Jiva Gosvami:
Gopalacampu - Uttaracampu 29

Input by ...




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







athaikonatriṃśaṃ pūraṇam

bhāvi-kathā-pramāṇa-prathanam

[1] atha bhāvi-kathāntarāvatāraṇāya kramāt pramāṇaṃ nirūpyate | tad evaṃ tatra maṅgala-bhajane sthite vraja-jane punar atra duḥsthite pūrṇimā-vṛnde'pūrṇa-manastayā viviktam anu viviktavatyau |

[2] tathā hi-yadā keśi-mathanasya vrajān mathurāgamana-samanantaram anantaram eva taj-jana-duḥkham īkṣitum akṣamatayā tad-atidūra-kṣiti-sthitiāṃ gatayor madhumaṅgala-saṅgata-vṛndā-pūrṇimayoś ciram ekānta-vana-niśāntatāsīt | tadā ca nānā-saṃvadamānayor anayoḥ saṃprati saṃvadanam evaṃ babhūva |

[3] yathā-yadā sālva-yuddham udbuddhaṃ tad-duḥkhena ca goṣṭhaṃ ruddham | tadā tat-tad-vṛttaṃ vidnamānā vṛndā sa-ruditam uditavatī-bhagavati ! kim anantaram antaraṃ bhaviteti na praviśati me hṛdayam |

[4] atha pūrṇimā gadgada-pūrṇaṃ gadati sma-mama ca vigamita-sarvālokena śokena vapur api na sphurati, kiim uta puraḥ-sthitam āstāṃ tāvad apuraḥsthitam ?

[5] vṛndāha-yogamāyayā bhavatyāḥ sva-gopanārtham eva tapasvi-veṣeṇa bhavantyāḥ kathaṃ madhye madhye jñānaṃ parāhanyate ?

[6] pūrṇimāha-līlā-śakti-rūpavatyā bhavatyā yathā |

[7] vṛndāha-tac ca katham ?

[8] pūrṇimāha-yā kācid ekā rati-prema-praṇaya-rāgānurāga-mahābhāva-paryanta-vṛtti-mayī prīti-nāmnī hareḥ śaktir virājate, sā sarvatra pravalāyāsmad-ādīnāṃ paramāśraya-rūpaṃ śrī-kṛṣṇam api śaśvan mohayati | yathā-

tato vatsān adṛṣṭvaitya puline'pi ca vatsapān |
ubhāv api vane kṛṣṇo vicikāya samantataḥ || [BhP 10.13.16] iti |

[9] vṛndāha-tad etad api sārvatrikaṃ na dṛśyate, kāraṇaṃ tu na parāmṛśyate ||

[10] pūrṇimāha-sa-prema-bhaktānāṃ nikaṭībhāvata eva sā śaktiḥ śrī-kṛṣṇe'pi ruciṃ prakaṭayya prakaṭībhavati |

[11] vṛndāha-prastute kim āyātam ?

[12] pūrṇimāha-parama-premavatāṃ śrīmati vraje vasatāṃ saṅgād vayam api |kiṃ bahunā, śrī-kṛṣṇaḥ svayam api prema-gaṅgā-pravāham anu magnā unmagnāś ca bhavantaḥ saṃvidam asaṃvidaṃ ca pratipadyāmahe iti |

[13] vṛndāha-tarhi kāsmad āśāyā gatiḥ ?

[14] pūrṇimāha-bhavatyā iva svapne'pi paridevanām eva sevamānāyāḥ kṛta-kṣapaṇāyām anantara-kṣapāyāṃ ko'pi gopitātmā puruṣaḥ pustakam idaṃ mama hasta-vinyastaṃ cakāra |vicāraya tad idam iti vadan punar avadann eva kutrāpi cacāra ca | tatas tvam atra kāca-kāmalāmala-kāra-duṣpāra bāṣpānumocana-para-locanāyāṃ mayi locanāyamānā bhava |

[15] vṛndā tu tad-vandamānā provāca-

parṇeṣu svarṇa-varṇeṣv amara-pati-maṇi-prakhyatāvarṇya-varṇair
nirvarṇyair gaḍhatamyām api citam abhito ratna-saṅkīrṇa-gātram |
āmukta-svaccha-muktā guṇam idam anu yat pustakaṃ kṛṣṇa-śobhāṃ
tad-vastrādi-prayuktāṃ svayam iha sa iva prādurastīti vidmaḥ ||GC_2,3.1|| (srag)

[16] pūrṇimā sānandam āha-tarhi paramam arhitam eva tad idam asman-manaḥ saṃvidaṃ viditāṃ kariṣyatīti tvaritam eva vācaya |
[17] vṛndā sa-pramada-vṛndaṃ tad-vācanāspadam ācacāra |prathamaṃ tāvad bahir vihitān nāma-varṇān nirvarṇayantī varṇayāmāsa-atra kalita-tvad-bhāga-dheyaṃ śrīmad-bhāgavata-bhāga-sambhāga-jāgarūkaṃ pādmottara-khaṇḍasya khaṇḍaṃ nidhyeyam |madhye madhye tat-tat-poṣaṇāya saṃcitaṃ kiñcid anyad anyad api iti |

[18] atha prathamaṃ paṭhyatām iti pūrṇimā-kathanānantaraṃ vṛndā papāṭha--[19] atha śrī-bhāgavata-padyāni-

tasmin nipatite pāpe saubhe ca gadayā hate |
nedur dundubhayo rājan vyomni deva-gaṇeritāḥ |
sakhīnām apacitiṃ kurvan dantavakro ruṣābhyagāt || (10.77.37)

śrī-śuka uvāca-
śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ |
para-loka-gatānāṃ ca kurvan pārokṣya-sauhṛdam ||
ekaḥ padātiḥ saṅkruddho gadā-pāṇiḥ prakampayan |
padbhyām imāṃ mahā-rāja mahā-sattvo vyadṛśyata ||
taṃ tathāyāntam ālokya gadām ādāya satvaraḥ |
avaplutya rathāt kṛṣṇaḥ sindhuṃ veleva pratyadhāt || (10.38.1-3) ity ādi |

[19] tad-ante ca-

kṛṣṇo'pi tam ahan gurvyā kaumodakyā stanāntare |
gadā-nirbhinna-hṛdaya udvaman rudhiraṃ mukhāt ||
prasārya keśa-bāhv-aṅghrīn dharaṇyāṃ nyapatad vyasuḥ|
tataḥ sūkṣmataraṃ jyotiḥ kṛṣṇam āviśad adbhutam |
paśyatāṃ sarva-bhūtānāṃ yathā caidya-vadhe nṛpa ||
vidūrathas tu tad-bhrātā bhrātṛ-śoka-pariplutaḥ |
āgacchad asi-carmābhyām ucchvasaṃs taj-jighāṃsayā ||
tasya cāpatataḥ kṛṣṇaś cakreṇa kṣura-neminā |
śiro jahāra rājendra sa-kirīṭaṃ sa-kuṇḍalam ||
evaṃ saubhaṃ ca śālvaṃ ca dantavakraṃ sahānujam |
hatvā durviṣahān anyair īḍitaḥ sura-mānavaiḥ ||
vṛtaś ca vṛṣṇi-pravarair viveśālaṅkṛtāṃ purīm || (10.78.8-13,15)

[20] pūrṇimā prāha sma-atredam adhigatam | yadā sālva-vadhaḥ sambaddhas tadā gadām ādāya dantavakraḥ sannaddhas tatra caṅkramyate sma | śrī-kṛṣṇa-gadayāpy utkramyate sma iti |

[21] atha tad-ante tad-antevāsinī vṛndā sandideha-bhagavati ! tad idaṃ mama matim atītam | kadā nāmāvadhāritavān vidūra-dhāmā dantavakra-nāmā tat-kṣaṇārabdha-sālva-vadhābhidhānam ? avadhārayatu vā kathaṃ tadaiva daivatam iva dūra-nija-deśāt tad-deśaṃ praviveśa | tatrāpi gadā-pāṇiḥ san padātir eva kevala eva ceti katham iva ?

[22] pūrṇimā prāha sma-utkṛṣṭaṃ pṛṣṭam | kintu tad-anantara-vācanayāpi rocaya nija-vācam |

[23] vṛndā tad api vācayati sma-atha pādmottara-khaṇḍa-gadyāni-atha śiśupālaṃ nihataṃ śrutvā dantavaktraḥ kṛṣṇena yoddhuṃ mathurām ājagāma | kṛṣṇas tu tac chrutvā ratham āruhya tena yoddhuṃ mathurām āyayau | dantavaktra-vāsudevayor ahorātraṃ mathurā-pura-dvāri yamunā-tīre saṅgrāmaḥ samavartata kṛṣṇas tu gadayā taṃ jaghāna | sa tu cūrṇita-sarvāṅgo vajra-nirbhinna-mahīdhara
iva gatāsur avani-tale papāta | iti |

[24] tad evaṃ vācayitvā vṛndā papraccha-tad idaṃ purāṇa-dvayaṃ pratyuta parasparaṃ viruddham iva buddham iti |

[25] etad-uttaraṃ pūrṇimāyāḥ punas tat-tad-vacana-labdha-vijñāna-pūrṇitāyā uttaram-na hi na hi ! kintu śrīmad-bhāgavatasya tāvad asaṃbaddha-bhāṣitā na sambhavati | tathā purāṇāntareṇa sambhavati caika-vākyatve vākya-bhedo na nyāyya iti vākyaika-vākyatānyathānupapattyā tad idaṃ gamyate |

yatra prathamaṃ sālvasyeva śiśupālena saha rājasūyam anāgatasya tasya pṛthvī-prakampana-gati-sampattayā prasiddhatayā mahā-sattvatayā sindhutayā vajra-nirbhinna-mahīdharatayā ca paṭhitayā sahasā prabalatamatāṃ prāptaḥ so'yam ity avagatasya smara-harārādhanaṃ tarkyate | yatra eva varābhāsena nirvāsyataḥ pāda-ghāta-pratīka-saṅghātayor anusandhānam aduḥsandhānam avadhīyate |

tatra ca sati manoratha-gati-prathakasya muramathana-rathasya ca vaibhavaṃ susambhavam avagamyate | tathā hari-lipsita-saṃprahāra-līlāṃ valayitur manojavatāṃ kalayitus tat-tad-vṛtta-saṃcāraṇāviśāradasya śrī-nāradasya ca sāhāyakam udīkṣyate |

[26] tad evam eva śrī-bhāgavate-

sakhīnām apacitiṃ kurvan dantavakro ruṣābhagāt |
śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ ||

ity atra śālvo'pi gaṇitaḥ |

pādme ca-kṛṣṇas tu tac chrutvā iti gaditam | kintu-mahā-sattvo vyadṛśyata [BhP 10.78.2] iti yac chrī-bhāgavata-vacanaṃ tat tu dṛṣṭo'py asau śrī-nārada-vacanena vijñāta-tattva iti gamyate |

tathā ca sati nihata-śiśupālaṃ śrī-gopālam indraprasthād akṛta-prasthānaṃ niśamya mathurām āgamya pathi nirdvandvaṃ taṃ prati dvandva-yuddhena paripanthitācaraṇāya sthitaḥ | prāg eva taṃ dvārakāṃ prasthitam ākalayya saṃśayya kṛta-vicāra-cakraḥ sa khalu dantavakras tac cakrapāṇiḥ svayaṃ līlā-sukha-sāradena śrī-nāradena sālva-vadhādikam avadhārayāmāse | dvārakā-nāthaś ca tathā tat-kathanayā
tad-āgamana-sākṣātkāra-prathanayā ca manovad atīta-pathena tena rathena tatrāpayāmāse | nūnam iti mata-dvayam anūnam eka-mataṃ syāt | tad idam api vyaktam adya śva eva viśeṣād vyaktaṃ bhaviṣyati | punar uttaram uttara-viṣayī-kriyatām |

[27] atha vṛndā paṭhati sma | paṭhantiī ca naṭantīvāsīt | tatra pūrvavat tad-gadyaṃ, yathā- kṛṣṇo'pi taṃ hatvā yamunām uttīrya nanda-vrajaṃ gatvā prāktanau pitarāv abhivādya āśvāsya tābhyāṃ sāśrukaṇṭham āliṅgitaḥ sakala-gopa-vṛddhān praṇamyāśvāsya ratnābharaṇādibhis tatrasthān santarpayāmāsa | iti |

[28] tad etat paṭhitvā ca vṛndā punar ucchalad-bāṣpaṃ papraccha-tad idam api kiṃ śrīmad-bhāgavata-saṃmatam ?

[29] pūrṇimā pūrṇa-manāḥ prāha sma-dṛśyatām uttara-vibhāgaḥ |

[30] vṛndā punaḥ śrī-bhāgavata iti paṭhitvā papāṭha-

tās tathā tapyatīr vīkṣya sva-prasthāne yadūttamaḥ |
sāntvayām āsa sa-premair āyāsya iti dautyakaiḥ || [BhP 10.38.35] iti |

[31] pūrṇimovāca-mathurā-prasthāna-sthānam idaṃ vacanam |

[32] vṛndā punaḥ papāṭha-

yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān |
jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham || [BhP 10.45.23]

[33] pūrṇimā jagāda-kaṃsa-vadhād dina-katipayānantaraṃ śrī-vrajeśādi-vraja-vrāje tad idaṃśrī-kṛṣṇa-vākyam |

[34] vṛndā punaḥ papāṭha-

hatvā kaṃsaṃ raṅga-madhye pratīpaṃ sarva-sātvatām |
yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat || [10.46.35] iti |

āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ |
priyaṃ vidhāsyate pitror bhagavān sātvatāṃ patiḥ || [10.46.34] iti ca |

[35] pūrṇimovāca-tad idam uddhava-sandeśatayā buddham | atra ca draṣṭum iti darśanam eva puruṣārtha ity arthaḥ | pitroḥ priyaṃ vidhāsyate iti tad-eka-puruṣārthatve'pi tayor abhīṣṭaṃ nitya-nija-lālanā-rūpam ity arthaḥ | [36] pūrṇimāha-punar vācyatām |

[37] vṛndā vācayati sma-

mayy āveśya manaḥ kṛtsnaṃ vimuktāśeṣa-vṛtti yat |
anusmarantyo māṃ nityam acirān mām upaiṣyatha || [BhP 10.47.36]

[38] pūrṇimāha-so'py eṣa śrīmad-uddhava-sandeśa eva | atrāsmac-chabda-padānāṃ mayi ity-ādinā trir-āvṛttis tatra ca prathamataḥ kṛṣṇe iti viśiṣya śiṣyamāṇayor api mā māṃ ity anayor vibhakti-vipariṇāmenānuvṛttim abhipretya kṛṣṇākāreṇaiva sva-prāptiḥ prakaraṇa-nigamanāyām abhipretā | kintv anyad vācyatām |

[39] vṛndā prāha-asti cātra kiṃcana harivaṃśa-vacanam-

ahaṃ sa eva go-madhye gopaiḥ saha vanecaraḥ |
prītimān vicariṣyāmi kāmacārī yathā gajaḥ || iti |

[40] pūrṇimā cāha-tad idaṃ kaṃsa-vadhād uttaram ugrasenaṃ prati śrī-kaṃsa-jit pratyuttaraṃ mad-vyākhyāna-sākṣitayā lakṣitam |

[41] atha vṛndā tadaitad-ukti-viṣayī-kṛtya nṛtyantīva tad idam uktavatī-satyaṃ satya-saṅkalpasya tasya vacanaṃ nāsatyatām ṛcchet | yadi ca śrī-bhāgavatād eva punar vrajāgamana-vacanaṃ sākṣāt karṇa-sukha-racanam ālocayāmi, tadā tat-param eva rocanaṃ syāt |

[42] pūrṇimāpy utsukatā-pūrṇam uvāca-ullekhaya tad-uttara-lekham | kadācit tad api sampradāya kalpeta |

[43] vṛndā sānandam ūce-asti kiṃcit | yathā śrī-bhāgavata eva-

yarhy ambujākṣāpasasāra bho bhavān
kurūn madhūn vātha suhṛd-didṛkṣayā |
tatrābda-koṭi-pratimaḥ kṣaṇo bhaved
raviṃ vinākṣṇor iva nas tavācyuta || [BhP 1.11.9]

[44] pūrṇimovāca-tad idaṃ bhāvi-bhārata-yuddhānantaraṃ śrī-dvārakā-pater dvārakā-praveśo dvārakā-prajā-vacanam |

[45] atra vṛndā nivedayāmāsa-padyam idaṃ viśadyatām |

[46] pūrṇimātha varṇayāmāsa yathā-kurūn iti kuru-deśasya, tathā madhūn iti mathurā-deśasya samuddeśaḥ | suhṛdo'py atra dvārakā-prasthānāt parastād vrajasthā eveti vyavasthāpayan | yathā-

balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ |
suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam || [BhP 10.65.1]

[47] vṛndovāca-tad idaṃ kālāntara-bhāvīti ca sambhāvitaṃ syāt | na tu paraṃ dantavakra-saṃyad-anantara-bhāvi iti |

[48] pūrṇimā vimṛśya punar dṛśyatām ity upadideśa |

[49] vṛndā punar uvāca-āṃ āṃ punaḥ śrī-bhāgavatīyaṃ padyam ekaṃ pratipadyate |

api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā |
gatāṃś cirāyitāñ chatru-pakṣa-kṣapaṇa-cetasaḥ || [BhP 10.82.41]

[50] tad etad vācayitvā vṛndā punar uvāca-kim anena samunneyam ?

[51] pūrṇimā prāha sma-tad idaṃ kurukṣetra-yātrāyāṃ śrī-rāma-bhrātā nija-sneha-pātrāṇāṃ vraja-tanu-gātrāṇāṃ duḥkha-trāṇāya bhaṅgyā śatru-pakṣa-kṣapaṇam evāvadhitayā pratijñātam | śatru-pakṣa-kṣapaṇaṃ ca svadūratha-dantavakra-saṃyad-antam eva | tad-anantaraṃ hi svayaṃ śastra-hastatā saṃnyastā syāt | tasmād idam api sarva-sukha-sadma-padma-purāṇa-mataṃ
śrīmad-bhāgavata-bhāg avagatam |

[52] tataḥ kaścid dantavakra-vadhaṃ kutracin manyatāṃ nāma | tad-anantaraṃ tu śrī-kṛṣṇasya vrajāgamanam avaśyam eva mantavyam | itīdaṃ procya bhagavatī punaḥ provāca-kiṃcid anyad asti ?

[53] vṛndovāca-tathaivādhvanya-veṣeṇa ity ādinā pūrvaṃ darśitaṃ śrī-rāmasya vrajād āgatasya śrī-kṛṣṇena saṃvāda-rūpaṃ harivaṃśa-vacanam eva papāṭha |
[54] atha tad-abhiprāyaṃ pūrṇimā prāha-atra yad-vrajād āgataṃ rāmam agrajaṃ rahasi rāmānujaḥ pratyeka-vraja-jīva-kuśalaṃ pṛṣṭavān | yac ca sarveṣāṃ kuśalaṃ kṛṣṇa yeṣāṃ kuśalam icchasi iti | tasmād uttaraṃ labdhavāṃs tasmād bhāvi-nija-saṅgama-maṅgalam api tatra dvayor api bhāvitaṃ babhūva | tatrodāsīnatāyāṃ tatrāpy udāsīnatā syād iti |

[55] atha tena nidigdha-dhīr api vṛndā sandigdham ācacāra-padma-purāṇam iva katham acchadma na tad vraja-pratyāgamanaṃ vacana-sadma cakāra sa ca purāṇa-sāraḥ |

[56] pūrṇimā babhāṣe-śrīmad-bhāgavataṃ khalv idaṃ śrī-kṛṣṇa-bhāg-avataṃsa iti śaṃsanti | tac ca nija-rahasyam idaṃ na vyaktaṃ vaktuṃ vyavasyati | tac ca garva-sthemnā svatantraṃ-manyatayā nānānya-sampat-kāmanādhīnānāṃ tad-udāsīnānāṃ maty-avaguṇṭhanārthaṃ premṇā gokula-lokaṃ-manyatayā tam upāsīnānāṃ
viśiṣṭa-tan-nijābhīṣṭa-spaṣṭa-śravaṇa-vihīnānāṃ bāḍham utkaṇṭhanārthaṃ ca iti |

[57] vṛndovāca-pūrveṣāṃ maty-avaguṇṭhanā samucitā | pareṣām utkaṇṭhanā tu kim arthaṃ samuditā ?

[58] pūrṇimā vadati sma-

utkaṇṭhayā saha premā dhatte mithunatāṃ yadā |
aṅgajaṃ hari-saṅgākhyaṃ tadā bhajati nānyadā ||GC_2,3.2||

[59] vṛndā viramānandān nirīhatayā smitvā prāha-janmārabhya kiyad varṣānantaraṃ kaṃsāntakasya yad-upattanād vrajāgamana-śantamam idaṃ janitā |

[60] pūrṇimā sa-praṇidhānam āha-bhārata-rītyā bhārata-yuddhānantaraṃ yudhiṣṭhirasya prājyaṃ rājyaṃ tasya ṣaṣṭhi-varṣata eva janitā | śrī-viṣṭaraśravāś cārjuna-savayaskatā-viśiṣṭatayā yudhiṣṭhirasya varṣa-traya-kaniṣṭhas tadānīṃ sapta-pañcāśad-varṣatām āpsyatīti lakṣyate | tatra tu tad-yuddhataḥ pūrvād vanājñāta-vāsa-maya-varṣa-trayodaśakāt
pūrvaṃ sālva-dantavakra-dhūrvaṇam iti tasya vrajāgamana-samaya-vicāraṇāyāṃ varṣāṇāṃ catuś-catvariṃśad evāvaśiṣyate | tad-uttara-kālataḥ prakāśāntareṇa puryāṃ sthitasya pṛthivī-pālane tu bhāratāc chrī-bhāgavataṃ mataṃ vilakṣaṇam iti tad-eka-vākyatāyām aśakyatayākalpa-bheda-kalpanam eva kalpate | na tu tad atra prayojakam | tatas tad astu, prastutaṃ tu prastūyatām |

[61] vṛndovāca-kṛṣṇo'pi taṃ hatvā iti gadyānantaraṃ pādma-padya-dvayam iti likhitvā likhitam-

kālindyāḥ puline ramye puṇya-vṛkṣa-samāvṛte |
gopa-nārībhir aniśaṃ krīḍayāmāsa keśavaḥ ||
ramya-keli-sukhenaiva gopa-veṣa-dharo hariḥ |
baddha-prema-rasenātra māsa-dvayam uvāsa ha || [PadmaP 6.252.19-27] iti |

[62] athāsya vṛndā tātparyaṃ paryanuyuktavatī |

[63] pūrṇimā covāca-gopa-nārībhiḥ ity atra nṛ-narayor vṛddhiś ceti jātāv eva strī-pratyaya-vidhānād gopa-jātibhir nārībhir iti gamyam | tṛtīya-skandhe devahūtim uddiśya kardamaṃ prati śrī-śukla-vacane

dṛśyate ca tad-anuvādi-mṛtyuñjaya-saṃhitā-vacanam-

smared vṛndāvane ramye mohayantam anāratam |
govindaṃ puṇḍarīkākṣaṃ gopa-kanyāḥ sahasraśaḥ |
muktāhāra-lasat-pīna-tuṅga-stana-bharānanāḥ || iti |

gautamīye ca-

gopa-kanyā-sahasrais tu padma-patrāyatekṣaṇaiḥ |
arcitaṃ bhāva-kusumais trailokyaika-guruṃ param || iti |

brahma-rātra upāvṛtte ity ādy-uktād vilakṣaṇena aniśaṃ ity anena ca tat-patiṃmanyādiṣu vāstavābhīrīṇāṃ vivāhādi-vañcanārthaṃ nāsūyan khalu kṛṣṇāya ity ādy-ukta-diśā yā mayā yoga-māyayā sṛṣṭās tāsu punar vyaktī-kriyamāṇāsu pūrvāsāṃ para-dāratva-bhramāpakramānantaraṃ saṅkoca-mocanaṃ gamyate | tac cāvaśyaṃ tatrāvagantavyam | tatra hi sarve guṇā lajjānuguṇā eva kīrtyante
| tathā hi hari-vaṃśe śrī-nāradena tasya praśaṃseyaṃ yādava-saṃsadāṃ karṇāvataṃsavad ācarati sma |

yatra hrīḥ śrīḥ sthitā tatra yatra śrīs tatra sannatiḥ |
sannatir hrīs tathā śrīś ca nityaṃ kṛṣṇe mahātmani || [HV 2.101.73]

[64] tad evam eva ramya-keli-sukhenaiva ity anena, bahu-prema-rasena ity anena cātra vraje tat-keli-sukhasya sarva-manorathatvaṃ nānā-prema-rasadatvaṃ ca darśitaṃ syāt | tad evam eva ca pūrvaṃ yad asūyā-rāhityaṃ teṣu māyayā sampāditam, tac ca mahā-viraheṇa vyakta-rahasyāsv apy etāsu nirvyūḍhaṃ syāt | kiṃ ca yā śrī-bhagavataḥ pratikalpam avaśyambhāvi-tādṛśatā-svabhāvāvatāra-līlāt
preyasī-prema-prabhāva-vyañjanāya tat-priya-jana-rañjanāya ca khelantī janaka-kanyāyām iva gopa-kanyā-śreṇyāṃ tasya nitya-kāntāsmīti jñānaṃ yadyapy āvṛtavatī, tathāpi premāṇām avarītuṃ na śaktavatī |

[65] yaḥ khalu premā tādṛśa-tal-līlā-paravaśatayā tasyā iva tasyāḥ para-hasta-patanāvasthāyām api tat-pātivratyaṃ pratipālayitā, sa evāyatyām api tāṃ duḥkha-rūpāṃ śamayitvā melayitā syād eveti māsmānyathā manyathāḥ | tathā hi, ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham iti tat-tad-vacanaṃ prasiddham | tat khalu para-dāratāpa-krama-racanā-pūrvaka-tan-milanārtham eva tāsāṃ
sacate | bhaktānāṃ yādṛṅ-manoratha-prakāratā, tādṛg eva mad-ākāratāviṣkāra iti hi tatra vivakṣitam | tat-prakāratā ca tac-chreṇīnām ittham eva-aho kadācid evaṃ bhāgyam asmākaṃ bhavitā | yad anya-patnītva-pratītir ayatnībhūya duḥsvapnatayā mithyā syāt tat-patnītvam eva jāgaratayā tvarayā satyaṃ syād iti |

[66] āstām iha para-puruṣe rāgi-strīṇāṃ tathā rītiḥ | anyatra ca tat-sadṛśāṃ gṛhiṇī-bhāvaḥ sadāpīṣṭaḥ | tathā ca tābhir evābhipretam | gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇur dāmodarādhara-sudhām api gopikānām bhuṅkte svayam iti |

api bata madhu-puryām ārya-putro'dhunāste
smarati sa pitṛ-gehān saumya bandhūṃś ca gopān |
kvacid api sa kathāṃ naḥ kiṅkarīṇāṃ gṛṇīte
bhujam aguru-sugandhaṃ mūrdhny adhāsyat kadā nu || [BhP 10.47.21]

atra yaḥ khalv asmākam ārya-putra-śabda-vācyasya pratyutas tasya svīyāḥ smaḥ ity abhimānas tatra guptam asti | tadaiva tāḥ kiṅkarya iti matyāpi kadā svayaṃ vyaktam aṅgīkāriṇā tenāsmān aṅgīkariṣyata iti | ity atra ārya-putraḥ ity anena tatra patitvaṃ vyajya naḥ kiṅkarīṇām ity ādinā tathā tadīya-svīkāraḥ prakaṭam eva syād iti vyañjitam |

[67] tad etad ātmanaḥ śrīmad-vrajāgamanam | vrajāgamanam anu ca tāsu svīyatāprakṭī-karaṇam eva śubhaṅkaraṇam iti śrīmad-vrajendra-nandanena svayam eva vyañjitam |

dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān kathañcana |
pratyāgamana-sandeśair ballavyo me mad-ātmikāḥ ||

iti tad-vacanaṃ hi tāsu svīyatām | svīyatāyām api tad-eka-svarūpatāṃ, tathāpi vidūra-sthitatayā visūrita-pūritatāṃ tat-pratyāgamanam api pratyāyayati | tathā ca sati yathā tāsu virahasya duḥsahatā tathā parakīyatākhyāteś ceti khyāpayati | athavā, tām imāṃ tato'py adhikām adhigamayati | tatas tām avaśyam eva naśyantīṃ kariṣyāmīti paryavasāyayati |

[68] vṛndā prāha-yuṣmad-bhāvitam evāyuṣmad bhavitā |

[69] pūrṇimāpy āha-

śrī-kṛṣṇāsvāditādharāsu vijita-śrīṣu vraja-strīṣu sā
māyā-mātra-mayī bhaved vivahanādy-utthā parocchiṣṭatā |
manyantām ubhayatra bhakti-rahitāḥ satyeti tāṃ durdaśāṃ
hā dhik tāṃ kim u tat-parāḥ sthiratayā vāñchanti śṛṇvanti ca ||GC_2,3.3||

[70] vṛndā papraccha-māsa-dvayam iha vāsaś cet kathaṃ evaṃ saubhaṃ ca sālvaṃ ca [BhP 10.78.13] ity-ādi-vīkṣayā tasya pratīkṣayā raṇa-raṅga-saṅgatair yadu-saṅghaiḥ sahaiva dvārakāntaḥ-praveśaḥ sadeśa-rūpaḥ syāt ?

[71] pūrṇimā sahāsam ivāha sma-na jānāmi | tā imās tasya yogamāyāḥ prakriyāḥ | yathā brahma-mohanānantaraṃ tad idaṃ darśitam-

ekasminn api yāte'bde prāṇeśaṃ cāntarātmanaḥ |
kṛṣṇa-māyā-hatā rājan kṣaṇārdhaṃ menire'rbhakāḥ || [10.14.43] iti |

[72] vṛndāha-tarhi vrajam āgatya hariṇā cirāya yad yat kṛtam | tat kiṃ dvārakā-vāsibhir na jñātam ?

[73] pūrṇimāha-pūrvam ajñātam api dāruka-mukhād avadhārya jñātam anubhūtaṃ ca yena tat-prajābhiḥ yarhy ambujākṣāpasasāra iti proktam |

[74] atha vṛndā sānandāpi samutkaṇṭhayā tataḥ kaṇṭakam uddhartum icchati sma | yathāha yarhy ambujākṣāpasasāra ity-ādi-rītyā māsa-dvayam uvāsa ha iti nītyā ca punar vrajād vrajanaṃ vrajarāja-sūnor upalabhyate |

[75] pūrṇimovāca-vāci śeṣaya | yad pādma-vācāṃ śeṣaḥ syāt |

[76] vṛndā ca vācayati sma- atha tatrasthā nandādayaḥ sarve janāḥ putra-dāra-sahitāḥ paśu-pakṣi-mṛgādayaś ca vāsudeva-prasādena divya-rūpa-dharā vimānam ārūḍhā parama-vaikuṇṭha-lokam avāpur iti | kṛṣṇas tu nanda-gopa-vrajaukasāṃ sarveṣāṃ paramaṃ nirāmayaṃ sva-padaṃ dattvā divi deva-gaṇaiḥ saṃstūyamāno dvāravatīṃ viveśa || [PadmaP 6.252.28-29] iti |

[77] punar nibhālya vṛndā tad etad āha-tad etat padam eva mahā-golokākhyaṃ tac ca sarvordhvam eva vartata iti brahma-saṃhitā-vacanaṃ cātra dṛśyate | yathā-

goloka-nāmni nija-dhāmni tale ca tasya
devi maheśa-hari-dhāmasu teṣu teṣu |
te te prabhāva-nicayā vihitāś ca yena
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||

tathā mokṣa-dharmasya nārāyaṇīyopākhyāna-vacanaṃ ca-

evaṃ bahu-vidhai rūpaiś
carāmīha vasundharām |
brahma-lokaṃ ca kaunteya
golokaṃ ca sanātanam || [Mbh 12.330.68] iti |

[78] atha punaś ca nirūpya vṛndā savismayam āha-aho ! harivaṃśe govindābhiṣekaṃ racayitum āgatasya śacīpater vacanam idam iti likhitam | tasya sarvagatatām api śaṃsad dṛśyate, yathā-

tasyopari gavāṃ lokaḥ sādhyās taṃ pālayanti hi |
sa hi sarva-gataḥ kṛṣṇa mahākāśa-gato mahān ||
upary upari tatrāpi gatis tava tapomayī |
yāṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham || [HV 2.19.31-2| iti |

kintu tad idaṃ viśadyatām |

[79] pūrṇimā prāha-sādhyāḥ iti sarveṣām asmākaṃ prasādanīyā ity arthaḥ | sarva-gataḥ iti śrī-kṛṣṇa-vigrahavad acintya-śaktitayā vibhur ity arthaḥ | tathāpi sarvordhvatā tādṛg-upāsakānāṃ tathaiva sphuraṇād iti gamyate | mahākāśo brahma ākāśas tal-liṅgāt [Vs 1.1.22] iti nyāyāt | tad-gataḥ iti tad-anubhavopary apy anubhavanīya ity arthaḥ | tapomayī iti pāramaiśvaryamayīty arthaḥ | yāṃ
na vidmaḥ iti brahmāpi durjñeyatayā na samyak prakāśayatīti bhāvaḥ |

[80] atha vṛndā punar vācitavatī śrī-bhāgavate-

nandas tv atīndriyaṃ dṛṣṭvā loka-pāla-mahodayam |
kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito'bravīt ||
te cautsukya-dhiyo rājan matvā gopās tam īśvaram |
api naḥ svagatiṃ sūkṣmām upādhāsyad adhīśvaram ||
iti svānāṃ sa bhagavān vijñāyākhila-dṛk svayam |
saṅkalpa-siddhaye teṣāṃ kṛpayaitad acintayat ||
jano vai loka etasminn avidyā-kāma-karmabhiḥ |
uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman ||
iti sañcintya bhagavān mahā-kāruṇiko hariḥ |
darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param ||
satyaṃ jñānam anantaṃ yad brahma-jyotiḥ sanātanam |
yad dhi paśyanti munayo guṇāpāye samāhitāḥ ||
te tu brahma-hradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ |
dadṛśur brahmaṇo lokaṃ yatrākrūro'dhyagāt purā ||
nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ |
kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || [10.28.10-17]

[81] atha vṛndā vadati sma-kim atra sukha-satram āyātam ?

[82] pūrṇimovāca-tad evaṃ yan-nija-padaṃ teṣām evāspadatayā teṣām eva dṛṣṭi-padam akārṣīt tad eva paścād vyatārīd iti tatra parāmṛśyate | tatra te tu brahma-hradaṃ nītāḥ ity atra yatrākrūraḥ stutavāṃs taṃ brahma-hradaṃ kṛṣṇena tat-tīrtha-mahimānaṃ lakṣyaṃ vidhātuṃ nītā magnāś ca punaḥ kṛṣṇenaivoddhṛtya vṛndāvanam ānītās tasminn
eva narākṛti-para-brahmaṇas tasya lokaṃ dadṛśur na tv akrūravaj jala-madhya iti na cānyatheti ca gamyate | purā ity etat-prasaṅgād bhāvi-kāla ity arthaḥ | purā purāṇe nikaṭe prabandhātīta-bhāviṣu iti hi koṣa-kārāḥ | lokaḥ sa ca sūkṣmam iti tamasaḥ param iti | satyaṃ jñānam ity ādi-svarūpa iti ca prakṛti-guṇāspṛṣṭatayā cic-chakti-vilāsa eveti labhyate |

[83] tathā api naḥ sva-gatim iti, na veda svāṃ gatim iti, gopānāṃ tamasaḥ param iti, kṛṣṇaṃ ca tatra iti ca | na parama-vyomādi-rūpaḥ | kintu brahma-saṃhitādi-kṛta-ślokaḥ sphuṭam aprākṛta-goloka-svarūpa evāyaṃ śrīmad-vrajeśa-śloka iti paryavasīyate | tatra chandobhiḥ stūyamānam iti taj-janmādi-līlā-varṇanīnāṃ śruti-vara-varṇinīnāṃ sākṣitā tu tatrāpi puraḥ sphurati
kṛṣṇe teṣāṃ nija-sutatādi-mātratā-jñānāya pārṣadāntara-darśanānuktis teṣāṃ gopānām eva tatratya-tat-parikaratā-vyañjanāyeti jñeyam | yata eva tad-eka-rucīnāṃ śrī-nandādīnāṃ paramānanda-nirvṛtir vismitiś ca ghaṭate |

[84] sva-lokatāyām apy avatārāvasare teṣāṃ tasyādarśane kāraṇaṃ jano vai iti | sālokya-sārṣṭi ity ādi-padye janā itivaj-jana-śabdo'yaṃ tadīya-svajana-paraḥ |

tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham |
gopāye svātma-yogena so'yaṃ me vrata āhitaḥ || [BhP 10.25.18]

[85] śrī-kṛṣṇasyaiva tatra ca manasaiva sva-niṣṭhā-pratiṣṭhā-racanād vacanād atra sa tu vraja-janaḥ parama-svajana eva spaṣṭaḥ | sādhāraṇa-jana-vācitve tat-kṛpā sarvasyāpi janasya vyāpiny abhaviṣyat | svāṃ gatim ity api na samagaṃsyata | tataś ca parama-svajano'yaṃ mama vraja-vāsi-janaḥ prāpañcike loke yāḥ svāvidyādibhir deva-tiryag-ādi-rūpā tgatayas tāsu bhramaṃs
tan-nirviśeṣatayātmānaṃ manvānaḥ svāṃ gatiṃ goloka-lakṣaṇāṃ na jānātīty arthaḥ | atra kāraṇaṃ tu--

iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā |
kurvanto ramamāṇāś ca nāvindan bhava-vedanām || [BhP 10.11.58] iti |

ity anusāreṇa madīya-laukika-līlā-śaktir eveti bhāvaḥ | tad-ajñānād eva ca nandas tv atīndriyam ity ādikaṃ ghaṭata iti | tasmād yad eva khalv idaṃ darśitam | tad eva tebhyaḥ paścād dattam iti gamyate |

[86] vṛndā prāha-hanta ! kathaṃ ta ete mad-vanād antarhitatām āpsyanti | śrī-kṛṣṇena punar viyogaṃ ca lapsyante ?

[87] pūrṇimā prāha-kiṃcid anyad asti ced vācyatām |

[88] vṛndā prāha sma-atha vārāha-vacanam iti kiṃcid anyad api saṃcitam asti | tad yathā-

tatrāpi mahad āścaryaṃ paśyanti paṇḍitā narāḥ |
kālīya-hrada-pūrveṇa kadambo mahito drumaḥ |
śata-śākhaṃ viśālākṣi puṇyaṃ surabhi-gandhi ca |
sa ca dvādaśa-māsāni manojñaḥ śubha-śītalaḥ |
puṣpāyati viśālākṣi prabhāsanto diśo daśa || iti |

tathā-
tatrāścaryaṃ pravakṣyāmi tac chṛṇu tvaṃ vasundhare |
labhante manujāḥ siddhiṃ mama karma-parāyaṇāḥ ||
tasya tatrottare pārśve'śoka-vṛkṣaḥ sita-prabhaḥ |
vaiśākhasya tu māsasya śukla-pakṣasya dvādaśī ||
sa puṣpati ca madhyāṅge mama bhakta-sukhāvahaḥ |
na kaścid api jānāti vinā bhāgavataṃ śucim || ity ādi |

[89] atra tasya iti brahma-kuṇḍasyety arthaḥ ity uktvā punaḥ pūrṇimovāca-kiṃcid anyad apy asti ?

[90] vṛndā sānandam uvāca-asti cānyat skānda-mathurā-māhātmye-

tato vṛndāvanaṃ puṇyaṃ vṛndā-devī-samāśritam |
hariṇādhiṣṭhitaṃ tac ca brahma-rudrādi-sevitam || iti |

vatsair vatsatarībhiś ca sadā krīḍati mādhavaḥ |
vṛndāvanāntara-gataḥ sa-rāmo bālakair vṛtaḥ || iti ca |

athādi-vārāha-vacanaṃ ca-

kṛṣṇa-krīḍā-setu-bandhaṃ mahā-pātaka-nāśanam |
valabhīṃ tatra krīḍārthaṃ kṛtvā devo gadādharaḥ ||
gopakaiḥ sahitas tatra kṣaṇam ekaṃ dine dine |
tatraive ramaṇārthaṃ hi nitya-kālaṃ sa gacchati || iti |

vṛndāvane vased dhīmān yāvat kṛṣṇasya darśanam || iti |
[92] athātra vṛndā papraccha-samprati cirāya proṣitatvena parāmṛśyamānasya tasya sadā krīḍanam atra katha ghaṭate ?

[93] pūrṇimā prāha-vaikuṇṭhād gajendra-dhruvādi-kṛpārthaṃ madhye madhye pṛthviīm āgatasya ca yathā tan-nāthasya tatra nityāvasthānaṃ procyate | tadvad atrāpi sacyate | anādy-ananta-kālaṃ tatra viharatas tasya nimeṣa-mātram eva tat-tat-kāla iti | ataḥ paraṃ kiṃcid asti, tat tu vada |

[94] vṛndā prāha-etad-anantaraṃ bṛhad-gautamīya-padyāni pratipadyante |

[95] pūrṇimāha-vācyantām |

[96] vṛndā ca vācitavatī | yathā, nārada uvāca-

kim idaṃ dvādaśābhikhyaṃ vṛndāraṇyaṃ viśāmpate |
śrotum icchāmi bhagavan yadi yogo'smi me vada ||
śrī-kṛṣṇa uvāca-
idaṃ vṛndāvanaṃ ramyaṃ mama dhāmaiva kevalam |
atra ye paśavaḥ pakṣi-vṛkṣā kīṭā narāmarāḥ |
ye vasanti mamādhiṣṇye mṛtā yānti mamālayam ||
atra yā gopa-kanyāś ca nivasanti mamālaye |
kālindīyaṃ suṣumnākhyā paramāmṛta-vāhinī ||
atra devāś ca bhūtāni vartante sūkṣma-rūpataḥ |
sarva-deva-mayaś cāhaṃ na tyajāmi vanaṃ kvacit ||
āvirbhāvas tirobhāvo bhaven me'tra yuge yuge |
tejo-mayam idaṃ ramyam adṛśyaṃ carma-cakṣuṣā || iti |

[97] pūrṇimā prāha-āyātam atra ca prakaṭāprakaṭa-līlāvakāśatām ayaṃ prakāśa-dvaividhyam | atra me paśavaḥ iti, tejomayam iti coktavān |

[98] tad evaṃ jāta-sukha-vṛndā vṛndā punaḥ papraccha-tad idaṃ ca sarvaṃ paryak tātparyāya-paryālocyatām |

[99] pūrṇimovāca-anenedaṃ gamyate | golokākhyaṃ tad vaibhavaṃ sadaiva vṛndāvana-bhavam | kintu tvaṃ vraja-vāsin-janavad eva samprati na tad avagacchasi | yathā pṛthvyā api tad-ajñānaṃ vārāha-vacanāl labhyate | tad etad eva ca nitya-dhāma tebhyas tena darśitaṃ, tad eva ca teṣāṃ nitya-prāpyatayā varṇitam | akke cen madhu vindeta kim arthaṃ pravataṃ vrajet iti-nyāyena dūre teṣāṃ gamanaṃ
ca vyartham iti |

[100] vṛndāha-satyaṃ satyam | dvayor abhedenaiva vyavasthā-racanaṃ harivaṃśa-stha-tat-prasaṅga-saṅgata-śakra-vacanaṃ cātra dṛśyate-

sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā |
dhṛto dhṛtimatā vīra nighantopdadravān gavām || [HV 2.19.35]

[101] kintu, atha tatrasthā nandādayaḥ ity ādi-pādma-gadya-dvayaṃ viśadyatām |
[102] pūrṇimā vyācacakṣa-śrīman-nandādyā vraja-sthitāḥ sva-sva-putraiḥ svayaṃ kṛṣṇādibhiḥ sva-sva-dāraiḥ śrī-yaśodādibhiḥ sahitā vasudevād āgatasya tasya kṛta-nijāgamana-saṅkalpa-saṃvādena prasādena pūrvato'pi paramāpūra-rūpa-dharāḥ parasapara-dṛk-sukha-karā sarvatra manoratha-patha-prāpaka-tadīya-ratham ārūḍhās tattva-mātrānabhijñeṣu tattvāntara-vijñeṣu ca tat tejasā gūḍhāḥ
|mahasādhaḥ-kṛtāśeṣaṃ śrī-vṛndāvanasya pūrvokta-prakāśa-viśeṣaṃ parābhir mābhir akuṇṭhaṃ golokākhya-vaikuṇṭhaṃ tatra ca gokula-kamalaṃ yamunāyā uttara-pārād dakṣiṇa-pāram avāpya prāpuḥ iti |

[103] tac ca nirāmayaṃ kuta-punar-viraha-vyādhi-vilayaṃ sva-padaṃ nija-nityāspadaṃ putra-dāra-sahitāḥ iti pūrva-sūcita-tat-putratocita-rūpeṇātra sthitir eva yadu-pura-samucita-svarūpeṇa tu dvāravatī-praveśa iti sarvam eva sadeśa-rūpam | kintu gopanārthaṃ lokeṣu camatkriyāropaṇārtham eva ca seyaṃ vimāna-prakriyā | pāre'vāre vā vasatu | sa tu ghoṣas tāṃ vināpi brahma-hrada-majjanānataravat tatra sajjanaṃ
labheta |

nādhyātiṣṭhed yadi yadu-purāt prāpya goṣṭhaṃ sa bhūyaḥ
sarvaṃ tarhi pratihata-rasaṃ sarvathā syād vṛthā ca |
janmānandaḥ pratilava-vayaḥ śrī-citiḥ sneha-vṛddhir
līlā-pūrtir viraha-mathitaḥ sāntvanaṃ cātra tasya ||GC_2,3.4||

[104] atha vṛndā papraccha-yady evaṃ paścād api sarva-vraja-prāṇas tat-trāṇam ācaritavāṃs tadā purā mathurā-prasthāna eva na kathaṃ vā racitavān ?
[105] pūrṇimā prāha-rasa-poṣāya pratikalpam īdṛśam eva labdha-sātatyena līlā-naiyatyena sthāpitam api tad idaṃ pṛcchatyā bhavatyā nijam utkaṇṭhitam eva mac-chrotrayor upakaṇṭhīkṛtaṃ vādarāyaṇādibhir api kṛta-lālasā-saṃkramasya śrī-bhagaval-līlā-kramasya vaiyarthyaṃ tu na samarthanīyam |

punar udayaja-śarma-poṣa-dharma
svayam upaśarma hareḥ pravāsa-mātram |
vrajam api tad-ṛte rasasya pūrtir
yadi valayeta tadā tad eva na syāt ||GC_2,3.5||

[106] tasmād vraja-rasa-sampad-arthaṃ tad apy arthanīyam iti | tad evam eva svayam uktam-nāhaṃ tu sakhyo bhajato'pi jantūn [BhP 10.32.20] iti |

[107] tad etad vyākhyāya pūrṇimā papraccha-kiṃcid asti vānyat ?

[108] vṛndā sānandam uvāca-bhagavati śrī-bhāgavatīyam ante kiṃcid añcitaṃ dṛśyate |

[109] purṇimā prāha-kāmaṃ vācyatām |

[110] vṛndā tac ca vācayāmāsa, yathā-

jayati jananivāso devakī-janma-vādo
yadu-vara-pariṣat svair dorbhir asyann adharmam |
sthira-cara-vṛjina-ghnaḥ susmita-śrī-mukhena
vraja-pura-vanitānāṃ vardhayan kāma-devam || (10.90.48)

[111] pūrṇimovāca-tad ittham ākhyātā mama vyākhyā | yat khalv ayaṃ daśama-skandhāntarvartī śrī-śuka-siddhāntas tatra cātra ca tasya viccchedaṃ nirasya nita-vihāram eva vyāharati |

[112] yataḥ sva-dos-tulyair yadukulyair adharma-bahula-rāja-kula-vyākulatārthaṃ devakī-janma-prasiddhim urīkṛtya kṛta-kṛtyaḥ susmita-śrī-mukhena vrajasya purasya ca vanitānāṃ kāma-prāya-prema-vardhana-sukhena sarvato'pi śaśvad utkarṣeṇa sadā virājata iti labhyate | tatra hetuḥ-tatra tatra sthāvara-jaṅgama-mātrāṇāṃ viraha-duḥkha-hantā tat-tad-upāsaka-svajana-hṛdaye tathā sphuraṃś ceti |

[113] tad etad-ukti-kauśalād bhāvi-mausalādi-līlānām api māyikatvam eva pratyāyitam | kṣīra-nīra-nidhi-śāyina eva tad etad-rūpāvatāra ity ādi-vyavahāraś ca tādṛśa-nitya-vihāra-gopanārtha eveti ca |

[114] atha śrī-bhāgavatīyaṃ padya-dvayaṃ sā paṭhati sma-

dvārakāṃ hariṇā tyaktāṃ samudro'plāvayat kṣaṇāt |
varjayitvā mahārāja śrīmad-bhagavad-ālayam ||
smṛtyāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalam |
nityaṃ sannihitas tatra bhagavān madhusūdanaḥ || (11.31.23-24)

[115] atra viṣṇu-purāṇīyaṃ tu kiṃcid viśiṣṭam api-yadu-deva-gṛhaṃ tv ekaṃ nāplāvayat iti | viṣṇu-krīḍānvitaṃ sthānam iti ca |

[116] pūrṇimā prāha-tad idaṃ vṛndāvana-nitya-vihārasya dṛṣṭāntatayāpi ghaṭitam |

[117] atha vṛndā śrī-bhāgavatīyaṃ (10.14.35) padyaṃ punaḥ papāṭha, yathā-

eṣāṃ ghoṣa-nivāsinām uta bhavān kiṃ deva rāteti naś
ceto viśva-phalāt phalaṃ tvad-aparaṃ kutrāpy ayan muhyati |
sad-veṣād api pūtanāpi sakulā tvām eva devāpitā
yad dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte || iti |

[118] pūrṇimā pūrṇam idam uvāca-tad etat kaimutya-vidhinā prastutya vraja-vāsināṃ tena saṃvāsaṃ satya-loka-parivṛḍhaḥ parama-dṛḍhaṃ cakāreti sarvaṃ śāntam |

[119] punaḥ pūrṇimā prāha-kim apy anyad vacanam asti ?

[120] vṛndāha-tad api śrūyatām-

tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ
yad gokule'pi katamāṅghri-rajo'bhiṣekam |
yaj jīvitaṃ tu nikhilaṃ bhagavān mukundas
tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva || (10.14.34)

[121] pūrṇimā saharṣam āha-pūrva-nirṇayād eva tad idaṃ brahmā sva-puruṣārthatayā varṇayāmāsa | punar dṛśyatām-

aho bhāgyam aho bhāgyaṃ nanda-gopa-vrajaukasām |
yan-mitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam || (10.14.32)

[122] vṛndā sānandam āha [BhP 10.26.25]-

deve varṣati yajña-viplava-ruṣā vajrāśma-varṣānilaiḥ
sīdat-pāla-paśu-striy ātma-śaraṇaṃ dṛṣṭvānukampy utsmayan |
utpāṭyaika-kareṇa śailam abalo līlocchilīndhraṃ yathā
bibhrad goṣṭham apān mahendra-mada-bhit prīyān na indro gavām ||

[123] atha pūrṇimā varṇayāmāsa-tad evaṃ śrī-bādarāyaṇir api tasya gavendratāṃ nijāśrayatayā śrāvayāmāsa | so'yaṃ yatra gopālādīnāṃ tenāparityājyatāṃ vyañjayāmāsa | tathaiva hi tatra śrī-gavendrasyāntaḥ-pratijñā tasmān mac-charaṇaṃ goṣṭham ity ādi |

[124] atha punar vācyatām |

[125] vṛndā tāṃ vandamānā prāha-granthanā pūrṇatayā mayā pūrṇīkṛtāsmīti kiṃvānyad vācyatā yācyatām āsīdatu ? kintu samājñāpayantu tatrabhavatyas tad idaṃ pustakaṃ nāyakam iva hāra-vinyastaṃ karomi iti |

[126] pūrṇimāha-sāmpratam |

[127] atha vṛndā ca tathā kṛtavatī |

iti śrī-śrīmaduttara-gopāla-campūmanu
bhāvi-kathā-pramāṇa-prathanaṃ nāma
ekonatriṃśaṃ pūraṇam
||29||