Jagannatha: Pranabharana, with auto-commentary
Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab,
Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 79-90.


Input by Dhaval Patel




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








paṇḍitarājaśrījagannāthaviracitaṃ prāṇābharaṇam /
tatkṛtayaiva ṭippaṇyā sametam /


     vidvāṃso vasudhātale paravacaḥślāghāsu vācaṃyamā bhūpālāḥ kamalāvilāsamadironmīlanmadāghūrṇitāḥ /
     āsye ghāsyati kasya lāsyamadhunā dhanyasya kāmālasasvarvāmādharamādhurīmadharayanvācāṃ vilāso mama // JPran_1 //


vidvāṃsa ityādi prāyadarśanābhiprāyametat /
tena sahṛdayairna manāgapi vimanāyitavyam /
bhāvadhvaniścāyam /
uttarārdhapratipādyārthālambanāyā etatpadyaprayogānubhāvāyāḥ kavigatacintāyāḥ prādhānyenābhivyakteḥ /
anupāttobhayanimittako vyatirekaḥ sphuṭo 'laṃkāraḥ /
kāmālasatvaṃ vāmāviśeṣamadharamādhurīprakarṣakam //


     vidrāṇaiva guṇajñatā samudito bhūyānasūyābharaḥ kālo 'yaṃ kalirājagāma jagatīlāvaṇyakukṣiṃbhariḥ /
     evaṃ bhāvanayā madīyakavite maunaṃ kimālambase jāgartu kṣitimaṇḍale ciramiha śrīkāmarūpeśvaraḥ // JPran_2 //


kavigatarājaviṣayakaratibhāvadhvaniścāyam /
ita ūrdhvamayameva ā caramapadyamanuvartayiṣyate /
asya cātra maunānubhāvito varṇanīyālambano nirvedo guṇa iti preyolaṃkārāspadam /
atra cācetanāyāṃ kavitāyāṃ cetanatvādhyavasāyamūlāsaṃbandhe saṃbandhātmikātiśayoktirvivakṣitā /
tena bhāvanāmaunanirvedānāṃ saṃbodhanasya ca nānupapattiḥ //


     pārīndrāṇāṃ ghurīṇairavanitalaguhāgarbhataḥ saṃpatadbhiḥ svāpabhraṃśāparādhapracalitanayanaprāntamākarṇyamānaḥ /
     tvatprasthānāntarudyatpralayajaladharadhvānadhikkāradhīro ghṛṣṭakṣīrodatīro jagati vijayate dundubhidvandvanādaḥ // JPran_3 //


atra rājālambanasya tādṛśanādaśravaṇoddīpitasya nayanapracalanānubhāvitasya giriguhāgarbhotpatanābhivyaktenāmarṣeṇa saṃcāriṇā paripoṣitasya pārīndragatotsāhasya sthāyino rājaviṣayakaratibhāvāṅgatvādrasālaṃkāratvam /
yadāhuḥ -
'pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /
kāvye tasminnalaṃkāro rasādiriti me matiḥ'; //
iti /
tṛtīyacaturthacaraṇayostu sphuṭāveva vyatirekātiśayau /
ghṛṣṭāśabdena tādṛśanādo velācalapratibaddhatvādagre na gataḥ /
anyathā lokālokācalamapi spṛśediti gamyate /
eva mṛṣṭeti noktam /
tathā sati śaithilyapratyayāpatteḥ //


     kiṃ brūmastava vīratāṃ vayamamī yasmindharākhaṇḍala krīḍākuṇḍalitabhru śoṇanayanaṃ dormaṇḍalaṃ paśyati /
     māṇikyāvalikāntidanturatarairbhūṣāsahasrotkarairvindhyāraṇyaguhāgṛhāvaniruhāstatkālamullāsitāḥ // JPran_4 //


atra vindhyāraṇyagatānāṃ guhāgṛhāṇāmavaniruhāṃ ca vindhyagatānāṃ guhāgṛhāṇāmaraṇyagatānāmavaniruhāṇāṃ vā bhūṣaṇena kāryeṇāprastutena tvadarinārīṇāṃ svanagarāṇi parityajya niśi guhāgṛheṣu tarutaleṣu ca vinyasya sakalābharaṇāni kṛtaśayanānāṃ prātastvadāgamanasaṃbhrameṇa tatkarmakaṃ vismaraṇaṃ bhāravaśātparityāgo vā prastuto gamyata ityaprastutapraśaṃsā /
kāryasya yathākathaṃcitprastutatve tu paryāyoktamalaṃkāraḥ //


     māhātmyasya paro 'vadhirnijagṛhaṃ gambhīratāyāḥ pitā ratnānāmahameka eva bhuvane ko vāparo mādṛśaḥ /
     ityevaṃ paricintya mā sma sahasā garvāndhakāraṃ gamo dugdhābdhe bhavatā samo vijayate śrīprāṇanārāyaṇaḥ // JPran_5 //


atropamānasya guṇaviśeṣaprayuktasādṛśyābhāvanibandhanamutkarṣaṃ parihartuṃ varṇyamānasādṛśyātmakaḥ pratīpālaṃkārabhedaḥ /
sa copamāviśeṣa ityeke /
vicchittivailakṣaṇyādatirikta evetyapare //


     tattvo janma sitāṃśuśekharatanujyotsnānimagnātmano dugdhāmbhonidhimugdhavīcivalayaiḥ sākaṃ parikrīḍanam /
     saṃvāsaḥ suralokasindhupuline vādaḥ sudhāṃśoḥ karaiḥ kasmānnojjvalimānamañcatutamāṃ deva tvadīyaṃ yaśaḥ // JPran_6 //


atra yaśasi dhavalatātiśayastaddharmisaṃbandhaprayuktatvena kathita iti samasya viṣayaḥ /
aṃśukṛtaścandre tatkṛtaśca bhagavati bhagavatkṛtaśca rājanītyevamuttarottaramupacīyamāno rājagata utkarṣaḥ pratīyata iti sāraviṣayaḥ //


     ābadhnāsyalakānnirasyasitamāṃ colaṃ rasākāṅkṣayā laṅkāyāvaśatāṃ tanoṣi kuruṣe jaṅghālalāṭakṣatam /
     pratyaṅgaṃ parimardanirdayamaho cetaḥ samālambase vāmānāṃ viṣaye nṛpendra bhavataḥ prāgalbhyamadbhutam // JPran_7 //


atra prakṛtidharmigatayoḥ prakṛtāprakṛtayoḥ prakṛtayoreva vā vṛttāntayoḥ śleṣaḥ /
sa ca ṣaṭsu sthaleṣu śabdanānātvanibandhano dvayoścārthanānātvanibandhanaḥ /
dvāvapyetau śabdālaṃkārāviti prāñcaḥ /
ādyo jatukāṣṭhanyāyena śabdaśleṣaṇācchabdālaṃkāraḥ, dvitīyastvekavṛntagataphaladvayanyāyenārthaśleṣaṇādarthālaṃkāra iti navyāḥ //


     deva tvāṃ paritaḥ stavantu kavayo lobhena kiṃ tāvatā stavyastvaṃ bhavitāsi yasya taruṇaścāpapratāpo 'niśam /
     kroḍāntaḥ kurutetarāṃ vasumatīmāśāḥ samāliṅgati dyāṃ cumbatyamarāvatī ca sahasā gacchatyagamyāmapi // JPran_8 //


atra pratāpagataḥ pṛthivyādisaṃbandho liṅgaviśeṣāvacchinnatattatsādhāraṇaviśeṣaṇābhivyaktakāmukavṛttāntābhinnatayā sthita iti samāsoktiḥ kāryarūpadharmaprayuktaśuddhasādhāraṇyena viśeṣaṇasāmyamālambya pravṛttā /
sā ca nindotthāpakatvādadvyājastutau guṇaḥ //


     lokānāṃ vipadaṃ dhunoṣi kuruṣe saṃpattimatyutkaṭāmityalpetarajalpitairjaḍadhiyāṃ bhūpāla mā gā madam /
     yatkīrtistava vallabhā laghutarabrahmāṇḍabhāṇḍodare piṇḍīkṛtya mahonnatāmapi tanuṃ kaṣṭena hā vartate // JPran_9 //
atrāpi prāgvat /
paraṃ tvādhārādheyānyataravistṛtatvasiddhiphalakānyataranyūnatvakalpanātsādhikālaṃkāro 'pi tasyāṃ guṇaḥ //


     kṣoṇīṃ śāsati mayyupadravalavaḥ kasyāpi na syāditi prauḍhaṃ vyāharato vacastava kathaṃ deva pratīmo vayam /
     pratyakṣaṃ bhavato vipakṣanivahairdyāmutpatadbhiḥ krudhā yadyuṣmatkulakoṭimūlapuruṣo nirbhidyate bhāskaraḥ // JPran_10 //
iha tvadhikasamāsoktibhyāmanāliṅgitaiva sā [vyājastutiḥ] //


     āsvādena raso rasena kavitā kāvyena vaṇī tayā lokāntaḥkaraṇānurāgarasikaḥ sabhyaḥ sabhā cāmunā /
     dāridryānaladahyamānajagatīpīyūṣadhārādhara kṣoṇīnātha tathā bhavāṃśca bhavatā bhūmaṇḍalaṃ bhāsate // JPran_11 //
mālādīpakametaditi prāñcaḥ /
dīpakasya sādṛśyamūlakatāniyamānna mālādīpakamapi tvekāvalībheda iti tu vayam //


     amlāyanyadarātikairavakulānyamlāsiṣuḥ satvaraṃ dainyadhvāntakadambakāni parito neśustamāṃ tāmasāḥ /
     sanmārgāḥ prasaranti sādhunalinānyullāsamātanvate tanmanye bhavataḥ pratāpatapano deva prabhātonmukhaḥ // JPran_12 //

iha rūpakaniṣpāditaliṅgakamanumānaṃ nimittavirahādutprekṣāyā ayogādvācakamanumitiparam //


     utkṣiptāḥ kabarībharaṃ vivalitāḥ pārśvadvayaṃ nyakkṛtāḥ pādāmbhojayugaṃ ruṣā parihṛtā dūreṇa celāñcalam /
     gṛhṇanti tvarayā bhavatpratibhaṭakṣmāpālavāmabhruvāṃ yāntīnāṃ gahaneṣu kaṇṭakacitāḥ ke ke na bhūmīrūhāḥ // JPran_13 //

atra kaṇṭakacitatvena kabarīgrahaṇādeḥ saṃkīrṇatvātkāryadharmāntarā saṃkīrṇaśuddhasādhāraṇyena viśeṣaṇasāmyamālambya pravṛttā samāsoktiḥ //


     dṛṣṭiḥ saṃbhṛtamaṅgalā budhamayī deva tvadīyā sabhā kāvyasyāśrayabhūtamāsyamaruṇādhāro 'dharaḥ sundaraḥ /
     krodhaste 'śanimūrudāradhiṣaṇa svāntaṃ tu somāspadaṃ rājannūnamanūnavikrama bhavānsarvagrahālambanam // JPran_14 //

atrotprekṣyamānasarvagrahālambanatvasya samānādhikaraṇeṣu dharmeṣu tattadgrahāśritāṅgakatveṣu viśeṣaṇībhūtaistattadgrahaiḥ saha viṣayasya rājño kalyāṇāśrayatvādiṣu viśeṣaṇānāṃ kalyāṇādīnāṃ śleṣeṇābhedasaṃpādanadvārā tādṛśadharmasādhāraṇatāsaṃpattau tannimittakotprekṣāsiddhiḥ //


     sṛṣṭiḥ sṛṣṭibhuvā purā kila paritrātuṃ jaganmaṇḍalaṃ tvaṃ caṇḍātapanirdayaṃ tapasi yajjvālājaṭālaiḥ karaiḥ /
     saṃrambhāruṇalocano raṇabhuvi prasthātukāmo 'dhunā jānīmo bhavatā na hanta viditaḥ śrīkāmarūpeśvaraḥ // JPran_15 //

atra rājavarṇanāṅgatvena raverbhayotpādane varṇyatvena prastute sākṣāttadananuguṇatvenāprastutena prasthānena sākṣāttadanuguṇaṃ ripukartṛkaṃ sūryamaṇḍalabhedanaṃ kāryaṃ gamyate //


     āyātā kamalāsanasya bhavanāddraṣṭuṃ trilokītalaṃ gīrvāṇeṣu dināni kānicidaho nītvā punaḥ kautukāt /
     bhrāntvā bhūvalaye mahākavikulopāsyā tavāsyāmbuje rājansaṃprati satyadhāmani girāṃ devī sukhaṃ vartate // JPran_16 //

atraikasyādheyasyānekādhārasaṃbandhātparyāyaḥ /
tatra prathamacaraṇagatamadhikaraṇamārthaviśleṣāvadhikapañcamyā viśleṣasyopaśleṣāpekṣatvenaupaśleṣikādhikaraṇasyākṣepagamyatvāt /
satyadhāmanīti śleṣabhittikābhedādhyavasānena mukhasya satyalokatāsiddhau sukhavartanasiddhiḥ //


     vidvaddainyatamastrimūrtirathavā vairīndravaṃśāṭavīdāvāgniḥ kimaho mahojjvalayaśaḥśītāṃśudugdhāmbudhiḥ /
     kiṃ vānaṅgabhujaṃgadaṣṭavanitājīvāturevaṃ nṛṇāṃ keṣāmeṣa narādhipo na janayatyalpetarāḥ kalpanāḥ // JPran_17 //

atra koṭīnāmāropāntaramūlakatvātparamparitasaṃśayaḥ sa cāhāryaḥ, mūlāropasya tathātvāt /
kavāviva kavinibaddhapramātrantare 'pyāhāryabuddheravirodhāt //


     nadanti madadantinaḥ parilasanti vājivrajāḥ paṭhanti birudāvalīmahitamandire bandinaḥ /
     idaṃ tadavadhi prabho yadavadhi pravṛddhā na te yugāntadahanopamā nayanakoṇaśoṇadyutiḥ // JPran_18 //

atra mukhyārthasya rājaviṣayāyāḥ kaviraterupakārakasya yadaiva tava kopodayastadaiva tava ripūṇāṃ saṃpado bhasmasādbhaviṣyantīti vastuna upakārikā nayanakoṇaśoṇadyuteryugāntadahanopamā //


     mayi tvadupamāvidhau vasumatīśa vācaṃyame na varṇayati māmayaṃ kaviriti krudhaṃ mā kṛthāḥ /
     carācaramidaṃ jagajjanayato vidhermānase padaṃ na vidadhetarāṃ tava samo dvitīyo naraḥ // JPran_19 //

atra tvatsamo 'nyo nāstīti pratyayādupamānaluptopamā vyaṅgyeti prāñcaḥ /
sarvathaiva sāmyasyāpratiṣṭhānānneyamupamā /
anyathā vyatirekasyāpi tattvāpatteḥ /
'ḍhuṃḍhollanto marisasi kaṃṭakakaliāiṃ keaivaṇāiṃ /
mālaikusumasaricchaṃ bhamara bhamaṃto ṇa pāvesi //
'; ityatra tu na prāpsyasītyuktvā kvacittvadagocare sthale bhaviṣyatīti pratīteḥ sādṛśyapratiṣṭhānālluptopamāstu /
tasmādasamālaṃkāra evāyamiti tu navyāḥ //


     bhujabhramitapaṭṭiśoddalitadṛptadantāvalaṃ bhavantamarimaṇḍalakrathana paśyataḥ saṃgare /
     karālakuliśāhatisphuṭavibhinnavindhyācalo na kasya hṛdayaṃ jhaṭityadhiruroha jambhāhitaḥ // JPran_20 //

atra smaraṇālaṃkāraḥ paraṃtu lakṣyaḥ //


     yamaḥ pratimahībhṛtāṃ hutavaho 'si tannīvṛtāṃ satāṃ khalu yudhiṣṭhiro dhanapatirdhanākāṅkṣiṇām /
     gṛhaṃ śaraṇamicchatāṃ kuliśakoṭibhirnirmitaṃ tvameka iha bhūtale bahuvidho vidhātrā kṛtaḥ // JPran_21 //

atra kavinā yamatvādinā rūpeṇa rājño rūpavataḥ karaṇādrūpakeṇa vipakṣabhūpālādīnāmetasminnāgate yamatvādinā bhrānterapi saṃbhavādbhrāntimatā tairevānekairgrahītṛbhiranekairdharmairullekhanādullekhaviśeṣeṇa ca saha saṃkīrṇo 'pi saṃbandhiṣaṣṭhyantabhedaprayuktavarṇyānekavidhatvaka ullekhaḥ //


     dvinetra iva vāsavo mitakaro vivasvāniva dvitīya iva candramāḥ śritavapurmanobhūriva /
     narākṛtirivāmbudhirgururiva kṣamāmāgato nuto nikhilabhūsurairjayati kāmarūpeśvaraḥ // JPran_22 //

atra rājagatānāṃ dvinetratvādīnāṃ vāsavāditādātmyavirodhināṃ virodhanivartanāya viṣayiṣu vāsavādiṣvāropeṇa sādhāraṇīkaraṇāttannimittakotprekṣā /
sā ceha mālārūpā /
na cātropamā śakyarūpaṇā /
dvinetratvādyukterniṣprayojanakatvāpatteḥ /
na copamāniṣpādakaṃ teṣāṃ sādhāraṇyaṃ tadabhāve 'pi paramaiśvaryādibhiḥ pratīyamānaistasyā niṣpatteḥ /
asundaratvenopamāniṣpādakatayā kaveranabhipretatvācca /
evaṃ dvitīyādīnāṃ candrādiṣvāropo 'pyupamāyāṃ satyāmanarthaka eva syāt //


     dīnavrāte dayārdrā nikhilaripukule nirdayā kiṃ ca mṛdvī kāvyālāpeṣu tarkaprativacanavidhau karkaśatvaṃ dadhānā /
     lubdhā dharmeṣvalubdhā vasuni paravipaddarśane kāṃdiśīkā rājannājanmaramya sphurati bahuvidhā tāvakī cittavṛttiḥ // JPran_23 //

atra viṣayānekatvaprayuktacittavṛtteranekavidhatvamityullekhaḥ /
tatra ca tadīyacittavṛttitvenaikatvādhyavasānaṃ tantram //


     devāḥ ke pūrvadevāḥ samiti mama naraḥ santi ke vā purastādeva jalpanti tāvatpratibhaṭapṛtanāvartinaḥ kṣatravīrāḥ /
     yāvannāyāti rājannayanaviṣayatāmantakatrāsimūrtermugdhāriprāṇadugdhāśanamasṛṇarucistvatkṛpāṇo bhujaṃgaḥ // JPran_24 //


atra śuddhaparamparitarūpakam //


     prācīsaṃdhyāsamudyanmahimadinamaṇermānamāṇikyakāntirjvālāmālā karālā kavalitajagataḥ krodhakālānalasya /
     āśākāntāpadāmbhoruhatalavigalanmañjulākṣārasābhā sā bhāti kṣoṇiśobhākaraṇa tava dṛśoḥ saṃgare śoṇimaśrīḥ // JPran_25 //

atrāpi tadeva paraṃtu mālātmakam //


     tvāṃ sundarīnivahaniṣṭhuradhairyagarvanirvāsanaikarasikaṃ samare nirīkṣya /
     kā vā ripukṣitibhṛtāṃ bata rājalakṣmīḥ svāmivratatvamapariskhalitaṃ babhāra // JPran_26 //

atra śatrūṇāṃ rājyalakṣmīstvāṃ prāpteti vivakṣito 'rthaḥ pātivratyaskhalitarūpeṇābhihita iti paryāyoktam /
tacca rājyalakṣmyā nāyikātvasiddhyarthaṃ samāsoktimapekṣata iti sā tatra guṇaḥ //


     nāsatyayogo vacaneṣu kīrtau tathārjunaḥ karmaṇi cāpi dharmaḥ /
     citte jagatprāṇabhavo yadāste vaśaṃvadāste kimu pānḍuputrāḥ // JPran_27 //

atra pāṇḍuputreṣu viṣayeṣu rājavaśaṃvadatādātmyotprekṣāyāṃ rājāśritatvarūpo viṣayidharmaḥ śleṣeṇa viṣayāṇāṃ tadāśritānāṃ cāsatyābhāvaśuklagunapuṇyaparameśvarāṇāmabhedasaṃpādanadvārā viṣayasādhāraṇīkṛtaḥ //


     manthācalabhramaṇaveghavaśaṃvadā ye dugdhāmbudherudapatannaṇavaḥ sudhāyāḥ /
     tairekatāmupagatairvividhauṣadhībhirdhātā sasarja tava deva dayādṛgantān // JPran_28 //

atra dṛganteṣu na kevalaṃ saṃjīvakatvādayo 'mṛtamātraguṇa eva kaverbubodhayiṣitā api tu nikhilajanavaśīkāratvādayo 'nye 'pīti sudhākaṇeṣvoṣadhīsaṃsargo 'tiśayārthamupāttaḥ //


     keśairvadhūnāmatha sarvakoṣaiḥ prāṇaiśca sākaṃ pratibhūpatīnām /
     tvayā raṇe niṣkaruṇena gāḍhaṃ cāpasya jīvā cakṛṣe javena // JPran_29 //

atra cāpakarṣaṇakāryāṇānāṃ keśākarṣaṇādīnāṃ paurvāparyaviparyayātmanātiśayenānuprāṇitā sahoktiḥ //


     mahendratulyaṃ kavayo bhavantaṃ vadantu kiṃ tāniha vārayāmaḥ /
     bhavānsahasraiḥ samupāsyamānaḥ kathaṃ samānastridaśādhipena // JPran_30 //

atra śleṣotthāpitatridaśatvasaṃkhyāmādāya vyatireka upāttobhayanimittakaḥ //


     sa tu varṣatu vāri vāridastvamudārāśaya ratnavarṣaṇaḥ /
     sa kuhūrajanīmalīmasastvamihāntarbahireva nirmalaḥ // JPran_31 //

atrāpi sa eva paraṃ tu śleṣo 'trānutthāpako niṣidhyamānaṃ sāmyaṃ ca na śābdamiti viśeṣaḥ //

     katipayairniraṇāyi janādhipastadaparairudaṭaṅki dhanādhipaḥ /
     ajani kevalameṣa girāṃ patirbhuvi madekamate kamateśvaraḥ // JPran_32 //

atra nāyaṃ rājā kiṃ tu girāṃ patirityākārāpahnutiḥ /
tatra niṣedhabhāgaḥ paramatattvoktyā pūrvārdhena gamyate /
āropāṃśastūttarārdhena //

     makarapratimairmahābhaṭaiḥ kavibhī ratnanibhaiḥ samanvitaḥ /
     kavitāmṛtakīrticandrayostvamihorvīramaṇāsi bhājanam // JPran_33 //

atra rājño jaladhyupamāyāḥ śabdenābhidhāne 'pyaṅgopamābhirākṣepādekadeśavivartinyupamā tenottarārdha upamitasamāsa eva /
viśeṣaṇasamāsavedyasya tādātmyasya prakṛte 'nupayogāt //


     puraḥ purastādaribhūpatīnāṃ bhavanti bhūvallabha bhasmaśeṣāḥ /
     anantaraṃ te bhrukuṭīviṭaṅkātpatanti roṣānalavisphuliṅgāḥ // JPran_34 //

atra prayojakātiśayakṛtaḥ prayojyaśaighryātiśayo gamyaḥ /
kāryakāraṇapaurvāparyaviparyayarūpā ceyamatiśayoktiḥ //


     bhuvanatritaye 'pi mānavaiḥ paripūrṇe vibudhaiśca dānavaiḥ /
     na bhaviṣyati nāsti nābhavannṛpa yaste bhajate tulāspadam // JPran_35 //

atropamānaluptopameti prāñcaḥ /
asamākhyamalaṃkārāntaramiti tu vayam //


     pīyūṣayūṣakalpāmalpāmapi te giraṃ nipītavatām /
     toṣāya kalpate no yoṣādharabimbamadhurimodrekaḥ // JPran_36 //

atra saṃbandhe 'pyasaṃbandha ityatiśayoktibhedaḥ /
upameyopamānaviśeṣaṇābhyāmalpatvodriktatvābhyāmalpayāpi saha bhūyānapi madhurimā sāmyaṃ kartuṃ yatrānīśastatra kiṃ vācyaṃ bhūyasyeti vailakṣaṇyātmā vyatirekaśca //


     bhāsayati vyomasthā jagadakhilaṃ kumudinīrvikāsayati /
     kīrtistava dharaṇigatā sagarasutāyāsamaphalatāṃ nayate // JPran_37 //

atra vyajamānacandrikārūpakasaṃkīrṇa ullekhadhvaniḥ //


     bhāgyena saha ripūṇāmuttiṣṭhasi viṣṭarātkṛdhāviṣṭaḥ /
     sahasaiva patasi teṣu kṣitiśāsana mṛtyunā sākam // JPran_38 //

'keśairvadhūnām'; ityatra karmaṇaḥ sahoktiḥ /
iha tu karturiti viśeṣaḥ //


     tvayi pākaśāsanasame śāsati sakalaṃ vasuṃdharāvalayam /
     vipine vairivadhūnāṃ varṣanti vilocanāni ca dināni // JPran_39 //

atra varṣavadācarantītyācārakvibantena śleṣācchleṣamūlikā tulyayogitā /
ripukāminīvarṇanaviṣayatvenopamānopameyayordvayorapi prakṛtatvāt //


     ahitāpakaraṇabheṣaja naranātha bhavānkarasthito yasya /
     tasya kuto 'hibhayaṃ syādakhilāmapi medinīṃ carataḥ // JPran_40 //

atra śleṣaniveditasya sarpabhayābhāvasyopapādakatayopāttasya rājani bheṣajatādātmyāropasyāpyupapādakatayā sthitaṃ rājasaṃbandhini dviṣadapakaraṇarūpe dharme śleṣaniveditasarpatāpakaraṇatādātmyamiti prathamacaraṇe śliṣṭaparamparitarūpakaṃ tṛtīye tu śleṣa eva /


     kuvalayalakṣmīṃ harate tava kīrtistatra kiṃ citram /
     yasmānnidānamasyā lokanamasyāṅghripaṅkajo hi bhavān // JPran_41 //

atrotpādakasamānaguṇatvādutpādyasyotpādakasaṃsargānurūpaḥ samālaṃkāraviśeṣaḥ /
śleṣaścāsminguṇaḥ //


     dṛṣṭaḥ sadasi cedugrāścandracandanacandrikāḥ /
     atha tvaṃ saṃgare saumyāḥ śeṣakālānalāsayaḥ // JPran_42 //

atra dṛṣṭaḥ sadasīti vākye tvamityasyāpakarṣaṇāt, atha tvaṃ saṃgara ityatra ca tvamityasyānuvartanādvākyayoḥ padavinimayātmālaṃkāraḥ pūrvārdhe /
uttarārdhe prakṛtānekadharmasaṃbandhāttulyayogitā /
upameyasyotkṛṣṭaguṇatvasiddhaya upamānasya tadviruddhaguṇakalpanātmakenālaṃkārāntareṇa śabalitā //


     apāre khalu saṃsāre vidhinaiko 'rjunaḥ kṛtaḥ /
     kīrtyā nirmalayā bhūpa tvayā sarve 'rjunāḥ kṛtāḥ // JPran_43 //

iha śleṣamūlo vyatirekaḥ //


     dadhīcibalikarṇeṣu himahemācalābdhiṣu /
     adātṛtvamadhairyaṃ ca dṛṣṭe bhavati bhāsate // JPran_44 //

atrāpi saiva tathāvidhā /
yathāsaṃkhyasaṃkarastu viśeṣaḥ //


     śāsati tvayi he rājannakhaṇḍāvanimaṇḍalam /
     na manāgapi niścinte maṇḍale śatrumittrayoḥ // JPran_45 //

ihāpi tulyayogitā mittraśabdaśleṣotthāpitā vyājastutiśca //


     bhānuragniryamo vāyaṃ baliḥ karṇo 'thavā śibiḥ /
     pratyarthino 'rthinaścetthaṃ tvayi yānti vikalpanām // JPran_46 //

iha tu saṃśaya ullekhāliṅgitaḥ //


     kamalāvāsakāsāraḥ kṣamādhṛtiphaṇīśvaraḥ /
     bhavānkuvalayasyendurānandayati mānavān // JPran_47 //

iha śliṣṭaparamparitaṃ rūpakaṃ mālārūpam //


     gagane candrikāyante himāyante himācale /
     pṛthivyāṃ sāgarāyante bhūpāla tava kīrtayaḥ // JPran_48 //

iha mālopamāliṅgita ullekhaḥ //


     mṛgatāṃ harayanmadhye vṛkṣatāṃ ca paṭīrayan /
     nakṣatratāṃ mahīpānāṃ tvamindavasi bhūpate // JPran_49 //

iha śuddhaparamparitā mālārūpopamā /
ācārakvibantācchatari rūpāṇi /
tiṅi caikam [indavasi] //


     madhye sudhāsamdurasya sitāmayagṛhodare /
     pūrṇenduviṣṭare deva sthātuṃ yogyāstavoktayaḥ // JPran_50 //

atra trayāṇāṃ sudhāsamudrādīnāṃ viśeṣaṇaviśeṣyabhāvena madhurimaṇi parāṃ kāṣṭhāmadhirūḍhe tvadīyoktipadasaṃbandho yukto na tu viśakalita ityatiśāyakāsadviśeṣaṇanibandhanaḥ prauḍhoktiḥ //


     amṛtalaharīcandrajyotsnāramāvadanāmbujānyadharitavato nirmaryādaprasādamahāmbudheḥ /
     ubhayavadayaṃ deva tvattaḥ kathaṃ paramolbaṇaḥ pralayadahanajvālājālākulo mahasāṃ gaṇaḥ // JPran_51 //

atra kāraṇaguṇaviruddhasvaguṇasya kāryasyotpatterviṣamālaṃkāraḥ /
amṛtalaharyādīnāṃ trayāṇāmadharīkaraṇātmanā vyatirekeṇa saṃjīvakatvaparamaśītalatvaviśuddhatvasaundaryāṇāmatiśayo gamyate /
evameṣu padyeṣu saṃbhavanto 'pyanye 'laṃkārāḥ sphuṭatvānna vivecitāḥ /
sahṛdayānāṃ prītyāvaśyakaṃ kiṃcidvyākhyātamanyattu tairevollāsanīyamityalaṃ pallavitena //


     tailaṅgānvayamaṅgalālayamahālakṣmīdayālalitaḥ śrīmatperamabhaṭṭasūnuraniśaṃ vidvallalāṭaṃtapaḥ /
     saṃtuṣṭaḥ kamatādhipasya kavitāmākarṇya tadvarṇanaṃ śrīmatpaṇḍitarājapaṇḍitajagannātho vyadhāsīdidam // JPran_52 //


     dordaṇḍadvayakuṇḍalīkṛtalasatkodaṇḍācaṇḍāśugadhvastoddaṇḍavipakṣamaṇḍalamiha tvāṃ vīkṣya madhyeraṇam /
     valgadgāṇḍivamuktakāṇḍavalayajvālāvalītāṇḍavabhraśyatkhāṇḍavaruṣṭapāṇḍavamaho ko na kṣitīśaḥ smaret // JPran_53 //

atra smaraṇālaṃkāraḥ /
bhāva iti tu na bhrāmitavyam /
sādṛśyamūlakatvātanmūlakatvābhyāṃ bhāvatvālaṃkāratvayoriha vyavasthiteḥ śabdavedyatvācca //


iti paṇḍitarājaśrījagannāthaviracitaṃ prāṇābharaṇaṃ tatkṛtayaiva ṭippaṇyā sametaṃ samāptam /