Jagannatha: Sudhalahari
Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab,
Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 16-22.


Input by Dhaval Patel





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







paṇḍitarājaśrījagannāthaviracitā
sudhālaharī /

ullāsaḥ phullapaṅkeruhapaṭalatanmattapuṣpaṃdhayānāṃ nistāraḥ śokadāvānalavikalahṛdāṃ kokasīmantinīnām /
utpātastāmasānāmupahatamahasāṃ cakṣuṣāṃ pakṣapātaḥ saṃghātaḥ ko 'pi dhāmnāmayamudayagiriprāntataḥ prādurāsīt // JSudh_1 //
padmadrohoddhurāṇāṃ dhavalitaharitāmaindavīnāṃ dyutīnāṃ darpaṃ drāgdrāvayanto vidaladaruṇimodrekadedīpyamānāḥ /
dūrādevāndhakārāndhitadharaṇaitaladyotane baddhadīkṣāste dainyadhvaṃsadakṣā mudamudayadinodveladusrā diśantu // JSudh_2 //
trātāmīvārtalakṣāḥ pratidinavihitānekagīrvāṇarakṣā bhaktānāṃ kalpavṛkṣāḥ sphuradanalagatasvarṇabhāsāṃ sadṛkṣāḥ /
lokakṣemāttadīkṣā nalinapariṣadāṃ dattasaubhāgyalākṣā durvṛttadhvaṃsadakṣā mama ravikiraṇāḥ santvaghānāṃ vipakṣāḥ // JSudh_3 //
prāleyānāṃ karālāḥ kavalitajagatīmaṇḍaladhvāntajālāḥ strātasvarlokapālā vidaladaruṇimakṣiptabālapravālāḥ /
viśliṣyatkokabālājvaraharaṇabhavatkīrtijālairjaṭālā vyomavyāptau viśālāstvayi dadhatu śivaṃ bhāsvato bhānumālāḥ // JSudh_4 //
nirbhidye kṣmāruhāṇāmatighanamudaraṃ yeṣu gotrāṃ gateṣu drādhiṣṭhasvarṇadaṇḍabhramabhṛtamanasaḥ saṃnidhitsanti pādān /
yaiḥ saṃbhinne dalāgrapracalahimakaṇe dāḍimībījabuddhyā cañcūcāñcalyamañcanti ca śukaśiśavasteṃ 'śavaḥ pāntu bhānoḥ // JSudh_5 //
ahni krīḍocitānāṃ sarasiruhalasanmandirāṇāṃ prabhāte prodghāṭya drākkapāṭānyatha kumudagṛhānmudrayanto vimuktān /
siñcantaḥ kiṃ ca bhūmītalamakhilamapi kṣuṇṇakāśmīranīraiḥ pāyāsuḥ śrīsaparyāviracanapaṭavaḥ padmabandhoḥ karā naḥ // JSudh_6 //
ālepā hiṅgulānāmiva dharaṇibhujāmacchasaudhāgramauliṣvagreṣu kṣmāruhāṇāmabhinavavidalatpallavollāsalīlāḥ /
prauḍhaprāleyapuñjopari citasvadirāṅgārabhārā ivārātpārāvārātprayānto dinakarakiraṇā maṅgalaṃ naḥ kṛṣīran // JSudh_7 //
kīlālaiḥ kuṅkumānāṃ nikhilamapi jagajjālametanniṣiktaṃ muktāśconmattabhṛṅgāvidalitakamalakroḍakārāgṛhebhyaḥ /
utsṛṣṭaṃ gosahasraṃ bahalakalakalaḥ śrūyate ca dvijānāṃ bhāgyairvṛndārakāṇāṃ harihayaharitā sūyate putraratnam // JSudh_8 //
yā sūte savabhūteṣvanudinamudaye cetanāyā vilāsānyāntī sāyaṃ nikāyaṃ jalanidhijaṭharaṃ saṃjarīharti sadyaḥ /
atyarthaṃ vardhayantī maṇigaṇasuṣamāsaṃpadaṃ ratnasānoḥ sā no bhānoḥ prabhā no nayanasaraṇito dūrato jātu yātu // JSudh_9 //
nīhārairnīrajānāṃ nibiḍatamatamorāśibhirlocanānāṃ śrautasmārtakriyāṇāmapi khalu niśayā nāśamālakṣya dūrāt /
sadyaḥ sindhoḥ sakāśādadhikatarajavenāgatā vāsavāśāmāśāpāśānaśeṣānapaharatutarāṃ tīkṣṇabhānoḥ prabhā naḥ // JSudh_10 //
śīte śokaṃ śaśāṅke kṛśatamarucitāmāśunāśaṃ niśāyāṃ dhikkāraṃ dhvāntavarge kumudapariṣadi prodgamaṃ dīnatāyāḥ /
pāṇḍityaṃ puṇḍarīkeṣvanudinamadhikāṃ kāntimāśāsu tanvannanvañcatyanvahaṃ dyāmuṣasi karuṇayā viśvavandyo vivasvān // JSudh_11 //
svāpaṃ svāpākulānāṃ gadamatha gadināmandhakāraṃ trilokyāḥ pāpaṃ pāpāvilānāṃ sapadi pariharannāgato vāsavāśām /
nityaprasthānalīlākupitakamalinīnarmanirmāṇakarmā viśvārtitrāṇadharmā gaganamaṇirasau pātu śarmāniśaṃ vaḥ // JSudh_12 //
antarnīraṃ nadīnāmanudinamudaye bimbitā ye samantādgīrvāṇādrerudañcanmaṇigaṇajaṭilāṃ medinīṃ darśayanti /
vipraprotkṣiptasaṃdhyāñjalijalakaṇikājālamākāśamadhye māṇikyavrātayanto mama mihirakarā māndyamunmūlayantu // JSudh_13 //
pratyagroḍhāḥ pragalbhā yuvatipariṣadaḥ proṣitaprāṇanāthā yasminnastādrimauleruparimaṇimayacchatralīlāṃ dadhāne /
satrāsaṃ saprasādaṃ pariṇatakaruṇaṃ locanānyutkṣipanti sthemānaṃ sa priyāṇāṃ ghaṭayatu bhagavānpadminīvallabho vaḥ // JSudh_14 //
antardyāvāpṛthivyoradhirajani bhṛtānandhakārānudārānvidrāvya drāktadīyairiva jayadaruṇaṃ śoṇitairyadvidhate /
sāyaṃ prātaśca saṃdhyāñjalimavanisurāḥ saṃprayacchanti yasmai tasmai kasmaicidetanmama paramahaṃse devatāyai namo 'stu // JSudh_15 //
trāṇaṃ traiviṣṭapānāṃ taraṇamatha payastomatāmyattanūnāṃ nadyantānāmatarkyaṃ triguṇamayatayā yattrayāṇāṃ turīyam /
tattādṛktundilāyāstaruṇataratamaḥsaṃtaterantakṛttvāṃ tejastrailokyatāmrīkaraṇacaturima trāyatāṃ tīkṣṇabhānoḥ // JSudh_16 //
gīrvāṇagrāmaṇībhirgaganatalagatairgīrbhirudgīthagābhirgandharvaiścāpi gītā guṇagaṇagāramodgārigāthāsahasraiḥ /
gāhaṃ gāhaṃ gṛhālīragatikagadināṃ gandhayanto gadārtiṃ glānigrāmaṃ grasantāṃ graharuciguravo gopatergovilāsāḥ // JSudh_17 //
jīvāturjāḍyajālādhikajanitarujāṃ taptajāmbūnadābhaṃ jaṅghālaṃ jāṅghikānāṃ jaladhijaṭharato jṛmbhamāṇaṃ jagatyām /
jīvādhānaṃ janānāṃ janakamatha ruco jīvajaivātṛkāderjyotirjājvalyamānaṃ jalajahitakṛto jāyatāṃ vo jayāya // JSudh_18 //
prātarnirgatya gobhiḥ saha ruciviṣaye saṃcarantyo 'hni tābhiḥ sākaṃ sāyaṃ nikāyaṃ prati punarapi yāḥ saṃprayātuṃ tvarante /
yāsāṃ divyaprabhāvastrijagadaghavanaśreṇidāhaikadāvaḥ kṣemaṃ tanvantu tā vaḥ śivamayavapuṣo vāsareśasya gāvaḥ // JSudh_19 //
vṛndairvṛndārakāṇāṃ danutanujanuṣāṃ rakṣasāṃ ca kṣapānte gandharvāṇāṃ dhurīṇaiḥ praṇatamahivaraiḥ kiṃnarairyannaraiśca /
vidyāṃ hṛdyāṃ nijebhyo vitaradavirataṃ dīptibhirdīpayaddyāmadyādādyāmavidyāmidamudayagirerudyadarkasya bimbam // JSudh_20 //
ā pāthojāsanāyuḥ kṣaṇalavaghaṭikādyātmakaṃ kālacakraṃ prāhuḥ pūrve purāṇāgamaviṣayavido yasya līlāvilāsam /
bhāvānāṃ ṣaḍvikārānatha khalu gatibhiryaśca nityaṃ prasūte sa prātaḥ pauruhūte parilasati harinmaṇḍale caṇḍabhānuḥ // JSudh_21 //
aṅgāni brāhmaṇānāmuṣasi himabharāsaṅgato bhaṅgurāṇi vyālakṣya drākprapātā ripujanitaruṣevāruṇā vāsavāśām /
dharmadhvaṃsoddhurāṇāmakhilamapi kulaṃ jakṣataḥ śobhitakṣmā yakṣmāṇaṃ me harantu tvaritamaghabhido bhānavaścaṇḍabhānoḥ // JSudh_22 //
viśrāntiṃ brāhmaṇānāṃ sukhamatiśayitaṃ kāmināṃ sthāyilīlāmambhojānāṃ prabodhaṃ kumudapariṣadāṃ yaścikīrṣandayārdraḥ /
niryātyantaḥsamudraṃ sakalamapi nṛṇāṃ bhāramādhāya vahnāvahnāyāhnāmadhīśaḥ sa bhavatu bhavatāṃ bhūyase maṅgalāya // JSudh_23 //
drāgāhatya prabhāte rajanihimavataḥ kaumudīḥ kautukena prodyatprauḍhānukampāḥ punarapi khalu ye sāyamujjīvayanti /
āruṇye pallavānāmatha gurucaraṇāḥ śakragopāvalīnāṃ te yuṣmadbhāvalīnāṃ dinakarakiraṇāḥ klāntimunmūlayantu // JSudh_24 //
drāgadvaitaṃ vitanvaṃstribhuvanamabhitaḥ kauṅkumīnāṃ dyutīnāṃ nyakkurvanmāndyamudrāmatha rajanirujāṃ kokasīmantinīnām /
tandrāndhānāndhyasindhoriha vitatatarairuddadhānaṃ karāgraiḥ svāntadhvāntaṃ dhunītāmudayagiriśiraścumbi mārtaṇḍabimbam // JSudh_25 //
śuddhaṃ brahmālavālaṃ prakṛtiśabalitaṃ yasya mūlaṃ karāstaddrādhiṣṭasvarṇaśākhā vikasadaruṇimā pallavānāṃ vilāsaḥ /
nīlaṃ vyomālimālā surasaphalabharo dharmakāmārthamokṣāḥ sa śrīmānvāñchitārthaṃ vitaratu satataṃ sūryakalpadrumo vaḥ // JSudh_26 //
nīhāraṃ nimnagābhyo nikhilanayanato nīrajebhyaśca nidrāṃ nīḍebhyo nīḍajānāṃ nikaramuṣasi ye nityamudvāsayanti /
sāyaṃ teṣveva teṣāṃ punarapi ghṛṇayā kalpayante ca vāsaṃ te vaḥ santu prayāsaṃ ghṛṇighanaghṛṇayo hantumābaddhakakṣāḥ // JSudh_27 //
saṃhṛtya drāgbahiḥsthaṃ timirakulamathābhyantaraṃ hartukāmā randhrālībhirgṛhāṇāmudaramanudinaṃ ye viśaṅkaṃ viśanti /
bhānoste 'mī hṛṣīkāṇyakhilatanubhṛtāṃ harṣayanto hitehā hṛdrogaṃ saṃharantāṃ himamahimahṛto hemahṛdyāḥ karā naḥ // JSudh_28 //
brahmāṇḍaṃ maṇḍayanto viyati valayino maṇḍalairaṇḍajānāṃ pākhaṇḍāndaṇḍayanto danutanujanuṣāṃ śobhitākhaṇḍālāśāḥ /
ye khaṇḍānpauṇḍarīkānvidalayitumathoddaṇḍapāṇḍityabhājaste caṇḍāṃśoracaṇḍāstvaritamiha karāḥ pāṇḍutāṃ khaṇḍayantu // JSudh_29 //
ūrdhvaṃ pāpāvalibhyaḥ sthita iti jagade yasya vedairudākhyā ninyuḥ ke 'pyāsanārthaṃ khalu sahacaratāṃ netrayoḥ puṇḍarīkam /
oṣṭhāvṛksāma yasya drutakanakanibhaśmaśrukeśākhilāṅgaḥ so 'yaṃ sarvāntarātmā tava diśatutarāṃ vāsareśaḥ śivāni // JSudh_30 //

iti paṇḍitarājaśrījagannāthaviracitā sudhālaharī samāptā /