Jiva Gosvamin:
Gopalacampu - Uttaracampu 5-6

Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atha pañcamaṃ pūraṇam

kaṃsa-vadha-kathā



[1] atha śrī-kṛṣṇena bhāsamānāyāṃ śrī-vraja-rāja-sabhāyāṃ punaḥ prātaḥ-kathā, yathā-

[2] snigdhakaṇṭha uvāca,- atha rajanir ajani; prajātāyāṃ ca yasyāṃ bahu- śivāyamānā śivā śrī-kṛṣṇaṃ prati śivā jātā, kaṃsaṃ prati sphuṭam aśiveti sthite tasyāṃ rajanyāṃ svapna-jāgarayos tasya mahā-bhaya-jananyāṃ vyatītāyāṃ sa punar dambhī gambhīraṃ malla-līlārambhaṃ sambhṛtavān | tataś cālaṅkṛtānāṃ cālaṅkṛtānāṃ ca śubhra-mañca-prapañcānām adhimadhyam-adhyastaṃ raṅga-sthalaṃ bhrājamāna-citra-viracanaṃ babhrāje | vidyud-bhrājamānād abhra-śarad-abhrāṇāṃ tārakitaṃ nabha iva |

[3] tatrāpy unnatatama-mañcam añcan kaṃsaḥ svayam akhila-durjana-rājāvataṃsati sma | tat tu rājādhipatā-garva-grastatayā sambhavad api trastatāyām eva paryavasyati sma | tatra ca-

akrūrānakadundubhī yad akṛta sve mañcake prāntayoḥ
paurīṇāṃ gaṇa-bhāji devaka-sutāṃ nandādikān dūrage |
kiṃ ca dvāri gajaṃ dadhe kuvalayāpīḍaṃ nijāgra-sthale
mallān kūṭatayā sa bhoja-nṛpatis tasmān na kaḥ kṣubhyati? ||GC_2,5.1|| (śārdūla)

tatra ca-

kaṃsājñayāsīd yad vādyam atra malla-kalocitam |
tad eva maṅgalaṃ jajñe prasthāne rāma-kṛṣṇayoḥ ||GC_2,5.2|| (anuṣṭubh)

[4] atha tayor nija-tad-anargalatā-vyañjanāya svayam anāgamya prathama-prasthāpita- sthavira-gopa-vargayoḥ kṛta-prātaḥ-kṛti-sargayor yadā raṅga-pura-dvāra-pura-pradeśa-praveśaḥ samajani | tadā tu loka-kolāhalata eva sarvas tat kalayāmāsa |

[5] tataś ca sadotkaṭaṃ madotkaṭaṃ galatkaṭaṃ nago vā nāgo veti nirṇinīṣatāṃ kṛta-vrīḍaṃ kuvalayāpīḍaṃ niṣpīḍayitum aṃśukam āpīḍaṃ ca dṛḍhīkurvann agraja-sakhi-vraja-kṛtānuvrajanaḥ suretara-mardanaḥ svayam agresaratām avāpa |

snigdhā nyaṣedhan ye tatra girā svaṃ śatravas tathā |
ubhayāṃs tān smitenaiva paśyan dvipam agād dhariḥ ||GC_2,5.3|| (anuṣṭubh)

[6] tataś ca śrī-hariṇā-

tad-vartma-prārthanaṃ tat-kupita-gajam api prārdanaṃ tan nijāṅga-
syābhīkṣṇaṃ tasya śuṇḍā-rada-pada-valanaṃ tat tato mocanaṃ ca |
tat-pucchākarṣaṇaṃ tad-bhramaṇam abhimukhībhūya tat-tāḍaṇaṃ tad
vidrutya drāk patitvā drava-bharam anu niṣpātanaṃ saṃbhramayya ||GC_2,5.4|| (sragdharā)

tad-dadbhyāṃ vañcitābhyāṃ kṣiti-hati-valanāt kṣobhaṇaṃ tat punaś ca
pratyāsadyāgra-hasta-grahaṇa-racanayā sraṃsanaṃ bhūmi-pṛṣṭhe |
tad-varṣmākramya tat-tad-daśana-vighaṭanaṃ tena tad-ghātanaṃ ca
draṣṭṝn sindhos taraṅga-pratimam anayad unmajjanaṃ majjanaṃ ca ||GC_2,5.5|| (sragdharā)

hastinaḥ kathite ghāte hastipāṃ tat-kathā vṛthā |
malle kṣuṇṇe tu tat-sthānāṃ yūkānāṃ tat kim ucyatām? ||GC_2,5.6|| (anuṣṭubh)

[7] tadā cāyaṃ viśeṣaḥ,-

paryaṭan naṭa evāyaṃ siṃha eva sa saṃharan |
bhindan bhiduram eveti kariṇā harir aikṣyata ||GC_2,5.7|| (anuṣṭubh)

hatvā nāgaṃ danta-yugmaṃ gṛhītvā
bhrātre prādāt kaṃsa-śatrus tad ekam |
eko nirmāty āvayor yad yaśas tad-
dviṣṭhaṃ diṣṭaṃ syāt samantād itīva ||GC_2,5.8|| (śālinī)

kuñjaraṃ harir aghātayad balo'py
atra rakta-mada-bindubhiś citaḥ |
pāripārśvikatayā tad-antike
cchāyayeva yad asau tadābhramat ||GC_2,5.9|| (rathoddhatā)

[8] tad evaṃ gīr-vāṇā api yad bṛṃhita-vāṇād bhayam ayamānās tata eva kila śaśvad asvapnān nāmnāpy asvapnā jātāḥ | so'yaṃ kuvalayāpīḍaḥ karī dāna-vāri-varīyān api dāna-vāri-kṛta-dānam āptavān iti te punar lekhā vismayena lekhā ivāsan | tatra ca sati kaṃsaṃ prati sahasā na kaścana bhiyā śaśaṃsa |

[9] tad anu ca-

pūrvāha-luṇṭhita-nṛpāṃśuka-śobhitāṃśū
sadyo-vighātita-mahā-gaja-danta-pāṇī |
tad-rakta-dāna-racitāṅgada-kaṅkaṇau tau
tādṛg-ganair viviśatur nṛpateḥ purastāt ||GC_2,5.10|| (vasanta)

śauryam eva puruṣasya bhūṣaṇaṃ
yatra heyam api yāti geyatām |
danti-rakta-mada-bindavas tanuṃ
kaṃsa-saṃsadi tayor arūrucan ||GC_2,5.11|| (rathoddhatā)

dviṣanto bhīṣmāṅgaṃ dadṛśur ajitaṃ tarhi puratas
taṭasthā madhyasthaṃ praṇaya-manasaḥ śarma-vapuṣam |
viśeṣaṃ tatrāpi sphuṭam adhiyayus te bahu-vidhaṃ
yathā bhāvas tadvad yugapad ayam uccair vibhavati ||GC_2,5.12|| (śikhariṇī)

varṇyaṃ tad vā kiyad iha bhavet tasya mādhurya-varyaṃ
jīvat-kaṃse'py atha sadasi yad vanditaṃ loka-lakṣaiḥ |
tejas tad vā katipayam itaḥ kathyatāṃ yatra magnaṃ
prāṇantaṃ taṃ mṛtam iva surā menire bhoja-rājam ||GC_2,5.13|| (mandākrāntā)

[10] athāgatau ca gṛhīta-mṛṇāla-nāla-hasta-hastināv iva dhṛta-danti-dantau bṛhad-urasvantau so'yam eva kim iti sāvahela-śaṃsanena kaṃsaṃ vilokya tau ślokya-caritau taṃ pṛṣṭha-deśa-parāmṛṣṭaṃ kurvantau tata ito dṛṣṭi-visṛṣṭiṃ cakratuḥ |

[11] tataś ca parivṛtya śrī-hariḥ punar aho apaśyat tri-divasya vartmārdham evānu-vartamānaḥ so'yaṃ vartate, tasmāt tatra prasthāpanam asya nātidūrāvasthāpanam iti hasitvā sakhibhir akhilaiḥ saha lasitvā ca parasparaṃ paraṃ vṛttaṃ vartayāmāsa |

[12] atha sva-hata-gaja-rakta-raktatayā pralaya-kāla-kāya-vyakta-nīla-lohitāyamānatā-pātrasya gātrasya vilokana-mātrataḥ prāpta-tejo-dhvaṃsaṃ kaṃsaṃ kav imāv iti śaṃsantaṃ pārśva-vartinaḥ procuḥ,- etav eva tau iti |

[13] kaṃsa uvāca,- anayoḥ karayoḥ kiṃ dṛśyate? gātraṃ vā kena citra-pātraṃ kṛtam?

[14] sarve'py ūcuḥ,- kuvalayāpīḍasya dantāv ivāvakalyete gātraṃ ca tad-rakta-raktaṃ bhavet |

[15] kaṃsaḥ sa-saṃrambha-dambham uvāca,- haṃho! aṃho-valitā dvayam api vāṅ-mātra-pātrāyamāṇam idam asambhavam |

[16] atha punar adattottareṣu bhayottareṣu ca teṣu svayam eva tayoḥ prabhāvas taṃ bodhayāmāsa | yataḥ,

yadi tvaṃ re kaṃsa svayam asi balī tarhi dhig amuṃ
kathaṃ dvāre nāgaṃ kalayasi na tatra svaka-vapuḥ? |
radābhyāṃ sa śreyān iti yadi tad āvām iva kathaṃ
na tau gṛhnāsīti dhvanitam amukābhyāṃ sva-kalayā? ||GC_2,5.14|| (śikhariṇī)

[17] tad evaṃ sati-

so'yaṃ pūtanikām ahan śakaṭakaṃ vyāvartayat taṃ marud-
daityaṃ prārdayad arjuna-dvayam api prārdat tad ity ādikam |
śrīmad-gokula-kelim asya kalayan lokaḥ purā paśyatas
tāṃs tarhy ārdayad adya cārdayati bhoḥ paśyāparān śṛṇvataḥ ||GC_2,5.15|| (śārdūla)

[18] tatra ca nayanayor vistāraṇayā tābhyāṃ tayoḥ sakalam api rūpaṃ yugapat pātum iva varṇanā-rasa-rasanāyāś cālanayā nikhilam api mādhuryaṃ leḍhum iva tal-lābha-parva-garvataḥ sphuṭa-nāsā-puṭayoḥ phullanayā tābhyāṃ samastam api saurabhyam abhyantare praveśayitum iva muhur apy astābhyāṃ hastābhyāṃ nirdeśanayā tābhyāṃ sāṅgam apy aṅgam āliṅgitum ivehamāne sukhaṃ ca sacamāne sura-nara-sarge
śabdāyamāne ca citra-vāditra-varge sarveṣāṃ mukhataḥ sarva-sukhada-stutiḥ prastutim avāpeti |

[19] sa eṣa tat-prabhāva-viśeṣaḥ śaśvad bhāvanām abhibhavan vibhavati sma | yatra kaṃsena yuddhāya pūrvam eva preritā viparīta-vāditāyām api mallāḥ stutāv eva paryavasitāḥ |

[20] tathā hi- tad evaṃ sthite krūra-dhāmā cāṇūra-nāmā śaśaṃsa; yatra he nanda-sūno! he rāmeti nirādara-pitṛ-nāmnā vinā ca tan nāmnā sambodhana-dvayam anyathā-bodhanāya pravartitam api sarasvatyā tad-vāg-indriyaṃ stuty-artham eva nartitam āsīt | he pitṛ-nāmnā sva-nāmnā ca sucarita-samudācāra-kumāra-dvayatayā samānāvatāra! śrūyatām iti |

[21] śrī-kṛṣṇaḥ sa-smitam uvāca,- kāmam ājñāpyatām |

[22] cāṇūra uvāca,- bhavator bhāga-dheyaṃ cetasi kiyad ādheyatām āpnotu |

[23] śrī-kṛṣṇa uvāca,- kīdṛśam?

[24] cāṇūra uvāca,- te'mī mahārāja-caraṇā bhavator anugrahamaya-didṛkṣācaraṇā virājante iti |

[25] śrī-kṛṣṇa uvāca,- satyam, kiñcid asmat-kṛtyaṃ punar upadiśyatām |

[26] cāṇūra uvāca,- saṅgatam evedaṃ bhavataḥ saṅgīrṇam | tathāpi yuvayor itaḥ śaśvat-parāṅ-mukhatā nāsmān sukhayati |

[27] śrī-kṛṣṇa uvāca,- vayaṃ vanecarā narā na rāja-gaṇe gaṇeyānāṃ nītim unnītim ānayāmaḥ | samprati tu bhavad-upadeśam evānusarantaḥ sa-deśa-rūpam ācariṣyāmaḥ |

[28] cāṇūra uvāca,- samprati yuvāṃ prati rāja-varya-caraṇā yad ādiśanti, tat punar ācaryatām |

[29] śrī-kṛṣṇḥ sa-vinayam ivāha sma,- malla-tallaja! yathā-yatham ādiśyatām |

[30] cāṇūra uvāca,- asmābhiḥ saha bhavantāv atha krīḍā-sukham anubhavantāv iha bhavatām |

[31] śrī-kṛṣṇa uvāca,- bālānām asmākaṃ krīḍāvalocanaṃ rājñāṃ rocanam eva, kintu yuṣmābhir iti śocanam eva pratipadyate | tasmād bhavatām eva tad idam upahāsa-prakāśanam, na tu tatra-bhavatāṃ rāja-vibhavatām upapadyate |

[32] cāṇūra uvāca,- rāja-caraṇebhya eva śape | rājñām eveyam ājñā |

[33] śrī-kṛṣṇa uvāca,- katham iva?

[34] cāṇūra uvāca,-

bālas tvaṃ na hi pūtanādi-dalanād āsīr na vāvidyathāḥ
paugaṇḍaḥ kṣiti-bhṛd-vidhāraṇa-mukha-krīḍā-kula-vyāpṛte |
naivāyaṃ ghaṭase kiśora iti ca pratyakṣa-dig-dantivad
danti-prārdanatānta-karma-racanād rājñas tataḥ kautukam ||GC_2,5.16|| (śārdūla)

[35] ayaṃ tu tava jyāyān pralambādyālambha-karmaṇā jyāyān eva |

[36] śrī-kṛṣṇa uvāca,- vṛthāsmad dveṣād eva pāpāt teṣām anyathāpattir jātā, parvataś ca labdha-makha-parvatayā śataparva-pāṇer garva-kharvaṇārthaṃ svayam eva tathā jātaḥ | svayaṃ tu vayaṃ yathāvad eva sarvathā vartāmahe | dhanur api purātanatayā purā ghuṇākīrṇam iva jīrṇaṃ vahadbhir dūrād vikīrṇatayā svayam eva dīrṇaṃ sat sparśa-mātrāt viśīrṇaṃ jātam | kuvalayāpīḍaś ca pīḍayituṃ dravann apadravantaṃ mām anāsadya sadyaḥ pṛthivyantar dantāv avagāḍhāv ācaraṃs tāv ākraṣṭuṃ na śaśāka, paraṃ tu praghaṭyamānatayā truṭy-antāv eva ghaṭayan sva-prāṇān api vighaṭayāmāseti | tatra tatra śīghratāghrātālokena lokena punar aham eva tatra kāraṇatayā ghaṭayāmāse | tathā hastipā api tad adhastād dhastim āpannā eva vipannā
iti mānyathā manyathāḥ |

[37] cāṇūra uvāca,- bhavatānucitam eva saṅkucita-cittībhavatā tad idam apalapyate | rāja-mahāśayās tu tatra tatra na jātānuśayāḥ, pratyuta cirāya nijāntika-sthāpitānāṃ garvitānāṃ garva-damanārtham eva tatra prasthāpitānāṃ teṣāṃ vṛthā-kṛta-pālana-viśeṣānāṃ parīvartād bhavantāv eva kevalāv ātma-balāya kalpayitum icchanti |

[38] śrī-kṛṣṇa uvāca,- tad atīvāsmākaṃ vismāyakaṃ bhāgyam | kintv ātmanātmanaḥ stutyā prastutyā lajjāmahe | yad etaṃ śrī-mahārājam indra-padam api prāpayituṃ sevāṃ kariṣyāmaḥ | tathāpi malla-vidyāyāṃ na vayaṃ kṛta-vidyā iti saṅkucati cittam |

[39] cāṇūra uvāca,- etad apy apalapitaṃ vṛthā mā kṛthāḥ | yac chrutaṃ viśrutam idam | gopāḥ khalu go-pālanaṃ kurvantaḥ sadāsmākaṃ vidyām abhyasyantīti | tasmād akapaṭatayāsmābhir yuṣmābhir api rājñām ājñā pālanīyā, na tu cālanīyā |

[40] śrī-kṛṣṇa uvāca,- tathāpi vanyānām asmākaṃ na dhanyā tad vidyā vidyata iti sadyas tāvad yuṣmac chiṣṭim ācarantaḥ svayaṃ rājñaḥ saṃjñapanāya ca sampatsyāmahe |

[41] atha tad etat paryantaṃ udantaṃ santanya danti-danta-dvayaṃ kaṃsa-puratas tad-vakṣasīva maṅkṣu śaṅkuvan nikhanya muṣṭikena muṣṭi-prahāra-hata-pralambaś cāṇūreṇa cānūru-vihagānuja-vāhanaḥ sasañja | labdha-bala-praśastinā mahā-hastinābhinavatayā dīvyad-divya-siṃha iva | tatra ca-

hastāhasti bhujābhuji prathayator aṅghry-aṅghri cābhun mahaj-
jānūjānu kaṭākaṭi prathanayā krodhaḥ samudbuddhavān |
muṣṭāmuṣṭi talātali prathamakaṃ yac cānyad āsīt tayor
yuddhaṃ tad dhari-mallayor bahu-vidhaṃ buddhaṃ kiyat kalpatām ||GC_2,5.17|| (śārdūla)

kiṃ tu cāṇūrakaṃ kṛṣṇaḥ kāmapālaś ca muṣṭikam |
hasta-rodhaṃ dadhat kaṃse śvāsa-rodhaṃ vinirmame ||GC_2,5.18|| (anuṣṭubh)

ekaṃ tatra babhūva citram akhila-jñānātidūraṃ yathā
sāṅgaṃ svāṅgam akarṣi yarhi hariṇā vinyāsi tad yarhi ca |
vyātyāsaḥ sphurati sma tarhi balavan malle tu kiṃ cāsphurad
dūrād apy asakṛt pari-pratinidhir ghātādikānāṃ vidhiḥ ||GC_2,5.19|| (śārdūla)

satyaṃ prāharatāṃ mallāv api mādhava-rāmayoḥ |
javād bṛṃhayamānau tau na tu tal lakṣyatāṃ gatau ||GC_2,5.20|| (anuṣṭubh)

[42] tad evaṃ sthite tat-prabhāvam ananubhavatām anubhavatām api kaṃsaṃ praty eva doṣa-śaṃsanam āsīt | tatra pūrveṣu mallānām api yathā- tatra cādau teṣāṃ bhāvaneyam,-

etau syātāṃ suṣṭhu bālau baliṣṭhau
kiṃ tu śreṣṭhāṃ malla-vidyāṃ na vittaḥ |
tasmāt kasmād bhūbhṛd asmān mṛdhe'smiṃs
tad-vidyānāṃ pāragān vā niyuṅkte ? ||GC_2,5.21|| (śālinī)

[43] ante tu-

jñātvāpy uccais tāv imau malla-vidyā
śāstra-jñānām ādi-vijñāna-vijñau |
hā dhiṅ mauḍhyād eva kaṃso'yam asmān
etad yuddhe bhīruko'pi nyayuṅkta ||GC_2,5.22|| (śālinī)

[44] tathānyeṣām api nārī-pracurāṇām akrūrāṇāṃ kaṃsāya doṣa-śaṃsanaṃ, yathā-

kva mallā vajrādri-pratima-vapuṣaḥ kvāti-mṛdulāv
imau bālau tasmād iha yad anumantṝn dhig adhipān |
kathaṃ vā te nindyā na khalu vayam asmin sadasi ye
satāṃ dviṣṭe dṛṣṭiṃ sakutukam ivāmī vitanumaḥ ||GC_2,5.23|| (śikhariṇī)

dhig asmat-puṇyaṃ yat katham api harer vīkṣaṇa-lave'
py abhūd utpāto'yaṃ praṇayi-janatā-rākṣasa-nibhaḥ |
vrajan vanyāṃ prātar vrajam api viśan sāyam amukaḥ
sukhaṃ yāsāṃ strīṇāṃ vahati vara-puṇyāḥ param amūḥ ||GC_2,5.24|| (śikhariṇī)

dhig asmān yāḥ kaṃsād bhayam anusṛtā nāma ca hareḥ
samarthā vaktuṃ na vraja-vara-dṛśas tāḥ kati numaḥ |
sadā yā gāyanti sva-gṛha-bahu-karmaṇy api guṇāṃs
tadīyān śaśvat tad dhṛdi ca viharanti pratipadam ||GC_2,5.25|| (śikhariṇī)

kasyātulaṃ phalam idaṃ yad amuṣya rūpaṃ
lāvaṇya-sāram asamaṃ svata eva siddham |
ekānta-dhāma vibhūtāyaśasoḥ samantād
dṛgbhiḥ sadā nava-navābham amūḥ pibanti ||GC_2,5.26|| (vasanta-tilaka)

tāsāṃ premṇaḥ parama-mahimā śakyate kena vaktuṃ
paśyāsmākaṃ tam anugatavac cittam etad vihāya |
yad govindaḥ śrama-maya-rucāpy eṣa sarvasya cetaḥ
karṣaty arvāg api tad anugaḥ suṣṭhu saṅkarṣaṇākhyaḥ ||GC_2,5.27|| (mandākrāntā)

kruddhaṃ śatrum abhidravann api hariḥ smerān anābje rasol-
lāsād gharma-jalaṃ dadhad vilasati svāṃ saumyatām atyajan |
yad rāmaḥ sphuṭa-śoṇa-netra-vadnas tat-kopataḥ śobhate
tac cāsya prakṛtir yad eṣa sa hareḥ sākṣāt pratāpānalaḥ ||GC_2,5.28|| (śārdūla)

ete śrī-vasudeva-nanda-valitāḥ śrī-devakī-saṃhatāḥ
sarve sādhu-janāś ca mādṛśa-girā dīptāntara-jvālayā |
yasmāt tīvra-nibhālanaṃ vidadhataḥ kṣubhyanti kaṃse muhus
tasmād asya vināśa eva ciratā-bhānaṃ vinā setsyati ||GC_2,5.29|| (śārdūla)

[45] atha tat-prabhāvam anubhavatāṃ kaṃse doṣa-śaṃsaṇaṃ, yathā-
so'yaṃ mūrkhaḥ svāntare bhīta eva
nyāsthan mallān yaḥ purastān murāreḥ |
yadvad vyādhaḥ ko'pi saṅgopitātmā
siṃhasyāgre nyasyati grāma-siṃhān ||GC_2,5.30|| (śālinī)

yaḥ pūtanādi-balam asya nināya nāśaṃ
yaḥ śakra-garvam api kharvayati sma sarvam |
yaḥ sarva-sarjakam amūmuhad ūha-varjaṃ
taṃ bhoja-rāḍ abhibhavan kila bāḍham īṣṭe ||GC_2,5.31|| (vasanta-tilaka)

kva kṛṣṇaḥ sva-prakāśātmā malla-saṅghaḥ kva tāmasaḥ |
yuddhaṃ paśyānayoś citraṃ tejas timirayor iva ||GC_2,5.32|| (anuṣṭubh)

saṅgharṣe'pi mithaḥ spṛṣṭir nekṣyate kṛṣṇa-mallayoḥ |
ādyasya śakti-vaiśiṣṭyāt tejas timirayor iva ||GC_2,5.33|| (anuṣṭubh)

ucchūnatvaṃ kṣatajam api na prekṣyate dveṣi-gātre
daityārāter na yad udayate kaścid auddhatya-leśaḥ |
paśyāmuṣya dviṣad abhimukhaṃ vīrya-varyaṃ viṣābhaṃ
bhedaṃ bhedaṃ dviṣi nikhilakaṃ marma cūrṇaṃ cakāra ||GC_2,5.34|| (mandākrāntā)

sūkṣāgnis tṛṇa-maṇḍale pavir age kumbhāṅgajaḥ sāgare
caṇḍāṃśus timire tathā mura-ripor nāmāpi sarvāṃhasi |
tadvan nanda-sutaḥ sa eṣa vijayī raṅga-sthalāntar mahā-
sāra-sphāra-kadaṅga-saṅgha-balite malle puraḥ prekṣyatām ||GC_2,5.35|| (śārdūla)

atra kṛṣṇasya saṃgrāme dṛśyatāṃ paramādbhutam |
cāṇūraḥ pīḍyate tena bukkā kaṃsasya bhidyate ||GC_2,5.36|| (anuṣṭubh)

mūḍhas tathāpy asau vajra-muṣṭibhyāṃ harim ārdayat |
sa tābhyāṃ hṛdi lagnābhyāṃ san-madāt pulakaṃ dadhe ||GC_2,5.37|| (anuṣṭubh)

[46] tad evaṃ sa-paridevanaṃ sa-devanaṃ ca loke vilokamāne,-

athāgrahīd dharir api taṃ sakṛd dhasann
abibhraman nabhasi ca yaṃ nibhālayan |
uvāca dhiṅ mṛta iti vāḍha-rīḍhayāpy
apothayad bhuvi nṛpateḥ prapaśyataḥ ||GC_2,5.38|| (rucirā)

muṣṭikenāstayā muṣṭyā tuṣtiṃ labdhavataḥ sa ca |
balasya tala-ghātaṃ yan prāṇa-ghātam apadyata ||GC_2,5.39|| (anuṣṭubh)

agre vyagratayāṅga-saṅgham abhitaḥ samyag rayāt kampayann
ugrampaśyatayākṣi-yugmam asakṛt kṣiptī-kṛtaṃ kṣobhayan |
rāma-śyāmala-nāma-kāla-dalitaḥ kaṃsasya vartmādiśan
drāṅ mallaḥ sa sa lokam anyam agamad viśvatra citraṃ diśi ||GC_2,5.40|| (śārdūla)

krīḍāṃ kṛtvātha tābhyāṃ baka-dalana-balau tatra vijñāya nāti-
pravīṇāṃ tāv avajñā-valitam akiratāṃ kṣauṇi-pṛṣṭhe yadā tu |
tarhy āgāt kūṭa-nāmā ya iha śala-yutas tośalo yaś ca taṃ taṃ
sadyo vāmāṅghri-hasta-praharaṇa-dalitī-kṛtya nṛtyaṃ vyadhattām ||GC_2,5.41|| (sragdharā)

[47] athāpareṣāṃ mallānāṃ samudāyena samaṃ samam api samudāyaṃ kartuṃ samudāyam eva menāte | [48] te tu,-

hateṣu teṣu malleṣu śṛgālīm āgatāḥ pare |
paśyato hāsayāmasuḥ kṛṣṇa-rāma-pradhānakān ||GC_2,5.42|| (anuṣṭubh)

jetuṃ prasthāpitāḥ prāk tridivam api mayā tvatka-senādhināthās
tadvat prasthāpya nāgaṃ nṛpa tava racitās tat-kṛte cādya mallāḥ |
evaṃ tad-vartma-saukhyaṃ tava viracayatā nandataḥ svīya-mitraiḥ
krīḍā kāryeti kaṃsaṃ sadasi kila diśaṃs tatra cikrīḍa kṛṣṇaḥ ||GC_2,5.43|| (sragdharā)

bhrātror vikrīḍitor mitrair madhye madhye parājayaḥ |
tān hatvā paśya kaṃsasya svāntaṃ saṃkrāntavān muhuḥ ||GC_2,5.44|| (anuṣṭubh)

[49] tad evaṃ maitreyikayā citrīyamāṇau dhanyena cātur-varṇyena nirvaṇyamānau samāna-mānau sa-vayasaḥ saṃmānayamānau rāma-rāmānuja-nāmānau dyāv-āpṛthivy-anavadya-vādya-vidyām anuvidya-pramodād vidyotamānau divya-nṛtya-pratimallatayā labdha-malla-tālamānau tat-parvaṇaḥ sarvataḥ samāhṛta-vimānau sumanobhiḥ
sumanobhiḥ kṛtamānau ghaṭikām ekām akhilān ekāyanān nirmamatuḥ |

[50] tad asahamānaḥ sahamānaḥ kaṃsas tu draviṇa-balayor eka-paryāyatayevābhedam ālaksya gopa-draviṇa-haraṇādi-lakṣaṇa-vaksyamāṇa-nija-vacaḥ-pracāraṇa-lakṣyataḥ savya-hastasya dvi-tra-vāram astatayā sva-vāditraṃ niṣiṣedha |

[51] tatra ca niṣiddhe siddheśvara-vāditre tu śuddhatayā siddhe tadīddhe hitatayā sahitaṃ sakhi-varga-sahitatayā ca valgu yad avalgad yac ca vraja-devaṃ vasudevam ugrasenam apy uddiśya tasya tat tad ugraṃ vacanam aśṛṇot tad dvayam api sva-cchidra-bādhāya lakṣyaṃ vidhāya sahasā sahasānanatayā paryak plavamānaḥ svairī kaṃsa-vairī | tasmād akasmāt kaṃsa-mañcopary eva paryaikṣata |

[52] yatra kaṃsena saha tena suduḥsahaṃ śrī-harer vigraha-teja eva vigraha-karam āsīt | atha samupāgata-dhvaṃsaḥ kaṃsaś ca svaṃ parājayamānāt tasmāt parājayamāna-manā dhairyaṃ hitvā khaḍga-carmaṇī gṛhītvā yad vicacāra, tenāpi durdharṣaḥ sa-harṣa-gatiḥ sa eṣa vraja-kula-gatis tat-keśa-grāhitā-nirvāhitāṃ katham avāpa, tat khalv asāv api boddhuṃ śaśāda-vaśatāpannaḥ śaśavan na śaśāka |

[53] lokas tu tad idaṃ ślokayāmāsa,-

śyenaḥ kapotam iva pañcamukhaḥ karīndraṃ
vajro giriṃ vikira-rāṭ kaṭukād raveyam |
kaṃsaṃ nigṛhya sahasā vaśayan sa eṣa
krīḍāṃ karoti paritaḥ pṛthum añcam añcan ||GC_2,5.45|| (vasanta-tilaka)

[54] tad evaṃ loke kṛta-śloke hariṇā gṛhīta-keśaḥ sa bhojeśaḥ prāṇānām ardhaṃ pūrvaṃ mumoca, nijāghrātatayā mañcād avāñcaṃs tv ardham iti harir api tac chīghratāṃ boddhuṃ yoddhu-manastā-vaśān na śaśāka |

kaṃsasya keśā hariṇā vikṛṣṭāḥ
prāṇāś ca tan muṣṭi-gatā babhūvuḥ |
citraṃ na cedaṃ smara tasya bālye
tat pūtanā-stanya-vikarṣaṇaṃ ca ||GC_2,5.46|| (indravajrā)

patat-khaḍga-carmā galad-ratna-varmā
bhramat-sarva-keśaḥ skhalan-mūrdha-veśaḥ |
sa mañcād adhastāj janānāṃ purastād
anenādhirūḍhaḥ papātātimūḍhaḥ ||GC_2,5.47|| (bhujaṅga-prayātā)

prāg āsīt stabdha-pakṣmā bhayam anu sa yathā tadvad eva pramītaḥ
kaṃso'yaṃ tena mṛtyuṃ gata iti nikhilair bhīrubhir nābhyabhāṣi |
śrī-kṛṣṇas tat-pratītaṃ sapadi viracayan hastivat siṃha-varyaḥ
sāvajñaṃ taṃ visaṃjñaṃ sadasi tata itaḥ kṣmāṃ ca karṣaṃś cakarṣa ||GC_2,5.48|| (sragdharā)

tato jaya-jaya-dhvani-prasita-vādya-kolāhala-
prasūna-ghana-vṛṣṭi-yuk-stuti-divas pṛthivy-āspadaiḥ |
kṛta-pramada-vardhanaḥ sapadi kaṃsa-cid-vardhanaś
ciraṃ nija-ganārcitaḥ sthagita-buddhir āsīd asau ||GC_2,5.49|| (pṛthvī)

kaṃsa-dhvaṃsana-śaṃsana-prathana-bhṛd gīrvāṇa-gīr-bāndhava-
dyovādyottama-gandha-sandha-kusumāsārārcir-abhyarcitaḥ |
bhūmi-sthāpy atibhūmita-gatam aho bhūmā tadā bhūyasā-
nanda-syanda-bhareṇa bhāvitatayā hārī harir bhāvyatām ||GC_2,5.50|| (śārdūla)

tataś ca,

yadā kaṅkādayo bhrātur nirveśāyātra saṃyayuḥ |
sāhāyyāya tadā rāmaḥ parigheṇārdati sma tān ||GC_2,5.51|| (anuṣṭubh)

[55] atha hari-vaṃśādi-miśrībhūta-śrī-bhāgavata-mata-prabhūtatayā kathāṃ prathayiṣyāmaḥ | [56] yathā- tad evaṃ śrīmān govindaḥ svayaṃ nanditvā śrīman-nandarājena sākaṃ vindamānaṃ śrīmad-ānakadundubhiṃ vanditvā taṃ mocayitvā sarvān api rocayitvā śrī-devakīm apy anusandhāya tathā sandhāya gṛhāya bṛhan-mahilābhiḥ saha samvidhāya yathā-sandham anyān api labdha-sambandhān dhṛtānandān vidhāya kaṃsena kṛta-bandhanasya hṛta-dhanasya taj-janakasya mocanārtham api janān abhidhāya mataṅgaja-vrajenāpi kraṣṭuṃ suṣṭhu-duṣkaraṃ kaṃsa-kalevaram īṣat-karatayā vāma-kareṇa kaca-nikare vikṛṣya tad-vartma-parikhāṃ pari parihṛṣyal loka-sārthāvṛta-pitṛ-dvayānugantṛkatayā viśrānti-tīrtham anu viśrāntim avāpa |

[57] tad anu saṅkarṣaṇādayaś ca kaṅka-mukhān saṅkarṣantaḥ sarveṣāṃ harṣaṃ varṣantaḥ kṛta-karṣa-prāṇānām amitrāṇāṃ parṣadaṃ cakruḥ |

[58] paraspara-pradhane nidhanaṃ gatān bhuvar-lokāt patitān kravyādān lokān iva yān sabhyāḥ paśyanti sma | tad evaṃ sthite sādhūnāṃ manasi ca susthite |

śrīman-nanda-mahāśayā drutataraṃ prasthāpayan yaṃ naraṃ
goṣṭhaṃ kaṃsa-vināśa-śaṃsana-kṛte prāgād ayaṃ tad yadā |
tasmāt tarhi na kevalāḥ sukhamayā vādya-svanās tāṃ purīm
āptāḥ kintu janāś ca kecid iha ye tad yaugapadyaṃ yayuḥ ||GC_2,5.52|| (śārdūla)

[59] tataś ca mṛta-priyatayānanusaṃhita-saṃhanana-kriyatām āpannāḥ kaṃsādi-striyas tatrāgatya gaty-antara-rahitāḥ sva-sva-paty-aṅgam āśliṣya dviṣyamāṇa-nija-prānā rodanaṃ
kurvāṇā rodanaṃ vijahus tathā tan mātaraś ca kātaratām avāpuḥ | tatra ca-

cihnāni dayita-ghnāni nihnuvānāḥ purābhavan |
kaṃsa-striyaḥ śugārtyā tad vyaktyāmārjan hriyaṃ hareḥ ||GC_2,5.53|| (anuṣṭubh)

tathāpi-
rodanaṃ sapadi rodanaṃ tathā
tan niśamya ca niśāmya cājitaḥ |
svaṃ sa-tāpam avamatya satya-kṛt
tāḥ sa-sāntvam abhito'py asāntvayat ||GC_2,5.54|| (rathoddhatā)

sāntvayann apy amūḥ kṛṣṇo na vipade sva-sāntvanam |
iti tatra niyujyānyān ninyus taṃ yadavaḥ puram ||GC_2,5.55|| (anuṣṭubh)

[60] yatra ca puryantar-upaplavaṃ vyājam ācaritavantaḥ | yadā cākrūraṃ sva-gṛhāya ninīṣantaṃ niṣidhyan nīti-vidhy-agraṇir nijāvaraja-gṛham eva vraja-rājaḥ sāgrajaṃ taṃ nināya, upaveśayāmāsa ca; yathā-

madhye kṛṣṇaṃ rāmam apy atra kṛtvā
pārśva-dvandve śauri-nandāvabhūtām |
agre vyagrā yādava-prāgrya-lokās
te saṅgataṃ suṣṭhu sammardam āpuḥ ||GC_2,5.56|| (anuṣṭubh)

dvayaṃ tan-melanāyāsīd aśeṣāṇāṃ tad-agrataḥ |
jyāyasāṃ gopa-bhū-bhartā gāndineyaḥ kanīyasām ||GC_2,5.57|| (anuṣṭubh)

[61] atha taṃ kaṃsa-dārādi-rodanaṃ santānataḥ santaptam eva santaṃ śrīmantaṃ
putrāparādha-rāhu-kalita-mukha-vidhu-śri-rāhukaḥ saṅgatya gaty-antara-rahitaḥ sva-
hita-sahitaḥ kanaka-daṇḍa-lakṣita-kṣitipa-maṇḍana-maṇdalam agrato nidhāya
mūrdhānam avāgraṃ vidhāya tasthau |

[62] taṃ punar avadhāya śrīman-nanda-sahitānakadundubhir uttasthau | utthitayoś ca tayo rāma-rāmānujāv api tādṛg-avasthau babhūvatur anubabhūvatuś ca so'yam iti | anubhūya ca vidūya bhūya-sādareṇa sambhūya dareṇa dhūyamānam amūm ugrasena-nāmānaṃ praṇāma-puraḥsaratayā purata eva niveśanayā puraś cakratuḥ |

[63] sa tu suta-sutatāparādha-sambādha-saṅkocataḥ śocann idam avocata,-

yadyapi mantu-vidhātuḥ
svajanaḥ sujane'bhidhātum arhen na |
tarhy apy ananya-gatitā
balavaty etaṃ pralāpayati ||GC_2,5.58|| (āryā)

[64] śrī-kṛṣṇa uvāca,- kāmam ādiśyatām |

[65] ugrasena uvāca,-

sa evādhipatir bhūmyāṃ yas tāmasa-vināśanaḥ |
vidhvasta-śārvarād bhānor anyaḥ kaḥ syād aharpatiḥ ? ||GC_2,5.59|| (anuṣṭubh)

vṛddho yaḥ sa tu vṛddhānām eva vartmānuvartatām |
akula-kāla-javagaḥ kaḥ kuryāt pratikūlatām ? ||GC_2,5.60|| (anuṣṭubh)

[66] tasmād idaṃ chatrādikaṃ svena satrā kriyatām iti |

[67] śrī-kṛṣṇa uvāca,- rājaṃs tava tanūjasya mad-vihita-vināśanatā sarvair eva niśāmitā | katham iva tām anyathayāni ? kintu mama tan nāśanatāyām upalakṣaṇatā paraṃ lakṣyate; yasmād bhavad-vidha-viṣayakāparādha-maya-kāla eva tatra paraṃ kāraṇam | mayā tu labdha-buddhi-balatayā sva-vaśāyām api daśāyāṃ jñātam api tad vairam avajñātam | bālya-daśāyāṃ tat kila na jñātam eva, tathāpi tena pūtanādi-yūthaṃ kramaśaḥ prasthāpitam, tādṛśa-kālenaiva ca saṃsthāpitam | tathā hi-

stanyān māṃ tudatī bakī khala-marut karṣaṃś chalāt saṃharan
vatsākhyo nigiran bako mayaja-nirvicchedayan mitrakaiḥ |
bhuñjānaḥ sa-gaṇaṃ phaṇī hṛta-balaṃ kurvan pralambaḥ sa ca
ghnantu kṣmā-turago gilan svayam anaśyad dūṣaṇaṃ kiṃ mama? ||GC_2,5.61|| (śārdūla)

yo'yaṃ vā tanayas tava svayam asāv akrūrakaṃ preṣayan
mām ānāyya nighātayan kuvalayāpīḍena mallaiḥ punaḥ |
yuṣmat-kutsana-bhartsana-śravaṇa-jān mantor mayā bhīruṇā
prāyaścitta-kṛtā dhṛtaḥ kaca-taṭe tasmād akasmān mṛtaḥ ||GC_2,5.62|| (śārdūla)

[68] tasmāt tasya sa-jātīya-vijātīya-bālaṅgilasya mātulāher māraṇam api tad-udyama-kāraṇam
eva jātam, na tu mad-īhāspadī-kṛtam | tathā ca sati katham iva rājyaṃ prājyatayā mahyaṃ rocatām?

[69] sa eṣa cāvyabhicāri-saṅkalpasya mama saṅkalpaḥ pratikalpaṃ satya-vacasām api jalpa-
viṣayī-bhaviṣyati | yathā-

ahaṃ sa eva go-madhye gopaiḥ saha vanecaraḥ |
prītimān vicariṣyāmi kāmacārī yathā gajaḥ ||GC_2,5.63||
etāvac chataśopy evaṃ satyenaiva bravīmi te |
na me kāryaṃ nṛpatvena vijñāpyaṃ kriyatām idam |
bhavān mānyostu rājā me yadūnām agrajaḥ prabhuḥ [HV 78.35-37] iti ||GC_2,5.64||

[70] tad evam asya sarve'pi suśīlatām anuśīlayantas tad etan mukha-mādhurya-puryamāṇa-
salila-kalila-vilocanāḥ kṣaṇa-katipayaṃ tad-avastham eva tasthuḥ | śrīmad-ānakadundubhy-ādayaḥ katipaye bibhyati sma | śrīman-nandādayas tu nandanti smeti sthite taṃ svataḥ parataś ca bhītam ālocayan punaḥ śrī-kṛṣṇaḥ prāha sma,- virāṭ-kulam idaṃ samprati virāḍ-jātam | tato yadi bhavān patitām imām urvīm urvī-patitām urīkurvīta, tadā dina-katipayaṃ vayam api sāhāyakam āhariṣyāmaḥ | na cet sadya eva gokulaṃ prapadya tad-anavadya-sukham abhimukham ānayiṣyāmaḥ iti |

[71] tad evaṃ keśavasyābhiniveśataḥ sarveṣām apy anyathā kleṣatas taṃ bhojeśaṃ tūṣñīkām
eva puṣṇantaṃ śrī-gokula-prema-tṛṣṇaḥ so'yaṃ śrī-kṛṣṇaḥ svayam eva sa-nirbandhaṃ mukuṭa-bandha-bandhuraṃ karoti sma |

[72] taṃ prati sarveṇa samam agarveṇa mūrdhānam ānamya svayam asāv āvedayāmāsa,-
rājaṃs tasya vīra-gatiṃ gatasya satkāra-kāraṇaṃ bhavat-puraḥ-sarāḥ sarve'pi vayam anusarāmaḥ | śrīmat-pitarau tu labdha-śrama-visarau nija-nijāvāsam evāsīdatām iti | śrīdāmādīn prati ca jagāda- āvāṃ tāvat krūra-karmaṇi pratiruddhāv iti bhavanta eva
śrīmat-pitṛ-caraṇānugatim anubhavantaḥ śakaṭāvaroha evaṃ rātriṃ kṣipantu | iti |

[73] tatas tathā vidhāya punar viśrāntiṃ sannidhāya taraṇibhis taraṇi-duhitur uttara-tīre
mṛta-kāyān nidhāya teṣāṃ preta-kāryaṃ saṃvidhāya śrīmad-ānakadundubhi-bhavanam
eva saha-rāmaḥ samājagāma |

[74] āgamya ca sarveṣām agamyaṃ tad-avarodham avarundhānaḥ sāvadhānam amū mātara-
pitarau namaś cakāra | kintu sva-prabhāvānubhavāl labdha-pitṛ-bhāvābhibhavāv ata
evāsambhavantau tatra-bhavantau tāv anubhūya dūyamāna iva tathā niveśayāmāsa |
yathāsmad vraja-rāja-dvandvavad eva nirdvandva-sadayatāmaya-hṛdayatayā taṃ bala-
valitaṃ tāv āliṅgantāv aliṅgavad bahu-samayam āsāte sma | yataḥ,

rasayati na hi yāvan mādhurīm asya tāvan
nayati manasi bhaktas tīvra-bhāvaṃ prabhāvam |
sa katham itarathā vā śrī-śukaḥ śaśvad etat
sphuṭa-madhurima-bhājaṃ śrī-vrajaṃ suṣṭhu nauti ||GC_2,5.65|| (mālinī)

[75] atha śrīmad-ānakadundubhinā samaṃ bahir āgatya svayam evānusmṛtya bhṛtya-
vatsalaḥ śrī-vatsa-lakṣmā didṛkṣayā nirnimiṣa-pakṣmāḥ sarva-śarmada-yaśāḥ saṅkoca-
vaśāt pūrvaṃ dūrata eva labdha-nijālocana-pūram uddhava-māyād anugṛhīta-jana-dvārā
sānugrahaṃ gṛhād ājuhāva | tataś ca-

anyo'nyaṃ milati sma yarhy abhinavaṃ tarhi svayaṃ nāvidat
ko'haṃ kutra kadā ka eta iti sa preyān sa ca śrī-prabhuḥ |
kiṃ cādūra-gatāś ca tan na vividur yat tatra siddhāntitāṃ
ko gacchen nija-tattvam etad anayoḥ premā paraṃ vetti hi? ||GC_2,5.66|| (śārdūla)

[76] atha rāmeṇa samaṃ rāmānujaḥ sa-vyājam ānakadundubheḥ kiñcid antaritam añcann
amuñca na muñcan nāsīt | añcitvā ca śītalita-viraha-maya-sva-hṛdaya-vāpyākārayā nija-bāṣpa-dhārayā muhur api tan mukha-nirīkṣaṇa-pūrvaka-tad-āliṅgana-parvaṇi tam antaraṅgatayābhiṣiñcann ivālokyata |

[77] atha saha-rāmoddhavaḥ śrī-śūrodbhavam anujñāpya bhoja-rāja-gṛhaṃ prāpya kaṃsa-
patnīnāṃ bāṣpaṃ nirvāpya rāja-sabhāyām ugrasenaṃ saha-yādava-senam ānāyya tavaiva
rājyaṃ nyāyyam iti pratyāyya siṃhāsanaṃ svīkārya punaḥ śrī-śūra-janikāyyam āgatavān |

brahmāṇḍa-kotīśvaratāti-tucchā
yasyekṣyate viṣṇūpadeśitā ca |
sā tasya goloka-mahendra-sūnoḥ
kāmyā kathaṃ kaṃsaka-rājya-lakṣmīḥ? ||GC_2,5.67|| (indravajrā)

[78] atha samuddhava-lasad-uddhava-sahitābhyāṃ tābhyāṃ saha mahā-ratha-mūhyamāna-
manoratham āruhya sa punar ānakadundubhir vraja-mahī-patiṃ prati milanāya viśaṅkaṭaṃ tadīya-śakaṭa-vrajam ājagāma | āgamya ca gāḍhāliṅganatayā saṅgamya ramya-svajana-saṃvalitena tena tena saha parasparaṃ labdha-dhvaṃsa-kaṃsa-kṛta-caropadrava-vārtāṃ vartayāmāsa | vartayitvā ca punaḥ prārthayāmāsa,- yāvat sthitis tāvad asmad-gṛha eva sva-gṛha iva sarvaiḥ saha bhoktavyam iti |

[79] tataś ca pratidinam evaṃ nirvartamāne mahā-parvaṇi sa-rāmaḥ śrī-rāmānujaḥ palāyita-yādava-caya-samācayana-maya-nava-rājya-prājya-sthāpana-karma-samaye rāja-sabhāyāṃ śrī-vasudevasya sabhāyāṃ vā virājate sma | antarāntarā ca śakaṭāvaroham āsādya śrīdāmādya-nija-mitraiḥ saha vicitraṃ krīḍati sma iti |

[80] atha dina-kathāṃ samāpayataḥ snigdhakaṇṭhasya vacanaṃ yathā,-

kaṃsaṃ nihatavān yaḥ prāk so'yaṃ kroḍa-gatas tava |
dvīpāt pratyāgataṃ vittam ivaitaṃ paśya gopate ||GC_2,5.68|| (anuṣṭubh)

[81] atha tatra gatāyāṃ kathāyāṃ samāpta-prathāyāṃ paramānandinaḥ śrīmad-vraja-vandinas tad idaṃ paṭhanti sma,-

jaya kṛta-mathurā-praveśa-bhāvuka | māthura-janatā-subhagam bhāvuka ||GC_2,5.
nānā-vilasita-nandita-nāgara | nagara-vadhū-jana-mohana-nāgara |
sa-vrajaka-kaṃsaka-vasanā-dāyaka | kṛta-ruci-vāyini nija-ruci-dāyaka ||GC_2,5.
bhakta-gaṇe dhṛta-karuṇā-pūraka | mālākāra-manoratha-pūraka ||GC_2,5.
tanu-tata-kubjā-candana-citraka | kubjā-vakrima-hṛti-kṛta-citraka ||GC_2,5.
kaṃsa-makha-sthita-dhanur-anuyojaka | nagara-janānāṃ sukha-śata-yojaka ||GC_2,5.
kaṃsa-dhanur makha-dhanur anubhaṅgada | tad-asahanoddhata-yoddhṛṣu bhaṅgada ||GC_2,5.
hastipam anu nija-vartma-sa-mardaka | tasmin dhṛta-ruṣi hasti-vimardaka ||GC_2,5.
bhrātrā saha kari-danta-vibhūṣaṇa | raṅgaṃ praviśan bhoja-vibhūṣaṇa ||GC_2,5.
gaja-raktādibhir aṅgaṃ paricita | bahu-vidha-bhāvair vividhaṃ paricita ||GC_2,5.
jagati samantād apratimallaka | kaṃsāgre hata-tat-prati-mallaka ||GC_2,5.
sadasi samaste nāsti samohana | malla-naṭana-kṛta-viśva-vimohana ||GC_2,5.
kaṃsaja-guru-nindana-kampākula | dṛṣṭi-vikīrṇa-dyuti-śampākula ||GC_2,5.
pluti-līlā-kṛta-mañca-kṣobhaka | krīḍā-vikrama-kaṃsa-kṣobhaka ||GC_2,5.
sahasā mañcāt kaṃsa-nipātaka | tena dhvasta-tri-jagat-pātaka ||GC_2,5.
akhila-janānāṃ duḥkha-vimokṣada | kaṃsasyāpi ca sahasā mokṣada ||GC_2,5.
mocita-vasudevādika-bandhaka | sādhu-sukhaṃ prati dhṛta-nirbandhaka ||GC_2,5.
viśrāntiṃ prati kaṃsākarṣaka | vyañjita-nija-bala-balayotkarṣaka ||GC_2,5.
kaṃsa-pitari-jita-rājya-nidhāyaka | nija-yaśasākhila-śarma-vidhāyaka |
vrajataḥ poṣyākhila-nistāraka | punar api ca vraja-sukha-vistāraka ||GC_2,5.
jaya jaya jaya jaya jaya jaya jaya jaya | jaya jaya jaya jaya jaya jaya jaya jaya ||GC_2,5. vīra ||GC_2,5.69||

[82] tad evaṃ kathakayoḥ kathayā vandināṃ vandana-prathayā ca labdhāvadhāna-poṣāḥ
śrī-kṛṣṇa-lābha-santata-santoṣāḥ sarve yathāsvaṃ tad-ānukūlya-sukham arjayāmāsuḥ |

[83] atha labdha-prathāyāṃ rātri-kathāyāṃ śrī-rādhā-mādhavayor agrataḥ snigdhakaṇṭha
uvāca,- tad etat pramada-vṛtte sthite pratilavam api gokulaṃ prasthite ca tat-pradeśataḥ sandeśaḥ śrīmat-keśava-sadeśam āgataḥ, tatrānyeṣāṃ prātaḥ-prastotavyaḥ | samprati tu kaṃsa-pitari rājyārpaṇasya śravaṇataḥ kiñcid avāñcita-bhayamaya-cira-viraha-klamānāṃ
vraja-ramāṇām ati-nibhṛta-svasti-mukha-saṃbhṛtaḥ so'yam ākarṇyatām,-

virahas tava gopālīr
dayita mitho yāḥ sa-patnīś ca |
rañjayati sma samastāḥ
prāṇāt katham ahaha tā virañjayati? ||GC_2,5.70|| (udgīti)

vipinaṃ sadanaṃ yāsāṃ
sadanaṃ vipinaṃ babhūva gopīnām |
tāsāṃ tvad-viyujāṃ kiṃ
mṛti-jīvanayor viparyayo na syāt? ||GC_2,5.71|| (gīti)

yāsāṃ candana-candra-
prabhṛti ca vastu-pratāpanaṃ bhavati |
hari-rahitānāṃ tāsāṃ
vahniḥ kiṃ bata na śītatām ayitā? ||GC_2,5.72|| (gīti)

viśleṣas tava bhadraḥ
kleśaṃ sa hared bhavann eva |
āśā seyaṃ dhṛṣṭā
tvat-sṛṣṭā tatra vighnam ātanute ||GC_2,5.73|| (udgīti)

bhavatā maryādārthaṃ
yaḥ khalu paryāpitaḥ kālaḥ |
kālaḥ sa bhavann agha-hara
lavaśaḥ kalpāya kalpate'smākam ||GC_2,5.74|| (udgīti) iti |

[84] atra cedaṃ śrī-rādhā-sakhīnāṃ tad anupadyamānaṃ padyam,-

agha-hara viraha-vraṇatā
na hi naḥ kṛcchrāya tādṛśe śrayati |
rādhā-lavaṇim agalanaṃ
yadi valanaṃ tatra nāpi kurvīta ||GC_2,5.75|| (gīti)

[85] tatra kāraṇam anyad anyad astu, tad idaṃ tu mahad eva duḥsaham,-

ānītaṃ ghṛta-pāyasānnam anayā kṛṣṇāya kiñcit tvayā
labdhavyaṃ śuka tan-mayā ca madhuraṃ nāmnā rutaṃ tanyatām |
itthaṃ prātar anūdya nityam api tāṃ rādhāṃ muhuḥ śārikā
vṛndāraṇya-nivāsinī madhupura-kṣmā-nātha totudyate ||GC_2,5.76|| (śārdūla)

evaṃ priya-sakhī-lekhaṃ vācakasya bakī-ripoḥ |
lumpat-kalpas tadā bāṣpaḥ sthairya-kalpam acīk pat ||GC_2,5.77|| (anuṣṭubh)

[86] tad etat kathārambha eva tāsāṃ śvāsānāṃ bahir niṣkramaṇam iva vīkṣya snigdhakaṇṭhaḥ
sotkaṇṭhaṃ samāpayann āha sma,-

rādhe yo'yaṃ dayitas
tvayi dayitaḥ katham anārdratām ayitā?
tava tanu-latikām asraiḥ
siñcati paśyāmbuda-śyāmaḥ ||GC_2,5.78|| (āryā)

[87] tad evaṃ madhuropasaṃhāreṇa vyāhāreṇa sarvam ānandayan tāv amanda-premānanda-
mandiratayā vandināv amū tena saha yathā-svam āvāsaṃ vindataḥ sma, śrī-rādhā-govindau ca kandarpa-mandiram iti |

iti śrī-śrīmad-uttara-gopāla-campūm anu
kaṃsa-vidhvaṃsanaṃ nāma
pañcamaṃ pūraṇam
||5||


********************************************************************************


atha ṣaṣṭhaṃ pūraṇam
śrī-nanda-visarjanam

[1] atha śrī-govinda-kṛtam ahasi vrajendra-sadasi prātaḥ-kathā prathām āpa | yatra madhukaṇṭha uvāca,-

[2] tad-evaṃ kaṃsa-māraṇānantaram uccāvaca-vāraṇāya yatra kutracid-gata-yādava-kulākāraṇāya samudbhūta-kaṃsa-pakṣa-nirhāraṇāya ca vrajāgamanāyālabdhāvasare kaṃsa-hare tat-paryanta-vṛttaṃ pratilavam api śravasi vṛttaṃ kurvatām upanandādīnāṃ sānandānām api vilambāśaṅkā-śaṅku-saṅkulānāṃ sandeśaḥ praviveśa; yathā-

harer mātā bhaktaṃ tad-avadhi na bhuṅkte tad-anugās
tathā tasmin gopāḥ prati-muhur upāyātividhurāḥ |
kim anyad vaktavyaṃ vrajam anugataṃ yat paśu-kulaṃ
vanasthaṃ yad vā tan-nikhilam iha śiryad vilapati || iti || GC_2,6.1 ||

[3] atha kutaścin manaḥ-stha-saṃkocataḥ samprati prati-gamanād viramya bhāvi-līlā-sūcana-devarṣi-vacana-smaraṇāt tad-eva ca niyamya sahamānatāṃ vahann api tad-evaṃ niśamya samyag-utsukatayā gamyam eveti manaḥ punaḥ saṅgamya so'ayaṃ vraja-prāṇa-vrajaḥ svāgrajaṃ raho nirvyājaṃ vyājahāra,- æārya ! tatra-bhavatātra sāhāyyaṃ dhāryatām | ahaṃ punar vrajam eva vrajāni' iti |

[4] sa punaḥ sāsram uvāca,- bhrātar bhavantaṃ vinā mama sarvaṃ vināśam āyātīti na mayā kim api syāt |

[5] śrī-kṛṣṇa uvāca,- tarhi kiṃ kāryam ?

[6] sa uvāca,- yadūnugrasenānugatān vidhāya drutam ubhābhyām evāvābhyāṃ gokulaṃ gantavyam | tad idaṃ mayāpi bhavyaṃ nivedayaitavyam āsit, diṣṭyā svayam eva diṣṭyā tad uṭṭaṅkitam |

[7] atha śrī-kṛṣṇas tena sākaṃ śrī-vasudeva-vinā-kṛta-yadu-kula-virājamāna-yadu-rāja-sahāyāṃ gatvā kṣaṇād avasaraṃ ca matvā tad idaṃ nivedana-mudrayā vedayāmāsa,- æmama kiñcid vijñaptir asti' iti |

[8] sarve sa-sambhramam ūcuḥ,- kāmam ājñāpyatām |

[9] śrī-kṛṣṇa uvāca,-æsamprati bhavantaḥ sarve sva-bhavanam eva samāgatavantaḥ, rāja-mahāśayāś ca nija-rājāsanam evāsanaṃ vidhāya yathā-pūrvaṃ bhavatāṃ parva vitanitatāraḥ | mayā pūrvam apīdaṃ nivedanaṃcakre, yan-mahyaṃ rājyaṃ na rocate, kiṃ tu mama vṛndāvanam eva sukha-vṛndāya kalpate' iti |

[10] tad evam avadhāya mukhāvalokanaṃ vyatividhāya satsu sabhāsatsu vikadru-nāmā yadu-bṛddhaḥ samṛddha-kṣobham ācacakṣe,- pūrvam asmākam ekaḥ kaṃsaka eva dhvaṃsaka āsīt | tad-balād anye punar asmābhir na gaṇyeṣu kṛtāḥ, bhavatā pramāpite tu tasmin pracura-pramāṇas tad-vidhā jātāḥ, yato jarāsandhādayas tat-sambandhāhita-nirbandhāḥ koṭayaḥ prasārita-śastra-koṭayaḥ santi | tasmād bhavan-mātrāśraya-praṇayanīya-prāṇa-trāṇa-yātrā yadavaḥ svayaṃ yathāvad avasthāpyantāṃ saṃsthāpyantāṃ vā |

[11] kiṃ ca æasyās tvām aṣṭamo garbhaḥ' [bhā 10.1.34] iti gīr-vāṇa-vāṇī-sandarbha-sākṣitayā bhavān asmākam eva satyam apatyam, na tu go-paty-adhipānām ity asmat-pratyavasthāpanam eva bhavatā pratyham ācaraṇīyam | teṣām apakāra-kārakaś ca kaścana samprati bhātīti yathā-bhavyaṃ syāt tathā vyavahartavyam iti kim adhikaṃ marma-vyañjanayā sādhūnāṃ śatrujitsu parama-dharmavitsu |

[12] atha tad etad anatikramyaṃ niśamya samyag vācaṃ saṃyamya durmanā iva tasmād apagamya śrī-vasudeva-devakībhyāṃ dharmyaṃ harmyam āgamya śrī-rāmeṇa samam eva tāv anu nivedayāmāsa,- śrī-mat-pitarāv-ājñā-vitarāyāvadhānam atrādhattām |

[13] tāv ucatuḥ,- hanta ! tat kim ?

[14] śrī-kṛṣṇa uvāca,- yad vrajalokaṃ vilokaṃ vilokam āyacchāvaḥ |

[15] atha tad-etad avadhārya tau tūṣñīkām evāpuṣñītām | tau hi pūrvam ugrasena-mukuṭa-bandham anu tad-vacana-pravandham ākarṇya vaivarṇyam evāsannau staḥ | yaḥ khalv avyabhicāritayā vaiśampāyanādibhir api hari-vaṃṣādiṣu pracārita evāsti; yathā darśitam,- æahaṃ sa eva go-madhyaḥ' ityādi | jānāte sma ca tāv asya manovṛttaṃ yad vraja-gamane labdha-saṅgamane sarvam asau vismaratīti |

[16] tataś cirād evam ucatuḥ,- ætataḥ parihṛtāv eva cira-labdha-śvāsa-rūpābhyāṃ yuvābhyām āvām' iti tatrākrūrasya jananyā ca vicārataḥ krūram idaṃ proktam,- æyady atra vraja-janānāṃ gamanāgamanam asti, tarhi vraja evāyam astīti gamanaṃ vāsya kathaṃ nirodha-viṣayīkriyate ?' iti |

[17] atha sarve tasyā mukhaṃ paśyantaś ciraṃ vimṛśya tasthuḥ |

[18] tad-evaṃ sati punar vivikta-mitābhyāṃ rāmājitābhyām akṣīṇam aṣaḍa-kṣīṇam idaṃ nirṇiktaṃ viviktam,- tad idam āvābhyāṃ saralatayā param anayor guru-caraṇayor niveditam | tat punar amūbhāṃ svāniṣṭaṃ vitarkya pratyādiṣṭaṃ gurvājñālaṃghananṃ tu na maṅgalāya kalpeta | yad-ājñā-pālanāya parama-maryādaḥ sa khalu raghu-varyaḥ prājyaṃ rājyam api parityajya nava-bhāryayā saha rākṣasa-caryābhīṣaṇam api vanaṃ bāḍham avagāḍhaṃ cakāra | tad-ājñā-laṃghanasya parāmṛśyate ca phalam- jarāsandhādayas tv asmat-sambandhena kṛtānusandhe vraje'py utpātaṃ pātayiṣyantīti prastutam astu tāvad aprastutam anyad anyad api, tasmāc śrī-vrajeśa-caraṇa-samādhānam eva sāmprataṃ sāmpratam iti |

[19] tad-evaṃ mantraṃ vidhāya śrī-vrajeśituranasāṃ samūha sannidhāya tābhyāṃ tasya parisaraḥ samājagme | samāgamya ca praṇamya samyagāsanam āsthitayos tayo rāma eva tasmin sadasi yad vṛttaṃ tat pravṛttaṃ cakre |
[20] tatra svayaṃ kṛṣṇas tu pitṛ-pitṛvyādīn api sa-vinayaṃ paśyan kiñcid vihasann iva tasya śeṣam āha sma,- hanta! kādācitkīm ākāśa-vāṇīṃ pramāṇīkṛtya mayi nija-devakī-putratām api te sūcayanti, tad-antargataṃ sva-mataṃ kāraṇaṃ tu nāvatārayanti iti |

[21] athaitāvat kathitavati madhukaṇṭhe snigdhakaṇṭhaś cintayati sma,- vastutaḥ khalv ayam anugatācintya-śaktitayā śrī-devakyāṃ catur-bhuja-rūpena śrĪ-yośodāyāṃ tu dvi-bhuja-rūpena sphurati sma æphalena phala-kāraṇam anumīyate' iti nyāyena | yadā tu kaṃsa-bhayāc-catur-bhuja-rūpācchādanāya devakīcchājāyata, tadā tu śrī-yośodāyāṃ sphuritaṃ dvi-bhuja-rūpam eva catur-bhuja-rūpam antarbhūtaṃ vidhāya tatrāvirbhūveti pūrva-campūm anu (3.102) śrī-bhāgavatānugata-yuktibhir uktibhiḥ sthāpitam | tat tu na pūrvam ubhayatrāpi jñātam āsīt iti |

[22] atha spaṣṭaṃ sa-smitam ācaṣṭa,- kathaṃ te svayam api kāraṇam avatārayeyuḥ ? avatārite tu tasmin vasudevenāpahṛtāpatyasya go-paty adipasya nyāyaḥ satyaḥ syād iti | bhavatu, vraja-patinā tatra kiṃ pratipannam ?

[23] madhukaṇṭha uvāca,- tac-chrutvā tu vraja-nṛpatir bahir avihataṃ vihasya tad anyathā adhyavasyati sma, æasyās tvām aṣṭamo garbho hantā yāṃ vahase'budha' [bhā 10.1.34] iti
kaṃsaṃ pratyākāśa-vāṇī-
ækiṃ mayā hatayā manda jātaḥ khalu tavānta-kṛt |
yatra kva vā pūrva-śatrur mā hiṃsīḥ kṛpanān bṛthā ||'[bhā10.4.12]

iti devī-vāṇyā vyavicāritā | avyalīkatā-paryavasita-bhāṣiṇānakadundhubhinā ca māṃ prati nirdvandvam ittham evoktam,
ædiṣṭyā bhrātaḥ pra-vayasa idānīm aprajasya te |
prajāīśāyā nivṛttasya prajā yat samapadyata ||' [bhā 10.5.23] iti |

tasmān nūnaṃ æprāg ayaṃ vasudevasyakvacij jātas tavātmajaḥ' [bhā 10.8.14] iti māṃ prati vyañjita-tattva-vargasya gargasya khalv idaṃ prapañcanam evāntaḥ kāraṇam udañcati |

[24] bhavatu, pitroḥ punar idaṃ sukha-samvidam eva tanute, yan nija-putraṃ prati dhanyāḥ putra-bhāvanām ācarantīti |

[25] viśeṣataś cānakadundhubhinā mama taj-janyā ca bhavaj-jananyā na dvaitam astīti tais tad bhadram evocyate | kiṃ tu,

yātra syād asurād bhītiḥ sā tatra viraha-jvarāt |
bhāvad vayaṃ bhavaty evety ākulaṃ suta manmanaḥ || GC_2,6.2 ||

[26] bhavatu, tathāpy eṣām eva sāhāyyaṃ kāryam, yataḥ sarvajñānāṃ matam avadhārya kāryam etad vicārya khalu mayā kaṃsa-badhāya tavāgamanaṃ na visraṃsitam | śrūyate hi - pūrvaṃ muni-hitāya daśarathenābhnava-tanayasya rākṣasa-kṣayāya prasthāpanam; yaḥ khalv anyadā tad vana-gamana-kṣaṇa eva kṣīṇa-prāṇatām avāpa iti kṣaṇaṃ rodanaṃ viṣṭabhya tam etaṃ bāhubhyām avaṣṭabhy ca tad etan mukham īkṣāmāsa |

[27] tataḥ sa caiṣa tam enaṃ sacamānaḥ sa-gadgadaṃ jagāda,- tāta ! duṣṭā naṣṭā eva bhaviṣyantīti na tatra sandihyatām | tathaiva hi daiva-phalaṃ mama tāta-caraṇeṣu vargaśa eva gargaḥ prati-ñātavān asti | kadācin mayi caikānte vanānte devarṣi-varya iti | tathā mama ca vāsas tāta-mahāśayānām upāsanamaya eva sampatsyate, tac ca gopānām upa-samājam eva, na tu yādavānām eva davīyaḥ | te khalv asmākaṃ jñātayaḥ, ete tu suhṛda iti jñātibhiḥ suhṛdāṃ khalv etādṛśa eva bhedaḥ | suhṛtsu tad-dhitāya kadācid vāsaḥ sadā tu jñātiṣu tad-āloka-sukhāya bhavati iti |

[28] evam uktavati rāmānuje rāma-nāmāpi svaṃ tat-sadṛśam eva parāmṛśann āha sma,- pitur yuvābhyāṃ snigdhābhyāṃ poṣitau jvālitau bhṛśam āvām iti kiṃ vaktavyam; yataḥ pitror ātmano'py abhyadhikā prītir ātmajeṣu bhavati iti |

[29] atha kṛṣṇaś ca tad eva sthāpayan prāha sma,- āstāṃ tāvan-mama tanūjasya vārtā, asya ca śrī-man-mad-agrajasya bhavān eva dharmataḥ pitā; yataḥ-

sa pitā sā ca jananī yau puṣñītāṃ sva-putravat |
śiśūn bandhubhir utsṛṣṭān akalpaiḥ poṣa-rakṣaṇe || [bhā 10.45.22] iti |

[30] tasmāc-chrī-mad-āryasya cāsya bhavac-caraṇa-paricaryā paraṃ varyā; kiṃ tu suhṛdām eṣāṃ sukham abhimukhaṃ vidhāya śrī-caraṇam āgamisyāmaḥ |

[31] vraja-rāja uvāca,- vatsa ! tāvad vayam apy atra vatsyāmaḥ |

[32] śrī-kṛṣṇa uvāca,- tāta ! tathā vidheyaṃ yathā bhavad-vyatirekād ekākitayā mātā mā tāpaṃ yāsīt |

[33] vraja-rāja uvāca,- tām api bhavataḥ samīpam evāpayiṣyāmaḥ |

[34] śrī-kṛṣṇa uvāca,- tataḥ sarvam api gokulam utsannatām āpannaṃ syāt |

[35] vraja-rāja uvāca,- tarhi sarvam api vrajaṃ nikaṭaṃ ghaṭayiṣyāmaḥ |

[36] śrī-kṛṣṇa uvāca,- sampraty asmākaṃ bahulāḥ pratyahaṃ saṃkhyādhikaya-pratyataḥ suṣṭhu bahulā jātāḥ | tāsām upa-nagara-vanaṃ kim upa-jīvanaṃ syāt ? gāvaś cāsmākaṃ kula-devya iti tā eva sevyatām arhanti | yadi vā mad-arthaṃ sarvaṃ bhavatām, māṃ vinā tu byartham iti samarthanīyam, tarhi ca mat-prāṇā eva tā iti tā eva prāṇanīyāḥ |

[37] kiṃ ca, yadavo'pi nāhitaṃ vyāharanti; sphuṭam upalabdha-kaṃsa-saṃbandha-jarāsandha-nirbandhād-akṣauhiṇī-lakṣita-dur-jana-lakṣāṇi mathurām avarotsyanti; tarhi garhitam eva bhavet | tatrāstām asmat-sāmīpyam asmad-asāmīpyataś ca bhavad-avasthānaṃ yady asmat-saṃbandhaṃ vinā labdha-sandhaṃ bhavet tarhy eva kṛcchraṃ narcchet | gūḍha-puruṣa-dvāreṇa jñāte hy asmat-saṃbandhe jarāsandhādayas ta ete kaṃsa-van na bhayānubandhā iti chala-balam ekam ekaṃ na prasthāpayiṣyanti | kiṃ tv akṣauhiṇībhir dravantaḥ sarvaṃ vrajam apy upadrāvayiṣyanti | tasmād asmābhir yuṣmābhiś ca gopayitavya eva gandhaś ca vyati-saṃbandhasya; ete ca mayā yādavā durgāntare davayitavyāḥ; bhavantas tv asaṃkhyā na tathā kartuṃ śakyāḥ | saṃkhyām aticarantīnāṃ vanecarantīnāṃ gavām āvaraṇaṃ tu sutarām eva duṣkaram; tasmāt teṣāṃ durga-vad-asmad-audāsīnyam eva bhavatāṃ rakṣāyāṃ prāvīṇyam arhati |

[38] kiṃ tu tāvad eva tad vidheyam, yāvat sarva-vipakṣa-pakṣāpakṣayaṃ vidhāya svayam eva śrī-mad-vrajam āvrajāmaḥ | āvrajite ca tasmin na punar anyatra vrajanam api syāt, yato nirupadhi-sneha-vyagra-bhavad-agrima-sva-jana-varga-darśana-sukha-mātra phala-pātratayā nirupādhir asau puruṣārthaḥ kathaṃ bādhitaḥ syāt ? tad-evaṃ vyasya yan nivedutaṃ tad tad evedaṃ samasya nivedayāmi,

yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān |
jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham || [bhā 10.45.23] iti |

[39] tad-etat-paryantaṃ madhukaṇṭhaḥ procya bhrātaram avalocya prāha sma,- atra ætāta' iti nijāntaḥ-sthāpita-putratā-bhāvanāyā yogyam eva sambodhanam; æjñātīn' iti, tatrāpi æsneha-duḥkhitān' iti snehasya niravadhikatvāt prati-kṣaṇaṃ didṛkṣuṣu tan-mukhyeṣu teṣv evāvasthānaṃ prati-kṣaṇam eva sva-vīkṣaṇa-dānaṃ ca vivakṣitam | ævayam' iti æasmado dvayoś ca' iti pāṇinīya-smaraṇād astu tāvan mama vārtā, kiṃ tv āvāṃ dvāv apy eṣyāva iti vyañjitam | ædraṣṭum' iti teṣām ivātmano'pi tad-darśana-mātra-puruṣārthatā samarthitā | æathāpi bhūman mahimā guṇasya te, viboddhum arhati' [bhā 10.14.6] ity atra bodha-viṣayī-bhavitum iti-vad-darśana-viṣayī-bhavitum ity arthāntare'pi tad-vad eva siddhāntitam; æsuhṛdām' iti yadūnām ajñātitvam upakāryatva-mātraṃ ca dhvani-pātraṃ kṛtam | tatra ca æsukhaṃ vidhāya' iti ktvā-prayogeṇa sāvadhika-nirdeśāt tad-bhayādi-nāśanānataraṃ punas tad anapekṣatvam api lakṣitam iti |

[40] tatra snigdhakaṇṭhaḥ sotkaṇṭhaṃ papraccha,- atha tatra kiṃ vyavasitaṃ śrī-vrajeśa-caraṇānām ?

[41] madhukaṇṭhaḥ prāha sma,- vraja-rājaś ca tadīya-vāco-yukti-racanam anabhirucitam api bāḍham ucitam iti matvā manasi sva-lalāṭaṃ hatvā vāṣpa-spṛṣṭam aspaṣṭam ācaṣṭa,- bhavan-mātā tu vāmā katham iyad-budhyatām ?

[42] śrī-kṛṣṇa uvāca,- tāṃ prati ca yatheṣṭa-praṇāma-pūrvakaṃ nijeṣṭa-dvārā mayedaṃ sandeṣṭavyam iti procya sva-hasta-lipibhis tat patraṃ virocya śrīdāma-hasta-vinyastaṃ kṛtavān |

[43] śrīdāmā ca śrī-vraja-rāja-śuśrūṣāyāṃ kṛtānusandhas tan-mukhabandham atīva tad-dīnan-manyatānubandham anusandhāya taṃ vihāya nivedyam eva sa-gadgadaṃ gadati sma,- yathā samprati vayaṃ duṣṭa-janāt kaṣṭam āśaṃkya spaṣṭam eva nāyāsyāmaḥ; kiṃ tu śrīmat-pitṛ-caraṇa-paricaraṇa-prabhāvān mamāṣaḍa-kṣīṇam akṣīṇam āgamanaṃ pratyaham api vidyata eva |
tathā hi-

ādye'hni kṣīra-bhaktaṃ ghana-dadhi-valitā roṭikā tasya paścāt-
tat-paścād-dugdha-pūpaṃ tad-anu bahuvidhānnādyam anyeṣu cānyat |
mātar mahyaṃ nikāyye mahati rasayate paryaveṣi tvayā yan
na svapnas tan na vā tat sphuraṇa-mayam iti smaryatāṃ kiṃ tu satyam || GC_2,6.3 ||

kiṃ ca,

yavann āśnāsi mātas tvam iti niśamaye hanta nāśnāni tāvad
yady aśnāmīva tarhy apy anubhavad asu me ye'savaḥ śoṣamīyuḥ |
goṣṭhaṃ gacchāni paśyāny api nija-jananīṃ tad-vidhām evam eva
hy udyat tejaḥ-prakāśād ripu-gaṇam acirād ut-sahiṣye vijetum || iti || GC_2,6.4 ||

[44] atha tad-etan niśamya samyag- asrāvilaṃ sandeśa-haraś ca vyājahāra,- satyaṃ śrī-vrajeśvarī-caraṇāś ca svapna-vad idaṃ sāmprata-bhavad-bhojanādikaṃ sa-rodanaṃ vadanti sma | bhavad-duḥkham āśaṃkya svābhojanam api gopayanti sma iti |

[45] atha tad-etad avadhārya sāścaryatayā sthiteṣu teṣu vraja-mahīkṣīd-ārdra-vīkṣitam ācacakṣe,- bhavataḥ prema-vaśyānāṃ vayasyānām eṣāṃ vartane kā vārtā ?

[46] śrī-kṛṣṇa uvāca,- śrīman-mātṛvad eva te cāmī mamepsita-sakhi-janā vīkṣyayā mām upalapsyante; kiṃ tu mātur-vatsalatā-svabhāvatayā kadācid anyathā-prathā bhāsiṣyate, na punar amīṣāṃ praṇaya-bhājām iti |

[47] vrajeśvara uvāca,- prathamatas tāvad eta iva gāvaḥ katham etāvatīṃ prakriyāṃ śrāvaṇīṃ kurvantu ?

[48] śrī-kṛṣṇa uvāca,- yady api tāsv api mama tathā-sphūrtir-jūrtim apanayet tathāpi prakārāntaram api bahir-vṛtti-samādhānāya vidhāsyāmi | yathā- tāsāṃ gandhānu-sandhānam eva pradhānaṃ rava-gaṇa-śravaṇaṃ ca; rūpa-nirūpanaṃ tu tat-pradhānakam eva | tasmāt stoka-kṛṣṇo'yaṃ tad-abhyasta-mada-stoka-saurabhya-parirabhyamāṇa-vastra-saṃvastraṇayā kṛta-man-muralī-khuralīkatayā ca tathā subalaś cāyaṃ bala-vasanāvalambatayā tadīya-śṛṃga-saṃgitayā ca tāsāṃ madyham adhyāsitaṃ kurutām | tataś ca mamākhila-guṇa-nidhaya ete sarve'py anayoḥ prati-nidhayaḥ syur yatra vanyāś ca te dhanyāḥ sarvābhi-vādyā mṛga-nagādyā mat-sphūrti-pūrtim āgaccheyur iti sarvam eva samañjasaṃ bhavitā iti |

[49] atha nija-paricārakān śūdrābhīra-kumārakān hata-vicārakān niśāmya vaivaśyād vaiśyābhīra-rāji śāmyad-vacana-śaktibhāji svayam eva so'yam asra-toya-dharaḥ prāha sma, ( mama sakhīyamānānām eṣām akhilānāṃ teṣām iva yadyapi gatis tathāpi tātānugatis tu viśeṣataḥ stutim āsīdati iti |

[50] atha madhumaṅgalam api tad idaṃ sneha-saṅgatam āha,( hanta! Bhavantaś ca tatra yāntu | yad-bhagavatī-sevāṃ man-maṅgalāya mat-pratinidhitayā kurvāṇāḥ punas tad-apūrva-jananāt pūrvavat tad-akharva-parvaṇe sampatsyante iti |
[51] tad-evaṃ visrambhya tat-tat-aṅga-saurabhya-parirabhyamāṇa-vasanādinā tau stoka-kṛṣṇa-subalau viśeṣatas tat-tad-guṇa-vāsitau vidhāyānyān api yathā-nyāyaṃ nijālaṃkaraṇādinālaṃkṛtya sevādikāriṇaṃ ca yathāvad ādṛtya kṛtya-viśeṣān śrī-mat-pitṛ-caraṇeṣu gocaratāṃ nināya; nītvā ca tad-anujñāṃ gṛhītvā svayaṃ tatraiva sthitvā mantra-sadanād-bahiḥ sthitān māthura-vipra-janān antar-nitvā tad-dvārā sarvānn eva yadūn vjñāpayāmāsa,( ta ete vrajāya vrajiṣyanti iti |

[52] te ca śrī-vasudeva-naradeva-pramukhās tatraiva sukhād āgatāḥ, āgamya ca ramya-paricchadādinā tān abhyarcya cānuvrajya ca carcyamāna-tad-bhadratayā puramayāmāsuḥ |

[53] sa tu yaśasvī svayam asvīkṛta-rājyatayā kim api tatratyaṃ tān praty-anapavarjya
kiṃ tu prāg-vali-valita-bali-kaṃsa-hṛta-dhṛta-kupya-bhājanāni yāni tāny eva visarjya keśavaḥ kevalatāyāṃ mithaḥ kṣubhitatā-bhītas tair eva saha śrī-vrajam ahanīyān anujñāpya manasi kayāpy avasthayā vyāpyamānaḥ puram ājagāma, rāmas tu tān dūram anu-vavrāja |

{54} vrajeśvaras tu pralīna-manastāyām api jīvan-mukta-vad eva saṃskāra-vaśād idaṃ jagāda,( vatsa! nijānuja-vatsala ! sa kevalatayā manobalaṃ hāsyati; tasmād anujaṃ tam evānuyāhi iti |

[55] atha sva-sambandhād adhika-duḥkhānubandhād āśaṃkamānaḥ saṃkarṣaṇaḥ sa-dhairyaṃ sarvān anujñāpya śīghra-gatyā sva-bhrātaraṃ prāpya kvacid ekāntam anuyāpya nija-nija-bāhubhyāṃ parasparaṃ grīvāṃ paridhāpya tena saha ruroda | tad alam ati-vistareṇa |

yataḥ-
kaṃsasya dhvaṃsanānte vraja-vasati-gane gacchati svīya-gehaṃ
taṃ kṛṣṇaṃ taṃ ca rāmaṃ tam api paśupati-ksmā-patiṃ tāṃś ca gopān |
śrīdāmādyāṃś ca tāṃs tān api ca tad-anugān navya-viccheda-bhīter
antaḥ smṛtvā mad-antar-virasa-vaśatayā sarvam arvāg jahāti || GC_2,6.5 ||

[56} tad-evam uṭṭṃkayan-madhukaṇṭhaḥ śrī-vrajādhipādīnām ādhim avadhāya punar abhidadhe,(
yaḥ svāṃ kṛṣṇaḥ purā tṛṣṇāṃ vardhayāmāsa dhṛṣṇajam |
sa sākṣād bhavatām aṃke svaṃ keliṃ vahati prabho || GC_2,6.6 ||

[57] atha śrī-kṛṣṇaś ca tac-caraṇāravindaṃ śirasā vindan sa-nirvedaṃ niveditavān,(

ahaha vahalamantuṃ jantur eṣa pralāpī
racitamacita-tātaḥ kṣantum arhas tvam eva |
katham api nijam aṅgaṃ vyādhinā duḥkhadaṃ syat
tad api na hi tad-aṅgī tyaktum icchet kadāpi || GC_2,6.7 ||

tataś ca,
āliṅgyata vrajeśitrā pitrā sa-pulakaṃ sutaḥ |
sarvaiś cānanda-garveṇa roma-parveha sandadhe || GC_2,6.8 ||

[58] tad-evaṃ prātaḥ-kathāṃ madhukaṇṭhaḥ samāpya śrī-mādhava-pada-sīmni rādhikā-sadasi kathayāmāsa,(

[59] ye khalu tasya vrajāvrajanāya vyañjitā vighnās te sarve prāg-ukta-lajjā-nighnā eva mantavyāḥ | tad-eva purastād vyañjayan mathurāyāś calantaṃ subalaṃ balānujaḥ sva-vallabhārocaka-vācika-valitaṃ cakāra | yathā(

satyaṃ santyajya yuṣmān niyata-mad-anuga-prāṇanā niṣpramāṇā
dharmyaṃ me nāsti kiṃcit tad api sa-vayasaḥ śrūyatāṃ man-nivedyam |
yuṣmākaṃ yātisetur mayi ratir atulā sā tu māṃ hrepayantī
tat-tulyāsakti-riktaṃ hnuta-tanum akaron nāsmi dūraḥ kadāpi || GC_2,6.9 ||

puryām asyāṃ yad asmi prakaṭam api hi taṃ hanta kuryāṃ kathaṃ tat
kiṃ tu cchāyā-sadṛkṣaḥ sphuṭam iha viharet tatra tu svena nityam |
āveśo yatra yasya sphurati sa niyataṃ tatra bhāti svayaṃ yat
sphūrtiṃ svāṃ so'yam asmīty anubhajati yathā tena nānyena tad-vat || GC_2,6.10 ||

somābhe darśa-rātrāv api nija-rucibhiḥ pūrṇimā-bhrāntitas tvaṃ
mad-viśleṣa-jvarārti-prathi-navama-daśā durvaśāṅgī yad-asīḥ |
tarhi tvām aṅga-kānti-sphurad asita-maṇi-śrī-caya-vyāpta-sarvaḥ
so'haṃ śiśleṣa tat-tad-vinimita-daśayā yatra citraṃ jagastha || GC_2,6.11 ||

somābhe mānam aicchaḥ pratipadi lalite mām ayāsr vanānte
pālyāsīr vāsa-sajjā paricarasi purā rādhayā mām viśākhe |
etad diṃ-mātram uktaṃ bhavad-avagataye jñeyam anyat kathaṃ vā
svapnaṃ tat tat viditvā glapayatha nijakaṃ mānasaṃ mām apīha ? || GC_2,6.12 ||

padme bhadre sa-śaivye tritayam api bhavad-rūpam udbhrānta-cittaṃ
mad-viśleṣāt tamālaṃ pari viluṭhitavad yatra tatrāham āsam |
āliṅgan yuṣmad-aṅgāny udanamayam aho yāvad abhyasya tāvat
Kruddhā bṛddhāḥ kutaścid vata yad-upagatās tan na me yāti duḥkham || GC_2,6.13 ||

ānyedyuḥ śrīla-rādhe mama pura-gamana-sphūrti-sañjāta-mūrtiṃ
tvām āliṅgyānucu mban giri-vanam anayaṃ tat kathaṃ vyasmaras tvaṃ ?
tatrāgamyātha sarvāḥ kala-kala-virutaṃ yarhi cakrus tadānīṃ
tatrāvāṃ hā yathāsvaṃ pṛthakad apagatau na smarasy eva tac ca || GC_2,6.14 ||

svapne yad rādhike tvaṃ mama śayanam ihāpy āśritā rāja-puryāṃ
svapnas tan nasti nūnaṃ parimalitam abhūd yat-tvayā tasya vāsaḥ |
āstāṃ tat spaṣṭam adyāpy anu mad avayavaṃ padminī-ratna-gandhaṃ
Vindann andho'pi lokaḥ smita-śavala-mukhaḥ śīrṣam īṣad dhunīte || GC_2,6.15 ||

āstāṃ prāg adya sadya-stana-śaśi-kalayālaṃkṛta-śrī-rasau yad-
vṛttaṃ tad-yuṣmākābhiḥ sa-śapatham abhitaḥ pṛcchyatāṃ śyāmalaiva |
yady apy evaṃ tathāpi sphuṭa-gatim acirād āgatiṃ cen-madīyām
īhadhve sarva-vighna-praśamana-racanā syād yadā tarhi kuryām || GC_2,6.16 ||

[60] tad-eva etāvat-prathām eva kathāṃ samāpya punar madhukaṇṭhaḥ provāca,(

rādhe so'yaṃ satyavādī tvām alaṃkṛtya śobhate |
tvad-gandha-bandhanaḥ puṣpandhayaḥ svarṇābjinīm iva || GC_2,6.17 ||

ūṣā-niruddha-vad rādhe yayoḥ svāpnaś ca saṅgamaḥ |
ṣākṣād āsīt tayor vā kiṃ viśleṣaḥ sthātum arhati ? || GC_2,6.18 ||

iti visṛmarasāndrānandaśas taṃ samastaṃ
sapadi kathaka-varyau tāv anujñāpya yātau |
harir api nija-kāntā-saṅga-sarvāṅga-śobhaḥ
subhaga-śayana-lakṣmīm añjasālaṃ cakāra || GC_2,6.19 ||

iti śrī-śrī-mad-uttara-gopāla-campūm anu vraja-pati-visarjana-kaṣṭaṃ
nāma ṣaṣṭhaṃ pūraṇam || 6 ||