Jiva Gosvami: Gopalacampu - Uttaracampu 29 Input by ... ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ अथैकोनत्रिंशं पूरणम् भावि-कथा-प्रमाण-प्रथनम् [1] अथ भावि-कथान्तरावतारणाय क्रमात् प्रमाणं निरूप्यते । तद् एवं तत्र मङ्गल-भजने स्थिते व्रज-जने पुनर् अत्र दुःस्थिते पूर्णिमा-वृन्देऽपूर्ण-मनस्तया विविक्तम् अनु विविक्तवत्यौ । [2] तथा हि-यदा केशि-मथनस्य व्रजान् मथुरागमन-समनन्तरम् अनन्तरम् एव तज्-जन-दुःखम् ईक्षितुम् अक्षमतया तद्-अतिदूर-क्षिति-स्थितिआं गतयोर् मधुमङ्गल-सङ्गत-वृन्दा-पूर्णिमयोश् चिरम् एकान्त-वन-निशान्ततासीत् । तदा च नाना-संवदमानयोर् अनयोः संप्रति संवदनम् एवं बभूव । [3] यथा-यदा साल्व-युद्धम् उद्बुद्धं तद्-दुःखेन च गोष्ठं रुद्धम् । तदा तत्-तद्-वृत्तं विद्नमाना वृन्दा स-रुदितम् उदितवती-भगवति ! किम् अनन्तरम् अन्तरं भवितेति न प्रविशति मे हृदयम् । [4] अथ पूर्णिमा गद्गद-पूर्णं गदति स्म-मम च विगमित-सर्वालोकेन शोकेन वपुर् अपि न स्फुरति, kiim उत पुरः-स्थितम् आस्तां तावद् अपुरःस्थितम् ? [5] वृन्दाह-योगमायया भवत्याः स्व-गोपनार्थम् एव तपस्वि-वेषेण भवन्त्याः कथं मध्ये मध्ये ज्ञानं पराहन्यते ? [6] पूर्णिमाह-लीला-शक्ति-रूपवत्या भवत्या यथा । [7] वृन्दाह-तच् च कथम् ? [8] पूर्णिमाह-या काचिद् एका रति-प्रेम-प्रणय-रागानुराग-महाभाव-पर्यन्त-वृत्ति-मयी प्रीति-नाम्नी हरेः शक्तिर् विराजते, सा सर्वत्र प्रवलायास्मद्-आदीनां परमाश्रय-रूपं श्री-कृष्णम् अपि शश्वन् मोहयति । यथा- ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् । उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ [BhP 10.13.16] इति । [9] वृन्दाह-तद् एतद् अपि सार्वत्रिकं न दृश्यते, कारणं तु न परामृश्यते ॥ [10] पूर्णिमाह-स-प्रेम-भक्तानां निकटीभावत एव सा शक्तिः श्री-कृष्णेऽपि रुचिं प्रकटय्य प्रकटीभवति । [11] वृन्दाह-प्रस्तुते किम् आयातम् ? [12] पूर्णिमाह-परम-प्रेमवतां श्रीमति व्रजे वसतां सङ्गाद् वयम् अपि |किं बहुना, श्री-कृष्णः स्वयम् अपि प्रेम-गङ्गा-प्रवाहम् अनु मग्ना उन्मग्नाश् च भवन्तः संविदम् असंविदं च प्रतिपद्यामहे इति । [13] वृन्दाह-तर्हि कास्मद् आशाया गतिः ? [14] पूर्णिमाह-भवत्या इव स्वप्नेऽपि परिदेवनाम् एव सेवमानायाः कृत-क्षपणायाम् अनन्तर-क्षपायां कोऽपि गोपितात्मा पुरुषः पुस्तकम् इदं मम हस्त-विन्यस्तं चकार |विचारय तद् इदम् इति वदन् पुनर् अवदन्न् एव कुत्रापि चचार च । ततस् त्वम् अत्र काच-कामलामल-कार-दुष्पार बाष्पानुमोचन-पर-लोचनायां मयि लोचनायमाना भव । [15] वृन्दा तु तद्-वन्दमाना प्रोवाच- पर्णेषु स्वर्ण-वर्णेष्व् अमर-पति-मणि-प्रख्यतावर्ण्य-वर्णैर् निर्वर्ण्यैर् गढतम्याम् अपि चितम् अभितो रत्न-सङ्कीर्ण-गात्रम् । आमुक्त-स्वच्छ-मुक्ता गुणम् इदम् अनु यत् पुस्तकं कृष्ण-शोभां तद्-वस्त्रादि-प्रयुक्तां स्वयम् इह स इव प्रादुरस्तीति विद्मः ॥GC_2,3.1॥ (स्रग्) [16] पूर्णिमा सानन्दम् आह-तर्हि परमम् अर्हितम् एव तद् इदम् अस्मन्-मनः संविदं विदितां करिष्यतीति त्वरितम् एव वाचय । [17] वृन्दा स-प्रमद-वृन्दं तद्-वाचनास्पदम् आचचार |प्रथमं तावद् बहिर् विहितान् नाम-वर्णान् निर्वर्णयन्ती वर्णयामास-अत्र कलित-त्वद्-भाग-धेयं श्रीमद्-भागवत-भाग-सम्भाग-जागरूकं पाद्मोत्तर-खण्डस्य खण्डं निध्येयम् |मध्ये मध्ये तत्-तत्-पोषणाय संचितं किञ्चिद् अन्यद् अन्यद् अपि इति । [18] अथ प्रथमं पठ्यताम् इति पूर्णिमा-कथनानन्तरं वृन्दा पपाठ--[19] अथ श्री-भागवत-पद्यानि- तस्मिन् निपतिते पापे सौभे च गदया हते । नेदुर् दुन्दुभयो राजन् व्योम्नि देव-गणेरिताः । सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥ (10.77.37) श्री-शुक उवाच- शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः । पर-लोक-गतानां च कुर्वन् पारोक्ष्य-सौहृदम् ॥ एकः पदातिः सङ्क्रुद्धो गदा-पाणिः प्रकम्पयन् । पद्भ्याम् इमां महा-राज महा-सत्त्वो व्यदृश्यत ॥ तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः । अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ (10.38.1-3) इत्य् आदि । [19] तद्-अन्ते च- कृष्णोऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे । गदा-निर्भिन्न-हृदय उद्वमन् रुधिरं मुखात् ॥ प्रसार्य केश-बाह्व्-अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः। ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् । पश्यतां सर्व-भूतानां यथा चैद्य-वधे नृप ॥ विदूरथस् तु तद्-भ्राता भ्रातृ-शोक-परिप्लुतः । आगच्छद् असि-चर्माभ्याम् उच्छ्वसंस् तज्-जिघांसया ॥ तस्य चापततः कृष्णश् चक्रेण क्षुर-नेमिना । शिरो जहार राजेन्द्र स-किरीटं स-कुण्डलम् ॥ एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् । हत्वा दुर्विषहान् अन्यैर् ईडितः सुर-मानवैः ॥ वृतश् च वृष्णि-प्रवरैर् विवेशालङ्कृतां पुरीम् ॥ (10.78.8-13,15) [20] पूर्णिमा प्राह स्म-अत्रेदम् अधिगतम् । यदा साल्व-वधः सम्बद्धस् तदा गदाम् आदाय दन्तवक्रः सन्नद्धस् तत्र चङ्क्रम्यते स्म । श्री-कृष्ण-गदयाप्य् उत्क्रम्यते स्म इति । [21] अथ तद्-अन्ते तद्-अन्तेवासिनी वृन्दा सन्दिदेह-भगवति ! तद् इदं मम मतिम् अतीतम् । कदा नामावधारितवान् विदूर-धामा दन्तवक्र-नामा तत्-क्षणारब्ध-साल्व-वधाभिधानम् ? अवधारयतु वा कथं तदैव दैवतम् इव दूर-निज-देशात् तद्-देशं प्रविवेश । तत्रापि गदा-पाणिः सन् पदातिर् एव केवल एव चेति कथम् इव ? [22] पूर्णिमा प्राह स्म-उत्कृष्टं पृष्टम् । किन्तु तद्-अनन्तर-वाचनयापि रोचय निज-वाचम् । [23] वृन्दा तद् अपि वाचयति स्म-अथ पाद्मोत्तर-खण्ड-गद्यानि-अथ शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुराम् आजगाम । कृष्णस् तु तच् छ्रुत्वा रथम् आरुह्य तेन योद्धुं मथुराम् आययौ । दन्तवक्त्र-वासुदेवयोर् अहोरात्रं मथुरा-पुर-द्वारि यमुना-तीरे सङ्ग्रामः समवर्तत कृष्णस् तु गदया तं जघान । स तु चूर्णित-सर्वाङ्गो वज्र-निर्भिन्न-महीधर इव गतासुर् अवनि-तले पपात । इति । [24] तद् एवं वाचयित्वा वृन्दा पप्रच्छ-तद् इदं पुराण-द्वयं प्रत्युत परस्परं विरुद्धम् इव बुद्धम् इति । [25] एतद्-उत्तरं पूर्णिमायाः पुनस् तत्-तद्-वचन-लब्ध-विज्ञान-पूर्णिताया उत्तरम्-न हि न हि ! किन्तु श्रीमद्-भागवतस्य तावद् असंबद्ध-भाषिता न सम्भवति । तथा पुराणान्तरेण सम्भवति चैक-वाक्यत्वे वाक्य-भेदो न न्याय्य इति वाक्यैक-वाक्यतान्यथानुपपत्त्या तद् इदं गम्यते । यत्र प्रथमं साल्वस्येव शिशुपालेन सह राजसूयम् अनागतस्य तस्य पृथ्वी-प्रकम्पन-गति-सम्पत्तया प्रसिद्धतया महा-सत्त्वतया सिन्धुतया वज्र-निर्भिन्न-महीधरतया च पठितया सहसा प्रबलतमतां प्राप्तः सोऽयम् इत्य् अवगतस्य स्मर-हराराधनं तर्क्यते । यत्र एव वराभासेन निर्वास्यतः पाद-घात-प्रतीक-सङ्घातयोर् अनुसन्धानम् अदुःसन्धानम् अवधीयते । तत्र च सति मनोरथ-गति-प्रथकस्य मुरमथन-रथस्य च वैभवं सुसम्भवम् अवगम्यते । तथा हरि-लिप्सित-संप्रहार-लीलां वलयितुर् मनोजवतां कलयितुस् तत्-तद्-वृत्त-संचारणाविशारदस्य श्री-नारदस्य च साहायकम् उदीक्ष्यते । [26] तद् एवम् एव श्री-भागवते- सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभगात् । शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः ॥ इत्य् अत्र शाल्वोऽपि गणितः । पाद्मे च-कृष्णस् तु तच् छ्रुत्वा इति गदितम् । किन्तु-महा-सत्त्वो व्यदृश्यत [BhP 10.78.2] इति यच् छ्री-भागवत-वचनं तत् तु दृष्टोऽप्य् असौ श्री-नारद-वचनेन विज्ञात-तत्त्व इति गम्यते । तथा च सति निहत-शिशुपालं श्री-गोपालम् इन्द्रप्रस्थाद् अकृत-प्रस्थानं निशम्य मथुराम् आगम्य पथि निर्द्वन्द्वं तं प्रति द्वन्द्व-युद्धेन परिपन्थिताचरणाय स्थितः । प्राग् एव तं द्वारकां प्रस्थितम् आकलय्य संशय्य कृत-विचार-चक्रः स खलु दन्तवक्रस् तच् चक्रपाणिः स्वयं लीला-सुख-सारदेन श्री-नारदेन साल्व-वधादिकम् अवधारयामासे । द्वारका-नाथश् च तथा तत्-कथनया तद्-आगमन-साक्षात्कार-प्रथनया च मनोवद् अतीत-पथेन तेन रथेन तत्रापयामासे । नूनम् इति मत-द्वयम् अनूनम् एक-मतं स्यात् । तद् इदम् अपि व्यक्तम् अद्य श्व एव विशेषाद् व्यक्तं भविष्यति । पुनर् उत्तरम् उत्तर-विषयी-क्रियताम् । [27] अथ वृन्दा पठति स्म । पठन्तिई च नटन्तीवासीत् । तत्र पूर्ववत् तद्-गद्यं, यथा- कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा प्राक्तनौ पितराव् अभिवाद्य आश्वास्य ताभ्यां साश्रुकण्ठम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्याश्वास्य रत्नाभरणादिभिस् तत्रस्थान् सन्तर्पयामास । इति । [28] तद् एतत् पठित्वा च वृन्दा पुनर् उच्छलद्-बाष्पं पप्रच्छ-तद् इदम् अपि किं श्रीमद्-भागवत-संमतम् ? [29] पूर्णिमा पूर्ण-मनाः प्राह स्म-दृश्यताम् उत्तर-विभागः । [30] वृन्दा पुनः श्री-भागवत इति पठित्वा पपाठ- तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः । सान्त्वयाम् आस स-प्रेमैर् आयास्य इति दौत्यकैः ॥ [BhP 10.38.35] इति । [31] पूर्णिमोवाच-मथुरा-प्रस्थान-स्थानम् इदं वचनम् । [32] वृन्दा पुनः पपाठ- यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [BhP 10.45.23] [33] पूर्णिमा जगाद-कंस-वधाद् दिन-कतिपयानन्तरं श्री-व्रजेशादि-व्रज-व्राजे तद् इदंश्री-कृष्ण-वाक्यम् । [34] वृन्दा पुनः पपाठ- हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ [10.46.35] इति । आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ [10.46.34] इति च । [35] पूर्णिमोवाच-तद् इदम् उद्धव-सन्देशतया बुद्धम् । अत्र च द्रष्टुम् इति दर्शनम् एव पुरुषार्थ इत्य् अर्थः । पित्रोः प्रियं विधास्यते इति तद्-एक-पुरुषार्थत्वेऽपि तयोर् अभीष्टं नित्य-निज-लालना-रूपम् इत्य् अर्थः । [36] पूर्णिमाह-पुनर् वाच्यताम् । [37] वृन्दा वाचयति स्म- मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् । अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥ [BhP 10.47.36] [38] पूर्णिमाह-सोऽप्य् एष श्रीमद्-उद्धव-सन्देश एव । अत्रास्मच्-छब्द-पदानां मयि इत्य्-आदिना त्रिर्-आवृत्तिस् तत्र च प्रथमतः कृष्णे इति विशिष्य शिष्यमाणयोर् अपि मा मां इत्य् अनयोर् विभक्ति-विपरिणामेनानुवृत्तिम् अभिप्रेत्य कृष्णाकारेणैव स्व-प्राप्तिः प्रकरण-निगमनायाम् अभिप्रेता । किन्त्व् अन्यद् वाच्यताम् । [39] वृन्दा प्राह-अस्ति चात्र किंचन हरिवंश-वचनम्- अहं स एव गो-मध्ये गोपैः सह वनेचरः । प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥ इति । [40] पूर्णिमा चाह-तद् इदं कंस-वधाद् उत्तरम् उग्रसेनं प्रति श्री-कंस-जित् प्रत्युत्तरं मद्-व्याख्यान-साक्षितया लक्षितम् । [41] अथ वृन्दा तदैतद्-उक्ति-विषयी-कृत्य नृत्यन्तीव तद् इदम् उक्तवती-सत्यं सत्य-सङ्कल्पस्य तस्य वचनं नासत्यताम् ऋच्छेत् । यदि च श्री-भागवताद् एव पुनर् व्रजागमन-वचनं साक्षात् कर्ण-सुख-रचनम् आलोचयामि, तदा तत्-परम् एव रोचनं स्यात् । [42] पूर्णिमाप्य् उत्सुकता-पूर्णम् उवाच-उल्लेखय तद्-उत्तर-लेखम् । कदाचित् तद् अपि सम्प्रदाय कल्पेत । [43] वृन्दा सानन्दम् ऊचे-अस्ति किंचित् । यथा श्री-भागवत एव- यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया । तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ [BhP 1.11.9] [44] पूर्णिमोवाच-तद् इदं भावि-भारत-युद्धानन्तरं श्री-द्वारका-पतेर् द्वारका-प्रवेशो द्वारका-प्रजा-वचनम् । [45] अत्र वृन्दा निवेदयामास-पद्यम् इदं विशद्यताम् । [46] पूर्णिमाथ वर्णयामास यथा-कुरून् इति कुरु-देशस्य, तथा मधून् इति मथुरा-देशस्य समुद्देशः । सुहृदोऽप्य् अत्र द्वारका-प्रस्थानात् परस्ताद् व्रजस्था एवेति व्यवस्थापयन् । यथा- बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः । सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ [BhP 10.65.1] [47] वृन्दोवाच-तद् इदं कालान्तर-भावीति च सम्भावितं स्यात् । न तु परं दन्तवक्र-संयद्-अनन्तर-भावि इति । [48] पूर्णिमा विमृश्य पुनर् दृश्यताम् इत्य् उपदिदेश । [49] वृन्दा पुनर् उवाच-आं आं पुनः श्री-भागवतीयं पद्यम् एकं प्रतिपद्यते । अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् चिरायित्ठछत्रु-पक्ष-क्षपण-चेतसः ॥ [BhP 10.82.41] [50] तद् एतद् वाचयित्वा वृन्दा पुनर् उवाच-किम् अनेन समुन्नेयम् ? [51] पूर्णिमा प्राह स्म-तद् इदं कुरुक्षेत्र-यात्रायां श्री-राम-भ्राता निज-स्नेह-पात्राणां व्रज-तनु-गात्राणां दुःख-त्राणाय भङ्ग्या शत्रु-पक्ष-क्षपणम् एवावधितया प्रतिज्ञातम् । शत्रु-पक्ष-क्षपणं च स्वदूरथ-दन्तवक्र-संयद्-अन्तम् एव । तद्-अनन्तरं हि स्वयं शस्त्र-हस्तता संन्यस्ता स्यात् । तस्माद् इदम् अपि सर्व-सुख-सद्म-पद्म-पुराण-मतं श्रीमद्-भागवत-भाग् अवगतम् । [52] ततः कश्चिद् दन्तवक्र-वधं कुत्रचिन् मन्यतां नाम । तद्-अनन्तरं तु श्री-कृष्णस्य व्रजागमनम् अवश्यम् एव मन्तव्यम् । इतीदं प्रोच्य भगवती पुनः प्रोवाच-किंचिद् अन्यद् अस्ति ? [53] वृन्दोवाच-तथैवाध्वन्य-वेषेण इत्य् आदिना पूर्वं दर्शितं श्री-रामस्य व्रजाद् आगतस्य श्री-कृष्णेन संवाद-रूपं हरिवंश-वचनम् एव पपाठ । [54] अथ तद्-अभिप्रायं पूर्णिमा प्राह-अत्र यद्-व्रजाद् आगतं रामम् अग्रजं रहसि रामानुजः प्रत्येक-व्रज-जीव-कुशलं पृष्टवान् । यच् च सर्वेषां कुशलं कृष्ण येषां कुशलम् इच्छसि इति । तस्माद् उत्तरं लब्धवांस् तस्माद् भावि-निज-सङ्गम-मङ्गलम् अपि तत्र द्वयोर् अपि भावितं बभूव । तत्रोदासीनतायां तत्राप्य् उदासीनता स्याद् इति । [55] अथ तेन निदिग्ध-धीर् अपि वृन्दा सन्दिग्धम् आचचार-पद्म-पुराणम् इव कथम् अच्छद्म न तद् व्रज-प्रत्यागमनं वचन-सद्म चकार स च पुराण-सारः । [56] पूर्णिमा बभाषे-श्रीमद्-भागवतं खल्व् इदं श्री-कृष्ण-भाग्-अवतंस इति शंसन्ति । तच् च निज-रहस्यम् इदं न व्यक्तं वक्तुं व्यवस्यति । तच् च गर्व-स्थेम्ना स्वतन्त्रं-मन्यतया नानान्य-सम्पत्-कामनाधीनानां तद्-उदासीनानां मत्य्-अवगुण्ठनार्थं प्रेम्णा गोकुल-लोकं-मन्यतया तम् उपासीनानां विशिष्ट-तन्-निजाभीष्ट-स्पष्ट-श्रवण-विहीनानां बाढम् उत्कण्ठनार्थं च इति । [57] वृन्दोवाच-पूर्वेषां मत्य्-अवगुण्ठना समुचिता । परेषाम् उत्कण्ठना तु किम् अर्थं समुदिता ? [58] पूर्णिमा वदति स्म- उत्कण्ठया सह प्रेमा धत्ते मिथुनतां यदा । अङ्गजं हरि-सङ्गाख्यं तदा भजति नान्यदा ॥GC_2,3.2॥ [59] वृन्दा विरमानन्दान् निरीहतया स्मित्वा प्राह-जन्मारभ्य कियद् वर्षानन्तरं कंसान्तकस्य यद्-उपत्तनाद् व्रजागमन-शन्तमम् इदं जनिता । [60] पूर्णिमा स-प्रणिधानम् आह-भारत-रीत्या भारत-युद्धानन्तरं युधिष्ठिरस्य प्राज्यं राज्यं तस्य षष्ठि-वर्षत एव जनिता । श्री-विष्टरश्रवाश् चार्जुन-सवयस्कता-विशिष्टतया युधिष्ठिरस्य वर्ष-त्रय-कनिष्ठस् तदानीं सप्त-पञ्चाशद्-वर्षताम् आप्स्यतीति लक्ष्यते । तत्र तु तद्-युद्धतः पूर्वाद् वनाज्ञात-वास-मय-वर्ष-त्रयोदशकात् पूर्वं साल्व-दन्तवक्र-धूर्वणम् इति तस्य व्रजागमन-समय-विचारणायां वर्षाणां चतुश्-चत्वरिंशद् एवावशिष्यते । तद्-उत्तर-कालतः प्रकाशान्तरेण पुर्यां स्थितस्य पृथिवी-पालने तु भारताच् छ्री-भागवतं मतं विलक्षणम् इति तद्-एक-वाक्यतायाम् अशक्यतयाकल्प-भेद-कल्पनम् एव कल्पते । न तु तद् अत्र प्रयोजकम् । ततस् तद् अस्तु, प्रस्तुतं तु प्रस्तूयताम् । [61] वृन्दोवाच-कृष्णोऽपि तं हत्वा इति गद्यानन्तरं पाद्म-पद्य-द्वयम् इति लिखित्वा लिखितम्- कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते । गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥ रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः । बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [पद्मप् 6.252.19-27] इति । [62] अथास्य वृन्दा तात्पर्यं पर्यनुयुक्तवती । [63] पूर्णिमा चोवाच-गोप-नारीभिः इत्य् अत्र नृ-नरयोर् वृद्धिश् चेति जाताव् एव स्त्री-प्रत्यय-विधानाद् गोप-जातिभिर् नारीभिर् इति गम्यम् । तृतीय-स्कन्धे देवहूतिम् उद्दिश्य कर्दमं प्रति श्री-शुक्ल-वचने दृश्यते च तद्-अनुवादि-मृत्युञ्जय-संहिता-वचनम्- स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् । गोविन्दं पुण्डरीकाक्षं गोप-कन्याः सहस्रशः । मुक्ताहार-लसत्-पीन-तुङ्ग-स्तन-भराननाः ॥ इति । गौतमीये च- गोप-कन्या-सहस्रैस् तु पद्म-पत्रायतेक्षणैः । अर्चितं भाव-कुसुमैस् त्रैलोक्यैक-गुरुं परम् ॥ इति । ब्रह्म-रात्र उपावृत्ते इत्य् आद्य्-उक्ताद् विलक्षणेन अनिशं इत्य् अनेन च तत्-पतिंमन्यादिषु वास्तवाभीरीणां विवाहादि-वञ्चनार्थं नासूयन् खलु कृष्णाय इत्य् आद्य्-उक्त-दिशा या मया योग-मायया सृष्टास् तासु पुनर् व्यक्ती-क्रियमाणासु पूर्वासां पर-दारत्व-भ्रमापक्रमानन्तरं सङ्कोच-मोचनं गम्यते । तच् चावश्यं तत्रावगन्तव्यम् । तत्र हि सर्वे गुणा लज्जानुगुणा एव कीर्त्यन्ते । तथा हि हरि-वंशे श्री-नारदेन तस्य प्रशंसेयं यादव-संसदां कर्णावतंसवद् आचरति स्म । यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस् तत्र सन्नतिः । सन्नतिर् ह्रीस् तथा श्रीश् च नित्यं कृष्णे महात्मनि ॥ [HV 2.101.73] [64] तद् एवम् एव रम्य-केलि-सुखेनैव इत्य् अनेन, बहु-प्रेम-रसेन इत्य् अनेन चात्र व्रजे तत्-केलि-सुखस्य सर्व-मनोरथत्वं नाना-प्रेम-रसदत्वं च दर्शितं स्यात् । तद् एवम् एव च पूर्वं यद् असूया-राहित्यं तेषु मायया सम्पादितम्, तच् च महा-विरहेण व्यक्त-रहस्यास्व् अप्य् एतासु निर्व्यूढं स्यात् । किं च या श्री-भगवतः प्रतिकल्पम् अवश्यम्भावि-तादृशता-स्वभावावतार-लीलात् प्रेयसी-प्रेम-प्रभाव-व्यञ्जनाय तत्-प्रिय-जन-रञ्जनाय च खेलन्ती जनक-कन्यायाम् इव गोप-कन्या-श्रेण्यां तस्य नित्य-कान्तास्मीति ज्ञानं यद्यप्य् आवृतवती, तथापि प्रेमाणाम् अवरीतुं न शक्तवती । [65] यः खलु प्रेमा तादृश-तल्-लीला-परवशतया तस्या इव तस्याः पर-हस्त-पतनावस्थायाम् अपि तत्-पातिव्रत्यं प्रतिपालयिता, स एवायत्याम् अपि तां दुःख-रूपां शमयित्वा मेलयिता स्याद् एवेति मास्मान्यथा मन्यथाः । तथा हि, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् इति तत्-तद्-वचनं प्रसिद्धम् । तत् खलु पर-दारताप-क्रम-रचना-पूर्वक-तन्-मिलनार्थम् एव तासां सचते । भक्तानां यादृङ्-मनोरथ-प्रकारता, तादृग् एव मद्-आकारताविष्कार इति हि तत्र विवक्षितम् । तत्-प्रकारता च तच्-छ्रेणीनाम् इत्थम् एव-अहो कदाचिद् एवं भाग्यम् अस्माकं भविता । यद् अन्य-पत्नीत्व-प्रतीतिर् अयत्नीभूय दुःस्वप्नतया मिथ्या स्यात् तत्-पत्नीत्वम् एव जागरतया त्वरया सत्यं स्याद् इति । [66] आस्ताम् इह पर-पुरुषे रागि-स्त्रीणां तथा रीतिः । अन्यत्र च तत्-सदृशां गृहिणी-भावः सदापीष्टः । तथा च ताभिर् एवाभिप्रेतम् । गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् दामोदराधर-सुधाम् अपि गोपिकानाम् भुङ्क्ते स्वयम् इति । अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् । क्वचिद् अपि स कथां नः किङ्करीणां गृणीते भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥ [BhP 10.47.21] अत्र यः खल्व् अस्माकम् आर्य-पुत्र-शब्द-वाच्यस्य प्रत्युतस् तस्य स्वीयाः स्मः इत्य् अभिमानस् तत्र गुप्तम् अस्ति । तदैव ताः किङ्कर्य इति मत्यापि कदा स्वयं व्यक्तम् अङ्गीकारिणा तेनास्मान् अङ्गीकरिष्यत इति । इत्य् अत्र आर्य-पुत्रः इत्य् अनेन तत्र पतित्वं व्यज्य नः किङ्करीणाम् इत्य् आदिना तथा तदीय-स्वीकारः प्रकटम् एव स्याद् इति व्यञ्जितम् । [67] तद् एतद् आत्मनः श्रीमद्-व्रजागमनम् । व्रजागमनम् अनु च तासु स्वीयताप्रक्टी-करणम् एव शुभङ्करणम् इति श्रीमद्-व्रजेन्द्र-नन्दनेन स्वयम् एव व्यञ्जितम् । धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ इति तद्-वचनं हि तासु स्वीयताम् । स्वीयतायाम् अपि तद्-एक-स्वरूपतां, तथापि विदूर-स्थिततया विसूरित-पूरिततां तत्-प्रत्यागमनम् अपि प्रत्याययति । तथा च सति यथा तासु विरहस्य दुःसहता तथा परकीयताख्यातेश् चेति ख्यापयति । अथवा, ताम् इमां ततोऽप्य् अधिकाम् अधिगमयति । ततस् ताम् अवश्यम् एव नश्यन्तीं करिष्यामीति पर्यवसाययति । [68] वृन्दा प्राह-युष्मद्-भावितम् एवायुष्मद् भविता । [69] पूर्णिमाप्य् आह- श्री-कृष्णास्वादिताधरासु विजित-श्रीषु व्रज-स्त्रीषु सा माया-मात्र-मयी भवेद् विवहनाद्य्-उत्था परोच्छिष्टता । मन्यन्ताम् उभयत्र भक्ति-रहिताः सत्येति तां दुर्दशां हा धिक् तां किम् उ तत्-पराः स्थिरतया वाञ्छन्ति शृण्वन्ति च ॥GC_2,3.3॥ [70] वृन्दा पप्रच्छ-मास-द्वयम् इह वासश् चेत् कथं एवं सौभं च साल्वं च [BhP 10.78.13] इत्य्-आदि-वीक्षया तस्य प्रतीक्षया रण-रङ्ग-सङ्गतैर् यदु-सङ्घैः सहैव द्वारकान्तः-प्रवेशः सदेश-रूपः स्यात् ? [71] पूर्णिमा सहासम् इवाह स्म-न जानामि । ता इमास् तस्य योगमायाः प्रक्रियाः । यथा ब्रह्म-मोहनानन्तरं तद् इदं दर्शितम्- एकस्मिन्न् अपि यातेऽब्दे प्राणेशं चान्तरात्मनः । कृष्ण-माया-हता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ [10.14.43] इति । [72] वृन्दाह-तर्हि व्रजम् आगत्य हरिणा चिराय यद् यत् कृतम् । तत् किं द्वारका-वासिभिर् न ज्ञातम् ? [73] पूर्णिमाह-पूर्वम् अज्ञातम् अपि दारुक-मुखाद् अवधार्य ज्ञातम् अनुभूतं च येन तत्-प्रजाभिः यर्ह्य् अम्बुजाक्षापससार इति प्रोक्तम् । [74] अथ वृन्दा सानन्दापि समुत्कण्ठया ततः कण्टकम् उद्धर्तुम् इच्छति स्म । यथाह यर्ह्य् अम्बुजाक्षापससार इत्य्-आदि-रीत्या मास-द्वयम् उवास ह इति नीत्या च पुनर् व्रजाद् व्रजनं व्रजराज-सूनोर् उपलभ्यते । [75] पूर्णिमोवाच-वाचि शेषय । यद् पाद्म-वाचां शेषः स्यात् । [76] वृन्दा च वाचयति स्म- अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढा परम-वैकुण्ठ-लोकम् अवापुर् इति । कृष्णस् तु नन्द-गोप-व्रजौकसां सर्वेषां परमं निरामयं स्व-पदं दत्त्वा दिवि देव-गणैः संस्तूयमानो द्वारवतीं विवेश ॥ [पद्मप् 6.252.28-29] इति । [77] पुनर् निभाल्य वृन्दा तद् एतद् आह-तद् एतत् पदम् एव महा-गोलोकाख्यं तच् च सर्वोर्ध्वम् एव वर्तत इति ब्रह्म-संहिता-वचनं चात्र दृश्यते । यथा- गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवि महेश-हरि-धामसु तेषु तेषु । ते ते प्रभाव-निचया विहिताश् च येन गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ तथा मोक्ष-धर्मस्य नारायणीयोपाख्यान-वचनं च- एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् । ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ [Mbh 12.330.68] इति । [78] अथ पुनश् च निरूप्य वृन्दा सविस्मयम् आह-अहो ! हरिवंशे गोविन्दाभिषेकं रचयितुम् आगतस्य शचीपतेर् वचनम् इदम् इति लिखितम् । तस्य सर्वगतताम् अपि शंसद् दृश्यते, यथा- तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि । स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥ उपर्य् उपरि तत्रापि गतिस् तव तपोमयी । यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [HV 2.19.31-2| इति । किन्तु तद् इदं विशद्यताम् । [79] पूर्णिमा प्राह-साध्याः इति सर्वेषाम् अस्माकं प्रसादनीया इत्य् अर्थः । सर्व-गतः इति श्री-कृष्ण-विग्रहवद् अचिन्त्य-शक्तितया विभुर् इत्य् अर्थः । तथापि सर्वोर्ध्वता तादृग्-उपासकानां तथैव स्फुरणाद् इति गम्यते । महाकाशो ब्रह्म आकाशस् तल्-लिङ्गात् [Vs 1.1.22] इति न्यायात् । तद्-गतः इति तद्-अनुभवोपर्य् अप्य् अनुभवनीय इत्य् अर्थः । तपोमयी इति पारमैश्वर्यमयीत्य् अर्थः । यां न विद्मः इति ब्रह्मापि दुर्ज्ञेयतया न सम्यक् प्रकाशयतीति भावः । [80] अथ वृन्दा पुनर् वाचितवती श्री-भागवते- नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ ते चउत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् । अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥ इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् । सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥ जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् । यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [10.28.10-17] [81] अथ वृन्दा वदति स्म-किम् अत्र सुख-सत्रम् आयातम् ? [82] पूर्णिमोवाच-तद् एवं यन्-निज-पदं तेषाम् एवास्पदतया तेषाम् एव दृष्टि-पदम् अकार्षीत् तद् एव पश्चाद् व्यतारीद् इति तत्र परामृश्यते । तत्र ते तु ब्रह्म-ह्रदं नीताः इत्य् अत्र यत्राक्रूरः स्तुतवांस् तं ब्रह्म-ह्रदं कृष्णेन तत्-तीर्थ-महिमानं लक्ष्यं विधातुं नीता मग्नाश् च पुनः कृष्णेनैवोद्धृत्य वृन्दावनम् आनीतास् तस्मिन्न् एव नराकृति-पर-ब्रह्मणस् तस्य लोकं ददृशुर् न त्व् अक्रूरवज् जल-मध्य इति न चान्यथेति च गम्यते । पुरा इत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य् अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति हि कोष-काराः । लोकः स च सूक्ष्मम् इति तमसः परम् इति । सत्यं ज्ञानम् इत्य् आदि-स्वरूप इति च प्रकृति-गुणास्पृष्टतया चिच्-छक्ति-विलास एवेति लभ्यते । [83] तथा अपि नः स्व-गतिम् इति, न वेद स्वां गतिम् इति, गोपानां तमसः परम् इति, कृष्णं च तत्र इति च । न परम-व्योमादि-रूपः । किन्तु ब्रह्म-संहितादि-कृत-श्लोकः स्फुटम् अप्राकृत-गोलोक-स्वरूप एवायं श्रीमद्-व्रजेश-श्लोक इति पर्यवसीयते । तत्र छन्दोभिः स्तूयमानम् इति तज्-जन्मादि-लीला-वर्णनीनां श्रुति-वर-वर्णिनीनां साक्षिता तु तत्रापि पुरः स्फुरति कृष्णे तेषां निज-सुततादि-मात्रता-ज्ञानाय पार्षदान्तर-दर्शनानुक्तिस् तेषां गोपानाम् एव तत्रत्य-तत्-परिकरता-व्यञ्जनायेति ज्ञेयम् । यत एव तद्-एक-रुचीनां श्री-नन्दादीनां परमानन्द-निर्वृतिर् विस्मितिश् च घटते । [84] स्व-लोकतायाम् अप्य् अवतारावसरे तेषां तस्यादर्शने कारणं जनो वै इति । सालोक्य-सार्ष्टि इत्य् आदि-पद्ये जना इतिवज्-जन-शब्दोऽयं तदीय-स्वजन-परः । तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [BhP 10.25.18] [85] श्री-कृष्णस्यैव तत्र च मनसैव स्व-निष्ठा-प्रतिष्ठा-रचनाद् वचनाद् अत्र स तु व्रज-जनः परम-स्वजन एव स्पष्टः । साधारण-जन-वाचित्वे तत्-कृपा सर्वस्यापि जनस्य व्यापिन्य् अभविष्यत् । स्वां गतिम् इत्य् अपि न समगंस्यत । ततश् च परम-स्वजनोऽयं मम व्रज-वासि-जनः प्रापञ्चिके लोके याः स्वाविद्यादिभिर् देव-तिर्यग्-आदि-रूपा त्गतयस् तासु भ्रमंस् तन्-निर्विशेषतयात्मानं मन्वानः स्वां गतिं गोलोक-लक्षणां न जानातीत्य् अर्थः । अत्र कारणं तु-- इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [BhP 10.11.58] इति । इत्य् अनुसारेण मदीय-लौकिक-लीला-शक्तिर् एवेति भावः । तद्-अज्ञानाद् एव च नन्दस् त्व् अतीन्द्रियम् इत्य् आदिकं घटत इति । तस्माद् यद् एव खल्व् इदं दर्शितम् । तद् एव तेभ्यः पश्चाद् दत्तम् इति गम्यते । [86] वृन्दा प्राह-हन्त ! कथं त एते मद्-वनाद् अन्तर्हितताम् आप्स्यन्ति । श्री-कृष्णेन पुनर् वियोगं च लप्स्यन्ते ? [87] पूर्णिमा प्राह-किंचिद् अन्यद् अस्ति चेद् वाच्यताम् । [88] वृन्दा प्राह स्म-अथ वाराह-वचनम् इति किंचिद् अन्यद् अपि संचितम् अस्ति । तद् यथा- तत्रापि महद् आश्चर्यं पश्यन्ति पण्डिता नराः । कालीय-ह्रद-पूर्वेण कदम्बो महितो द्रुमः । शत-शाखं विशालाक्षि पुण्यं सुरभि-गन्धि च । स च द्वादश-मासानि मनोज्ञः शुभ-शीतलः । पुष्पायति विशालाक्षि प्रभासन्तो दिशो दश ॥ इति । तथा- तत्राश्चर्यं प्रवक्ष्यामि तच् छृणु त्वं वसुन्धरे । लभन्ते मनुजाः सिद्धिं मम कर्म-परायणाः ॥ तस्य तत्रोत्तरे पार्श्वेऽशोक-वृक्षः सित-प्रभः । वैशाखस्य तु मासस्य शुक्ल-पक्षस्य द्वादशी ॥ स पुष्पति च मध्याङ्गे मम भक्त-सुखावहः । न कश्चिद् अपि जानाति विना भागवतं शुचिम् ॥ इत्य् आदि । [89] अत्र तस्य इति ब्रह्म-कुण्डस्येत्य् अर्थः इत्य् उक्त्वा पुनः पूर्णिमोवाच-किंचिद् अन्यद् अप्य् अस्ति ? [90] वृन्दा सानन्दम् उवाच-अस्ति चान्यत् स्कान्द-मथुरा-माहात्म्ये- ततो वृन्दावनं पुण्यं वृन्दा-देवी-समाश्रितम् । हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥ इति । वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः । वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥ इति च । अथादि-वाराह-वचनं च- कृष्ण-क्रीडा-सेतु-बन्धं महा-पातक-नाशनम् । वलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥ गोपकैः सहितस् तत्र क्षणम् एकं दिने दिने । तत्रैवे रमणार्थं हि नित्य-कालं स गच्छति ॥ इति । वृन्दावने वसेद् धीमान् यावत् कृष्णस्य दर्शनम् ॥ इति । [92] अथात्र वृन्दा पप्रच्छ-सम्प्रति चिराय प्रोषितत्वेन परामृश्यमानस्य तस्य सदा क्रीडनम् अत्र कथ घटते ? [93] पूर्णिमा प्राह-वैकुण्ठाद् गजेन्द्र-ध्रुवादि-कृपार्थं मध्ये मध्ये पृथ्विईम् आगतस्य च यथा तन्-नाथस्य तत्र नित्यावस्थानं प्रोच्यते । तद्वद् अत्रापि सच्यते । अनाद्य्-अनन्त-कालं तत्र विहरतस् तस्य निमेष-मात्रम् एव तत्-तत्-काल इति । अतः परं किंचिद् अस्ति, तत् तु वद । [94] वृन्दा प्राह-एतद्-अनन्तरं बृहद्-गौतमीय-पद्यानि प्रतिपद्यन्ते । [95] पूर्णिमाह-वाच्यन्ताम् । [96] वृन्दा च वाचितवती । यथा, नारद उवाच- किम् इदं द्वादशाभिख्यं वृन्दारण्यं विशाम्पते । श्रोतुम् इच्छामि भगवन् यदि योगोऽस्मि मे वद ॥ श्री-कृष्ण उवाच- इदं वृन्दावनं रम्यं मम धामैव केवलम् । अत्र ये पशवः पक्षि-वृक्षा कीटा नरामराः । ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥ अत्र या गोप-कन्याश् च निवसन्ति ममालये । कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥ अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः । सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥ आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे । तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति । [97] पूर्णिमा प्राह-आयातम् अत्र च प्रकटाप्रकट-लीलावकाशताम् अयं प्रकाश-द्वैविध्यम् । अत्र मे पशवः इति, तेजोमयम् इति चोक्तवान् । [98] तद् एवं जात-सुख-वृन्दा वृन्दा पुनः पप्रच्छ-तद् इदं च सर्वं पर्यक् तात्पर्याय-पर्यालोच्यताम् । [99] पूर्णिमोवाच-अनेनेदं गम्यते । गोलोकाख्यं तद् वैभवं सदैव वृन्दावन-भवम् । किन्तु त्वं व्रज-वासिन्-जनवद् एव सम्प्रति न तद् अवगच्छसि । यथा पृथ्व्या अपि तद्-अज्ञानं वाराह-वचनाल् लभ्यते । तद् एतद् एव च नित्य-धाम तेभ्यस् तेन दर्शितं, तद् एव च तेषां नित्य-प्राप्यतया वर्णितम् । अक्के चेन् मधु विन्देत किम् अर्थं प्रवतं व्रजेत् इति-न्यायेन दूरे तेषां गमनं च व्यर्थम् इति । [100] वृन्दाह-सत्यं सत्यम् । द्वयोर् अभेदेनैव व्यवस्था-रचनं हरिवंश-स्थ-तत्-प्रसङ्ग-सङ्गत-शक्र-वचनं चात्र दृश्यते- स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना । धृतो धृतिमता वीर निघन्तोप्दद्रवान् गवाम् ॥ [HV 2.19.35] [101] किन्तु, अथ तत्रस्था नन्दादयः इत्य् आदि-पाद्म-गद्य-द्वयं विशद्यताम् । [102] पूर्णिमा व्याचचक्ष-श्रीमन्-नन्दाद्या व्रज-स्थिताः स्व-स्व-पुत्रैः स्वयं कृष्णादिभिः स्व-स्व-दारैः श्री-यशोदादिभिः सहिता वसुदेवाद् आगतस्य तस्य कृत-निजागमन-सङ्कल्प-संवादेन प्रसादेन पूर्वतोऽपि परमापूर-रूप-धराः परसपर-दृक्-सुख-करा सर्वत्र मनोरथ-पथ-प्रापक-तदीय-रथम् आरूढास् तत्त्व-मात्रानभिज्ञेषु तत्त्वान्तर-विज्ञेषु च तत् तेजसा गूढाः |महसाधः-कृताशेषं श्री-वृन्दावनस्य पूर्वोक्त-प्रकाश-विशेषं पराभिर् माभिर् अकुण्ठं गोलोकाख्य-वैकुण्ठं तत्र च गोकुल-कमलं यमुनाया उत्तर-पाराद् दक्षिण-पारम् अवाप्य प्रापुः इति । [103] तच् च निरामयं कुत-पुनर्-विरह-व्याधि-विलयं स्व-पदं निज-नित्यास्पदं पुत्र-दार-सहिताः इति पूर्व-सूचित-तत्-पुत्रतोचित-रूपेणात्र स्थितिर् एव यदु-पुर-समुचित-स्वरूपेण तु द्वारवती-प्रवेश इति सर्वम् एव सदेश-रूपम् । किन्तु गोपनार्थं लोकेषु चमत्क्रियारोपणार्थम् एव च सेयं विमान-प्रक्रिया । पारेऽवारे वा वसतु । स तु घोषस् तां विनापि ब्रह्म-ह्रद-मज्जनानतरवत् तत्र सज्जनं लभेत । नाध्यातिष्ठेद् यदि यदु-पुरात् प्राप्य गोष्ठं स भूयः सर्वं तर्हि प्रतिहत-रसं सर्वथा स्याद् वृथा च । जन्मानन्दः प्रतिलव-वयः श्री-चितिः स्नेह-वृद्धिर् लीला-पूर्तिर् विरह-मथितः सान्त्वनं चात्र तस्य ॥GC_2,3.4॥ [104] अथ वृन्दा पप्रच्छ-यद्य् एवं पश्चाद् अपि सर्व-व्रज-प्राणस् तत्-त्राणम् आचरितवांस् तदा पुरा मथुरा-प्रस्थान एव न कथं वा रचितवान् ? [105] पूर्णिमा प्राह-रस-पोषाय प्रतिकल्पम् ईदृशम् एव लब्ध-सातत्येन लीला-नैयत्येन स्थापितम् अपि तद् इदं पृच्छत्या भवत्या निजम् उत्कण्ठितम् एव मच्-छ्रोत्रयोर् उपकण्ठीकृतं वादरायणादिभिर् अपि कृत-लालसा-संक्रमस्य श्री-भगवल्-लीला-क्रमस्य वैयर्थ्यं तु न समर्थनीयम् । पुनर् उदयज-शर्म-पोष-धर्म स्वयम् उपशर्म हरेः प्रवास-मात्रम् । व्रजम् अपि तद्-ऋते रसस्य पूर्तिर् यदि वलयेत तदा तद् एव न स्यात् ॥GC_2,3.5॥ [106] तस्माद् व्रज-रस-सम्पद्-अर्थं तद् अप्य् अर्थनीयम् इति । तद् एवम् एव स्वयम् उक्तम्-नाहं तु सख्यो भजतोऽपि जन्तून् [BhP 10.32.20] इति । [107] तद् एतद् व्याख्याय पूर्णिमा पप्रच्छ-किंचिद् अस्ति वान्यत् ? [108] वृन्दा सानन्दम् उवाच-भगवति श्री-भागवतीयम् अन्ते किंचिद् अञ्चितं दृश्यते । [109] पुर्णिमा प्राह-कामं वाच्यताम् । [110] वृन्दा तच् च वाचयामास, यथा- जयति जननिवासो देवकी-जन्म-वादो यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिर-चर-वृजिन-घ्नः सुस्मित-श्री-मुखेन व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ (10.90.48) [111] पूर्णिमोवाच-तद् इत्थम् आख्याता मम व्याख्या । यत् खल्व् अयं दशम-स्कन्धान्तर्वर्ती श्री-शुक-सिद्धान्तस् तत्र चात्र च तस्य विच्च्छेदं निरस्य नित-विहारम् एव व्याहरति । [112] यतः स्व-दोस्-तुल्यैर् यदुकुल्यैर् अधर्म-बहुल-राज-कुल-व्याकुलतार्थं देवकी-जन्म-प्रसिद्धिम् उरीकृत्य कृत-कृत्यः सुस्मित-श्री-मुखेन व्रजस्य पुरस्य च वनितानां काम-प्राय-प्रेम-वर्धन-सुखेन सर्वतोऽपि शश्वद् उत्कर्षेण सदा विराजत इति लभ्यते । तत्र हेतुः-तत्र तत्र स्थावर-जङ्गम-मात्राणां विरह-दुःख-हन्ता तत्-तद्-उपासक-स्वजन-हृदये तथा स्फुरंश् चेति । [113] तद् एतद्-उक्ति-कौशलाद् भावि-मौसलादि-लीलानाम् अपि मायिकत्वम् एव प्रत्यायितम् । क्षीर-नीर-निधि-शायिन एव तद् एतद्-रूपावतार इत्य् आदि-व्यवहारश् च तादृश-नित्य-विहार-गोपनार्थ एवेति च । [114] अथ श्री-भागवतीयं पद्य-द्वयं सा पठति स्म- द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥ स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् । नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ॥ (11.31.23-24) [115] अत्र विष्णु-पुराणीयं तु किंचिद् विशिष्टम् अपि-यदु-देव-गृहं त्व् एकं नाप्लावयत् इति । विष्णु-क्रीडान्वितं स्थानम् इति च । [116] पूर्णिमा प्राह-तद् इदं वृन्दावन-नित्य-विहारस्य दृष्टान्ततयापि घटितम् । [117] अथ वृन्दा श्री-भागवतीयं (10.14.35) पद्यं पुनः पपाठ, यथा- एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश् चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति । सद्-वेषाद् अपि पूतनापि सकुला त्वाम् एव देवापिता यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ इति । [118] पूर्णिमा पूर्णम् इदम् उवाच-तद् एतत् कैमुत्य-विधिना प्रस्तुत्य व्रज-वासिनां तेन संवासं सत्य-लोक-परिवृढः परम-दृढं चकारेति सर्वं शान्तम् । [119] पुनः पूर्णिमा प्राह-किम् अप्य् अन्यद् वचनम् अस्ति ? [120] वृन्दाह-तद् अपि श्रूयताम्- तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् । यज् जीवितं तु निखिलं भगवान् मुकुन्दस् त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥ (10.14.34) [121] पूर्णिमा सहर्षम् आह-पूर्व-निर्णयाद् एव तद् इदं ब्रह्मा स्व-पुरुषार्थतया वर्णयामास । पुनर् दृश्यताम्- अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ (10.14.32) [122] वृन्दा सानन्दम् आह [BhP 10.26.25]- देवे वर्षति यज्ञ-विप्लव-रुषा वज्राश्म-वर्षानिलैः सीदत्-पाल-पशु-स्त्रिय् आत्म-शरणं दृष्ट्वानुकम्प्य् उत्स्मयन् । उत्पाट्यैक-करेण शैलम् अबलो लीलोच्छिलीन्ध्रं यथा बिभ्रद् गोष्ठम् अपान् महेन्द्र-मद-भित् प्रीयान् न इन्द्रो गवाम् ॥ [123] अथ पूर्णिमा वर्णयामास-तद् एवं श्री-बादरायणिर् अपि तस्य गवेन्द्रतां निजाश्रयतया श्रावयामास । सोऽयं यत्र गोपालादीनां तेनापरित्याज्यतां व्यञ्जयामास । तथैव हि तत्र श्री-गवेन्द्रस्यान्तः-प्रतिज्ञा तस्मान् मच्-छरणं गोष्ठम् इत्य् आदि । [124] अथ पुनर् वाच्यताम् । [125] वृन्दा तां वन्दमाना प्राह-ग्रन्थना पूर्णतया मया पूर्णीकृतास्मीति किंवान्यद् वाच्यता याच्यताम् आसीदतु ? किन्तु समाज्ञापयन्तु तत्रभवत्यस् तद् इदं पुस्तकं नायकम् इव हार-विन्यस्तं करोमि इति । [126] पूर्णिमाह-साम्प्रतम् । [127] अथ वृन्दा च तथा कृतवती । इति श्री-श्रीमदुत्तर-गोपाल-चम्पूमनु भावि-कथा-प्रमाण-प्रथनं नाम एकोनत्रिंशं पूरणम् ॥29॥