभ्यर्च्यते ॥ JMu_31 ॥ मांस्पाको1त्कट-मद्य-गन्धि विहरच्-चेटी-नटी-संकुलं $ यद् वेश्या4यतनं भुजंग परया भक्त्या पुरः पश्यसि & अत्रा8स्ते गृह-देवता विदधती दिग्-घट्टनं कुट्टनी % यस्याः प्रत्यहम् आढ्य-कामुक-पशु-व्रातो1पहारैर् बलिः ॥ JMu_32 ॥ {32a: on मांस्पाका सेए पाणिनि 6.1.144: अपरसपराः क्रियासातत्ये} प्रत्यङ्गा1र्पण-चारु-चाटु-करण-प्रेमो1चित-प्रार्थना $ श्री-वातायन-दर्शना3दि-गणिका-लोकस्य धर्मः परः & कुट्टन्याः पुन उत्कटो1त्कटम् इदं तत्रा7स्त्य् अगस्त्य-व्रतं % यत् प्राणा3हुतिर् एककै9व सकलई रत्ना3करैः कामिभिः ॥ JMu_33 ॥ कन्दर्प-प्रतिभू-निवेशित-वली-रेखा4वली-शोभिते $ लीलो2दञ्चित-बाहु-पाश-युगला3पातैश् च भोः कामुकाः & वेश्यानां विपुले नितम्ब-फलके शारैः कटाक्षैर् इतो % यद् वः क्रीडितम् अत्र दास्यति पुरो दारिद्रम् evo7त्तरम् ॥ JMu_34 ॥ शूलेना7द्य मृता9हम् अद्य स-रजाः कर्तव्यम् अद्य व्रतं $ त्यागी nà7स्ति ततो ऽधिको ऽपर इति श्लाघा विपक्षस्य च & कं चिन् no7त्सहते स राज-तनयो जानाति माता ममे7त्य् % एवं मुग्ध-भुजंग रूक्ष-गणिका-वाचो ऽचिराच् छ्रोष्यसि ॥ JMu_35 ॥ मालिन्यं प्रकटि-करोति निबिडं नैर्गुण्यम् आतन्वते(सी) $ जीर्ण-स्नेह-परम्परा विदधते पात्रे ऽप्य् अहो दूषणम् & वेश्या दीप-शिखे9व भाति रजनौ रूप-भ्रमा1न्धीकृतो % यत्रा7यं कुरुते पतङ्ग-पतनं हा हा भुजंग-व्रजः ॥ JMu_36 ॥ केशा3कर्षण-कर्मणि व्यवसिता वीर्यं हरन्ती परं $ म्लानिं काम् अपि तन्वती स्मित-मुखी लग्ना च कर्णा1न्तिके & उत्कम्पं मति-विभ्रमं विदधती यूनां शनैर् निन्दिता % तारुण्यस्य जना1पवाद ... वेश्या च संदृश्यते ॥ JMu_37 ॥ यो ऽयं निर्दय-दन्त-खण्डन-करो बुद्धि-प्रयोगैर् हठान् $ नीरन्ध्रो भुज-यन्त्र-पीडन-विधिः so1ल्लासम् उत्पादितः & तेने7क्षोर् इव कामुकस्य स-रसस्या8दाय सारं परं % वेश्याभिः क्रियते बहिर् यदि परं निष्कासनं शल्कवत् ॥ JMu_38 ॥ {38d: शल्क=शकल} वाग्भिर् भर्त्सनम् अंशुका3दि-हरणं संताडनं मुष्टिभिः $ किं cà7न्यद् विपरीत-दर्श्नम् अधस्-कारो ऽथ पादा3हतिः & इत्य्-आदि प्रथमं यदे9व सुरत-प्रौढो1पचार-क्रमे % वेश्या पश्यत तत् तद् एव कुरुते निर्वासने कामिनाम् ॥ JMu_39 ॥ यद् भूयः परिचुम्बनं यद् असकृत्-सर्वा1ङ्गम् आलिङ्गनं $ यत् पर्युत्सुकम् ईक्षितं स-रभसं यच् चाटुको1त्कट्टनम्(उत्कीर्तनम्?) & यत् सद्भाव-कथानकं रहसि यत् किं चिद् अभ्यर्थनं % वेश्यानां विष-वत् तद् एव निपुणं चिन्त्यं सदा कामुकैः ॥ JMu_40 ॥ बिब्बोके बक-चेष्टितं बहु-विध-भ्रू-विभ्रमेषु भ्रमं $ कौटिल्यं नखर-क्षतेषु सुरतो1पायेषु मायां स्वयम् & सीत्कारा1न्तर-सत्यम् अर्थ-हरणं सर्वत्र ये जानते % वेश्यानां परमं रहस्यम् अवनौ ते के ऽपि मेधाविनः ॥ JMu_41 ॥ किं चित् प्राहुणका3गमेन किम् अपि प्रस्तार-विस्तार-वत्- $ यात्रा-चैत्र-तिथि-क्रमैः किम् अपि च क्रोध-प्रसादो1दयैः & किं चित् काञ्चन-रत्न-वस्त्र-विषयैर् नाना-विधैर् दोहदैर् % द्वाराण्य् अर्थ-विनिर्गमस्य गणिकाः कुर्वन्ति शृङ्गारिणाम् ॥ JMu_42 ॥ {42a: प्राहुणक= a guest} arth-उष्मा पितृ-लालनं विट-घटा-मेलः प्रियम्-मन्यता $ तारुण्यं नगरे स्थितिस् तरलता धिः काम-शास्त्रं प्रति & सङ्गीतं रजनी विधुर् मधु-मदः स्पर्धा स-पत्नैस् तथा % वेश्यानाम् अनुरक्त-वित्त-हरणे कुर्वन्ति साहायकम् ॥ JMu_43 ॥ वैदग्धीम् अवधीरय व्यवहितं कार्यं कला-कौशलं $ सौजन्येन गतं किम् अन्यद् अफलो राशिर् गुणानाम् अपि & यस्मान् न प्रणयेन न प्रणतिभिः प्रेम्णा न न प्रीणनैर् % न प्राणैर् अपि ते भुजंग गणिका वित्तं विना तुष्यति ॥ JMu_44 ॥ दासी नाथ तवा7हम् एव विभवः सर्वस् त्वदीयः स्थितो $ मा मां निर्दय मुञ्च शून्यम् अखिलं मन्ये जगत् त्वां विना & इत्य् उक्त्वा सहसा भुजङ्ग-पुरतो यद् वेश्यया रुद्यते % भुक्तो1च्छिष्ट-दरिद्र-कामि-विभवास् ते केवलं तद् विदुः ॥ JMu_45 ॥ स्वप्ने काम् अपि संस्मरन् प्रिय मया दृष्टो ऽसि तत् ते बलाद् $ एवं मां प्रति सांप्रतं किम् उचिता निष्कारणं वञ्चना & तज् जागर्मि वरं निशासु यद् असौ निद्रा0पि मे द्रोहिणी9त्य् % आलापैर् गणिका-गणेन न च को विश्वास्यते कामुकः ॥ JMu_46 ॥ भ्रू-भङ्गैर् अतिभङ्गुरैः कुटिलित-प्रान्तस् तथा कुन्तलैः $ so1पेक्षैर् इव चक्षुषोः सरलिता1पाङ्गैश् च भङ्ग्य्-अन्तरैः & आत्मीयां चल-चित्त-वृत्ति-रचनां वेश्या वराकी सदा % यूनां दर्शयती7व ते यदि परं मूढा न तज् जानते ॥ JMu_47 ॥ वक्रो1क्त्या प्रथमं निरादरतया पश्चात् ततः केन चिद् $ दातव्यं बहु तत्र यामि भवताम्(ताद्) भूयो ऽपि नौ संगमः & इत्य् उक्तो ऽपि न बुध्यते खलु यदा रागी दरिद्रो जडश् % चेटीभिर् बहु-भाषितैर् अपि तदा हस्ता1र्गलैर् वार्यते ॥ JMu_48 ॥ भूयः काल-वशात् तम् अर्जित-धनं दृष्ट्वा9थ मद्-वल्लभः $ सः क्रुद्धो गमितस् त्वये9ति कलहो मात्रा समं जायते & कृत्वा तं प्रति च व्रता3दि विरहं स्वं नाटयित्वा ततस् % तस्मिन् मित्र-मुखेन संधिर् अपरो वेश्याभिर् उत्पाद्यते ॥ JMu_49 ॥ प्रौढ प्राण-द कान्त नाथ सुभगो7दार प्रिय त्वां विना $ किं वित्तेन गृहेण किं किम् असुभिर् ह्यो 'pã7ति यो भाषितः & तस्यै7và7द्य निराश दुर्भग पशो निर्लज्ज गच्छा7धुना % धिक् त्वां निर्धन-चङ्गम् इत्य् अपवदन् ह्रीतो न वेश्या-जनः ॥ JMu_50 ॥ के चिद् द्यूत-करा भवन्ति कति-चिद् भिक्षा-चराः किङ्कराः $ के चित् कर्म-कराः परे धनवतां श्लाघा-कराः के चन & स्कन्धा3सक्त-पटच्-चरा द्य(a)नुचरा शोकाद् a-किं-चित्-करास् % ते ऽमी कामि-वराः पुरा समभवन् वेश्यासु ये गोचराः ॥ JMu_51 ॥ वेश्याभिर् विवशी-कृतः कुपुरुषः संजायते दुर्गतो $ दौर्गत्येन दुरोदरे निपतितः स्वं हारयत्य् एव स & रुद्धो द्यूत-करैः करोति विधुरश् चौर्यं ततस् तस्करो % वध्यः स्यान् नृपतेर् अहो नु विषया3सक्तेर् दुरन्ता गतिः ॥ JMu_52 ॥ आजीवः कपटा1नुराग-कलया दोषो न दुःशीलता $ वैधव्यं न च बाधते सद्-असतोः संब्ःआवना व्यत्ययात् & यत्-किम्-चित्-करणे पर-स्व-हरणे व्रीडा न पीडा-करी % no7 वा राज-भयं च ही बत सुखं जीवन्ति वार-स्त्रियस्= ॥ JMu_53 ॥ स्त्री9ति प्रीति-करं पुरः परिणतौ हालाहलं केवलं $ सर्वस्य व्यसनं किलै7तद् अधिकं तत्रा7पि वेश्ये9ति च & प्राधान्येन ततस् तद् एव कथितं यत् तत्-प्रसङ्गेन च % व्याख्यातं गुण-दोष-जातम् उचितं चिन्त्यं तद् अप्य् आदरात् ॥ JMu_54 ॥ चेतः-श्वापद-वागुरा दश-गुण-स्फार-स्मरो1ड्डामराः $ कर्तव्यावधयः(?) समुद्र-लहरी-पूरैर् ivo7त्पादिताः & nà7पि स्वाम्य्-असमर्पणेन न सखे सख्या (?) विरोधेन वा % गूढा1न्तर्मुख-साहस-व्यतिकरा-रक्ष्याः परं योषितः ॥ JMu_55 ॥ भस्म-स्नान-महा-व्रतं कतिपय-श्री-भ्रष्ट-संभावितं $ सर्वा1पह्नव-हस्त-लाघव-कला-कूटा1क्ष-शिक्षा4त्मकम् & प्रत्याशा-पुनरुक्त-हारण-जगद्-द्रोहं विवादा3स्पदं % दारिद्र्यस्य निमन्त्रणं किम् अपरं धिग् द्यूत-लीलायितम् ॥ JMu_56 ॥ हिंसा-निर्घृण-कर्म-भूः प्रतिपदा9नेक-प्रमाद-प्रसूस्- $ अव्यापार-धुरन्धरा प्रतिकृता ग्राम्यैर् जघन्यैः श्वभिः & शून्या3रण्य-सदा-प्रवास-विरस-व्यायाम-मिथ्या-गुणाः % काय-क्लेश-फला1वधिर् मतिमतां सेव्या मृगव्या9पि किम् ॥ JMu_57 ॥ शौचा3चार-विचार-वाह्यम् अखिला1कार्या1हिता1चार्यकं $ तत्-तद्-गोप्य-रहस्य-मन्त्र-भिदुरं निर्नैशम् अक्ष्णोस् तमः & यत्-तद्-वाद्द-कलि-प्रमाद-विविधो1न्मादैः पिशाचायितं % मद्यं मूर्तम् अमेध्यम् एतद् इतराद् अन्यस्य कस्य प्रियम् ॥ JMu_58 ॥ उल्का-पात-सहोदरं सहचरं नैदाघ-झञ्झा-मरुत्- $ झम्पानां हर-कण्ठ-लालित-गर-द्रोणी-कुटुम्बी-कृतम् & जिह्वा2ग्रे कर-पत्त्र-मित्रम् अनिशं तत् कर्कशं दुर्वचो % यस्या8स्ते वद कद्-वदः कथम् अहो स अपि स्वयं जीवति ॥ JMu_59 ॥ चण्डं दण्डम् अकाण्ड एव कलयन् राजा प्रजानां यमः $ कुर्वन् दुर्व्ययम् अर्थ-दूषण-रुचिः स्वस्यै7व स द्रोह-कृत् & सौम्यः सौम्य-करो ऽतिविश्व-नयना3नन्दो ऽभिनन्द्यः सतां % स-श्रीकः कमला3करश् च सुषमां कां काम् अहो nà7र्हति ॥ JMu_60 ॥ संसारस्य महेश्वरो दिन-पतिर् ध्वान्तस्य वैद्यो रुजां $ प्रायश्चित्तम् अघस्य शास्त्रम् अपरिज्ञानस्य तोयं तृषः & सिद्धा3ज्ञा गरलस्य तीर्थ-सरणं वृद्धत्व-वैक्लव्ययोः % सप्ताङ्ग-व्यसना3वलेः प्रशमनो1पायश् च शिक्षा सताम् ॥ JMu_61 ॥ ओंकारः साहसानां निज-गुण-निपुण-प्रत्यवेक्षा सुखानां $ कादाचित्कः प्रयोगः सकल-परिचयो1पाधि-वैदग्ध्य-बन्धुः & कष्टानाम् अन्त्य-काष्ठा धन-रसिक-वणिग्-लोकयात्रा-प्रसङ्गो % जीवज्-जन्मा1न्तरं ce7त्य् अलम् अतिबहुना स्वस्ति देशा1न्तराय ॥ JMu_62 ॥ यद्य् अप्य् अस्ति स-विस्तरा1द्भुत-कथा-भूयिष्ठ-नाना-विध- $ व्याख्यायां निरवद्य-हृद्य-चरितो1दारं च देशा1न्तरम् & तत्रा7पि स्व-गृहेषु गुणवद्-गोष्ठी-गरिष्ठी-कृत- % स्फारो ऽनारत-भारती-रस-परिष्यन्दः सखे सुन्दरः ॥ JMu_63 ॥ ते वन्द्या मकरन्द-बिन्दु-मधुरैर् अभ्युत्थिताद् अक्षरैर् $ येषा वान्ति सरस्वती-परिमलो1द्गारा मुखा1म्भो-रुहात् & वन्द्यास् ते ऽपि तद्-अन्तराल-पतिता ये भृङ्ग-भङ्गी-जुषः % सान्द्रा3नन्द-करम्बितं जगद् इदं विन्दन्ति निन्दन्ति च ॥ JMu_64 ॥ दृष्ट्वा देशम् अशेषम् आ जलनिधेर् आलोक्य कौतूहलाद् $ आस्थानीर् अवनीभृतां च पुनर् अप्य् आगत्य देशं निजम् & कारुण्यात् तरुणं जनं प्रति सताम् अभ्यर्थनाभिस् तथा % सो ऽयं संप्रति जल्हणेन कविना मुद्घोपदेशः कृतः ॥ JMu_65 ॥ विद्या2भ्यास-परम्परा-परिचयैर् बाल्यं कृता1र्थी-कृतं $ तारुण्यं तरुणी-निरन्तर-परीरम्भैश् च संभावितम् & अस्माकं सुर-सिन्धु-रोधसि पुनः शंभाव-दंभा1र्चनैर् % वृद्धत्वस्य विशुद्धतां जनयितुं कर्तव्य-शेषः स्थितः ॥ JMu_66 ॥