Jiva Gosvami: Gopalacampu - Uttaracampu 1-3 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्री-श्री-गोपाल-चम्पूः उत्तर-चम्पूः अथ प्रथमं पूरणम् श्री-श्री-राधा-कृष्णाभ्यां नमः मङ्गलाचरणम् श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥GC_2,1.1॥ सम्पूर्णासीद् आशु गोपाल-चम्पूर् एषां यस्माद् आश्रयाद् एव पूर्वा । एष तस्माद् उत्तराप्य् उत्तरा स्याद् एवं देवं तं कमन्यं भजेम ॥GC_2,1.2॥ [स्वागता] [1] अथानुपूर्व्या पूर्व-कथानुकथनीया । [2] अस्ति किल कलित-निखिल-वृन्दावनं वृन्दावनं नाम वनम् । [3] यत्र ज्योतिश्चक्रम् इव व्योम्नि, धर्म इव धर्मिणि, तत्त्व-निर्णय इव वेदे, शुखम् इवाभीप्सित-लाभे, रस इव विभावादि-वर्गे, षड्गुण्यम् इवात्मनि, स्वयम् इव स्व-प्रेमणि, नारायण इव पर-व्योम्नि, शर्वेषाम् आश्र्यः स च कृष्णः स-तृष्णग् जनानुभवनीयतया निजां निजाश्रयणीयताम् उरीकरोति । [4] यत्र चान्तर्धान-विद्यया विद्यमानम् अस्मद्-आदीनाम् आलोकम् अतीतं धाम गोलोक-नाम समामनन्ति । यत्र च गोलोके सकल-चिन्तामणीयमान-चिन्ता-लेशः केशवः सर्वानन्द-भासिनां तद्-वासिनां प्रेम-नाम-पञ्चम-पुमर्थ-सम्पत्-पर्युदञ्चन-प्रपञ्च-सञ्चय-व्यसनम् अमुञ्चंस् तद्-वशत एव यथायथं पुत्रादितया विलसन् न कुत्रापि व्यभिचरति । [5] तादृशात् तस्माद् एव च निष्क्रम्य रम्यतया तैः समम् असमं प्रकाशमानः स खलु खल-नाशनस् तद् इदं जगद् अपि कदाचित् प्रमदयति, दिव्य-नृत्य-नायक इव नेपथ्य-स्थानाद् अथ तद्वत् तत्र प्रविशति च । [6] तद् एवं स्थिते वाञ्छित-सदन्त-वक्र-दन्त-दन्तवक्र-संयद्-उदन्ततः परतः पुनस् तेषां वक्ष्यमाण-प्रमाण-लक्ष्यतया तत्-प्रदेश-प्रवेशः स यदा बभूव, तदा कदाचिद् अनवद्य-हरि-भक्ति-विद्या-विशारद-सर्व-मनोरथ-पारद-श्री-नारद-कृपा-कूपार-तरङ्ग-लब्ध-तत् प्रसङ्ग-सारौ मधुकण्ठ-स्निग्धकण्ठाभिद-सूत-प्रभव-नव-कुमारौ श्रीमद्-व्रज-महेन्द्र-तत्-कुमारादिभिर् विराजमानं तद् एव सदनम् आसदताम् । [7] तदा च तद्-आचरित-नियोगं परि तद्-एक-वृत्तितया तन्त्री-नियन्त्रित-गीत-यन्त्र-तुल्यौ परम-कुल्यौ परस्परं कथकतां कथङ्कथिकताम् अपि मुहुः संप्रथय्य सर्व-शर्म-शीलां श्री-कृष्णस्य व्रज-लीलां कथायाम् उन्मीलयामासतुः । [8] तत्र च तस्य पितृ-पैतामहं वृत्तं पूर्वं तौ वृत्तं कुर्वन्तौ तच्-चरित-भव्य-मय-नव्य-काव्यस्यापि तद् इवाचरितवन्तौ जन्म-वृत्तेन च जन्म-वृत्तम् इव । [9] समनन्तरं च यद् विचित्रं तस्य चरित्रं सक्रमतया समवर्णयताम् । [10] तच् चेत्थम् उत्तर-कथा-प्रथनार्थम् अनुस्मर्यते । अहो! येन खलु पूतना पूतनारी बभूव, शकटः स कटवल्-लघुतया पतनम् अवाप, तृणावर्तस् तृणावर्तवद् विघटिताङ्गतां गतवान्, अर्जुन-युगलं चार्जुनवत् कृतम् अनुग्रहं जग्राह । तत्र वत्सकस् तद् वत्सकः, बकस् तु बक एव । [11] व्योमश् च व्योमवद् एव भवितुं युक्तः । [12] आस्ताम् अपीदम्, तद् इदं तु तत्रातिचित्रं, यदहो! अघोऽप्य् अनघ आसीत्, कालियश् च मुक्त-कञ्चुक इव जीवन्न् एव निर्मुक्ततयाभिधीयत इति । [13] तद् एवम् अपि परम-वीर्य-शाली शालीनता-वशंवदतया निज-ज्यायसि यशः संवलयन् धेनुक-प्रलम्बौ तत्-प्रतापानल-ज्वालायां लम्बमानौ यच् चकार, तेन लब्ध-मधुराचारता-प्रचारश् चायं नश् चेतसि विकार-सारम् आसादयति । [14] अहो! निज-जनेषु सौहृद्य-हृद्यतां तस्य पश्य, यः खलु तानवन् दव-हुताशनम् अपि निजाशनम् आचचार । [15] वर्ष-गणनया पौगण्डोऽप्य् अविकलाङ्गतया वाम-भुजं गिरि-च्छत्रं परि प्रचण्डं दण्डं चकार । हंहो! तस्य बहल-कुतूहलताम् अपि कलय, योऽयं कुदर्शनतां प्राप्तम् अपि सुदर्शनं सुदर्शनम् एव निर्मितवान् । शङ्खचूड-नाम्नः खल्व् अस्य मनि-चूडता न युक्ता स्याद् इतीव यक्षतया वित्तस्य यक्ष-वित्तस्य तस्य शङ्ख-मात्रावशेषतया चूडामणिम् अपजहार, अरिष्टं रिष्टं चकार, केशिनः प्रत्ययम् आकृष्य तद्-अर्थेन चात्मनि कृतार्थतां प्रकृष्य केशवतां निर्देशयामास । किं च- या जन्म-श्रीर् अजनि गदिता या च कौमार-शोभा या पौगण्ड-द्युतिर् अघ-रिपोर् या च कैशोर-लक्ष्मीः । एका सा सा हृदयम् अहरन् नस् तदा द्राग् इदानीं संहत्यामूस् तद् अथ बलवल्-लोभतः क्षोभयन्ति ॥GC_2,1.3॥ पित्रोर् वात्सल्यम् आदि-स्थित-वयसि मुकुन्दस्य पौगण्ड-भावे सख्यं तेषां बहूनां किम् अपि मृग-दृशां नव्य-तारुण्य-लक्ष्म्याम् । स्मारं स्मारं मनो नश् चलति न पुरतः किन्तु तत्राथ भूयः सम्भूयास्ते गृहान्तर्-निधिम् इव वणिजः सुष्ठु दूरं प्रयातु ॥GC_2,1.4॥ इति । [16] तद् एवम् अपि तत्-तुलया तत्-पोषार्थम् उद्यमान्तरं कुर्वन्तः परामृशामः । यद्यपि तत्र तत्र मोहनता-धुर्यं तन्-माधुर्यं तौ सूत-सुतौ यथायोगं व्यञ्जितवन्तौ, तथापि न विना विप्रलम्भेण सम्भोगः पुष्टिम् अश्नुते इति-रीत्या व्रज-सतृष्णेन श्रि-कृष्णेन भक्त-दुःख-भार-निःसार-विशारदस्य श्री-नारदस्य संवादमनु तस्य यदु-निगम-गमनं पुनर् व्रजागमनं गोलोक-धाम-सङ्गमनम् अपि समासाद् वर्णितवन्तौ । [17] तत् तत् सर्वं वर्ण्यमानम् अवकर्ण्य दिनान्तरे लब्धान्तरे पूर्ववद् एव पूर्वाह्ने श्री-कृष्ण-सनाथ-सभा-भासमानः श्री-व्रजनाथ-प्रधानः स-व्रज-जनस् तद्-गमनादिकस्य व्यासं ताव् एव पप्रच्छ- यतः- यद् अप्य् अन्तः-पीडा प्रतत-निज-दुःख-श्रवणतस् तथावद् भाता स्यात् तद् अपि मनुजास् तन् न जहाति । व्रणं शुष्की-भावं गतम् अपि निजं ते स्मृततया बलात् पीडं पीडं निविडम् अनुभूतं विदधति ॥GC_2,1.5॥ अथवा- चिराद् बन्धौ लब्धेऽप्य् असुखम् अभितो याति न तदा गृहीत्वा तत्-कन्ठं न यदि विलपेत् तत्-प्रियतमः । सदा शालीनस् तु स्वयम् इदम् अकुर्वन् व्रज-जनस् तथा कृष्णस् ताभ्यां सदसि कथकाभ्याम् अकथयत् ॥GC_2,1.6॥ [18] अथ पृष्टौ च तौ सुख-दुःख-स्पृष्टौ श्री-रामचन्द्र-सभायां कुश-लवाव् इवास्यां श्रि-कृष्णचन्द्र-सभायां प्रतुष्टुवाते । तत्र प्रथमतः स्निग्धकण्ठः समुत्कण्ठतया बभाषे । [19] तत्र च मङ्गलाचरणम्- गीर् देवीम् अनुयामः सकल-श्रुति-सार-भागवत-रूपाम् । यद्-रस-सिद्धान्ताभ्यां नवम् अपि काव्यं प्रमाणतां याति ॥GC_2,1.7॥ [20] अथ पूर्व-चम्पूम् अनुस्मृत्य कथा- दिनं दिनं चैवम् अनन्दि स व्रजः कृष्णेन कृष्णः स भृशं व्रजेन च । सिताख्य-पक्षः सित-कान्तिना यथा सिताख्य-पक्षेण यथा सित-द्युतिः ॥GC_2,1.8॥ [21] तद् एवम् अपि- कृष्णायासीत् तस्य तृष्णा समन्तात् तृष्णायै वा कृष्ण इत्य् अत्र भेदः । नाभूद् इत्थं पुरुषं स्व-प्रकृत्या युक्तं विज्ञास् तत्र दृष्टान्तयन्ति ॥GC_2,1.9॥ पिपासूनां नीरं क्षुद्-उदयवताम् अन्नम् अभितः प्रतप्तानां शितं हिम-जड-हृदां तप्ति-निकरः । यथा तद्वत् कृष्णः समजनि यदा गोकुल-भुवाम् तदा वैयग्र्यं स प्रतिजन-सुखाय प्रतिगतः ॥GC_2,1.10॥ तातस्-तद् भ्रातृ-वर्गस्-तद् अखिल-भगिनी-भर्तृ-जामातृ-मुख्या माता मातुः पितुश् च स्वसृ-मुख-महिलास् तद्वद् अन्ये च ये ये । सऋवेषाम् एव तेषां युगपद् अपि वसन्न् अन्तरे वासयंश् च स्वान्तस् तान् वासुदेव-श्रुति-भणितम् इव व्यञ्जयामास कृष्णः ॥GC_2,1.11॥ सुरपति-मणि-मानिताङ्ग-लक्ष्मीः शरदिज-सारस-सार-हारि-नेत्रः । निखिल-मति-गतिः कथं न स स्यात् पितृ-जननी-सुख-माधुरी-धुरीणः ॥GC_2,1.12॥ ध्याने कूर्मवद् ईक्षणे शकलिवद् घ्राण-ग्रहे धेनुवत् स्पर्शे पक्षिवद् अस्य पोषण-परौ शश्वद् व्रजेशाव् अमू । नित्यं नित्यम् उदञ्चद्-उत्कलिकिकाम् आशां चिराद् वर्धितां कैशोरे प्रतिपद्य सुष्ठु फलितां जाड्यं मुदा जग्मतुः ॥GC_2,1.13॥ सद्-भ्रातृतां स्वमनु तस्य समीक्स्य रामः फुल्लाङ्गतां प्रतिदिनं गतवान् यथा तु । शेष-प्रमाण-तनुतां तनुयाद् असौ किं दिष्ट-क्रमाद् इति जना मतिम् इष्टवन्तः ॥GC_2,1.14॥ मुख्यः प्राणस् तद्-विभेदाश् च यद्वत् कृष्णस् तद्वच् छ्रील-दामादयश् च । एकात्मनः शश्वद् उद्दिश्य चैकं कार्यं यत् ते यान्ति तत्-तद्-विहारम् ॥GC_2,1.15॥ येषां सेव्यः समजनि स हरिः सेवकानां निजानां तेषां प्राण-प्रतिकृतिर् अभवद् देह-सादृश्य-भाजाम् । साहाय्यं तं प्रति तम् अपि विना ते न तिष्ठन्ति सोऽपि न्यस्थात् तत्र स्वम् इति बुधमता तेषु दृष्टान्ततेयम् ॥GC_2,1.16॥ वत्स-गोष्ठ-विपिनादि चेद् भजेद् घ्राण-तर्पणम् अघारि-सौरभम् । तर्हि तत्र धवलावलिर् भवेद् द्राग् अजागर-धरा न चान्यदा ॥GC_2,1.17॥ श्रद्दध्यान् न जगद् यद् अस्य तु गुणैर् वन्याश् च ते प्राणिनः सन्ति द्राग् अनुगाः परस्परम् अपि प्रीणन्ति यद्-द्वेषिणः । यद्य् एवं स्वयम् एव सोऽपि भगवान् श्री-युक्त-वैयासकिः श्रीमद्-भागवताख्य-वज्र-लिपिभिर् निष्टङ्कयेन् नाग्रतः ॥GC_2,1.18॥ तत् तद् यद्यपि शर्म-जातम् अभवद् गोष्ठे तथाप्य् अच्युत- द्वेषाय प्रहितान् मुहुर् निज-भटात् कंसेन भीर् उत्थिता । तस्माद् अत्र न तर्हि शान्ति-रजनीत्य् उन्नीय लीलाम् इमां चित्तं धूत-भयाम् इहानवरतं निर्वक्तुम् अन्विच्छति ॥GC_2,1.19॥ [21] अथ तद् दुःखं स्मरन्तं व्रजेश्वरं प्रति सान्त्वनं समापनम् आह स्म- गोष्ठे दुःखागदङ्कारः कुलालङ्कार एष ते । सर्वां शङ्कां पुनर् धुन्वन्न् अर्वाग्-अङ्कागतस् तव ॥GC_2,1.20॥ इति । [22] तद् एवं श्री-व्रजेश्वर-सभान्तः प्रातः-कथा कथिता । यस्यां सव्यवधान-देशे निवेशेन श्री-व्रजेश्वर्यादयः श्री-राधादयश् च प्रति-निज-कर्णम् अभ्यर्णित-वर्ण-वर्णं चक्रुः । [23] अथ पूर्ववद् एकान्ते कान्ते विराजमान-श्री-कान्ते श्री-राधिका-निशान्ते निशान्तस् तत्- कथा-शेषः संश्लेषम् अवाप । [24] यत्र च स्निग्धकण्ठ उवाच- स्वयं लक्ष्मीर् अप्य् अच्युत-हृदि गताप्य् अन्य-वपुषा तपस् तप्त्वा यं क्वाप्य् अलभत न रासादि-महसि । तम् एतं गोविन्दं वशितम् अनुविन्दन् व्रज-रमा- गणः शर्माविन्दत् कियद् इति कथं कः कथयतु? ॥GC_2,1.21॥ प्रसादं यं स्वप्नेऽप्य् अलभत न लक्स्मीर् अपि हरेस् तम् एतं श्री-गोप्यः समदधत रासादि-महसि । अहो यस्या भाग्यं स्पृहितम् अपि ताभिर् न कलितं किम् अस्या राधायाः कवयतु कविस् तन्-मय-सुखम्? ॥GC_2,1.22॥ इति । [25] अथ क्षणम् उष्णीभूय तुष्णीम्भूय च पुनर् आह-तथापि भ्रातर् मधुकण्ठ! तद् इदं मुक्त-कण्ठं पुनर् अनुवदितुं शक्तिर् न प्रसक्तीभवति । यतः, कुलीनानां श्लाघ्यैर् निज-कुलज-लोकैः परिवृतिस् तथार्याणां रीतिर् यद् अपि किल तासाम् अविचला । तथाप्य् उच्चैस् तत्-तद्-विचलन-कृतिर् ध्वस्त-निखिला मुकुन्द-प्रेमार्तिर् मम हृदि विमोहं प्रथयति ॥GC_2,1.23॥ [26] पुनः सास्रं श्री-राधा-मुखम् ईक्षमाण उवाच- खरांशोर् अंशु-स्पृग्-वपुर् इव खरांशोर् मणि-ततिर् विधोः कान्ति-स्पर्शि-स्थितिर् इव विधो रत्न-विततिः । मुहुर् ज्वालां हन्त द्रवम् अपि वहन्ती तद् अभवन् मुरारेर् दिङ्-मात्राद् भ्रमयति तद् एषा मम मनः ॥GC_2,1.24॥ [27] तद् एवम् एवावृत्या पुनर् अपि तत्-तद्-विषयम् उवाच, यथा- यदा दृष्टिं यातः कथम् अपि हरिस् तासु स तदा परं स्फूर्ति-भ्रान्तिं रचयति पुरावन् न तु परम् । यदा स्पृष्टिं प्राप्तः क्वचिद् अपि तदापि प्रथमवत् तद् एतद् वैयग्र्यं मम हृदयम् उच्चैर् दलयति ॥GC_2,1.25॥ तद् एतद् वैयग्र्यं वृषरवि-सुतायाम् अधिगमाद् विदूरं यद् गुप्तं हसति किम् उ वा रोदिति यदा । तदा तस्या हासे स्फुरति निखिलं हृष्यतितरां तथा रोदे ग्लानिं कलयतितरां ह जगद् अपि ॥GC_2,1.26 ॥ यदा रासानन्द-प्रभृति-हरि-लीलाः सुवलितास् तदा गोप्यः सत्यं परम-परमं शर्म समयुः । परं यातायातं रचयद् अभितस् तद्-विरहजं महा-दुःखं तासां हृदयम् असकृन् मर्दयति नः ॥GC_2,1.27॥ प्रियाणां सर्वासां परम् उपरि राधां प्रणयवान् असाधारण्येन स्व-हृदि स पुरा लालयति यत् । तद् एतन् नः सर्वं सुखम् अहह हा नाथ रमणेत्य् अदः स्तोक-श्लोकः पिबति किम् अहं वच्मि करवै? ॥GC_2,1.28॥ इदं स्मारं स्मारं ज्वलति मम धीर् यद् व्रज-मृगी- दृशां लज्जालूनां हरिम् अनु रतिर् व्यक्तिम् अगमत् । तद् आस्तां राध्यायाः स-विधम् इव तं तत्-स्फुरण-कृत् प्रमायास् तं द्रष्टुं दृशि कुटिलता मं विदहति ॥GC_2,1.29॥ अन्यत् पश्यति कृष्णम् अन्य-वचने कृष्णं ब्रवीत्य् अन्य-वाक् श्रुत्यां कृष्णम् अहो शृणोति सततं या गोप-सुभ्रू-ततिः । तस्यां किं बत गोपन-प्रवलतां यद्य् अश्नुवाना स्फुटं राधाया जडता न हि प्रबलतां यायाद् अमूदृश्य् अपि ॥GC_2,1.30॥ [28] अथ वल्लवी-वल्लभस्यापि तथा कथा प्रथनीया- एका श्रीर् यद्-वशे भाति तद्-वशे सुख-सन्ततिः । श्री-कोटीर् वशयन् कृष्णस् तत्-कोटिं स्फुटम् अर्हति ॥GC_2,1.31॥ [29] तथापि लीला-रस-विशेष-वशतया तदानीम् अन्यथा-प्रथयापि सन्तः समपश्यन्त, यथा- म्लानौ म्लानिं रुचौ रोचिः प्रेयसीनाम् अनुव्रजन् । वीक्षितः सोऽयम् अन्तर्ज्ञैर् वृर्त्तीनाम् वृत्तिमान् इव ॥GC_2,1.32॥ गाम्भीर्यान् मुर-शत्रो स्फुटम् अब्धेर् इव न भाति कार्श्यादि । किन्तु तदन्वयि-जीवन- धाराणां तेन तच् च तर्क्येत ॥GC_2,1.33॥ यद्यपि तासां लाभे हरिणा न स्वैरिता याता । तद् अपि स्वस्मिन्न् अभिमति- मात्रे शश्वत्-कृतार्थतां मेने ॥GC_2,1.34॥ आस्तां व्रज-सुभ्रूणाम् अभिसृति-सङ्केत-धाम-मिलनादि । स्वैर-स्थितिर् अपि तासाम् अवकलिता कृष्णम् उन्मुदं कुरुते ॥GC_2,1.35॥ बलि-मुषिता निज-लक्ष्मीर् इव लब्धुं ताः सदोत्कृतां यातः । कृष्णश् चिन्तामणिवत् तासु च राधाम् अचिन्तयन् नितराम् ॥GC_2,1.36॥ निमेषः कल्पः स्याद् अपि नयन-पक्ष्माचल-वरस् तथा दृग्-वार्य्-अब्धिर् व्रज-वर-रमाः पश्यति हरौ । तद्-ईदृग्-भावः किं समचरद् अमूभ्यस् तम् अथवा ततोऽमूर् इत्य् एवं द्वयम् अपि न निर्णीतिम् अयते ॥GC_2,1.37॥ किम् एषा स्फूर्तिर् मे व्यतिमिलन-कर्त्री वनितया तया किं वा साक्षात्-कृतिर् इति विवेकाविदुर-धीः । हरिः स्वान्त-ज्वाला-वलयित-वपुः क्वापि वलवत्- प्रफुल्लाङ्गः क्वापि प्रतिमुहुर् उदग्रं भ्रमम् अगात् ॥GC_2,1.38॥ [30] तद् एवं दुःख-निगीर्णं यथा-कथञ्चन यद् वर्णितम्, यच् चान्यद् इतोऽप्य् अतितरां वर्णयितुम् अभ्यर्णीक्रियते, तत् खलु सर्वायत्यां परम-सुखागत्याः प्रत्यासत्तये सम्पत्स्यते, दुर्गम-कूप-मरु-भू-भुवाम् अनूप-गमनाय दुर्ग-लङ्घनवत् । [31] न च वर्णनायां तस्यै सम्पत्स्यत इत्य् एव वक्तव्यम् । पश्यत पश्यत, तद् एतद् राधा-माधव-निर्बाध-व्यतिमिलन-निर्वर्णनायां सम्प्रत्य् अपि सम्पद्यते; यत एव च यत् किञ्चित् तद् वर्णयितुं शक्यते । [32] तच् च वर्णनं यथा-एवं कृष्ण-कृष्ण-प्रियाणां कृत-संमोहेन महा-भावाधिरोहेण समं पूर्णं कैशोरम् अपि तूर्णम् आयातम् । तत्र श्री-कृष्ण्स्य यथा- श्री-गोपाधिप-दुग्ध-सिन्धु-जनितं सत्-कीर्ति-शुभ्रं स्फुरत्- कृष्णाभावलितं सुदीर्घ-नयन-ज्योतिर्-विधूताम्बुजम् । गोपी-नेत्र-चकोर-जीवन-रुचिं काम-प्रचाराकरं कैशोरामृत-पूर्णम् अव्यय-कलं गोविन्द-चन्द्रं भजे ॥GC_2,1.39॥ [34] तासां यथा-- वक्त्रेन्दु-स्फुट-नेत्र-कैरव-रुचिः पाण्डूभवद्गण्डभूर् वक्षो-जन्म-सहस्र-पत्र-मुकुलामन्दावलि-भ्राजिता । नव्य-स्तव्य-नितम्ब-बिम्ब-पुलिन-श्री-करिणी श्री-हरेर् आभीरी-नव-यौवन-स्थितिर् अधाज् ज्यौत्स्नीव नेत्र-प्रथाम् ॥GC_2,1.40॥ [35] तद् एवम् उभयेषां नव-यौवन-सागर-परमानुराग-सुधाकरयोः परस्परं भूरि-परिपूरिता-करयोः सर्वत्र प्रचारः सञ्चरति च तस्मिन् यद् एव तासां पूर्वं कृष्ण-कर्तृक-परिणयनापनयनाय गर्गः किल व्यञ्जितं चकार, तद् एव लोकम् अस्तोक-शङ्का-सञ्जितम् आचचार । [36] यदि कृष्णेन समम् आसाम् अङ्ग-सङ्गः स्यात् तद्-आर्वाग् एव सर्वम् एव गोकुलं तद्-विरहाकुलं स्याद् इति । [37] गर्ग-वचनम् एव च मातर-पितरादिभिः कृष्णाय तासां वितरं विघ्न-निघ्नं चकार । [38] यत्र च साक्षाद् योगमाया कृष्णं वरिवस्यन्ती स्वात्मनो गोपनाय पूर्णिमा नाम्ना तपस्यन्ती कृच्छ्र-वश्यन्ती गत्य्-अन्तरम् अपश्यन्ती तासाम् अन्यत्र विवाहं मृषाभाव-वहम् एव निर्वाहयामास । सर्वत्रानल्प-स्वप्न-कल्पनायाम् अपि प्रायतया जागर-प्रायतया प्रचारणत् । तथा तासां पत्य्-आभासाङ्ग-सङ्गमं च भङ्गम् आसादयामास । तथैव हि नासूयन् खलु कृष्णाय [BhP 10.33.37] इत्यादि-रीत्या शुकेनेव श्री-शुकेन दिग्-दर्शिता । [39] तद् एवं सति स च ताश् च परम-तर्ष-कृताकर्षतया प्रच्छन्नतया च परस्परं सङ्ग-महर्षम् अपि कथञ्चिद् आचितं चक्रुः । [40] अथ पूर्वोक्त-रीत्या तासां सन्निहित-लोकेषु प्रतीत्या महानुरागस्य क्रमाद् अवगमाद् गुरुभिर् मनसि भावित-भावि-कृष्ण-सङ्गमाशङ्कतया वचसि तु विभावित-वधू-जन-वन-गमन-कलङ्कतया निर्मिते निरोधे मिलद्-उद्बोधे बलानुजन्मा द्वि-जन्मानं नर्म-प्रिय-सखतयानुवर्तमानं नाम्ना मधुमङ्गलतया समाम्नातं तत्-प्रसङ्ग-सङ्गतं चकार- कथं राधादीनाम् आगमन-वधा बहून्य् अहान्य् अधिकृत्य दृश्यते? इति । [41] मधुमङ्गल उवाच--पुरूणां गुरूणां निरोध एव निदानतया तत्र बोध-विषयी-भवति । [42] श्री-कृष्ण उवाच-अहो! तत् तद् अपि रहो-वृत्तं किं गुरूणां कर्णेषु वृत्तम्? [43] मधुमङ्गल उवाच- नान्तर् बहिर् अपि यस्यां स्फुरति ज्ञानं मनो-विकृतौ । एकस्यापि न तस्या न व्यक्तिः स्याद् अमूदृशां किम् उत? ॥GC_2,1.41॥ [44] श्री-कृष्ण उवाच-पूर्वम् अपि पुर्वहिर् अन्तर्-गमने तासु नव-यौवनं गतासु गुरु-निरोध पुरुर् एवासीत् । अधुना तु कीदृग् अधिकः? [45] मधुमङ्गल उवाच-यद्यपि नास्मन्-मुखतः सुखतया निःसरति रति-प्रतिकूलम् इदं, तथापि भवत्-प्रश्न-प्रथात एव कथा-विषयीक्रियते । तथा च श्रुतं मया खल्व् इदम् विश्रुतं कुल-पालिकानां तासु गालि-दानम् अवकल्यताम् । किं धिग् ध्यायसि हन्त निश्वसिषि किं वर्त्मानि किं प्रेक्षसे किं सख्या मुखम् अत्र पश्यसि कुचौ किं दृग् जलैः सिञ्चसे? | मूर्च्छाम् ऋच्छसि किन्तरां किम् असकृत् कृष्णेति वर्ण-द्वयं तस्यां जल्पसि किं पुनः पुलकितां कम्पं च तन्तन्यसे ॥GC_2,1.42॥ इति । [46] अथ कुल-पालिका-पालिकानां तासां दूनताकर्या ननान्दुः प्रतिस्वं मातरं प्रति वचन-चर्या दिग्-वर्णनं चावकर्ण्यताम्-- दृग्-वीथीं कुल-पालिकाः श्रुति-पथम् तासां कथा-नासिका- वर्त्मानेक-सुगन्धि-धूप-रचना वव्रुर् मया योजिताः । तस्याः कृष्णमयी दशा मनसि या सा केन यत्नेन वा गच्छेदावृततां ततो जननि किं मह्यं वृथा कुप्यसि? ॥GC_2,1.43॥ इति । [47] तद् एवं वर्ण्यमानम् आकर्ण्य क्षणं स-म्लान-वर्णं निवर्ण्य च पुनर् असाव् अस्या वर्ताया विशेषानुवर्तनाय मधुमङ्गलं प्रस्थाप्य चिन्तां चान्तः प्राप्य विचारयति स्म । [48] तम् एतं जन-रवं मम गुरवश्चानुभवमानीतवन्तः सन्ति, प्रायशः परम-यशसः पितरश् च तत्र कर्ण-वितरं करिष्यन्ति । तर्हि किन्तराम् अन्तरायम् इमम् अन्तरयिता? इति क्षणं शून्यायमान-मनाः पुनश् चिन्तयामास । -- [49] इतो व्यवधानम् एव खलु कलुषतां गतस्य मम निधानं भवति । तथा हि- कलङ्को यत्र स्याद् अपरिहरणीयार्थ-कृतकस् ततो दूराद् भाव्यं कुल-जनि-जनेनैवम् उचितम् । स कालाल् लुप्तः स्याद् भवति हि च तत्र प्रतिविधिस् तद् अस्मान् मे गोष्ठाद् व्यवहितिर् अकष्टं प्रसजति ॥GC_2,1.44॥ येषां पित्रादीनां स्नेहो मम जीवनं गोष्ठे । अहह कु-दैवाद् अभितः सङ्कोचस् तेभ्य एव सञ्जातः ॥GC_2,1.45॥ [50] अथ पुनर् अन्यथा चिन्तयामास- प्राणास् त्यजन्तु देहं देहः प्राणान् अपि त्यजतु । हरि-गोप्यस् तु मिथस् ताः प्राणाः कथम् इव मिथस् त्याज्याः? ॥GC_2,1.46॥ [51] पुनस् तद् अपि चान्यथा चकार- एकस्मिन्न् आवासे दम्पत्योर् भवति दुःसहो विरहः । तस्माद् दूरे गमनं समयं गमनीयतां नयति ॥GC_2,1.47॥ [52] किन्तु हा वृषभानु-भानु-कीर्तिदा-कीर्तिदायिनि! हा जन्मत एव मन्-मनस्तया सन्-मनस्ता-धायिनि! हा कुमारताम् आरभ्य काय-वाङ्-मनः-सुकुमारता-पर्वणा सर्व-हर्षिणि! हा मद्-विनाभाव-भावना-ज्वाला-जाल-समुत्कर्षित-तर्षिनि! हा गत्य्-अन्तर-रहिततया कथञ्चित् किञ्चिन् मां सङ्गम्य च मुहुर् असङ्गम्य दुःख-दग्धे! हा दयिते! दयिते मयि विस्रब्धे सम्प्रति दुष्ठु-निष्ठुरतया मया त्यक्तुम् इष्यमाणा कथं जीविष्यसि? हा सर्व-सुखाधिके! रधिके! कुत्र वामुत्र गमिष्यसि? इति । [53] अथ मधुमङ्गलः सङ्गम्य तद् इदम् अरम्यं निवेदयामास- निरचिन्वंस्ते सर्वे राधादीनां निरोध-सातत्यम् । यस्माद् गृह-पाल्यस् ता हरिणीर् एता निरुन्धते परितः ॥GC_2,1.48॥ इति । [54] तद् एवं पर्यग् अपर्यवस्य-दिदन्तया चिन्तया लब्धुं चामूर-सम्भावनया भावनया समयं गमयितुम् असमर्थः स्खलद्-अर्थः स-तृष्णः स तु कृष्णः स-वयोभिः समम् एव रममाणस् त्रि-यामां विरमयति स्मेति कृतं हृन्-मर्म-भङ्ग-करेणातिप्रसङ्गेन [55] तद् एतद् उक्त्वा कथकः समापनम् आह- राधे न युक्त मुक्तं स्यान् मुक्त-शातम् अथापि वाम् । मिथः प्रेम-भरं व्यक्तं वक्तुम् उद्यतवान् अहम् ॥GC_2,1.49॥ पुरा कथेयं कथिता मुरारे राग-बृंहिणी । पश्य सोऽयं प्राण-नाथः प्रसादं तव वाञ्छति ॥GC_2,1.50॥ [56] तद् एवं यथा-कथा तथा लीला-प्रथाम् उपलभमानास् तद्-अन्ते च तस्याः सम्प्रति नास्तितायां विश्वस्ति-कृताश्वस्तिका निज-निज-भवनं सर्व एव सानन्दं पर्वतया जग्मुः । श्री-राधा-माधवौ च निज-शय्या-गृहं सुखमय्या स्पृहया गृहयाञ्चक्राते । इति श्री-श्रीमदुत्तर-गोपाल-चम्पूमनु व्रजानुराग-सागर-प्रथनं नाम प्रथमं पूरणम् ॥1॥ ************************************************************************* अथ द्वितीयं पूरणम् अक्रूर-क्रूरता-पूरणम् [1] अथापरेद्युः प्रभात-विराजमानायां स-व्रज-युवराज-व्रज-राज-सभायां कथा । यथा- [2] मधुकण्ठ उवाच-अथ केशि-वधात् पूर्वस्यां क्षपायां लब्ध-क्षयायाम् अरुणे चारुने जाते स खलु कमलेक्षणश् चपलेक्षणतया क्षण-कतिपयम् इदं चिन्तयामास- [3] अहो! स्वप्नः सोऽयम्, यत्र मञ्चात् कृत-स्रंसनः कंसः स मया समाकृष्ट इव दृष्टः । सम्प्रत्याशु च तद् एव प्रत्यासन्नम् । यद् अद्य श्वः केशी मद्-अभिनिवेशी भवन् यमस्य प्रतिवेशी भविता । तद्-अनन्तरं कंस-ध्वंसनम् एव प्रसक्तम् । प्रसक्ते च तस्मिन् मम निगम एव गमनं समय-लब्धतया युक्ति-विस्रब्धम् । यतस् तस्य मत्-त्रस्तस्य न खल्व् अत्र यात्रा युक्ति-पात्रायते । तस्य चाद्यापि वृष्णिषु तर्जनायाम् अनारतस्य मयि च दुर्जन-विसर्जनायाम् अविना-कृतस्य विनाशनं विना तत्र चात्र च मत्-पितुर् उभय-कुलं भयाकुलं स्याद् इति । [4] अथ पुनश् चिन्तयति स्म-हन्त! हन्त! यदि कार्य-पर्यायतस् तत्र सुविलम्बः संवलते, तदा मन्-मात्रादि-प्राणानां नात्राङ्ग-सङ्ग-मङ्गलं तर्कयामि । ततश् च, मातुर् नेत्र-चकोर-चन्द्र-वदनस् तातस्य दृक्-चातक- श्रेणी-वारि-भृद् अन्य-गोकुल-जनस्याप्य् अक्षि-पद्मांशुमान् । सोऽहं तान् परिहृत्य हन्त गमनं कुर्वीय चेत् तर्ह्य् अहो चन्द्रादि-त्रयवन् ममापि भविता धिग् वात-चक्र-भ्रमः ॥GC_2,2.1॥ [5] तद् एवम् एवम् अम्बुज-लोचने शय्यायाम् एव चिरं रचित-शोचने सहसा केशी सदेशी-बभूव । अस्य च निर्ग्रन्थनं प्रथम-ग्रन्थत एव कथया ग्रन्थनम् आससाद । [6] अथ श्री-गोपेश्वरी-लाल्यस् तु लाल्यमान-धवला-कलाप-च्छलात् पाल्यमान-यशास् त्रि-दशालय-मुने रहः-सहभावम् आससाद । यत्र च संशयानुशायातिशय-मय-मानं मुनिस् तं विभावितया भावि-तत्-तल्-लीलया सान्त्वयामास । [7] ततः समस्त-शस्त-पालः श्रि-गोपालस् तं विसर्ज्य प्रसज्यमान-मनस्-तापतयापि बहिर्-उपहित-सर्व-सुख-श्री-मुख-प्रकाशतया सखि-रामारामतया च सह-गो-व्रजं व्रजम् आजगाम । यथा- दाम्ना दाम्ना सुर-सुमनसां स्वर्गिभिः पूज्यमानं साम्ना साम्ना द्रुहिण-सदसां वीथिभिः स्तूयमानम् । नाम्ना नाम्ना स-पशु-पशुपां संमुखान् निर्मिमाणं धाम्ना धाम्ना सुखदम् अखिलः प्राप तं दृश्यमानम् ॥GC_2,2.2॥ [8] अत्र च सुराणां वचनम्- इन्दोर् अभ्युदयात् परं विकसति द्राक् कैरवाणां गनः सिन्धुः क्षुभ्यति कान्ति-पानम् अयते दूराच् चकोर-व्रजः । गोपाः पश्य मुदा मुरारि-कलनाद् एषाम् अशेषां दशां गच्छन्तोऽप्य् अति-तृप्तिता-वशतया धावन्ति यावद् गति ॥GC_2,2.3॥ इति । तद् एवम्- आलोकः प्रीति-भाजां कृति-बल-निकरः किंकराणां हृद्-अन्तः- सारः सख्य-स्थितानां हृदि लसद् असवस् तात-मात्रादिकानाम् । आत्मा रामान्तराणां हरिर् इह समगात् केशिनं घातयित्वा गेहं यर्ह्य् एष तर्हि प्रति-निजम् अगमंस् ते च देहं प्रसिद्धाः ॥GC_2,2.4॥ स्वेनाम्बा निरमञ्छयत् तम् अथ दृङ्-नीरं व्यमुञ्चत् पिता सर्वेऽन्ये परिफुल्लद् अङ्ग-वलितां रोमाञ्चिताम् आञ्चिषुः । अन्यच् च क्वचन स्फुरद्-वचनतातीतं तद् आसीद् यदा हत्वा केशिनम् आव्रजत् कलकलान्दोलि-व्रजं स प्रभुः ॥GC_2,2.5॥ [9] ततश् च प्रातर् अतुलोत्पात-कातरतया नातिसम्भालित-लालन-वितरौ मतर-पितरौ पुत्रं परि समाश्लेषितरौ गृहापन-स्नेहालपन-स्नपन-दिव्यवासः-पटवास-समर्पण-लेपानुलेप-प्रथनया तं क्षण-कतिपयं विश्रमयाम् आसतुः । [10] यतस् तं सदा कोमलम् एव कलयाम् बभूवतुर् युद्धादि-समये तु नारायण-व्यक्तीकृत-तात्कालिक-शक्ति-मयम् इति । [11] अथ गवां दोहनावसरावरोहः स्याद् इति सर्व-सुख-पालः श्रील-गोपालः स्वयम् अग्रजेन समग्रीभूय तदीय-सामग्रीकर-किङ्कर-निकरम् अहूय तासाम् अग्रीय-भू-भागम् आगतवान् । आगत-मात्रे च तत्र स-राम-श्याम-गात्रे- हुङ्कार-घोष-रचिताखिल-शब्द-मोषः स्राग्-अब्द-कान्तिम् अमुम् आस्तृत-धेनु-सङ्घः । वत्सान् विनापि बलवत् स्नवम् एष तैस् तं सद् वत्सलः सह-बलः शबलं चकार ॥GC_2,2.6॥ तत्र तु- सर्वं चकार स हरिः परितः पुरावद् दध्रे सुरर्षि-वचसा तु विदूनमन्तः । यद्य् अप्य् अदस् तद् अपि तस्य निज-व्रजाय प्रत्यागतिर् हृदि कृता स्थिरतां पुपोष ॥GC_2,2.7॥ 12] तथा हि, तस्य भावानाम् उद्भावना- कंसं हन्तुं प्रयाणि स्फुरति पितृ-मुख-प्रेम तद्-विघ्न-रूपं देवर्षेर् वाङ् न मिथ्या कथम् अथ विरहं हा सहेय व्रजस्य ? निर्णीतेऽप्य् अत्र जाते कृतम् असुखमयेनास्य चिन्तामलेन स्मर्तव्यं तत् तु नित्यं यद् इह सुख-मयं वैभवं भावि-सङ्गे ॥GC_2,2.8॥ इत्य् अचिन्त्यत चानेन रथः कश्चन चैक्ष्यत । महतां हृदये याति प्रतिबिम्बं हि बिम्बताम् ॥GC_2,2.9॥ [13] रथ-स्थ-पुरुषस्य दर्शने तु- रथी निरस्त्रः स्याद् दूत इति कृष्णेन तर्कितम् । कंसात् कस्माद् असाव् आगाद् इत्य् अन्यैर् अपि शंकितम् ॥GC_2,2.10॥ [14] तदा च वारुणीम् अनुरक्तः पतन-सक्तः स दिन-नाथः कृत-नदी-नाथ-पाथः-क्वाथः स्वम् आलोकं लोकम् अपि तमसि वेशयामास । सत्यं सूर्यस् तुर्य- प्रहरस्यान्तं ययौ किन्तु । सबल-हरिः प्रतिहरितं हारित-तिमिरं व्यधान् निजं किरणम् ॥GC_2,2.11॥ [15] तत उन्मुखतां यातेषु गोप-जातेषु समम् उन्नत-कर्ण-सङ्घातेषु च गो-व्रातेषु तद् अवलोकन-सतृष्णौ बल-कृष्णौ रथ-स्थः स दूरत एव साक्षात् परिचितिं विनापि परिचितवान् । यतः, चक्षुर् एव परिचायकं भवेद् रूप-मात्र इति गीः सतां मता । तादृशाम् अनुभवे तु कर्णयोर् दृष्टि-शक्तिर् अपि कृष्टिम् ऋच्छति ॥GC_2,2.12॥ अस्तु तावद् अनयोः सुरूपता नील-रत्न-विधु-लोभि-शोभयोः । अङ्घ्रि-चिह्नम् अपि चित्र-संनिभं दूरतोऽपि तम् अमूमुहन् मुहुः ॥GC_2,2.13॥ [16] तयोस् तादृश-रूपम् अपि निरूपितवान्, यथा- एकः श्याम-द्युतीनाम् अभिमत-विभवस्याधिदेवावतारस् तत् सध्र्यङ् शुभ्र-शोभा-समुदय-सुभगाभोग-सार-प्रसारः । तत्रादिर् वस्त्र-कान्ति-प्रचिति-भगवती-कृष्ट-लक्ष्मी-प्रचारः किं चान्यः कान्त-वासश् छवि-शवलनया सृष्ट-पूर्वानुकारः ॥GC_2,2.14॥ तथा- आद्यः कृष्णाम्बुज-श्री-विजयि-मुख-महा-शोभया दत्त-मोदस् तत् सध्र्यङ् पुण्डरीक-द्युति-परिचय-जिद्-वक्त्र-रोचिर्-विनोदः । तत्रादिर् नेत्र-शोभा-विरचित-रुचिमत्-खञ्जन-द्योतनोऽदः किं चान्यश् चक्षुर् अन्तारुण-कुसुम-रजः-पिञ्जरालि-प्रतोदः ॥GC_2,2.15॥ तथा- आद्यः श्री-कुण्डलान्तर्-झष-मुख-सुख-कृद्-द्योत-गण्ड-स्थलीकस् तत् सध्र्यङ् शश्वद् एक-श्रुति-किरण-लसत्-कर्णिकाभावलीकः । तत्रादिश् चाप-वद्-भ्रू-मिल-तिल-कुसुम-घ्राण-वाणच् छवीकः किं चान्यश् तद् द्वितीय-द्युति-जित-विलसत्-काम-चेतो-गवीकः ॥GC_2,2.16॥ तथा- आद्यः स्वर् नाथ-रत्न-द्युति-भुज-भुजग-द्योति-रत्नैर् विचित्रस् तत् सध्र्यङ् पुष्प-रागाभिद-मणि-रचित स्तम्भ-जिद्-बाहु-चित्रः । तत्रादिः श्रील-नीलच्-छवि-निकष-दुरःस्वर्ण-रेखा-पवित्रः किं चान्यश् क्रोड-भासाशिव-गिरि-मणि-भू-कान्ति-सम्पल्-लवित्रः ॥GC_2,2.17॥ तथा- आद्यः साङ्गाधराङ्ग-च्छवि-कवि-कविता-वर्धि-नानर्धि-युक्तस्- तत् सध्र्यङ् तद् वद् एव प्रति-लव-रुचिरः सर्व-विद्वद्भिर् उक्तः । तत्रादिः पद्म-जिद्भ्यां निज-कटक-वरायेव पद्भ्यां प्रयुक्तः किं चान्यस् तत्-सहायाव् इव निज-चरणौ चालयन् भी-प्रयुक्तः ॥GC_2,2.18॥ तथा- आद्यः सार्द्राङ्ग-नील-प्रगुण-तरु-लता-हस्तता-शस्त-खेलस्- तत्-सध्र्यङ् कन्दुकार्थं कृतहलतया शाखया लब्ध-मेलः । तत्रादिः सङ्कुचद्-धीर् अवयव-निचय-व्याप्तये k प्त-चेलः किं चान्यस् तस्य तद्वन् मिलन-कृति-कृते वीक्षितागामि-वेलः ॥GC_2,2.19॥ इति । किं च- शिती स-तडिद्-अंशुकौ सद् अवतंस-वाम-श्रुती पुरु-प्रभव-रोहिणी सुख-सुतौ बलाख्यान्वितौ । स-केलि-मित-धेनुकौ परिहृतान्य-जन्मास्पदौ ददर्श बल-केश्वौ कलभवत् स वत्सान्तरे ॥GC_2,2.20॥ अपि च- असित-मणि-सुवर्ण-वर्ण-वासः कटि-घटितामल-शृङ्ग-वेणु-सङ्गौ । कर-धृत-पटु-पट्ट-शुल्व-यष्ठी मुसलि-हरी हरतः स्म चित्तम् अस्य ॥GC_2,2.21॥ [17] दर्शन-मात्रतश् च निश्चलन-फल-यात्रः कम्प-सम्पत्-पात्र-शङ्कुवत्-पुलक-सङ्कुल-गात्रतया सहसा सह-सारं रथाद् अवततार । [18] अवतीर्य च विकीर्यमाणाङ्ग-तया साङ्गम् एव प्रणनाम । तन्-मात्र-परिमाणतया विशश्राम च । निज-पितृव्यतादितायां तु बभ्राम । यतः, प्रभावानुभवी यः स्यात् प्रभावस् तस्य कारणम् । गुरु-लाघव-भावाय सर्वम् एवान्यथान्यथा ॥GC_2,2.22॥ [19] तद् एवम् अविरामं प्रणामम् एव प्रसजति तस्मिन् गवः पराः पयः स-वयः-समवायेन दुह्यन्तां नीयन्तां च तद् गृहान् इति निदिशन् नतीवादर-सङ्करतया सङ्कर्षण-सहायः कृपा-पूरतः पुरतः संहाय स चायं सिंहायमान-संहननः साभ्युत्थानं कराभ्यां तम् उत्थापयामास । [20] स तु गद्गद-गदान् न तु स्व-नाम गदितुं शशाक । [21] ततश् च प्रवयः-पशुप-चयेषु विरचित-तत्-परिचयेषु तद् व्यग्रता-कातरौ तौ भ्रातरौ पितृव्यता-व्यवहारम् अपि विस्मृत्य तम् आलिङ्गनेनादृत्य निज-निज-पाणिना तत् प्राणी विधृत्य स्वालयम् एवानिन्यतुः । [22] हरिस् तु सद् व्यवहारं समाहरन्न् अग्रजम् एव तत्र निजाग्रेसरं चकार । [23] अथ स याथातथ्यम् आतिथ्य-प्रथम-भागं स्वागतादिकं प्रथयित्वा सहानु-जन्मा रोहिणी-जन्मा रस-सम्पन्मयं भोज्य-प्रचयंअ तस्मै बलयामास । भुक्त-वते तु तस्मै मुख-वासनं मुख-वास-मुखं स-सुखं समर्पयामास । तद् अनन्तरम् एव च श्रीमद् व्रज-राजं प्रति तं भाजयामस । तत्र च- अक्रूरं प्रणतं मिलन् व्रज-पतिः कंसोत्थ-दुःखं स्मरन् सास्राशीर्-वचसाखिल-क्लम-हरं यद् यद् गुणैस् तुष्टुवे । सारल्येऽप्य् अलम् अस्य तादृशि मनः-क्रौर्यं तदीयं स्मरच् चित्तं क्षुभ्यति जाज्वलीति मम हा भष्मीभवत्य् अद्य च ॥GC_2,2.23॥ [24] अथ तेन विश्रामायादिष्टं वासम् आसज्य पर्यङ्कोपविष्टं सम्मानिततया सुखाविष्टं पुनस् ताभ्यां कृत-जननी-संभृत-भोजनाभ्यां सह रहसि निविष्टम् अक्रूरं स्वयं कृष्णस् तद् दर्शनतः समुद्बुद्ध-कंस-वधादि-तृष्णस् तद् इदम् इष्टं पप्रच्छ । यत्र च क्रम-चातुरी माधुरीभिर् इयं सर्व-सुख-धुरीणतां वहति- किं तात सौम्य सुखम् आगतम् अत्र शं वः किं तत्र कंस-हतके न हते चिरस्य । तौ जीवतः किम् इव वा पितराव् इदानीं किं वा तवागमन-मङ्गल-बीजम् आसीत् ॥GC_2,2.24॥ [25] अथाक्रूर उवाच-तस्य यादव-वीरेषु वैरानुबन्धः खलु भवता कृतानुसन्ध एव; विशेषतस् तु देवकी-विवाह-गताहम् आरभ्य यः स च भवच् छ्रवसि सचमान एवास्ते । मद्-विधस् तु तत्र वर्त्म-शत-पर्विका-स्तम्ब-वद् एव वर्वर्ति । वसुदेव-सहोदर-देव-भाग-पुत्रः परम-शुद्धः स उद्धव-नामापि भवद्-विरह-व्याधिः पवन-व्याधितयाभिधीयत इत्य् उर्वरित इवास्ति । [26] श्री-कृष्ण उवाच-तद् एतद् अपि ज्ञायते । साम्प्रतस् तु सप्रतीकं कथ्यताम् । [27] अक्रूरस् तु परितो निरीक्ष्य तद् इदं सूक्ष्माक्षरम् उवाच-अथ श्री-नारदस् तु त्वादृशि विजय-सुख-सारदस् तदृशि दुर्जन्म-पारद इति स तव व्रज-प्रेमावृतस्य तस्य च भयेनास्तृतस्य युयुत्सायाम् उत्साहनाय देवक्याः सप्तमाष्टम-गर्भतया युवाम् अनुचितम् इव सूचितवान् । [28] आदौ देवक्या गर्भः खलु रोहिण्यां मायया लब्ध-सन्दर्भः कृतः श्री-वसुदेवः पुनस् तां मायाम् अपि यशोदायां लब्ध-सम्भवां विज्ञाय देवक्याः सम्भूतं त्वां तत्-पर्यङ्के निधाय तां तस्यां लब्ध-सम्भवां चकार इति । [29] श्री-कृष्ण उवाच-ममेदम् आश्चर्यम् इव भाति । [30] अक्रूर उवाच-श्रीमद् आनकदुन्धुभि-मुखाद् अप्य् अद्वन्दीभवन्न् अहम् अनेन सफलित-कर्ण-द्वन्दी-भवन्न् अस्मि । [31] अथ श्री-कृष्णः क्षणं विलक्ष्य इव निरीक्ष्य सहसा तद् इदम् अन्तश् चिन्तितम् अवाप-आं आं तद् इदम् अलुप्त-ज्ञानस्यापि मम व्रज-स्नेहावेश-वशात् पुरतः स्फुरन्नासीत्; सम्प्रति तु विस्मृत-स्वप्नवन्निमित्तं प्राप्य स्फुरति स्म-[BhP 10.8.15,14] बहूनि सन्ति रूपाणि नामानि च सुतस्य ते इति, प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः इति च व्रजावितारं श्रीमत्-पितरं प्रति गर्ग-सिद्धान्त-वर्गम् एते न पर्यालोचितवन्तः सन्ति । [32] यत् खलु व्रजावित्र्यां श्रीमन्-मदीय-सवित्र्यां लब्ध-जठर-वासया मायया सह द्वि-भुजतया लब्ध-हृत्-कमल-वासस्य मम श्री-देवक्या हृदय-सम्भवद्-उदयमद्-रूप-विशेष-चतुर्भुज-रूपाच्छादन-प्रार्थनायां तत्र सञ्चारः सम्पन्न इत्यस्याप्रतिपन्नतया तन्-मात्र-प्रतीतिम् अगतवन्तः |भवतु, मया तु पितृव्यतायाः पितृतायाश् चानुसर्तव्यतया कर्तव्य एव तयोर् उद्धारः इति । [33] स्पष्टं चाचष्ट-ततस् ततः ? [34] अक्रूर उवाच-ततश् च वसुदेव-वध-समुद्यतं तम् अधमं सान्त्वतः शमयित्वा भ्रमयित्वा च स तु क्रतु-भुग्-मुनिर् यथायथं गतः । तत्र गते तूच्छृङ्खलः कंसः कालायस-शृङ्खलया सनिर्बन्धं तव पितरौ बबन्ध इति । [35] अथ भ्रातराव् उभाव् अपि सास्राव् अश्रावयताम्-तर्हि किं पित्रोर् एव सन्देश-प्रवेशाय भवद् आयातं जातम्? [36] अक्रूरः स-लज्जम् उवाच-नहि नहि । किन्तु कंसस्य तौ खलु निज-यातनाम् अपि सहेते । न खलु भवच् छ्रवसि च तत्-पातनाम्, किन्तु तद् इदम् अहम् एव निवेदयामि- भवद्भ्यां यदि जाताभ्यां गताभ्यां योग्यताम् अपि । पित्रार्तिर् न निवर्तेत पुत्रीया कुत्र वर्तताम् ॥GC_2,2.25॥ इति । [37] श्री-कृष्णस् तु तत्रोद्वेगं हृदि निगूह्य सावज्ञम् उवाच-कंसः किं नाम शशंस ? [38] अक्रूर उवाच-शंसनं तस्य कति प्रतिशंसानि । तात्पर्यं तु पर्यग् इदम् एव पर्यवसीयताम्-भूत-राज-धनुर्-मह-व्याजतः स्व-समाजं साहाय्यम् आनाय्य दुर्मन्त्रणयास्मान् प्रतार्य तत्-कुतूहल-कलनाय प्रजान्तरवद् भवन्ताव् अपि निज-व्रजवन्ताव् अस्मद्-द्वारैवाजुहाव यद्-अर्थं तद् एव इति । [39] रामः स-सहासम् आह स्म-बृंहित-क्षुधि सिंहे मत्त-मतङ्गज-बृंहितं खल्व् इदम् । [40] श्री-कृष्ण उवाच-भवतु, वयम् अपि समागम्य तम् अपि वलिम् अर्पयित्वा भूतेशं तर्पयिष्यामः । किन्तु, तद् भूत-राज-सभा-जनं कदा ? [41] अक्रूर उवाच-चतुर्दश्याम् इति । [42] तद् एवं शेषं विशेषम् अपि पृष्ट-वेषं विधाय श्री-कृष्णः प्राह-विचाराद् अस्माकं परम-मङ्गलम् एव यस्माद् इदं तस्माच् छ्रीमत्-पितृ-चरणेषु गोचरम् आचराम । [43] तद् एवम् उक्त्वा तं तस्मिन्न् एव मुक्त्वा स रामस् तत उत्थाय पितृ-परिसरम् आजगाम । अथ तद्-आदेशाद् उपवेशनानन्तरं तेन वीक्षित-मुख-कञ्जः समञ्जद् अञ्जलि वचसा तद् इदं व्यञ्जयामास-तात! मङ्गल-वृत्तं किम् अपि वृत्तम् अस्ति, किन्तु युगपद् एव पर्वेव सर्वेभ्यः श्रावयितव्यम् । [44] अथ व्रज-राजः सन्देह-मन्देहतया सानन्दम् इवोपनन्दादीनान् आययामास । यत्र च किञ्चिद् अपि विहितापिधान-विधानाः श्री-व्रजेश्वरी-प्रधाना लब्धानुसन्धाना जाताः । ततः सुखम् उपविष्टेषु तेषु शिष्टेषु श्री-विष्टर-श्रवाः किञ्चिद् विहसन्न् इवाचष्ट-अस्मान् प्रति सम्प्रति भोज-क्षिति-भृद्-इष्ट सन्दिष्टवान् अस्ति । यत् प्रजा-निभाः प्रजा यूयम् इह महेश-धनुर् महामहे सहेशाः सह-शावकाः सावकाशम् आगच्छत । विशेषतस् तु निज-वीर्यतः समीर्यमाण-निज-दर्शन-तृष्णौ राम-कृष्णौ च इति । [45] व्रज-राज उवाच-भवन् मन इदं किं मनुते; यद् भवति वसुदेवाद् भवति चास्मिंस् तस्य प्रीतिर् भवति इति । [46] श्री-कृष्णः स-स्मितम् उवाच-यद्य् अन्यथा स्यात् तथापि वृथा-पथ एव तन् मनोरथः । यद् भवत्-प्रभाव-बल-संहितस्य मम कः खल्व् अहितम् आहितं कुर्वीत । [47] यत एव खल्व् आबल्य-वल्यमाने बाल्येऽपि मम पूतनादयस् ते धूतताम् आपन्नाः । किम् उत तद्-वलतः एव वलितां वलमानाभ्यां बक-वत्सक-मुखानां सुखाद् एव प्रतिरित्सनं जातम् इति । तत्र च- बक एकङ्गिलस् तावद् अघः सर्वङ्गिलः स्थितः । इन्द्रः सर्वङ्कषस् तेषु कंसकः कं समीयति ? ॥GC_2,2.26॥ [48] तद् एतन् निशम्य मिथो निशाम्य च सम्यग्-प्रतिपत्ति-पराहतेषु तेषु मात्रादिषु च कृत-यात्रा-भङ्ग-प्राणालिषु पुनर् उवाच-गो-कोटिभिर् घटित-कोटीनाम् अस्माकम् अन्यस्मिन् नटितुम् अपि घटना न दृश्यते । राज्ञाम् आज्ञाम् अतिक्रम्यापयाने च तद्-आगमन-मयं भयं भवत्य् एव; किम् उत स्थाने । ततः सङ्कोचं विना तत्रास्मद् गमनम् एव तस्य शमनम् उपलभामहे । तद् एतद् आकर्ण्य स-वैवर्ण्यम् उपनन्दं प्रति श्रीमान् नन्दः प्राह स्म-किं कर्तव्यम् ? इति । [49] स चोवाच-तत्र गम्यम् इति सम्यग् एवाह वत्सः । अगतिर् नाम कामं तस्य क्रोधम् अस्य च भयं बोधयति । गतिस् तु तं तद् अप्य् अपगमयति । किं च, यद्-अपूर्वम् अपूर्वं पूर्वम् अपि रक्षां कुर्वद् आसीत् तद् एव सर्वम् अर्वाञ्चम् अप्य् आप द्वारं तारयिष्यति । [50] अथ तद् एवं युक्तिं वलयति गोपाल-वलये प्रभाव-भाव-पूर्ण-पूर्णिमा च तूर्णम् एव तत्रागता । [51] ततश् च व्रज-राजेन कृते प्रश्ने सा स-स्नेहम् उवाच-भवन्-नन्दनस्य मथुरा-प्रयाणे सर्वानन्द एव स्यात् । कंसादयः सर्व एव नृशंसा ध्वंसाय सम्पत्स्यन्ते, किन्तु व्रजागताव् अस्य विलम्ब-संवलनं पश्याम इति यथा-युक्तम् अध्यवस्यन्तु । [52] उपनन्द उवाच-अविलम्बागमनम् अपि श्रेय एव वैरि-शमनं तु यदि स्याद् इति गमनम् एव वरं रमणीयम् । ततः सर्वेऽपि गत्य्-अन्तरम् असङ्गत्य सङ्गतम् इदम् उच्यत इति प्रोच्य किञ्चिद् अप्य् अननुशोच्य श्रीमन् मुखं विलोच्य श्री-कृष्णं प्रश्न-विषयं कृतवन्तः । तत्र गन्तव्यता कदा मन्तव्या ? [53] श्री-कृष्ण उवाच-गतिं च प्रातस् त्रयोदश्यां युक्ति-वश्यां पश्यामः, चतुर्दश्यां खलु महस् तन्-महनीयताम् आप्स्यति । [54] तद् एवं स्वान्तः-परिदेवनेऽहम् एव इह पश्यति व्रज-नरदेवे सर्वेऽप्य् ऊचुः-सर्वं घोषम् अनुघोषना सद्य एवासाद्यताम्, यथा प्रातर् एव गोपाः सोपायना राज-सभाम् अभियान्ति इति । [55] अथ श्रीमन्-नन्दराजश् च समाजं व्याजहार-भगवत्या सन्मते भवतां मते सर्वम् एव मङ्गलम् सङ्गंस्यत् इति भद्रम् आदिश्यन्ताम्, दिश्या दिश्या गोपाः प्राभृत-प्रभृति-कृते । [56] तद् एवं लब्धानुमतिर् वृन्दावन-पतिर् निज-परिचारकान् आदिदेश-कथ्यताम् इदम् उत्तारं क्ष्त्तारं प्रति इति । [57] तद् एवं विज्ञाय व्रज-राज्ञी तु मोहेनाज्ञीभवन्ती न किञ्चिद् अपि वक्तुं व्यक्तुं वा शशाक इति वदन् मधुकण्ठश् च निरुद्ध-कण्ठस् तद्वद् एव आसीत् । [58] अथ कथायाः सभायाम् अपि तद्वद् एव मोहं गच्छति स-समाजे व्रज-राजे तस्य चरण-राजीव-युगं युगपद् गृह्नन् व्रज-युवराजः पुनस् तम् आजीवयन्न् उवाच-तात ! कथं कातरायसे ? यथा-पूर्वं कथा-मात्रं खल्व् इदम्, सोऽयम् अहं पुनर् भवद्-अनुध्यान-रम्यतया कंसं निर्दम्य चिरात् पुरागम्य भवद्-दृष्टि-पथानुवर्ती-भवन्न् एवास्मीति । [59] ततः स-पुलक-पालितम् अङ्कं पालयति व्रज-भूपाले सर्व एवाखर्वम् आनन्द-गर्वम् उवाहेति कथायां शान्त-प्रथायां मधुकण्ठ उवाच- कुत्र वा रमतां पुत्रस् तवान्यत्र व्रजाधिप । भक्तानुकम्पा-सम्पाती पश्य ते वश्य एव सः ॥GC_2,2.27॥ [60] अथ श्री-कृष्ण-कृत-महसि राधा-सदसि च रात्रि-कथायां मधुकण्ठः स-गद्गदम् उवाच-अयि सम्प्रति श्री-माधवेन हृत-विरह-बाधे ! श्री-राधे ! पुरा वृत्तम् अवधीयताम्- स्फूर्जथु-प्रतिमम् ऊर्जितं तदा घोषणं सपदि घोषम् अन्वभूत् यद् बभूवुर् अपराः पराहता हा हता इव च राधिकादिकाः ॥GC_2,2.28॥ [61] तथा सति- काश्चिन् म्लानाननास् तच्-छ्रवण-दहनज-ज्वालया काश्चनासन् क्षीणाङ्ग-स्रस्त-वेषा जड-निभ-वपुषः काश् च काश्चिद् विचित्ताः । ता एताः केन वर्ण्याः य इह निज-हृदि स्पृष्ट-तद्-भाव-कष्टः किं वा तत्-स्पृष्टि-शून्यः स च स च यद् अलं जाड्यम् एव प्रयाति ॥GC_2,2.29॥ अथ निशि रमणीनां मूर्च्छनं निर्ममे या चिद्-उदयम् अपि कल्ये घोषणा सैव चक्रे । वपुषि दहन-तप्ते भेषजं तेन तप्तिर् विषम् अपि विष-दुष्टे श्रेष्ठम् इष्टं भिषग्भिः ॥GC_2,2.30॥ [62] लब्ध-चेतनानं चासां कंसाद् अशङ्कायाम् अपि प्रस्तुतातङ्कायां देवता-कलितम् इव रक्षणाय फलितं किञ्चिद् अन्यद् इदं-भाव-प्रभाव-चेतितं पौर्णमास्या च पुरतो निश्चितीकृतं चेतसि स्फुरति स्म । यस्मिन्न् अघः कालिय-काद्रवेयः केशी तथारिष्ट-वृषश् च नष्टः । कंसश् च तस्मिन् मृत एव स स्यान् न तत्र शङ्का-लवकोऽपि भाति ॥GC_2,2.31॥ इति । [63] तद् एवं विश्वस्य संमतं विश्वस्य पुनश् चिन्तयति स्म- बकी-रिपोः कंस-जयेऽपि सिद्धे शङ्केमहि स्वार्थ-विनष्टिम् एताम् । भवेद् असौ यादव-राजधान्यां राजेति गोष्ठे कथम् अत्र तिष्ठेत् ? ॥GC_2,2.32॥ ग्रामीणा वयम् इह गोप-वर्ग-कन्या नागर्यः पुरम् अनु सन्ति राज-पुत्र्यः कृष्णस् तु ग्रहिल-मना गुणेषु तस्माद् अस्यान्तः कथम् इव नः प्रतिस्मृतिः स्यात् ? ॥GC_2,2.33॥ निमेषः कल्पः स्याद् यद् अपकलने यस्य विपिने गतौ यत् कृच्छ्रं तत् कलयति न आत्मा न तु परः । मधोः पूर्यां तस्य व्रजनम् अथ राज्याय यद् इदं कथं तद् वास्माकं बत किम् अपि धैर्यं कलयतु ? ॥GC_2,2.34॥ अस्माकं राग-जातिर् वत लषति न नः शर्म तस्यापि राज्यं किन्त्व् एकान्त-स्थम् इच्छत्य् अनुलवम् अपि तं सेवितुं प्राण-कान्तम् आत्माप्य् अन्तर्धिया तद्-दृग्-अमृत-विरहं मीनवच् छङ्कमानस् तत् प्राग् एवाति शुष्यन् गणयति न परं नापरं किञ्चनात्र ॥GC_2,2.35॥ हा तस्य स्मित-चारु-वक्त्र-वलयं खेलाञ्चि-नेत्राञ्चलं चित्तानन्द-विधायि-गीर्-विलसितं लीलाकुलं लोकनम् । साक्षात्-कृत्य न जातु तत् तद् उपमां चासोढ या विघ्न-धीस् त्यागार्तिं यदि सा सहेत गरलं तत्रामृतं वेत्ति न ॥GC_2,2.36॥ [64] तद् एवं चिन्तातुराः पूराय कृत-यात्र्ं श्याम-गात्रं विलोकयितुं निष्कलङ्काशङ्काः सर्व एवाभिद्रवन्ति स्म । यात्रा-विधानं तु प्रातर् अभिधानं यास्यति । [65] तद् एतद् अभिधाय मधुकण्ठः प्रतिपत्ति-विपत्तितः स्तब्धतां लब्धवति माधवे राधां तु समुद्यन् मूर्च्छा-बाधां निरीक्ष्य मङ्क्षु पुनर् आह स्म- राधे पूर्व-कथा सेयं न तु साम्प्रतिकी स्थितिः । पश्य त्वद्-वचनं म्लानं पश्यन् म्लायति सोऽप्य् असौ ॥GC_2,2.37॥ [66] तद् एवं क्षुधि भोजनम् इव तद् अन्ते संयोग-रसम् एव परिवेष्य सर्वान् अपि सुखेन विशेष्य कथक-युगलं निजावासं समाससाद । श्री-राधा-माधवौ च निज-मोहन-मन्दिरम् इति । इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु अक्रूर-क्रूरता-पूरणं नाम द्वितीयं पूरणम् ॥2॥ ************************************************************************* अथ तृतीयं पूरणम् श्री-मथुरा-पुर-प्रस्थानम् [1] अथ श्री-कृष्ण-कृतम् अहसि श्री-व्रज-राज-सदसि प्रातः-कथायां स्निग्धकण्ठ उवाच- अयि! श्री-व्रज-राज! राजमान-श्री-हरि-मुख-रुचि-विराजमान! पुनर् इमम् इतिहासम् अवभासयामः । [2] अथ रात्राव् अवशिष्ट-स्वल्प-मात्रायां यात्रा-मात्रायाम् अपि पात्राचित-गात्रायां राम-भ्रात्रा रचितेन पूतनादि-वधाचरितेन सम्बद्धा विरुदावल्यः प्राबल्यतः स्तुतिकृत्द्भिः प्रस्तुतिम् आपिताः सर्वान् एव गर्वाद् उत्साहयामासुः । वर्ततां तावद् अन्येषां वार्ता, यत्र तत्-पितरौ च कंस-ध्वंसनम् अपि सिद्धम् इति मत्वा नन्दितरौ वन्दिभ्यः कृत-बहु-धन-वितरौ बभूवतुः । श्री-व्रजेश-गृहिणी-गतिं गता रोहिणी न पृथग् अत्र वर्ण्यते । प्रतिबिम्ब-रुचि-वर्णनं पुनर् जल्पतां भजति बिम्ब-वर्णने ॥GC_2,3.1॥ [3] अथ प्रस्थान-स्थ-मङ्गल-वेलायाम् आरब्ध-मेलायां पुनस् तन्-मन्त्रणाया यन्त्रणाय लब्ध-वैयग्र्यावेशयोर् व्रजेशयोर् ज्योतिर्-निपुणाः शकुन-ज्ञान-सद्-गुणाश् च द्वारि सङ्गम्य रम्य-जन-द्वारा ताव् आत्म-गमनम् अधिगमयामासुः । [4] अनन्तरम् अन्तःपुर एव तान् अनन्तरितान् विधाय तदानीम् उचित-दानीय-निधान-पात्र-पाणी शपथं सम्प्रथय्य तौ प्रच्छन्नं पप्रच्छतुः- सर्वम् अनुभवद्भिर् भवद्भिः किम् अवधीयते? इति । [5] ते प्रोचुः- कथम् अयं नितान्त-सुख-वृत्तान्त एकान्ततया पृच्छ्यते? सर्वेषां पुरत एव सोऽयं पुरस्कर्तव्यः । तथा हि- भीतिं मा कुरुतं व्रज-क्षिति-पती युष्मत्-तनूजः स्फुटं कंसं ध्वंस-गतं विधाय भविता त्रैलोक्य-लक्ष्मी-पतिः । यद् वां कीर्ति-कलाप-नर्तित-मुखी शश्वत् त्रिलोकी भवेद् वेदः पञ्चम-वेद-तन्त्र-सहितः साक्षित्वम् अत्राप्स्यति ॥GC_2,3.2॥ [6] अथ तेभ्यश् च बह्वीम् अंहति-संहतिं विधाय हृदि सुखं निधाय शरणतया ध्यात-नारयण-चरणयोर् अनयोः परिवारित-भृत्यौ कृत-प्रातः-कृत्यौ ताव् एतौ सखि-समेतौ निकाम-भीषि तद्-अनुजौ राम-रामानुजौ समाजम् आजग्मतुः । [7] समागम्य च तयोः रोहिणी-सहितयोः पदारविन्दानि वन्दित्वा तद्-अङ्क-पालि-सङ्ग-शालितया चिरं नयनयोः स्यन्दित्वा स्थितयोर् एतयोर् एक-द्वादि-क्रमेण शतातिक्रमेण सर्वेऽप्य् अन्तरङ्गा लब्ध-सम्भ्रम-तरङ्गास् तद्-अन्तः-पुरम् आगताः । ]8] अथ मद्रङ्कर-दीप-भद्र-निपादीनां मध्य-मध्यासीनयोः सार्द्र-नयनयोर् अनयोर् विकसद्-वदनाम्बुजयोर् अग्रजानुजयोः सर्वतः खर्व-विचारतया स्थितेषु सर्वेषु स पुनर् अक्रूरः क्रूरस् तद् एतद् बहिः-प्रदेशतः सन्दिदेश- सर्व-मङ्गल-सङ्गतं कथम् एतल् लग्नं सम्यग् न यात्रा-लग्नं क्रियते इति । [9] ततश् च ताव् इमौ शूराणाम् अग्रिमौ कंस-घाताय लब्ध-तृष्णौ राम-कृष्णौ चित्रायमाणानां पित्रादीनां चरण-वन्दनायानन्दनाय च मधुरं विधुरता-विधुननम् अपि गदन्तौ गद्गद-वर्ण-राशिभिर् आशीर् अनुगाम् अनुज्ञाम् आदाय प्रसादायसम्पदा यदा तत्-स्थानात् प्रस्थानाय पदारविन्दं ददानाव् अदृश्येतां तदा तदादीनां सन्-मदालिभिः समम् अद्वन्द्वतां विन्दद् दिव्य-दुन्दुभि- द्वन्द्व-वृन्द-वाद्यम् अशेषाभिवाद्यतया समुल्ललास । [10] तथा च श्री-कृष्णम् उद्दिश्य श्लोकयन्ति- कंस-ध्वंस-कृते यदा निज-गृहात् कृष्णेन यात्रा कृता तर्ह्य् आरम्भत एव दुन्दुभि-शतं वृन्दारकैर् वादितम् । आस्ताम् अन्य-कथा यथा स च पिता माता च सा चिन्तया क्लान्तात्मापि मुदं समस्त-भविकानन्दस्य मूलं ययौ ॥GC_2,3.3॥ [11] अथ रथ-स्थाने सानेक-वेदादि-घोष-मङ्गल-पोषं कृतागमनयोर् अनयोः सर्वतः सर्वम् एव गोकुलम् आकुलं बभूव । [12] तत्र चैकतः श्री-व्रज-राजादयः परतस् तु तदीय-जायादय इति स्थिते प्रस्थितेर् अनुज्ञापनाय पणायति परितः कृताञ्जलि-सञ्जने कञ्ज-लोचने सर्वेऽप्य् ऊचुः- अस्माभिर् भवता प्रस्मारित-सर्वैः सर्वैर् अपि भवता समम् एवागमनीयम् । यतः- माता भस्त्रेव सेयं बक-शमन तव त्वद्-वश-श्वास-वर्गा सोऽयं तातश् च तद्वत् किम् अपरम् अखिलं गोकुलं तादृग् एव । सर्वेषां शश्वद् अन्तर्-हृदि वससि यतस् त्वं ततस् त्वां विना किं गेहैर् अर्थैः शरीरैर् असुभिर् अपि भवेत् प्राणिनां गोकुलस्य ॥GC_2,3.4॥ [13] तद् एवम् अस्र-स्तम्भं लम्भयत्सु गोप-सभासत्सु तादृश-दृशा श्री-कमल-दृशा स्वयम् उक्तम्- यूयं मे प्राणतोऽपि प्रियतम-सुहृदो यन्-निमित्तं दवाग्निं मेनेऽहं पानकाभं तम् अपि गिरि-वरं कन्दुक-प्रायम् एव । यद्यप्य् एतन् न युक्तं वचसि रचयितुं स्याद् अथापि क्लमं वः पश्यंस् तत् तद् यथा प्राग् अकरवम् अधुना तद्वद् एव प्रवच्मि ॥GC_2,3.5॥ [14] किं च, श्रीमत्-पितृ-चरणानां प्रतिनिधितया तत्-तत्-प्रतिविधि-रचनाय तद्-अग्रज-युग्मं व्रजनिष्ठम् एव तिष्ठतात्; अङ्ग-प्रत्यङ्ग-रूपतया तद् अनुज-युग्मन् तु सङ्गम् एव सङ्गच्छतात् । [15] अथ तत्र तत्र यत्नतस् तेषु युक्तेषु यथा-यथं नियुक्तेषु यथा यथा मातृ-तद्-यातृ-प्रभृतिषु पितृ-भ्रातृज-स्व-भ्रातृ-प्रचितिषु चानुज्ञापन-समापनं तथा तथा वर्णनं लुप्त-वर्ण-पदताम् आप्नोतीत्य् अलम् अति-प्रसङ्गेन । [16] किन्तु तेषां कंस-हननेऽतिविलम्बं विना प्रत्यागमने च नासम्भावनासीद् इतीदम् एव विषीदन् मर्मताम् अतिचक्राम इति । [17] कथां समाप्य स्निग्धकण्ठः पुनर् उवाच- यन् मयेदं पुरा-वृत्तं पुरा वृत्तं प्रतीयताम् । राजन् सुरारि-हन्तायं तव क्रोडे मुरान्तकः ॥GC_2,3.7॥ [18] तद् एवम् आयति-रम्यं निशम्य श्री-व्रज-राजेन च तं परस्परास्र-सार्द्राङ्गतयालिङ्गितं निशाम्य सर्वेऽप्य् आनन्द-गर्वेण निज-निज-गम्यं जग्मुः । यदा श्री-व्रज-राज्ञी तम् अन्तरङ्ग-द्वाराहूय भूयः परिरभ्य नवम् इव लभ्यं चकार । [19] अथ रात्रि-कथायाम् आरब्ध-प्रथायां श्री-राधा-माधवयोर् अग्रतः स्निग्धकण्ठ उवाच-अयि सम्प्रति सन्तत-लब्ध-कृष्णासञ्जने तत्-कान्ति-नर्तित-नेत्र-खञ्जने सर्वाधिके श्री-राधिके पुनर् इदं पुरा-वृत्तं कर्ण-वृत्तं क्रियताम् । अथवा तदा रथ-पथम् आगते ससमाजे व्रज-युवराजे तत्-प्रेयसीनां वृत्तं मन्-मति-वृत्तिम् अतिवृत्तं कथं कथयितुं शक्नोमि ? तथा हि- मूर्खत्वं निर्घृणत्वं हरि-हरणम् इह क्रौर्यम् अक्रूर-नाम्ना सर्वेषां बुद्धि-लोपं शकुन-सुभगता-कल्पनं चात्र कृत्ये । धातुः पश्येति शश्वद् विकलित-वचसाम् आर्य-गोष्ठी-गतानां धीराणाम् अप्य् अमूषां भ्रम-जनित-दशा हन्त मां दन्दहीति ॥GC_2,3.8॥ नोपालभ्यो विधाता स तु भवति परस् तद्वद् अक्रूर-नामा किन्त्व् एष प्राण-नाथः स्व-विरह-कृद् उपालभ्यते नन्द-पुत्रः । एवं तासां मृदूणाम् अपि दूत-हृदय-ज्वाल-रूपैर् विलापैर् अद्यापि स्मर्यमाणैः प्रतिपदम् अपि नस् तप्यते चित्त-वृत्तिः ॥GC_2,3.9॥ आभिर् भाग्यं वधूनां मधु-नगर-भुवां यन् नुतं भावि-कृष्ण- प्रेक्षायां हन्त तस्माद् गतिर् अपि च निजा तत्र चैषीति शङ्के । इच्छां चासां मृदूनां स्वयम् अपि रहसि प्रेक्ष्यमाणे निजाङ्गे लज्जा-विस्तार-भाजाम् असकृद् अहह तां चिन्तयित्वा दुनोमि ॥GC_2,3.10॥ तासां नाति-प्रतीतिं मधु-पुर-गमने श्री-हरेः कुर्वतीनां वज्राणां पात-तुल्यः शिरसि यद् अभवत् तद् रथारोह-जल्पः । तस्मान् निन्दा कृता यद् व्रज-पति-सदसाम् अप्य् अमूदृग्भिर् उच्चैर् दुःख-प्राचुर्यम् एतन् मम विकलयति स्वान्तम् अद्यापि हन्त ॥GC_2,3.11॥ आयात प्राण-सख्यो वयम् इह निकटाः कोटयः प्राण-नाथं प्रीत्यावृत्तं वितन्मः किम् इव गुरु-जना नः करिष्यन्ति नाम । इत्थं तास् तं द्रवन्तीर् मृदु-चरितवतीर् अप्य् अलं तीव्र-भावाः क्षिप्ताश् चक्रुर् यद् अन्ये तद् इह मम बलात् प्राण-घातं करोति ॥GC_2,3.12॥ हा हा सा रास-गोष्ठी नव-नव-मिलनोल्लास-शश्वद् विलासा तल्-लीला-कल्प-वल्ली-समुदय-जनुषाम् अङ्कुर-श्रीः क्व याता ? हा धिग् याक्रूर-नाम्ना कितव-नृपतिना दीक्षिता गोप-गोष्ठी सेयं तत्-सर्व-नाशिन्य् अजनि कुत इति क्रोशिका मां दहन्ति ॥GC_2,3.13॥ आस्तां रासादि-लीलावलिर् अपि ललिता हा दिनान्ते निशान्तेऽप्य् अञ्चन् गोभिर् विलासी सह-सखि-निचयः साग्रजः कृष्ण-चन्द्रः । अस्मान् नेत्रान्त-लक्ष्मी-विलसित-कलया पुष्टवान् सुष्ठु यस् तं गोपास् तूर्णं नयन्ति क्व समम् इति गिरो गोपिका मां तुदन्ति ॥GC_2,3.14॥ [20] तद् एवं स्थिते- राधा यद्यपि मूर्छिता समभवत् तस्यास् तथापि प्रियश् चित्तान्तः स्फुरति स्म तद्वद् अभितो यद्वच् छताङ्गं गतः । सोऽयं यद्यपि दृष्टि-कृष्टिम् अकरोद् अस्याः सकाशान् निज- क्षोभाद् बिभ्यद् इयं तथाप्य अनुदिशं हा तद्-दृशि व्यानशे ॥GC_2,3.15॥ तस्यां सभायां रुरुदुर् यद् एता गोविन्द दामोदर माधवेति । तत्र स्मृतेऽद्यापि मनो ममेदं खेदं भजत्-प्राण-भृतिं न वष्टि ॥GC_2,3.16॥ एवं बत सुदतीनां रुदतीनाम् अप्य् अरुन्तुदः स रथी । अक्रूरः क्रूर-मनाः दूरं हरिम् अहृत सूरजा-पुरम् ॥GC_2,3.17॥ कृष्णस् तन् मुख्य-वर्गस् तद्-अनुगत-रथस् तत्-पताका-तद्-उद्यद्- धूलीनां पालिर् इत्थं क्रमम् अनु निमिष-प्रोज्झितं वीइक्ष्यमाणा । प्रत्यावृत्तौ निराशा व्रज-युवति-ततिः प्राणम् अत्यक्ष्यद् एष प्राक् चेन् नात्मागति-स्वीकृति-कृति-लिपिभिः सत्यम् अत्र व्यधास्यत् ॥GC_2,3.18॥ यद्यपि सुर-मुनि-कथिता स्वस्यागतये विलम्बिता ज्ञाता । तद् अपि च वलयित-तृष्णे नास्यां कृष्णेन नादृतिः कलिता ॥GC_2,3.19॥ [21] तत्र तस्य तासां च स-स्वेद-जल-कुङ्कुम-रागेण साश्रु-कज्जल-भागेन च मुहुर् मिथो लिखिता दूत्य-सङ्गत-मधुमङ्गल-पत्रिकाः पत्रिका यथा- आयास्याम्य् आशु हत्वा तम् अधि-मधुपुरं कंसम् अप्य् अस्ति दूरं वत्साद्य्-आघात-धाम्नः पुरम् अपि किम् अदस् तत् प्रियाः कुत्र दुःखम्? किन्त्व् अन्यत् प्रार्थितं यद् भवद्भिर् उचितं तद् विधत्त प्रसत्त्या प्राणे प्राणेश्वरीभिर् मयि किम् अयि परं हन्त मन्तव्यम् अन्तः ॥GC_2,3.20॥ गच्छन् नेष त्वम् अद्य स्फुरसि दयित भोः कंस-घातं विधाय स्वीकर्तुं राजतां तत् कथम् अथ भवताद् आगतिस् ते व्रजाय? तस्माद् अस्माभिर् अर्थ्यं तद् इदम् इह भवांस् तत्र नाना-विराजत्- तीर्थे सर्वार्थदे नः स्मृतिम् अनु ददताम् अञ्जलीनां त्रयाणि ॥GC_2,3.21॥ नालं मे राज्य-लिप्सा कथम् अपि वलते निर्ममे तत्र सत्यं कंसं हत्वा यदूनां सुखम् अभिवलयन्न् अस्मि चायात-कल्पः । बद्धः स्यात् कृष्ण-सारः सपदि विधि-वशात् तर्हि किं पार्थिवादेर् मानस् तस्मिन् सुखाय प्रभवति न वनं नापि कान्ता-सुसङ्गः ॥GC_2,3.22॥ वृन्दं क्रीडा-वनानां बहु-विधम् अभितोऽप्य् अस्ति तत्राथ राज्ञां कन्या बह्व्योऽपि कान्तास् तव विभव-वशाद् उद्भविष्यन्ति धन्याः । तत्-तल्-लाभे मनस् ते कथम् इह भवितास्मासु वा किं तपोभिर् लब्धे भोगे विचित्रे पुनर् अपि तनुम् आनीहते वन्य-वृत्तीः ॥GC_2,3.23॥ सत्यं ताः केलि-वन्या विदधति लषितं सर्वतः सत्यम् एव क्षोणी-पालादि-कन्याः परम-गुण-गण-स्तोत्र-भाजः स्फुरन्ति । सत्यं कुर्वे त्रिलोकी मम न हि रतिदा नापि तत्रस्थ-रामा यद्वद् वृन्दावनं मे तद्-अनुगत-रमा यद्वद् एता भवत्यः ॥GC_2,3.24॥ सा ते सर्वाङ्ग-शोभा बत समधिगता येन नेत्रेण येन श्रोत्रेणाश्रावि वंशी समगमि वपुषा येन च स्पर्ष-लक्ष्मीः । तेनैवालक्षि दूरं गमनम् अवगतं तेन सन्दिष्टम् उग्रं तेन स्वं विप्रलब्धं रचितम् इति हहा जीवितं धिग् विधिं धिक् ॥GC_2,3.25॥ येयं दृष्टिर् मया वश् छवि-परिकलनात् कृष्यते या श्रुतिर् वाग् दूरस्था रच्यते या तनुर् अपि मिलनाद् दव्यते स-व्यपेक्षम् । यद्य् एतास् तत्र तत्र प्रतिकृति-कृतये न ह्य् अधीना मम स्युस् तर्ह्य् एताः स्वैरिणीर् वा कथम् अहम् अहह प्राण-सख्यः सहेय? ॥GC_2,3.26॥ अक्रूर-क्रूर-भावं विधिर् अशुभ-विधिं मित्रम् आमित्र-चर्यां यस्याम् अस्यां दशायां सरभ-समगमत् तत्र कान्यस्य वार्ता? अस्मज् जीवोऽप्य् अजीव-स्थितिम् इह नियतं प्राप्नुयाद् एवम् अत्र स्वामिन् न व्याधिवत् तत्-प्रतिविधिर् उदियात् काल-कल्पे विलम्बे ॥GC_2,3.27॥ आयास्याम्य् एव शीघ्रं न खलु मम मनस्य् अन्य-वार्तास्ति काचित् काचिद् वा दैवतः स्यात् तद् अपि न भवती-जातु दीनास् त्यजानि । या या मध्ये मद्-आप्तिर् मुहुर् इह भविता तां पुनः स्वप्न-रूपां मा शङ्कध्वं यथा प्राग् असति च विरहे शङ्कमाना बभूव ॥GC_2,3.28॥ इति । एतावन् मानम् अन्यासां वाचिकं हरिणाजनि । राधाया मूकतानूकम् अमितं यत् तु निर्ममे ॥GC_2,3.29॥ ततः स्व-वृन्देन निशान्तम् आपिता बलेन बालास् तद् उरीकृतागतिम् । प्राचीन-तद्-रीति-शतेन निश्चितां विनिर्माणा मुहुर् एव तां जगुः ॥GC_2,3.30॥ [22] तद् एवं स्निग्धकण्थस्य कथितम् अनु व्यथित-मनसि श्री-राधिकादि-सदसि विकलः कमल-लोचनः स्वयम् एव समवोचत- राधे श्रवसि नावेशं कुरु किन्तु विलोचने । वृत्तं सन् मन्यसे हन्त वर्तमानं न वीक्षसे ॥GC_2,3.31॥ [23] तद् एतन् निशम्य रम्यं तन्-मुखं निशाम्य शाम्यत्-पीडा स-व्रीडा तत्-काल- वलमान-शीतल-नयन-जल-बिन्दुभिस् तत्-पदारविन्द-द्वन्दम् इन्दीवराक्षी शिरसा निषेवमाणा सुचिरं सिषेच । [24] अथ सर्वेषां सुख-सन्दोहे संभृत-दोहे सर्वे पर्वेव लभमाना निज-निजालयं सम्बभूवुः । श्री-राधा-माधवौ च मोहन-मन्दिरं विन्दतः स्मेति । इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु माथुर-पुर-स्थान-प्रस्थानं नाम तृतीयं पूरणम् ॥3॥