Jiva Gosvami:
Gopalacampu - Uttaracampu 1-3




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






śrī-śrī-gopāla-campūḥ

uttara-campūḥ

atha prathamaṃ pūraṇam

śrī-śrī-rādhā-kṛṣṇābhyāṃ namaḥ

maṅgalācaraṇam

śrī-kṛṣṇa kṛṣṇa-caitanya sa-sanātana-rūpaka |
gopāla raghunāthāpta-vraja-vallabha pāhi mām ||GC_2,1.1||

sampūrṇāsīd āśu gopāla-campūr
eṣāṃ yasmād āśrayād eva pūrvā |
eṣa tasmād uttarāpy uttarā syād
evaṃ devaṃ taṃ kamanyaṃ bhajema ||GC_2,1.2|| [svāgatā]

[1] athānupūrvyā pūrva-kathānukathanīyā | [2] asti kila kalita-nikhila-vṛndāvanaṃ vṛndāvanaṃ nāma vanam | [3] yatra jyotiścakram iva vyomni, dharma iva dharmiṇi, tattva-nirṇaya iva vede, śukham ivābhīpsita-lābhe, rasa iva vibhāvādi-varge, ṣaḍguṇyam ivātmani, svayam iva sva-premaṇi, nārāyaṇa iva para-vyomni, śarveṣām āśryaḥ sa ca kṛṣṇaḥ sa-tṛṣṇag janānubhavanīyatayā nijāṃ
nijāśrayaṇīyatām urīkaroti |

[4] yatra cāntardhāna-vidyayā vidyamānam asmad-ādīnām ālokam atītaṃ dhāma goloka-nāma samāmananti | yatra ca goloke sakala-cintāmaṇīyamāna-cintā-leśaḥ keśavaḥ sarvānanda-bhāsināṃ tad-vāsināṃ prema-nāma-pañcama-pumartha-sampat-paryudañcana-prapañca-sañcaya-vyasanam amuñcaṃs tad-vaśata eva yathāyathaṃ putrāditayā vilasan na kutrāpi vyabhicarati |

[5] tādṛśāt tasmād eva ca niṣkramya ramyatayā taiḥ samam asamaṃ prakāśamānaḥ sa khalu khala-nāśanas tad idaṃ jagad api kadācit pramadayati, divya-nṛtya-nāyaka iva nepathya-sthānād atha tadvat tatra praviśati ca |

[6] tad evaṃ sthite vāñchita-sadanta-vakra-danta-dantavakra-saṃyad-udantataḥ parataḥ punas teṣāṃ vakṣyamāṇa-pramāṇa-lakṣyatayā tat-pradeśa-praveśaḥ sa yadā babhūva, tadā kadācid anavadya-hari-bhakti-vidyā-viśārada-sarva-manoratha-pārada-śrī-nārada-kṛpā-kūpāra-taraṅga-labdha-tat prasaṅga-sārau madhukaṇṭha-snigdhakaṇṭhābhida-sūta-prabhava-nava-kumārau śrīmad-vraja-mahendra-tat-kumārādibhir
virājamānaṃ tad eva sadanam āsadatām |

[7] tadā ca tad-ācarita-niyogaṃ pari tad-eka-vṛttitayā tantrī-niyantrita-gīta-yantra-tulyau parama-kulyau parasparaṃ kathakatāṃ kathaṅkathikatām api muhuḥ saṃprathayya sarva-śarma-śīlāṃ śrī-kṛṣṇasya vraja-līlāṃ kathāyām unmīlayāmāsatuḥ |

[8] tatra ca tasya pitṛ-paitāmahaṃ vṛttaṃ pūrvaṃ tau vṛttaṃ kurvantau tac-carita-bhavya-maya-navya-kāvyasyāpi tad ivācaritavantau janma-vṛttena ca janma-vṛttam iva |

[9] samanantaraṃ ca yad vicitraṃ tasya caritraṃ sakramatayā samavarṇayatām |

[10] tac cettham uttara-kathā-prathanārtham anusmaryate | aho! yena khalu pūtanā pūtanārī babhūva, śakaṭaḥ sa kaṭaval-laghutayā patanam avāpa, tṛṇāvartas tṛṇāvartavad vighaṭitāṅgatāṃ gatavān, arjuna-yugalaṃ cārjunavat kṛtam anugrahaṃ jagrāha | tatra vatsakas tad vatsakaḥ, bakas tu baka eva | [11] vyomaś ca vyomavad eva bhavituṃ yuktaḥ |

[12] āstām apīdam, tad idaṃ tu tatrāticitraṃ, yadaho! agho'py anagha āsīt, kāliyaś ca mukta-kañcuka iva jīvann eva nirmuktatayābhidhīyata iti |

[13] tad evam api parama-vīrya-śālī śālīnatā-vaśaṃvadatayā nija-jyāyasi yaśaḥ saṃvalayan dhenuka-pralambau tat-pratāpānala-jvālāyāṃ lambamānau yac cakāra, tena labdha-madhurācāratā-pracāraś cāyaṃ naś cetasi vikāra-sāram āsādayati |
[14] aho! nija-janeṣu sauhṛdya-hṛdyatāṃ tasya paśya, yaḥ khalu tānavan dava-hutāśanam api nijāśanam ācacāra |

[15] varṣa-gaṇanayā paugaṇḍo'py avikalāṅgatayā vāma-bhujaṃ giri-cchatraṃ pari pracaṇḍaṃ daṇḍaṃ cakāra | haṃho! tasya bahala-kutūhalatām api kalaya, yo'yaṃ kudarśanatāṃ prāptam api sudarśanaṃ sudarśanam eva nirmitavān | śaṅkhacūḍa-nāmnaḥ khalv asya mani-cūḍatā na yuktā syād itīva yakṣatayā vittasya yakṣa-vittasya tasya śaṅkha-mātrāvaśeṣatayā cūḍāmaṇim apajahāra,
ariṣṭaṃ riṣṭaṃ cakāra, keśinaḥ pratyayam ākṛṣya tad-arthena cātmani kṛtārthatāṃ prakṛṣya keśavatāṃ nirdeśayāmāsa |

kiṃ ca-
yā janma-śrīr ajani gaditā yā ca kaumāra-śobhā
yā paugaṇḍa-dyutir agha-ripor yā ca kaiśora-lakṣmīḥ |
ekā sā sā hṛdayam aharan nas tadā drāg idānīṃ
saṃhatyāmūs tad atha balaval-lobhataḥ kṣobhayanti ||GC_2,1.3||

pitror vātsalyam ādi-sthita-vayasi mukundasya paugaṇḍa-bhāve
sakhyaṃ teṣāṃ bahūnāṃ kim api mṛga-dṛśāṃ navya-tāruṇya-lakṣmyām |
smāraṃ smāraṃ mano naś calati na purataḥ kintu tatrātha bhūyaḥ
sambhūyāste gṛhāntar-nidhim iva vaṇijaḥ suṣṭhu dūraṃ prayātu ||GC_2,1.4|| iti |

[16] tad evam api tat-tulayā tat-poṣārtham udyamāntaraṃ kurvantaḥ parāmṛśāmaḥ | yadyapi tatra tatra mohanatā-dhuryaṃ tan-mādhuryaṃ tau sūta-sutau yathāyogaṃ vyañjitavantau, tathāpi na vinā vipralambheṇa sambhogaḥ puṣṭim aśnute iti-rītyā vraja-satṛṣṇena śri-kṛṣṇena bhakta-duḥkha-bhāra-niḥsāra-viśāradasya śrī-nāradasya saṃvādamanu tasya yadu-nigama-gamanaṃ
punar vrajāgamanaṃ goloka-dhāma-saṅgamanam api samāsād varṇitavantau |

[17] tat tat sarvaṃ varṇyamānam avakarṇya dināntare labdhāntare pūrvavad eva pūrvāhne śrī-kṛṣṇa-sanātha-sabhā-bhāsamānaḥ śrī-vrajanātha-pradhānaḥ sa-vraja-janas tad-gamanādikasya vyāsaṃ tāv eva papraccha-

yataḥ-
yad apy antaḥ-pīḍā pratata-nija-duḥkha-śravaṇatas
tathāvad bhātā syāt tad api manujās tan na jahāti |
vraṇaṃ śuṣkī-bhāvaṃ gatam api nijaṃ te smṛtatayā
balāt pīḍaṃ pīḍaṃ niviḍam anubhūtaṃ vidadhati ||GC_2,1.5||

athavā-
cirād bandhau labdhe'py asukham abhito yāti na tadā
gṛhītvā tat-kanṭhaṃ na yadi vilapet tat-priyatamaḥ |
sadā śālīnas tu svayam idam akurvan vraja-janas
tathā kṛṣṇas tābhyāṃ sadasi kathakābhyām akathayat ||GC_2,1.6||

[18] atha pṛṣṭau ca tau sukha-duḥkha-spṛṣṭau śrī-rāmacandra-sabhāyāṃ kuśa-lavāv ivāsyāṃ śri-kṛṣṇacandra-sabhāyāṃ pratuṣṭuvāte | tatra prathamataḥ snigdhakaṇṭhaḥ samutkaṇṭhatayā babhāṣe |

[19] tatra ca maṅgalācaraṇam-

gīr devīm anuyāmaḥ
sakala-śruti-sāra-bhāgavata-rūpām |
yad-rasa-siddhāntābhyāṃ
navam api kāvyaṃ pramāṇatāṃ yāti ||GC_2,1.7||

[20] atha pūrva-campūm anusmṛtya kathā-

dinaṃ dinaṃ caivam anandi sa vrajaḥ
kṛṣṇena kṛṣṇaḥ sa bhṛśaṃ vrajena ca |
sitākhya-pakṣaḥ sita-kāntinā yathā
sitākhya-pakṣeṇa yathā sita-dyutiḥ ||GC_2,1.8||

[21] tad evam api-

kṛṣṇāyāsīt tasya tṛṣṇā samantāt
tṛṣṇāyai vā kṛṣṇa ity atra bhedaḥ |
nābhūd itthaṃ puruṣaṃ sva-prakṛtyā
yuktaṃ vijñās tatra dṛṣṭāntayanti ||GC_2,1.9||

pipāsūnāṃ nīraṃ kṣud-udayavatām annam abhitaḥ
prataptānāṃ śitaṃ hima-jaḍa-hṛdāṃ tapti-nikaraḥ |
yathā tadvat kṛṣṇaḥ samajani yadā gokula-bhuvām
tadā vaiyagryaṃ sa pratijana-sukhāya pratigataḥ ||GC_2,1.10||

tātas-tad bhrātṛ-vargas-tad akhila-bhaginī-bhartṛ-jāmātṛ-mukhyā
mātā mātuḥ pituś ca svasṛ-mukha-mahilās tadvad anye ca ye ye |
saṛveṣām eva teṣāṃ yugapad api vasann antare vāsayaṃś ca
svāntas tān vāsudeva-śruti-bhaṇitam iva vyañjayāmāsa kṛṣṇaḥ ||GC_2,1.11||

surapati-maṇi-mānitāṅga-lakṣmīḥ
śaradija-sārasa-sāra-hāri-netraḥ |
nikhila-mati-gatiḥ kathaṃ na sa syāt
pitṛ-jananī-sukha-mādhurī-dhurīṇaḥ ||GC_2,1.12||

dhyāne kūrmavad īkṣaṇe śakalivad ghrāṇa-grahe dhenuvat
sparśe pakṣivad asya poṣaṇa-parau śaśvad vrajeśāv amū |
nityaṃ nityam udañcad-utkalikikām āśāṃ cirād vardhitāṃ
kaiśore pratipadya suṣṭhu phalitāṃ jāḍyaṃ mudā jagmatuḥ ||GC_2,1.13||

sad-bhrātṛtāṃ svamanu tasya samīksya rāmaḥ
phullāṅgatāṃ pratidinaṃ gatavān yathā tu |
śeṣa-pramāṇa-tanutāṃ tanuyād asau kiṃ
diṣṭa-kramād iti janā matim iṣṭavantaḥ ||GC_2,1.14||

mukhyaḥ prāṇas tad-vibhedāś ca yadvat
kṛṣṇas tadvac chrīla-dāmādayaś ca |
ekātmanaḥ śaśvad uddiśya caikaṃ
kāryaṃ yat te yānti tat-tad-vihāram ||GC_2,1.15||

yeṣāṃ sevyaḥ samajani sa hariḥ sevakānāṃ nijānāṃ
teṣāṃ prāṇa-pratikṛtir abhavad deha-sādṛśya-bhājām |
sāhāyyaṃ taṃ prati tam api vinā te na tiṣṭhanti so'pi
nyasthāt tatra svam iti budhamatā teṣu dṛṣṭāntateyam ||GC_2,1.16||

vatsa-goṣṭha-vipinādi ced bhajed
ghrāṇa-tarpaṇam aghāri-saurabham |
tarhi tatra dhavalāvalir bhaved
drāg ajāgara-dharā na cānyadā ||GC_2,1.17||

śraddadhyān na jagad yad asya tu guṇair vanyāś ca te prāṇinaḥ
santi drāg anugāḥ parasparam api prīṇanti yad-dveṣiṇaḥ |
yady evaṃ svayam eva so'pi bhagavān śrī-yukta-vaiyāsakiḥ
śrīmad-bhāgavatākhya-vajra-lipibhir niṣṭaṅkayen nāgrataḥ ||GC_2,1.18||

tat tad yadyapi śarma-jātam abhavad goṣṭhe tathāpy acyuta-
dveṣāya prahitān muhur nija-bhaṭāt kaṃsena bhīr utthitā |
tasmād atra na tarhi śānti-rajanīty unnīya līlām imāṃ
cittaṃ dhūta-bhayām ihānavarataṃ nirvaktum anvicchati ||GC_2,1.19||

[21] atha tad duḥkhaṃ smarantaṃ vrajeśvaraṃ prati sāntvanaṃ samāpanam āha sma-

goṣṭhe duḥkhāgadaṅkāraḥ kulālaṅkāra eṣa te |
sarvāṃ śaṅkāṃ punar dhunvann arvāg-aṅkāgatas tava ||GC_2,1.20|| iti |

[22] tad evaṃ śrī-vrajeśvara-sabhāntaḥ prātaḥ-kathā kathitā | yasyāṃ savyavadhāna-deśe niveśena śrī-vrajeśvaryādayaḥ śrī-rādhādayaś ca prati-nija-karṇam abhyarṇita-varṇa-varṇaṃ cakruḥ |
[23] atha pūrvavad ekānte kānte virājamāna-śrī-kānte śrī-rādhikā-niśānte niśāntas tat-
kathā-śeṣaḥ saṃśleṣam avāpa |

[24] yatra ca snigdhakaṇṭha uvāca-

svayaṃ lakṣmīr apy acyuta-hṛdi gatāpy anya-vapuṣā
tapas taptvā yaṃ kvāpy alabhata na rāsādi-mahasi |
tam etaṃ govindaṃ vaśitam anuvindan vraja-ramā-
gaṇaḥ śarmāvindat kiyad iti kathaṃ kaḥ kathayatu? ||GC_2,1.21||

prasādaṃ yaṃ svapne'py alabhata na laksmīr api hares
tam etaṃ śrī-gopyaḥ samadadhata rāsādi-mahasi |
aho yasyā bhāgyaṃ spṛhitam api tābhir na kalitaṃ
kim asyā rādhāyāḥ kavayatu kavis tan-maya-sukham? ||GC_2,1.22|| iti |

[25] atha kṣaṇam uṣṇībhūya tuṣṇīmbhūya ca punar āha-tathāpi bhrātar madhukaṇṭha! tad idaṃ mukta-kaṇṭhaṃ punar anuvadituṃ śaktir na prasaktībhavati | yataḥ,

kulīnānāṃ ślāghyair nija-kulaja-lokaiḥ parivṛtis
tathāryāṇāṃ rītir yad api kila tāsām avicalā |
tathāpy uccais tat-tad-vicalana-kṛtir dhvasta-nikhilā
mukunda-premārtir mama hṛdi vimohaṃ prathayati ||GC_2,1.23||

[26] punaḥ sāsraṃ śrī-rādhā-mukham īkṣamāṇa uvāca-

kharāṃśor aṃśu-spṛg-vapur iva kharāṃśor maṇi-tatir
vidhoḥ kānti-sparśi-sthitir iva vidho ratna-vitatiḥ |
muhur jvālāṃ hanta dravam api vahantī tad abhavan
murārer diṅ-mātrād bhramayati tad eṣā mama manaḥ ||GC_2,1.24||

[27] tad evam evāvṛtyā punar api tat-tad-viṣayam uvāca, yathā-

yadā dṛṣṭiṃ yātaḥ katham api haris tāsu sa tadā
paraṃ sphūrti-bhrāntiṃ racayati purāvan na tu param |
yadā spṛṣṭiṃ prāptaḥ kvacid api tadāpi prathamavat
tad etad vaiyagryaṃ mama hṛdayam uccair dalayati ||GC_2,1.25||

tad etad vaiyagryaṃ vṛṣaravi-sutāyām adhigamād
vidūraṃ yad guptaṃ hasati kim u vā roditi yadā |
tadā tasyā hāse sphurati nikhilaṃ hṛṣyatitarāṃ
tathā rode glāniṃ kalayatitarāṃ ha jagad api ||GC_2,1.26 ||

yadā rāsānanda-prabhṛti-hari-līlāḥ suvalitās
tadā gopyaḥ satyaṃ parama-paramaṃ śarma samayuḥ |
paraṃ yātāyātaṃ racayad abhitas tad-virahajaṃ
mahā-duḥkhaṃ tāsāṃ hṛdayam asakṛn mardayati naḥ ||GC_2,1.27||

priyāṇāṃ sarvāsāṃ param upari rādhāṃ praṇayavān
asādhāraṇyena sva-hṛdi sa purā lālayati yat |
tad etan naḥ sarvaṃ sukham ahaha hā nātha ramaṇety
adaḥ stoka-ślokaḥ pibati kim ahaṃ vacmi karavai? ||GC_2,1.28||

idaṃ smāraṃ smāraṃ jvalati mama dhīr yad vraja-mṛgī-
dṛśāṃ lajjālūnāṃ harim anu ratir vyaktim agamat |
tad āstāṃ rādhyāyāḥ sa-vidham iva taṃ tat-sphuraṇa-kṛt
pramāyās taṃ draṣṭuṃ dṛśi kuṭilatā maṃ vidahati ||GC_2,1.29||

anyat paśyati kṛṣṇam anya-vacane kṛṣṇaṃ bravīty anya-vāk
śrutyāṃ kṛṣṇam aho śṛṇoti satataṃ yā gopa-subhrū-tatiḥ |
tasyāṃ kiṃ bata gopana-pravalatāṃ yady aśnuvānā sphuṭaṃ
rādhāyā jaḍatā na hi prabalatāṃ yāyād amūdṛśy api ||GC_2,1.30||
[28] atha vallavī-vallabhasyāpi tathā kathā prathanīyā-

ekā śrīr yad-vaśe bhāti tad-vaśe sukha-santatiḥ |
śrī-koṭīr vaśayan kṛṣṇas tat-koṭiṃ sphuṭam arhati ||GC_2,1.31||

[29] tathāpi līlā-rasa-viśeṣa-vaśatayā tadānīm anyathā-prathayāpi santaḥ samapaśyanta, yathā-

mlānau mlāniṃ rucau rociḥ
preyasīnām anuvrajan |
vīkṣitaḥ so'yam antarjñair
vṛrttīnām vṛttimān iva ||GC_2,1.32||

gāmbhīryān mura-śatro
sphuṭam abdher iva na bhāti kārśyādi |
kintu tadanvayi-jīvana-
dhārāṇāṃ tena tac ca tarkyeta ||GC_2,1.33||

yadyapi tāsāṃ lābhe
hariṇā na svairitā yātā |
tad api svasminn abhimati-
mātre śaśvat-kṛtārthatāṃ mene ||GC_2,1.34||

āstāṃ vraja-subhrūṇām
abhisṛti-saṅketa-dhāma-milanādi |
svaira-sthitir api tāsām
avakalitā kṛṣṇam unmudaṃ kurute ||GC_2,1.35||

bali-muṣitā nija-lakṣmīr
iva labdhuṃ tāḥ sadotkṛtāṃ yātaḥ |
kṛṣṇaś cintāmaṇivat
tāsu ca rādhām acintayan nitarām ||GC_2,1.36||

nimeṣaḥ kalpaḥ syād api nayana-pakṣmācala-varas
tathā dṛg-vāry-abdhir vraja-vara-ramāḥ paśyati harau |
tad-īdṛg-bhāvaḥ kiṃ samacarad amūbhyas tam athavā
tato'mūr ity evaṃ dvayam api na nirṇītim ayate ||GC_2,1.37||

kim eṣā sphūrtir me vyatimilana-kartrī vanitayā
tayā kiṃ vā sākṣāt-kṛtir iti vivekāvidura-dhīḥ |
hariḥ svānta-jvālā-valayita-vapuḥ kvāpi valavat-
praphullāṅgaḥ kvāpi pratimuhur udagraṃ bhramam agāt ||GC_2,1.38||

[30] tad evaṃ duḥkha-nigīrṇaṃ yathā-kathañcana yad varṇitam, yac cānyad ito'py atitarāṃ varṇayitum abhyarṇīkriyate, tat khalu sarvāyatyāṃ parama-sukhāgatyāḥ pratyāsattaye sampatsyate, durgama-kūpa-maru-bhū-bhuvām anūpa-gamanāya durga-laṅghanavat |

[31] na ca varṇanāyāṃ tasyai sampatsyata ity eva vaktavyam | paśyata paśyata, tad etad rādhā-mādhava-nirbādha-vyatimilana-nirvarṇanāyāṃ sampraty api sampadyate; yata eva ca yat kiñcit tad varṇayituṃ śakyate |

[32] tac ca varṇanaṃ yathā-evaṃ kṛṣṇa-kṛṣṇa-priyāṇāṃ kṛta-saṃmohena mahā-bhāvādhiroheṇa samaṃ pūrṇaṃ kaiśoram api tūrṇam āyātam | tatra śrī-kṛṣṇsya yathā-

śrī-gopādhipa-dugdha-sindhu-janitaṃ sat-kīrti-śubhraṃ sphurat-
kṛṣṇābhāvalitaṃ sudīrgha-nayana-jyotir-vidhūtāmbujam |
gopī-netra-cakora-jīvana-ruciṃ kāma-pracārākaraṃ
kaiśorāmṛta-pūrṇam avyaya-kalaṃ govinda-candraṃ bhaje ||GC_2,1.39||

[34] tāsāṃ yathā--
vaktrendu-sphuṭa-netra-kairava-ruciḥ pāṇḍūbhavadgaṇḍabhūr
vakṣo-janma-sahasra-patra-mukulāmandāvali-bhrājitā |
navya-stavya-nitamba-bimba-pulina-śrī-kariṇī śrī-harer
ābhīrī-nava-yauvana-sthitir adhāj jyautsnīva netra-prathām ||GC_2,1.40||

[35] tad evam ubhayeṣāṃ nava-yauvana-sāgara-paramānurāga-sudhākarayoḥ parasparaṃ bhūri-paripūritā-karayoḥ sarvatra pracāraḥ sañcarati ca tasmin yad eva tāsāṃ pūrvaṃ kṛṣṇa-kartṛka-pariṇayanāpanayanāya gargaḥ kila vyañjitaṃ cakāra, tad eva lokam astoka-śaṅkā-sañjitam ācacāra |

[36] yadi kṛṣṇena samam āsām aṅga-saṅgaḥ syāt tad-ārvāg eva sarvam eva gokulaṃ tad-virahākulaṃ syād iti | [37] garga-vacanam eva ca mātara-pitarādibhiḥ kṛṣṇāya tāsāṃ vitaraṃ vighna-nighnaṃ cakāra |
[38] yatra ca sākṣād yogamāyā kṛṣṇaṃ varivasyantī svātmano gopanāya pūrṇimā nāmnā tapasyantī kṛcchra-vaśyantī gaty-antaram apaśyantī tāsām anyatra vivāhaṃ mṛṣābhāva-vaham eva nirvāhayāmāsa | sarvatrānalpa-svapna-kalpanāyām api prāyatayā jāgara-prāyatayā pracāraṇat | tathā tāsāṃ paty-ābhāsāṅga-saṅgamaṃ ca bhaṅgam āsādayāmāsa | tathaiva hi nāsūyan khalu kṛṣṇāya [BhP 10.33.37] ityādi-rītyā
śukeneva śrī-śukena dig-darśitā |

[39] tad evaṃ sati sa ca tāś ca parama-tarṣa-kṛtākarṣatayā pracchannatayā ca parasparaṃ saṅga-maharṣam api kathañcid ācitaṃ cakruḥ |

[40] atha pūrvokta-rītyā tāsāṃ sannihita-lokeṣu pratītyā mahānurāgasya kramād avagamād gurubhir manasi bhāvita-bhāvi-kṛṣṇa-saṅgamāśaṅkatayā vacasi tu vibhāvita-vadhū-jana-vana-gamana-kalaṅkatayā nirmite nirodhe milad-udbodhe balānujanmā dvi-janmānaṃ narma-priya-sakhatayānuvartamānaṃ nāmnā madhumaṅgalatayā samāmnātaṃ tat-prasaṅga-saṅgataṃ cakāra- kathaṃ rādhādīnām āgamana-vadhā
bahūny ahāny adhikṛtya dṛśyate? iti |

[41] madhumaṅgala uvāca--purūṇāṃ gurūṇāṃ nirodha eva nidānatayā tatra bodha-viṣayī-bhavati |

[42] śrī-kṛṣṇa uvāca-aho! tat tad api raho-vṛttaṃ kiṃ gurūṇāṃ karṇeṣu vṛttam?

[43] madhumaṅgala uvāca-

nāntar bahir api yasyāṃ
sphurati jñānaṃ mano-vikṛtau |
ekasyāpi na tasyā
na vyaktiḥ syād amūdṛśāṃ kim uta? ||GC_2,1.41||

[44] śrī-kṛṣṇa uvāca-pūrvam api purvahir antar-gamane tāsu nava-yauvanaṃ gatāsu guru-nirodha purur evāsīt | adhunā tu kīdṛg adhikaḥ?

[45] madhumaṅgala uvāca-yadyapi nāsman-mukhataḥ sukhatayā niḥsarati rati-pratikūlam idaṃ, tathāpi bhavat-praśna-prathāta eva kathā-viṣayīkriyate | tathā ca śrutaṃ mayā khalv idam viśrutaṃ kula-pālikānāṃ tāsu gāli-dānam avakalyatām |

kiṃ dhig dhyāyasi hanta niśvasiṣi kiṃ vartmāni kiṃ prekṣase
kiṃ sakhyā mukham atra paśyasi kucau kiṃ dṛg jalaiḥ siñcase? |
mūrcchām ṛcchasi kintarāṃ kim asakṛt kṛṣṇeti varṇa-dvayaṃ
tasyāṃ jalpasi kiṃ punaḥ pulakitāṃ kampaṃ ca tantanyase ||GC_2,1.42|| iti |

[46] atha kula-pālikā-pālikānāṃ tāsāṃ dūnatākaryā nanānduḥ pratisvaṃ mātaraṃ prati vacana-caryā dig-varṇanaṃ cāvakarṇyatām--

dṛg-vīthīṃ kula-pālikāḥ śruti-patham tāsāṃ kathā-nāsikā-
vartmāneka-sugandhi-dhūpa-racanā vavrur mayā yojitāḥ |
tasyāḥ kṛṣṇamayī daśā manasi yā sā kena yatnena vā
gacchedāvṛtatāṃ tato janani kiṃ mahyaṃ vṛthā kupyasi? ||GC_2,1.43|| iti |

[47] tad evaṃ varṇyamānam ākarṇya kṣaṇaṃ sa-mlāna-varṇaṃ nivarṇya ca punar asāv asyā vartāyā viśeṣānuvartanāya madhumaṅgalaṃ prasthāpya cintāṃ cāntaḥ prāpya vicārayati sma |

[48] tam etaṃ jana-ravaṃ mama guravaścānubhavamānītavantaḥ santi, prāyaśaḥ parama-yaśasaḥ pitaraś ca tatra karṇa-vitaraṃ kariṣyanti | tarhi kintarām antarāyam imam antarayitā? iti kṣaṇaṃ śūnyāyamāna-manāḥ punaś cintayāmāsa | --

[49] ito vyavadhānam eva khalu kaluṣatāṃ gatasya mama nidhānaṃ bhavati | tathā hi-
kalaṅko yatra syād apariharaṇīyārtha-kṛtakas
tato dūrād bhāvyaṃ kula-jani-janenaivam ucitam |
sa kālāl luptaḥ syād bhavati hi ca tatra pratividhis
tad asmān me goṣṭhād vyavahitir akaṣṭaṃ prasajati ||GC_2,1.44||

yeṣāṃ pitrādīnāṃ
sneho mama jīvanaṃ goṣṭhe |
ahaha ku-daivād abhitaḥ
saṅkocas tebhya eva sañjātaḥ ||GC_2,1.45||
[50] atha punar anyathā cintayāmāsa-

prāṇās tyajantu dehaṃ
dehaḥ prāṇān api tyajatu |
hari-gopyas tu mithas tāḥ
prāṇāḥ katham iva mithas tyājyāḥ? ||GC_2,1.46||

[51] punas tad api cānyathā cakāra-

ekasminn āvāse
dampatyor bhavati duḥsaho virahaḥ |
tasmād dūre gamanaṃ
samayaṃ gamanīyatāṃ nayati ||GC_2,1.47||

[52] kintu hā vṛṣabhānu-bhānu-kīrtidā-kīrtidāyini! hā janmata eva man-manastayā san-manastā-dhāyini! hā kumāratām ārabhya kāya-vāṅ-manaḥ-sukumāratā-parvaṇā sarva-harṣiṇi! hā mad-vinābhāva-bhāvanā-jvālā-jāla-samutkarṣita-tarṣini! hā gaty-antara-rahitatayā kathañcit kiñcin māṃ saṅgamya ca muhur asaṅgamya duḥkha-dagdhe! hā dayite! dayite mayi visrabdhe samprati duṣṭhu-niṣṭhuratayā mayā
tyaktum iṣyamāṇā kathaṃ jīviṣyasi? hā sarva-sukhādhike! radhike! kutra vāmutra gamiṣyasi? iti |

[53] atha madhumaṅgalaḥ saṅgamya tad idam aramyaṃ nivedayāmāsa-

niracinvaṃste sarve
rādhādīnāṃ nirodha-sātatyam |
yasmād gṛha-pālyas tā
hariṇīr etā nirundhate paritaḥ ||GC_2,1.48|| iti |

[54] tad evaṃ paryag aparyavasya-didantayā cintayā labdhuṃ cāmūra-sambhāvanayā bhāvanayā samayaṃ gamayitum asamarthaḥ skhalad-arthaḥ sa-tṛṣṇaḥ sa tu kṛṣṇaḥ sa-vayobhiḥ samam eva ramamāṇas tri-yāmāṃ viramayati smeti kṛtaṃ hṛn-marma-bhaṅga-kareṇātiprasaṅgena [55] tad etad uktvā kathakaḥ samāpanam āha-

rādhe na yukta muktaṃ syān mukta-śātam athāpi vām |
mithaḥ prema-bharaṃ vyaktaṃ vaktum udyatavān aham ||GC_2,1.49||
purā katheyaṃ kathitā murāre rāga-bṛṃhiṇī |
paśya so'yaṃ prāṇa-nāthaḥ prasādaṃ tava vāñchati ||GC_2,1.50||

[56] tad evaṃ yathā-kathā tathā līlā-prathām upalabhamānās tad-ante ca tasyāḥ samprati nāstitāyāṃ viśvasti-kṛtāśvastikā nija-nija-bhavanaṃ sarva eva sānandaṃ parvatayā jagmuḥ | śrī-rādhā-mādhavau ca nija-śayyā-gṛhaṃ sukhamayyā spṛhayā gṛhayāñcakrāte |

iti śrī-śrīmaduttara-gopāla-campūmanu
vrajānurāga-sāgara-prathanaṃ nāma
prathamaṃ pūraṇam
||1||


*************************************************************************


atha dvitīyaṃ pūraṇam

akrūra-krūratā-pūraṇam


[1] athāparedyuḥ prabhāta-virājamānāyāṃ sa-vraja-yuvarāja-vraja-rāja-sabhāyāṃ kathā | yathā-

[2] madhukaṇṭha uvāca-atha keśi-vadhāt pūrvasyāṃ kṣapāyāṃ labdha-kṣayāyām aruṇe cārune jāte sa khalu kamalekṣaṇaś capalekṣaṇatayā kṣaṇa-katipayam idaṃ cintayāmāsa-

[3] aho! svapnaḥ so'yam, yatra mañcāt kṛta-sraṃsanaḥ kaṃsaḥ sa mayā samākṛṣṭa iva
dṛṣṭaḥ | sampratyāśu ca tad eva pratyāsannam | yad adya śvaḥ keśī mad-abhiniveśī bhavan yamasya prativeśī bhavitā | tad-anantaraṃ kaṃsa-dhvaṃsanam eva prasaktam | prasakte ca tasmin mama nigama eva gamanaṃ samaya-labdhatayā yukti-visrabdham | yatas tasya mat-trastasya na khalv atra yātrā yukti-pātrāyate | tasya cādyāpi vṛṣṇiṣu tarjanāyām anāratasya mayi ca durjana-visarjanāyām avinā-kṛtasya vināśanaṃ
vinā tatra cātra ca mat-pitur ubhaya-kulaṃ bhayākulaṃ syād iti |

[4] atha punaś cintayati sma-hanta! hanta! yadi kārya-paryāyatas tatra suvilambaḥ saṃvalate, tadā man-mātrādi-prāṇānāṃ nātrāṅga-saṅga-maṅgalaṃ tarkayāmi | tataś ca,

mātur netra-cakora-candra-vadanas tātasya dṛk-cātaka-
śreṇī-vāri-bhṛd anya-gokula-janasyāpy akṣi-padmāṃśumān |
so'haṃ tān parihṛtya hanta gamanaṃ kurvīya cet tarhy aho
candrādi-trayavan mamāpi bhavitā dhig vāta-cakra-bhramaḥ ||GC_2,2.1||

[5] tad evam evam ambuja-locane śayyāyām eva ciraṃ racita-śocane sahasā keśī sadeśī-babhūva | asya ca nirgranthanaṃ prathama-granthata eva kathayā granthanam āsasāda |

[6] atha śrī-gopeśvarī-lālyas tu lālyamāna-dhavalā-kalāpa-cchalāt pālyamāna-yaśās tri-daśālaya-mune rahaḥ-sahabhāvam āsasāda | yatra ca saṃśayānuśāyātiśaya-maya-mānaṃ munis taṃ vibhāvitayā bhāvi-tat-tal-līlayā sāntvayāmāsa |

[7] tataḥ samasta-śasta-pālaḥ śri-gopālas taṃ visarjya prasajyamāna-manas-tāpatayāpi bahir-upahita-sarva-sukha-śrī-mukha-prakāśatayā sakhi-rāmārāmatayā ca saha-go-vrajaṃ vrajam ājagāma | yathā-

dāmnā dāmnā sura-sumanasāṃ svargibhiḥ pūjyamānaṃ
sāmnā sāmnā druhiṇa-sadasāṃ vīthibhiḥ stūyamānam |
nāmnā nāmnā sa-paśu-paśupāṃ saṃmukhān nirmimāṇaṃ
dhāmnā dhāmnā sukhadam akhilaḥ prāpa taṃ dṛśyamānam ||GC_2,2.2||

[8] atra ca surāṇāṃ vacanam-

indor abhyudayāt paraṃ vikasati drāk kairavāṇāṃ ganaḥ
sindhuḥ kṣubhyati kānti-pānam ayate dūrāc cakora-vrajaḥ |
gopāḥ paśya mudā murāri-kalanād eṣām aśeṣāṃ daśāṃ
gacchanto'py ati-tṛptitā-vaśatayā dhāvanti yāvad gati ||GC_2,2.3|| iti |

tad evam-

ālokaḥ prīti-bhājāṃ kṛti-bala-nikaraḥ kiṃkarāṇāṃ hṛd-antaḥ-
sāraḥ sakhya-sthitānāṃ hṛdi lasad asavas tāta-mātrādikānām |
ātmā rāmāntarāṇāṃ harir iha samagāt keśinaṃ ghātayitvā
gehaṃ yarhy eṣa tarhi prati-nijam agamaṃs te ca dehaṃ prasiddhāḥ ||GC_2,2.4||

svenāmbā niramañchayat tam atha dṛṅ-nīraṃ vyamuñcat pitā
sarve'nye pariphullad aṅga-valitāṃ romāñcitām āñciṣuḥ |
anyac ca kvacana sphurad-vacanatātītaṃ tad āsīd yadā
hatvā keśinam āvrajat kalakalāndoli-vrajaṃ sa prabhuḥ ||GC_2,2.5||

[9] tataś ca prātar atulotpāta-kātaratayā nātisambhālita-lālana-vitarau matara-pitarau putraṃ pari samāśleṣitarau gṛhāpana-snehālapana-snapana-divyavāsaḥ-paṭavāsa-samarpaṇa-lepānulepa-prathanayā taṃ kṣaṇa-katipayaṃ viśramayām āsatuḥ |
[10] yatas taṃ sadā komalam eva kalayām babhūvatur yuddhādi-samaye tu nārāyaṇa-vyaktīkṛta-tātkālika-śakti-mayam iti |

[11] atha gavāṃ dohanāvasarāvarohaḥ syād iti sarva-sukha-pālaḥ śrīla-gopālaḥ svayam agrajena samagrībhūya tadīya-sāmagrīkara-kiṅkara-nikaram ahūya tāsām agrīya-bhū-bhāgam āgatavān | āgata-mātre ca tatra sa-rāma-śyāma-gātre-

huṅkāra-ghoṣa-racitākhila-śabda-moṣaḥ
srāg-abda-kāntim amum āstṛta-dhenu-saṅghaḥ |
vatsān vināpi balavat snavam eṣa tais taṃ
sad vatsalaḥ saha-balaḥ śabalaṃ cakāra ||GC_2,2.6||

tatra tu-

sarvaṃ cakāra sa hariḥ paritaḥ purāvad
dadhre surarṣi-vacasā tu vidūnamantaḥ |
yady apy adas tad api tasya nija-vrajāya
pratyāgatir hṛdi kṛtā sthiratāṃ pupoṣa ||GC_2,2.7||

12] tathā hi, tasya bhāvānām udbhāvanā-

kaṃsaṃ hantuṃ prayāṇi sphurati pitṛ-mukha-prema tad-vighna-rūpaṃ
devarṣer vāṅ na mithyā katham atha virahaṃ hā saheya vrajasya ?
nirṇīte'py atra jāte kṛtam asukhamayenāsya cintāmalena
smartavyaṃ tat tu nityaṃ yad iha sukha-mayaṃ vaibhavaṃ bhāvi-saṅge ||GC_2,2.8||

ity acintyata cānena rathaḥ kaścana caikṣyata |
mahatāṃ hṛdaye yāti pratibimbaṃ hi bimbatām ||GC_2,2.9||

[13] ratha-stha-puruṣasya darśane tu-

rathī nirastraḥ syād dūta iti kṛṣṇena tarkitam |
kaṃsāt kasmād asāv āgād ity anyair api śaṃkitam ||GC_2,2.10||

[14] tadā ca vāruṇīm anuraktaḥ patana-saktaḥ sa dina-nāthaḥ kṛta-nadī-nātha-pāthaḥ-kvāthaḥ svam ālokaṃ lokam api tamasi veśayāmāsa |

satyaṃ sūryas turya-
praharasyāntaṃ yayau kintu |
sabala-hariḥ pratiharitaṃ
hārita-timiraṃ vyadhān nijaṃ kiraṇam ||GC_2,2.11||

[15] tata unmukhatāṃ yāteṣu gopa-jāteṣu samam unnata-karṇa-saṅghāteṣu ca go-vrāteṣu tad avalokana-satṛṣṇau bala-kṛṣṇau ratha-sthaḥ sa dūrata eva sākṣāt paricitiṃ vināpi paricitavān |
yataḥ,
cakṣur eva paricāyakaṃ bhaved
rūpa-mātra iti gīḥ satāṃ matā |
tādṛśām anubhave tu karṇayor
dṛṣṭi-śaktir api kṛṣṭim ṛcchati ||GC_2,2.12||

astu tāvad anayoh surūpatā
nīla-ratna-vidhu-lobhi-śobhayoḥ |
aṅghri-cihnam api citra-saṃnibhaṃ
dūrato'pi tam amūmuhan muhuḥ ||GC_2,2.13||

[16] tayos tādṛśa-rūpam api nirūpitavān, yathā-

ekaḥ śyāma-dyutīnām abhimata-vibhavasyādhidevāvatāras
tat sadhryaṅ śubhra-śobhā-samudaya-subhagābhoga-sāra-prasāraḥ |
tatrādir vastra-kānti-praciti-bhagavatī-kṛṣṭa-lakṣmī-pracāraḥ
kiṃ cānyaḥ kānta-vāsaś chavi-śavalanayā sṛṣṭa-pūrvānukāraḥ ||GC_2,2.14||
tathā-
ādyaḥ kṛṣṇāmbuja-śrī-vijayi-mukha-mahā-śobhayā datta-modas
tat sadhryaṅ puṇḍarīka-dyuti-paricaya-jid-vaktra-rocir-vinodaḥ |
tatrādir netra-śobhā-viracita-rucimat-khañjana-dyotano'daḥ
kiṃ cānyaś cakṣur antāruṇa-kusuma-rajaḥ-piñjarāli-pratodaḥ ||GC_2,2.15||

tathā-
ādyaḥ śrī-kuṇḍalāntar-jhaṣa-mukha-sukha-kṛd-dyota-gaṇḍa-sthalīkas
tat sadhryaṅ śaśvad eka-śruti-kiraṇa-lasat-karṇikābhāvalīkaḥ |
tatrādiś cāpa-vad-bhrū-mila-tila-kusuma-ghrāṇa-vāṇac chavīkaḥ
kiṃ cānyaś tad dvitīya-dyuti-jita-vilasat-kāma-ceto-gavīkaḥ ||GC_2,2.16||

tathā-
ādyaḥ svar nātha-ratna-dyuti-bhuja-bhujaga-dyoti-ratnair vicitras
tat sadhryaṅ puṣpa-rāgābhida-maṇi-racita stambha-jid-bāhu-citraḥ |
tatrādiḥ śrīla-nīlac-chavi-nikaṣa-duraḥsvarṇa-rekhā-pavitraḥ
kiṃ cānyaś kroḍa-bhāsāśiva-giri-maṇi-bhū-kānti-sampal-lavitraḥ ||GC_2,2.17||

tathā-
ādyaḥ sāṅgādharāṅga-cchavi-kavi-kavitā-vardhi-nānardhi-yuktas-
tat sadhryaṅ tad vad eva prati-lava-ruciraḥ sarva-vidvadbhir uktaḥ |
tatrādiḥ padma-jidbhyāṃ nija-kaṭaka-varāyeva padbhyāṃ prayuktaḥ
kiṃ cānyas tat-sahāyāv iva nija-caraṇau cālayan bhī-prayuktaḥ ||GC_2,2.18||

tathā-
ādyaḥ sārdrāṅga-nīla-praguṇa-taru-latā-hastatā-śasta-khelas-
tat-sadhryaṅ kandukārthaṃ kṛtahalatayā śākhayā labdha-melaḥ |
tatrādiḥ saṅkucad-dhīr avayava-nicaya-vyāptaye k pta-celaḥ
kiṃ cānyas tasya tadvan milana-kṛti-kṛte vīkṣitāgāmi-velaḥ ||GC_2,2.19|| iti |

kiṃ ca-
śitī sa-taḍid-aṃśukau sad avataṃsa-vāma-śrutī
puru-prabhava-rohiṇī sukha-sutau balākhyānvitau |
sa-keli-mita-dhenukau parihṛtānya-janmāspadau
dadarśa bala-keśvau kalabhavat sa vatsāntare ||GC_2,2.20||

api ca-
asita-maṇi-suvarṇa-varṇa-vāsaḥ
kaṭi-ghaṭitāmala-śṛṅga-veṇu-saṅgau |
kara-dhṛta-paṭu-paṭṭa-śulva-yaṣṭhī
musali-harī harataḥ sma cittam asya ||GC_2,2.21||

[17] darśana-mātrataś ca niścalana-phala-yātraḥ kampa-sampat-pātra-śaṅkuvat-pulaka-saṅkula-gātratayā sahasā saha-sāraṃ rathād avatatāra | [18] avatīrya ca vikīryamāṇāṅga-tayā sāṅgam eva praṇanāma | tan-mātra-parimāṇatayā viśaśrāma ca | nija-pitṛvyatāditāyāṃ tu babhrāma | yataḥ,

prabhāvānubhavī yaḥ syāt prabhāvas tasya kāraṇam |
guru-lāghava-bhāvāya sarvam evānyathānyathā ||GC_2,2.22||

[19] tad evam avirāmaṃ praṇāmam eva prasajati tasmin gavaḥ parāḥ payaḥ sa-vayaḥ-samavāyena duhyantāṃ nīyantāṃ ca tad gṛhān iti nidiśan natīvādara-saṅkaratayā saṅkarṣaṇa-sahāyaḥ kṛpā-pūrataḥ purataḥ saṃhāya sa cāyaṃ siṃhāyamāna-saṃhananaḥ sābhyutthānaṃ karābhyāṃ tam utthāpayāmāsa | [20] sa tu gadgada-gadān na tu sva-nāma gadituṃ
śaśāka |

[21] tataś ca pravayaḥ-paśupa-cayeṣu viracita-tat-paricayeṣu tad vyagratā-kātarau tau
bhrātarau pitṛvyatā-vyavahāram api vismṛtya tam āliṅganenādṛtya nija-nija-pāṇinā tat prāṇī vidhṛtya svālayam evāninyatuḥ | [22] haris tu sad vyavahāraṃ samāharann agrajam eva tatra nijāgresaraṃ cakāra |

[23] atha sa yāthātathyam ātithya-prathama-bhāgaṃ svāgatādikaṃ prathayitvā sahānu-janmā rohiṇī-janmā rasa-sampanmayaṃ bhojya-pracayaṃa tasmai balayāmāsa | bhukta-vate tu tasmai mukha-vāsanaṃ mukha-vāsa-mukhaṃ sa-sukhaṃ samarpayāmāsa | tad anantaram eva ca śrīmad vraja-rājaṃ prati taṃ bhājayāmasa |
tatra ca-
akrūraṃ praṇataṃ milan vraja-patiḥ kaṃsottha-duḥkhaṃ smaran
sāsrāśīr-vacasākhila-klama-haraṃ yad yad guṇais tuṣṭuve |
sāralye'py alam asya tādṛśi manaḥ-krauryaṃ tadīyaṃ smarac
cittaṃ kṣubhyati jājvalīti mama hā bhaṣmībhavaty adya ca ||GC_2,2.23||

[24] atha tena viśrāmāyādiṣṭaṃ vāsam āsajya paryaṅkopaviṣṭaṃ sammānitatayā
sukhāviṣṭaṃ punas tābhyāṃ kṛta-jananī-saṃbhṛta-bhojanābhyāṃ saha rahasi niviṣṭam akrūraṃ svayaṃ kṛṣṇas tad darśanataḥ samudbuddha-kaṃsa-vadhādi-tṛṣṇas tad idam iṣṭaṃ papraccha | yatra ca krama-cāturī mādhurībhir iyaṃ sarva-sukha-dhurīṇatāṃ vahati-

kiṃ tāta saumya sukham āgatam atra śaṃ vaḥ
kiṃ tatra kaṃsa-hatake na hate cirasya |
tau jīvataḥ kim iva vā pitarāv idānīṃ
kiṃ vā tavāgamana-maṅgala-bījam āsīt ||GC_2,2.24||

[25] athākrūra uvāca-tasya yādava-vīreṣu vairānubandhaḥ khalu bhavatā kṛtānusandha eva; viśeṣatas tu devakī-vivāha-gatāham ārabhya yaḥ sa ca bhavac chravasi sacamāna evāste | mad-vidhas tu tatra vartma-śata-parvikā-stamba-vad eva varvarti | vasudeva-sahodara-deva-bhāga-putraḥ parama-śuddhaḥ sa uddhava-nāmāpi bhavad-viraha-vyādhiḥ pavana-vyādhitayābhidhīyata ity urvarita ivāsti |

[26] śrī-kṛṣṇa uvāca-tad etad api jñāyate | sāmpratas tu sapratīkaṃ kathyatām |

[27] akrūras tu parito nirīkṣya tad idaṃ sūkṣmākṣaram uvāca-atha śrī-nāradas tu tvādṛśi vijaya-sukha-sāradas tadṛśi durjanma-pārada iti sa tava vraja-premāvṛtasya tasya ca bhayenāstṛtasya yuyutsāyām utsāhanāya devakyāḥ saptamāṣṭama-garbhatayā yuvām anucitam iva sūcitavān |

[28] ādau devakyā garbhaḥ khalu rohiṇyāṃ māyayā labdha-sandarbhaḥ kṛtaḥ śrī-vasudevaḥ punas tāṃ māyām api yaśodāyāṃ labdha-sambhavāṃ vijñāya devakyāḥ sambhūtaṃ tvāṃ tat-paryaṅke nidhāya tāṃ tasyāṃ labdha-sambhavāṃ cakāra iti |

[29] śrī-kṛṣṇa uvāca-mamedam āścaryam iva bhāti |

[30] akrūra uvāca-śrīmad ānakadundhubhi-mukhād apy advandībhavann aham anena saphalita-karṇa-dvandī-bhavann asmi |

[31] atha śrī-kṛṣṇaḥ kṣaṇaṃ vilakṣya iva nirīkṣya sahasā tad idam antaś cintitam avāpa-āṃ āṃ tad idam alupta-jñānasyāpi mama vraja-snehāveśa-vaśāt purataḥ sphurannāsīt; samprati tu vismṛta-svapnavannimittaṃ prāpya sphurati sma-[BhP 10.8.15,14] bahūni santi rūpāṇi nāmāni ca sutasya te iti, prāg ayaṃ vasudevasya kvacij jātas tavātmajaḥ iti ca vrajāvitāraṃ śrīmat-pitaraṃ
prati garga-siddhānta-vargam ete na paryālocitavantaḥ santi |

[32] yat khalu vrajāvitryāṃ śrīman-madīya-savitryāṃ labdha-jaṭhara-vāsayā māyayā saha dvi-bhujatayā labdha-hṛt-kamala-vāsasya mama śrī-devakyā hṛdaya-sambhavad-udayamad-rūpa-viśeṣa-caturbhuja-rūpācchādana-prārthanāyāṃ tatra sañcāraḥ sampanna ityasyāpratipannatayā tan-mātra-pratītim agatavantaḥ |bhavatu, mayā tu pitṛvyatāyāḥ pitṛtāyāś cānusartavyatayā kartavya eva tayor uddhāraḥ iti |

[33] spaṣṭaṃ cācaṣṭa-tatas tataḥ ?

[34] akrūra uvāca-tataś ca vasudeva-vadha-samudyataṃ tam adhamaṃ sāntvataḥ śamayitvā bhramayitvā ca sa tu kratu-bhug-munir yathāyathaṃ gataḥ | tatra gate tūcchṛṅkhalaḥ kaṃsaḥ kālāyasa-śṛṅkhalayā sanirbandhaṃ tava pitarau babandha iti |

[35] atha bhrātarāv ubhāv api sāsrāv aśrāvayatām-tarhi kiṃ pitror eva sandeśa-praveśāya bhavad āyātaṃ jātam?

[36] akrūraḥ sa-lajjam uvāca-nahi nahi | kintu kaṃsasya tau khalu nija-yātanām api sahete | na khalu bhavac chravasi ca tat-pātanām, kintu tad idam aham eva nivedayāmi-

bhavadbhyāṃ yadi jātābhyāṃ gatābhyāṃ yogyatām api |
pitrārtir na nivarteta putrīyā kutra vartatām ||GC_2,2.25|| iti |

[37] śrī-kṛṣṇas tu tatrodvegaṃ hṛdi nigūhya sāvajñam uvāca-kaṃsaḥ kiṃ nāma śaśaṃsa ?
[38] akrūra uvāca-śaṃsanaṃ tasya kati pratiśaṃsāni | tātparyaṃ tu paryag idam eva paryavasīyatām-bhūta-rāja-dhanur-maha-vyājataḥ sva-samājaṃ sāhāyyam ānāyya durmantraṇayāsmān pratārya tat-kutūhala-kalanāya prajāntaravad bhavantāv api nija-vrajavantāv asmad-dvāraivājuhāva yad-arthaṃ tad eva iti |

[39] rāmaḥ sa-sahāsam āha sma-bṛṃhita-kṣudhi siṃhe matta-mataṅgaja-bṛṃhitaṃ
khalv idam |

[40] śrī-kṛṣṇa uvāca-bhavatu, vayam api samāgamya tam api valim arpayitvā bhūteśaṃ tarpayiṣyāmaḥ | kintu, tad bhūta-rāja-sabhā-janaṃ kadā ?

[41] akrūra uvāca-caturdaśyām iti |

[42] tad evaṃ śeṣaṃ viśeṣam api pṛṣṭa-veṣaṃ vidhāya śrī-kṛṣṇaḥ prāha-vicārād asmākaṃ parama-maṅgalam eva yasmād idaṃ tasmāc chrīmat-pitṛ-caraṇeṣu gocaram ācarāma |

[43] tad evam uktvā taṃ tasminn eva muktvā sa rāmas tata utthāya pitṛ-parisaram ājagāma | atha tad-ādeśād upaveśanānantaraṃ tena vīkṣita-mukha-kañjaḥ samañjad añjali vacasā tad idaṃ vyañjayāmāsa-tāta! maṅgala-vṛttaṃ kim api vṛttam asti, kintu yugapad eva parveva sarvebhyaḥ śrāvayitavyam |

[44] atha vraja-rājaḥ sandeha-mandehatayā sānandam ivopanandādīnān āyayāmāsa | yatra
ca kiñcid api vihitāpidhāna-vidhānāḥ śrī-vrajeśvarī-pradhānā labdhānusandhānā
jātāḥ | tataḥ sukham upaviṣṭeṣu teṣu śiṣṭeṣu śrī-viṣṭara-śravāḥ kiñcid vihasann ivācaṣṭa-asmān prati samprati bhoja-kṣiti-bhṛd-iṣṭa sandiṣṭavān asti | yat prajā-nibhāḥ prajā yūyam iha maheśa-dhanur mahāmahe saheśāḥ saha-śāvakāḥ sāvakāśam āgacchata | viśeṣatas tu nija-vīryataḥ samīryamāṇa-nija-darśana-tṛṣṇau rāma-kṛṣṇau
ca iti |

[45] vraja-rāja uvāca-bhavan mana idaṃ kiṃ manute; yad bhavati vasudevād bhavati cāsmiṃs tasya prītir bhavati iti |

[46] śrī-kṛṣṇaḥ sa-smitam uvāca-yady anyathā syāt tathāpi vṛthā-patha eva tan manorathaḥ | yad bhavat-prabhāva-bala-saṃhitasya mama kaḥ khalv ahitam āhitaṃ kurvīta | [47] yata eva khalv ābalya-valyamāne bālye'pi mama pūtanādayas te dhūtatām āpannāḥ | kim uta tad-valataḥ eva valitāṃ valamānābhyāṃ baka-vatsaka-mukhānāṃ sukhād eva pratiritsanaṃ jātam iti |

tatra ca-

baka ekaṅgilas tāvad aghaḥ sarvaṅgilaḥ sthitaḥ |
indraḥ sarvaṅkaṣas teṣu kaṃsakaḥ kaṃ samīyati ? ||GC_2,2.26||

[48] tad etan niśamya mitho niśāmya ca samyag-pratipatti-parāhateṣu teṣu mātrādiṣu ca kṛta-yātrā-bhaṅga-prāṇāliṣu punar uvāca-go-koṭibhir ghaṭita-koṭīnām asmākam anyasmin naṭitum api ghaṭanā na dṛśyate | rājñām ājñām atikramyāpayāne ca tad-āgamana-mayaṃ bhayaṃ bhavaty eva; kim uta sthāne | tataḥ saṅkocaṃ vinā tatrāsmad gamanam eva tasya śamanam upalabhāmahe |

tad etad ākarṇya sa-vaivarṇyam upanandaṃ prati śrīmān nandaḥ prāha sma-kiṃ kartavyam ? iti |

[49] sa covāca-tatra gamyam iti samyag evāha vatsaḥ | agatir nāma kāmaṃ tasya krodham asya ca bhayaṃ bodhayati | gatis tu taṃ tad apy apagamayati | kiṃ ca, yad-apūrvam apūrvaṃ pūrvam api rakṣāṃ kurvad āsīt tad eva sarvam arvāñcam apy āpa dvāraṃ tārayiṣyati |

[50] atha tad evaṃ yuktiṃ valayati gopāla-valaye prabhāva-bhāva-pūrṇa-pūrṇimā ca tūrṇam eva tatrāgatā |

[51] tataś ca vraja-rājena kṛte praśne sā sa-sneham uvāca-bhavan-nandanasya mathurā-prayāṇe sarvānanda eva syāt | kaṃsādayaḥ sarva eva nṛśaṃsā dhvaṃsāya sampatsyante, kintu vrajāgatāv asya vilamba-saṃvalanaṃ paśyāma iti yathā-yuktam adhyavasyantu |

[52] upananda uvāca-avilambāgamanam api śreya eva vairi-śamanaṃ tu yadi syād iti gamanam eva varaṃ ramaṇīyam | tataḥ sarve'pi gaty-antaram asaṅgatya saṅgatam idam ucyata iti procya kiñcid apy ananuśocya śrīman mukhaṃ vilocya śrī-kṛṣṇaṃ praśna-viṣayaṃ kṛtavantaḥ | tatra gantavyatā kadā mantavyā ?

[53] śrī-kṛṣṇa uvāca-gatiṃ ca prātas trayodaśyāṃ yukti-vaśyāṃ paśyāmaḥ, caturdaśyāṃ khalu mahas tan-mahanīyatām āpsyati |
[54] tad evaṃ svāntaḥ-paridevane'ham eva iha paśyati vraja-naradeve sarve'py ūcuḥ-sarvaṃ ghoṣam anughoṣanā sadya evāsādyatām, yathā prātar eva gopāḥ sopāyanā rāja-sabhām abhiyānti iti |

[55] atha śrīman-nandarājaś ca samājaṃ vyājahāra-bhagavatyā sanmate bhavatāṃ mate sarvam eva maṅgalam saṅgaṃsyat iti bhadram ādiśyantām, diśyā diśyā gopāḥ prābhṛta-prabhṛti-kṛte |

[56] tad evaṃ labdhānumatir vṛndāvana-patir nija-paricārakān ādideśa-kathyatām idam uttāraṃ kṣttāraṃ prati iti |

[57] tad evaṃ vijñāya vraja-rājñī tu mohenājñībhavantī na kiñcid api vaktuṃ vyaktuṃ vā śaśāka iti vadan madhukaṇṭhaś ca niruddha-kaṇṭhas tadvad eva āsīt |

[58] atha kathāyāḥ sabhāyām api tadvad eva mohaṃ gacchati sa-samāje vraja-rāje tasya caraṇa-rājīva-yugaṃ yugapad gṛhnan vraja-yuvarājaḥ punas tam ājīvayann uvāca-tāta ! kathaṃ kātarāyase ? yathā-pūrvaṃ kathā-mātraṃ khalv idam, so'yam ahaṃ punar bhavad-anudhyāna-ramyatayā kaṃsaṃ nirdamya cirāt purāgamya bhavad-dṛṣṭi-pathānuvartī-bhavann evāsmīti |

[59] tataḥ sa-pulaka-pālitam aṅkaṃ pālayati vraja-bhūpāle sarva evākharvam ānanda-garvam uvāheti kathāyāṃ śānta-prathāyāṃ madhukaṇṭha uvāca-

kutra vā ramatāṃ putras tavānyatra vrajādhipa |
bhaktānukampā-sampātī paśya te vaśya eva saḥ ||GC_2,2.27||

[60] atha śrī-kṛṣṇa-kṛta-mahasi rādhā-sadasi ca rātri-kathāyāṃ madhukaṇṭhaḥ sa-gadgadam uvāca-ayi samprati śrī-mādhavena hṛta-viraha-bādhe ! śrī-rādhe ! purā vṛttam avadhīyatām-

sphūrjathu-pratimam ūrjitaṃ tadā
ghoṣaṇaṃ sapadi ghoṣam anvabhūt
yad babhūvur aparāḥ parāhatā
hā hatā iva ca rādhikādikāḥ ||GC_2,2.28||

[61] tathā sati-

kāścin mlānānanās tac-chravaṇa-dahanaja-jvālayā kāścanāsan
kṣīṇāṅga-srasta-veṣā jaḍa-nibha-vapuṣaḥ kāś ca kāścid vicittāḥ |
tā etāḥ kena varṇyāḥ ya iha nija-hṛdi spṛṣṭa-tad-bhāva-kaṣṭaḥ
kiṃ vā tat-spṛṣṭi-śūnyaḥ sa ca sa ca yad alaṃ jāḍyam eva prayāti ||GC_2,2.29||

atha niśi ramaṇīnāṃ mūrcchanaṃ nirmame yā
cid-udayam api kalye ghoṣaṇā saiva cakre |
vapuṣi dahana-tapte bheṣajaṃ tena taptir
viṣam api viṣa-duṣṭe śreṣṭham iṣṭaṃ bhiṣagbhiḥ ||GC_2,2.30||

[62] labdha-cetanānaṃ cāsāṃ kaṃsād aśaṅkāyām api prastutātaṅkāyāṃ devatā-kalitam iva rakṣaṇāya phalitaṃ kiñcid anyad idaṃ-bhāva-prabhāva-cetitaṃ paurṇamāsyā ca purato niścitīkṛtaṃ cetasi sphurati sma |

yasminn aghaḥ kāliya-kādraveyaḥ
keśī tathāriṣṭa-vṛṣaś ca naṣṭaḥ |
kaṃsaś ca tasmin mṛta eva sa syān
na tatra śaṅkā-lavako'pi bhāti ||GC_2,2.31|| iti |

[63] tad evaṃ viśvasya saṃmataṃ viśvasya punaś cintayati sma-

bakī-ripoḥ kaṃsa-jaye'pi siddhe
śaṅkemahi svārtha-vinaṣṭim etām |
bhaved asau yādava-rājadhānyāṃ
rājeti goṣṭhe katham atra tiṣṭhet ? ||GC_2,2.32||

grāmīṇā vayam iha gopa-varga-kanyā
nāgaryaḥ puram anu santi rāja-putryaḥ
kṛṣṇas tu grahila-manā guṇeṣu tasmād
asyāntaḥ katham iva naḥ pratismṛtiḥ syāt ? ||GC_2,2.33||

nimeṣaḥ kalpaḥ syād yad apakalane yasya vipine
gatau yat kṛcchraṃ tat kalayati na ātmā na tu paraḥ |
madhoḥ pūryāṃ tasya vrajanam atha rājyāya yad idaṃ
kathaṃ tad vāsmākaṃ bata kim api dhairyaṃ kalayatu ? ||GC_2,2.34||

asmākaṃ rāga-jātir vata laṣati na naḥ śarma tasyāpi rājyaṃ
kintv ekānta-stham icchaty anulavam api taṃ sevituṃ prāṇa-kāntam
ātmāpy antardhiyā tad-dṛg-amṛta-virahaṃ mīnavac chaṅkamānas
tat prāg evāti śuṣyan gaṇayati na paraṃ nāparaṃ kiñcanātra ||GC_2,2.35||

hā tasya smita-cāru-vaktra-valayaṃ khelāñci-netrāñcalaṃ
cittānanda-vidhāyi-gīr-vilasitaṃ līlākulaṃ lokanam |
sākṣāt-kṛtya na jātu tat tad upamāṃ cāsoḍha yā vighna-dhīs
tyāgārtiṃ yadi sā saheta garalaṃ tatrāmṛtaṃ vetti na ||GC_2,2.36||

[64] tad evaṃ cintāturāḥ pūrāya kṛta-yātrṃ śyāma-gātraṃ vilokayituṃ niṣkalaṅkāśaṅkāḥ sarva evābhidravanti sma | yātrā-vidhānaṃ tu prātar abhidhānaṃ yāsyati |

[65] tad etad abhidhāya madhukaṇṭhaḥ pratipatti-vipattitaḥ stabdhatāṃ labdhavati mādhave rādhāṃ tu samudyan mūrcchā-bādhāṃ nirīkṣya maṅkṣu punar āha sma-

rādhe pūrva-kathā seyaṃ na tu sāmpratikī sthitiḥ |
paśya tvad-vacanaṃ mlānaṃ paśyan mlāyati so'py asau ||GC_2,2.37||

[66] tad evaṃ kṣudhi bhojanam iva tad ante saṃyoga-rasam eva pariveṣya sarvān api sukhena viśeṣya kathaka-yugalaṃ nijāvāsaṃ samāsasāda | śrī-rādhā-mādhavau ca nija-mohana-mandiram iti |

iti śrī-śrīmad uttara-gopāla-campūm anu
akrūra-krūratā-pūraṇaṃ nāma
dvitīyaṃ pūraṇam
||2||


*************************************************************************


atha tṛtīyaṃ pūraṇam

śrī-mathurā-pura-prasthānam

[1] atha śrī-kṛṣṇa-kṛtam ahasi śrī-vraja-rāja-sadasi prātaḥ-kathāyāṃ snigdhakaṇṭha uvāca- ayi! śrī-vraja-rāja! rājamāna-śrī-hari-mukha-ruci-virājamāna! punar imam itihāsam avabhāsayāmaḥ |

[2] atha rātrāv avaśiṣṭa-svalpa-mātrāyāṃ yātrā-mātrāyām api pātrācita-gātrāyāṃ rāma-bhrātrā racitena pūtanādi-vadhācaritena sambaddhā virudāvalyaḥ prābalyataḥ stutikṛtdbhiḥ prastutim āpitāḥ sarvān eva garvād utsāhayāmāsuḥ | vartatāṃ tāvad anyeṣāṃ vārtā, yatra tat-pitarau ca kaṃsa-dhvaṃsanam api siddham iti matvā nanditarau vandibhyaḥ kṛta-bahu-dhana-vitarau
babhūvatuḥ |

śrī-vrajeśa-gṛhiṇī-gatiṃ gatā
rohiṇī na pṛthag atra varṇyate |
pratibimba-ruci-varṇanaṃ punar
jalpatāṃ bhajati bimba-varṇane ||GC_2,3.1||

[3] atha prasthāna-stha-maṅgala-velāyām ārabdha-melāyāṃ punas tan-mantraṇāyā yantraṇāya labdha-vaiyagryāveśayor vrajeśayor jyotir-nipuṇāḥ śakuna-jñāna-sad-guṇāś ca dvāri saṅgamya ramya-jana-dvārā tāv ātma-gamanam adhigamayāmāsuḥ |

[4] anantaram antaḥpura eva tān anantaritān vidhāya tadānīm ucita-dānīya-nidhāna-pātra-pāṇī śapathaṃ samprathayya tau pracchannaṃ papracchatuḥ- sarvam anubhavadbhir bhavadbhiḥ kim avadhīyate? iti |

[5] te procuḥ- katham ayaṃ nitānta-sukha-vṛttānta ekāntatayā pṛcchyate? sarveṣāṃ purata eva so'yaṃ puraskartavyaḥ | tathā hi-

bhītiṃ mā kurutaṃ vraja-kṣiti-patī yuṣmat-tanūjaḥ sphuṭaṃ
kaṃsaṃ dhvaṃsa-gataṃ vidhāya bhavitā trailokya-lakṣmī-patiḥ |
yad vāṃ kīrti-kalāpa-nartita-mukhī śaśvat trilokī bhaved
vedaḥ pañcama-veda-tantra-sahitaḥ sākṣitvam atrāpsyati ||GC_2,3.2||

[6] atha tebhyaś ca bahvīm aṃhati-saṃhatiṃ vidhāya hṛdi sukhaṃ nidhāya śaraṇatayā dhyāta-nārayaṇa-caraṇayor anayoḥ parivārita-bhṛtyau kṛta-prātaḥ-kṛtyau tāv etau sakhi-sametau nikāma-bhīṣi tad-anujau rāma-rāmānujau samājam ājagmatuḥ |

[7] samāgamya ca tayoḥ rohiṇī-sahitayoḥ padāravindāni vanditvā tad-aṅka-pāli-saṅga-śālitayā ciraṃ nayanayoḥ syanditvā sthitayor etayor eka-dvādi-krameṇa śatātikrameṇa sarve'py antaraṅgā labdha-sambhrama-taraṅgās tad-antaḥ-puram āgatāḥ |

]8] atha madraṅkara-dīpa-bhadra-nipādīnāṃ madhya-madhyāsīnayoḥ sārdra-nayanayor anayor vikasad-vadanāmbujayor agrajānujayoḥ sarvataḥ kharva-vicāratayā sthiteṣu sarveṣu sa punar akrūraḥ krūras tad etad bahiḥ-pradeśataḥ sandideśa- sarva-maṅgala-saṅgataṃ katham etal lagnaṃ samyag na yātrā-lagnaṃ kriyate iti |

[9] tataś ca tāv imau śūrāṇām agrimau kaṃsa-ghātāya labdha-tṛṣṇau rāma-kṛṣṇau citrāyamāṇānāṃ pitrādīnāṃ caraṇa-vandanāyānandanāya ca madhuraṃ vidhuratā-vidhunanam api gadantau gadgada-varṇa-rāśibhir āśīr anugām anujñām ādāya prasādāyasampadā yadā tat-sthānāt prasthānāya padāravindaṃ dadānāv adṛśyetāṃ tadā tadādīnāṃ san-madālibhiḥ samam advandvatāṃ vindad divya-dundubhi-
dvandva-vṛnda-vādyam aśeṣābhivādyatayā samullalāsa |

[10] tathā ca śrī-kṛṣṇam uddiśya ślokayanti-

kaṃsa-dhvaṃsa-kṛte yadā nija-gṛhāt kṛṣṇena yātrā kṛtā
tarhy ārambhata eva dundubhi-śataṃ vṛndārakair vāditam |
āstām anya-kathā yathā sa ca pitā mātā ca sā cintayā
klāntātmāpi mudaṃ samasta-bhavikānandasya mūlaṃ yayau ||GC_2,3.3||

[11] atha ratha-sthāne sāneka-vedādi-ghoṣa-maṅgala-poṣaṃ kṛtāgamanayor anayoḥ sarvataḥ sarvam eva gokulam ākulaṃ babhūva | [12] tatra caikataḥ śrī-vraja-rājādayaḥ paratas tu tadīya-jāyādaya iti sthite prasthiter anujñāpanāya paṇāyati paritaḥ kṛtāñjali-sañjane kañja-locane sarve'py ūcuḥ- asmābhir bhavatā prasmārita-sarvaiḥ sarvair api bhavatā samam evāgamanīyam | yataḥ-

mātā bhastreva seyaṃ baka-śamana tava tvad-vaśa-śvāsa-vargā
so'yaṃ tātaś ca tadvat kim aparam akhilaṃ gokulaṃ tādṛg eva |
sarveṣāṃ śaśvad antar-hṛdi vasasi yatas tvaṃ tatas tvāṃ vinā kiṃ
gehair arthaiḥ śarīrair asubhir api bhavet prāṇināṃ gokulasya ||GC_2,3.4||

[13] tad evam asra-stambhaṃ lambhayatsu gopa-sabhāsatsu tādṛśa-dṛśā śrī-kamala-dṛśā svayam uktam-

yūyaṃ me prāṇato'pi priyatama-suhṛdo yan-nimittaṃ davāgniṃ
mene'haṃ pānakābhaṃ tam api giri-varaṃ kanduka-prāyam eva |
yadyapy etan na yuktaṃ vacasi racayituṃ syād athāpi klamaṃ vaḥ
paśyaṃs tat tad yathā prāg akaravam adhunā tadvad eva pravacmi ||GC_2,3.5||

[14] kiṃ ca, śrīmat-pitṛ-caraṇānāṃ pratinidhitayā tat-tat-pratividhi-racanāya tad-agraja-yugmaṃ vrajaniṣṭham eva tiṣṭhatāt; aṅga-pratyaṅga-rūpatayā tad anuja-yugman tu saṅgam eva saṅgacchatāt |

[15] atha tatra tatra yatnatas teṣu yukteṣu yathā-yathaṃ niyukteṣu yathā yathā mātṛ-tad-yātṛ-prabhṛtiṣu pitṛ-bhrātṛja-sva-bhrātṛ-pracitiṣu cānujñāpana-samāpanaṃ tathā tathā varṇanaṃ lupta-varṇa-padatām āpnotīty alam ati-prasaṅgena |

[16] kintu teṣāṃ kaṃsa-hanane'tivilambaṃ vinā pratyāgamane ca nāsambhāvanāsīd itīdam eva viṣīdan marmatām aticakrāma iti | [17] kathāṃ samāpya snigdhakaṇṭhaḥ punar uvāca-

yan mayedaṃ purā-vṛttaṃ purā vṛttaṃ pratīyatām |
rājan surāri-hantāyaṃ tava kroḍe murāntakaḥ ||GC_2,3.7||

[18] tad evam āyati-ramyaṃ niśamya śrī-vraja-rājena ca taṃ parasparāsra-sārdrāṅgatayāliṅgitaṃ niśāmya sarve'py ānanda-garveṇa nija-nija-gamyaṃ jagmuḥ | yadā śrī-vraja-rājñī tam antaraṅga-dvārāhūya bhūyaḥ parirabhya navam iva labhyaṃ cakāra |

[19] atha rātri-kathāyām ārabdha-prathāyāṃ śrī-rādhā-mādhavayor agrataḥ snigdhakaṇṭha uvāca-ayi samprati santata-labdha-kṛṣṇāsañjane tat-kānti-nartita-netra-khañjane sarvādhike śrī-rādhike punar idaṃ purā-vṛttaṃ karṇa-vṛttaṃ kriyatām | athavā tadā ratha-patham āgate sasamāje vraja-yuvarāje tat-preyasīnāṃ vṛttaṃ man-mati-vṛttim ativṛttaṃ kathaṃ kathayituṃ śaknomi ?

tathā hi-

mūrkhatvaṃ nirghṛṇatvaṃ hari-haraṇam iha krauryam akrūra-nāmnā
sarveṣāṃ buddhi-lopaṃ śakuna-subhagatā-kalpanaṃ cātra kṛtye |
dhātuḥ paśyeti śaśvad vikalita-vacasām ārya-goṣṭhī-gatānāṃ
dhīrāṇām apy amūṣāṃ bhrama-janita-daśā hanta māṃ dandahīti ||GC_2,3.8||

nopālabhyo vidhātā sa tu bhavati paras tadvad akrūra-nāmā
kintv eṣa prāṇa-nāthaḥ sva-viraha-kṛd upālabhyate nanda-putraḥ |
evaṃ tāsāṃ mṛdūṇām api dūta-hṛdaya-jvāla-rūpair vilāpair
adyāpi smaryamāṇaiḥ pratipadam api nas tapyate citta-vṛttiḥ ||GC_2,3.9||

ābhir bhāgyaṃ vadhūnāṃ madhu-nagara-bhuvāṃ yan nutaṃ bhāvi-kṛṣṇa-
prekṣāyāṃ hanta tasmād gatir api ca nijā tatra caiṣīti śaṅke |
icchāṃ cāsāṃ mṛdūnāṃ svayam api rahasi prekṣyamāṇe nijāṅge
lajjā-vistāra-bhājām asakṛd ahaha tāṃ cintayitvā dunomi ||GC_2,3.10||

tāsāṃ nāti-pratītiṃ madhu-pura-gamane śrī-hareḥ kurvatīnāṃ
vajrāṇāṃ pāta-tulyaḥ śirasi yad abhavat tad rathāroha-jalpaḥ |
tasmān nindā kṛtā yad vraja-pati-sadasām apy amūdṛgbhir uccair
duḥkha-prācuryam etan mama vikalayati svāntam adyāpi hanta ||GC_2,3.11||

āyāta prāṇa-sakhyo vayam iha nikaṭāḥ koṭayaḥ prāṇa-nāthaṃ
prītyāvṛttaṃ vitanmaḥ kim iva guru-janā naḥ kariṣyanti nāma |
itthaṃ tās taṃ dravantīr mṛdu-caritavatīr apy alaṃ tīvra-bhāvāḥ
kṣiptāś cakrur yad anye tad iha mama balāt prāṇa-ghātaṃ karoti ||GC_2,3.12||

hā hā sā rāsa-goṣṭhī nava-nava-milanollāsa-śaśvad vilāsā
tal-līlā-kalpa-vallī-samudaya-januṣām aṅkura-śrīḥ kva yātā ?
hā dhig yākrūra-nāmnā kitava-nṛpatinā dīkṣitā gopa-goṣṭhī
seyaṃ tat-sarva-nāśiny ajani kuta iti krośikā māṃ dahanti ||GC_2,3.13||

āstāṃ rāsādi-līlāvalir api lalitā hā dinānte niśānte'py
añcan gobhir vilāsī saha-sakhi-nicayaḥ sāgrajaḥ kṛṣṇa-candraḥ |
asmān netrānta-lakṣmī-vilasita-kalayā puṣṭavān suṣṭhu yas taṃ
gopās tūrṇaṃ nayanti kva samam iti giro gopikā māṃ tudanti ||GC_2,3.14||

[20] tad evaṃ sthite-

rādhā yadyapi mūrchitā samabhavat tasyās tathāpi priyaś
cittāntaḥ sphurati sma tadvad abhito yadvac chatāṅgaṃ gataḥ |
so'yaṃ yadyapi dṛṣṭi-kṛṣṭim akarod asyāḥ sakāśān nija-
kṣobhād bibhyad iyaṃ tathāpya anudiśaṃ hā tad-dṛśi vyānaśe ||GC_2,3.15||

tasyāṃ sabhāyāṃ rurudur yad etā
govinda dāmodara mādhaveti |
tatra smṛte'dyāpi mano mamedaṃ
khedaṃ bhajat-prāṇa-bhṛtiṃ na vaṣṭi ||GC_2,3.16||

evaṃ bata sudatīnāṃ
rudatīnām apy aruntudaḥ sa rathī |
akrūraḥ krūra-manāḥ
dūraṃ harim ahṛta sūrajā-puram ||GC_2,3.17||

kṛṣṇas tan mukhya-vargas tad-anugata-rathas tat-patākā-tad-udyad-
dhūlīnāṃ pālir itthaṃ kramam anu nimiṣa-projjhitaṃ vīikṣyamāṇā |
pratyāvṛttau nirāśā vraja-yuvati-tatiḥ prāṇam atyakṣyad eṣa
prāk cen nātmāgati-svīkṛti-kṛti-lipibhiḥ satyam atra vyadhāsyat ||GC_2,3.18||

yadyapi sura-muni-kathitā
svasyāgataye vilambitā jñātā |
tad api ca valayita-tṛṣṇe
nāsyāṃ kṛṣṇena nādṛtiḥ kalitā ||GC_2,3.19||

[21] tatra tasya tāsāṃ ca sa-sveda-jala-kuṅkuma-rāgeṇa sāśru-kajjala-bhāgena ca muhur mitho likhitā dūtya-saṅgata-madhumaṅgala-patrikāḥ patrikā yathā-

āyāsyāmy āśu hatvā tam adhi-madhupuraṃ kaṃsam apy asti dūraṃ
vatsādy-āghāta-dhāmnaḥ puram api kim adas tat priyāḥ kutra duḥkham?
kintv anyat prārthitaṃ yad bhavadbhir ucitaṃ tad vidhatta prasattyā
prāṇe prāṇeśvarībhir mayi kim ayi paraṃ hanta mantavyam antaḥ ||GC_2,3.20||

gacchan neṣa tvam adya sphurasi dayita bhoḥ kaṃsa-ghātaṃ vidhāya
svīkartuṃ rājatāṃ tat katham atha bhavatād āgatis te vrajāya?
tasmād asmābhir arthyaṃ tad idam iha bhavāṃs tatra nānā-virājat-
tīrthe sarvārthade naḥ smṛtim anu dadatām añjalīnāṃ trayāṇi ||GC_2,3.21||

nālaṃ me rājya-lipsā katham api valate nirmame tatra satyaṃ
kaṃsaṃ hatvā yadūnāṃ sukham abhivalayann asmi cāyāta-kalpaḥ |
baddhaḥ syāt kṛṣṇa-sāraḥ sapadi vidhi-vaśāt tarhi kiṃ pārthivāder
mānas tasmin sukhāya prabhavati na vanaṃ nāpi kāntā-susaṅgaḥ ||GC_2,3.22||

vṛndaṃ krīḍā-vanānāṃ bahu-vidham abhito'py asti tatrātha rājñāṃ
kanyā bahvyo'pi kāntās tava vibhava-vaśād udbhaviṣyanti dhanyāḥ |
tat-tal-lābhe manas te katham iha bhavitāsmāsu vā kiṃ tapobhir
labdhe bhoge vicitre punar api tanum ānīhate vanya-vṛttīḥ ||GC_2,3.23||

satyaṃ tāḥ keli-vanyā vidadhati laṣitaṃ sarvataḥ satyam eva
kṣoṇī-pālādi-kanyāḥ parama-guṇa-gaṇa-stotra-bhājaḥ sphuranti |
satyaṃ kurve trilokī mama na hi ratidā nāpi tatrastha-rāmā
yadvad vṛndāvanaṃ me tad-anugata-ramā yadvad etā bhavatyaḥ ||GC_2,3.24||

sā te sarvāṅga-śobhā bata samadhigatā yena netreṇa yena
śrotreṇāśrāvi vaṃśī samagami vapuṣā yena ca sparṣa-lakṣmīḥ |
tenaivālakṣi dūraṃ gamanam avagataṃ tena sandiṣṭam ugraṃ
tena svaṃ vipralabdhaṃ racitam iti hahā jīvitaṃ dhig vidhiṃ dhik ||GC_2,3.25||

yeyaṃ dṛṣṭir mayā vaś chavi-parikalanāt kṛṣyate yā śrutir vāg
dūrasthā racyate yā tanur api milanād davyate sa-vyapekṣam |
yady etās tatra tatra pratikṛti-kṛtaye na hy adhīnā mama syus
tarhy etāḥ svairiṇīr vā katham aham ahaha prāṇa-sakhyaḥ saheya? ||GC_2,3.26||

akrūra-krūra-bhāvaṃ vidhir aśubha-vidhiṃ mitram āmitra-caryāṃ
yasyām asyāṃ daśāyāṃ sarabha-samagamat tatra kānyasya vārtā?
asmaj jīvo'py ajīva-sthitim iha niyataṃ prāpnuyād evam atra
svāmin na vyādhivat tat-pratividhir udiyāt kāla-kalpe vilambe ||GC_2,3.27||

āyāsyāmy eva śīghraṃ na khalu mama manasy anya-vārtāsti kācit
kācid vā daivataḥ syāt tad api na bhavatī-jātu dīnās tyajāni |
yā yā madhye mad-āptir muhur iha bhavitā tāṃ punaḥ svapna-rūpāṃ
mā śaṅkadhvaṃ yathā prāg asati ca virahe śaṅkamānā babhūva ||GC_2,3.28|| iti |

etāvan mānam anyāsāṃ vācikaṃ hariṇājani |
rādhāyā mūkatānūkam amitaṃ yat tu nirmame ||GC_2,3.29||

tataḥ sva-vṛndena niśāntam āpitā
balena bālās tad urīkṛtāgatim |
prācīna-tad-rīti-śatena niścitāṃ
vinirmāṇā muhur eva tāṃ jaguḥ ||GC_2,3.30||

[22] tad evaṃ snigdhakaṇthasya kathitam anu vyathita-manasi śrī-rādhikādi-sadasi
vikalaḥ kamala-locanaḥ svayam eva samavocata-

rādhe śravasi nāveśaṃ kuru kintu vilocane |
vṛttaṃ san manyase hanta vartamānaṃ na vīkṣase ||GC_2,3.31||

[23] tad etan niśamya ramyaṃ tan-mukhaṃ niśāmya śāmyat-pīḍā sa-vrīḍā tat-kāla-
valamāna-śītala-nayana-jala-bindubhis tat-padāravinda-dvandam indīvarākṣī śirasā
niṣevamāṇā suciraṃ siṣeca |

[24] atha sarveṣāṃ sukha-sandohe saṃbhṛta-dohe sarve parveva labhamānā nija-nijālayaṃ sambabhūvuḥ | śrī-rādhā-mādhavau ca mohana-mandiraṃ vindataḥ smeti |

iti śrī-śrīmad uttara-gopāla-campūm anu
māthura-pura-sthāna-prasthānaṃ nāma
tṛtīyaṃ pūraṇam
||3||