Jiva Gosvamin: Gopalacampu - Uttaracampu 5-6 Input by ... ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha पञ्चमं पूरणम् कंस-वध-कथा [1] अथ श्री-कृष्णेन भासमानायां श्री-व्रज-राज-सभायां पुनः प्रातः-कथा, यथा- [2] स्निग्धकण्ठ उवाच,- अथ रजनिर् अजनि; प्रजातायां च यस्यां बहु- शिवायमाना शिवा श्री-कृष्णं प्रति शिवा जाता, कंसं प्रति स्फुटम् अशिवेति स्थिते तस्यां रजन्यां स्वप्न-जागरयोस् तस्य महा-भय-जनन्यां व्यतीतायां स पुनर् दम्भी गम्भीरं मल्ल-लीलारम्भं सम्भृतवान् । ततश् चालङ्कृतानां चालङ्कृतानां च शुभ्र-मञ्च-प्रपञ्चानाम् अधिमध्यम्-अध्यस्तं रङ्ग-स्थलं भ्राजमान-चित्र-विरचनं बभ्राजे । विद्युद्-भ्राजमानाद् अभ्र-शरद्-अभ्राणां तारकितं नभ इव । [3] तत्राप्य् उन्नततम-मञ्चम् अञ्चन् कंसः स्वयम् अखिल-दुर्जन-राजावतंसति स्म । तत् तु राजाधिपता-गर्व-ग्रस्ततया सम्भवद् अपि त्रस्ततायाम् एव पर्यवस्यति स्म । तत्र च- अक्रूरानकदुन्दुभी यद् अकृत स्वे मञ्चके प्रान्तयोः पौरीणां गण-भाजि देवक-सुतां नन्दादिकान् दूरगे । किं च द्वारि गजं दधे kuvalayÃpŬaæ निजाग्र-स्थले मल्लान् कूटतया स भोज-नृपतिस् तस्मान् न कः क्षुभ्यति? ॥GC_2,5.1॥ (शार्दूल) तत्र च- कंसाज्ञयासीद् यद् वाद्यम् अत्र मल्ल-कलोचितम् । तद् एव मङ्गलं जज्ञे प्रस्थाने राम-कृष्णयोः ॥GC_2,5.2॥ (अनुष्टुभ्) [4] अथ तयोर् निज-तद्-अनर्गलता-व्यञ्जनाय स्वयम् अनागम्य प्रथम-प्रस्थापित- स्थविर-गोप-वर्गयोः कृत-प्रातः-कृति-सर्गयोर् यदा रङ्ग-पुर-द्वार-पुर-प्रदेश-प्रवेशः समजनि । तदा तु लोक-कोलाहलत एव सर्वस् तत् कलयामास । [5] ततश् च सदोत्कटं मदोत्कटं गलत्कटं नगो वा नागो वेति निर्णिनीषतां कृत-vrŬaæ kuvalayÃpŬaæ ni«pŬayitum अंशुकम् ÃpŬaæ च दृढीकुर्वन्न् अग्रज-सखि-व्रज-कृतानुव्रजनः सुरेतर-मर्दनः स्वयम् अग्रेसरताम् अवाप । स्निग्धा न्यषेधन् ये तत्र गिरा स्वं शत्रवस् तथा । उभयांस् तान् स्मितेनैव पश्यन् द्विपम् अगाद् धरिः ॥GC_2,5.3॥ (अनुष्टुभ्) [6] ततश् च श्री-हरिणा- तद्-वर्त्म-प्रार्थनं तत्-कुपित-गजम् अपि प्रार्दनं तन् निजाङ्ग- स्याभीक्ष्णं तस्य शुण्डा-रद-पद-वलनं तत् ततो मोचनं च । तत्-पुच्छाकर्षणं तद्-भ्रमणम् अभिमुखीभूय तत्-tìaïaæ तद् विद्रुत्य द्राक् पतित्वा द्रव-भरम् अनु निष्पातनं संभ्रमय्य ॥GC_2,5.4॥ (स्रग्धरा) तद्-दद्भ्यां वञ्चिताभ्यां क्षिति-हति-वलनात् क्षोभणं तत् पुनश् च प्रत्यासद्याग्र-हस्त-ग्रहण-रचनया स्रंसनं भूमि-पृष्ठे । तद्-वर्ष्माक्रम्य तत्-तद्-दशन-विघटनं तेन तद्-घातनं च द्रष्टॄन् सिन्धोस् तरङ्ग-प्रतिमम् अनयद् उन्मज्जनं मज्जनं च ॥GC_2,5.5॥ (स्रग्धरा) हस्तिनः कथिते घाते हस्तिपां तत्-कथा वृथा । मल्ले क्षुण्णे तु तत्-स्थानां यूकानां तत् किम् उच्यताम्? ॥GC_2,5.6॥ (अनुष्टुभ्) [7] तदा चायं विशेषः,- पर्यटन् नट एवायं सिंह एव स संहरन् । भिन्दन् भिदुरम् एवेति करिणा हरिर् ऐक्ष्यत ॥GC_2,5.7॥ (अनुष्टुभ्) हत्वा नागं दन्त-युग्मं गृहीत्वा भ्रात्रे प्रादात् कंस-शत्रुस् तद् एकम् । एको निर्मात्य् आवयोर् यद् यशस् तद्- द्विष्ठं दिष्टं स्यात् समन्ताद् इतीव ॥GC_2,5.8॥ (शालिनी) कुञ्जरं हरिर् अघातयद् बलोऽप्य् अत्र रक्त-मद-बिन्दुभिश् चितः । पारिपार्श्विकतया तद्-अन्तिके च्छाययेव यद् असौ तदाभ्रमत् ॥GC_2,5.9॥ (रथोद्धता) [8] तद् एवं गीर्-वाणा अपि यद् बृंहित-वाणाद् भयम् अयमानास् तत एव किल शश्वद् अस्वप्नान् नाम्नाप्य् अस्वप्ना जाताः । सोऽयं kuvalayÃpŬa÷ करी दान-वारि-वरीयान् अपि दान-वारि-कृत-दानम् आप्तवान् इति ते पुनर् लेखा विस्मयेन लेखा इवासन् । तत्र च सति कंसं प्रति सहसा न कश्चन भिया शशंस । [9] तद् अनु च- पूर्वाह-लुण्ठित-नृपांशुक-शोभितांशू सद्यो-विघातित-महा-गज-दन्त-पाणी । तद्-रक्त-दान-रचिताङ्गद-कङ्कणौ तौ तादृग्-गनैर् विविशतुर् नृपतेः पुरस्तात् ॥GC_2,5.10॥ (वसन्त) शौर्यम् एव पुरुषस्य भूषणं यत्र हेयम् अपि याति गेयताम् । दन्ति-रक्त-मद-बिन्दवस् तनुं कंस-संसदि तयोर् अरूरुचन् ॥GC_2,5.11॥ (रथोद्धता) द्विषन्तो भीष्माङ्गं ददृशुर् अजितं तर्हि पुरतस् तटस्था मध्यस्थं प्रणय-मनसः शर्म-वपुषम् । विशेषं तत्रापि स्फुटम् अधिययुस् ते बहु-विधं यथा भावस् तद्वद् युगपद् अयम् उच्चैर् विभवति ॥GC_2,5.12॥ (शिखरिणी) वर्ण्यं तद् वा कियद् इह भवेत् तस्य माधुर्य-वर्यं जीवत्-कंसेऽप्य् अथ सदसि यद् वन्दितं लोक-लक्षैः । तेजस् तद् वा कतिपयम् इतः कथ्यतां यत्र मग्नं प्राणन्तं तं मृतम् इव सुरा मेनिरे भोज-राजम् ॥GC_2,5.13॥ (मन्दाक्रान्ता) [10] अथागतौ च गृहीत-मृणाल-नाल-हस्त-हस्तिनाव् इव धृत-दन्ति-दन्तौ बृहद्-उरस्वन्तौ सोऽयम् एव किम् इति सावहेल-शंसनेन कंसं विलोक्य तौ श्लोक्य-चरितौ तं पृष्ठ-देश-परामृष्टं कुर्वन्तौ तत इतो दृष्टि-विसृष्टिं चक्रतुः । [11] ततश् च परिवृत्य श्री-हरिः पुनर् अहो अपश्यत् त्रि-दिवस्य वर्त्मार्धम् एवानु-वर्तमानः सोऽयं वर्तते, तस्मात् तत्र प्रस्थापनम् अस्य नातिदूरावस्थापनम् इति हसित्वा सखिभिर् अखिलैः सह लसित्वा च परस्परं परं वृत्तं वर्तयामास । [12] अथ स्व-हत-गज-रक्त-रक्ततया प्रलय-काल-काय-व्यक्त-नील-लोहितायमानता-पात्रस्य गात्रस्य विलोकन-मात्रतः प्राप्त-तेजो-ध्वंसं कंसं कव् इमाव् इति शंसन्तं पार्श्व-वर्तिनः प्रोचुः,- एतव् एव तौ इति । [13] कंस उवाच,- अनयोः करयोः किं दृश्यते? गात्रं वा केन चित्र-पात्रं कृतम्? [14] सर्वेऽप्य् ऊचुः,- kuvalayÃpŬasya दन्ताव् इवावकल्येते गात्रं च तद्-रक्त-रक्तं भवेत् । [15] कंसः स-संरम्भ-दम्भम् उवाच,- हंहो! अंहो-वलिता द्वयम् अपि वाङ्-मात्र-पात्रायमाणम् इदम् असम्भवम् । [16] अथ पुनर् अदत्तोत्तरेषु भयोत्तरेषु च तेषु स्वयम् एव तयोः प्रभावस् तं बोधयामास । यतः, यदि त्वं रे कंस स्वयम् असि बली तर्हि धिग् अमुं कथं द्वारे नागं कलयसि न तत्र स्वक-वपुः? | रदाभ्यां स श्रेयान् इति यदि तद् आवाम् इव कथं न तौ गृह्नासीति ध्वनितम् अमुकाभ्यां स्व-कलया? ॥GC_2,5.14॥ (शिखरिणी) [17] तद् एवं सति- सोऽयं पूतनिकाम् अहन् शकटकं व्यावर्तयत् तं मरुद्- दैत्यं प्रार्दयद् अर्जुन-द्वयम् अपि प्रार्दत् तद् इत्य् आदिकम् । श्रीमद्-गोकुल-केलिम् अस्य कलयन् लोकः पुरा पश्यतस् तांस् तर्ह्य् आर्दयद् अद्य चार्दयति भोः पश्यापरान् शृण्वतः ॥GC_2,5.15॥ (शार्दूल) [18] तत्र च नयनयोर् विस्तारणया ताभ्यां तयोः सकलम् अपि रूपं युगपत् पातुम् इव वर्णना-रस-रसनायाश् चालनया निखिलम् अपि माधुर्यं लेढुम् इव तल्-लाभ-पर्व-गर्वतः स्फुट-नासा-पुटयोः फुल्लनया ताभ्यां समस्तम् अपि सौरभ्यम् अभ्यन्तरे प्रवेशयितुम् इव मुहुर् अप्य् अस्ताभ्यां हस्ताभ्यां निर्देशनया ताभ्यां साङ्गम् अप्य् अङ्गम् आलिङ्गितुम् इवेहमाने सुखं च सचमाने सुर-नर-सर्गे शब्दायमाने च चित्र-वादित्र-वर्गे सर्वेषां मुखतः सर्व-सुखद-स्तुतिः प्रस्तुतिम् अवापेति । [19] स एष तत्-प्रभाव-विशेषः शश्वद् भावनाम् अभिभवन् विभवति स्म । यत्र कंसेन युद्धाय पूर्वम् एव प्रेरिता विपरीत-वादितायाम् अपि मल्लाः स्तुताव् एव पर्यवसिताः । [20] तथा हि- तद् एवं स्थिते क्रूर-धामा चाणूर-नामा शशंस; यत्र हे नन्द-सूनो! हे रामेति निरादर-पितृ-नाम्ना विना च तन् नाम्ना सम्बोधन-द्वयम् अन्यथा-बोधनाय प्रवर्तितम् अपि सरस्वत्या तद्-वाग्-इन्द्रियं स्तुत्य्-अर्थम् एव नर्तितम् आसीत् । हे पितृ-नाम्ना स्व-नाम्ना च सुचरित-समुदाचार-कुमार-द्वयतया समानावतार! श्रूयताम् इति । [21] श्री-कृष्णः स-स्मितम् उवाच,- कामम् आज्ञाप्यताम् । [22] चाणूर उवाच,- भवतोर् भाग-धेयं चेतसि कियद् आधेयताम् आप्नोतु । [23] श्री-कृष्ण उवाच,- कीदृशम्? [24] चाणूर उवाच,- तेऽमी महाराज-चरणा भवतोर् अनुग्रहमय-दिदृक्षाचरणा विराजन्ते इति । [25] श्री-कृष्ण उवाच,- सत्यम्, किञ्चिद् अस्मत्-कृत्यं पुनर् उपदिश्यताम् । [26] चाणूर उवाच,- सङ्गतम् एवेदं भवतः सङ्गीर्णम् । तथापि युवयोर् इतः शश्वत्-पराङ्-मुखता नास्मान् सुखयति । [27] श्री-कृष्ण उवाच,- वयं वनेचरा नरा न राज-गणे गणेयानां नीतिम् उन्नीतिम् आनयामः । सम्प्रति तु भवद्-उपदेशम् एवानुसरन्तः स-देश-रूपम् आचरिष्यामः । [28] चाणूर उवाच,- सम्प्रति युवां प्रति राज-वर्य-चरणा यद् आदिशन्ति, तत् पुनर् आचर्यताम् । [29] श्री-k­«ï÷ sa-vinayam इवाह स्म,- मल्ल-तल्लज! यथा-यथम् आदिश्यताम् । [30] चाणूर उवाच,- अस्माभिः सह भवन्ताव् अथ krŬÃ-सुखम् अनुभवन्ताव् इह भवताम् । [31] श्री-कृष्ण उवाच,- बालानाम् अस्माकं krŬÃvalocanaæ राज्ञां रोचनम् एव, किन्तु युष्माभिर् इति शोचनम् एव प्रतिपद्यते । तस्माद् भवताम् एव तद् इदम् उपहास-प्रकाशनम्, न तु तत्र-भवतां राज-विभवताम् उपपद्यते । [32] चाणूर उवाच,- राज-चरणेभ्य एव शपे । राज्ञाम् एवेयम् आज्ञा । [33] श्री-कृष्ण उवाच,- कथम् इव? [34] चाणूर उवाच,- बालस् त्वं न हि पूतनादि-दलनाद् आसीर् न वाविद्यथाः पौगण्डः क्षिति-भृद्-विधारण-मुख-krŬÃ-कुल-व्यापृते । नैवायं घटसे किशोर इति च प्रत्यक्ष-दिग्-दन्तिवद् दन्ति-प्रार्दनतान्त-कर्म-रचनाद् राज्ञस् ततः कौतुकम् ॥GC_2,5.16॥ (शार्दूल) [35] अयं तु तव ज्यायान् प्रलम्बाद्यालम्भ-कर्मणा ज्यायान् एव । [36] श्री-कृष्ण उवाच,- वृथास्मद् द्वेषाद् एव पापात् तेषाम् अन्यथापत्तिर् जाता, पर्वतश् च लब्ध-मख-पर्वतया शतपर्व-पाणेर् गर्व-खर्वणार्थं स्वयम् एव तथा जातः । स्वयं तु वयं यथावद् एव सर्वथा वर्तामहे । धनुर् अपि पुरातनतया पुरा घुणाकीर्णम् इव जीर्णं वहद्भिर् दूराद् विकीर्णतया स्वयम् एव दीर्णं सत् स्पर्श-मात्रात् विशीर्णं जातम् । kuvalayÃpŬaÓ च pŬayituæ द्रवन्न् अपद्रवन्तं माम् अनासद्य सद्यः पृथिव्यन्तर् दन्ताव् avagìhÃv आचरंस् ताव् आक्रष्टुं न शशाक, परं तु प्रघट्यमानतया त्रुट्य्-अन्ताव् एव घटयन् स्व-प्राणान् अपि विघटयामासेति । तत्र तत्र शीघ्रताघ्रातालोकेन लोकेन पुनर् अहम् एव तत्र कारणतया घटयामासे । तथा हस्तिपा अपि तद् अधस्ताद् धस्तिम् आपन्ना एव विपन्ना इति मान्यथा मन्यथाः । [37] चाणूर उवाच,- भवतानुचितम् एव सङ्कुचित-चित्तीभवता तद् इदम् अपलप्यते । राज-महाशयास् तु तत्र तत्र न जातानुशयाः, प्रत्युत चिराय निजान्तिक-स्थापितानां गर्वितानां गर्व-दमनार्थम् एव तत्र प्रस्थापितानां तेषां वृथा-कृत-पालन-विशेषानां परीवर्ताद् भवन्ताव् एव केवलाव् आत्म-बलाय कल्पयितुम् इच्छन्ति । [38] श्री-कृष्ण उवाच,- तद् अतीवास्माकं विस्मायकं भाग्यम् । किन्त्व् आत्मनात्मनः स्तुत्या प्रस्तुत्या लज्जामहे । यद् एतं श्री-महाराजम् इन्द्र-पदम् अपि प्रापयितुं सेवां करिष्यामः । तथापि मल्ल-विद्यायां न वयं कृत-विद्या इति सङ्कुचति चित्तम् । [39] चाणूर उवाच,- एतद् अप्य् अपलपितं वृथा मा कृथाः । यच् छ्रुतं विश्रुतम् इदम् । गोपाः खलु गो-पालनं कुर्वन्तः सदास्माकं विद्याम् अभ्यस्यन्तीति । तस्माद् अकपटतयास्माभिर् युष्माभिर् अपि राज्ञाम् आज्ञा पालनीया, न तु चालनीया । [40] श्री-कृष्ण उवाच,- तथापि वन्यानाम् अस्माकं न धन्या तद् विद्या विद्यत इति सद्यस् तावद् युष्मच् छिष्टिम् आचरन्तः स्वयं राज्ञः संज्ञपनाय च सम्पत्स्यामहे । [41] अथ तद् एतत् पर्यन्तं उदन्तं सन्तन्य दन्ति-दन्त-द्वयं कंस-पुरतस् तद्-वक्षसीव मङ्क्षु शङ्कुवन् निखन्य मुष्टिकेन मुष्टि-प्रहार-हत-प्रलम्बश् चाणूरेण चानूरु-विहगानुज-वाहनः ससञ्ज । लब्ध-बल-प्रशस्तिना महा-हस्तिनाभिनवतया दीव्यद्-दिव्य-सिंह इव । तत्र च- हस्ताहस्ति भुजाभुजि प्रथयतोर् अङ्घ्र्य्-अङ्घ्रि चाभुन् महज्- जानूजानु कटाकटि प्रथनया क्रोधः समुद्बुद्धवान् । मुष्टामुष्टि तलातलि प्रथमकं यच् चान्यद् आसीत् तयोर् युद्धं तद् धरि-मल्लयोर् बहु-विधं बुद्धं कियत् कल्पताम् ॥GC_2,5.17॥ (शार्दूल) किं तु चाणूरकं कृष्णः कामपालश् च मुष्टिकम् । हस्त-रोधं दधत् कंसे श्वास-रोधं विनिर्ममे ॥GC_2,5.18॥ (अनुष्टुभ्) एकं तत्र बभूव चित्रम् अखिल-ज्ञानातिदूरं यथा साङ्गं स्वाङ्गम् अकर्षि यर्हि हरिणा विन्यासि तद् यर्हि च । व्यात्यासः स्फुरति स्म तर्हि बलवन् मल्ले तु किं चास्फुरद् दूराद् अप्य् असकृत् परि-प्रतिनिधिर् घातादिकानां विधिः ॥GC_2,5.19॥ (शार्दूल) सत्यं प्राहरतां मल्लाव् अपि माधव-रामयोः । जवाद् बृंहयमानौ तौ न तु तल् लक्ष्यतां गतौ ॥GC_2,5.20॥ (अनुष्टुभ्) [42] तद् एवं स्थिते तत्-प्रभावम् अननुभवताम् अनुभवताम् अपि कंसं प्रत्य् एव दोष-शंसनम् आसीत् । तत्र पूर्वेषु मल्लानाम् अपि यथा- तत्र चादौ तेषां भावनेयम्,- एतौ स्यातां सुष्ठु बालौ बलिष्ठौ किं तु श्रेष्ठां मल्ल-विद्यां न वित्तः । तस्मात् कस्माद् भूभृद् अस्मान् मृधेऽस्मिंस् तद्-विद्यानां पारगान् वा नियुङ्क्ते ? ॥GC_2,5.21॥ (शालिनी) [43] अन्ते तु- ज्ञात्वाप्य् उच्चैस् ताव् इमौ मल्ल-विद्या शास्त्र-ज्ञानाम् आदि-विज्ञान-विज्ञौ । हा धिङ् मौढ्याद् एव कंसोऽयम् अस्मान् एतद् युद्धे भीरुकोऽपि न्ययुङ्क्त ॥GC_2,5.22॥ (शालिनी) [44] तथान्येषाम् अपि नारी-प्रचुराणाम् अक्रूराणां कंसाय दोष-शंसनं, यथा- क्व मल्ला वज्राद्रि-प्रतिम-वपुषः क्वाति-मृदुलाव् इमौ बालौ तस्माद् इह यद् अनुमन्तॄन् धिग् अधिपान् । कथं वा ते निन्द्या न खलु वयम् अस्मिन् सदसि ये सतां द्विष्टे दृष्टिं सकुतुकम् इवामी वितनुमः ॥GC_2,5.23॥ (शिखरिणी) धिग् अस्मत्-पुण्यं यत् कथम् अपि हरेर् वीक्षण-लवे' प्य् अभूद् उत्पातोऽयं प्रणयि-जनता-राक्षस-निभः । व्रजन् वन्यां प्रातर् व्रजम् अपि विशन् सायम् अमुकः सुखं यासां स्त्रीणां वहति वर-पुण्याः परम् अमूः ॥GC_2,5.24॥ (शिखरिणी) धिग् अस्मान् याः कंसाद् भयम् अनुसृता नाम च हरेः समर्था वक्तुं न व्रज-वर-दृशस् ताः कति नुमः । सदा या गायन्ति स्व-गृह-बहु-कर्मण्य् अपि गुणांस् तदीयान् शश्वत् तद् धृदि च विहरन्ति प्रतिपदम् ॥GC_2,5.25॥ (शिखरिणी) कस्यातुलं फलम् इदं यद् अमुष्य रूपं लावण्य-सारम् असमं स्वत एव सिद्धम् । एकान्त-धाम विभूतायशसोः समन्ताद् दृग्भिः सदा नव-नवाभम् अमूः पिबन्ति ॥GC_2,5.26॥ (वसन्त-तिलक) तासां प्रेम्णः परम-महिमा शक्यते केन वक्तुं पश्यास्माकं तम् अनुगतवच् चित्तम् एतद् विहाय । यद् गोविन्दः श्रम-मय-रुचाप्य् एष सर्वस्य चेतः कर्षत्य् अर्वाग् अपि तद् अनुगः सुष्ठु सङ्कर्षणाख्यः ॥GC_2,5.27॥ (मन्दाक्रान्ता) क्रुद्धं शत्रुम् अभिद्रवन्न् अपि हरिः स्मेरान् अनाब्जे रसोल्- लासाद् घर्म-जलं दधद् विलसति स्वां सौम्यताम् अत्यजन् । यद् रामः स्फुट-शोण-नेत्र-वद्नस् तत्-कोपतः शोभते तच् चास्य प्रकृतिर् यद् एष स हरेः साक्षात् प्रतापानलः ॥GC_2,5.28॥ (शार्दूल) एते श्री-वसुदेव-नन्द-वलिताः श्री-देवकी-संहताः सर्वे साधु-जनाश् च मादृश-गिरा दीप्तान्तर-ज्वालया । यस्मात् तीव्र-निभालनं विदधतः क्षुभ्यन्ति कंसे मुहुस् तस्माद् अस्य विनाश एव चिरता-भानं विना सेत्स्यति ॥GC_2,5.29॥ (शार्दूल) [45] अथ तत्-प्रभावम् अनुभवतां कंसे दोष-शंसणं, यथा- सोऽयं मूर्खः स्वान्तरे भीत एव न्यास्थन् मल्लान् यः पुरस्तान् मुरारेः । यद्वद् व्याधः कोऽपि सङ्गोपितात्मा सिंहस्याग्रे न्यस्यति ग्राम-सिंहान् ॥GC_2,5.30॥ (शालिनी) यः पूतनादि-बलम् अस्य निनाय नाशं यः शक्र-गर्वम् अपि खर्वयति स्म सर्वम् । यः सर्व-सर्जकम् अमूमुहद् ऊह-वर्जं तं भोज-rì अभिभवन् किल bìham ईष्टे ॥GC_2,5.31॥ (वसन्त-तिलक) क्व कृष्णः स्व-प्रकाशात्मा मल्ल-सङ्घः क्व तामसः । युद्धं पश्यानयोश् चित्रं तेजस् तिमिरयोर् इव ॥GC_2,5.32॥ (अनुष्टुभ्) सङ्घर्षेऽपि मिथः स्पृष्टिर् नेक्ष्यते कृष्ण-मल्लयोः । आद्यस्य शक्ति-वैशिष्ट्यात् तेजस् तिमिरयोर् इव ॥GC_2,5.33॥ (अनुष्टुभ्) उच्छूनत्वं क्षतजम् अपि न प्रेक्ष्यते द्वेषि-गात्रे दैत्यारातेर् न यद् उदयते कश्चिद् औद्धत्य-लेशः । पश्यामुष्य द्विषद् अभिमुखं वीर्य-वर्यं विषाभं भेदं भेदं द्विषि निखिलकं मर्म चूर्णं चकार ॥GC_2,5.34॥ (मन्दाक्रान्ता) सूक्षाग्निस् तृण-मण्डले पविर् अगे कुम्भाङ्गजः सागरे चण्डांशुस् तिमिरे तथा मुर-रिपोर् नामापि सर्वांहसि । तद्वन् नन्द-सुतः स एष विजयी रङ्ग-स्थलान्तर् महा- सार-स्फार-कदङ्ग-सङ्घ-बलिते मल्ले पुरः प्रेक्ष्यताम् ॥GC_2,5.35॥ (शार्दूल) अत्र कृष्णस्य संग्रामे दृश्यतां परमाद्भुतम् । चाणूरः pŬyate तेन बुक्का कंसस्य भिद्यते ॥GC_2,5.36॥ (अनुष्टुभ्) mƬhas तथाप्य् असौ वज्र-मुष्टिभ्यां हरिम् आर्दयत् । स ताभ्यां हृदि लग्नाभ्यां सन्-मदात् पुलकं दधे ॥GC_2,5.37॥ (अनुष्टुभ्) [46] तद् एवं स-परिदेवनं स-देवनं च लोके विलोकमाने,- अथाग्रहीद् धरिर् अपि तं सकृद् धसन्न् अबिभ्रमन् नभसि च यं निभालयन् । उवाच धिङ् मृत इति vìha-rŬhayÃpy अपोथयद् भुवि नृपतेः प्रपश्यतः ॥GC_2,5.38॥ (रुचिरा) मुष्टिकेनास्तया मुष्ट्या तुष्तिं लब्धवतः स च । बलस्य तल-घातं यन् प्राण-घातम् अपद्यत ॥GC_2,5.39॥ (अनुष्टुभ्) अग्रे व्यग्रतयाङ्ग-सङ्घम् अभितः सम्यग् रयात् कम्पयन्न् उग्रम्पश्यतयाक्षि-युग्मम् असकृत् क्षिप्ती-कृतं क्षोभयन् । राम-श्यामल-नाम-काल-दलितः कंसस्य वर्त्मादिशन् द्राङ् मल्लः स स लोकम् अन्यम् अगमद् विश्वत्र चित्रं दिशि ॥GC_2,5.40॥ (शार्दूल) krŬÃæ कृत्वाथ ताभ्यां बक-दलन-बलौ तत्र विज्ञाय नाति- प्रवीणां ताव् अवज्ञा-वलितम् अकिरतां क्षौणि-पृष्ठे यदा तु । तर्ह्य् आगात् कूट-नामा य इह शल-युतस् तोशलो यश् च तं तं सद्यो वामाङ्घ्रि-हस्त-प्रहरण-दलिती-कृत्य नृत्यं व्यधत्ताम् ॥GC_2,5.41॥ (स्रग्धरा) [47] अथापरेषां मल्लानां समुदायेन समं समम् अपि समुदायं कर्तुं समुदायम् एव मेनाते । [48] ते तु,- हतेषु तेषु मल्लेषु शृगालीम् आगताः परे । पश्यतो हासयामसुः कृष्ण-राम-प्रधानकान् ॥GC_2,5.42॥ (अनुष्टुभ्) जेतुं प्रस्थापिताः प्राक् त्रिदिवम् अपि मया त्वत्क-सेनाधिनाथास् तद्वत् प्रस्थाप्य नागं नृप तव रचितास् तत्-कृते चाद्य मल्लाः । एवं तद्-वर्त्म-सौख्यं तव विरचयता नन्दतः स्वीय-मित्रैः krŬà कार्येति कंसं सदसि किल दिशंस् तत्र cikrŬa कृष्णः ॥GC_2,5.43॥ (स्रग्धरा) भ्रात्रोर् vikrŬitor मित्रैर् मध्ये मध्ये पराजयः । तान् हत्वा पश्य कंसस्य स्वान्तं संक्रान्तवान् मुहुः ॥GC_2,5.44॥ (अनुष्टुभ्) [49] तद् एवं मैत्रेयिकया चित्रीयमाणौ धन्येन चातुर्-वर्ण्येन निर्वण्यमानौ समान-मानौ स-वयसः संमानयमानौ राम-रामानुज-नामानौ द्याव्-आपृथिव्य्-अनवद्य-वाद्य-विद्याम् अनुविद्य-प्रमोदाद् विद्योतमानौ दिव्य-नृत्य-प्रतिमल्लतया लब्ध-मल्ल-तालमानौ तत्-पर्वणः सर्वतः समाहृत-विमानौ सुमनोभिः सुमनोभिः कृतमानौ घटिकाम् एकाम् अखिलान् एकायनान् निर्ममतुः । [50] तद् असहमानः सहमानः कंसस् तु द्रविण-बलयोर् एक-पर्यायतयेवाभेदम् आलक्स्य गोप-द्रविण-हरणादि-लक्षण-वक्स्यमाण-निज-वचः-प्रचारण-लक्ष्यतः सव्य-हस्तस्य द्वि-त्र-वारम् अस्ततया स्व-वादित्रं निषिषेध । [51] तत्र च निषिद्धे सिद्धेश्वर-वादित्रे तु शुद्धतया सिद्धे तदीद्धे हिततया सहितं सखि-वर्ग-सहिततया च वल्गु यद् अवल्गद् यच् च व्रज-देवं वसुदेवम् उग्रसेनम् अप्य् उद्दिश्य तस्य तत् तद् उग्रं वचनम् अशृणोत् तद् द्वयम् अपि स्व-च्छिद्र-बाधाय लक्ष्यं विधाय सहसा सहसाननतया पर्यक् प्लवमानः स्वैरी कंस-वैरी । तस्माद् अकस्मात् कंस-मञ्चोपर्य् एव पर्यैक्षत । [52] यत्र कंसेन सह तेन सुदुःसहं श्री-हरेर् विग्रह-तेज एव विग्रह-करम् आसीत् । अथ समुपागत-ध्वंसः कंसश् च स्वं पराजयमानात् तस्मात् पराजयमान-मना धैर्यं हित्वा खड्ग-चर्मणी गृहीत्वा यद् विचचार, तेनापि दुर्धर्षः स-हर्ष-गतिः स एष व्रज-कुल-गतिस् तत्-केश-ग्राहिता-निर्वाहितां कथम् अवाप, तत् खल्व् असाव् अपि बोद्धुं शशाद-वशतापन्नः शशवन् न शशाक । [53] लोकस् तु तद् इदं श्लोकयामास,- श्येनः कपोतम् इव पञ्चमुखः करीन्द्रं वज्रो गिरिं विकिर-राकटुकाद् रवेयम् । कंसं निगृह्य सहसा वशयन् स एष krŬÃæ करोति परितः पृथुम् अञ्चम् अञ्चन् ॥GC_2,5.45॥ (वसन्त-तिलक) [54] तद् एवं लोके कृत-श्लोके हरिणा गृहीत-केशः स भोजेशः प्राणानाम् अर्धं पूर्वं मुमोच, निजाघ्राततया मञ्चाद् aväcaæs त्व् अर्धम् इति हरिर् अपि तच् छीघ्रतां बोद्धुं योद्धु-मनस्ता-वशान् न शशाक । कंसस्य केशा हरिणा विकृष्टाः प्राणाश् च तन् मुष्टि-गता बभूवुः । चित्रं न चेदं स्मर तस्य बाल्ये तत् पूतना-स्तन्य-विकर्षणं च ॥GC_2,5.46॥ (इन्द्रवज्रा) पतत्-खड्ग-चर्मा गलद्-रत्न-वर्मा भ्रमत्-सर्व-केशः स्खलन्-मूर्ध-वेशः । स मञ्चाद् अधस्ताज् जनानां पुरस्ताद् anenÃdhirƬha÷ papÃtÃtimƬha÷ ||GC_2,5.47|| (भुजङ्ग-प्रयाता) प्राग् आसीत् स्तब्ध-पक्ष्मा भयम् अनु स यथा तद्वद् एव प्रमीतः कंसोऽयं तेन मृत्युं गत इति निखिलैर् भीरुभिर् nÃbhyabhëi । श्री-कृष्णस् तत्-प्रतीतं सपदि विरचयन् हस्तिवत् सिंह-वर्यः सावज्ञं तं विसंज्ञं सदसि तत इतः क्ष्मां च कर्षंश् चकर्ष ॥GC_2,5.48॥ (स्रग्धरा) ततो जय-जय-ध्वनि-प्रसित-वाद्य-कोलाहल- प्रसून-घन-वृष्टि-युक्-स्तुति-दिवस् पृथिव्य्-आस्पदैः । कृत-प्रमद-वर्धनः सपदि कंस-चिद्-वर्धनश् चिरं निज-गनार्चितः स्थगित-बुद्धिर् आसीद् असौ ॥GC_2,5.49॥ (पृथ्वी) कंस-ध्वंसन-शंसन-प्रथन-भृद् गीर्वाण-गीर्-बान्धव- द्योवाद्योत्तम-गन्ध-सन्ध-कुसुमासारार्चिर्-अभ्यर्चितः । भूमि-स्थाप्य् अतिभूमित-गतम् अहो भूमा तदा भूयसा- नन्द-स्यन्द-भरेण भाविततया हारी हरिर् भाव्यताम् ॥GC_2,5.50॥ (शार्दूल) ततश् च, यदा कङ्कादयो भ्रातुर् निर्वेशायात्र संययुः । साहाय्याय तदा रामः परिघेणार्दति स्म तान् ॥GC_2,5.51॥ (अनुष्टुभ्) [55] अथ हरि-वंशादि-मिश्रीभूत-श्री-भागवत-मत-प्रभूततया कथां प्रथयिष्यामः । [56] यथा- तद् एवं श्रीमान् गोविन्दः स्वयं नन्दित्वा श्रीमन्-नन्दराजेन साकं विन्दमानं श्रीमद्-आनकदुन्दुभिं वन्दित्वा तं मोचयित्वा सर्वान् अपि रोचयित्वा श्री-देवकीम् अप्य् अनुसन्धाय तथा सन्धाय गृहाय बृहन्-महिलाभिः सह सम्विधाय यथा-सन्धम् अन्यान् अपि लब्ध-सम्बन्धान् धृतानन्दान् विधाय कंसेन कृत-बन्धनस्य हृत-धनस्य तज्-जनकस्य मोचनार्थम् अपि जनान् अभिधाय मतङ्गज-व्रजेनापि क्रष्टुं सुष्ठु-दुष्करं कंस-कलेवरम् ईषत्-करतया वाम-करेण कच-निकरे विकृष्य तद्-वर्त्म-परिखां परि परिहृष्यल् लोक-सार्थावृत-पितृ-द्वयानुगन्तृकतया विश्रान्ति-तीर्थम् अनु विश्रान्तिम् अवाप । [57] तद् अनु सङ्कर्षणादयश् च कङ्क-मुखान् सङ्कर्षन्तः सर्वेषां हर्षं वर्षन्तः कृत-कर्ष-प्राणानाम् अमित्राणां पर्षदं चक्रुः । [58] परस्पर-प्रधने निधनं गतान् भुवर्-लोकात् पतितान् क्रव्यादान् लोकान् इव यान् सभ्याः पश्यन्ति स्म । तद् एवं स्थिते साधूनां मनसि च सुस्थिते । श्रीमन्-नन्द-महाशया द्रुततरं प्रस्थापयन् यं नरं गोष्ठं कंस-विनाश-शंसन-कृते प्रागाद् अयं तद् यदा । तस्मात् तर्हि न केवलाः सुखमया वाद्य-स्वनास् तां पुरीम् आप्ताः किन्तु जनाश् च केचिद् इह ये तद् यौगपद्यं ययुः ॥GC_2,5.52॥ (शार्दूल) [59] ततश् च मृत-प्रियतयाननुसंहित-संहनन-क्रियताम् आपन्नाः कंसादि-स्त्रियस् तत्रागत्य गत्य्-अन्तर-रहिताः स्व-स्व-पत्य्-अङ्गम् आश्लिष्य द्विष्यमाण-निज-प्राना रोदनं कुर्वाणा रोदनं विजहुस् तथा तन् मातरश् च कातरताम् अवापुः । तत्र च- चिह्नानि दयित-घ्नानि निह्नुवानाः पुराभवन् । कंस-स्त्रियः शुगार्त्या तद् व्यक्त्यामार्जन् ह्रियं हरेः ॥GC_2,5.53॥ (अनुष्टुभ्) तथापि- रोदनं सपदि रोदनं तथा तन् निशम्य च निशाम्य चाजितः । स्वं स-तापम् अवमत्य सत्य-कृत् ताः स-सान्त्वम् अभितोऽप्य् असान्त्वयत् ॥GC_2,5.54॥ (रथोद्धता) सान्त्वयन्न् अप्य् अमूः कृष्णो न विपदे स्व-सान्त्वनम् । इति तत्र नियुज्यान्यान् निन्युस् तं यदवः पुरम् ॥GC_2,5.55॥ (अनुष्टुभ्) [60] यत्र च पुर्यन्तर्-उपप्लवं व्याजम् आचरितवन्तः । यदा चाक्रूरं स्व-गृहाय निनीषन्तं निषिध्यन् नीति-विध्य्-अग्रणिर् निजावरज-गृहम् एव व्रज-राजः साग्रजं तं निनाय, उपवेशयामास च; यथा- मध्ये कृष्णं रामम् अप्य् अत्र कृत्वा पार्श्व-द्वन्द्वे शौरि-नन्दावभूताम् । अग्रे व्यग्रा यादव-प्राग्र्य-लोकास् ते सङ्गतं सुष्ठु सम्मर्दम् आपुः ॥GC_2,5.56॥ (अनुष्टुभ्) द्वयं तन्-मेलनायासीद् अशेषाणां तद्-अग्रतः । ज्यायसां गोप-भू-भर्ता गान्दिनेयः कनीयसाम् ॥GC_2,5.57॥ (अनुष्टुभ्) [61] अथ तं कंस-दारादि-रोदनं सन्तानतः सन्तप्तम् एव सन्तं श्रीमन्तं पुत्रापराध-राहु-कलित-मुख-विधु-श्रि-राहुकः सङ्गत्य गत्य्-अन्तर-रहितः स्व- हित-सहितः कनक-दण्ड-लक्षित-क्षितिप-मण्डन-मण्दलम् अग्रतो निधाय मूर्धानम् अवाग्रं विधाय तस्थौ । [62] तं पुनर् अवधाय श्रीमन्-नन्द-सहितानकदुन्दुभिर् उत्तस्थौ । उत्थितयोश् च तयो राम-रामानुजाव् अपि तादृग्-अवस्थौ बभूवतुर् अनुबभूवतुश् च सोऽयम् इति । अनुभूय च विदूय भूय-सादरेण सम्भूय दरेण धूयमानम् अमूम् उग्रसेन-नामानं प्रणाम-पुरःसरतया पुरत एव निवेशनया पुरश् चक्रतुः । [63] स तु सुत-सुततापराध-सम्बाध-सङ्कोचतः शोचन्न् इदम् अवोचत,- यद्यपि मन्तु-विधातुः स्वजनः सुजनेऽभिधातुम् अर्हेन् न । तर्ह्य् अप्य् अनन्य-गतिता बलवत्य् एतं प्रलापयति ॥GC_2,5.58॥ (आर्या) [64] श्री-कृष्ण उवाच,- कामम् आदिश्यताम् । [65] उग्रसेन उवाच,- स एवाधिपतिर् भूम्यां यस् तामस-विनाशनः । विध्वस्त-शार्वराद् भानोर् अन्यः कः स्याद् अहर्पतिः ? ॥GC_2,5.59॥ (अनुष्टुभ्) वृद्धो यः स तु वृद्धानाम् एव वर्त्मानुवर्तताम् । अकुल-काल-जवगः कः कुर्यात् प्रतिकूलताम् ? ॥GC_2,5.60॥ (अनुष्टुभ्) [66] तस्माद् इदं छत्रादिकं स्वेन सत्रा क्रियताम् इति । [67] श्री-कृष्ण उवाच,- राजंस् तव तनूजस्य मद्-विहित-विनाशनता सर्वैर् एव निशामिता । कथम् इव ताम् अन्यथयानि ? किन्तु मम तन् नाशनतायाम् उपलक्षणता परं लक्ष्यते; यस्माद् भवद्-विध-विषयकापराध-मय-काल एव तत्र परं कारणम् । मया तु लब्ध-बुद्धि-बलतया स्व-वशायाम् अपि दशायां ज्ञातम् अपि तद् वैरम् अवज्ञातम् । बाल्य-दशायां तत् किल न ज्ञातम् एव, तथापि तेन पूतनादि-यूथं क्रमशः प्रस्थापितम्, तादृश-कालेनैव च संस्थापितम् । तथा हि- स्तन्यान् मां तुदती बकी खल-मरुत् कर्षंश् छलात् संहरन् वत्साख्यो निगिरन् बको मयज-निर्विच्छेदयन् मित्रकैः । भुञ्जानः स-गणं फणी हृत-बलं कुर्वन् प्रलम्बः स च घ्नन्तु क्ष्मा-तुरगो गिलन् स्वयम् अनश्यद् दूषणं किं मम? ॥GC_2,5.61॥ (शार्दूल) योऽयं वा तनयस् तव स्वयम् असाव् अक्रूरकं प्रेषयन् माम् आनाय्य निघातयन् kuvalayÃpŬena मल्लैः पुनः । युष्मत्-कुत्सन-भर्त्सन-श्रवण-जान् मन्तोर् मया भीरुणा प्रायश्चित्त-कृता धृतः कच-तटे तस्माद् अकस्मान् मृतः ॥GC_2,5.62॥ (शार्दूल) [68] तस्मात् तस्य स-जातीय-विजातीय-बालङ्गिलस्य मातुलाहेर् मारणम् अपि तद्-उद्यम-कारणम् एव जातम्, न तु मद्-ईहास्पदी-कृतम् । तथा च सति कथम् इव राज्यं प्राज्यतया मह्यं रोचताम्? [69] स एष चाव्यभिचारि-सङ्कल्पस्य मम सङ्कल्पः प्रतिकल्पं सत्य-वचसाम् अपि जल्प- विषयी-भविष्यति । यथा- अहं स एव गो-मध्ये गोपैः सह वनेचरः । प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥GC_2,5.63॥ एतावच् छतशोप्य् एवं सत्येनैव ब्रवीमि ते । न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियताम् इदम् । भवान् मान्योस्तु राजा मे यदूनाम् अग्रजः प्रभुः [HV 78.35-37] इति ॥GC_2,5.64॥ [70] तद् एवम् अस्य सर्वेऽपि सुशीलताम् अनुशीलयन्तस् तद् एतन् मुख-माधुर्य-पुर्यमाण- सलिल-कलिल-विलोचनाः क्षण-कतिपयं तद्-अवस्थम् एव तस्थुः । श्रीमद्-आनकदुन्दुभ्य्-आदयः कतिपये बिभ्यति स्म । श्रीमन्-नन्दादयस् तु नन्दन्ति स्मेति स्थिते तं स्वतः परतश् च भीतम् आलोचयन् पुनः श्री-कृष्णः प्राह स्म,- विराट्-कुलम् इदं सम्प्रति virì-जातम् । ततो यदि भवान् पतिताम् इमाम् उर्वीम् उर्वी-पतिताम् उरीकुर्वीत, तदा दिन-कतिपयं वयम् अपि साहायकम् आहरिष्यामः । न चेत् सद्य एव गोकुलं प्रपद्य तद्-अनवद्य-सुखम् अभिमुखम् आनयिष्यामः इति । [71] तद् एवं केशवस्याभिनिवेशतः सर्वेषाम् अप्य् अन्यथा क्लेषतस् तं भोजेशं tÆ«¤ÅkÃm eva पुष्णन्तं श्री-गोकुल-प्रेम-तृष्णः सोऽयं श्री-कृष्णः स्वयम् एव स-निर्बन्धं मुकुट-बन्ध-बन्धुरं करोति स्म । [72] तं प्रति सर्वेण समम् अगर्वेण मूर्धानम् आनम्य स्वयम् असाव् आवेदयामास,- राजंस् तस्य वीर-गतिं गतस्य सत्कार-कारणं भवत्-पुरः-सराः सर्वेऽपि वयम् अनुसरामः । श्रीमत्-पितरौ तु लब्ध-श्रम-विसरौ निज-निजावासम् एवासीदताम् इति । श्रीदामादीन् प्रति च जगाद- आवां तावत् क्रूर-कर्मणि प्रतिरुद्धाव् इति भवन्त एव श्रीमत्-पितृ-चरणानुगतिम् अनुभवन्तः शकटावरोह एवं रात्रिं क्षिपन्तु । इति । [73] ततस् तथा विधाय पुनर् विश्रान्तिं सन्निधाय तरणिभिस् तरणि-दुहितुर् उत्तर-तीरे मृत-कायान् निधाय तेषां प्रेत-कार्यं संविधाय श्रीमद्-आनकदुन्दुभि-भवनम् एव सह-रामः समाजगाम । [74] आगम्य च सर्वेषाम् अगम्यं तद्-अवरोधम् अवरुन्धानः सावधानम् अमू मातर- पितरौ नमश् चकार । किन्तु स्व-प्रभावानुभवाल् लब्ध-पितृ-भावाभिभवाव् अत एवासम्भवन्तौ तत्र-भवन्तौ ताव् अनुभूय दूयमान इव तथा निवेशयामास । यथास्मद् व्रज-राज-द्वन्द्ववद् एव निर्द्वन्द्व-सदयतामय-हृदयतया तं बल- वलितं ताव् आलिङ्गन्ताव् अलिङ्गवद् बहु-समयम् आसाते स्म । यतः, रसयति न हि यावन् माधुरीम् अस्य तावन् नयति मनसि भक्तस् तीव्र-भावं प्रभावम् । स कथम् इतरथा वा श्री-शुकः शश्वद् एतत् स्फुट-मधुरिम-भाजं श्री-व्रजं सुष्ठु नौति ॥GC_2,5.65॥ (मालिनी) [75] अथ श्रीमद्-आनकदुन्दुभिना समं बहिर् आगत्य स्वयम् एवानुस्मृत्य भृत्य- वत्सलः श्री-वत्स-लक्ष्मा दिदृक्षया निर्निमिष-पक्ष्माः सर्व-शर्मद-यशाः सङ्कोच- वशात् पूर्वं दूरत एव लब्ध-निजालोचन-पूरम् उद्धव-मायाद् अनुगृहीत-जन-द्वारा सानुग्रहं गृहाद् आजुहाव । ततश् च- अन्योऽन्यं मिलति स्म यर्ह्य् अभिनवं तर्हि स्वयं नाविदत् कोऽहं कुत्र कदा क एत इति स प्रेयान् स च श्री-प्रभुः । किं चादूर-गताश् च तन् न विविदुर् यत् तत्र सिद्धान्तितां को गच्छेन् निज-तत्त्वम् एतद् अनयोः प्रेमा परं वेत्ति हि? ॥GC_2,5.66॥ (शार्दूल) [76] अथ रामेण समं रामानुजः स-व्याजम् आनकदुन्दुभेः किञ्चिद् अन्तरितम् अञ्चन्न् अमुञ्च न मुञ्चन् नासीत् । अञ्चित्वा च शीतलित-विरह-मय-स्व-हृदय-वाप्याकारया निज-bëpa-धारया मुहुर् अपि तन् मुख-निरीक्षण-पूर्वक-तद्-आलिङ्गन-पर्वणि तम् अन्तरङ्गतयाभिषिञ्चन्न् इवालोक्यत । [77] अथ सह-रामोद्धवः श्री-शूरोद्भवम् अनुज्ञाप्य भोज-राज-गृहं प्राप्य कंस- पत्नीनां bëpaæ निर्वाप्य राज-सभायाम् उग्रसेनं सह-यादव-सेनम् आनाय्य तवैव राज्यं न्याय्यम् इति प्रत्याय्य सिंहासनं स्वीकार्य पुनः श्री-शूर-जनिकाय्यम् आगतवान् । ब्रह्माण्ड-कोतीश्वरताति-तुच्छा यस्येक्ष्यते विष्णूपदेशिता च । सा तस्य गोलोक-महेन्द्र-सूनोः काम्या कथं कंसक-राज्य-लक्ष्मीः? ॥GC_2,5.67॥ (इन्द्रवज्रा) [78] अथ समुद्धव-लसद्-उद्धव-सहिताभ्यां ताभ्यां सह महा-रथ-मूह्यमान- मनोरथम् आरुह्य स पुनर् आनकदुन्दुभिर् व्रज-मही-पतिं प्रति मिलनाय विशङ्कटं तदीय-शकट-व्रजम् आजगाम । आगम्य च gìhÃliÇganatayà सङ्गम्य रम्य-स्वजन-संवलितेन तेन तेन सह परस्परं लब्ध-ध्वंस-कंस-कृत-चरोपद्रव-वार्तां वर्तयामास । वर्तयित्वा च पुनः प्रार्थयामास,- यावत् स्थितिस् तावद् अस्मद्-गृह एव स्व-गृह इव सर्वैः सह भोक्तव्यम् इति । [79] ततश् च प्रतिदिनम् एवं निर्वर्तमाने महा-पर्वणि स-रामः श्री-रामानुजः पलायित-यादव-चय-समाचयन-मय-नव-राज्य-प्राज्य-स्थापन-कर्म-समये राज-सभायां श्री-वसुदेवस्य सभायां वा विराजते स्म । अन्तरान्तरा च शकटावरोहम् आसाद्य श्रीदामाद्य-निज-मित्रैः सह विचित्रं krŬati स्म इति । [80] अथ दिन-कथां समापयतः स्निग्धकण्ठस्य वचनं यथा,- कंसं निहतवान् यः प्राक् सोऽयं क्रोड-गतस् तव । द्वीपात् प्रत्यागतं वित्तम् इवैतं पश्य गोपते ॥GC_2,5.68॥ (अनुष्टुभ्) [81] अथ तत्र गतायां कथायां समाप्त-प्रथायां परमानन्दिनः श्रीमद्-व्रज-वन्दिनस् तद् इदं पठन्ति स्म,- जय कृत-मथुरा-प्रवेश-भावुक । माथुर-जनता-सुभगम् भावुक ॥GC_2,5. नाना-विलसित-नन्दित-नागर । नगर-वधू-जन-मोहन-नागर । स-व्रजक-कंसक-वसना-दायक । कृत-रुचि-वायिनि निज-रुचि-दायक ॥GC_2,5. भक्त-गणे धृत-करुणा-पूरक । मालाकार-मनोरथ-पूरक ॥GC_2,5. तनु-तत-कुब्जा-चन्दन-चित्रक । कुब्जा-वक्रिम-हृति-कृत-चित्रक ॥GC_2,5. कंस-मख-स्थित-धनुर्-अनुयोजक । नगर-जनानां सुख-शत-योजक ॥GC_2,5. कंस-धनुर् मख-धनुर् अनुभङ्गद । तद्-असहनोद्धत-योद्धृषु भङ्गद ॥GC_2,5. हस्तिपम् अनु निज-वर्त्म-स-मर्दक । तस्मिन् धृत-रुषि हस्ति-विमर्दक ॥GC_2,5. भ्रात्रा सह करि-दन्त-विभूषण । रङ्गं प्रविशन् भोज-विभूषण ॥GC_2,5. गज-रक्तादिभिर् अङ्गं परिचित । बहु-विध-भावैर् विविधं परिचित ॥GC_2,5. जगति समन्ताद् अप्रतिमल्लक । कंसाग्रे हत-तत्-प्रति-मल्लक ॥GC_2,5. सदसि समस्ते नास्ति समोहन । मल्ल-नटन-कृत-विश्व-विमोहन ॥GC_2,5. कंसज-गुरु-निन्दन-कम्पाकुल । दृष्टि-विकीर्ण-द्युति-शम्पाकुल ॥GC_2,5. प्लुति-लीला-कृत-मञ्च-क्षोभक । krŬÃ-विक्रम-कंस-क्षोभक ॥GC_2,5. सहसा मञ्चात् कंस-निपातक । तेन ध्वस्त-त्रि-जगत्-पातक ॥GC_2,5. अखिल-जनानां दुःख-विमोक्षद । कंसस्यापि च सहसा मोक्षद ॥GC_2,5. मोचित-वसुदेवादिक-बन्धक । साधु-सुखं प्रति धृत-निर्बन्धक ॥GC_2,5. विश्रान्तिं प्रति कंसाकर्षक । व्यञ्जित-निज-बल-बलयोत्कर्षक ॥GC_2,5. कंस-पितरि-जित-राज्य-निधायक । निज-यशसाखिल-शर्म-विधायक । व्रजतः पोष्याखिल-निस्तारक । पुनर् अपि च व्रज-सुख-विस्तारक ॥GC_2,5. jaya jaya jaya jaya jaya jaya jaya jaya | jaya jaya jaya jaya jaya jaya jaya jaya ||GC_2,5. वीर ॥GC_2,5.69॥ [82] तद् एवं कथकयोः कथया वन्दिनां वन्दन-प्रथया च लब्धावधान-पोषाः श्री-कृष्ण-लाभ-सन्तत-सन्तोषाः सर्वे यथास्वं तद्-आनुकूल्य-सुखम् अर्जयामासुः । [83] अथ लब्ध-प्रथायां रात्रि-कथायां श्री-राधा-माधवयोर् अग्रतः स्निग्धकण्ठ उवाच,- तद् एतत् प्रमद-वृत्ते स्थिते प्रतिलवम् अपि गोकुलं प्रस्थिते च तत्-प्रदेशतः सन्देशः श्रीमत्-केशव-सदेशम् आगतः, तत्रान्येषां प्रातः-प्रस्तोतव्यः । सम्प्रति तु कंस-पितरि राज्यार्पणस्य श्रवणतः किञ्चिद् aväcita-भयमय-चिर-विरह-क्लमानां व्रज-रमाणाम् अति-निभृत-स्वस्ति-मुख-संभृतः सोऽयम् आकर्ण्यताम्,- विरहस् तव गोपालीर् दयित मिथो याः स-पत्नीश् च । रञ्जयति स्म समस्ताः प्राणात् कथम् अहह ता विरञ्जयति? ॥GC_2,5.70॥ (उद्गीति) विपिनं सदनं यासां सदनं विपिनं बभूव गोपीनाम् । तासां त्वद्-वियुजां किं मृति-जीवनयोर् विपर्ययो न स्यात्? ॥GC_2,5.71॥ (गीति) यासां चन्दन-चन्द्र- प्रभृति च वस्तु-प्रतापनं भवति । हरि-रहितानां तासां वह्निः किं बत न शीतताम् अयिता? ॥GC_2,5.72॥ (गीति) विश्लेषस् तव भद्रः क्लेशं स हरेद् भवन्न् एव । आशा सेयं धृष्टा त्वत्-सृष्टा तत्र विघ्नम् आतनुते ॥GC_2,5.73॥ (उद्गीति) भवता मर्यादार्थं यः खलु पर्यापितः कालः । कालः स भवन्न् अघ-हर लवशः कल्पाय कल्पतेऽस्माकम् ॥GC_2,5.74॥ (उद्गीति) इति । [84] अत्र चेदं श्री-राधा-सखीनां तद् अनुपद्यमानं पद्यम्,- अघ-हर विरह-व्रणता न हि नः कृच्छ्राय तादृशे श्रयति । राधा-लवणिम् अगलनं यदि वलनं तत्र नापि कुर्वीत ॥GC_2,5.75॥ (गीति) [85] तत्र कारणम् अन्यद् अन्यद् अस्तु, तद् इदं तु महद् एव दुःसहम्,- आनीतं घृत-पायसान्नम् अनया कृष्णाय किञ्चित् त्वया लब्धव्यं शुक तन्-मया च मधुरं नाम्ना रुतं तन्यताम् । इत्थं प्रातर् अनूद्य नित्यम् अपि तां राधां मुहुः शारिका वृन्दारण्य-निवासिनी मधुपुर-क्ष्मा-नाथ तोतुद्यते ॥GC_2,5.76॥ (शार्दूल) एवं प्रिय-सखी-लेखं वाचकस्य बकी-रिपोः । लुम्पत्-कल्पस् तदा bëpa÷ स्थैर्य-कल्पम् अचीक् पत् ॥GC_2,5.77॥ (अनुष्टुभ्) [86] तद् एतत् कथारम्भ एव तासां श्वासानां बहिर् निष्क्रमणम् इव वीक्ष्य स्निग्धकण्ठः सोत्कण्ठं समापयन्न् आह स्म,- राधे योऽयं दयितस् त्वयि दयितः कथम् अनार्द्रताम् अयिता? तव तनु-लतिकाम् अस्रैः सिञ्चति पश्याम्बुद-श्यामः ॥GC_2,5.78॥ (आर्या) [87] तद् एवं मधुरोपसंहारेण व्याहारेण सर्वम् आनन्दयन् ताव् अमन्द-प्रेमानन्द- मन्दिरतया वन्दिनाव् अमू तेन सह यथा-स्वम् आवासं विन्दतः स्म, श्री-राधा-गोविन्दौ च कन्दर्प-मन्दिरम् इति । इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु कंस-विध्वंसनं नाम पञ्चमं पूरणम् ॥5॥ ******************************************************************************** अथ षष्ठं पूरणम् श्री-नन्द-विसर्जनम् [1] अथ श्री-गोविन्द-कृतम् अहसि व्रजेन्द्र-सदसि प्रातः-कथा प्रथाम् आप । यत्र मधुकण्ठ उवाच,- [2] तद्-एवं कंस-मारणानन्तरम् उच्चावच-वारणाय यत्र कुत्रचिद्-गत-यादव-कुलाकारणाय समुद्भूत-कंस-पक्ष-निर्हारणाय च व्रजागमनायालब्धावसरे कंस-हरे तत्-पर्यन्त-वृत्तं प्रतिलवम् अपि श्रवसि वृत्तं कुर्वताम् उपनन्दादीनां सानन्दानाम् अपि विलम्बाशङ्का-शङ्कु-सङ्कुलानां सन्देशः प्रविवेश; यथा- हरेर् माता भक्तं तद्-अवधि न भुङ्क्ते तद्-अनुगास् तथा तस्मिन् गोपाः प्रति-मुहुर् उपायातिविधुराः । किम् अन्यद् वक्तव्यं व्रजम् अनुगतं यत् पशु-कुलं वनस्थं यद् वा तन्-निखिलम् इह शिर्यद् विलपति ॥ इति ॥ GC_2,6.1 ॥ [3] अथ कुतश्चिन् मनः-स्थ-संकोचतः सम्प्रति प्रति-गमनाद् विरम्य भावि-लीला-सूचन-देवर्षि-वचन-स्मरणात् तद्-एव च नियम्य सहमानतां वहन्न् अपि तद्-एवं निशम्य सम्यग्-उत्सुकतया गम्यम् एवेति मनः पुनः सङ्गम्य सोऽअयं व्रज-प्राण-व्रजः स्वाग्रजं रहो निर्व्याजं व्याजहार,- ‘आर्य ! तत्र-भवतात्र साहाय्यं धार्यताम् । अहं पुनर् व्रजम् एव व्रजानि' इति । [4] स पुनः सास्रम् उवाच,- भ्रातर् भवन्तं विना मम सर्वं विनाशम् आयातीति न मया किम् अपि स्यात् । [5] श्री-कृष्ण उवाच,- तर्हि किं कार्यम् ? [6] स उवाच,- यदूनुग्रसेनानुगतान् विधाय द्रुतम् उभाभ्याम् एवावाभ्यां गोकुलं गन्तव्यम् । तद् इदं मयापि भव्यं निवेदयैतव्यम् आसित्, दिष्ट्या स्वयम् एव दिष्ट्या तद् उट्टङ्कितम् । [7] अथ श्री-कृष्णस् तेन साकं श्री-वसुदेव-विना-कृत-यदु-कुल-विराजमान-यदु-राज-सहायां गत्वा क्षणाद् अवसरं च मत्वा तद् इदं निवेदन-मुद्रया वेदयामास,- ‘मम किञ्चिद् विज्ञप्तिर् अस्ति' इति । [8] सर्वे स-सम्भ्रमम् ऊचुः,- कामम् आज्ञाप्यताम् । [9] श्री-कृष्ण उवाच,-‘सम्प्रति भवन्तः सर्वे स्व-भवनम् एव समागतवन्तः, राज-महाशयाश् च निज-राजासनम् एवासनं विधाय यथा-पूर्वं भवतां पर्व वितनिततारः । मया पूर्वम् अपीदं निवेदनंचक्रे, यन्-मह्यं राज्यं न रोचते, किं तु मम वृन्दावनम् एव सुख-वृन्दाय कल्पते' इति । [10] तद् एवम् अवधाय मुखावलोकनं व्यतिविधाय सत्सु सभासत्सु विकद्रु-नामा यदु-बृद्धः समृद्ध-क्षोभम् आचचक्षे,- पूर्वम् अस्माकम् एकः कंसक एव ध्वंसक आसीत् । तद्-बलाद् अन्ये पुनर् अस्माभिर् न गण्येषु कृताः, भवता प्रमापिते तु तस्मिन् प्रचुर-प्रमाणस् तद्-विधा जाताः, यतो जरासन्धादयस् तत्-सम्बन्धाहित-निर्बन्धाः कोटयः प्रसारित-शस्त्र-कोटयः सन्ति । तस्माद् भवन्-मात्राश्रय-प्रणयनीय-प्राण-त्राण-यात्रा यदवः स्वयं यथावद् अवस्थाप्यन्तां संस्थाप्यन्तां वा । [11] किं च ‘अस्यास् त्वाम् अष्टमो गर्भः' [भा 10.1.34] इति गीर्-वाण-वाणी-सन्दर्भ-साक्षितया भवान् अस्माकम् एव सत्यम् अपत्यम्, न तु गो-पत्य्-अधिपानाम् इत्य् अस्मत्-प्रत्यवस्थापनम् एव भवता प्रत्य्हम् आचरणीयम् । तेषाम् अपकार-कारकश् च कश्चन सम्प्रति भातीति यथा-भव्यं स्यात् तथा व्यवहर्तव्यम् इति किम् अधिकं मर्म-व्यञ्जनया साधूनां शत्रुजित्सु परम-धर्मवित्सु । [12] अथ तद् एतद् अनतिक्रम्यं निशम्य सम्यग् वाचं संयम्य दुर्मना इव तस्माद् अपगम्य श्री-वसुदेव-देवकीभ्यां धर्म्यं हर्म्यम् आगम्य श्री-रामेण समम् एव ताव् अनु निवेदयामास,- श्री-मत्-पितराव्-आज्ञा-वितरायावधानम् अत्राधत्ताम् । [13] ताव् उचतुः,- हन्त ! तत् किम् ? [14] श्री-कृष्ण उवाच,- यद् व्रजलोकं विलोकं विलोकम् आयच्छावः । [15] अथ तद्-एतद् अवधार्य tau tÆ«¤ÅkÃm evÃpu«¤ÅtÃm | tau hi पूर्वम् उग्रसेन-मुकुट-बन्धम् अनु तद्-वचन-प्रवन्धम् आकर्ण्य वैवर्ण्यम् एवासन्नौ स्तः । यः खल्व् अव्यभिचारितया वैशम्पायनादिभिर् अपि हरि-वंषादिषु प्रचारित एवास्ति; यथा दर्शितम्,- ‘अहं स एव गो-मध्यः' इत्यादि । जानाते स्म च ताव् अस्य मनोवृत्तं यद् व्रज-गमने लब्ध-सङ्गमने सर्वम् असौ विस्मरतीति । [16] ततश् चिराद् एवम् उचतुः,- ‘ततः परिहृताव् एव चिर-लब्ध-श्वास-रूपाभ्यां युवाभ्याम् आवाम्' इति तत्राक्रूरस्य जनन्या च विचारतः क्रूरम् इदं प्रोक्तम्,- ‘यद्य् अत्र व्रज-जनानां गमनागमनम् अस्ति, तर्हि व्रज एवायम् अस्तीति गमनं वास्य कथं निरोध-विषयीक्रियते ?' इति । [17] अथ सर्वे तस्या मुखं पश्यन्तश् चिरं विमृश्य तस्थुः । [18] तद्-एवं सति पुनर् विविक्त-मिताभ्यां रामाजिताभ्याम् अक्षीणम् अषड-क्षीणम् इदं निर्णिक्तं विविक्तम्,- तद् इदम् आवाभ्यां सरलतया परम् अनयोर् गुरु-चरणयोर् निवेदितम् । तत् पुनर् अमूभां स्वानिष्टं वितर्क्य प्रत्यादिष्टं गुर्वाज्ञालंघनन्ं तु न मङ्गलाय कल्पेत । यद्-आज्ञा-पालनाय परम-मर्यादः स खलु रघु-वर्यः प्राज्यं राज्यम् अपि परित्यज्य नव-भार्यया सह राक्षस-चर्याभीषणम् अपि वनं bìham avagìhaæ चकार । तद्-आज्ञा-लंघनस्य परामृश्यते च फलम्- जरासन्धादयस् त्व् अस्मत्-सम्बन्धेन कृतानुसन्धे व्रजेऽप्य् उत्पातं पातयिष्यन्तीति प्रस्तुतम् अस्तु तावद् अप्रस्तुतम् अन्यद् अन्यद् अपि, तस्माच् श्री-व्रजेश-चरण-समाधानम् एव साम्प्रतं साम्प्रतम् इति । [19] तद्-एवं मन्त्रं विधाय श्री-व्रजेशितुरनसां समूह सन्निधाय ताभ्यां तस्य परिसरः समाजग्मे । समागम्य च प्रणम्य सम्यगासनम् आस्थितयोस् तयो राम एव तस्मिन् सदसि यद् वृत्तं तत् प्रवृत्तं चक्रे । [20] तत्र स्वयं कृष्णस् तु पितृ-पितृव्यादीन् अपि स-विनयं पश्यन् किञ्चिद् विहसन्न् इव तस्य शेषम् आह स्म,- हन्त! कादाचित्कीम् आकाश-वाणीं प्रमाणीकृत्य मयि निज-देवकी-पुत्रताम् अपि ते सूचयन्ति, तद्-अन्तर्गतं स्व-मतं कारणं तु नावतारयन्ति इति । [21] अथैतावत् कथितवति मधुकण्ठे स्निग्धकण्ठश् चिन्तयति स्म,- वस्तुतः खल्व् अयम् अनुगताचिन्त्य-शक्तितया श्री-देवक्यां चतुर्-भुज-रूपेन श्री-योशोदायां तु द्वि-भुज-रूपेन स्फुरति स्म ‘फलेन फल-कारणम् अनुमीयते' इति न्यायेन । यदा तु कंस-भयाच्-चतुर्-भुज-रूपाच्छादनाय देवकीच्छाजायत, तदा तु श्री-योशोदायां स्फुरितं द्वि-भुज-रूपम् एव चतुर्-भुज-रूपम् अन्तर्भूतं विधाय तत्राविर्भूवेति पूर्व-चम्पूम् अनु (3.102) श्री-भागवतानुगत-युक्तिभिर् उक्तिभिः स्थापितम् । तत् तु न पूर्वम् उभयत्रापि ज्ञातम् आसीत् इति । [22] अथ स्पष्टं स-स्मितम् आचष्ट,- कथं ते स्वयम् अपि कारणम् अवतारयेयुः ? अवतारिते तु तस्मिन् वसुदेवेनापहृतापत्यस्य गो-पत्य् अदिपस्य न्यायः सत्यः स्याद् इति । भवतु, व्रज-पतिना तत्र किं प्रतिपन्नम् ? [23] मधुकण्ठ उवाच,- तच्-छ्रुत्वा तु व्रज-नृपतिर् बहिर् अविहतं विहस्य तद् अन्यथा अध्यवस्यति स्म, ‘अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसेऽबुध' [भा 10.1.34] इति कंसं प्रत्याकाश-वाणी- ‘किं मया हतया मन्द जातः खलु तवान्त-कृत् । यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपनान् बृथा ॥'[bhÃ10.4.12] इति देवी-वाण्या व्यविचारिता । अव्यलीकता-पर्यवसित-bhëiïÃnakadundhubhinà च मां प्रति निर्द्वन्द्वम् इत्थम् एवोक्तम्, ‘दिष्ट्या भ्रातः प्र-वयस इदानीम् अप्रजस्य ते । प्रजाईशाया निवृत्तस्य प्रजा यत् समपद्यत ॥' [भा 10.5.23] इति । तस्मान् नूनं ‘प्राग् अयं वसुदेवस्यक्वचिज् जातस् तवात्मजः' [भा 10.8.14] इति मां प्रति व्यञ्जित-तत्त्व-वर्गस्य गर्गस्य खल्व् इदं प्रपञ्चनम् एवान्तः कारणम् उदञ्चति । [24] भवतु, पित्रोः पुनर् इदं सुख-सम्विदम् एव तनुते, यन् निज-पुत्रं प्रति धन्याः पुत्र-भावनाम् आचरन्तीति । [25] विशेषतश् चानकदुन्धुभिना मम तज्-जन्या च भवज्-जनन्या न द्वैतम् अस्तीति तैस् तद् भद्रम् एवोच्यते । किं तु, यात्र स्याद् असुराद् भीतिः सा तत्र विरह-ज्वरात् । भावद् वयं भवत्य् एवेत्य् आकुलं सुत मन्मनः ॥ GC_2,6.2 ॥ [26] भवतु, तथाप्य् एषाम् एव साहाय्यं कार्यम्, यतः सर्वज्ञानां मतम् अवधार्य कार्यम् एतद् विचार्य खलु मया कंस-बधाय तवागमनं न विस्रंसितम् । श्रूयते हि - पूर्वं मुनि-हिताय दशरथेनाभ्नव-तनयस्य राक्षस-क्षयाय प्रस्थापनम्; यः खल्व् अन्यदा तद् वन-गमन-क्षण एव क्षीण-प्राणताम् अवाप इति क्षणं रोदनं विष्टभ्य तम् एतं बाहुभ्याम् अवष्टभ्य् च तद् एतन् मुखम् ईक्षामास । [27] ततः स चैष तम् एनं सचमानः स-गद्गदं जगाद,- तात ! दुष्टा नष्टा एव भविष्यन्तीति न तत्र सन्दिह्यताम् । तथैव हि दैव-फलं मम तात-चरणेषु वर्गश एव गर्गः प्रति-ञातवान् अस्ति । कदाचिन् मयि चैकान्ते वनान्ते देवर्षि-वर्य इति । तथा मम च वासस् तात-महाशयानाम् उपासनमय एव सम्पत्स्यते, तच् च गोपानाम् उप-समाजम् एव, न तु यादवानाम् एव दवीयः । ते खल्व् अस्माकं ज्ञातयः, एते तु सुहृद इति ज्ञातिभिः सुहृदां खल्व् एतादृश एव भेदः । सुहृत्सु तद्-धिताय कदाचिद् वासः सदा तु ज्ञातिषु तद्-आलोक-सुखाय भवति इति । [28] एवम् उक्तवति रामानुजे राम-नामापि स्वं तत्-सदृशम् एव परामृशन्न् आह स्म,- पितुर् युवाभ्यां स्निग्धाभ्यां पोषितौ ज्वालितौ भृशम् आवाम् इति किं वक्तव्यम्; यतः पित्रोर् आत्मनोऽप्य् अभ्यधिका प्रीतिर् आत्मजेषु भवति इति । [29] अथ कृष्णश् च तद् एव स्थापयन् प्राह स्म,- आस्तां तावन्-मम तनूजस्य वार्ता, अस्य च श्री-मन्-मद्-अग्रजस्य भवान् एव धर्मतः पिता; यतः- स पिता सा च जननी yau pu«¤ÅtÃæ sva-putravat | शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ [भा 10.45.22] इति । [30] तस्माच्-छ्री-मद्-आर्यस्य चास्य भवच्-चरण-परिचर्या परं वर्या; किं तु सुहृदाम् एषां सुखम् अभिमुखं विधाय श्री-चरणम् आगमिस्यामः । [31] व्रज-राज उवाच,- वत्स ! तावद् वयम् अप्य् अत्र वत्स्यामः । [32] श्री-कृष्ण उवाच,- तात ! तथा विधेयं यथा भवद्-व्यतिरेकाद् एकाकितया माता मा तापं यासीत् । [33] व्रज-राज उवाच,- ताम् अपि भवतः समीपम् एवापयिष्यामः । [34] श्री-कृष्ण उवाच,- ततः सर्वम् अपि गोकुलम् उत्सन्नताम् आपन्नं स्यात् । [35] व्रज-राज उवाच,- तर्हि सर्वम् अपि व्रजं निकटं घटयिष्यामः । [36] श्री-कृष्ण उवाच,- सम्प्रत्य् अस्माकं बहुलाः प्रत्यहं संख्याधिकय-प्रत्यतः सुष्ठु बहुला जाताः । तासाम् उप-नगर-वनं किम् उप-जीवनं स्यात् ? गावश् चास्माकं कुल-देव्य इति ता एव सेव्यताम् अर्हन्ति । यदि वा मद्-अर्थं सर्वं भवताम्, मां विना तु ब्यर्थम् इति समर्थनीयम्, तर्हि च मत्-प्राणा एव ता इति ता एव प्राणनीयाः । [37] किं च, यदवोऽपि नाहितं व्याहरन्ति; स्फुटम् उपलब्ध-कंस-संबन्ध-जरासन्ध-निर्बन्धाद्-अक्षौहिणी-लक्षित-दुर्-जन-लक्षाणि मथुराम् अवरोत्स्यन्ति; तर्हि गर्हितम् एव भवेत् । तत्रास्ताम् अस्मत्-सामीप्यम् अस्मद्-असामीप्यतश् च भवद्-अवस्थानं यद्य् अस्मत्-संबन्धं विना लब्ध-सन्धं भवेत् तर्ह्य् एव कृच्छ्रं नर्च्छेत् । gƬha-पुरुष-द्वारेण ज्ञाते ह्य् अस्मत्-संबन्धे जरासन्धादयस् त एते कंस-वन् न भयानुबन्धा इति छल-बलम् एकम् एकं न प्रस्थापयिष्यन्ति । किं त्व् अक्षौहिणीभिर् द्रवन्तः सर्वं व्रजम् अप्य् उपद्रावयिष्यन्ति । तस्माद् अस्माभिर् युष्माभिश् च गोपयितव्य एव गन्धश् च व्यति-संबन्धस्य; एते च मया यादवा दुर्गान्तरे दवयितव्याः; भवन्तस् त्व् असंख्या न तथा कर्तुं शक्याः । संख्याम् अतिचरन्तीनां वनेचरन्तीनां गवाम् आवरणं तु सुतराम् एव दुष्करम्; तस्मात् तेषां दुर्ग-वद्-अस्मद्-औदासीन्यम् एव भवतां रक्षायां प्रावीण्यम् अर्हति । [38] किं तु तावद् एव तद् विधेयम्, यावत् सर्व-विपक्ष-पक्षापक्षयं विधाय स्वयम् एव श्री-मद्-व्रजम् आव्रजामः । आव्रजिते च तस्मिन् न पुनर् अन्यत्र व्रजनम् अपि स्यात्, यतो निरुपधि-स्नेह-व्यग्र-भवद्-अग्रिम-स्व-जन-वर्ग-दर्शन-सुख-मात्र फल-पात्रतया निरुपाधिर् असौ पुरुषार्थः कथं बाधितः स्यात् ? तद्-एवं व्यस्य यन् निवेदुतं तद् तद् एवेदं समस्य निवेदयामि, यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा 10.45.23] इति । [39] तद्-एतत्-पर्यन्तं मधुकण्ठः प्रोच्य भ्रातरम् अवलोच्य प्राह स्म,- अत्र ‘तात' इति निजान्तः-स्थापित-पुत्रता-भावनाया योग्यम् एव सम्बोधनम्; ‘ज्ञातीन्' इति, तत्रापि ‘स्नेह-दुःखितान्' इति स्नेहस्य निरवधिकत्वात् प्रति-क्षणं दिदृक्षुषु तन्-मुख्येषु तेष्व् एवावस्थानं प्रति-क्षणम् एव स्व-वीक्षण-दानं च विवक्षितम् । ‘वयम्' इति ‘अस्मदो द्वयोश् च' इति पाणिनीय-स्मरणाद् अस्तु तावन् मम वार्ता, किं त्व् आवां द्वाव् अप्य् एष्याव इति व्यञ्जितम् । ‘द्रष्टुम्' इति तेषाम् इवात्मनोऽपि तद्-दर्शन-मात्र-पुरुषार्थता समर्थिता । ‘अथापि भूमन् महिमा गुणस्य ते, विबोद्धुम् अर्हति' [भा 10.14.6] इत्य् अत्र बोध-विषयी-भवितुम् इति-वद्-दर्शन-विषयी-भवितुम् इत्य् अर्थान्तरेऽपि तद्-वद् एव सिद्धान्तितम्; ‘सुहृदाम्' इति यदूनाम् अज्ञातित्वम् उपकार्यत्व-मात्रं च ध्वनि-पात्रं कृतम् । तत्र च ‘सुखं विधाय' इति क्त्वा-प्रयोगेण सावधिक-निर्देशात् तद्-भयादि-नाशनानतरं पुनस् तद् अनपेक्षत्वम् अपि लक्षितम् इति । [40] तत्र स्निग्धकण्ठः सोत्कण्ठं पप्रच्छ,- अथ तत्र किं व्यवसितं श्री-व्रजेश-चरणानाम् ? [41] मधुकण्ठः प्राह स्म,- व्रज-राजश् च तदीय-वाचो-युक्ति-रचनम् अनभिरुचितम् अपि bìham उचितम् इति मत्वा मनसि स्व-ललाटं हत्वा vëpa-स्पृष्टम् अस्पष्टम् आचष्ट,- भवन्-माता तु वामा कथम् इयद्-बुध्यताम् ? [42] श्री-कृष्ण उवाच,- तां प्रति च यथेष्ट-प्रणाम-पूर्वकं निजेष्ट-द्वारा मयेदं सन्देष्टव्यम् इति प्रोच्य स्व-हस्त-लिपिभिस् तत् पत्रं विरोच्य श्रीदाम-हस्त-विन्यस्तं कृतवान् । [43] श्रीदामा च श्री-व्रज-राज-शुश्रूषायां कृतानुसन्धस् तन्-मुखबन्धम् अतीव तद्-दीनन्-मन्यतानुबन्धम् अनुसन्धाय तं विहाय निवेद्यम् एव स-गद्गदं गदति स्म,- यथा सम्प्रति वयं दुष्ट-जनात् कष्टम् आशंक्य स्पष्टम् एव नायास्यामः; किं तु श्रीमत्-पितृ-चरण-परिचरण-प्रभावान् mamëa¬a-क्षीणम् अक्षीणम् आगमनं प्रत्यहम् अपि विद्यत एव । तथा हि- आद्येऽह्नि क्षीर-भक्तं घन-दधि-वलिता रोटिका तस्य पश्चात्- तत्-पश्चाद्-दुग्ध-पूपं तद्-अनु बहुविधान्नाद्यम् अन्येषु चान्यत् । मातर् मह्यं निकाय्ये महति रसयते पर्यवेषि त्वया यन् न स्वप्नस् तन् न वा तत् स्फुरण-मयम् इति स्मर्यतां किं तु सत्यम् ॥ GC_2,6.3 ॥ किं च, यवन्न् आश्नासि मातस् त्वम् इति निशमये हन्त नाश्नानि तावद् यद्य् अश्नामीव तर्ह्य् अप्य् अनुभवद् असु मे येऽसवः शोषमीयुः । गोष्ठं गच्छानि पश्यान्य् अपि निज-जननीं तद्-विधाम् एवम् एव ह्य् उद्यत् तेजः-प्रकाशाद् रिपु-गणम् अचिराद् उत्-सहिष्ये विजेतुम् ॥ इति ॥ GC_2,6.4 ॥ [44] अथ तद्-एतन् निशम्य सम्यग्- अस्राविलं सन्देश-हरश् च व्याजहार,- सत्यं श्री-व्रजेश्वरी-चरणाश् च स्वप्न-वद् इदं साम्प्रत-भवद्-भोजनादिकं स-रोदनं वदन्ति स्म । भवद्-दुःखम् आशंक्य स्वाभोजनम् अपि गोपयन्ति स्म इति । [45] अथ तद्-एतद् अवधार्य साश्चर्यतया स्थितेषु तेषु व्रज-महीक्षीद्-आर्द्र-वीक्षितम् आचचक्षे,- भवतः प्रेम-वश्यानां वयस्यानाम् एषां वर्तने का वार्ता ? [46] श्री-कृष्ण उवाच,- श्रीमन्-मातृवद् एव ते चामी ममेप्सित-सखि-जना वीक्ष्यया माम् उपलप्स्यन्ते; किं तु मातुर्-वत्सलता-स्वभावतया कदाचिद् अन्यथा-प्रथा भासिष्यते, न पुनर् अमीषां प्रणय-भाजाम् इति । [47] व्रजेश्वर उवाच,- प्रथमतस् तावद् एत इव गावः कथम् एतावतीं प्रक्रियां श्रावणीं कुर्वन्तु ? [48] श्री-कृष्ण उवाच,- यद्य् अपि तास्व् अपि मम तथा-स्फूर्तिर्-जूर्तिम् अपनयेत् तथापि प्रकारान्तरम् अपि बहिर्-वृत्ति-समाधानाय विधास्यामि । यथा- तासां गन्धानु-सन्धानम् एव प्रधानं रव-गण-श्रवणं च; रूप-निरूपनं तु तत्-प्रधानकम् एव । तस्मात् स्तोक-कृष्णोऽयं तद्-अभ्यस्त-मद-स्तोक-सौरभ्य-परिरभ्यमाण-वस्त्र-संवस्त्रणया कृत-मन्-मुरली-खुरलीकतया च तथा सुबलश् चायं बल-वसनावलम्बतया तदीय-शृंग-संगितया च तासां madyham अध्यासितं कुरुताम् । ततश् च ममाखिल-गुण-निधय एते सर्वेऽप्य् अनयोः प्रति-निधयः स्युर् यत्र वन्याश् च ते धन्याः सर्वाभि-वाद्या मृग-नगाद्या मत्-स्फूर्ति-पूर्तिम् आगच्छेयुर् इति सर्वम् एव समञ्जसं भविता इति । [49] अथ निज-परिचारकान् शूद्राभीर-कुमारकान् हत-विचारकान् निशाम्य वैवश्याद् वैश्याभीर-राजि शाम्यद्-वचन-शक्तिभाजि स्वयम् एव सोऽयम् अस्र-तोय-धरः प्राह स्म, ( मम सखीयमानानाम् एषाम् अखिलानां तेषाम् इव यद्यपि गतिस् तथापि तातानुगतिस् तु विशेषतः स्तुतिम् आसीदति इति । [50] अथ मधुमङ्गलम् अपि तद् इदं स्नेह-सङ्गतम् आह,( हन्त! भवन्तश् च तत्र यान्तु । यद्-भगवती-सेवां मन्-मङ्गलाय मत्-प्रतिनिधितया कुर्वाणाः पुनस् तद्-अपूर्व-जननात् पूर्ववत् तद्-अखर्व-पर्वणे सम्पत्स्यन्ते इति । [51] तद्-एवं विस्रम्भ्य तत्-तत्-अङ्ग-सौरभ्य-परिरभ्यमाण-वसनादिना तौ स्तोक-कृष्ण-सुबलौ विशेषतस् तत्-तद्-गुण-वासितौ विधायान्यान् अपि यथा-न्यायं निजालंकरणादिनालंकृत्य सेवादिकारिणं च यथावद् आदृत्य कृत्य-विशेषान् श्री-मत्-पितृ-चरणेषु गोचरतां निनाय; नीत्वा च तद्-अनुज्ञां गृहीत्वा स्वयं तत्रैव स्थित्वा मन्त्र-सदनाद्-बहिः स्थितान् माथुर-विप्र-जनान् अन्तर्-नित्वा तद्-द्वारा सर्वान्न् एव यदून् व्ज्ञापयामास,( त एते व्रजाय व्रजिष्यन्ति इति । [52] ते च श्री-वसुदेव-नरदेव-प्रमुखास् तत्रैव सुखाद् आगताः, आगम्य च रम्य-परिच्छदादिना तान् अभ्यर्च्य चानुव्रज्य च चर्च्यमान-तद्-भद्रतया पुरमयामासुः । [53] स तु यशस्वी स्वयम् अस्वीकृत-राज्यतया किम् अपि तत्रत्यं तान् प्रत्य्-अनपवर्ज्य किं तु प्राग्-वलि-वलित-बलि-कंस-हृत-धृत-कुप्य-भाजनानि यानि तान्य् एव विसर्ज्य केशवः केवलतायां मिथः क्षुभितता-भीतस् तैर् एव सह श्री-व्रजम् अहनीयान् अनुज्ञाप्य मनसि कयाप्य् अवस्थया व्याप्यमानः पुरम् आजगाम, रामस् तु तान् दूरम् अनु-वव्राज । {54} व्रजेश्वरस् तु प्रलीन-मनस्तायाम् अपि जीवन्-मुक्त-वद् एव संस्कार-वशाद् इदं जगाद,( वत्स! निजानुज-वत्सल ! स केवलतया मनोबलं हास्यति; तस्माद् अनुजं तम् एवानुयाहि इति । [55] अथ स्व-सम्बन्धाद् अधिक-दुःखानुबन्धाद् आशंकमानः संकर्षणः स-धैर्यं सर्वान् अनुज्ञाप्य शीघ्र-गत्या स्व-भ्रातरं प्राप्य क्वचिद् एकान्तम् अनुयाप्य निज-निज-बाहुभ्यां परस्परं ग्रीवां परिधाप्य तेन सह रुरोद । तद् अलम् अति-विस्तरेण । यतः- कंसस्य ध्वंसनान्ते व्रज-वसति-गने गच्छति स्वीय-गेहं तं कृष्णं तं च रामं तम् अपि पशुपति-क्स्मा-पतिं तांश् च गोपान् । श्रीदामाद्यांश् च तांस् तान् अपि च तद्-अनुगान् नव्य-विच्छेद-भीतेर् अन्तः स्मृत्वा मद्-अन्तर्-विरस-वशतया सर्वम् अर्वाग् जहाति ॥ GC_2,6.5 ॥ [56} tad-evam uÂÂækayan-मधुकण्ठः श्री-व्रजाधिपादीनाम् आधिम् अवधाय पुनर् अभिदधे,( यः स्वां कृष्णः पुरा तृष्णां वर्धयामास धृष्णजम् । स साक्षाद् भवताम् अंके स्वं केलिं वहति प्रभो ॥ GC_2,6.6 ॥ [57] अथ श्री-कृष्णश् च तच्-चरणारविन्दं शिरसा विन्दन् स-निर्वेदं निवेदितवान्,( अहह वहलमन्तुं जन्तुर् एष प्रलापी रचितमचित-तातः क्षन्तुम् अर्हस् त्वम् एव । कथम् अपि निजम् अङ्गं व्याधिना दुःखदं स्यत् तद् अपि न हि तद्-अङ्गी त्यक्तुम् इच्छेत् कदापि ॥ GC_2,6.7 ॥ ततश् च, आलिङ्ग्यत व्रजेशित्रा पित्रा स-पुलकं सुतः । सर्वैश् चानन्द-गर्वेण रोम-पर्वेह सन्दधे ॥ GC_2,6.8 ॥ [58] तद्-एवं प्रातः-कथां मधुकण्ठः समाप्य श्री-माधव-पद-सीम्नि राधिका-सदसि कथयामास,( [59] ये खलु तस्य व्रजाव्रजनाय व्यञ्जिता विघ्नास् ते सर्वे प्राग्-उक्त-लज्जा-निघ्ना एव मन्तव्याः । तद्-एव पुरस्ताद् व्यञ्जयन् मथुरायाश् चलन्तं सुबलं बलानुजः स्व-वल्लभारोचक-वाचिक-वलितं चकार । यथा( सत्यं सन्त्यज्य युष्मान् नियत-मद्-अनुग-प्राणना निष्प्रमाणा धर्म्यं मे नास्ति किंचित् तद् अपि स-वयसः श्रूयतां मन्-निवेद्यम् । युष्माकं यातिसेतुर् मयि रतिर् अतुला सा तु मां ह्रेपयन्ती तत्-तुल्यासक्ति-रिक्तं ह्नुत-तनुम् अकरोन् नास्मि दूरः कदापि ॥ GC_2,6.9 ॥ पुर्याम् अस्यां यद् अस्मि प्रकटम् अपि हि तं हन्त कुर्यां कथं तत् किं तु च्छाया-सदृक्षः स्फुटम् इह विहरेत् तत्र तु स्वेन नित्यम् । आवेशो यत्र यस्य स्फुरति स नियतं तत्र भाति स्वयं यत् स्फूर्तिं स्वां सोऽयम् अस्मीत्य् अनुभजति यथा तेन नान्येन तद्-वत् ॥ GC_2,6.10 ॥ सोमाभे दर्श-रात्राव् अपि निज-रुचिभिः पूर्णिमा-भ्रान्तितस् त्वं मद्-विश्लेष-ज्वरार्ति-प्रथि-नवम-दशा दुर्वशाङ्गी यद्-असीः । तर्हि त्वाम् अङ्ग-कान्ति-स्फुरद् असित-मणि-श्री-चय-व्याप्त-सर्वः सोऽहं शिश्लेष तत्-तद्-विनिमित-दशया यत्र चित्रं जगस्थ ॥ GC_2,6.11 ॥ सोमाभे मानम् ऐच्छः प्रतिपदि ललिते माम् अयास्र् वनान्ते पाल्यासीर् वास-सज्जा परिचरसि पुरा राधया माम् विशाखे । एतद् दिं-मात्रम् उक्तं भवद्-अवगतये ज्ञेयम् अन्यत् कथं वा स्वप्नं तत् तत् विदित्वा ग्लपयथ निजकं मानसं माम् अपीह ? ॥ GC_2,6.12 || पद्मे भद्रे स-शैव्ये त्रितयम् अपि भवद्-रूपम् उद्भ्रान्त-चित्तं मद्-विश्लेषात् तमालं परि विलुठितवद् यत्र तत्राहम् आसम् । आलिङ्गन् युष्मद्-अङ्गान्य् उदनमयम् अहो यावद् अभ्यस्य तावत् क्रुद्धा बृद्धाः कुतश्चिद् वत यद्-उपगतास् तन् न मे याति दुःखम् ॥ GC_2,6.13 ॥ आन्येद्युः श्रील-राधे मम पुर-गमन-स्फूर्ति-सञ्जात-मूर्तिं त्वाम् आलिङ्ग्यानुचु म्बन् गिरि-वनम् अनयं तत् कथं व्यस्मरस् त्वं ? तत्रागम्याथ सर्वाः कल-कल-विरुतं यर्हि चक्रुस् तदानीं तत्रावां हा यथास्वं पृथकद् अपगतौ न स्मरस्य् एव तच् च ॥ GC_2,6.14 ॥ स्वप्ने यद् राधिके त्वं मम शयनम् इहाप्य् आश्रिता राज-पुर्यां स्वप्नस् तन् नस्ति नूनं परिमलितम् अभूद् यत्-त्वया तस्य वासः । आस्तां तत् स्पष्टम् अद्याप्य् अनु मद् अवयवं पद्मिनी-रत्न-गन्धं विन्दन्न् अन्धोऽपि लोकः स्मित-शवल-मुखः शीर्षम् ईषद् धुनीते ॥ GC_2,6.15 ॥ आस्तां प्राग् अद्य सद्य-स्तन-शशि-कलयालंकृत-श्री-रसौ यद्- वृत्तं तद्-युष्माकाभिः स-शपथम् अभितः पृच्छ्यतां श्यामलैव । यद्य् अप्य् एवं तथापि स्फुट-गतिम् अचिराद् आगतिं चेन्-मदीयाम् ईहध्वे सर्व-विघ्न-प्रशमन-रचना स्याद् यदा तर्हि कुर्याम् ॥ GC_2,6.16 ॥ [60] तद्-एव एतावत्-प्रथाम् एव कथां समाप्य पुनर् मधुकण्ठः प्रोवाच,( राधे सोऽयं सत्यवादी त्वाम् अलंकृत्य शोभते । त्वद्-गन्ध-बन्धनः पुष्पन्धयः स्वर्णाब्जिनीम् इव ॥ GC_2,6.17 ॥ ऊषा-निरुद्ध-वद् राधे ययोः स्वाप्नश् च सङ्गमः । षाक्षाद् आसीत् तयोर् वा किं विश्लेषः स्थातुम् अर्हति ? ॥ GC_2,6.18 || इति विसृमरसान्द्रानन्दशस् तं समस्तं सपदि कथक-वर्यौ ताव् अनुज्ञाप्य यातौ । हरिर् अपि निज-कान्ता-सङ्ग-सर्वाङ्ग-शोभः सुभग-शयन-लक्ष्मीम् अञ्जसालं चकार ॥ GC_2,6.19 ॥ इति श्री-श्री-मद्-उत्तर-गोपाल-चम्पूम् अनु व्रज-पति-विसर्जन-कष्टं नाम षष्ठं पूरणम् ॥ 6 ॥