Jiva Gosvamin: Gopalacampu - Uttaracampu 5-6 Input by ... ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha पञ्चमं पूरणम् कंस-वध-कथा [1] अथ श्री-कृष्णेन भासमानायां श्री-व्रज-राज-सभायां पुनः प्रातः-कथा, यथा- [2] स्निग्धकण्ठ उवाच,- अथ रजनिर् अजनि; प्रजातायां च यस्यां बहु- शिवायमाना शिवा श्री-कृष्णं प्रति शिवा जाता, कंसं प्रति स्फुटम् अशिवेति स्थिते तस्यां रजन्यां स्वप्न-जागरयोस् तस्य महा-भय-जनन्यां व्यतीतायां स पुनर् दम्भी गम्भीरं मल्ल-लीलारम्भं सम्भृतवान् । ततश् चालङ्कृतानां चालङ्कृतानां च शुभ्र-मञ्च-प्रपञ्चानाम् अधिमध्यम्-अध्यस्तं रङ्ग-स्थलं भ्राजमान-चित्र-विरचनं बभ्राजे । विद्युद्-भ्राजमानाद् अभ्र-शरद्-अभ्राणां तारकितं नभ इव । [3] तत्राप्य् उन्नततम-मञ्चम् अञ्चन् कंसः स्वयम् अखिल-दुर्जन-राजावतंसति स्म । तत् तु राजाधिपता-गर्व-ग्रस्ततया सम्भवद् अपि त्रस्ततायाम् एव पर्यवस्यति स्म । तत्र च- अक्रूरानकदुन्दुभी यद् अकृत स्वे मञ्चके प्रान्तयोः पौरीणां गण-भाजि देवक-सुतां नन्दादिकान् दूरगे । किं च द्वारि गजं दधे कुवलयापीडं निजाग्र-स्थले मल्लान् कूटतया स भोज-नृपतिस् तस्मान् न कः क्षुभ्यति? ॥GC_2,5.1॥ (शार्दूल) तत्र च- कंसाज्ञयासीद् यद् वाद्यम् अत्र मल्ल-कलोचितम् । तद् एव मङ्गलं जज्ञे प्रस्थाने राम-कृष्णयोः ॥GC_2,5.2॥ (अनुष्टुभ्) [4] अथ तयोर् निज-तद्-अनर्गलता-व्यञ्जनाय स्वयम् अनागम्य प्रथम-प्रस्थापित- स्थविर-गोप-वर्गयोः कृत-प्रातः-कृति-सर्गयोर् यदा रङ्ग-पुर-द्वार-पुर-प्रदेश-प्रवेशः समजनि । तदा तु लोक-कोलाहलत एव सर्वस् तत् कलयामास । [5] ततश् च सदोत्कटं मदोत्कटं गलत्कटं नगो वा नागो वेति निर्णिनीषतां कृत-व्रीडं कुवलयापीडं निष्पीडयितुम् अंशुकम् आपीडं च दृढीकुर्वन्न् अग्रज-सखि-व्रज-कृतानुव्रजनः सुरेतर-मर्दनः स्वयम् अग्रेसरताम् अवाप । स्निग्धा न्यषेधन् ये तत्र गिरा स्वं शत्रवस् तथा । उभयांस् तान् स्मितेनैव पश्यन् द्विपम् अगाद् धरिः ॥GC_2,5.3॥ (अनुष्टुभ्) [6] ततश् च श्री-हरिणा- तद्-वर्त्म-प्रार्थनं तत्-कुपित-गजम् अपि प्रार्दनं तन् निजाङ्ग- स्याभीक्ष्णं तस्य शुण्डा-रद-पद-वलनं तत् ततो मोचनं च । तत्-पुच्छाकर्षणं तद्-भ्रमणम् अभिमुखीभूय तत्-ताडणं तद् विद्रुत्य द्राक् पतित्वा द्रव-भरम् अनु निष्पातनं संभ्रमय्य ॥GC_2,5.4॥ (स्रग्धरा) तद्-दद्भ्यां वञ्चिताभ्यां क्षिति-हति-वलनात् क्षोभणं तत् पुनश् च प्रत्यासद्याग्र-हस्त-ग्रहण-रचनया स्रंसनं भूमि-पृष्ठे । तद्-वर्ष्माक्रम्य तत्-तद्-दशन-विघटनं तेन तद्-घातनं च द्रष्टॄन् सिन्धोस् तरङ्ग-प्रतिमम् अनयद् उन्मज्जनं मज्जनं च ॥GC_2,5.5॥ (स्रग्धरा) हस्तिनः कथिते घाते हस्तिपां तत्-कथा वृथा । मल्ले क्षुण्णे तु तत्-स्थानां यूकानां तत् किम् उच्यताम्? ॥GC_2,5.6॥ (अनुष्टुभ्) [7] तदा चायं विशेषः,- पर्यटन् नट एवायं सिंह एव स संहरन् । भिन्दन् भिदुरम् एवेति करिणा हरिर् ऐक्ष्यत ॥GC_2,5.7॥ (अनुष्टुभ्) हत्वा नागं दन्त-युग्मं गृहीत्वा भ्रात्रे प्रादात् कंस-शत्रुस् तद् एकम् । एको निर्मात्य् आवयोर् यद् यशस् तद्- द्विष्ठं दिष्टं स्यात् समन्ताद् इतीव ॥GC_2,5.8॥ (शालिनी) कुञ्जरं हरिर् अघातयद् बलोऽप्य् अत्र रक्त-मद-बिन्दुभिश् चितः । पारिपार्श्विकतया तद्-अन्तिके च्छाययेव यद् असौ तदाभ्रमत् ॥GC_2,5.9॥ (रथोद्धता) [8] तद् एवं गीर्-वाणा अपि यद् बृंहित-वाणाद् भयम् अयमानास् तत एव किल शश्वद् अस्वप्नान् नाम्नाप्य् अस्वप्ना जाताः । सोऽयं कुवलयापीडः करी दान-वारि-वरीयान् अपि दान-वारि-कृत-दानम् आप्तवान् इति ते पुनर् लेखा विस्मयेन लेखा इवासन् । तत्र च सति कंसं प्रति सहसा न कश्चन भिया शशंस । [9] तद् अनु च- पूर्वाह-लुण्ठित-नृपांशुक-शोभितांशू सद्यो-विघातित-महा-गज-दन्त-पाणी । तद्-रक्त-दान-रचिताङ्गद-कङ्कणौ तौ तादृग्-गनैर् विविशतुर् नृपतेः पुरस्तात् ॥GC_2,5.10॥ (वसन्त) शौर्यम् एव पुरुषस्य भूषणं यत्र हेयम् अपि याति गेयताम् । दन्ति-रक्त-मद-बिन्दवस् तनुं कंस-संसदि तयोर् अरूरुचन् ॥GC_2,5.11॥ (रथोद्धता) द्विषन्तो भीष्माङ्गं ददृशुर् अजितं तर्हि पुरतस् तटस्था मध्यस्थं प्रणय-मनसः शर्म-वपुषम् । विशेषं तत्रापि स्फुटम् अधिययुस् ते बहु-विधं यथा भावस् तद्वद् युगपद् अयम् उच्चैर् विभवति ॥GC_2,5.12॥ (शिखरिणी) वर्ण्यं तद् वा कियद् इह भवेत् तस्य माधुर्य-वर्यं जीवत्-कंसेऽप्य् अथ सदसि यद् वन्दितं लोक-लक्षैः । तेजस् तद् वा कतिपयम् इतः कथ्यतां यत्र मग्नं प्राणन्तं तं मृतम् इव सुरा मेनिरे भोज-राजम् ॥GC_2,5.13॥ (मन्दाक्रान्ता) [10] अथागतौ च गृहीत-मृणाल-नाल-हस्त-हस्तिनाव् इव धृत-दन्ति-दन्तौ बृहद्-उरस्वन्तौ सोऽयम् एव किम् इति सावहेल-शंसनेन कंसं विलोक्य तौ श्लोक्य-चरितौ तं पृष्ठ-देश-परामृष्टं कुर्वन्तौ तत इतो दृष्टि-विसृष्टिं चक्रतुः । [11] ततश् च परिवृत्य श्री-हरिः पुनर् अहो अपश्यत् त्रि-दिवस्य वर्त्मार्धम् एवानु-वर्तमानः सोऽयं वर्तते, तस्मात् तत्र प्रस्थापनम् अस्य नातिदूरावस्थापनम् इति हसित्वा सखिभिर् अखिलैः सह लसित्वा च परस्परं परं वृत्तं वर्तयामास । [12] अथ स्व-हत-गज-रक्त-रक्ततया प्रलय-काल-काय-व्यक्त-नील-लोहितायमानता-पात्रस्य गात्रस्य विलोकन-मात्रतः प्राप्त-तेजो-ध्वंसं कंसं कव् इमाव् इति शंसन्तं पार्श्व-वर्तिनः प्रोचुः,- एतव् एव तौ इति । [13] कंस उवाच,- अनयोः करयोः किं दृश्यते? गात्रं वा केन चित्र-पात्रं कृतम्? [14] सर्वेऽप्य् ऊचुः,- कुवलयापीडस्य दन्ताव् इवावकल्येते गात्रं च तद्-रक्त-रक्तं भवेत् । [15] कंसः स-संरम्भ-दम्भम् उवाच,- हंहो! अंहो-वलिता द्वयम् अपि वाङ्-मात्र-पात्रायमाणम् इदम् असम्भवम् । [16] अथ पुनर् अदत्तोत्तरेषु भयोत्तरेषु च तेषु स्वयम् एव तयोः प्रभावस् तं बोधयामास । यतः, यदि त्वं रे कंस स्वयम् असि बली तर्हि धिग् अमुं कथं द्वारे नागं कलयसि न तत्र स्वक-वपुः? | रदाभ्यां स श्रेयान् इति यदि तद् आवाम् इव कथं न तौ गृह्नासीति ध्वनितम् अमुकाभ्यां स्व-कलया? ॥GC_2,5.14॥ (शिखरिणी) [17] तद् एवं सति- सोऽयं पूतनिकाम् अहन् शकटकं व्यावर्तयत् तं मरुद्- दैत्यं प्रार्दयद् अर्जुन-द्वयम् अपि प्रार्दत् तद् इत्य् आदिकम् । श्रीमद्-गोकुल-केलिम् अस्य कलयन् लोकः पुरा पश्यतस् तांस् तर्ह्य् आर्दयद् अद्य चार्दयति भोः पश्यापरान् शृण्वतः ॥GC_2,5.15॥ (शार्दूल) [18] तत्र च नयनयोर् विस्तारणया ताभ्यां तयोः सकलम् अपि रूपं युगपत् पातुम् इव वर्णना-रस-रसनायाश् चालनया निखिलम् अपि माधुर्यं लेढुम् इव तल्-लाभ-पर्व-गर्वतः स्फुट-नासा-पुटयोः फुल्लनया ताभ्यां समस्तम् अपि सौरभ्यम् अभ्यन्तरे प्रवेशयितुम् इव मुहुर् अप्य् अस्ताभ्यां हस्ताभ्यां निर्देशनया ताभ्यां साङ्गम् अप्य् अङ्गम् आलिङ्गितुम् इवेहमाने सुखं च सचमाने सुर-नर-सर्गे शब्दायमाने च चित्र-वादित्र-वर्गे सर्वेषां मुखतः सर्व-सुखद-स्तुतिः प्रस्तुतिम् अवापेति । [19] स एष तत्-प्रभाव-विशेषः शश्वद् भावनाम् अभिभवन् विभवति स्म । यत्र कंसेन युद्धाय पूर्वम् एव प्रेरिता विपरीत-वादितायाम् अपि मल्लाः स्तुताव् एव पर्यवसिताः । [20] तथा हि- तद् एवं स्थिते क्रूर-धामा चाणूर-नामा शशंस; यत्र हे नन्द-सूनो! हे रामेति निरादर-पितृ-नाम्ना विना च तन् नाम्ना सम्बोधन-द्वयम् अन्यथा-बोधनाय प्रवर्तितम् अपि सरस्वत्या तद्-वाग्-इन्द्रियं स्तुत्य्-अर्थम् एव नर्तितम् आसीत् । हे पितृ-नाम्ना स्व-नाम्ना च सुचरित-समुदाचार-कुमार-द्वयतया समानावतार! श्रूयताम् इति । [21] श्री-कृष्णः स-स्मितम् उवाच,- कामम् आज्ञाप्यताम् । [22] चाणूर उवाच,- भवतोर् भाग-धेयं चेतसि कियद् आधेयताम् आप्नोतु । [23] श्री-कृष्ण उवाच,- कीदृशम्? [24] चाणूर उवाच,- तेऽमी महाराज-चरणा भवतोर् अनुग्रहमय-दिदृक्षाचरणा विराजन्ते इति । [25] श्री-कृष्ण उवाच,- सत्यम्, किञ्चिद् अस्मत्-कृत्यं पुनर् उपदिश्यताम् । [26] चाणूर उवाच,- सङ्गतम् एवेदं भवतः सङ्गीर्णम् । तथापि युवयोर् इतः शश्वत्-पराङ्-मुखता नास्मान् सुखयति । [27] श्री-कृष्ण उवाच,- वयं वनेचरा नरा न राज-गणे गणेयानां नीतिम् उन्नीतिम् आनयामः । सम्प्रति तु भवद्-उपदेशम् एवानुसरन्तः स-देश-रूपम् आचरिष्यामः । [28] चाणूर उवाच,- सम्प्रति युवां प्रति राज-वर्य-चरणा यद् आदिशन्ति, तत् पुनर् आचर्यताम् । [29] श्री-kçùõþ sa-vinayam इवाह स्म,- मल्ल-तल्लज! यथा-यथम् आदिश्यताम् । [30] चाणूर उवाच,- अस्माभिः सह भवन्ताव् अथ क्रीडा-सुखम् अनुभवन्ताव् इह भवताम् । [31] श्री-कृष्ण उवाच,- बालानाम् अस्माकं क्रीडावलोचनं राज्ञां रोचनम् एव, किन्तु युष्माभिर् इति शोचनम् एव प्रतिपद्यते । तस्माद् भवताम् एव तद् इदम् उपहास-प्रकाशनम्, न तु तत्र-भवतां राज-विभवताम् उपपद्यते । [32] चाणूर उवाच,- राज-चरणेभ्य एव शपे । राज्ञाम् एवेयम् आज्ञा । [33] श्री-कृष्ण उवाच,- कथम् इव? [34] चाणूर उवाच,- बालस् त्वं न हि पूतनादि-दलनाद् आसीर् न वाविद्यथाः पौगण्डः क्षिति-भृद्-विधारण-मुख-क्रीडा-कुल-व्यापृते । नैवायं घटसे किशोर इति च प्रत्यक्ष-दिग्-दन्तिवद् दन्ति-प्रार्दनतान्त-कर्म-रचनाद् राज्ञस् ततः कौतुकम् ॥GC_2,5.16॥ (शार्दूल) [35] अयं तु तव ज्यायान् प्रलम्बाद्यालम्भ-कर्मणा ज्यायान् एव । [36] श्री-कृष्ण उवाच,- वृथास्मद् द्वेषाद् एव पापात् तेषाम् अन्यथापत्तिर् जाता, पर्वतश् च लब्ध-मख-पर्वतया शतपर्व-पाणेर् गर्व-खर्वणार्थं स्वयम् एव तथा जातः । स्वयं तु वयं यथावद् एव सर्वथा वर्तामहे । धनुर् अपि पुरातनतया पुरा घुणाकीर्णम् इव जीर्णं वहद्भिर् दूराद् विकीर्णतया स्वयम् एव दीर्णं सत् स्पर्श-मात्रात् विशीर्णं जातम् । कुवलयापीडश् च पीडयितुं द्रवन्न् अपद्रवन्तं माम् अनासद्य सद्यः पृथिव्यन्तर् दन्ताव् अवगाढाव् आचरंस् ताव् आक्रष्टुं न शशाक, परं तु प्रघट्यमानतया त्रुट्य्-अन्ताव् एव घटयन् स्व-प्राणान् अपि विघटयामासेति । तत्र तत्र शीघ्रताघ्रातालोकेन लोकेन पुनर् अहम् एव तत्र कारणतया घटयामासे । तथा हस्तिपा अपि तद् अधस्ताद् धस्तिम् आपन्ना एव विपन्ना इति मान्यथा मन्यथाः । [37] चाणूर उवाच,- भवतानुचितम् एव सङ्कुचित-चित्तीभवता तद् इदम् अपलप्यते । राज-महाशयास् तु तत्र तत्र न जातानुशयाः, प्रत्युत चिराय निजान्तिक-स्थापितानां गर्वितानां गर्व-दमनार्थम् एव तत्र प्रस्थापितानां तेषां वृथा-कृत-पालन-विशेषानां परीवर्ताद् भवन्ताव् एव केवलाव् आत्म-बलाय कल्पयितुम् इच्छन्ति । [38] श्री-कृष्ण उवाच,- तद् अतीवास्माकं विस्मायकं भाग्यम् । किन्त्व् आत्मनात्मनः स्तुत्या प्रस्तुत्या लज्जामहे । यद् एतं श्री-महाराजम् इन्द्र-पदम् अपि प्रापयितुं सेवां करिष्यामः । तथापि मल्ल-विद्यायां न वयं कृत-विद्या इति सङ्कुचति चित्तम् । [39] चाणूर उवाच,- एतद् अप्य् अपलपितं वृथा मा कृथाः । यच् छ्रुतं विश्रुतम् इदम् । गोपाः खलु गो-पालनं कुर्वन्तः सदास्माकं विद्याम् अभ्यस्यन्तीति । तस्माद् अकपटतयास्माभिर् युष्माभिर् अपि राज्ञाम् आज्ञा पालनीया, न तु चालनीया । [40] श्री-कृष्ण उवाच,- तथापि वन्यानाम् अस्माकं न धन्या तद् विद्या विद्यत इति सद्यस् तावद् युष्मच् छिष्टिम् आचरन्तः स्वयं राज्ञः संज्ञपनाय च सम्पत्स्यामहे । [41] अथ तद् एतत् पर्यन्तं उदन्तं सन्तन्य दन्ति-दन्त-द्वयं कंस-पुरतस् तद्-वक्षसीव मङ्क्षु शङ्कुवन् निखन्य मुष्टिकेन मुष्टि-प्रहार-हत-प्रलम्बश् चाणूरेण चानूरु-विहगानुज-वाहनः ससञ्ज । लब्ध-बल-प्रशस्तिना महा-हस्तिनाभिनवतया दीव्यद्-दिव्य-सिंह इव । तत्र च- हस्ताहस्ति भुजाभुजि प्रथयतोर् अङ्घ्र्य्-अङ्घ्रि चाभुन् महज्- जानूजानु कटाकटि प्रथनया क्रोधः समुद्बुद्धवान् । मुष्टामुष्टि तलातलि प्रथमकं यच् चान्यद् आसीत् तयोर् युद्धं तद् धरि-मल्लयोर् बहु-विधं बुद्धं कियत् कल्पताम् ॥GC_2,5.17॥ (शार्दूल) किं तु चाणूरकं कृष्णः कामपालश् च मुष्टिकम् । हस्त-रोधं दधत् कंसे श्वास-रोधं विनिर्ममे ॥GC_2,5.18॥ (अनुष्टुभ्) एकं तत्र बभूव चित्रम् अखिल-ज्ञानातिदूरं यथा साङ्गं स्वाङ्गम् अकर्षि यर्हि हरिणा विन्यासि तद् यर्हि च । व्यात्यासः स्फुरति स्म तर्हि बलवन् मल्ले तु किं चास्फुरद् दूराद् अप्य् असकृत् परि-प्रतिनिधिर् घातादिकानां विधिः ॥GC_2,5.19॥ (शार्दूल) सत्यं प्राहरतां मल्लाव् अपि माधव-रामयोः । जवाद् बृंहयमानौ तौ न तु तल् लक्ष्यतां गतौ ॥GC_2,5.20॥ (अनुष्टुभ्) [42] तद् एवं स्थिते तत्-प्रभावम् अननुभवताम् अनुभवताम् अपि कंसं प्रत्य् एव दोष-शंसनम् आसीत् । तत्र पूर्वेषु मल्लानाम् अपि यथा- तत्र चादौ तेषां भावनेयम्,- एतौ स्यातां सुष्ठु बालौ बलिष्ठौ किं तु श्रेष्ठां मल्ल-विद्यां न वित्तः । तस्मात् कस्माद् भूभृद् अस्मान् मृधेऽस्मिंस् तद्-विद्यानां पारगान् वा नियुङ्क्ते ? ॥GC_2,5.21॥ (शालिनी) [43] अन्ते तु- ज्ञात्वाप्य् उच्चैस् ताव् इमौ मल्ल-विद्या शास्त्र-ज्ञानाम् आदि-विज्ञान-विज्ञौ । हा धिङ् मौढ्याद् एव कंसोऽयम् अस्मान् एतद् युद्धे भीरुकोऽपि न्ययुङ्क्त ॥GC_2,5.22॥ (शालिनी) [44] तथान्येषाम् अपि नारी-प्रचुराणाम् अक्रूराणां कंसाय दोष-शंसनं, यथा- क्व मल्ला वज्राद्रि-प्रतिम-वपुषः क्वाति-मृदुलाव् इमौ बालौ तस्माद् इह यद् अनुमन्तॄन् धिग् अधिपान् । कथं वा ते निन्द्या न खलु वयम् अस्मिन् सदसि ये सतां द्विष्टे दृष्टिं सकुतुकम् इवामी वितनुमः ॥GC_2,5.23॥ (शिखरिणी) धिग् अस्मत्-पुण्यं यत् कथम् अपि हरेर् वीक्षण-लवे' प्य् अभूद् उत्पातोऽयं प्रणयि-जनता-राक्षस-निभः । व्रजन् वन्यां प्रातर् व्रजम् अपि विशन् सायम् अमुकः सुखं यासां स्त्रीणां वहति वर-पुण्याः परम् अमूः ॥GC_2,5.24॥ (शिखरिणी) धिग् अस्मान् याः कंसाद् भयम् अनुसृता नाम च हरेः समर्था वक्तुं न व्रज-वर-दृशस् ताः कति नुमः । सदा या गायन्ति स्व-गृह-बहु-कर्मण्य् अपि गुणांस् तदीयान् शश्वत् तद् धृदि च विहरन्ति प्रतिपदम् ॥GC_2,5.25॥ (शिखरिणी) कस्यातुलं फलम् इदं यद् अमुष्य रूपं लावण्य-सारम् असमं स्वत एव सिद्धम् । एकान्त-धाम विभूतायशसोः समन्ताद् दृग्भिः सदा नव-नवाभम् अमूः पिबन्ति ॥GC_2,5.26॥ (वसन्त-तिलक) तासां प्रेम्णः परम-महिमा शक्यते केन वक्तुं पश्यास्माकं तम् अनुगतवच् चित्तम् एतद् विहाय । यद् गोविन्दः श्रम-मय-रुचाप्य् एष सर्वस्य चेतः कर्षत्य् अर्वाग् अपि तद् अनुगः सुष्ठु सङ्कर्षणाख्यः ॥GC_2,5.27॥ (मन्दाक्रान्ता) क्रुद्धं शत्रुम् अभिद्रवन्न् अपि हरिः स्मेरान् अनाब्जे रसोल्- लासाद् घर्म-जलं दधद् विलसति स्वां सौम्यताम् अत्यजन् । यद् रामः स्फुट-शोण-नेत्र-वद्नस् तत्-कोपतः शोभते तच् चास्य प्रकृतिर् यद् एष स हरेः साक्षात् प्रतापानलः ॥GC_2,5.28॥ (शार्दूल) एते श्री-वसुदेव-नन्द-वलिताः श्री-देवकी-संहताः सर्वे साधु-जनाश् च मादृश-गिरा दीप्तान्तर-ज्वालया । यस्मात् तीव्र-निभालनं विदधतः क्षुभ्यन्ति कंसे मुहुस् तस्माद् अस्य विनाश एव चिरता-भानं विना सेत्स्यति ॥GC_2,5.29॥ (शार्दूल) [45] अथ तत्-प्रभावम् अनुभवतां कंसे दोष-शंसणं, यथा- सोऽयं मूर्खः स्वान्तरे भीत एव न्यास्थन् मल्लान् यः पुरस्तान् मुरारेः । यद्वद् व्याधः कोऽपि सङ्गोपितात्मा सिंहस्याग्रे न्यस्यति ग्राम-सिंहान् ॥GC_2,5.30॥ (शालिनी) यः पूतनादि-बलम् अस्य निनाय नाशं यः शक्र-गर्वम् अपि खर्वयति स्म सर्वम् । यः सर्व-सर्जकम् अमूमुहद् ऊह-वर्जं तं भोज-राड् अभिभवन् किल बाढम् ईष्टे ॥GC_2,5.31॥ (वसन्त-तिलक) क्व कृष्णः स्व-प्रकाशात्मा मल्ल-सङ्घः क्व तामसः । युद्धं पश्यानयोश् चित्रं तेजस् तिमिरयोर् इव ॥GC_2,5.32॥ (अनुष्टुभ्) सङ्घर्षेऽपि मिथः स्पृष्टिर् नेक्ष्यते कृष्ण-मल्लयोः । आद्यस्य शक्ति-वैशिष्ट्यात् तेजस् तिमिरयोर् इव ॥GC_2,5.33॥ (अनुष्टुभ्) उच्छूनत्वं क्षतजम् अपि न प्रेक्ष्यते द्वेषि-गात्रे दैत्यारातेर् न यद् उदयते कश्चिद् औद्धत्य-लेशः । पश्यामुष्य द्विषद् अभिमुखं वीर्य-वर्यं विषाभं भेदं भेदं द्विषि निखिलकं मर्म चूर्णं चकार ॥GC_2,5.34॥ (मन्दाक्रान्ता) सूक्षाग्निस् तृण-मण्डले पविर् अगे कुम्भाङ्गजः सागरे चण्डांशुस् तिमिरे तथा मुर-रिपोर् नामापि सर्वांहसि । तद्वन् नन्द-सुतः स एष विजयी रङ्ग-स्थलान्तर् महा- सार-स्फार-कदङ्ग-सङ्घ-बलिते मल्ले पुरः प्रेक्ष्यताम् ॥GC_2,5.35॥ (शार्दूल) अत्र कृष्णस्य संग्रामे दृश्यतां परमाद्भुतम् । चाणूरः पीड्यते तेन बुक्का कंसस्य भिद्यते ॥GC_2,5.36॥ (अनुष्टुभ्) मूढस् तथाप्य् असौ वज्र-मुष्टिभ्यां हरिम् आर्दयत् । स ताभ्यां हृदि लग्नाभ्यां सन्-मदात् पुलकं दधे ॥GC_2,5.37॥ (अनुष्टुभ्) [46] तद् एवं स-परिदेवनं स-देवनं च लोके विलोकमाने,- अथाग्रहीद् धरिर् अपि तं सकृद् धसन्न् अबिभ्रमन् नभसि च यं निभालयन् । उवाच धिङ् मृत इति वाढ-रीढयाप्य् अपोथयद् भुवि नृपतेः प्रपश्यतः ॥GC_2,5.38॥ (रुचिरा) मुष्टिकेनास्तया मुष्ट्या तुष्तिं लब्धवतः स च । बलस्य तल-घातं यन् प्राण-घातम् अपद्यत ॥GC_2,5.39॥ (अनुष्टुभ्) अग्रे व्यग्रतयाङ्ग-सङ्घम् अभितः सम्यग् रयात् कम्पयन्न् उग्रम्पश्यतयाक्षि-युग्मम् असकृत् क्षिप्ती-कृतं क्षोभयन् । राम-श्यामल-नाम-काल-दलितः कंसस्य वर्त्मादिशन् द्राङ् मल्लः स स लोकम् अन्यम् अगमद् विश्वत्र चित्रं दिशि ॥GC_2,5.40॥ (शार्दूल) क्रीडां कृत्वाथ ताभ्यां बक-दलन-बलौ तत्र विज्ञाय नाति- प्रवीणां ताव् अवज्ञा-वलितम् अकिरतां क्षौणि-पृष्ठे यदा तु । तर्ह्य् आगात् कूट-नामा य इह शल-युतस् तोशलो यश् च तं तं सद्यो वामाङ्घ्रि-हस्त-प्रहरण-दलिती-कृत्य नृत्यं व्यधत्ताम् ॥GC_2,5.41॥ (स्रग्धरा) [47] अथापरेषां मल्लानां समुदायेन समं समम् अपि समुदायं कर्तुं समुदायम् एव मेनाते । [48] ते तु,- हतेषु तेषु मल्लेषु शृगालीम् आगताः परे । पश्यतो हासयामसुः कृष्ण-राम-प्रधानकान् ॥GC_2,5.42॥ (अनुष्टुभ्) जेतुं प्रस्थापिताः प्राक् त्रिदिवम् अपि मया त्वत्क-सेनाधिनाथास् तद्वत् प्रस्थाप्य नागं नृप तव रचितास् तत्-कृते चाद्य मल्लाः । एवं तद्-वर्त्म-सौख्यं तव विरचयता नन्दतः स्वीय-मित्रैः क्रीडा कार्येति कंसं सदसि किल दिशंस् तत्र चिक्रीड कृष्णः ॥GC_2,5.43॥ (स्रग्धरा) भ्रात्रोर् विक्रीडितोर् मित्रैर् मध्ये मध्ये पराजयः । तान् हत्वा पश्य कंसस्य स्वान्तं संक्रान्तवान् मुहुः ॥GC_2,5.44॥ (अनुष्टुभ्) [49] तद् एवं मैत्रेयिकया चित्रीयमाणौ धन्येन चातुर्-वर्ण्येन निर्वण्यमानौ समान-मानौ स-वयसः संमानयमानौ राम-रामानुज-नामानौ द्याव्-आपृथिव्य्-अनवद्य-वाद्य-विद्याम् अनुविद्य-प्रमोदाद् विद्योतमानौ दिव्य-नृत्य-प्रतिमल्लतया लब्ध-मल्ल-तालमानौ तत्-पर्वणः सर्वतः समाहृत-विमानौ सुमनोभिः सुमनोभिः कृतमानौ घटिकाम् एकाम् अखिलान् एकायनान् निर्ममतुः । [50] तद् असहमानः सहमानः कंसस् तु द्रविण-बलयोर् एक-पर्यायतयेवाभेदम् आलक्स्य गोप-द्रविण-हरणादि-लक्षण-वक्स्यमाण-निज-वचः-प्रचारण-लक्ष्यतः सव्य-हस्तस्य द्वि-त्र-वारम् अस्ततया स्व-वादित्रं निषिषेध । [51] तत्र च निषिद्धे सिद्धेश्वर-वादित्रे तु शुद्धतया सिद्धे तदीद्धे हिततया सहितं सखि-वर्ग-सहिततया च वल्गु यद् अवल्गद् यच् च व्रज-देवं वसुदेवम् उग्रसेनम् अप्य् उद्दिश्य तस्य तत् तद् उग्रं वचनम् अशृणोत् तद् द्वयम् अपि स्व-च्छिद्र-बाधाय लक्ष्यं विधाय सहसा सहसाननतया पर्यक् प्लवमानः स्वैरी कंस-वैरी । तस्माद् अकस्मात् कंस-मञ्चोपर्य् एव पर्यैक्षत । [52] यत्र कंसेन सह तेन सुदुःसहं श्री-हरेर् विग्रह-तेज एव विग्रह-करम् आसीत् । अथ समुपागत-ध्वंसः कंसश् च स्वं पराजयमानात् तस्मात् पराजयमान-मना धैर्यं हित्वा खड्ग-चर्मणी गृहीत्वा यद् विचचार, तेनापि दुर्धर्षः स-हर्ष-गतिः स एष व्रज-कुल-गतिस् तत्-केश-ग्राहिता-निर्वाहितां कथम् अवाप, तत् खल्व् असाव् अपि बोद्धुं शशाद-वशतापन्नः शशवन् न शशाक । [53] लोकस् तु तद् इदं श्लोकयामास,- श्येनः कपोतम् इव पञ्चमुखः करीन्द्रं वज्रो गिरिं विकिर-राट् कटुकाद् रवेयम् । कंसं निगृह्य सहसा वशयन् स एष क्रीडां करोति परितः पृथुम् अञ्चम् अञ्चन् ॥GC_2,5.45॥ (वसन्त-तिलक) [54] तद् एवं लोके कृत-श्लोके हरिणा गृहीत-केशः स भोजेशः प्राणानाम् अर्धं पूर्वं मुमोच, निजाघ्राततया मञ्चाद् अवाञ्चंस् त्व् अर्धम् इति हरिर् अपि तच् छीघ्रतां बोद्धुं योद्धु-मनस्ता-वशान् न शशाक । कंसस्य केशा हरिणा विकृष्टाः प्राणाश् च तन् मुष्टि-गता बभूवुः । चित्रं न चेदं स्मर तस्य बाल्ये तत् पूतना-स्तन्य-विकर्षणं च ॥GC_2,5.46॥ (इन्द्रवज्रा) पतत्-खड्ग-चर्मा गलद्-रत्न-वर्मा भ्रमत्-सर्व-केशः स्खलन्-मूर्ध-वेशः । स मञ्चाद् अधस्ताज् जनानां पुरस्ताद् अनेनाधिरूढः पपातातिमूढः ॥GC_2,5.47॥ (भुजङ्ग-प्रयाता) प्राग् आसीत् स्तब्ध-पक्ष्मा भयम् अनु स यथा तद्वद् एव प्रमीतः कंसोऽयं तेन मृत्युं गत इति निखिलैर् भीरुभिर् नाभ्यभाषि । श्री-कृष्णस् तत्-प्रतीतं सपदि विरचयन् हस्तिवत् सिंह-वर्यः सावज्ञं तं विसंज्ञं सदसि तत इतः क्ष्मां च कर्षंश् चकर्ष ॥GC_2,5.48॥ (स्रग्धरा) ततो जय-जय-ध्वनि-प्रसित-वाद्य-कोलाहल- प्रसून-घन-वृष्टि-युक्-स्तुति-दिवस् पृथिव्य्-आस्पदैः । कृत-प्रमद-वर्धनः सपदि कंस-चिद्-वर्धनश् चिरं निज-गनार्चितः स्थगित-बुद्धिर् आसीद् असौ ॥GC_2,5.49॥ (पृथ्वी) कंस-ध्वंसन-शंसन-प्रथन-भृद् गीर्वाण-गीर्-बान्धव- द्योवाद्योत्तम-गन्ध-सन्ध-कुसुमासारार्चिर्-अभ्यर्चितः । भूमि-स्थाप्य् अतिभूमित-गतम् अहो भूमा तदा भूयसा- नन्द-स्यन्द-भरेण भाविततया हारी हरिर् भाव्यताम् ॥GC_2,5.50॥ (शार्दूल) ततश् च, यदा कङ्कादयो भ्रातुर् निर्वेशायात्र संययुः । साहाय्याय तदा रामः परिघेणार्दति स्म तान् ॥GC_2,5.51॥ (अनुष्टुभ्) [55] अथ हरि-वंशादि-मिश्रीभूत-श्री-भागवत-मत-प्रभूततया कथां प्रथयिष्यामः । [56] यथा- तद् एवं श्रीमान् गोविन्दः स्वयं नन्दित्वा श्रीमन्-नन्दराजेन साकं विन्दमानं श्रीमद्-आनकदुन्दुभिं वन्दित्वा तं मोचयित्वा सर्वान् अपि रोचयित्वा श्री-देवकीम् अप्य् अनुसन्धाय तथा सन्धाय गृहाय बृहन्-महिलाभिः सह सम्विधाय यथा-सन्धम् अन्यान् अपि लब्ध-सम्बन्धान् धृतानन्दान् विधाय कंसेन कृत-बन्धनस्य हृत-धनस्य तज्-जनकस्य मोचनार्थम् अपि जनान् अभिधाय मतङ्गज-व्रजेनापि क्रष्टुं सुष्ठु-दुष्करं कंस-कलेवरम् ईषत्-करतया वाम-करेण कच-निकरे विकृष्य तद्-वर्त्म-परिखां परि परिहृष्यल् लोक-सार्थावृत-पितृ-द्वयानुगन्तृकतया विश्रान्ति-तीर्थम् अनु विश्रान्तिम् अवाप । [57] तद् अनु सङ्कर्षणादयश् च कङ्क-मुखान् सङ्कर्षन्तः सर्वेषां हर्षं वर्षन्तः कृत-कर्ष-प्राणानाम् अमित्राणां पर्षदं चक्रुः । [58] परस्पर-प्रधने निधनं गतान् भुवर्-लोकात् पतितान् क्रव्यादान् लोकान् इव यान् सभ्याः पश्यन्ति स्म । तद् एवं स्थिते साधूनां मनसि च सुस्थिते । श्रीमन्-नन्द-महाशया द्रुततरं प्रस्थापयन् यं नरं गोष्ठं कंस-विनाश-शंसन-कृते प्रागाद् अयं तद् यदा । तस्मात् तर्हि न केवलाः सुखमया वाद्य-स्वनास् तां पुरीम् आप्ताः किन्तु जनाश् च केचिद् इह ये तद् यौगपद्यं ययुः ॥GC_2,5.52॥ (शार्दूल) [59] ततश् च मृत-प्रियतयाननुसंहित-संहनन-क्रियताम् आपन्नाः कंसादि-स्त्रियस् तत्रागत्य गत्य्-अन्तर-रहिताः स्व-स्व-पत्य्-अङ्गम् आश्लिष्य द्विष्यमाण-निज-प्राना रोदनं कुर्वाणा रोदनं विजहुस् तथा तन् मातरश् च कातरताम् अवापुः । तत्र च- चिह्नानि दयित-घ्नानि निह्नुवानाः पुराभवन् । कंस-स्त्रियः शुगार्त्या तद् व्यक्त्यामार्जन् ह्रियं हरेः ॥GC_2,5.53॥ (अनुष्टुभ्) तथापि- रोदनं सपदि रोदनं तथा तन् निशम्य च निशाम्य चाजितः । स्वं स-तापम् अवमत्य सत्य-कृत् ताः स-सान्त्वम् अभितोऽप्य् असान्त्वयत् ॥GC_2,5.54॥ (रथोद्धता) सान्त्वयन्न् अप्य् अमूः कृष्णो न विपदे स्व-सान्त्वनम् । इति तत्र नियुज्यान्यान् निन्युस् तं यदवः पुरम् ॥GC_2,5.55॥ (अनुष्टुभ्) [60] यत्र च पुर्यन्तर्-उपप्लवं व्याजम् आचरितवन्तः । यदा चाक्रूरं स्व-गृहाय निनीषन्तं निषिध्यन् नीति-विध्य्-अग्रणिर् निजावरज-गृहम् एव व्रज-राजः साग्रजं तं निनाय, उपवेशयामास च; यथा- मध्ये कृष्णं रामम् अप्य् अत्र कृत्वा पार्श्व-द्वन्द्वे शौरि-नन्दावभूताम् । अग्रे व्यग्रा यादव-प्राग्र्य-लोकास् ते सङ्गतं सुष्ठु सम्मर्दम् आपुः ॥GC_2,5.56॥ (अनुष्टुभ्) द्वयं तन्-मेलनायासीद् अशेषाणां तद्-अग्रतः । ज्यायसां गोप-भू-भर्ता गान्दिनेयः कनीयसाम् ॥GC_2,5.57॥ (अनुष्टुभ्) [61] अथ तं कंस-दारादि-रोदनं सन्तानतः सन्तप्तम् एव सन्तं श्रीमन्तं पुत्रापराध-राहु-कलित-मुख-विधु-श्रि-राहुकः सङ्गत्य गत्य्-अन्तर-रहितः स्व- हित-सहितः कनक-दण्ड-लक्षित-क्षितिप-मण्डन-मण्दलम् अग्रतो निधाय मूर्धानम् अवाग्रं विधाय तस्थौ । [62] तं पुनर् अवधाय श्रीमन्-नन्द-सहितानकदुन्दुभिर् उत्तस्थौ । उत्थितयोश् च तयो राम-रामानुजाव् अपि तादृग्-अवस्थौ बभूवतुर् अनुबभूवतुश् च सोऽयम् इति । अनुभूय च विदूय भूय-सादरेण सम्भूय दरेण धूयमानम् अमूम् उग्रसेन-नामानं प्रणाम-पुरःसरतया पुरत एव निवेशनया पुरश् चक्रतुः । [63] स तु सुत-सुततापराध-सम्बाध-सङ्कोचतः शोचन्न् इदम् अवोचत,- यद्यपि मन्तु-विधातुः स्वजनः सुजनेऽभिधातुम् अर्हेन् न । तर्ह्य् अप्य् अनन्य-गतिता बलवत्य् एतं प्रलापयति ॥GC_2,5.58॥ (आर्या) [64] श्री-कृष्ण उवाच,- कामम् आदिश्यताम् । [65] उग्रसेन उवाच,- स एवाधिपतिर् भूम्यां यस् तामस-विनाशनः । विध्वस्त-शार्वराद् भानोर् अन्यः कः स्याद् अहर्पतिः ? ॥GC_2,5.59॥ (अनुष्टुभ्) वृद्धो यः स तु वृद्धानाम् एव वर्त्मानुवर्तताम् । अकुल-काल-जवगः कः कुर्यात् प्रतिकूलताम् ? ॥GC_2,5.60॥ (अनुष्टुभ्) [66] तस्माद् इदं छत्रादिकं स्वेन सत्रा क्रियताम् इति । [67] श्री-कृष्ण उवाच,- राजंस् तव तनूजस्य मद्-विहित-विनाशनता सर्वैर् एव निशामिता । कथम् इव ताम् अन्यथयानि ? किन्तु मम तन् नाशनतायाम् उपलक्षणता परं लक्ष्यते; यस्माद् भवद्-विध-विषयकापराध-मय-काल एव तत्र परं कारणम् । मया तु लब्ध-बुद्धि-बलतया स्व-वशायाम् अपि दशायां ज्ञातम् अपि तद् वैरम् अवज्ञातम् । बाल्य-दशायां तत् किल न ज्ञातम् एव, तथापि तेन पूतनादि-यूथं क्रमशः प्रस्थापितम्, तादृश-कालेनैव च संस्थापितम् । तथा हि- स्तन्यान् मां तुदती बकी खल-मरुत् कर्षंश् छलात् संहरन् वत्साख्यो निगिरन् बको मयज-निर्विच्छेदयन् मित्रकैः । भुञ्जानः स-गणं फणी हृत-बलं कुर्वन् प्रलम्बः स च घ्नन्तु क्ष्मा-तुरगो गिलन् स्वयम् अनश्यद् दूषणं किं मम? ॥GC_2,5.61॥ (शार्दूल) योऽयं वा तनयस् तव स्वयम् असाव् अक्रूरकं प्रेषयन् माम् आनाय्य निघातयन् कुवलयापीडेन मल्लैः पुनः । युष्मत्-कुत्सन-भर्त्सन-श्रवण-जान् मन्तोर् मया भीरुणा प्रायश्चित्त-कृता धृतः कच-तटे तस्माद् अकस्मान् मृतः ॥GC_2,5.62॥ (शार्दूल) [68] तस्मात् तस्य स-जातीय-विजातीय-बालङ्गिलस्य मातुलाहेर् मारणम् अपि तद्-उद्यम-कारणम् एव जातम्, न तु मद्-ईहास्पदी-कृतम् । तथा च सति कथम् इव राज्यं प्राज्यतया मह्यं रोचताम्? [69] स एष चाव्यभिचारि-सङ्कल्पस्य मम सङ्कल्पः प्रतिकल्पं सत्य-वचसाम् अपि जल्प- विषयी-भविष्यति । यथा- अहं स एव गो-मध्ये गोपैः सह वनेचरः । प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥GC_2,5.63॥ एतावच् छतशोप्य् एवं सत्येनैव ब्रवीमि ते । न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियताम् इदम् । भवान् मान्योस्तु राजा मे यदूनाम् अग्रजः प्रभुः [HV 78.35-37] इति ॥GC_2,5.64॥ [70] तद् एवम् अस्य सर्वेऽपि सुशीलताम् अनुशीलयन्तस् तद् एतन् मुख-माधुर्य-पुर्यमाण- सलिल-कलिल-विलोचनाः क्षण-कतिपयं तद्-अवस्थम् एव तस्थुः । श्रीमद्-आनकदुन्दुभ्य्-आदयः कतिपये बिभ्यति स्म । श्रीमन्-नन्दादयस् तु नन्दन्ति स्मेति स्थिते तं स्वतः परतश् च भीतम् आलोचयन् पुनः श्री-कृष्णः प्राह स्म,- विराट्-कुलम् इदं सम्प्रति विराड्-जातम् । ततो यदि भवान् पतिताम् इमाम् उर्वीम् उर्वी-पतिताम् उरीकुर्वीत, तदा दिन-कतिपयं वयम् अपि साहायकम् आहरिष्यामः । न चेत् सद्य एव गोकुलं प्रपद्य तद्-अनवद्य-सुखम् अभिमुखम् आनयिष्यामः इति । [71] तद् एवं केशवस्याभिनिवेशतः सर्वेषाम् अप्य् अन्यथा क्लेषतस् तं भोजेशं tåù¤ãkàm eva पुष्णन्तं श्री-गोकुल-प्रेम-तृष्णः सोऽयं श्री-कृष्णः स्वयम् एव स-निर्बन्धं मुकुट-बन्ध-बन्धुरं करोति स्म । [72] तं प्रति सर्वेण समम् अगर्वेण मूर्धानम् आनम्य स्वयम् असाव् आवेदयामास,- राजंस् तस्य वीर-गतिं गतस्य सत्कार-कारणं भवत्-पुरः-सराः सर्वेऽपि वयम् अनुसरामः । श्रीमत्-पितरौ तु लब्ध-श्रम-विसरौ निज-निजावासम् एवासीदताम् इति । श्रीदामादीन् प्रति च जगाद- आवां तावत् क्रूर-कर्मणि प्रतिरुद्धाव् इति भवन्त एव श्रीमत्-पितृ-चरणानुगतिम् अनुभवन्तः शकटावरोह एवं रात्रिं क्षिपन्तु । इति । [73] ततस् तथा विधाय पुनर् विश्रान्तिं सन्निधाय तरणिभिस् तरणि-दुहितुर् उत्तर-तीरे मृत-कायान् निधाय तेषां प्रेत-कार्यं संविधाय श्रीमद्-आनकदुन्दुभि-भवनम् एव सह-रामः समाजगाम । [74] आगम्य च सर्वेषाम् अगम्यं तद्-अवरोधम् अवरुन्धानः सावधानम् अमू मातर- पितरौ नमश् चकार । किन्तु स्व-प्रभावानुभवाल् लब्ध-पितृ-भावाभिभवाव् अत एवासम्भवन्तौ तत्र-भवन्तौ ताव् अनुभूय दूयमान इव तथा निवेशयामास । यथास्मद् व्रज-राज-द्वन्द्ववद् एव निर्द्वन्द्व-सदयतामय-हृदयतया तं बल- वलितं ताव् आलिङ्गन्ताव् अलिङ्गवद् बहु-समयम् आसाते स्म । यतः, रसयति न हि यावन् माधुरीम् अस्य तावन् नयति मनसि भक्तस् तीव्र-भावं प्रभावम् । स कथम् इतरथा वा श्री-शुकः शश्वद् एतत् स्फुट-मधुरिम-भाजं श्री-व्रजं सुष्ठु नौति ॥GC_2,5.65॥ (मालिनी) [75] अथ श्रीमद्-आनकदुन्दुभिना समं बहिर् आगत्य स्वयम् एवानुस्मृत्य भृत्य- वत्सलः श्री-वत्स-लक्ष्मा दिदृक्षया निर्निमिष-पक्ष्माः सर्व-शर्मद-यशाः सङ्कोच- वशात् पूर्वं दूरत एव लब्ध-निजालोचन-पूरम् उद्धव-मायाद् अनुगृहीत-जन-द्वारा सानुग्रहं गृहाद् आजुहाव । ततश् च- अन्योऽन्यं मिलति स्म यर्ह्य् अभिनवं तर्हि स्वयं नाविदत् कोऽहं कुत्र कदा क एत इति स प्रेयान् स च श्री-प्रभुः । किं चादूर-गताश् च तन् न विविदुर् यत् तत्र सिद्धान्तितां को गच्छेन् निज-तत्त्वम् एतद् अनयोः प्रेमा परं वेत्ति हि? ॥GC_2,5.66॥ (शार्दूल) [76] अथ रामेण समं रामानुजः स-व्याजम् आनकदुन्दुभेः किञ्चिद् अन्तरितम् अञ्चन्न् अमुञ्च न मुञ्चन् नासीत् । अञ्चित्वा च शीतलित-विरह-मय-स्व-हृदय-वाप्याकारया निज-बाष्प-धारया मुहुर् अपि तन् मुख-निरीक्षण-पूर्वक-तद्-आलिङ्गन-पर्वणि तम् अन्तरङ्गतयाभिषिञ्चन्न् इवालोक्यत । [77] अथ सह-रामोद्धवः श्री-शूरोद्भवम् अनुज्ञाप्य भोज-राज-गृहं प्राप्य कंस- पत्नीनां बाष्पं निर्वाप्य राज-सभायाम् उग्रसेनं सह-यादव-सेनम् आनाय्य तवैव राज्यं न्याय्यम् इति प्रत्याय्य सिंहासनं स्वीकार्य पुनः श्री-शूर-जनिकाय्यम् आगतवान् । ब्रह्माण्ड-कोतीश्वरताति-तुच्छा यस्येक्ष्यते विष्णूपदेशिता च । सा तस्य गोलोक-महेन्द्र-सूनोः काम्या कथं कंसक-राज्य-लक्ष्मीः? ॥GC_2,5.67॥ (इन्द्रवज्रा) [78] अथ समुद्धव-लसद्-उद्धव-सहिताभ्यां ताभ्यां सह महा-रथ-मूह्यमान- मनोरथम् आरुह्य स पुनर् आनकदुन्दुभिर् व्रज-मही-पतिं प्रति मिलनाय विशङ्कटं तदीय-शकट-व्रजम् आजगाम । आगम्य च गाढालिङ्गनतया सङ्गम्य रम्य-स्वजन-संवलितेन तेन तेन सह परस्परं लब्ध-ध्वंस-कंस-कृत-चरोपद्रव-वार्तां वर्तयामास । वर्तयित्वा च पुनः प्रार्थयामास,- यावत् स्थितिस् तावद् अस्मद्-गृह एव स्व-गृह इव सर्वैः सह भोक्तव्यम् इति । [79] ततश् च प्रतिदिनम् एवं निर्वर्तमाने महा-पर्वणि स-रामः श्री-रामानुजः पलायित-यादव-चय-समाचयन-मय-नव-राज्य-प्राज्य-स्थापन-कर्म-समये राज-सभायां श्री-वसुदेवस्य सभायां वा विराजते स्म । अन्तरान्तरा च शकटावरोहम् आसाद्य श्रीदामाद्य-निज-मित्रैः सह विचित्रं क्रीडति स्म इति । [80] अथ दिन-कथां समापयतः स्निग्धकण्ठस्य वचनं यथा,- कंसं निहतवान् यः प्राक् सोऽयं क्रोड-गतस् तव । द्वीपात् प्रत्यागतं वित्तम् इवैतं पश्य गोपते ॥GC_2,5.68॥ (अनुष्टुभ्) [81] अथ तत्र गतायां कथायां समाप्त-प्रथायां परमानन्दिनः श्रीमद्-व्रज-वन्दिनस् तद् इदं पठन्ति स्म,- जय कृत-मथुरा-प्रवेश-भावुक । माथुर-जनता-सुभगम् भावुक ॥GC_2,5. नाना-विलसित-नन्दित-नागर । नगर-वधू-जन-मोहन-नागर । स-व्रजक-कंसक-वसना-दायक । कृत-रुचि-वायिनि निज-रुचि-दायक ॥GC_2,5. भक्त-गणे धृत-करुणा-पूरक । मालाकार-मनोरथ-पूरक ॥GC_2,5. तनु-तत-कुब्जा-चन्दन-चित्रक । कुब्जा-वक्रिम-हृति-कृत-चित्रक ॥GC_2,5. कंस-मख-स्थित-धनुर्-अनुयोजक । नगर-जनानां सुख-शत-योजक ॥GC_2,5. कंस-धनुर् मख-धनुर् अनुभङ्गद । तद्-असहनोद्धत-योद्धृषु भङ्गद ॥GC_2,5. हस्तिपम् अनु निज-वर्त्म-स-मर्दक । तस्मिन् धृत-रुषि हस्ति-विमर्दक ॥GC_2,5. भ्रात्रा सह करि-दन्त-विभूषण । रङ्गं प्रविशन् भोज-विभूषण ॥GC_2,5. गज-रक्तादिभिर् अङ्गं परिचित । बहु-विध-भावैर् विविधं परिचित ॥GC_2,5. जगति समन्ताद् अप्रतिमल्लक । कंसाग्रे हत-तत्-प्रति-मल्लक ॥GC_2,5. सदसि समस्ते नास्ति समोहन । मल्ल-नटन-कृत-विश्व-विमोहन ॥GC_2,5. कंसज-गुरु-निन्दन-कम्पाकुल । दृष्टि-विकीर्ण-द्युति-शम्पाकुल ॥GC_2,5. प्लुति-लीला-कृत-मञ्च-क्षोभक । क्रीडा-विक्रम-कंस-क्षोभक ॥GC_2,5. सहसा मञ्चात् कंस-निपातक । तेन ध्वस्त-त्रि-जगत्-पातक ॥GC_2,5. अखिल-जनानां दुःख-विमोक्षद । कंसस्यापि च सहसा मोक्षद ॥GC_2,5. मोचित-वसुदेवादिक-बन्धक । साधु-सुखं प्रति धृत-निर्बन्धक ॥GC_2,5. विश्रान्तिं प्रति कंसाकर्षक । व्यञ्जित-निज-बल-बलयोत्कर्षक ॥GC_2,5. कंस-पितरि-जित-राज्य-निधायक । निज-यशसाखिल-शर्म-विधायक । व्रजतः पोष्याखिल-निस्तारक । पुनर् अपि च व्रज-सुख-विस्तारक ॥GC_2,5. jaya jaya jaya jaya jaya jaya jaya jaya | jaya jaya jaya jaya jaya jaya jaya jaya ||GC_2,5. वीर ॥GC_2,5.69॥ [82] तद् एवं कथकयोः कथया वन्दिनां वन्दन-प्रथया च लब्धावधान-पोषाः श्री-कृष्ण-लाभ-सन्तत-सन्तोषाः सर्वे यथास्वं तद्-आनुकूल्य-सुखम् अर्जयामासुः । [83] अथ लब्ध-प्रथायां रात्रि-कथायां श्री-राधा-माधवयोर् अग्रतः स्निग्धकण्ठ उवाच,- तद् एतत् प्रमद-वृत्ते स्थिते प्रतिलवम् अपि गोकुलं प्रस्थिते च तत्-प्रदेशतः सन्देशः श्रीमत्-केशव-सदेशम् आगतः, तत्रान्येषां प्रातः-प्रस्तोतव्यः । सम्प्रति तु कंस-पितरि राज्यार्पणस्य श्रवणतः किञ्चिद् अवाञ्चित-भयमय-चिर-विरह-क्लमानां व्रज-रमाणाम् अति-निभृत-स्वस्ति-मुख-संभृतः सोऽयम् आकर्ण्यताम्,- विरहस् तव गोपालीर् दयित मिथो याः स-पत्नीश् च । रञ्जयति स्म समस्ताः प्राणात् कथम् अहह ता विरञ्जयति? ॥GC_2,5.70॥ (उद्गीति) विपिनं सदनं यासां सदनं विपिनं बभूव गोपीनाम् । तासां त्वद्-वियुजां किं मृति-जीवनयोर् विपर्ययो न स्यात्? ॥GC_2,5.71॥ (गीति) यासां चन्दन-चन्द्र- प्रभृति च वस्तु-प्रतापनं भवति । हरि-रहितानां तासां वह्निः किं बत न शीतताम् अयिता? ॥GC_2,5.72॥ (गीति) विश्लेषस् तव भद्रः क्लेशं स हरेद् भवन्न् एव । आशा सेयं धृष्टा त्वत्-सृष्टा तत्र विघ्नम् आतनुते ॥GC_2,5.73॥ (उद्गीति) भवता मर्यादार्थं यः खलु पर्यापितः कालः । कालः स भवन्न् अघ-हर लवशः कल्पाय कल्पतेऽस्माकम् ॥GC_2,5.74॥ (उद्गीति) इति । [84] अत्र चेदं श्री-राधा-सखीनां तद् अनुपद्यमानं पद्यम्,- अघ-हर विरह-व्रणता न हि नः कृच्छ्राय तादृशे श्रयति । राधा-लवणिम् अगलनं यदि वलनं तत्र नापि कुर्वीत ॥GC_2,5.75॥ (गीति) [85] तत्र कारणम् अन्यद् अन्यद् अस्तु, तद् इदं तु महद् एव दुःसहम्,- आनीतं घृत-पायसान्नम् अनया कृष्णाय किञ्चित् त्वया लब्धव्यं शुक तन्-मया च मधुरं नाम्ना रुतं तन्यताम् । इत्थं प्रातर् अनूद्य नित्यम् अपि तां राधां मुहुः शारिका वृन्दारण्य-निवासिनी मधुपुर-क्ष्मा-नाथ तोतुद्यते ॥GC_2,5.76॥ (शार्दूल) एवं प्रिय-सखी-लेखं वाचकस्य बकी-रिपोः । लुम्पत्-कल्पस् तदा बाष्पः स्थैर्य-कल्पम् अचीक् पत् ॥GC_2,5.77॥ (अनुष्टुभ्) [86] तद् एतत् कथारम्भ एव तासां श्वासानां बहिर् निष्क्रमणम् इव वीक्ष्य स्निग्धकण्ठः सोत्कण्ठं समापयन्न् आह स्म,- राधे योऽयं दयितस् त्वयि दयितः कथम् अनार्द्रताम् अयिता? तव तनु-लतिकाम् अस्रैः सिञ्चति पश्याम्बुद-श्यामः ॥GC_2,5.78॥ (आर्या) [87] तद् एवं मधुरोपसंहारेण व्याहारेण सर्वम् आनन्दयन् ताव् अमन्द-प्रेमानन्द- मन्दिरतया वन्दिनाव् अमू तेन सह यथा-स्वम् आवासं विन्दतः स्म, श्री-राधा-गोविन्दौ च कन्दर्प-मन्दिरम् इति । इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु कंस-विध्वंसनं नाम पञ्चमं पूरणम् ॥5॥ ******************************************************************************** अथ षष्ठं पूरणम् श्री-नन्द-विसर्जनम् [1] अथ श्री-गोविन्द-कृतम् अहसि व्रजेन्द्र-सदसि प्रातः-कथा प्रथाम् आप । यत्र मधुकण्ठ उवाच,- [2] तद्-एवं कंस-मारणानन्तरम् उच्चावच-वारणाय यत्र कुत्रचिद्-गत-यादव-कुलाकारणाय समुद्भूत-कंस-पक्ष-निर्हारणाय च व्रजागमनायालब्धावसरे कंस-हरे तत्-पर्यन्त-वृत्तं प्रतिलवम् अपि श्रवसि वृत्तं कुर्वताम् उपनन्दादीनां सानन्दानाम् अपि विलम्बाशङ्का-शङ्कु-सङ्कुलानां सन्देशः प्रविवेश; यथा- हरेर् माता भक्तं तद्-अवधि न भुङ्क्ते तद्-अनुगास् तथा तस्मिन् गोपाः प्रति-मुहुर् उपायातिविधुराः । किम् अन्यद् वक्तव्यं व्रजम् अनुगतं यत् पशु-कुलं वनस्थं यद् वा तन्-निखिलम् इह शिर्यद् विलपति ॥ इति ॥ GC_2,6.1 ॥ [3] अथ कुतश्चिन् मनः-स्थ-संकोचतः सम्प्रति प्रति-गमनाद् विरम्य भावि-लीला-सूचन-देवर्षि-वचन-स्मरणात् तद्-एव च नियम्य सहमानतां वहन्न् अपि तद्-एवं निशम्य सम्यग्-उत्सुकतया गम्यम् एवेति मनः पुनः सङ्गम्य सोऽअयं व्रज-प्राण-व्रजः स्वाग्रजं रहो निर्व्याजं व्याजहार,- ‘आर्य ! तत्र-भवतात्र साहाय्यं धार्यताम् । अहं पुनर् व्रजम् एव व्रजानि' इति । [4] स पुनः सास्रम् उवाच,- भ्रातर् भवन्तं विना मम सर्वं विनाशम् आयातीति न मया किम् अपि स्यात् । [5] श्री-कृष्ण उवाच,- तर्हि किं कार्यम् ? [6] स उवाच,- यदूनुग्रसेनानुगतान् विधाय द्रुतम् उभाभ्याम् एवावाभ्यां गोकुलं गन्तव्यम् । तद् इदं मयापि भव्यं निवेदयैतव्यम् आसित्, दिष्ट्या स्वयम् एव दिष्ट्या तद् उट्टङ्कितम् । [7] अथ श्री-कृष्णस् तेन साकं श्री-वसुदेव-विना-कृत-यदु-कुल-विराजमान-यदु-राज-सहायां गत्वा क्षणाद् अवसरं च मत्वा तद् इदं निवेदन-मुद्रया वेदयामास,- ‘मम किञ्चिद् विज्ञप्तिर् अस्ति' इति । [8] सर्वे स-सम्भ्रमम् ऊचुः,- कामम् आज्ञाप्यताम् । [9] श्री-कृष्ण उवाच,-‘सम्प्रति भवन्तः सर्वे स्व-भवनम् एव समागतवन्तः, राज-महाशयाश् च निज-राजासनम् एवासनं विधाय यथा-पूर्वं भवतां पर्व वितनिततारः । मया पूर्वम् अपीदं निवेदनंचक्रे, यन्-मह्यं राज्यं न रोचते, किं तु मम वृन्दावनम् एव सुख-वृन्दाय कल्पते' इति । [10] तद् एवम् अवधाय मुखावलोकनं व्यतिविधाय सत्सु सभासत्सु विकद्रु-नामा यदु-बृद्धः समृद्ध-क्षोभम् आचचक्षे,- पूर्वम् अस्माकम् एकः कंसक एव ध्वंसक आसीत् । तद्-बलाद् अन्ये पुनर् अस्माभिर् न गण्येषु कृताः, भवता प्रमापिते तु तस्मिन् प्रचुर-प्रमाणस् तद्-विधा जाताः, यतो जरासन्धादयस् तत्-सम्बन्धाहित-निर्बन्धाः कोटयः प्रसारित-शस्त्र-कोटयः सन्ति । तस्माद् भवन्-मात्राश्रय-प्रणयनीय-प्राण-त्राण-यात्रा यदवः स्वयं यथावद् अवस्थाप्यन्तां संस्थाप्यन्तां वा । [11] किं च ‘अस्यास् त्वाम् अष्टमो गर्भः' [भा 10.1.34] इति गीर्-वाण-वाणी-सन्दर्भ-साक्षितया भवान् अस्माकम् एव सत्यम् अपत्यम्, न तु गो-पत्य्-अधिपानाम् इत्य् अस्मत्-प्रत्यवस्थापनम् एव भवता प्रत्य्हम् आचरणीयम् । तेषाम् अपकार-कारकश् च कश्चन सम्प्रति भातीति यथा-भव्यं स्यात् तथा व्यवहर्तव्यम् इति किम् अधिकं मर्म-व्यञ्जनया साधूनां शत्रुजित्सु परम-धर्मवित्सु । [12] अथ तद् एतद् अनतिक्रम्यं निशम्य सम्यग् वाचं संयम्य दुर्मना इव तस्माद् अपगम्य श्री-वसुदेव-देवकीभ्यां धर्म्यं हर्म्यम् आगम्य श्री-रामेण समम् एव ताव् अनु निवेदयामास,- श्री-मत्-पितराव्-आज्ञा-वितरायावधानम् अत्राधत्ताम् । [13] ताव् उचतुः,- हन्त ! तत् किम् ? [14] श्री-कृष्ण उवाच,- यद् व्रजलोकं विलोकं विलोकम् आयच्छावः । [15] अथ तद्-एतद् अवधार्य tau tåù¤ãkàm evàpuù¤ãtàm | tau hi पूर्वम् उग्रसेन-मुकुट-बन्धम् अनु तद्-वचन-प्रवन्धम् आकर्ण्य वैवर्ण्यम् एवासन्नौ स्तः । यः खल्व् अव्यभिचारितया वैशम्पायनादिभिर् अपि हरि-वंषादिषु प्रचारित एवास्ति; यथा दर्शितम्,- ‘अहं स एव गो-मध्यः' इत्यादि । जानाते स्म च ताव् अस्य मनोवृत्तं यद् व्रज-गमने लब्ध-सङ्गमने सर्वम् असौ विस्मरतीति । [16] ततश् चिराद् एवम् उचतुः,- ‘ततः परिहृताव् एव चिर-लब्ध-श्वास-रूपाभ्यां युवाभ्याम् आवाम्' इति तत्राक्रूरस्य जनन्या च विचारतः क्रूरम् इदं प्रोक्तम्,- ‘यद्य् अत्र व्रज-जनानां गमनागमनम् अस्ति, तर्हि व्रज एवायम् अस्तीति गमनं वास्य कथं निरोध-विषयीक्रियते ?' इति । [17] अथ सर्वे तस्या मुखं पश्यन्तश् चिरं विमृश्य तस्थुः । [18] तद्-एवं सति पुनर् विविक्त-मिताभ्यां रामाजिताभ्याम् अक्षीणम् अषड-क्षीणम् इदं निर्णिक्तं विविक्तम्,- तद् इदम् आवाभ्यां सरलतया परम् अनयोर् गुरु-चरणयोर् निवेदितम् । तत् पुनर् अमूभां स्वानिष्टं वितर्क्य प्रत्यादिष्टं गुर्वाज्ञालंघनन्ं तु न मङ्गलाय कल्पेत । यद्-आज्ञा-पालनाय परम-मर्यादः स खलु रघु-वर्यः प्राज्यं राज्यम् अपि परित्यज्य नव-भार्यया सह राक्षस-चर्याभीषणम् अपि वनं बाढम् अवगाढं चकार । तद्-आज्ञा-लंघनस्य परामृश्यते च फलम्- जरासन्धादयस् त्व् अस्मत्-सम्बन्धेन कृतानुसन्धे व्रजेऽप्य् उत्पातं पातयिष्यन्तीति प्रस्तुतम् अस्तु तावद् अप्रस्तुतम् अन्यद् अन्यद् अपि, तस्माच् श्री-व्रजेश-चरण-समाधानम् एव साम्प्रतं साम्प्रतम् इति । [19] तद्-एवं मन्त्रं विधाय श्री-व्रजेशितुरनसां समूह सन्निधाय ताभ्यां तस्य परिसरः समाजग्मे । समागम्य च प्रणम्य सम्यगासनम् आस्थितयोस् तयो राम एव तस्मिन् सदसि यद् वृत्तं तत् प्रवृत्तं चक्रे । [20] तत्र स्वयं कृष्णस् तु पितृ-पितृव्यादीन् अपि स-विनयं पश्यन् किञ्चिद् विहसन्न् इव तस्य शेषम् आह स्म,- हन्त! कादाचित्कीम् आकाश-वाणीं प्रमाणीकृत्य मयि निज-देवकी-पुत्रताम् अपि ते सूचयन्ति, तद्-अन्तर्गतं स्व-मतं कारणं तु नावतारयन्ति इति । [21] अथैतावत् कथितवति मधुकण्ठे स्निग्धकण्ठश् चिन्तयति स्म,- वस्तुतः खल्व् अयम् अनुगताचिन्त्य-शक्तितया श्री-देवक्यां चतुर्-भुज-रूपेन श्री-योशोदायां तु द्वि-भुज-रूपेन स्फुरति स्म ‘फलेन फल-कारणम् अनुमीयते' इति न्यायेन । यदा तु कंस-भयाच्-चतुर्-भुज-रूपाच्छादनाय देवकीच्छाजायत, तदा तु श्री-योशोदायां स्फुरितं द्वि-भुज-रूपम् एव चतुर्-भुज-रूपम् अन्तर्भूतं विधाय तत्राविर्भूवेति पूर्व-चम्पूम् अनु (3.102) श्री-भागवतानुगत-युक्तिभिर् उक्तिभिः स्थापितम् । तत् तु न पूर्वम् उभयत्रापि ज्ञातम् आसीत् इति । [22] अथ स्पष्टं स-स्मितम् आचष्ट,- कथं ते स्वयम् अपि कारणम् अवतारयेयुः ? अवतारिते तु तस्मिन् वसुदेवेनापहृतापत्यस्य गो-पत्य् अदिपस्य न्यायः सत्यः स्याद् इति । भवतु, व्रज-पतिना तत्र किं प्रतिपन्नम् ? [23] मधुकण्ठ उवाच,- तच्-छ्रुत्वा तु व्रज-नृपतिर् बहिर् अविहतं विहस्य तद् अन्यथा अध्यवस्यति स्म, ‘अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसेऽबुध' [भा 10.1.34] इति कंसं प्रत्याकाश-वाणी- ‘किं मया हतया मन्द जातः खलु तवान्त-कृत् । यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपनान् बृथा ॥'[bhà10.4.12] इति देवी-वाण्या व्यविचारिता । अव्यलीकता-पर्यवसित-भाषिणानकदुन्धुभिना च मां प्रति निर्द्वन्द्वम् इत्थम् एवोक्तम्, ‘दिष्ट्या भ्रातः प्र-वयस इदानीम् अप्रजस्य ते । प्रजाईशाया निवृत्तस्य प्रजा यत् समपद्यत ॥' [भा 10.5.23] इति । तस्मान् नूनं ‘प्राग् अयं वसुदेवस्यक्वचिज् जातस् तवात्मजः' [भा 10.8.14] इति मां प्रति व्यञ्जित-तत्त्व-वर्गस्य गर्गस्य खल्व् इदं प्रपञ्चनम् एवान्तः कारणम् उदञ्चति । [24] भवतु, पित्रोः पुनर् इदं सुख-सम्विदम् एव तनुते, यन् निज-पुत्रं प्रति धन्याः पुत्र-भावनाम् आचरन्तीति । [25] विशेषतश् चानकदुन्धुभिना मम तज्-जन्या च भवज्-जनन्या न द्वैतम् अस्तीति तैस् तद् भद्रम् एवोच्यते । किं तु, यात्र स्याद् असुराद् भीतिः सा तत्र विरह-ज्वरात् । भावद् वयं भवत्य् एवेत्य् आकुलं सुत मन्मनः ॥ GC_2,6.2 ॥ [26] भवतु, तथाप्य् एषाम् एव साहाय्यं कार्यम्, यतः सर्वज्ञानां मतम् अवधार्य कार्यम् एतद् विचार्य खलु मया कंस-बधाय तवागमनं न विस्रंसितम् । श्रूयते हि - पूर्वं मुनि-हिताय दशरथेनाभ्नव-तनयस्य राक्षस-क्षयाय प्रस्थापनम्; यः खल्व् अन्यदा तद् वन-गमन-क्षण एव क्षीण-प्राणताम् अवाप इति क्षणं रोदनं विष्टभ्य तम् एतं बाहुभ्याम् अवष्टभ्य् च तद् एतन् मुखम् ईक्षामास । [27] ततः स चैष तम् एनं सचमानः स-गद्गदं जगाद,- तात ! दुष्टा नष्टा एव भविष्यन्तीति न तत्र सन्दिह्यताम् । तथैव हि दैव-फलं मम तात-चरणेषु वर्गश एव गर्गः प्रति-ञातवान् अस्ति । कदाचिन् मयि चैकान्ते वनान्ते देवर्षि-वर्य इति । तथा मम च वासस् तात-महाशयानाम् उपासनमय एव सम्पत्स्यते, तच् च गोपानाम् उप-समाजम् एव, न तु यादवानाम् एव दवीयः । ते खल्व् अस्माकं ज्ञातयः, एते तु सुहृद इति ज्ञातिभिः सुहृदां खल्व् एतादृश एव भेदः । सुहृत्सु तद्-धिताय कदाचिद् वासः सदा तु ज्ञातिषु तद्-आलोक-सुखाय भवति इति । [28] एवम् उक्तवति रामानुजे राम-नामापि स्वं तत्-सदृशम् एव परामृशन्न् आह स्म,- पितुर् युवाभ्यां स्निग्धाभ्यां पोषितौ ज्वालितौ भृशम् आवाम् इति किं वक्तव्यम्; यतः पित्रोर् आत्मनोऽप्य् अभ्यधिका प्रीतिर् आत्मजेषु भवति इति । [29] अथ कृष्णश् च तद् एव स्थापयन् प्राह स्म,- आस्तां तावन्-मम तनूजस्य वार्ता, अस्य च श्री-मन्-मद्-अग्रजस्य भवान् एव धर्मतः पिता; यतः- स पिता सा च जननी yau puù¤ãtàü sva-putravat | शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ [भा 10.45.22] इति । [30] तस्माच्-छ्री-मद्-आर्यस्य चास्य भवच्-चरण-परिचर्या परं वर्या; किं तु सुहृदाम् एषां सुखम् अभिमुखं विधाय श्री-चरणम् आगमिस्यामः । [31] व्रज-राज उवाच,- वत्स ! तावद् वयम् अप्य् अत्र वत्स्यामः । [32] श्री-कृष्ण उवाच,- तात ! तथा विधेयं यथा भवद्-व्यतिरेकाद् एकाकितया माता मा तापं यासीत् । [33] व्रज-राज उवाच,- ताम् अपि भवतः समीपम् एवापयिष्यामः । [34] श्री-कृष्ण उवाच,- ततः सर्वम् अपि गोकुलम् उत्सन्नताम् आपन्नं स्यात् । [35] व्रज-राज उवाच,- तर्हि सर्वम् अपि व्रजं निकटं घटयिष्यामः । [36] श्री-कृष्ण उवाच,- सम्प्रत्य् अस्माकं बहुलाः प्रत्यहं संख्याधिकय-प्रत्यतः सुष्ठु बहुला जाताः । तासाम् उप-नगर-वनं किम् उप-जीवनं स्यात् ? गावश् चास्माकं कुल-देव्य इति ता एव सेव्यताम् अर्हन्ति । यदि वा मद्-अर्थं सर्वं भवताम्, मां विना तु ब्यर्थम् इति समर्थनीयम्, तर्हि च मत्-प्राणा एव ता इति ता एव प्राणनीयाः । [37] किं च, यदवोऽपि नाहितं व्याहरन्ति; स्फुटम् उपलब्ध-कंस-संबन्ध-जरासन्ध-निर्बन्धाद्-अक्षौहिणी-लक्षित-दुर्-जन-लक्षाणि मथुराम् अवरोत्स्यन्ति; तर्हि गर्हितम् एव भवेत् । तत्रास्ताम् अस्मत्-सामीप्यम् अस्मद्-असामीप्यतश् च भवद्-अवस्थानं यद्य् अस्मत्-संबन्धं विना लब्ध-सन्धं भवेत् तर्ह्य् एव कृच्छ्रं नर्च्छेत् । गूढ-पुरुष-द्वारेण ज्ञाते ह्य् अस्मत्-संबन्धे जरासन्धादयस् त एते कंस-वन् न भयानुबन्धा इति छल-बलम् एकम् एकं न प्रस्थापयिष्यन्ति । किं त्व् अक्षौहिणीभिर् द्रवन्तः सर्वं व्रजम् अप्य् उपद्रावयिष्यन्ति । तस्माद् अस्माभिर् युष्माभिश् च गोपयितव्य एव गन्धश् च व्यति-संबन्धस्य; एते च मया यादवा दुर्गान्तरे दवयितव्याः; भवन्तस् त्व् असंख्या न तथा कर्तुं शक्याः । संख्याम् अतिचरन्तीनां वनेचरन्तीनां गवाम् आवरणं तु सुतराम् एव दुष्करम्; तस्मात् तेषां दुर्ग-वद्-अस्मद्-औदासीन्यम् एव भवतां रक्षायां प्रावीण्यम् अर्हति । [38] किं तु तावद् एव तद् विधेयम्, यावत् सर्व-विपक्ष-पक्षापक्षयं विधाय स्वयम् एव श्री-मद्-व्रजम् आव्रजामः । आव्रजिते च तस्मिन् न पुनर् अन्यत्र व्रजनम् अपि स्यात्, यतो निरुपधि-स्नेह-व्यग्र-भवद्-अग्रिम-स्व-जन-वर्ग-दर्शन-सुख-मात्र फल-पात्रतया निरुपाधिर् असौ पुरुषार्थः कथं बाधितः स्यात् ? तद्-एवं व्यस्य यन् निवेदुतं तद् तद् एवेदं समस्य निवेदयामि, यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा 10.45.23] इति । [39] तद्-एतत्-पर्यन्तं मधुकण्ठः प्रोच्य भ्रातरम् अवलोच्य प्राह स्म,- अत्र ‘तात' इति निजान्तः-स्थापित-पुत्रता-भावनाया योग्यम् एव सम्बोधनम्; ‘ज्ञातीन्' इति, तत्रापि ‘स्नेह-दुःखितान्' इति स्नेहस्य निरवधिकत्वात् प्रति-क्षणं दिदृक्षुषु तन्-मुख्येषु तेष्व् एवावस्थानं प्रति-क्षणम् एव स्व-वीक्षण-दानं च विवक्षितम् । ‘वयम्' इति ‘अस्मदो द्वयोश् च' इति पाणिनीय-स्मरणाद् अस्तु तावन् मम वार्ता, किं त्व् आवां द्वाव् अप्य् एष्याव इति व्यञ्जितम् । ‘द्रष्टुम्' इति तेषाम् इवात्मनोऽपि तद्-दर्शन-मात्र-पुरुषार्थता समर्थिता । ‘अथापि भूमन् महिमा गुणस्य ते, विबोद्धुम् अर्हति' [भा 10.14.6] इत्य् अत्र बोध-विषयी-भवितुम् इति-वद्-दर्शन-विषयी-भवितुम् इत्य् अर्थान्तरेऽपि तद्-वद् एव सिद्धान्तितम्; ‘सुहृदाम्' इति यदूनाम् अज्ञातित्वम् उपकार्यत्व-मात्रं च ध्वनि-पात्रं कृतम् । तत्र च ‘सुखं विधाय' इति क्त्वा-प्रयोगेण सावधिक-निर्देशात् तद्-भयादि-नाशनानतरं पुनस् तद् अनपेक्षत्वम् अपि लक्षितम् इति । [40] तत्र स्निग्धकण्ठः सोत्कण्ठं पप्रच्छ,- अथ तत्र किं व्यवसितं श्री-व्रजेश-चरणानाम् ? [41] मधुकण्ठः प्राह स्म,- व्रज-राजश् च तदीय-वाचो-युक्ति-रचनम् अनभिरुचितम् अपि बाढम् उचितम् इति मत्वा मनसि स्व-ललाटं हत्वा वाष्प-स्पृष्टम् अस्पष्टम् आचष्ट,- भवन्-माता तु वामा कथम् इयद्-बुध्यताम् ? [42] श्री-कृष्ण उवाच,- तां प्रति च यथेष्ट-प्रणाम-पूर्वकं निजेष्ट-द्वारा मयेदं सन्देष्टव्यम् इति प्रोच्य स्व-हस्त-लिपिभिस् तत् पत्रं विरोच्य श्रीदाम-हस्त-विन्यस्तं कृतवान् । [43] श्रीदामा च श्री-व्रज-राज-शुश्रूषायां कृतानुसन्धस् तन्-मुखबन्धम् अतीव तद्-दीनन्-मन्यतानुबन्धम् अनुसन्धाय तं विहाय निवेद्यम् एव स-गद्गदं गदति स्म,- यथा सम्प्रति वयं दुष्ट-जनात् कष्टम् आशंक्य स्पष्टम् एव नायास्यामः; किं तु श्रीमत्-पितृ-चरण-परिचरण-प्रभावान् ममाषड-क्षीणम् अक्षीणम् आगमनं प्रत्यहम् अपि विद्यत एव । तथा हि- आद्येऽह्नि क्षीर-भक्तं घन-दधि-वलिता रोटिका तस्य पश्चात्- तत्-पश्चाद्-दुग्ध-पूपं तद्-अनु बहुविधान्नाद्यम् अन्येषु चान्यत् । मातर् मह्यं निकाय्ये महति रसयते पर्यवेषि त्वया यन् न स्वप्नस् तन् न वा तत् स्फुरण-मयम् इति स्मर्यतां किं तु सत्यम् ॥ GC_2,6.3 ॥ किं च, यवन्न् आश्नासि मातस् त्वम् इति निशमये हन्त नाश्नानि तावद् यद्य् अश्नामीव तर्ह्य् अप्य् अनुभवद् असु मे येऽसवः शोषमीयुः । गोष्ठं गच्छानि पश्यान्य् अपि निज-जननीं तद्-विधाम् एवम् एव ह्य् उद्यत् तेजः-प्रकाशाद् रिपु-गणम् अचिराद् उत्-सहिष्ये विजेतुम् ॥ इति ॥ GC_2,6.4 ॥ [44] अथ तद्-एतन् निशम्य सम्यग्- अस्राविलं सन्देश-हरश् च व्याजहार,- सत्यं श्री-व्रजेश्वरी-चरणाश् च स्वप्न-वद् इदं साम्प्रत-भवद्-भोजनादिकं स-रोदनं वदन्ति स्म । भवद्-दुःखम् आशंक्य स्वाभोजनम् अपि गोपयन्ति स्म इति । [45] अथ तद्-एतद् अवधार्य साश्चर्यतया स्थितेषु तेषु व्रज-महीक्षीद्-आर्द्र-वीक्षितम् आचचक्षे,- भवतः प्रेम-वश्यानां वयस्यानाम् एषां वर्तने का वार्ता ? [46] श्री-कृष्ण उवाच,- श्रीमन्-मातृवद् एव ते चामी ममेप्सित-सखि-जना वीक्ष्यया माम् उपलप्स्यन्ते; किं तु मातुर्-वत्सलता-स्वभावतया कदाचिद् अन्यथा-प्रथा भासिष्यते, न पुनर् अमीषां प्रणय-भाजाम् इति । [47] व्रजेश्वर उवाच,- प्रथमतस् तावद् एत इव गावः कथम् एतावतीं प्रक्रियां श्रावणीं कुर्वन्तु ? [48] श्री-कृष्ण उवाच,- यद्य् अपि तास्व् अपि मम तथा-स्फूर्तिर्-जूर्तिम् अपनयेत् तथापि प्रकारान्तरम् अपि बहिर्-वृत्ति-समाधानाय विधास्यामि । यथा- तासां गन्धानु-सन्धानम् एव प्रधानं रव-गण-श्रवणं च; रूप-निरूपनं तु तत्-प्रधानकम् एव । तस्मात् स्तोक-कृष्णोऽयं तद्-अभ्यस्त-मद-स्तोक-सौरभ्य-परिरभ्यमाण-वस्त्र-संवस्त्रणया कृत-मन्-मुरली-खुरलीकतया च तथा सुबलश् चायं बल-वसनावलम्बतया तदीय-शृंग-संगितया च तासां madyham अध्यासितं कुरुताम् । ततश् च ममाखिल-गुण-निधय एते सर्वेऽप्य् अनयोः प्रति-निधयः स्युर् यत्र वन्याश् च ते धन्याः सर्वाभि-वाद्या मृग-नगाद्या मत्-स्फूर्ति-पूर्तिम् आगच्छेयुर् इति सर्वम् एव समञ्जसं भविता इति । [49] अथ निज-परिचारकान् शूद्राभीर-कुमारकान् हत-विचारकान् निशाम्य वैवश्याद् वैश्याभीर-राजि शाम्यद्-वचन-शक्तिभाजि स्वयम् एव सोऽयम् अस्र-तोय-धरः प्राह स्म, ( मम सखीयमानानाम् एषाम् अखिलानां तेषाम् इव यद्यपि गतिस् तथापि तातानुगतिस् तु विशेषतः स्तुतिम् आसीदति इति । [50] अथ मधुमङ्गलम् अपि तद् इदं स्नेह-सङ्गतम् आह,( हन्त! भवन्तश् च तत्र यान्तु । यद्-भगवती-सेवां मन्-मङ्गलाय मत्-प्रतिनिधितया कुर्वाणाः पुनस् तद्-अपूर्व-जननात् पूर्ववत् तद्-अखर्व-पर्वणे सम्पत्स्यन्ते इति । [51] तद्-एवं विस्रम्भ्य तत्-तत्-अङ्ग-सौरभ्य-परिरभ्यमाण-वसनादिना तौ स्तोक-कृष्ण-सुबलौ विशेषतस् तत्-तद्-गुण-वासितौ विधायान्यान् अपि यथा-न्यायं निजालंकरणादिनालंकृत्य सेवादिकारिणं च यथावद् आदृत्य कृत्य-विशेषान् श्री-मत्-पितृ-चरणेषु गोचरतां निनाय; नीत्वा च तद्-अनुज्ञां गृहीत्वा स्वयं तत्रैव स्थित्वा मन्त्र-सदनाद्-बहिः स्थितान् माथुर-विप्र-जनान् अन्तर्-नित्वा तद्-द्वारा सर्वान्न् एव यदून् व्ज्ञापयामास,( त एते व्रजाय व्रजिष्यन्ति इति । [52] ते च श्री-वसुदेव-नरदेव-प्रमुखास् तत्रैव सुखाद् आगताः, आगम्य च रम्य-परिच्छदादिना तान् अभ्यर्च्य चानुव्रज्य च चर्च्यमान-तद्-भद्रतया पुरमयामासुः । [53] स तु यशस्वी स्वयम् अस्वीकृत-राज्यतया किम् अपि तत्रत्यं तान् प्रत्य्-अनपवर्ज्य किं तु प्राग्-वलि-वलित-बलि-कंस-हृत-धृत-कुप्य-भाजनानि यानि तान्य् एव विसर्ज्य केशवः केवलतायां मिथः क्षुभितता-भीतस् तैर् एव सह श्री-व्रजम् अहनीयान् अनुज्ञाप्य मनसि कयाप्य् अवस्थया व्याप्यमानः पुरम् आजगाम, रामस् तु तान् दूरम् अनु-वव्राज । {54} व्रजेश्वरस् तु प्रलीन-मनस्तायाम् अपि जीवन्-मुक्त-वद् एव संस्कार-वशाद् इदं जगाद,( वत्स! निजानुज-वत्सल ! स केवलतया मनोबलं हास्यति; तस्माद् अनुजं तम् एवानुयाहि इति । [55] अथ स्व-सम्बन्धाद् अधिक-दुःखानुबन्धाद् आशंकमानः संकर्षणः स-धैर्यं सर्वान् अनुज्ञाप्य शीघ्र-गत्या स्व-भ्रातरं प्राप्य क्वचिद् एकान्तम् अनुयाप्य निज-निज-बाहुभ्यां परस्परं ग्रीवां परिधाप्य तेन सह रुरोद । तद् अलम् अति-विस्तरेण । यतः- कंसस्य ध्वंसनान्ते व्रज-वसति-गने गच्छति स्वीय-गेहं तं कृष्णं तं च रामं तम् अपि पशुपति-क्स्मा-पतिं तांश् च गोपान् । श्रीदामाद्यांश् च तांस् तान् अपि च तद्-अनुगान् नव्य-विच्छेद-भीतेर् अन्तः स्मृत्वा मद्-अन्तर्-विरस-वशतया सर्वम् अर्वाग् जहाति ॥ GC_2,6.5 ॥ [56} tad-evam uññükayan-मधुकण्ठः श्री-व्रजाधिपादीनाम् आधिम् अवधाय पुनर् अभिदधे,( यः स्वां कृष्णः पुरा तृष्णां वर्धयामास धृष्णजम् । स साक्षाद् भवताम् अंके स्वं केलिं वहति प्रभो ॥ GC_2,6.6 ॥ [57] अथ श्री-कृष्णश् च तच्-चरणारविन्दं शिरसा विन्दन् स-निर्वेदं निवेदितवान्,( अहह वहलमन्तुं जन्तुर् एष प्रलापी रचितमचित-तातः क्षन्तुम् अर्हस् त्वम् एव । कथम् अपि निजम् अङ्गं व्याधिना दुःखदं स्यत् तद् अपि न हि तद्-अङ्गी त्यक्तुम् इच्छेत् कदापि ॥ GC_2,6.7 ॥ ततश् च, आलिङ्ग्यत व्रजेशित्रा पित्रा स-पुलकं सुतः । सर्वैश् चानन्द-गर्वेण रोम-पर्वेह सन्दधे ॥ GC_2,6.8 ॥ [58] तद्-एवं प्रातः-कथां मधुकण्ठः समाप्य श्री-माधव-पद-सीम्नि राधिका-सदसि कथयामास,( [59] ये खलु तस्य व्रजाव्रजनाय व्यञ्जिता विघ्नास् ते सर्वे प्राग्-उक्त-लज्जा-निघ्ना एव मन्तव्याः । तद्-एव पुरस्ताद् व्यञ्जयन् मथुरायाश् चलन्तं सुबलं बलानुजः स्व-वल्लभारोचक-वाचिक-वलितं चकार । यथा( सत्यं सन्त्यज्य युष्मान् नियत-मद्-अनुग-प्राणना निष्प्रमाणा धर्म्यं मे नास्ति किंचित् तद् अपि स-वयसः श्रूयतां मन्-निवेद्यम् । युष्माकं यातिसेतुर् मयि रतिर् अतुला सा तु मां ह्रेपयन्ती तत्-तुल्यासक्ति-रिक्तं ह्नुत-तनुम् अकरोन् नास्मि दूरः कदापि ॥ GC_2,6.9 ॥ पुर्याम् अस्यां यद् अस्मि प्रकटम् अपि हि तं हन्त कुर्यां कथं तत् किं तु च्छाया-सदृक्षः स्फुटम् इह विहरेत् तत्र तु स्वेन नित्यम् । आवेशो यत्र यस्य स्फुरति स नियतं तत्र भाति स्वयं यत् स्फूर्तिं स्वां सोऽयम् अस्मीत्य् अनुभजति यथा तेन नान्येन तद्-वत् ॥ GC_2,6.10 ॥ सोमाभे दर्श-रात्राव् अपि निज-रुचिभिः पूर्णिमा-भ्रान्तितस् त्वं मद्-विश्लेष-ज्वरार्ति-प्रथि-नवम-दशा दुर्वशाङ्गी यद्-असीः । तर्हि त्वाम् अङ्ग-कान्ति-स्फुरद् असित-मणि-श्री-चय-व्याप्त-सर्वः सोऽहं शिश्लेष तत्-तद्-विनिमित-दशया यत्र चित्रं जगस्थ ॥ GC_2,6.11 ॥ सोमाभे मानम् ऐच्छः प्रतिपदि ललिते माम् अयास्र् वनान्ते पाल्यासीर् वास-सज्जा परिचरसि पुरा राधया माम् विशाखे । एतद् दिं-मात्रम् उक्तं भवद्-अवगतये ज्ञेयम् अन्यत् कथं वा स्वप्नं तत् तत् विदित्वा ग्लपयथ निजकं मानसं माम् अपीह ? ॥ GC_2,6.12 || पद्मे भद्रे स-शैव्ये त्रितयम् अपि भवद्-रूपम् उद्भ्रान्त-चित्तं मद्-विश्लेषात् तमालं परि विलुठितवद् यत्र तत्राहम् आसम् । आलिङ्गन् युष्मद्-अङ्गान्य् उदनमयम् अहो यावद् अभ्यस्य तावत् क्रुद्धा बृद्धाः कुतश्चिद् वत यद्-उपगतास् तन् न मे याति दुःखम् ॥ GC_2,6.13 ॥ आन्येद्युः श्रील-राधे मम पुर-गमन-स्फूर्ति-सञ्जात-मूर्तिं त्वाम् आलिङ्ग्यानुचु म्बन् गिरि-वनम् अनयं तत् कथं व्यस्मरस् त्वं ? तत्रागम्याथ सर्वाः कल-कल-विरुतं यर्हि चक्रुस् तदानीं तत्रावां हा यथास्वं पृथकद् अपगतौ न स्मरस्य् एव तच् च ॥ GC_2,6.14 ॥ स्वप्ने यद् राधिके त्वं मम शयनम् इहाप्य् आश्रिता राज-पुर्यां स्वप्नस् तन् नस्ति नूनं परिमलितम् अभूद् यत्-त्वया तस्य वासः । आस्तां तत् स्पष्टम् अद्याप्य् अनु मद् अवयवं पद्मिनी-रत्न-गन्धं विन्दन्न् अन्धोऽपि लोकः स्मित-शवल-मुखः शीर्षम् ईषद् धुनीते ॥ GC_2,6.15 ॥ आस्तां प्राग् अद्य सद्य-स्तन-शशि-कलयालंकृत-श्री-रसौ यद्- वृत्तं तद्-युष्माकाभिः स-शपथम् अभितः पृच्छ्यतां श्यामलैव । यद्य् अप्य् एवं तथापि स्फुट-गतिम् अचिराद् आगतिं चेन्-मदीयाम् ईहध्वे सर्व-विघ्न-प्रशमन-रचना स्याद् यदा तर्हि कुर्याम् ॥ GC_2,6.16 ॥ [60] तद्-एव एतावत्-प्रथाम् एव कथां समाप्य पुनर् मधुकण्ठः प्रोवाच,( राधे सोऽयं सत्यवादी त्वाम् अलंकृत्य शोभते । त्वद्-गन्ध-बन्धनः पुष्पन्धयः स्वर्णाब्जिनीम् इव ॥ GC_2,6.17 ॥ ऊषा-निरुद्ध-वद् राधे ययोः स्वाप्नश् च सङ्गमः । षाक्षाद् आसीत् तयोर् वा किं विश्लेषः स्थातुम् अर्हति ? ॥ GC_2,6.18 || इति विसृमरसान्द्रानन्दशस् तं समस्तं सपदि कथक-वर्यौ ताव् अनुज्ञाप्य यातौ । हरिर् अपि निज-कान्ता-सङ्ग-सर्वाङ्ग-शोभः सुभग-शयन-लक्ष्मीम् अञ्जसालं चकार ॥ GC_2,6.19 ॥ इति श्री-श्री-मद्-उत्तर-गोपाल-चम्पूम् अनु व्रज-पति-विसर्जन-कष्टं नाम षष्ठं पूरणम् ॥ 6 ॥