Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 Based on the edition by Puridasa (1947). Input by Jan Brzezinski, 31.10.2003 [Verses missing: 1,31.50, 1,33.45, 1,33.96] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (23) atha त्रयोविंशं पूरणम् प्रथम-सङ्ग-रङ्गज- वाकोवाक्य-भङ्गी-सङ्गीतम् [1] अथ रासारम्भे निज-शपथ-सम्भेदं वेदयंष्तदीदं याचनम् आचिनोमि । निजे काव्ये सर्वं रस-वलनम् अस्तिति लिखता मया धार्स्त्यात् स्पष्टी-कृत-मति-रहस्यं तु यदीह । तद् एतद् गोविन्द-व्रज-विजन-कान्तानुचरणं दधद्भिर् योग्यस्य श्रवसि परम् अर्प्यं न सदसि ॥JGc_1,23.1॥ इति । [शिखरिणी] [2] अथ रात्रि-कथायाम् ग्रथ्यमान-प्रथायां मधुकण्ठः स्निग्धकण्ठं स्निग्धकण्ठम् अप्य् आलम्बमानः sambabhëe, यत्र प्रथममीदं präjali व्यञ्जयामास- रास-केलिर् अजनिष्ट जागरं स स्फुटं भवतु तत्-कथा तथा । कारणं भवति यस्य यद्-विधं तस्य तद्-विधतया मता स्थितिः ॥JGc_1,23.2॥ [रथोद्धता] [3] तद् एतद् आकर्ण्य सानन्दं निर्वर्ण्य च सर्वे' पि प्रोचुः-युक्ति-युक्तम् एव चेदम् उक्तम्, यतः- परमा या रस-धारा सा यदि मध्ये वियुक्तिम् आयाति । पूर्वापर-संवलना- भावान् नैव स्वरूपम् आयाति ॥JGc_1,23.3॥ [गीति] तस्माद् यथेच्छम् अविच्छेदम् एवेदं प्रस्तूयताम् । [4]मधुकण्ठ उवाच- मुखं शशिमुखी-गण-प्रचुर-मोह-संरोहणं दृशोर् युगम् अमूदृशां मृग-दृशां घूर्णनम् । तनुः सुतनु-मण्डली-धृति-विखण्डनी श्री-हरेस् तदाजनि यदा जनिं मृगयते स्म रासोत्सवः ॥JGc_1,23.4॥ [पृथ्वी] मुखं विधु-विमोहनं नयनम् अब्ज-दृग्-लोभनं रुचिर् घन-रुची-हित-प्रथम-सङ्ग-रङ्ग-प्रदा । रमा-रमण-रामणीयक-विभूषि-रामावलेस् तदाजनि यदा जनिं मृगयते स्म रासोत्सवः ॥JGc_1,23.5॥ [पृथ्वी] [5] अथ पूर्व-क्रमेण पूर्णिमाश्रमे पूर्णाः पुलिन्द्यः [BhP 10.21.17] इत्य् आदि‚ वृत्ते निर्वृत्ते सत्य-पूर्नं-मन्यतया राधिका-मात्र-कर्षाय हरिस् तर्षं धृतवान्-कथम् अहो, निभृतमीदं सम्भृतं स्यात्?इति । [6] तत्र काचित् तत्-कुङ्कुम-लिप्त-चरी वन-चरी श्री-राधाम् अनु करुणया तरुणारुण-कमल-लोचनम् उवाच- तव मुरलीम् इव नितरां विषम-शरः स विजितो भवता । अहह न जाने कथम् इव शुष्कां बिद्धां च ताम् कुरुते ॥JGc_1,23.6॥ [उपगीति] [7] तदा च वन-गीर्वाणिभिर् आकाश-वाणीयम् उद्भाविता- शुष्का तप्त-शलाकया च परितो बिद्धा सुवंशोद्भवा सेयं ते मुरली प्रियेति नियतं विज्ञातवान् मन्मथः। तां शुष्यद्-वपुषं विधाय कुलजां बाणैर् निजैः पञ्चभिर् बिद्धाङ्गीं विदधाति हा बकरिपो त्वत्-प्रीतये सम्प्रति ॥JGc_1,23.7॥ [शार्दूल-vikrŬÅtam] [8] तर्ह्य् एव चाधीरतया भ्रमन् वनमाली क्वचन तमाले कुङ्कुमालेखम् इमम् आलोकयामास- आनङ्गार्चिर् भिन्ना त्वद्-अतिशुभगाङ्गावृत-मना मुरल्यां राग-श्री-परिमल-कुलं सम्भृतवती । सदा श्यामां कान्तिं दिशी विदिशि चाभावयमतो मयाप्तं कृष्णत्वं तद् अपि न हि कृष्ण त्वम् अभितः ॥JGc_1,23.8॥ [शिखरिणी] [9] तद् एतन् निशमन-पूर्वकान् निशामनान् मुरशमनेन तद् इदं विचारितम्-हन्त हन्त ! राधाया एवेयम् असाधारण-वाग्-अर्थवती लिपिः । सेयं सम्भवेत् । एवम् अपि कुल-जन्मतया तया मन्मथ-विकारम् आच्छादयन्त्या स्थीयते । तस्मान् निखिलावृति-ध्वंसनं वंशी-शंसनं परं मम शरणम् इति । [10] तद् एवं राधा-सुधा-दुर्भिक्षादितस् तितिक्षाम् अभजन् स पुनर् वेणु-शिक्षा-भिक्षम् एव केवलां सेवते स्म, यत्र वर्षा अपि तर्षाकरतया व्यतीयुः, समृद्ध-गर्धनतया शरद् अप्य् अर्धं वर्धते स्म । [11] तत्राह, रहः-शिक्षा तु यथा- यर्ह्य् आकर्ष-विधिं हरिर् मुरलिका-शिक्षासु तस्याः क्रमाच् चक्रे तर्हि गताश् चिरात् पर-पर-क्षोभास् त एते तया । कम्पो घूर्णनम् आसनाद् विचलनं द्वित्र-क्रमा वास्तुतो निष्क्रान्तिर् वन-वर्त्म-वर्तनम् उपव्रज्या च दूराध्वनि ॥JGc_1,23.9॥ [शार्दूल] किं च- राधाकर्ष-कृते कृता मुरलिका-शिक्षाथ या या तदा सा सा तेन सदाशया वलयिताप्य् आसीद् अलं निष्कला । ताम् एतां नत-कन्धरः स-पुलकं वन्दे' हम् उच्चैः सदा या कृष्णस्य मनोरथावलिम् अहो पूर्णम् अकार्सीन् मुहुः ॥JGc_1,23.10॥ [शार्दूल-vikrŬÅtam] [12] तथा हि, तद् एवं प्रावृषि वेणु-शिक्षा-परीक्षा-तृष्णग् असौ कृष्णः समयं प्रतीक्षमाणः शरल्-लक्ष्मीम् आगतां लक्षितवान् । लक्षयन्न् एव च विचारितवान्- [13] इयं खलु स्वभावतः स्वच्छा मल्-लीला-परिच्छदतां यदि गच्छति, तदा प्रमदावलिम् ऋच्छामः । किन्तु, समय-मयतया सर्ववश्य-कारिणम् अपि भावं वश्यं कुर्वतीम् एनां पश्यामि, यथा माम् अपि राधा । [14] ततो यद्य् अस्यां अपि वश्यताम् व्यस्यन् भावान्तर-भावितत्वं भावयितुं प्रभवामि, तद्-आराधायाम् अपि तद्-आधानाय निर्बाधतां गतवान् अस्मीत्य् अवदधामि । [15] तद् एवं विचारयन्न् अग्रेचरं मङ्गलं विलोचयन्न् उवाच-आहो ! श्वो-वसीयसम् एवाध्यवसीयते । यतः- खञ्जन-खेला-रञ्जित-कञ्ज-नयनं नयन् विधिः स मम । राधा-मञ्जुल-नेत्र-स्फुरद्-आननम् आसु सञ्जयिता ॥JGc_1,23.11॥ [उपगीति] [16] तद् एतच्छुभ षकुनमनुभवता, यावत् पौर्णमासंंआ समेव सर्वत एव वेणुधरेण वे नुस्वनचर्यासञ्चार्यते स्म । ततश् च- वंशी-कलाद् उदयतः शरदि प्रभावान् मल्लीभिर् अप्य् अतुल-फुल्ल-दशां गताभिः । रात्रीर् निभाल्य मुहुर् उल्लसिताः स ­Ãma- भ्राता रतिं रति-कृते' कृत वल्लवीभिः ॥JGc_1,23.12॥ [वसन्ततिलका] [17] ततश् च तूर्णम् एव पूर्ण-चन्द्रा बहु-तिथी तिथिर् अतिथिर् इव तस्य प्रसन्नतां विधातुम् आसन्नवती । तत्र चाज्ञायाह्नि वन-विहार-शाली वन-माली धेनूर् आदाय व्रजागमनं विधाय सायं प्रत्यवसाय निज-चन्द्र-शालिकालिन्दं विन्दमानः स्फुटम् आदित्ये' स्तङ्गत्य स्थिते स-तारा-समुदयं तं सान्द्र-चन्द्रिकं चन्द्रम् उदयन्तं पश्यंस् तद्-वश्य-भाव-विशेष-श्लेषतस् तद् इदं चिन्तयामास- जागुड-पिण्ड-सपिण्डं किं विधु-बिम्बं तद् एतद् उन्नमति । किं वा रोषारुण-रुचि मुखम् इदम् उद्भाति कामस्य? ॥JGc_1,23.13॥ [आर्या] पुनश् च, कुङ्कुम-रस-सङ्कुलम् इव किं विधु-बिम्बं पुरः स्फुरति । अथवा राधा-मुखम् इदम् उदयति यमुना-वनात् पुरतः ? ॥JGc_1,23.14|| [उपगीति] [18] तत्र यदि विधु-बिम्बम् एवेदं, तदा तद् इदं विभाव्यते- पूर्ण-चन्द्रो' यम् ऐन्द्रीं हरितम् अनुगतः प्रेयसीं दूरदेशाद् अस्यावक्त्रं विलिम्पन् घुसृण-शवलितेनेव शश्वत् करेण । तद्-व्याजान् माम् अमूदृक्-कृतिम् उपदिशतीवाद्य सद्यः किशोरं शुभ्रात्मा यस् तदीयं भवति विरचनं सर्वतो-भद्रम् एव ॥JGc_1,23.15॥ [शार्दूल] [19] किं चायम् इदम् अप्य् उपदिशन्न् इव सम्भाव्यते- विधुर् अहं हरितः प्रतिदिक्-पति- प्रणयिणि रमयन् जन-शर्मदः । त्वम् इह किं नु विधो स्थगितायसे पर-रमा-रमणं प्रति सम्प्रति? ॥JGc_1,23.16॥ [द्रुतविलम्बित] [20] तद् एवं सर्वथैव दैवानुकूल्यतश् चन्द्र-चन्द्रिका-सान्द्रित शुभं तस्य ककुभम् एव गन्तुं शन्तुर् अस्मि, यतः- निखिलम् एव वनं विधुनामुना दिशि दिशि प्रतिरञ्जितम् ईक्ष्यते । मद्-अनुकूलम् इदं शकुनं भवेद् इति गतिर् मम तत्र शुभावहा ॥JGc_1,23.17॥ [द्रुतविलम्बित] [21] अथ यदि कामाभिधानस्य कोप-धामाननम् इदम्, तदा विषम-बाणस्य तस्यानुयानम् एव भय-निर्वाणं विश्राणयति । यदि च तस्या एव कान्ति-सदनं वनम् इदं विद्यते, तदा तु सुतराम् एव तद्-दिशं प्रविशतस् तन् मम शर्म-मर्म प्रविशतिति । किं च- रयाणे vartate cittaæïrtyaty अक्षीच दक्षिणम् । तस्माद् वृत्तं चण्र्त्यं च कान्त् अभिर्भवितामम ॥JGc_1,23.18॥ [अनुष्टुभ्] [22] तद् एतद् उट्टङ्क्य निष्टङ्क्य च प्रणय-पण-सन्तुष्टं दामादि-कुमार-चतुष्टयं सङ्गतः प्रसज्य, तद्-द्वारा निद्रा-व्याजाद् अन्यान् द्वार-पालकतया तत्रैव संवलय्य, निभृत-कृत-प्रतीहारतश् चरण-विहारतस् ताम् एव हरितं हरिर् मुरली-धर-करतयानुसरन् दिन-कर-तनया-तीरम् अन्वतीर्णवान् । आवतीर्य च विचारितवान्- न क्रुद्ध-कामाननम् एतद् अस्ति प्रयाति यच् छुब्र-दशाम् उदञ्चत् । वियोगि-राधास्यम् इदं च न स्याद् यतः कलङ्कादि भवेद् विभेदि ॥JGc_1,23.19॥ [उपजाति 11] [23] ततश् च म्र्ग-lächana एवायम् इति निश्चित्य पुनर् विचारितवान्- शार्वरं षर्वरीशानः संहर्तुं सिंहतां गतः । पूर्व-पर्वतम् आरोहन् सर्वं पर्वति पर्वण ॥JGc_1,23.20॥ [अनुष्टुभ्] किन्तु, चन्द्रमा राधिका-वक्त्रम् अनुकुर्वन् विराजते । तदाकारम् इदं चेतः कथं मम विदूयते? ॥JGc_1,23.21॥ [अनुष्टुभ्] [24] पुनर् विभाव्य चन्द्रं प्रति प्राह स्म- अनुपम-रुचिर् अस्मि सर्व-लोकेष्व् इति भगवन्न् अमृत-द्युते न दृप्य । न तु भवद्-उपमा दशापि तस्याश् चरण-नखा विलसन्ति राधिकायाः ॥JGc_1,23.22॥ [पुष्पिताग्रा] [25] तद् एवं विचिन्त्य समुचित-स्थानं विचित्य दूरतश् चतुरांश् चतुरः कुमारन् वर्त्मनि वर्तमानतया विधाय, स्वयम् उपसरितम् उच्चतर-चत्वरम् आत्मना rƬhaæ सन्धाय, व्रज-दिशम् अवधाय, वेणुं मुखे निधाय, वादयिष्यमानश् चिन्तयामास-प्रथमं राधा- गमनम् एव साधयामः । ताम् विना फलस्य च विफलताम् कलयामि । तद्-आगमन-कमनीयतया तु रमणीनां अन्यासाम् अप्य् आगतिर् मम मनसि रमणीयताम् आयामम् आनयति । किन्तु तद् एव भव्यं कथं भव्यम् इत्य् एव प्रतिपत्तव्यम् । आम् आम्, बाण-विद्या-प्रवीणेनैव वैणविकेन मया तथा योक्तव्यम्, यथा तेन सैवाविष्टाकृष्टा च भवति नापरा इति । [26] तद् एवं सम्प्रधार्यावधार्य च तेन, वेणुम् एवं वादयिष्यामीति यदा विचार्यते स्म, तदा च ताभिः सान्द्र-चन्द्रिक-चन्द्रमसः सन्दृष्ट्-वशतया सान्दृष्टिकम् इदं परामृष्टम्- हन्त ! स खल्व् अयम् ओषधीशो' प्य् आधि-व्याधित-जनान् अस्मान् अद्य सद्यः प्रतिरित्सेद् एव, न तु चिकित्सेत् इति । [27] ततश् च तत्-क्षणं किञ्चिद् विलक्षणं शश-लक्ष्माणम् आलक्ष्य वृन्दा चेदं चिन्तितवती- हन्त हन्त ! तासां कृष्ण-वियोगाग्नि-bëpair विष्वग्-विनिःश्र्तैः । आदर्श इव पश्यान्धश् चन्द्रमा मन्दतां गतः ॥JGc_1,23.23॥ [अनुष्टुभ्] [28] अथ चमूरु-दृशाम् अमूषां मुहुर् अपि संमुखतया वशीकृतिम् इवापन्नः शशी स्वदिशि तदा मदाद् उन्नतेन कृष्णस्य गभस्ति-शतेन तस्य स्फूर्तिं समानिनायेति । [29] तद्-अवलोकनाय व्याकुलताकुलायमनासु तासु- शारदेन शशिना हरिं प्रति प्रस्थितिः समम् अयोजि सुभ्रुवाम् । प्रत्ययोजि किल तेन सा तदा मङ्क्षु तस्य मुरली-कलेन तु ॥JGc_1,23.24॥ [रथोद्धता] [30] यतस् तदैव च- अनुरागेण रागेण वर्ण-भागेन माधुरीः । कलयन्तं कलं वेणोः कलयामास केशवः ॥JGc_1,23.25॥ [अनुष्टुभ्] [31] तत्रानुरागो यथा, साश्रु-कण्ठ-नयनं सकण्टकं कम्प-सम्पद्-अयनं स-माधवः । राधिका-विरहजाधिबाधितः श्रव्य-वेणु-कलभव्यम् आजगौ ॥JGc_1,23.26॥ [रथोद्धता] [32] रागो यथा- रागम् ईदृशम् असाव् अचीक्पत् प्राप रागईव यः प्रिया-हृदि । यः स्फुटं न रसितः पुरा भुवि क्वापि नामृतवद् अङ्ग-विश्रुतः ॥JGc_1,23.27॥ [रथोद्धता] [33] तत्-प्रणाद-मय-वर्ण-विभागो, यथा- अयि सुधांशु-सुधा-मुखि राधिके मधुर-भाव-धुरा मधु-माधवि । मयि सदा दयिते दयिते चिरं तव गुणैर् हृदयं मम दीर्यति ॥JGc_1,23.28॥ [द्रुतविलम्बित] [34] अथ बाणईव वेणु-नादे प्रवीणः स्वयमषव् अनेन तस्याः सिद्धां बिद्धताम् अवबुध्य सुध्य्-अग्रणीर् अन्याश् च तन्-न्यायम् आजुहाव । [35] तत्र वर्ण-विभागस् त्व् एवम्- अहह गोप-सुता मम गीः-सिता धरथ हन्त मनोरथ-दुर्धराः । इति भवामि भवज्-जित-लज्जितस् तद्-उदयं सुदयं कुरुत प्रियाः ॥JGc_1,23.29॥ [द्रुतविलम्बित] [36] अथ यदा पीत-वसनेन गीतम् एवम् उद्गीतम्, तदा तासम् एव कर्णाभ्यर्णताम् आगतं तत्र च यथायथम् अभिरुचितम् एव चित्ती-कृतं रागादिकम् अवधार्य निवार्त्यतातिक्रम-निरतास्थिरताः प्रतस्थिरे । तत्र च कृष्णाभिमुखताम् एवातस्थिरे, नान्यत् किम् अपि । तथा हि, या यत्र कर्मणि गतास् तद्-अनुस्थितिं ता विस्मृत्य तस्य मुरली-श्रुति-दिव्य-नेत्राः । दृश्य-प्रभं तम् अभिवव्रजुर् अश्रु-नीर- स्रोतस्वती-मयतया निज-जीवनेशम् ॥JGc_1,23.30॥ [वसन्ततिलका] तदा च- गोकुल-कुमुदाक्षीणां कुमुद्वतीनां तदा तथा कुमुदाम् । अकुरुत कुमद्-आधीशः स तदा शतधा पराम् सुमुदाम् ॥JGc_1,23.31॥ [आर्या] तदा च- शुश्रूषन्त्यः पतीन् काश्चिन् निरुद्धाः प्रस्थितिं प्रति । कृष्णं तत्रैव ताः प्रपुर् इत्य् एवं मुनि-जल्प्तम् ॥JGc_1,23.32॥ [अनुष्टुभ्] [37] आत्र च ष्निग्धकण्ठेनान्तश् चिन्तितम्, ता एताः खलु पाद्मोत्तरखण्ड-दृष्ट-दण्डकारण्य-गत-मुनि-वर्यतया साधक-चर्यस् तदानिम् अपि लक्ष्मी-वर्याणां राधिकादि-नित्य-तद्-भार्याणां स्व-काम्यं सुकाम्यं साम्यम् अनवाप्ता यथा तद् अवाप्य श्री-कृष्णम् अवाप्तास् तथा वर्ण्यम् इति स्थिते- तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः। जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाः ॥[BhP 10.29.11] इत्य् एव प्रतिपत्तये कल्पते । [38] उक्तं च पाद्मोत्तर-खण्ड [272.167] एव- ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥इति । [39] किन्तु, नासूयन् खलु कृष्णय [BhP 10.33.37] इत्य् उक्त-दिशा तदीयास् तु न तद् ऊहितुम् ईशामासुर् इति ज्ञेयम् । यच् च जिघाम्सयापि हरये स्तनं दत्त्वापि सद्-गतिम् [BhP 10.6.35] इत्य् अस्य सदृशेन तम् एव परमात्मानं जार-बुद्ध्यापि इत्य् आदिना साधनस्य निकर्ष-रूपम् अपेर् अभिधेयं फलस्य तु सर्वोत्तम-रूपत्वं प्रतिपद्यते । [40] तच् च युक्तं, यतः- तासां कृष्णः परात्मा न तु परैति न प्राप्नुयाज् जारतां तत् प्रान्ते प्राप्तः पतित्वं ददद् उचित-मतिं जारम् अत्यापि वित्तः। यद्वद् बक्यां जिघांसाव् अपि समुचितम् अत्यर्पणाल् लाल्य-भावं लेभे धात्री-निभायां स्थिरतमम् इह यद् युक्तितस् तत् फलं हि ॥JGc_1,23.33॥ [स्रग्धरा] [41] तथापि- उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथागतः । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥[BhP 10.29.13] इत्य् अनुसाराता प्रेमाम्षेन तु तासां महद् एव वैलक्षण्यम् अनुगतम् । [42] ण च नित्य-कान्तास्व् अपि प्रकट-लीलायां जार-बुद्धिर् दृश्यत इति तस्याः श्लाघैव वाच्या । यतः- या नित्या एव कान्ता दनुज-कुल-रिपो राधिकाद्या न तासाम् श्लाघां सा जारता-धी-सचिव-जनिर् इयात् किन्तु रागः स नित्यः । तां भित्त्वा विघ्न-कर्त्रीं द्रुत-मुदितवता तेन तं नित्य-कान्तं प्रापुस् ता नापरासाम् इव वपुर् अपरं स प्रतीक्षेत तासाम् ॥JGc_1,23.34॥ [स्रग्धरा] इति । [43] तद् एतद् विचिन्त्य स्फुटं प्रोचे, ततस् ततः ? [44] मधुकण्ठ उवाच-अभिष्र्तवतीनां विशेषो यथा- श्रुते मुरलि-काकले निज-निजाह्वय-प्रापके समं व्रज-नत-भ्रुवः सपदि फुल्ल-देहा बभुः । अनङ्गम् अपि वर्धितं विहितवान् अहो यस् तदा कथं न किल वर्धयेन् निज-कला-बलेनाङ्गनाः ? ॥JGc_1,23.35|| [पृथ्वी] [45] किं च, सत्वर-प्रसारवत्त्व-सत्त्व-धाम-हायिनी सर्व-गुर्व्-अहार्य-कूट-वारणतियायिनी । नाथम् एकम् अन्व् अनेक-दार-सम्पद्-अर्पिणी ओघ-मोघम् अन्व् अनन्त-भक्त-लोक-तर्पिणी ॥a॥ लोल-केश-Óaivaläci-कर्ण-पूर-चक्रिणी पुष्प-जात-निष्प्रपात-शुभ्र-फेण-चक्रिणी । उच्छलन्-नवीन-मीन-नेत्र-नीर-गात्रिणी अग्रिमाध्व-मात्र-पात्र-सम्मुखानुयात्रिणी ॥b॥ मन्द-चाल-बाहु-नाल-पाणि-पद्म-सालिनी अच्छ-बाल-कच्छपाङ्ग-वत्स-जन्म-जालिनी । जूति-धूति-कृत्-कुटीर-तीर-धीर-गामिनी ऊरु-भूरुहालि-पात-सम्प्रपात-कामिनी ॥c॥ käci-käci-कङ्कणादि-शिञ्जद्-अम्भ-सञ्जिनी प्रायशस् तु हंस-सङ्घ-श्षब्दितानुरञ्जिनी । तूर्ण-तूर्ण-घूर्णनादि-सङ्कुलाङ्ग-नर्तिनी पूर्ण-पूर्ण-भाव-गूर्ण-jìya-जात-वर्तिनी ॥d॥ वेश-वस्त्र-सन्निवेश-चञ्चलत्व-भङ्गिनी तत्-तद्-अर्थ-वैपरीत्य-कारि-वेग-सङ्गिनी । यन्-निमित्तम् आत्म-सर्व-सङ्ग-भङ्ग-भाविनी यत्र सर्व-नाम-रूप-विस्म्र्तिश् च भाविनी ॥e॥ श्याम-धाम-सुष्ठु-रामम् एतम् अत्र सद्-धवम् सिन्धु-तुल्यम् उत्तरङ्गद्-अङ्गम् आशु माधवम् । पूर्व-पूर्व-भिन्नयातिर् उत्तराप्त-सङ्गतिः आपगालि-सम्मिताप सेयम् आलि-संहतिः ॥f॥ ॥JGc_1,23.36|| [तूणक] [45] तास् तत्र च- शुभंयु-वन-मञ्जुले सवितृजा-रुचा सङ्कुले प्रसून-गण-राजिते भ्रमर-कोकिल-भ्राजिते । सुगन्ध-मरुद्-अञ्चिते कुमुद-बन्धु शोभाचिते समस्त-गुण-निश्चिते निधितया चिरं सञ्चिते ॥JGc_1,23.37॥ [पृथ्वी] स्थले मणिज-चत्वरं समधिरुह्य तं सत्वरं विचित्र-मुरली-कलं विरचयन्तम् उद्यत्-कलम् । घनाघन-घन-श्रियं तडीद्-अभीषु-वस्त्र-प्रियं मणि-द्युति-विकस्वरं ददृशुर् अङ्गि दिव्य-स्मरम् ॥JGc_1,23.38॥ [पृथ्वी] (युग्मकम्) निर्माय कृष्णम् अभितः स्थितिम् अत्र गौरी- पङ्क्तिस् तदा तम् अवलम्बितुम् उत्क-चित्ता । मध्ये तमालम् उपलभ्य सुवर्ण-वर्ण- वल्ली-ततिर् विलसतीति किल व्यलोकि ॥JGc_1,23.39॥ [वसन्ततिलका] अथ- वंशी-दूतिकया निमन्त्र्य कलिताः सौरभ्य-धारा-सखी सङ्घैः साद्र्ति भूरि दूर-सरणेर् आनायिताः सुभ्रुवः । प्राप्ताः स्वान्तिकम् आत्म-रोचिर् अमृतान्य् अप्य् आशिताः प्रेयसा ट्र्प्तिं नैव ययुर् न वा विरमितं तद्-दान-कर्मामुना ॥JGc_1,23.40॥ [शार्दूल] प्रत्युत- नव्याः कलाधराः शुभ्रा भ्राजि-नक्षत्र-मालिकाः । अराल-लोचनाः कृष्ण-चकोरं ट्र्स्ण-जं व्यधुः ॥JGc_1,23.41॥ [अनुष्टुभ्] [46] अथ कृष्णस् तत्र स-तृष्णम् अचिन्तयत्-अहो ! नव-तारुण्यस्य पुण्य-सम्पद एता, वर-लावण्यस्य मत्-क्रेतव्य-नव्य-पण्य-श्रेण्यस् त्रिलोकी-लक्ष्म्याश् cƬÃmaïaya÷, स्फुरन्-मन्मथस्य जीवनौषधयः कुमुदायमान-मदीय-लोचनयोर् नवीनाश् चन्द्र-कलाः सहावतीर्य रुचिं वितीर्य विराजन्ते । [47] तद् एवं स्थिते- कृष्णापाङ्ग-शरः साङ्गं भित्त्वापाङ्ग-शरं मम । मनोरथिनम् उद्भेत्तुं किल प्राविशद् अन्तरम् ॥JGc_1,23.42॥ [अनुष्टुभ्] इति ताः प्रत्येकं प्रत्येतव्यं चक्रुः । [48] वस्तुतस् तु हरेस् तासु सर्वासु लतास्व् इव द्वित्र-लव-सेवन-पूर्वकम् अपूर्वतयाभ्रमन्-नेत्र-भ्रमर-युगलं कमलिन्याम् इव राधायाम् निर्बाधाम् स्थितिम् आतस्थे । [49] आस्थितवतीति च तत्रेदं स तु विचारयामास- शोभायाः शुभदा शोभा रमायाः परमा रमा । सेयं मल्-लोचनस्यापि राधिका-चारु-लोचनम् ॥JGc_1,23.43॥ [अनुष्टुभ्] [50] तद् एवं सति सा च तदीय-तादृश-दृशः स्पर्षतः कम्प-सम्पद्-उन्मीलन-रस-प्रसर-वशतया क्षोभं लभमानापि तं प्रति प्रहित-लोभां शोभाम् उवाह । [51] आत्र च प्रश्नोत्तर-मयं पद्यम्: स्मेरयोः प्रति विधूद्यद्-अस्रयो राधिका-नयनयोस् तुलांवद । शारदं विकच-मेचकोत्पलं यन् मरन्द-झर-मोचि तत् किम् u? ॥JGc_1,23.44|| [रथोद्धता] [52] तद् एवं स्थिते ताः पुरः-स्थिता यद्यप्य् अनवद्य-संवनन-प्रवीण-वेणु-विद्या-मदिता लज्जाम् उज्जहति स्म, तथाप्य् अवितथाभिजात्यतया नम्रता-कम्रा मुनि-व्रतम् एवानुववृतिरे । [53] श्री-कृष्णस् तु यदा विशीष्ट-ललना-मध्यम् अध्यावसन्न् एवम् अद्योतिष्ठ, तदा तासां परम-दुर्लभ-परिमल-मात्राणाम् अपि वैणव-मधुर-गीत-मधु-मदिततया स्वयम् एव कृताभियात्राणाम् आगतिं दृशोः पथि निर्माय, स-नर्म-स्मितस् तद्-विधाम् बुद्धिम् उपधया लब्ध-शुद्धिम् अवधारयन्न् इव तन्-मुखाद् उन्मुखानुराग-जागरूक-वाग्-अमृतम् आस्वादयितुम्, तासु च समुत्सुकताम् आसादयितुं, निजान्तिक-स्थिति-याच्ञा-गर्भेण स्फुरद्-उपेक्षा-सन्दर्भेण वचसा ताः क्षोभयामास । यथा- महाभागा युष्मन्-मिलनम् अभवन् नः शुभ-कृते ततः पृच्छाम्य् अत्रागमनम् इदम् अव्याहतम् इति । तद् एतावत्-क्लेशाद् अभिगमनतः सङ्कुचित-धीः स भूयः सम्पृच्छे भवद्-अभिमतं किं नु करवै? ॥JGc_1,23.45॥ [शिखरिणी] [54] तद् एवम् अत्रादर-ज्ञापनया ज्ञात्वाप्य् अज्ञान-विज्ञापनया च स्वेषूपेक्षापेक्षयोर् एकतरतया तद्-अभिप्रायं प्रायशो बोद्धुम् असमर्थासु तासु तत एवानभिव्यक्त-किञ्चिद्-अर्थासु पुनः स-नर्म च तथा वाचं प्राह- पृच्छतो' पि पुरतो मम भव्यं मौनम् एव कुरुथ प्रतिगीर् यत् । तद्-भवद्-व्रज-गृहे गृह-भाजां किं निरामयम् अथ प्रतिभाति? ॥JGc_1,23.46॥ [स्वागता] [55] ततश् च मिथः स-स्मित-निरीक्षितासु तासु पुनर् उवाच- तद् इदं दुरभिप्रायं बोद्धुं बह्वदीयम् अस्मि न समर्थः । स्वयम् इह यूयं तस्मात् कथयत सङ्कोचम् उद्धूय ॥JGc_1,23.47॥ [56] पुनर् अतीव सङ्कचतीर् निरीक्ष्य योजनाविशेष-श्लेषमयतयापि तथा प्रथयामास- अथ न भवति कार्यं ब्रूथ तन् नेति बुद्धं व्रजम् अनु चल-चित्ता यात नाध्वं मयात्र । वनम् इदम् अइत्घोरं रात्रिर् अत्रातिघोरा स्वयम् अतिशयि-घोर-प्राणि-वृन्दैः परीताः ॥JGc_1,23.48॥ [57] अत्र नाध्वम् इति न यातेति वा योजना । पुनस् तद् एव श्लेषयितुं सोपान-विशेषं चकार-न चेदृशी स्वैरता भवादृशीनां सदृशी भवति यतः मातापितर-प्रमुखाः सहजाः पतयश् च वः सन्ति इति । [58] पुनः स-हासम् आह स्म-श्रूयन्ते' पि तनूजाः इति । [59] अत्र कथकश् चिन्तयामास-वृन्दा-पौर्णमासी-संवाद-गत-सिद्धान्तानुसारि-धिया- सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः [BhP 10.33.25] इत्य् अनेन प्रतिपन्नस्य तत्रकीय-रसस्यालम्बन-वैरूप्याद् वैरस्यापन्नता-भिया च तद् इदं परिहसितम् एवेति विद्वन्-मततया व्यक्तीकरिष्यामि इति । [60] अथ तद् एव स्पष्टम् आचष्ट-[61] तद् एवं ताभिः सह रन्तुं कृत-वंशी-ध्वनिः स तु सरसानां शिरोमणिर् yadyapî तासाम् उत्पत्तित एव स्व-मात्र-सात्कृत-पति-भावानाम् अन्यत्र पतिर् इति प्रतीतिर् लोक-संवदन-वशंवदता-मात्र-मयी केवल-स्व-सङ्गम-कामना-व्रतश् चापराङ्ग-सङ्गम-रूप-विरूपता-निर्जयीति विशदम् अर्थं तासु स्वीय-कान्ता-भाव-समुत्पत्त्य्-अन्यथानुपपत्त्या सम्भावितवान् । [62] यद्यपि च तासाम् अजात-पुत्राणाम् अपि देवरं-मन्य-पुत्रादिषु पुत्रता-व्यवहारः केवलं सन्निहित-बालक-विषयक-वत्सलता-स्वभावाकारस् तत्-सम्बन्धाभिमानस् तु बहिर् एवाचार इत्य् आप्त-वचनान् निर्धारितवांस् तथापि तत्-तद्-उल्लेखन-कर्मणा नर्म-मात्रम् आचरितवान् । तद् आचर्य च तद्-बन्धूनाम् अन्धायमानानाम् अपि तद्-अन्वेषण-निर्बन्धाद् भयं विचार्य सामर्षम् इव विवक्षितम् उवाच-कथम् इह तत्-तद्-भयं कुरुथ इति । अत्र च षष्ठी पञ्चमी वा समस्यते । [63] किं चात्र खण्डम् अखण्डं च पद्यं यथायथम् anƬhà ƬhÃbhÃsÃÓ च ता दृष्ट्वाचष्टेति गम्यते । tatrÃnƬhÃ÷ प्रति सहजा इत्य् अन्तम् । ƬhÃbhÃsÃ÷ प्रतिश्रूयन्ते' पि तनूजा इत्य् अन्तम् । अखण्डं तु सर्वाः प्रतीति ज्ञेयम् । [64] पुनश् चार्थ-ध्वनि-संवलनया चित्तम् आन्दोलयामास- दृष्टं यद्-वनम् अत्य् अपूर्व-कुसुमैर् दिव्यर्तुना पूजितं द्योतैश् चर्चितम् इन्दुना यमुनया चात्मानिलैर् नर्तितम् । सामग्रीयम् उदेति देव-निचितास्माकं विहार-क्रमे तस्माद् एतद् अभावतस् तु व इह स्तव्या न वास्तव्यता ॥JGc_1,23.49॥ किन्तु- दिष्टेनाप्ते तत्र गत्वा स्व-गोष्ठे कष्टेनापि स्वीय-धर्मं कुरुध्वम् । पत्युर् भक्तिर् बाल-वत्सादि-पाल्य- व्यक्तीनां यः पालनादिश् च दिष्टः ॥JGc_1,23.50॥ [65] ततः कष्ट-साध्यं तं धर्मं बाध्यमानं विधायात्राविकल-सर्व-धर्म-फले मम सुख-विहार-स्थले प्रविशत । [66] अन्यथा पुनर् उद्यद्-विधु-वनम् इदं भवतीनां विधुवनाय सम्पत्स्यत इति याच्ञा-पक्षाभिप्रायः । [67] पुनः स विमर्शम् इव प्रोवाच- अहम् अहह न बुध्ये स्मेति पूर्वं प्रलापं चकर तद् इह यूयं तद् विचार्य क्षमध्वम् । रति-विसर-विलासैर् यन्त्रणाद् आगता यस् तद्-उचितम् अखिलं यत् स्निग्धता मय्य् उपैति ॥JGc_1,23.51॥ तद् अपि न यद्वद् विरहे प्रीतिस् तद्वन् न सान्निध्ये भवति ततो गृह-यानं भवतीनाम् औचितीं चिनुते ॥JGc_1,23.52॥ [68] अत्र च प्रीति-विषयाद् दूरे स्थितिर् न युक्तेति विरोधि-लक्षणया याच्ञापक्षः सङ्गम्यते । ततश् च- पूर्वं यच् चिरतः स्पृहावलनया संक्प्तम् आसीत् पुनर् वंश्याकारणया बलाद् उपचितं तद् भग्नम् उच्चैर् यतः । तच् छ्रुत्वा दयिताद् व्यलीक-वचनं bìhaæ न निश्चिक्यिरे किं न स्मः किम् उ वा स्म इत्य् aî तदा गोपाल-वाम-भ्रुवः ॥JGc_1,23.53॥ तद् आसां निश्चलाङ्गीनां käcÅnÃm अपि राजयः । समं समन्ततः क्लेशात् तूष्णीकाम् एव सङ्गताः ॥JGc_1,23.54॥ ततश् च- bëpa-व्याजाद् आसां प्रिय-कृत-परिहृति-samƬha-सन्तापः । मन्ये हृदयाम्भोरुह-निवहः स्वरसान् मुहुश् च सुस्राव ॥JGc_1,23.55॥ [69] अत्र चैवं विचारयामासुः- प्राणांस् त्यजाम दयितस्य पदे लुठाम कुप्याम तत्र विनिवृत्य गृहं व्रजाम । कृष्णां विशाम च न वा कठिनायमानम् एतं स्वभालम् अभिहत्य निचाययाम ॥JGc_1,23.56॥ [70] तत्र तु- शिरः-pŬà bëpa-व्यथित-गलता हृद्-गत-महा- प्रकम्पः प्रत्यङ्ग-स्खलनम् इति नाना-विकृतयः । प्रिये रूक्षे जाता दलयितुम् अमूर् आववृतिरे परं तद्-वक्त्रान्तः-प्रसदनम् अगात् पालयितृताम् ॥JGc_1,23.57॥ मसी-वलित-दृग्-जल-स्रव-तमोभिर् आराद् उरः- स्थलं वलित-कुङ्कुम-प्रचिति-सन्ध्यम् आवृण्वतीः । अवाङ्-मुख-विधुर् वधूः सपदि पौर्णमासी-शशि- स्फुरन् निशि च तामसीर् इव चचाय तस्मिन् हरिः ॥JGc_1,23.58॥ [71] ततश् च किञ्चिद् अमर्षे सति- श्वास-दीर्ण-मधुराधर-श्रियः कोमलाङ्घ्रिअ-दल-कीर्ण-भूमयः । हन्त कान्तम् अपि तं नत-भ्रुवो विव्यधुर् नयन-सायकास्रिभिः ॥JGc_1,23.59॥ [72] तद् एवं क्षोभे सति dìimÃd अन्तः-सक्त-रक्त-बीजानाम् इव निजानां भावानां हृदयान् निष्कुलाकृतिः स्वयम् एव जाता, तथापि वैदग्धी-दिग्धतया प्रिय-गीर्वद् एव सन्दिग्धम् ऊचुः । यद् अद्यापि गायन्ति- इयम् इव मा कुरु पुनर् अतिवादम् । भक्त-जनान् भज मुहुर् इतरांस् त्यज विभुर् इव रहित-विवादम् ॥ध्रुवम्॥ पति-पुत्रादिक-भजनम् इहाधिकम् इति यं वदसि विचारम् । स त्वय्य् एव हि तिष्ठतु न तु बहिर् इति विमृशामः सारम् ॥JGc_1,23.60॥ अनयोर् अर्थ-श्लेषो' यम् उभयम् एव पक्षं विशेषयति । अथ धव-सुत-मुख-गणतस् तव सुखम् अस्ति सतां हृदि यातम् । तद् अपि च न हि भवद्-अनुसरणं भवद्-इच्छति युवती-जातम् ॥JGc_1,23.61॥ अत्र सन्दिग्ध-काकु-पदं नहीति पदं तद्-इच्छा-निर्धारणे, यद् वा निषेधे- स्वाम् आशाम् अनुवर्धय वर-तनु-ततिर् इह लभतां शातम् । सततानश्वर-वर वरदेश्वर न वितनु वितनूत्पातम् ॥JGc_1,23.62॥ अत्रानुवर्धयेति समेधने छेदने वा- गृह-कर्माण्य् अनुचित्तं सुख-तनु भवता नह्य् अपिनद्धम् । चरणौ प्रचलत इह न च वलतः प्रतिगमनं किल बद्धम् ॥JGc_1,23.63॥ अत्र सुख-तन्व् इति भवतेत्य् अस्य चित्तम् इत्य् अस्य वा विशेषणम् । अपिनद्धम् इति बन्धनाभावे बन्धने वा न चेति पूर्व-नहि-वत् । किलेति निश्चये' नृते वा । स्वभव-ताप-भरम् अमृत-धराधर-रस-झरतः स्वत एव । नाशय यदि न हि मादृशम् अपि स हि सङ्क्रमिता सखिदेव ॥JGc_1,23.64॥ अत्र स्वभवेति कामे स्वजाते वा । मादृशम् इत्य् अस्मत्-सदृशे वा जने' स्मद्-अर्थे वा । लक्ष्मी-सुख-ददम् अपि भवतः पदम् अहह पुलिन्दी-भव्यम् । स्पृष्टं यद्-अवधि दृष्टं तद्-अवधि सर्वं जगद्-अपसव्यम् ॥JGc_1,23.65॥अत्रापसव्यं प्रतिकूलम् इत्य् उभय-पक्षे' पि समञ्जसम् । आक्षेप-पक्षे पुन्लिन्दी-भव्यम् इति नीच-गामित्वं व्यज्यते- लक्षीर् व्रजम् अनु तुलसी-वनम् अनु भवद्-उदय-स्फुरद्-उदया । दृश्यत इति तव पद-धूल्याप्लवम् इच्छत्य् अपि पति-हृदया ॥JGc_1,23.66॥यस्या वीक्षणम् अपि वलित-क्षण-पार्षद-वृन्द-निधानम् । तद्वद् वयम् अपि हृदि vächÃm अपि नह्यामः सवितानम् ॥JGc_1,23.67॥ अत्रापि-शब्दः समुच्चये पूर्ववत् काक्वा निषेधे वा । तत्त्वं सुकृपय कृत-वृजिनात्यय तव याश् चरणे रक्ताः । ता भवतः स्मित-वीक्षण-विस्मित-चित्ताः कुरु निज-भक्ताः ॥JGc_1,23.68॥ इदम् उभयत्र च योग्यम् । अलकावृत-मुख कुण्डल-धृत-सुख हसित-विभूषित-नेत्र । दत्ताभय-भुज-वक्षः-श्री-युज दास्यो वयम् अपि ते' त्र ॥JGc_1,23.69॥ अत्र चापिः पूर्ववत् । तव मुरली-कलम् अपि च रूप-बलम् अनुभूयाभवद् एव । द्रुम-कुलम् अपि पुलकाङ्कुर-सङ्कुलम् इह का नारी देव ॥JGc_1,23.70॥ अत्र केति कौमुत्ये निषेधे वा- व्यक्तं व्रज-भय-हर-लीला-चय देवस् त्वम् असि स को' पि । तन् नो निज-करम् अपि शिरसि च धर दासीनां भ्रमतो' पि ॥JGc_1,23.71॥ [73] तद् एवं स्थिते- तथा विलाप-तापेन न तासां विव्यथे हरिः । यथा राधा प्रेङ्खित-भ्रू-धनुर् इङ्खि-दृग्-आशुगैः ॥JGc_1,23.72॥ अथ व्यथित-मानसः प्रथित-भाव-कारुण्यतः प्रहस्य मुदिताननः स्वक-रहस्यम् उल्लासयन् । प्रतिस्वम् अनयत् प्रिया द्रुत-मतिः स्व-पार्श्वं बली बलाद् अपि बलानुजो वलयति स्म लीलां प्रति ॥JGc_1,23.73॥ आमृशन्न् अङ्गुलीः पाणिं प्रकोष्ठं बाहुम् अप्य् अथ । तासां हरि-करस् तृप्तिं नागान्धनम् इवाधनः ॥JGc_1,23.74॥यद् अपि च राधा तासु स्वम् अभिजुगोपायुतादि-सङ्ख्यासु । तद् अपि च हरिणा स्पष्टं दृष्टा तारासु चन्द्रलेखेव ॥JGc_1,23.75॥राधा यर्हि स्वकर-स्पृष्टा जाता मुरारातेः । अतिविस्मितये जज्ञे तर्हि च सा तत्र चन्द्रलेखेव ॥JGc_1,23.76॥ गोप्यः कृष्णं तत्र कृष्णश् च राधाम् आश्लिषोच्चैर् आव्रजन् नर्म-शर्म । भाव-श्रेण्यः स्थायि-भावं स्वभावो यद्वत् पुण्याद् वासनां पूर्व-लब्धाम् ॥JGc_1,23.77॥ [74] तत्र काश्चिद् भूरुर् इव निभाल्य वन-माल्यः परीहासतः परस्परम् ऊचुः- जलदे विलसति विद्युद् बिभ्यति हृदयानि भीरूणाम् । किं परिहससि सखि त्वं किं न हि पश्यसि पुरश् चित्रम् ॥JGc_1,23.78॥ आत्मारामा अप्य् अहो यस्य गन्धाद् ब्रह्मानन्दं bìham आच्चादयन्ति । पूर्णानन्दः स स्वयं हन्त ताभिः स्वानन्दाय krŬanÃya प्रयेते ॥JGc_1,23.79॥ [75] अथ समापनम्- ईदृग् अप्ययि राधे यस् तासां मुख-निरीक्षकः । त्वद्-उत्कर्ष-रसायासीद् इव तासु परीक्षकः ॥JGc_1,23.80॥ इति श्री-श्री-गोपाल-चम्पूम् अनु प्रथम-सङ्ग-रङ्गज-वाको-वाक्य-भङ्गी-सङ्गीतं नाम त्रयोविंशं पूरणम् ॥23॥ ************************************************************* (24) अथ चतुर्विंशं पूरणम् श्री-राधा-सौभाग्य-श्रवण-सुभाग्यं नाम [1] ततः स्निग्धकण्ठ उवाच- [2] अथ सङ्क्षेपेण वर्णितं, यथा- ताभिः समेताभिर् उदारचेष्टितः प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः । उदार-हास-द्विज-कुन्द-दीधितिर् व्योरोचतइणाङ्क इवोडुभिर् वृतः ॥[BhP 10.29.43] इति । [3] तत्र प्रथम-चरणः श्लोक-सात्क्रिययालङ्क्रियया परिचर्यते- कान्तस्य ताभिः स्व-करं स्पृशन् करः सर्पन् परं चावयवं वितर्कितः । कीर्णश् च तस्यान्तरम् अन्तरं भजन्[*5] दृष्टः पुनस् तज् जितकाशितां गतः ॥JGc_1,24.1॥ [इन्द्रवंशा] [*5] व्रजन् (घ) [4] अथ द्वितीय-चरणः- प्रियं नियुतशो' प्य् अमूर् न हि विलोकमानाः समं निमेषम् उपसेदिरे यद् इयम् एव दिव्या स्थितिः । प्रियेण निजम् अर्पितं यद् अवलोक-शुद्धामृतं समं बुभुजिरे पृथक् तद् अधिकं तु किं वर्ण्यताम्? ॥JGc_1,24.2॥ [पृथ्वी] [5] अथ सिंहावलोक-न्यायाद् द्वितीय-तृतीय-चरणौ च, यथा- यथा दृशां दिशि दिशि ता दधुर् मुहुस् तथा हरिस् तद्-अभिमुखं दधे दृशम् । यदान्वभूद् अरहित-चातुरक्ष्यता तदाहसीत् स्फुटम् असकृत् कृत-क्रमम् ॥JGc_1,24.3॥ [रुचिरा*] [6] तद्वद् उत्तरार्धं च- कविभिः कृष्णे शशिता तासु च नक्षत्रता कविता । किन्तु स्मित-मुख-दीव्यद्-विलसित-वृन्दैर् अमी वरिताः ॥JGc_1,24.4॥ [अनुष्टुभ्] [7] ततश् च नाना-नर्म-कर्मठतया हठवत्तया च कृष्णेन किंचिद् असंकोचे विरचिते, प्रायशः सर्वावयवे चावलोचिते, निचोलादि-विपर्यये च परिचिते सास्रं बहु विहस्य तद् इह सर्वम् एव यथावत् पर्याचितम् आचेरे । [8] तद् एवम् आचार्य ससुखम् उदङ्-मुख-गति-चर्यया यमुना-तीर-वन-श्रेणीं शोभयन्न् एणीदृशस् ताः स्व-कान्तिभिर् आचकर्ष, [9] यत्र लब्ध-हर्षश् चन्द्रमसम् अपि निज-दक्षिणतः समाकर्षन्न् इव सङ्गितयाङ्गीचकार । [10] तद् अनु च सर्वाभिर् अर्वाचीन-यौवनाभिस् तम् एकम् अनुसरन्तीभिर् अत एव परस्परं सङ्गम् अपरिहरन्तीभिर्, अत एव सहसानुपलब्धानुरहस-कणिकाभिर्, अत एव तन्-मिलन-विशेषाय कलित-पुरूत्कलिकाभिः सह, स हरिस् तादृशताम् एव परामृशति स्म- [11] अथान्यथानुपपत्त्या सङ्गानसुखम् एवावलम्बमानः केवलं चञ्चच्-चञ्चरीक-लुलित-ललित-सुकुमार-kusumäcitaæ वनम् एवायं सर्व-गुण-शाली वनमाली चञ्चति स्म । किन्तु, सङ्गानं तद् इदं परस्पर-गुण-ग्रामानुभूतिः स्वतः शर्माप्य् अत्र मनोरथान्तर-कृतेः शश्वद् बभूवास्पदम् । यत्रालिङ्गन-चुम्बनादि-विधये तासां हरेर् अप्य् अदः सौख्यं लक्ष्यम् अभूत् परावृति-विधां चावेशिता निर्ममे ॥JGc_1,24.5॥ [शार्दूल] [12] तद् एतद् वर्णितं यथा श्री-बादरायणिना- उपगीयमान उद्गायन् वनिता-शत-यूथपः । मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥[BhP 10.29.44] इति । [13] गाने विशेषश् च श्री-पराशरेण- कृष्णः शरच्-चन्द्रमसं कौमुदीं कुमुदाकरम् । जगौ गोपी-जनस् त्व् एकं कृष्ण-नाम पुनः पुनः ॥[ViP 5.13.52] विधुर् अयम् आगतवान् शरदं प्रति सम्प्रति । इतवान् विधुर् अथ नहि भवतीः प्रति । माधव जय गोकुल-वीर जय जय कृष्ण हरे ॥a॥ कुमुदाकर-चलनं न भवेद् इति सेयं । कौमुदिकागाद् इदम् उन्नेयम् । केशव जय हार्द-शरीर जय जय कृष्ण हरे ॥b॥ कुसुम-वनी मधुपैर् इयम् अञ्चति कान्तिम् । मम भवतीषु प्रथयतु कान्तिम् । श्यामल जय हार्द-समीर जय जय कृष्ण हरे ॥c॥ पुष्पित-कुञ्ज-चये वृन्दाचित-शोभा । भवद्-अनुगतये किल कृत-लोभा । मोहन जय संविदि धीर जय जय कृष्ण हरे ॥JGc_1,24.6॥ [दशावतारस्तोत्र] [14] तद् एवं गायते प्रियाय प्रतिगृणतीषु तासु नव-युवतीषु पुनः श्री-शुक-वचनाति-रहस्यं, यथा- नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् । जुष्टं[*6] तत्-तरलानन्दि-कुमुदामोद-वायुना ॥ [*6] reme, vallabha, gÅtà press बाहु-प्रसार-परिरम्भ-करालकोरु- नीवी-स्तनालभन-नर्म-नखाग्र-पातैः । क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणाम् उत्तम्भयन् रति-पतिं ramayäcakÃra ॥[BhP 10.29.45-6] इति । [15] तद् एतद्, यथा-तद् एवं भ्रामं भ्रामं जात-प्रसरे' प्य् अलब्धावसरे स-तृष्ण-कृष्ण-सहित-महित-महिलाविसरे' भिलषित-विलसिताय विरलता न जाता । [16] अजातायां च तस्यां कृष्णया तरङ्ग-कर-निकर-चितम् अहरहर् अवकलितं पुलिन-विशेषम् एव तद्-उचितं प्रबलम् अवकलयामास । [17] बलानुजन्मा यः खलु हिम-बालुकेव बालुका यस्मिंस् तादृश इति परम-शुभ्र-शुभ्र-गुणतया विभ्राजते स्म । [18] यत्रैव च तादृश-सर्व-गुण-पूर्ण-पूर्णिमा-निज-द्विज-राज-विराजमान-सुषमासुषम-प्रतिसङ्क्रम-पर-भाग-जागरूक-महा-महसा सहसा नयनानि नाभ्युदय-दयनानि भवन्ति स्म । [19] यत्रैव च तूलिकावद् अनुकूलिका बालुका वस्त्र-मात्रम् आस्तरणम् अपेक्षते स्म; यत्रैव च कलिन्द-तनया स्वयं वलित-सखीनया सौगन्धिक-सुगन्ध-गन्धवाह-वहनादिना सेवां वहति स्म । [20] तत्र चात्र श्री-केशवः प्रवेशम् अनुभूय प्रतिप्रेयस्य् अपि युग्मीभूय बाहु-प्रसारादि-लीलां शीलयामास । [21] सा चेयं परमरहस्येति रहस्य् एव किञ्चिद् व्यस्यते । [22] यथा मिथस् तत् तन् मिथुनम्- बाहु-प्रसारम् अकरोत् परिरम्भणाय बाहू तु तत्-करणतां चिरम् ईयतुर् न । यो यस्य नैति वशतां स कथं नु तस्य प्राप्नोतु साधकतम-स्थितिम् अञ्जसैव? ॥JGc_1,24.7॥ [वसन्ततिलका] कृतं च परिरम्भनं न परिहर्तुम् ईशाव् अमू बभूवतुर् अघारि-तत्-प्रिय-वधू-जनाव् आत्मना । कथञ्चिद् अपि वीरुधा भवति चेत् तरोः संगमस् तयोः कथम् अपृक्तता स्वयम् अनीहयोर् जायताम्? ॥JGc_1,24.8॥ [पृथ्वी] सखीनाम् अप्य् आस्या-रहित-समये यत् प्रणयिनोः परीरम्भारम्भात् प्रबल-सुख-मूर्च्छा समजनि । तयोस् तां विच्छेतुं परम् अहह नाना-विलसित- प्रतीक्षा सुप्तेव स्वयम् अथ जजागार परितः ॥JGc_1,24.9॥ [शिखरिणी] ततश् च- रहसि सङ्कुचती पुनर् अप्य् असौ निज-करेण हरेर् अकिरत् करम् । व्यथितताम् इव तां तु विवृण्वतीं तद् अनुमृष्टि-मिषाद् अयम् अस्पृशत् ॥JGc_1,24.10॥ [द्रुतविलम्बिता] वदनं तव वृण्वते बत भ्रमरा नानुगतास्ति काचन । इति लालयति स्म स च्छलाद् अलकानां ततिम् अप्य् अमूम् अनु ॥JGc_1,24.11॥ [वियोगिनी] उरु-स्पर्शे निरस्ते' पि नीवीम् अस्पृक्षद् अच्युतः । निःशङ्कयाचकानां हि तथाचरितम् ईक्ष्यते ॥JGc_1,24.12॥ [अनुष्टुभ्] कलयति संवस्त्रयति संहस्तयते स्म तस्य या रामा । प्रणयी स हरिस् तस्याः स्पृशति च चोलीं वितूस्तनव्याजात् ॥JGc_1,24.13॥ [गीति] वक्षस् ते किम् अपि निरीक्ष्यते प्रफुल्लं स्पर्शं चाण्व् अपि सहते चलाक्षि यन् न । तस्मान् मन्-नख-नखरञ्जनी-स्पृग् एव स्यान् नीरुक् तद् इति हरिर् जहास चात्र ॥JGc_1,24.14॥ [प्रहर्षिणी][*7] [*7] This verse does not appear in ca, gha. मधुसूदनतां मुखाम्बुजे हरितां हृद्-भव-कुम्भि-कुम्भयोः । गतवान् बत नन्दजः कथं रति-नाथ-प्रभवाय नार्हति ॥JGc_1,24.15॥ [वियोगिनी] अथ यत् कथनीयतोचितं कथितं तत् प्रथितं च किञ्चन । यद् अथाकथितं द्वि-कर्मकं स्मृति-रीत्या तद् अवेहि पाणिनेः ॥JGc_1,24.16॥ [वियोगिनी] [23] इत्य् एवं स्थिते- गोप्यस् ताः प्रतिपद्य सर्व-विषय-श्रेयांसम् आत्म-प्रियं स्वाधीनं सपदि प्रतिस्वम् असकृत् तत्रातिगर्वं दधुः । लोकश् चेद् बहु-राज-rëÂra-वसतिर् जङ्गन्ति भङ्गं तदा तस्यान्तर्-हितता हितेति किल सो' प्य् अन्तर्दधे माधवः ॥JGc_1,24.17॥ [शार्दूल] [24] तेन च विचारितं खल्व् इदं-अहह, मम परमम् उद्देश्यम् एव विस्मृत-देश्यम् अभूत्, यतः सर्वाभिर् एव निर्विशेषं रममाणे मयि रमा-शिरोमणीयमाना राधापि साधारणतां गता । [25] किं च, स्व-मनोरथ-प्रथनायां राधायाः प्रथमा प्रथमाना-गमनता सम्प्रति प्रतिपन्ना, तस्मान् महा-मह एव मम हिताय महीयते । स च शारदता-विशारदतायाम् अस्यां पौर्णमास्यां रास-रस एव तूर्णं पूर्णताम् अर्हति । एष तु सर्वासाम् ऐकमत्य-प्रतिपत्त्य्-अनुसारत एव सारताम् प्रसारयति । ऐक्यमतं च प्रत्येकं साभिमानान्तरासु परासु किञ्चिन् मद्-उदासीनता-परं दासी-कर्तुम् आसीदति । तस्माद् अशेष-गुणाधिकां राधिकाम् आदाय तिरोधाय स्थास्यामि इति । [26] तद् एतद् विभाव्य भाव्यम् अर्थं साधयन्, माधवस् तत्र तत्रालस-कर-चरणादि-क्रियां प्रियां प्रियां प्रत्य् उवाच-नूनं वञ्चित-käcÅ-ध्वनितया कयाचिद् अप्य् अत्र स्थीयत इति नास्थीयते । तच् च मम भवद्-एकानुचारि-विहारितया विचारितीक्रियते । तस्माद् अत्यायासवत्या भवत्या स्थीयताम् । मया तु समया मृगयमाणतां निर्माय नातिसमय-विरामम् आगमनीयम् । [27] तद् एतद् अभिधाय, ततस् ततः सर्वतश् चान्तर्धाय राधया सह सहसा जगाम । [28] अथ समय-कतिपय-व्यत्ययम् असहमाना सा सा च ततस् तत उत्थाय प्रस्थाय च तम् अन्विच्छन्तीति भ्रमणात् क्रमशः एक-द्वादितया परम्परं मिलिताः । मिलिताश् च ताः परम्परम् अप्रतीतितः शपथं प्रथमानाः कृष्ण-पथम् एवान्वेषयामासुः । किन्तु- अन्वेष्टुं कृष्णम् इष्टं निकटम् अभिगतं चिन्तयित्वा प्रदूनाः कर्तुं तन् नैव शेकुः परम् अहह गताः क्लान्तिम् एता निपेतुः । स्थित्वा तद्वच् चिराय स्फुरण-मयम् अमुं प्राप्य सर्वाः समन्तान् मत्वान्यो' न्यं तम् एव प्रतिहत-मतयश् चक्रुर् आलिङ्गनादि ॥JGc_1,24.18॥ [स्रग्धरा] ततश् च- यास् तु तृष्णाकुलतया कृष्ण-भाव-वशं गताः । कृष्णायन्ते स्म ता एव सर्व-पालकताम् इताः ॥JGc_1,24.19॥ [अनुष्टुभ्] [29] अथ कथञ्चिद् अनुसंहित-बहिरर्थाः समयं गमयितुम् असमर्थाः पूर्वाभ्यास-वशान् निज-रक्षाया वशान् निखिल-सुखद-शीलां बाल्यादि-कतल्-लीलां गातुम् आरब्धास् तद्-आवेश-परिरब्धा बभूवुः । [30] तत्र च कृष्णम् अन्विच्छन्त्यस् तत इतो गच्छन्त्यस् तरु-वल्ली-पल्लीम् अपि मुहुर् अपि पृच्छन्ति स्म, उन्माद-वृत्तेर् अनुवृत्तेः, यथा- लीला गायंस् तत्-तद्-आवेश-वश्यस् तत्-तद्-भावं प्राप गोपी-निकायः । चित्रं कृष्णावेशिताम् आप या या गौराङ्गी सा कृष्ण-वर्णा प्रतीता ॥JGc_1,24.20॥ [शालिनी] अद्यापि स्मृतम् उत्तपत्य् अहह मच्-चित्तं यद् एता मुहुः पृच्छन्ति स्म हरिं वियोग-विधुरा हा हा तरून् अप्य् अहो । आस्तां तन् मम हृद्य् अरुन्तुदम् इदं गीताभिर् एतत्-कृते घोराद् भीतिभिर् उन्मदिष्णु-हृदया घोरानुकारं दधुः ॥JGc_1,24.21॥ [शार्दूल] [31] तदीदृशलीलावेशः परपरगच्छपृच्छाभिनिवेशतः क्रमशः प्रचित-निष्क्रमीकृतिम् अवाप, यत् पृच्छाभिनिवेशश् चैवम् अपगच्छति स्म, यथा- कांश्चित् विकासि-कुसुमैर् उपहास-भावान् कांश्चिन् नताग्र-वलनैर् विमुखी-कृतास्यान् । कांश्चिन् मदालि-विरुतै रूषितोक्ति-युक्तान् मत्वा तरूंस् तद् अनुयोग-रसाद् विरेमुः ॥JGc_1,24.22॥ [वसन्ततिलका] [32] ततश् च क्षितिम् एव प्रश्न-लक्षिती-कृतवत्यः, यथा- अहो किम् अकरोस् तपः कियद् इहोर्वि यच् छ्री-हरेः पद-स्पृग् अनु विन्दसे पुलक-रूप-नानाङ्कुरान् । त्रिविक्रमज-विक्रमात् किम् इव तत् त्वया सम्भृतं वराह-परिरम्भतः किम् अथवा क्वचित् किन्तु न ॥JGc_1,24.23॥ [पृथ्वी] पृथ्वी क्षमा च नाम्ना त्वं तत्-पदाङ्कम् उदङ्किता । तस्मात् त्वाम् एव तं प्रष्टुं ता वयं गतिम् आगताः ॥JGc_1,24.24॥ [अनुष्टुभ्] [33] तद् एवं सर्वासु तर्व्-आदिकं पृच्छन्तीषु तत इतश् च गच्छन्तीषु तदीयं सौरभ्यं परिरभ्य, जगत्-प्राणेषु सन्निधानं प्रति प्रणीत-प्रयाणेषु, तद्-वैदग्धी-दिग्ध-स्निग्ध-हृदया राधा-सखी-समुदया हरिणीं प्रति कृत-प्रणयाः सानुमोदतया हारि व्याहरन्ति स्म- अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः । कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः ॥[BhP 10.30.11] [वसन्ततिलक] बाहुं प्रियांस उपधाय गृहीत-पद्मो रामानुजस् तुलसिकालि-कुलैर् मदान्धैः । अन्वीयमान इह वस् तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः? ॥[BhP 10.30.12] [वसन्ततिलक] [34] अत्र खलु एणेति पत्नीति सखीति पद-त्रयेण-हे प्रशस्त-नेत्रे ! मादृश-मानुषी-सदृश-विचार-संचरित-वृन्दावन-क्षेत्रे ! तत्-तद्-अस्मदीय-सुख-प्रख्येण सुखेन लब्ध-मद्-विध-सख्ये ! इति व्यज्य सुख-रज्य-मान-हृदयाः प्राह- [35] प्रियया समम् अच्युतः श्री-कृष्णः श्लिष्टतया तस्याः सकाशाद् अविश्लिष्टः सन्न् अदसीय-शोभा-कृतासङ्गैर् अङ्गैर् युष्माकं तादृशां दृशां केवल-स्व-दर्शनजानन्दाद् अप्य् अतिशयितम् आनन्दम् उत्कर्षयन् किं युष्मत्-समीपम् आप? तत्र तन्-मिथुन-श्लाघा-गर्भ-वचनेन हेतुं रचयन्ति कान्त इति । गोकुल-राज-कुल-तिलकस्य या कुन्द-माला, तस्याः कुत्राप्य् अलभ्य-सौरभ्यम् इह तद्-भार-मिलज्-जव-भङ्ग-निभ-वायु-सङ्गतः प्रसरति । कीदृश्याः? मालायाः कान्ता-परम-पुण्येन परम-सर्व-साद्गुण्येन तस्यापि लालसस्य या परमास्पद-रूपा, तस्या अङ्ग-सङ्गे कुच-कुङ्कुम-पङ्क-कुल-सङ्कुलायाः । अतः सन्तत-परिचय-विशेषेण तत्-सौरभ्य-विशेषं परिरभ्य स्फुटम् आभिस् तथा समुपलभ्यत इत्य् अर्थः । [36] अथ तां तद्-दर्शन-जातेन हर्षेण सम्प्रति तद्-वियोग-जातेन तर्षेण स्थगित-वचनाम् आशङ्क्य, तेन च तयोः सङ्गमम् एव निष्टङ्क्य, परमानन्दतस् तदीय-विलास-विशेषं वन्दमानास्, तत्र पल्लवादि-भर-नम्राणां कम्राणां पुरूणां तरूणाम् अपि तदीय-सौविदल्लादि-भृत्य-विशेष-भावेन तद्-वन्दनम् उत्प्रेक्ष्य, प्रियया सह विहार-रतेन तेन तेषाम् अभिनन्दनं सन्दिहानास्, तयोस् तादृश-विलासावेशातिशयम् आह-बाहुम् इति । [37] अथ तस्याम् उदासीना वदन्ति स्म- लता इमाः पृच्छत या न लोकिताः पुरा तरु-श्लिष्टतयापि पुष्पिताः । सम्प्रत्य् अमूः स्पर्श-वशाद् बकी-रिपोः पुष्पान्वितास् तन्-नख-चित्रम् अत्र हि ॥JGc_1,24.25॥ [उपजाति 12] [38] अथ तस्माल् लब्धविस्मये, पुनर् अकस्माद् अखिलशुभपद्यानि तदीय-पदनलिनयोर् अमलिनानि पदानि दधाना, वसुधा सुधाम् इव सुधामावलिं तासाम् अन्यासाम् अपि तदप्रतीतिस्पृशि दृशि किरति स्म, यानि प्रेक्ष्य चामूभिर् उत्प्रेक्ष्यते स्म- इयं क्षितिर् मुनि-चरिता तद्-उत्तरं ददे न हीत्य् अवमृशती पुनर् ददे । ध्वजाम्भ्जाद्य्-उपवलिताङ्घ्रि-lächana- प्रदर्शनाद् इव लिखती तद्-आगमम् ॥JGc_1,24.26॥ [रुचिरा*] ॥ [39] कियद्-दूरे तु ताभिस् तत्-पदान्तराण्य् एव पदान्तराणि प्रतिपन्नानि । तथा हि- तद् अनु तस्य पदं पदम् अन्तरा पदम् अनीदृशम् आददृशे परम् । अनतम् अल्पम् अमध्य-कृशं ध्वजाद्य्- उपचितिं विपरीतदिशि श्रितम् ॥JGc_1,24.27॥ [द्रुतविलम्बिता*] [40] तत्र चेदम् अनुमीयते स्म- मृगाक्ष्या लक्ष्यं स्याद् इह चरण-चिह्नं हरि-पद- प्रसक्तं वैशिष्ट्याद् अपि तु नहि पूर्वत्र किम् अपि । स्फुटं तस्मात् käcidd हृदि विदधद् अत्रार्पयद् असौ प्रसिद्धा स्तेनानां जगति हि हताङ्क-प्रशमिता ॥JGc_1,24.28॥ [शार्दूल] असव्य-सव्यौ यूनोर् यत् पदाङ्कौ व्यतिमर्दिनौ । तत् तर्क्यते मिथः स्पष्टम् अंस-न्यस्त-प्रकोष्ठता ॥JGc_1,24.29॥ [अनुष्टुभ्] [41] तद् एवं साधारणीनां वर्णनम् आकर्ण्य राधा-सख्यः पुनर् आलपन्ति स्म- परस्पर-करग्र-स्फुरद्-अमन्द-खेलास्पदं प्रमत्त-करि-दम्पति-स्थिति तयोस् तु यूनोर् युगम् । यद् अत्र विजने वने विगत-शृङ्खलं लीलया विधास्यति परं महस् तद् अतिसुष्ठु पुष्णाति नः ॥JGc_1,24.30॥ [पृथ्वी] [42] अथ तत्र सुहृदां वचनम्- अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥[BhP 10.30.28] इति । [43] अयम् अर्थः: नूनम् अनया परम् अनयया को' प्य् अनश्वर-शक्तिर् अङ्गीकृत-भक्त-भक्तिर् ईश्वर एव निर्बाधितम् आराधितः, न तु देवता-मात्रम् । स च सकल-हरित्-पति-पतिः श्री-हरिर् एव, न च हरः सृष्टि-करश् च । हरितायाम् अपि सर्वावतार-विस्तारवान् स्वयं भगवान् इति सम्भाविती-भवति न चान्यस् तद्-अंशतयापि लब्ध-प्रशंसः । [44] तादृश-चमत्कार-कारणम् अप्य् अवतारयन्ति, यन् नः इति । यां खलु गुण-रूप-महसा सहसा निखिल-हृदयं विन्दमानः श्री-गोविन्दः स्वयम् अयं निनाय, न तु न इव न निनाय । तत्-परिपाटी च प्रत्य्-उरसं विधाय प्रीति-रीति-परीततया कृता, न तु तद्-विपरीततया । प्रीतिर् अपि स्मर-महः-प्रवह-रहः-संहततया, न तु सामान्यता-मान्यतया । रहः-संहननम् अपि शर्म-सम्पद्-अंहति-बृंहित-गुण-बंहिततया, न तु तद्-असंहिततया । तच् च सर्व-गुण-विस्मायिकानाम् अप्य् अस्माकं त्याग-जागरूक-समयत एव, न तु तद्-विनिमयत इति स्वयं यन् गच्छन्न् एव निनाय इति । [45] तद् एवम् एव मन्यामहे-या खलु धन्या राधाभिधा विधात्रा निःसाधारण-नाम-गुण-रूपतया निर्मिता, सैव दैव-कृतानुकुल्या भवितुम् अर्हति । तत्र यद्यपि तादृश-भगवद्-आराधन-साधनतया तन्-नाम-निर्वचनं सचित-रचनं भवेद्, अथापि फल-सम्बन्ध-निर्बन्ध एव श्रेयान् इति राधयति गोविन्दं, गोविन्देन वा राध्यत इति निरुक्तिर् एव युक्ति-मतीति मति-गम्यम् इति । [46] अथ पुनस् तस्याम् उदासीनाः प्रोचुः- अयि कलयत एते रेणवो' प्य् अत्र धन्या यद् अजित-पद-पद्म-स्पर्श-भाजः स्फुरन्ति । ध्रुवम् अघम् अपहर्तुं ब्रह्म-भर्गाब्धि-कन्या दधति शिरसि यांस् तद्-दर्श-भाग्यं स्तवाम ॥JGc_1,24.31॥ [मालिनी] [47] अथ काचित् तस्यां प्रतिस्पर्धिनी वर्धमान-मत्सराग्निर् धूम-शिखायमानं वचनम् उज्जगार- भवति सुखदम् अस्मिन् श्री-हरेर् अङ्घ्रि-चिह्नं यदि न सजति तस्या हन्त दुर्नीति-मत्याः । कलयत बत धार्ष्ट्यं सुष्ठु भावत्क-भोग्यं तद्-अधर-मधु जुष्टं कुर्वती सा निलिल्ये ॥JGc_1,24.32॥ [मालिनी] [48] अथ तस्याः सख्यः पुनर् ऊचुः- कथम् अहह पदानि तानि तस्याः सुभगतराङ्क-पदानि न स्फुरन्ति । अपि हृदि दधद् एव तां निनिन्ये सखि दयितां दयितः सुजात-गात्रीम् ॥JGc_1,24.33॥ [पुष्पिताग्रा] [49] अथ पुनः प्रतिस्पर्धिनीनां वचनम्- पश्योत्सङ्ग-कृताङ्गना-वलयिनः कामातुरस्यासकृत् तद्-वस्त्रादिक-संवृति-प्रथनया व्यग्रस्य लक्ष्माण्य् अतः । निम्न-व्यस्त-पदानि माल्य-घुसृणास्तीर्णानि घर्माम्भसा भूयः सिक्ततमानि वेल्लि-तलता-क्षेपान्त-वर्त्मानि च ॥JGc_1,24.34॥ [शार्दूल] [50] तस्याः सखीनां वचनम्- न्यग्-जानु-द्वय-लक्षणस्य पुरतः सूक्ष्मं पदाङ्क-द्वयं वैमुख्येन धृतं व्यनक्ति सुदृशस् तस्यास् तद्-ऊर्वोः स्थितिम् । इति । [51] अथ स्पर्धिनीनाम्- तस्मिन् गर्भक-माल्य-खण्ड-पतनाद् उद्दण्डम् आलक्ष्यते कामिन्याः किल कामुकेन रचिता केशस्य वेशक्रिया ॥JGc_1,24.35॥ [शार्दूल] किं च- अत्राप्रगुणताबद्धा मिथः पद्धति-पद्धतिः । राधा-माधवयोः krŬÃæ nirvrŬÃæ वेदयत्य् असौ ॥JGc_1,24.36॥ [अनुष्टुभ्] [52] अथ ताः सनिजवृन्दया वृन्दया परिष्कृतस्य लतामन्दिरवृन्दस्य द्वारं तयोः प्रवेशद्वारं विविक्षन्ति स्म । [53] तत्र तया समधुतया मधुरं पुष्पवृन्दं तथा प्रवेशदेशे निवेशितम्, यथा तल्लोलुभ-शुभंयुमधुकरनिकरा एव दौवारिका इव निवारका जाताः । [54] ते हि प्रवेशारम्भत एव धृतसंरम्भाः प्रविशताम् अभिमुखं धावन्तः स्वकशिलीमुखताम् अर्थान्तरेणापि प्रथयन्ति स्म । [55] अथ कथञ्चन श्लथतां चिरतः प्रथयमानेषु तेषु क्रमशः सर्वास् तर्वादिपल्लववेल्लनपूर्वकम् आविद्धपद्धतितया प्रविश्य परम् अपूर्वं तद् धाम निशामयामासुः, यथा- पिक-प्रथित-पञ्चमं भ्रमर-पूर्ण-मन्द्र-स्वरं मरुच्-चलित-पल्लव-प्रकट-वाद्यम् उद्यत्-प्रभम् । भुजङ्ग-रिपु-नर्तन-ज्ञपित-चञ्चलावारि-भृद्- विभा-वलित-तद्-द्वयातुल-सभासद्-अङ्गीकृतम् ॥JGc_1,24.37॥ [पृथ्वी] विचित्र-कुसुमैश् चित-स्थलम् अनल्प-तल्पाकुलं बहु-व्यजन-चामरं सुरभि-वीटिका-सम्पुटम् । स-चन्द्र-वर-चन्दनागुरु-गुरूरु-पात्रान्वितं लता-गृह-रहः-पुरं ध्वनयति स्म ताः प्रत्य् अदः ॥JGc_1,24.38॥ [पृथ्वी] (युग्मकम्) अयं कुसुम-संचयश् चरण-पात-जात-श्लथस् तद् एतद् अपि तल्पकं विघटिताङ्ग-भङ्गी-स्थिति । इदं व्यजन-चामरं गलित-यन्त्रजान्दोलनं तथा सुरभि-वीटिकाद्य् अपि विभुक्त-मुक्ती-कृतम् ॥JGc_1,24.39॥ [पृथ्वी] ततः किम् इव पृच्छथ स्व-वदवेत माम् उज्झितं परं द्रुतम् इतः परं व्रजत तत्र तं प्राप्नुत । अमी पिक-मुखा मम स्फुटम् उपेयुर् उत्पित्सुतां स्वयं भवति दुःखिते भवति कस्य वाङ्गीकृतिः? ॥JGc_1,24.40॥ [पृथ्वी] (युग्मकम्) किं च- इदं मृग-मदावृतं घुसृण-बिन्दु-मन्दोक्षितं क्षितं शयनकं ततः स-परिवृत्ति-लक्ष्माप्य् अदः । परस्पर-विपर्यय-प्रथिति-शालि यद् बान्धवं कुलं कथम् अमुष्य न स्फुरतु पारिभावी दशा ॥JGc_1,24.41॥ [पृथ्वी] [56] अथ तयोर् वृत्तम् अनुवृत्त्यताम् । [57] यदा तु निकुञ्ज-पुर-द्वारि प्रवेश-कृतावेशानां तासां कोलाहल-विकलतावकलिता, तदा सम्भ्रम-वलितेन राधा-ललितेन तेन ततः प्रचलन-कलनाय तस्याः स्वस्य च चेल-सम्भालनादिकम् आरब्धम्, न तु लब्धम् । किन्तु- उत्कर्णता-समवकर्णन-वस्त्र-वेषा- धानानि या विवशता निजगार तां च । तूर्णिर् यदा निगिरति स्म तदा मुरारिर् लब्ध-क्षणः प्रणयिनी-वलितं निलिल्ये ॥JGc_1,24.42॥ [वसन्ततिलका] ॥ [58] अथाग्रिम-कथा-प्रथनाय परामृश्यते । [59] न चैवम् अपि तासां तस्य च कामुकता-सामान्यं मन्यताम् । तन्-निकाम-कता-निवारणस्य करणस्य कारणं स्वरूपं तावन् निरूप्यते- प्रेत-प्राय-शरीराः सर्वे ते कामुकाः कलिताः । कृष्णः सान्द्रानन्दस् तस्य च राधा-मुखाः शोभाः ॥JGc_1,24.43॥ [उपगीति] ॥ [60] यथोक्तम्- त्वक्श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् । जीवच्-छवं भजति कान्तम् ativimƬhà या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥[BhP 10.60.45] कृषि भूर्-वाचकः शब्दो णश् च निर्वृति-वाचकः । तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ नराकृति परं ब्रह्म । त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते । [BhP 10.14.22], ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः । व्यारोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥[BhP 10.32.10] इति च । [61] भावश् च न कामतां भावयते, किन्तु तन्-निभ-प्रेम-विशेषताम् एव, यतः- उत्कण्ठा प्राप्ति-योगः प्रतिपद-मिलनाश्लेष-चुम्बादि-केलिः श्री-गोपी-कृष्णयोर् अप्य् अवर-तरुणयोर् अप्य् अमी तुल्य-रूपाः । किन्तु प्राचोर् मिथः स्युर् निरुपाधि-हिततामात्र-शर्म-प्रधानास् ते' र्वाचोर् आत्म-तृप्ति-प्रवलन-परतामात्र-क्प्ताः प्रथन्ते ॥JGc_1,24.44॥ [स्रग्धरा] [62] यथैव स्वयम् एव तास् तत्-प्रेम-देवता वदिष्यन्ति- यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । [BhP 10.31.19] इत्य् आदिना । [63] तस्माल् लक्षणविशेषात् तत्प्रेमविशेष एवासौ कामवेशायत इति कामतयो-पचर्यते न तु वस्तुतस् तत्तया स्मर्यते । अतस् तत्केलिश्रुतिफलश्रुतिर् अपि तथा विश्रुतिः- vikrŬitaæ व्रज-वधूभिर् इदं च विष्णोः श्रद्धान्वितो' नुशृणुयाद् अथ वर्णयेद् यः । भक्तिं परां भगवति परिलभ्य कामं हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥[BhP 10.33.39] इति । [64] तासाम् एष च भाव-विशेषतः खलु सर्वेषाम् अपि महतां महत्तराणां महत्तमानाम् अप्य् अन्वेषण-पदवीम् अनवच्छिन्नतया नवीकरोति । यथा च प्रथयिष्यते श्रीमद्-उद्धवेन- एताः परं तनु-भृतो भुवि गोप-वध्वो गोविन्द एवम् अखिलात्मनि rƬha-भावाः । vächanti यद् भव-भियो मुनयो वयं च किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥[BhP 10.47.58] [65] अतएव तादृश-तत्-प्रेम-तृष्णः श्री-कृष्णश् च तेन स्वस्य वशताम् उरीकरिष्यति- न पारये' हं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः । [BhP 10.32.22] इत्य् आदिना । [66] तद् एवं सति तासु सर्व एवान्ये' पि गुणाः स्वत एवानुगुणा भवन्ति- यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । [BhP 5.18.12] इतिवत् । [67] ततश् चैवं वर्ण्यते- यद्-अमित-रस-शास्त्रे व्यञ्जि वैदग्ध्य-वृन्दं तद्-अणुम् अपि न वेत्तुं कल्पते कामि-लोकः । तद् अखिलम् अपि यस्य प्रेम-सिन्धौ न किञ्चिन् मिथुनम् अजित-गोपी-रूपम् एतद् विभाति ॥[*8] [मालिनी] [68] तद् एवं सति च सर्वासु तासु श्री-राधा पुनर् असाधारणतां धारयति । यथोक्तं, अनयाराधितो नूनम् इत्य् आदिना । [69] तद् एवम् आकलिते निर्गलिते फलितम् अवकलितं kriyate । [*8] This verse is marked as a quote in Puri Das' edition, but I have no evidence that it is indeed so. एवं राधा-प्रेम-धामा ययाऽसाव् आत्मारामो' प्य् आप्त-कामो' प्य् अदभ्रम् । रेमे यस्मात् कामिनां कामिनीनां न्यक्कारो' भूद् आत्मनैवेति मन्ये ॥JGc_1,24.45॥ [शालिनी] [70] आत्मारामता ह्य् अत्र परमानन्द-रूपतया आप्त-कामता च परम-लक्ष्मी-लक्षण-गोपी-लक्ष-वल्लभता-विलक्षणतया, [71] अदभ्रता च ताः परित्यज्यापि तस्याम् अखण्डितताया व्यज्यमानतयेति प्रसज्यते । [72] तत्र च सति- अन्यो' न्यानुगतिं यदप्य् अनुसृतौ प्रेम्णः प्रवाहौ तयो राधा-माधवयोस् तदप्य् अनुपदं कौटिल्यम् आसीदतः । यो गाम्भीर्यम् अपां जवं च दधते पूरः स हि प्रेक्ष्यते सावर्त-प्रचयस् ततः परतरः सारल्य-कैवल्यवान् ॥JGc_1,24.46॥ [शार्दूल] [73] यथोक्तम्- अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिलो भवेत् । अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥[UN 15.102] ॥ [74] तद् एवं स्थिते तन्-मय-विलास-विशेषो वर्ण्यते- दर-मुकुलित-नेत्रा तिर्यग्-आलम्बि-कण्ठी शिथिलित-भुज-युग्मा स्तब्ध-सक्थीयम् आसीत् । तद् अपि च मधु-हन्त्रा जानता स्वं कृतार्थं मुहुर् अपि हसिता किं भ्रू-कुटिं नापि कुर्यात्? ॥JGc_1,24.47॥ [मालिनी] ॥ [75] तद् एवं वृत्ते वृत्ते नेतरि चानुनेतरि मान्वत् तस्याः किञ्चिद् अहं-मान-स्पर्शो' पि सदर्शो बभूव । यथा च तया पूर्वं नात्यूहापोह-सामर्थ्यम् आसीद् इत्य् अधुना खल्व् इदं भावितम्- एतावन्तं दिष्टम् अज्ञासिषं न प्रेयः-सङ्गात् किन्त्व् इदानीं तद् ऊहे । प्रेयान् सर्वाः प्रोज्झ्य माम् एव रम्यां सङ्गम्यान्तः-काननं यन् निनाय ॥JGc_1,24.48॥ [शालिनी] [76] ततश् चाग्रिम-गमनाय व्यग्रेण नाथेन प्रार्थितापि सा लालित्येन किञ्चिद् आलस्यम् अपि व्यञ्जयामास, यथा- त्वद्-गात्र-स्पृष्टता-मात्र- श्लथाङ्ग-गतितां गताम् । स्पन्दाय चातिमन्दां मां यत्र तत्र स्वयं नय ॥JGc_1,24.49॥ [अनुष्टुभ्] ॥ [77] तद् अनु च तद्-उदासीनताधीन-भाव-समूहम् ऊहमानः प्रणयवान् अपि प्रणय-मानवान् इदं सोपलम्भ-परीहास-लम्भम् उवाच-कथं भवत्या मुह्यते? मम स्कन्ध एव स-निर्बन्धम् आरुह्यताम् इति । [78] तदा च तज्जया सेर्ष्यालज्जयाधःसज्जदाननम् अस्याः पश्यन्न्, अन्तर्हितवान् अपि सकौतुकम् अन्तर्हितवान् । सहसान्तर्हिते च तस्मिन् विस्मिता विस्मिता च सा विधुरहिता कुमुदिनीव विधुरिता बभूव । तत्र किल सानुलापं विललाप च- हा नाथ ह रमण हा प्रियतातिकान्त हा हा क्व गच्छसि महाभुज हा क्व वासि? | दास्यां सदा कृपणताजुषि नन्व् अमुष्याम् आत्मोपकण्ठम् अपि सूचय जीवितेश ॥JGc_1,24.50॥ [वसन्ततिलका] [79] अत्रास्तु तावत् तव रूप-निरूपणं त्वन्-निकट-भूमिम् इवोधघटनयापि धीरतां धारयामीति ध्वनितम् । [80] ततश् च, यद्यप्य् एवम् अपि चतुर-शिरोमणिना तेन विचारितम् अस्ति स्म, यथा-यद्य् एतस्याश् च मया परित्यागः परित्यक्ताभिः सम्प्रति प्रतीयते, मया पृथग् एनया च सङ्गम्यते, तदा परस्परम् आसत्त्यां सत्यां महा-रास-महः सम्पद्यते इति, तथापि स्नेह-वशान् मूर्च्छन्तीं ताम् आगच्छति तस्मिन्न् अच्छ-हृदये मृगयमाणा मृगलोचना द्रुतम् आगच्छन्ति स्म । [81] ततश् च सम्भ्रमतः प्रच्छन्नतां गच्छति श्री-कृष्णः- एषा चम्पक-मालिकात्र पतिता किं चन्द्रलेखाथवा कान्तीनाम् अधिदेवता भवति वा वृन्दावन-श्रीर् उत? | हा कष्टं नहि चेष्टते किम् इयम् इत्य् उद्विग्न-धी-वृत्तयस् ताम् आवव्रुर् अमूश् चमूरु-नयना भृङ्गी-निभाः पद्मिनीम् ॥JGc_1,24.51॥ [शार्दूल] तत्रान्यास् तु सखी-निभाः समभवंस् तस्यां द्रवन्-मानसाः प्राण-प्राण-समाः स-मान-मनसः सख्यश् चितं तत्यजुः । यस्मिन् नास्त्य् अवलम्बनं किल किम् अप्य् अस्मिन् विधिः सद्-विधिस् तादृक्षेषु विलक्षणेषु वलयत्य् अन्यच् च धन्यं बहु ॥JGc_1,24.52॥ [शार्दूल] कृष्ण-प्रसङ्ग-परिवासितम् अङ्गनानाम् अङ्गं यदा तु नसि सङ्गतिम् अङ्गति स्म । सारङ्ग-लङ्गिम-दृशः परम् अङ्ग-सङ्घाश् चाचेतिषुः सवयसो' पि तदाङ्ग-तुल्याः ॥JGc_1,24.53॥ [वसन्ततिलका] [82] तदा तु- काश्मीरार्द्रं क्वापि सिन्दूर-लिप्तं क्वापि च्छिन्नं क्वापि भिन्नं क्व चापि । अन्तः-पीताच्छादनं तन्-निचोलं पश्यन् सङ्घः सङ्गिनीनां ननन्द ॥JGc_1,24.54॥ [शालिनी] स्वयम् अपि यदपि तदा सा हरि-परिमल-भाग् अथापि तासां तु । आगन्तुक-सुबहूनां गात्रात् तद्-भाग् उवाह वैलक्ष्यम् ॥JGc_1,24.55॥ [आर्या] [83] तद् एवं सर्वा एव हृद्य-सौहृद्य-विस्रब्धास् ताम् आत्मैकध्यम् आगतां मध्यम् अध्यास्य तया सह परस्पर-परीरम्भ-बद्धाः सुदुस्तर-दुःख-नद्धाः पुरु रुरुदुः । [84] सुदुस्तरं रुदित्वा च ताम् अमूस् तु पप्रच्छुः-अस्माकं खलु न दुःखं पञ्चभिः सहेति कल्पेनानल्पम् अपि दुःखं कल्पत्वाय नाकल्पत कल्पम् । ततस् तन् नातिप्रष्टव्यं भवतीत्य् अनन्य-गत्या भवत्यास् तु तत् त्यागः कथम् इति कथ्यताम्, कथं वा विकलता-हेतुः केवलता जाता, तद् अपि च । [85] सा पुनर् अनुताप-विपद्-उत्तरम् उत्तरम् उवाच- कुतः कथं कुत्र च तेन नीता चकार किं वाहम् इदं न जाने । अनेन हीना तु विचारयामि स्वीयं तु दौरात्म्यम् अनर्थ-हेतुः ॥JGc_1,24.56॥ [उपजाति 11] [86] ततश् च धैर्य-पर्ययतः पुनः क्रन्दनम् अनुविन्दमाना खिन्नता-नति-भिन्न-सखीकाभिः काभिश्चित् कृत-सान्त्वना मार्जितानना वेश-निवेश-कृत-मानना सा समम् उन्नमयामासे । [87] तया च समम् उन्नयनम् आयामसे-सम्प्रति च कुत्र स प्रतिलभ्यते? इति । [88] सा चोवाच-नातिदूरम् अक्रूर-चेताः स तु कुतुकितया विलसति, न तु कितवतया- यतः गोकुल-राज-कुमारः शुचि-रति-गम्भीर-धीर् ह्रीमान् । तद् अपि च मर्यादां नः स्वीकारायात्यजत् करुणः ॥JGc_1,24.57॥ इति [उपगीति] [89] तस्मात् तदीय-चरण-चरित-वर्त्मानुचरणम् एव नः श्रेयः । तद् एतद् वचनं रचयमाना वन-प्रचयं पुष्पावचय-परा इव विचिन्वन्ति स्म । ततो ध्वजादि-पदानि पद-पद्म-चिह्नानि क्रमतस् तावद् अमूर् अन्वक्रामन् यावत् तानि स्पष्टानि दृष्टानि । परतस् तु परिवीरुन्-महीरुह-निविडतम् आरण्य-धरण्य्-अन्ध-तम-प्रविष्टानि दृष्ट्वा न्यवर्तन्त, न च तत्रावर्तन्त । [90] तत्र चेदं विचारयामासुः-नूनम् अस्मज्जया लज्जया सज्जन्न् असाव् इह सहसा न साक्षाद्-भवितुम् अध्यवस्यति, तस्मात् तद् अबोध-निधाय-भूर् इयं दूरतः परिहरणीया परिहृत्य च सा पुलिन-धरणिर् एवानुसरणीया । [91] यत्राहम् अत्रास्मि-तत्र-भवत्यस् तु कुत्रत्यताम् इता इत्य् अपदेशाद् अपत्रपाम् अपनयन्न् अयम् अपरोक्षतां प्रपनीपद्यते । [92] तद् एतद् विचार्य समाचार्य च पर्यन्वेषणास् तम् उद्दिश्य दिश्यं दिश्यं वनं प्रविश्य, स्वयम् अन्विच्छन्तम् इव संचरन्तं दैन्य-सैन्य-मयम् अतिगान-वितानम् आचरन्ति स्म इति । [93] तद् एवं तेषां सभासदां कथा-समाधेर् अवधाय कथकः समापनम् आह- ईदृग् एष वरः कृष्णस् तव वृन्दावनेश्वरि । त्वां विना तु परः-कोटीर् अपि नाङ्गीचकार यः ॥JGc_1,24.58॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु श्री-राधा-सौभाग्य-श्रवण-सुभाग्यं नाम चतुर्विंशं पूरणम् ॥24 ॥ ************************************************************* (25) अथ पञ्चविंशं पूरणम् विप्रलम्भन-स्तम्भन-श्री-कृष्ण-लम्भनम् [1] अथ मधुकण्ठ उवाच-तच् च गानम् अवधीयताम् । यथा- व्रजविधो दशास्माकम् ईक्ष्यताम् व्रजविधो दशास्माकम् ईक्ष्यताम् ॥JGc_1,25.1॥ जयति ते' धिकं जन्मना व्रजः श्रयत इन्दिराप्य् अस्य भूरजः । तद् अपि हाऽजहा नस् त्वम् अत्र भो वयम् इमः कथं वान्यतां प्रभो ॥JGc_1,25.2॥ परम-जाति-भाग् उत्तमं स्वतः शरदिजं च यत् पङ्कजं ततः । दल-कुलावृतेः कान्ति-देवतां हरसि यद् दृशा शश्वद् एव ताम् ॥JGc_1,25.3॥ कथम् अहो वयं स्वच्छताम् इता भवितुम् ईश्महे तद्-बहिः-स्थिताः । अपि किल त्वया याच्ञया सिताः स्वयम् अमूर् वरेणापि सन्दिताः ॥JGc_1,25.4॥ इति गतास् तव प्रेष्यतां पुनः किम् उ तया दृशा हंसि तास् तु नः? | यद् इह शस्त्रतः केवलं वधः स्फुरति नाक्षितस् तन्-मतं त्व् अधः ॥JGc_1,25.5॥ बहु-विधाद् भयाद् यत् त्वयावितं सकल-गोकुलं काननान्वितम् । तद् अपि मन्महे स्वावनं यतस् त्वद्-अनुरागतः सो' पि किं हतः? ॥JGc_1,25.6॥ कृपण-पालक श्री-व्रजेश्वरी- तनुज योग्य-धीर् अस्ति नश्वरी । इति तवात्मवल् लिप्ति-रिक्तता परग-pŬayà भाति तिक्तता ॥JGc_1,25.7॥ त्वम् असि नान्यवत् को' पि कोपनः स्फुरसि यत् प्रभो विश्व-गोपनः । तद् इह पद्मजाभ्यर्थितः स्व-भूः परम-सात्वताद् अन्वयाद् अभूः ॥JGc_1,25.8॥ इति तवेशितुः सुष्ठु यः करः प्रथित-संसृतेर् भीति-भीकरः । शिरसि नः कुरु श्री-कर-ग्रहं तम् इह नान्यथा भावयाग्रहम् ॥JGc_1,25.9॥ व्रजग-भी-हृतौ वीर योषितां शमयसि स्मितेनैव रोषिताम् । तद् इह नान्यथा दण्डनं कुरु प्रकटयानन-श्री-महः पुरु ॥JGc_1,25.10॥ यद् अपि ते पदं श्री-निकेतनम् वृजिनजिन् महा-पुण्य-केतनम् । तद् अपि गो-गणस्यानुवर्तनं विष-भृतः शिरो-वर्ति-नर्तनम् ॥JGc_1,25.11॥ यद् अधि तत् तद् अप्य् आत्त-दुःस्थिति स्वयम् अभूत् ततः शान्तताक्षितिः । अहह तन् मनाग् नस् तु वक्षसि स्व-विरह-ज्वले किं न रक्षसि? ॥JGc_1,25.12॥ मधुर-लीलया कर्ण-रम्यया विशद-वाक्यया व्यक्त-गम्यया । मुख-सुगन्धितासात्म्यया चिरात् तृषम् इता वयं हन्त ते गिरा ॥JGc_1,25.13॥ तव कथामृतं तप्त-जीवनं कविभिर् Ŭitaæ कल्मषार्दनम् । प्रवितरन्ति ये तेषु दुर्जनाः सपदि नः कृते ज्ञप्त-वर्जनाः ॥JGc_1,25.14॥ प्रहसितं तव प्रेङ्खि-लोचनं विहरण-क्रमाद् भाव-रोचनम् । मुरलिका-रुतं सर्व-शोचनं विपिनतस् तु नः प्राण-मोचनम् ॥JGc_1,25.15॥ चलसि यर्हि वा धेनु-चारणे दलति धीस् तु नस् तत्र कारणे । शिल-तृणाङ्कुरैर् याव-सन्नता किल भवत्-पदोः सास्मकान् गता ॥JGc_1,25.16॥ अहह जाज्वलत्य् अन्तराणि नः स्मर निजान् जनान् दीन-मानिनः । चरण-पङ्कजं हृद्य् अमूदृशां रमण हे त्वया धीयतां भृशम् ॥JGc_1,25.17॥ अहह यर्हि यास्य् अह्नि काननं कुटिल-कुन्तलं श्रीमद्-आननम् । मुहुर् अपश्यतां तर्हि स क्षणः स्फुरति सर्वदा कल्प-लक्षणः ॥JGc_1,25.18॥ किम् इह तच् च वा वाच्यतां व्रजेन् निमिर् अपीह यच् छप्यते व्रजे? | कथम् अहो वयं तास् तु गोपिका न हि भवाम वा तत्र कोपिकाः? ॥JGc_1,25.19॥वितत-गीतिका-जाल-सन्दिताः स्वक-जनान् अतिक्रम्य चार्दिताः । करम् इता महारण्य-भृद् दिशि च्छलमयः स्त्रियः कस् त्यजेन् निशि? ॥JGc_1,25.20॥ प्रहसितं प्रिय प्रेम-वीक्षणं विहसितादिकं वल्गु-लक्षणम् । बृहद् उरः श्रियो धाम वीक्ष्यते निज-vimƬhatÃsmÃbhir ईक्ष्यते ॥JGc_1,25.21॥ दिन-लये' लक-ध्वान्तम् एकतः प्रसृत-गोरजः सन्ध्यम् अन्यतः । मुखतया मतं यामिनीश्वरं दर्शयन् मुहुर् यच्छसि स्मरम् ॥JGc_1,25.22॥ स्व-रति-वृद्धितो' नन्य-काङ्क्षिणी भवति वंशिका यत्र साक्षिणी । तम् अधर-द्रवं शोक-नाशनं वितर वीर भोः प्राणदाशनम् ॥JGc_1,25.23॥ इति तु यत् त्वया काम-कल्पनं किल कलाबलात् तच् च कल्पनम् । वयम् अनारतं स्नेह-भावनाः कथम् अयामहे जातु कामनाः? ॥JGc_1,25.24॥ प्रकटता तु ते गोष्ठ-वासिनां वृजिन-नाशिनी प्राण-भासिनाम् । वितर नः सकृत् त्वत्-स्पृहा-युजां यद् इह सूदनं स्निग्ध-हृद्-रुजाम् ॥JGc_1,25.25॥ [राजहंसी] [2] तद् एतद् उद्गाय तद् अप्य् एतद् इत्य् आहुः-यत् ते सुजात-चरणाम्बुरुहं [BhP 10.31.19] इत्य् आदि । [3] अत्र चेदं गद्यम्-यत् किल कमलतः कोमलता-युगलं तव चरण-युगलं स्तनाव् अनु स्नेहतः संहननायेहमानाश् च वयं ताव् अतिकर्कशाव् इति तर्कतश् च स्तम्भमानाः, शनैर् एव तयोस् तद् दधीमहीति vächÃma÷ | तद् अहो, कठिन-मनस्तया दुरटाम् अटवीम् अनुघटयति त्वयि कूर्पादिभिस् तत् किं न व्यथते? किन्तु व्यथत एव, यतस् तद्-भावना-जुषां भवद्-एकायुषाम् अस्माकं मनसि तन् मङ्क्षु सङ्क्रामति । तस्मात् तद् अटनम् एवास्माकं हृत्-pŬÃ, तल्-लालनम् एव तच्-छमनम् इति तल्-लालनम् एव देहीति भावः । [4] तद् एवं सति- गीतेर् आसीद् विपरिणमनं तर्हि तासां विलापस् तस्याप्य् उच्चै रुदितम् इति यन् नाद्भुतं तत् तु तासु । कृष्णं द्रष्टुं प्रभवति बलाद् यस्य तृष्णातिधृष्णक् तस्यान्यस्याप्य् अहह शतधा दृश्यते तत् तद् अत्र ॥JGc_1,25.26॥ [मन्दाक्रान्ता] [5] अथ तथा मसृणम् असृणिकम् अश्रु नुदतीषु रुदतीषु सुदतीषु, तद्-अनुषङ्गत एव तमसः सङ्गतः क्रमशस् तन् निशमयन् निशामयन् मुर-शमनः स्वक-नयन-सलिल-कलिलतया नयन-लक्षेणाप्य् अलक्षितः सहसा महसावृतः सर्वासां मध्यम् अध्यासितवान्, अम्बरावृततया स्व-प्रथाम् आवृतवांश् च । [6] एका तु तत्र तस्य मनाग् आगमनाधिगम-कमन-नयनापि पूर्ववद् इदम् अपूर्व-स्फुरण-पुरस्कृतम् इति केवलं कृष्ण कृष्णेत्य् अलं कल-कलतया कलं कलयामास । [7] आकर्णित-तद्-वर्ण-कर्णाश् च वर-वर्णिन्यस् तन्-निर्णायक-स्वाभ्यर्ण-तन्-निर्वर्णनास् तूर्णम् एव पूर्णताम् अवापुः । [8] महाघन-घनाघन-घन-सङ्गमान् निदाघ-द्राघीयस्तयातिह्रस्व-दोघा ह्रदिन्य इव । उभयत्र हि गत-प्राय-जीवनताभिप्रायम् आगता । [9] तन्-निर्वर्णनं च, यथा- आविस् तासु बभूव नर्म तद् इति व्यञ्जन् वियुज्यापि स स्मेरः सङ्कुचद् अनन्तरं स्वम् अधियन् पीताम्बर-प्रावृतः । कर्तुं सद् विनयं स्रग्-अंशु-युगलं हस्त-द्वयेनामृशन् स्रग्वी मन्मथ-मन्मथ-स्थितिर् अतिश्रीणाम् गतिः श्रीपतिः ॥JGc_1,25.27॥ [शार्दूल] ततश् च- प्रियस् त्याग-vrŬÃd विदधद् इव ताटस्थ्यम् अभितः स ताभिः कान्ताभिस् त्वरिततरम् आसादि परितः । समुद्रः सङ्कोचं समय-कलितं चेद् वलयते तदा नद्यः सद्यश् चपल-गतितां सन्निदधति ॥JGc_1,25.28॥ [शिखरिणी] [10] तत्राहं-प्रथमिकया समुपेतासु तासु प्रथमतः श्री-पराशरेण कथिता काचित्, यथा- काचिद् आलोक्य गोविन्दम् आयान्तं अतिहर्षिता । कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदैरयत् ॥JGc_1,25.29॥ [ViP 5.13.43] इयं भद्रा-नाम्नी । [11] अथ श्री-बादरायणिना वर्णिता वर्ण्यते- काचित् करं मुरारातेर् आचचार nijäjalau । नव-पल्लव-पात्रान्तर् यथा कमल-तल्लजम् ॥JGc_1,25.30॥ [अनुष्टुभ्] एषा चन्द्रावली । तथा, काचित् तद्-अङ्घ्रि-कमलं व्याजतो कुचयोर् दधे । लब्ध-vächita-निष्पत्तिः कुर्वतीव शिवार्चनम् ॥JGc_1,25.31॥ [अनुष्टुभ्] एषा पद्मा । तथा, काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बुल-चर्वितम् । यदा तदीय-रागस्य पात्रीवाचरति स्म सा ॥JGc_1,25.32॥ [अनुष्टुभ्] इयं शैव्या । तथा, काचिद् दधार तद्-बाहुं अंसे चन्दन-रूषितम् । या देहतः स्नेहतश् च व्यानञ्ज स्व-समर्थताम् ॥JGc_1,25.33॥ [अनुष्टुभ्] सेयं श्यामला वामतः । तथा, अपगमित-निमेषा या तु तस्यास्यम् अब्जं नयन-युगम् अलीन्द्र-द्वन्द्वम् उच्चैर् अपीप्यत् । अवकलितम् अकार्षीद् रूपकं तत् तद् एषा रस-रसन-विभूतेर् जिग्यतुस् ते तु यद् यत् ॥JGc_1,25.34॥ [मालिनी] असौ ललिता । तथा, तस्मिन् काप्य् अवलोक-मात्र-बलवल् लज्जा-प्रसज्जन्-मना मीलन्-नेत्रतया विचित्र-पुलका चित्रायमाणा स्थिता । ताम् अन्तर्-वलित-प्रियां प्रति ममाश्चर्यं वियोग-स्थितेर् मध्ये योगम् इहापि भोगम् इतवत्य् एषेति या चिन्त्यते ॥JGc_1,25.35॥ [शार्दूल] एषा खलु विशाखा । तथा, प्रेमा कोपं प्रसवति वृथाप्य् अस्त्रम् अत्रास्ति नेत्रं तच् च स्थानाद् अचलम् अपि सद् विध्यद् उद्भाति दूरम् । वेधश् चासौ व्रणम् अपि विना श्रीहरेः क्लेशदः स्याद् एवं यस्याः किम् अपि चरितं ताम् इमां वर्णयेत् कः? ॥JGc_1,25.36॥ [मन्दाक्रान्ता] असौ तु श्री-राधा, ता एताः सम्मुखतः । तथा, कृष्ण-मेघागमोल्लास- पल्लवद्-वदन-श्रियः । सर्वाश् च लब्ध-पर्वाणः सद्यः सिद्धाः पुनर् नवाः ॥JGc_1,25.37॥ [अनुष्टुभ्] एताः सर्वतः । अतिपरिमिति-शोभा-भाजनं कृष्ण-रूपं नयद् अनुपम-कान्तिं यौवतं तद् विरेजे । इदम् उपमिति-शून्यं यत् तु काव्यं समाप्तं स इह न मम दोषस् तद्द् हि तत्त्वं तथैव ॥JGc_1,25.38॥ [मालिनी] [12] तद् एवं तासां तस्य च परस्परं परम-मदन-मद-प्रद-वदन-नयन-निलय-लीलया चन्द्र-चकोर-शीलता लतावद् उत्फुल्लतां गता । [13] तथा च क्षण-कतिपये लब्ध-क्षण-प्रचये ताः सादरम् आदाय, जल-जात-जात-समीरण-समीर-सरणि-तरणिजा-तरलतर-तरङ्ग-रङ्ग-निभ-नीर-sanŬa-तीर-सरसैक-सैकत-पुलिनान्तरं nirvrŬaæ krŬann एव वृन्दावन-देवः सेवयामास । [14] तद् एव खलु प्रशस्त-भङ्ग-सङ्घ-लक्षेण हस्त-लक्षेण परम-धन्यया स्वयम् एव रवि-देव-कन्यया कञ्ज-किञ्जल्क-पिञ्ज-लता-मञ्जुल-गन्ध-गन्धवाह-परिरब्ध-कोमल-सिताभ्र-शुभ्र-बालुकाभिर् अतिनिश्चित-चित्त-याचितम्, तत्र च शारद-सुधाकर-कर-निकर-सुधा-लिप्ततया दूरतो' पि तमस्तोम-शमनं, जल-स्थल-कुसुम-समुदयामोदा-मोद-मदित-मुखर-मधुकर-मधुरी-कृतम् उरीकृतवान् । [15] उरीकृते च तस्मिन् परमादेये नादेये पुलिने, स्मित-विलसित-नेत्रः स्व-नाम्ना सित-शत-पत्र-नेत्रः सर्वासाम् अर्वाचीन-वयसां सवयसां स्व-हस्त-विन्यस्त-प्रशस्त-कुङ्कुम-ग्रस्त-नव-स्तन-वस्त्र-विस्तृती-कृत-स्वस्तिकासनस् तत्र स्तोत्र-भङ्गी-सङ्गीत-कला-रङ्ग-भूमिताम् अवाप स ताप-नोदनः । यथा, ऊर्ध्वं ग्लौर् आतपत्रं तलम् अनु पुलिनं हीर-चूर्णाचिताङ्गं श्रीमत्-पीठं समन्तात् कुसुम-वन-शतं तोरणानीव यस्य । तं दिव्य-स्वर्ण-वर्ण-व्रज-कुलज-रमा-राजि-विभ्राजि-देहं स्नेह-श्री-काम्य-गेहं हरि-मणि-रुचिरं प्राण-नाथं स्मरामि ॥JGc_1,25.39॥[स्रग्धरा] [16] ततश् च वृन्दावन-सेविकाभिर् वृन्दा-प्रधान-कानन-देविकाभिः परम-प्रयत्न-पाल्य-माल्य-दिव्य-गन्ध-सन्ध-चन्द्र-चन्दन-मधुर-मधु-मदानुकूल-ताम्बूलाद्यं ददानाभिर्, मुहूर्तार्धं वर्धमान-परिहास-विलासं प्रेयसी-सहितः प्रेयान् महित-महत्तया शुशुभे । [17] शोभमानश् च nigƬha-मानाभिर् अमूभिर् व्रज-चमूरु-दृग्भिः संवादम् अक्प्त । [18] ततश् च तासां वृथा-परित्याग-दोष-लब्ध-पोष-रोष-मयाभिप्रायकतया जातं चित्त-शोषं मोषं नयन्तीनां तोष-प्रायं व्यञ्जयन्तीनाम् अनुनय-गर्भ-नाना-विनोद-सन्दर्भ-वार्तां वर्तयति तस्मिन्, काचित् करं चरणम् अस्य परा तथोरुम् अन्यावलग्नम् अपरा मृदु मर्दयन्ती । अन्तर् nigƬha-कुपिता बहिर् अच्छ-भावा भ्रू-लोचन-प्रसृमर-स्मितम् अभ्युवाच ॥JGc_1,25.40॥ [वसन्ततिलका] [19] केचिद् एवं च वर्णयन्ति- नयन-वलनैश् चिल्ली-चालैर् nigƬha-मृदु-स्मितैर् ललित-लपितैर् अन्तर्-भङ्गैर् बहिर् वलितार्जवैः । चतुर-मनसस् तस्मिन् कृष्णं प्रियं वश-वर्तिनं प्रणय-नयतः प्राहुः पृक्त-प्रहेलिकम् अङ्गनाः ॥JGc_1,25.41॥ [हरिणी] [20] अयि चतुर-पुर-पुरन्दर! प्रहेलिका-कलिकाम् एकां विकाशय । यथा, भजन्ति भजतः केचिन् नान्ये' न्यान् एव केचन । उभयांश् चापरे के' पि नोभयान् अगतीन् परे ॥JGc_1,25.42॥ [अनुष्टुभ्] [21] श्री-कृष्णस् तु चित्ते तद् अवबुध्याभिधत्ते स्म- अर्थज्ञाः कृत-हन्तारो धार्मिका धर्म-गाथिनः । vimƬha-पूर्ण-मुक्ताश् च दयावन्तश् च ते क्रमात् ॥JGc_1,25.43॥ [अनुष्टुभ्] [22] तच् छ्रुत्वा च परस्परम् असरण-चिल्लिभिर् अमूभिश् चिल्ली-वल्ली-वेल्लनेनेदं ज्ञापितम्- चातुरीभिर् इह नस् तु कर्षतो धर्म-धाम दिशतः समुज्झतः । निर्दयं पुनर् अमुष्य शिष्यते येन नास्मद्-अतिदुःखम् ईक्ष्यते ॥JGc_1,25.44॥ [रथोद्धता] [23] अत्र चातुरीभिः इति तस्यानर्थज्ञता, धर्म-धाम दिशतः इत्य् अधार्मिकता, तद्-उभयाभ्यां तद्-उभय-रहितता, पुनः चातुरीभिः इति vimƬhatÃ, ताभिर् नस् तु कर्षतः इति पूर्णता मुक्तता च । तत्र स्वकृतानुद्देशेन कृत-हन्तृता च निषिद्धा । त्यागे चास्मद्-दुःख-वीक्षणाभावेन निर्दयता तु शेषितेति श्लिष्यति । [24] स तु तद् एवम् अवबुध्य स्व-शुद्ध्य्-अवगमनाय पुनर् उवाच- नाहं तेषां सदृग् अपि तु मां लुब्धम् ऊहध्वम् ऋद्धौ प्रेम्णस् तां तद्-विषय-विरहं हन्त कृत्वापि वश्मि । युष्मान् वाच्यं किम् इह मयका मायितावत्-प्रतीतेर् एतद् यन् मे व्यसनम् असकृन् मां च दुःखाकरोति ॥JGc_1,25.45॥ यूयं हित्वा निखिलम् अनिशं कामयध्वे परं मां मत्-काम्यास् तु प्रयुत-नियुतं प्रेम-भेदेन सन्ति । तस्मान् न प्रत्युपकृति-कलालेश-कल्पं विधातुं शक्नोमीति प्रथयत निजैः सद्-गुणैर् एव तुष्टिम् ॥JGc_1,25.46॥ [मन्दाक्रान्ता] [25] तद् एवम् अनवद्यं कृष्ण-वद्यम् अवधार्य- मनोज्ञत्वेन न परं सुरूपत्वम् इहान्वभूत् । बुधत्वेनापि कृष्णस्य स-तृष्णो' यं प्रिया-गणः ॥JGc_1,25.47॥ [अनुष्टुभ्] ॥ [26] तत्र गीर्वाणीनाम् आकाशतः परिहासवाणीयम्- रुचिम् अनु कुटिलाक्षीणां स्तुतिम् अनु जिह्मं ब्रुवाणानाम् । माधव गोप-वधूनां गुणतः कस्मान् मुदं तनुषे ॥JGc_1,25.48॥ [उपगीति] स एको जयतान् मान-मातङ्गो व्रज-सुभ्रुवाम् । हरिणा निर्जितस्यापि यस्य वीर्याद् बिभीयते ॥JGc_1,25.49॥ [अनुष्टुभ्] ॥ [27] अथ समापनम्- वैदग्धी-दिग्ध-बुद्धीद्धः सो' यं राधे सखा तव । अलम्भूष्णुं तत्र मेने यस् त्वां तुष्णीं स्थिताम् अपि ॥JGc_1,25.50॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु विप्रलम्भन-स्तम्भन-श्री-कृष्ण-लम्भनम् नाम पञ्चविंशं पूरणम् ॥25॥ ************************************************************* (26) अथ षड्विंशं पूरणम् रास-विलास-प्रसारणम् [1] अथ स्निग्धकण्ठ उवाच- सुवचनम् अघशत्रोः शृण्वती श्रेणिर् आसां विरहजनितदुःखं पूर्वसिद्धं व्यधावीत् । परम् इह न तद् एव व्याधुनोत् किन्तु शङ्का- न्तरम् अपि यद् अमंस्त स्पष्टम् आयत्तम् एतम् ॥JGc_1,26.1॥ [मालिनी] [2] तद् एवम् अमूर् उत्फुल्लवदनकञ्जसदन-मञ्जुनयनखञ्जरीटाः स पुनर् मञ्जुलम् Ãbhëate स्म- युष्मत्कृते स्म सुचिरान् मनसास्मि दूय- मानेन यूयम् अपि तस्थ मदर्थम् एव । तस्याथ दुर्लभतमस्य मनोरथस्य प्राप्ताव् इहानुरहसं महम् आचराम ॥JGc_1,26.2॥ [वसन्ततिलका] [3] स च रासरूप एव निरूप्यते । तथा हि- दीपः शारदभूरिपूरितशशी यत्रास्ति वृन्दावनं रङ्गः श्रीव्रजनायिकाः स्वयम् इमा यूयं कलाकोविदाः । तं चेमं समयं समेत्य मुदितः सो' हं हरिः किं परं कर्तास्मि क्षणम् अन्तरा तम् अपि किं रासं विना भोः प्रियाः ॥JGc_1,26.3॥ [शार्दूल] [4] इति क्षीणतमा व्रजजलधिसम्भवाक्षीणचन्द्रमाः सर्वा अपि ताश् चकोराक्षीर् अषडक्षीणयुगपद् लिङ्गनादिना सुखलक्षलक्षितीकृत्य, बलवद् आदृत्य, रासनृत्य-विधये निर्जम्बालम् अस्तम्बजालम् अबन्धुरं बन्धुरं कमलबन्धुजापुलिनम् आवृत्य, परस्परकरसंवलनया वलयाकाराश् चकार । [5] कृते च वलये- कृष्णायाः पुलिनं गतेन रमणेनापूरि कामस् तदा तेनामुष्य मनस् तथा प्रतिपदं तेन द्वयं चक्षुषोः । तेनाङ्गस्फुरदङ्गनासमुदयस् तेनाथ पूर्वं परं सर्वं पर्व च तद् ब्रुवे किम् अपरं नाद्यापि विश्राम्यति ॥JGc_1,26.4॥ [ÓÃrdÆlavikrŬitam]|| [6] तद् एवं स्व-कलित-चये वलये वनमाली शोभानिचयम् उपलभमानश् चिन्तयामास- उपरि यथोज्ज्वलम् इन्दोर् वलयं पुलिनं तथा भुवि च । किन्तु कलङ्कस् तस्मिन् निर्मल-रमणी-कुलान्य् अत्र ॥JGc_1,26.5॥ [उपगीति] [7] तद् अहो ! चामीकर-मणिसराकारो' यं रमणीय-रमणी-वलयः प्रति-युग्म-मध्यं यदि महामर-कतायमान-नायक-सम्बध्यमानताम् आबध्नाति, तदा हृद्यताम् आपद्यते । [8] तच् च तथावेशेन मत्-प्रवेशेन परं सिध्यतीति निधाय स्थितः सन्न्, अकस्माद् यथा-मनोरथाकारम् एवावस्थितवान्, यथा स्वयम् अपि कथम् इति तु न तत्-प्रथनम् अवाप । ततश् च- हरि-हरिणाक्षी-वलितं पुलिनं तद् वल्गु भाति स्म । स्व-प्रतिबिम्बेनादाद् यद् विधु-बिम्बाय सारूप्यम् ॥JGc_1,26.6॥ [उपगीति] सुहृद् इन्दोः पुलिनं तत्- पुलिनस्याभून् नत-भ्रुवां प्रचयः । तत्-प्रचयस्य च वलनं श्रीयुत-गोपाल-मूर्तीनाम् ॥JGc_1,26.7॥ [आर्या] यत्र च, परस्पर-करावलि-ग्रथित-मण्डली-मण्डनीर् अनुस्वम् अबला मिलन्न् उभयतस् तदा माधवः । तदीय-भुजपाश्यया कलित-मृष्ट-पृष्ठस् तथा तद्-अंस-निहितात्म-दोर् अभवद् एष रासोद्यमे ॥JGc_1,26.8॥ [पृथ्वी] गौरी-कृष्णौ गौरी-कृष्णाव् इत्थं लक्षे लक्षे युग्मे । वृत्ताकारे वंशी-शंशी राधा-सङ्गी तस्थौ मध्ये ॥JGc_1,26.9॥ [विद्युन्माला] रासं प्रारभत स्वयं हरिर् असौ कैशोरकं मानयन्न् इत्य् एवं स पराशरो' पि भगवान् प्रावोचद् उच्चैर् यतः । तस्माद् गोप-वधूभिर् एव सफलं तज्-जातम् इत्थं तु मे हंहो पश्यत वच्मि वा किम् अपरं रोम्णां च जातं महः ॥JGc_1,26.10॥[ÓÃrdÆlavikrŬitam] स विविध-वनिता-वृन्दैर् यदपि बहु-प्रेयसी तदा जज्ञे । तदपि च राधा ज्ञप्तिर् मन्ये तस्यापराः कृतयः ॥JGc_1,26.11॥ [आर्या] तद् एवम्- अनङ्गम् अङ्गेन निजेन साङ्गं कृत्वाधि-रङ्ग-क्षिति सङ्गमय्य । अङ्गीचकाराङ्ग तम् अङ्ग-हारैर् नव्याङ्गना-सङ्गम-मङ्गलाय ॥JGc_1,26.12॥ [उपजाति 11] कलित-कनक-भासः स्मेर-नेत्रा विधूति- क्षुभित-वलय-वीथी-शिञ्जित-व्यक्त-तालाः । विविध-गति-विहारानङ्ग-साराङ्ग-हारा हरि-हरि-मणि-मूर्तीर् अन्तरा ता विरेजुः ॥JGc_1,26.13॥ [मालिनी] ततश् च- नवीन-विनत-भ्रुवां निज-नवीन-कान्त-च्छवी- जुषां नटन-चातुरी-कुल-धुरीण-लीला-युजाम् । चलद्-वलय-शृङ्खलावलित-नूपुराणां ध्वनिर् नटाध्व-निधि-तालतां ध्वनयति स्म यावद् दिवम् ॥JGc_1,26.14॥ [पृथ्वी] रासे शिञ्जित-ताल-जालम् उदभूत् तद्वद् यथा खेचरान् अप्य् आकृक्षद् अहो विदूरतरतः कृत्वेव पूर्व-स्थितान् । द्यो-यानाभिध-मञ्च-सञ्चय-गता वाद्यं च गीतं च ये सभ्यत्वं च समं मदाद् विदधतः स्वं नात्र निश्चिक्यिरे ॥JGc_1,26.15॥[ÓÃrdÆlavikrŬitam] [9] तत्र देवीनां सञ्जल्पः-पश्य, पश्य- हरिणा गानम् आसादि गानेन रमणी-कुलम् । रमणीभिर् अथो गानं गानेन स हरिः पुनः ॥JGc_1,26.16॥ [अनुष्टुभ्] पुलिनं विलसत्-कृष्णं कृष्णं सालिङ्गनाङ्गनं कलय । आङ्गनम् अभिनव-गीतं गीतं सङ्गीत-सङ्गि-सङ्गीतम् ॥JGc_1,26_17॥ [गीति] [10] तत्र स्वयम् आरम्भे लास्य-सम्भेद एव जातः । [11] तद् यथाभिनयं यथा- अङ्ग-हार-चलद्-अङ्ग-हारिषु स्वान्तहारि विलसद्विहारिषु । लास्य-कारिषु च लास्यम् आचरन् भ्रू-नटी-घटित-नेत्रा नर्तकाः ॥JGc_1,26.18॥ [रथोद्धता] [12] तौर्यत्रिक-शौर्य-वराणां खेचराणां वाद्ये तूद्भूते ताण्डव-मण्डलं च साभिनयम्, यथा- उद्यद्-दुन्दुभि-मड्डु-डिण्डिम-डमर्-वाद्ये मृदङ्गं गते वाद्ये द्यो-पद-विद्य-वेद्य-नदने सद्यो' थ विद्योतिते । ते तर्ह्य् उद्भट-नाट्य-नीति-घटना-सङ्घट्ट-निष्कुण्ठता- सूत्कण्ठाः पद-पाणि-कण्ठ-कटि-सम्मोटालि-कोटिं दधुः ॥JGc_1,26.19॥ [शार्दूल] [13] तत्र च शस्त्र-प्रशस्तानाम् इव तेषां कृत-हस्तकानां पुनर् लक्ष्याद् अच्यव एव लक्षितः । तथा हि- हित्वा हित्वाप्य् अत्र हस्तालि-बन्धं तालालम्बा हस्तकानि प्रदर्श्य । गौरी-श्यामा लाघवात् पूर्णमाना रासोल्लासे तद्वद् आसन् पुनश् च ॥JGc_1,26.20॥ [शालिनी] पुष्प-वृन्दम् अपतन् मुहुर् मुहुः कृष्ण-गौर-तनु-मण्डलीम् अनु । वृष्टिर् ऊर्ध्वम् अधरत्र नीर-भृद् विद्युद्-आलिर् इति यत्र चित्रता ॥JGc_1,26.21॥ [रथोद्धता] [14] अत्र देवा देव्यश् च भव्य-भाव-भवान् नव्य-परिभवात् कमलाक्षं साक्षाद् इव सम्बोधयन्तस् तथा योग-मायाया योगतः परं स्व-स्व-योग्यम् अन्तः समधिगम्य रम्यम् इदं वाद्य-कोलाहलावृतम् उज्जगुः । [15] तद् एतद् एकीकृत्यानुगीयते- जय जय सद्-गुण-सार । जगति विशिष्टं कलयितुम् इष्टं गोकुल-लसद्-अवतार ॥a॥ध्रुवम्॥कमल-भवेश्वर-वैकुण्ठेश्वर-पत्नी-चिन्तित-सेव । राजसि रासे वलित-विलासे निज-रमणीभिर् देव ॥b॥ नटवत्-परिकर निखिल-कलाधर रचित-परस्पर-मोद । आलिङ्गन-मुख-वितत-महा-सुख वल्लव-वधु-हृत-तोद ॥c॥ व्यतिवीक्षण-कृत-सात्त्विक-परिवृत-मण्डलम् अनु बहु-मूर्ते । व्रज-तरुणी-गण-रचित-नयन-पण-सचित-वशीकृति-पूर्ते ॥d॥ चरण-कञ्ज-धृति-कर-पल्लव-कृति-चिल्ली-वलित-विहारान् । मध्य-भङ्ग-तति-मणि-कुण्डल-गति-पुलक-स्वेद-विकारान् ॥e॥ कलयति भवता घन-साम्यवता तडिद् इव सर्वा ललना । अपि वः परिमिति-तरतमताम् इति सेयं ज्ञपयति तुलना ॥f॥ सुमधुर-कण्ठे नृत्योत्कण्ठे तव रति-मात्र-प्रीते । त्वत्-स्पर्शामृत-मद-चय-संवृत-चित्ते भाव-क्रीते ॥g॥ युवती-जाते गीतज-शातेनावृत-विश्व-प्रभवे । यस् त्वं राजसि तत्-सुख-भाग् असि नम एतस्मै प्रभवे ॥h॥ या सह भवता विस्मयम् अवता स्वर-जातीर् अतिशुद्धम् । गायति सेयं निखिलैर् गेयं कलयति निज-गुण-रुद्धम् ॥i॥ तत उत्कर्षं वलयित-हर्षं वलयति येयं गाने । सा श्री-राधा वलिताराधा भवता कलिता माने ॥j॥ येयं रासे श्रमज-विलासे विगलन्-मल्ली-वलया । सा भवद्-अंसे लसद्-अवतंसे धरति करं वर-कलया ॥k॥ या चांसं परि भुज-परिघं परिचुम्बति तव स-विनोदम् । हृष्यति सेयं तन् न गणेयं यद् रोम च सामोदम् ॥l॥ चल-कुण्डल-धर गण्ड-मुकुर-वर समिष-स्पर्श-विधाने । ताम्बूल-द्रव-परिवर्ताद् द्रवम् अयसे चुम्बन-दाने ॥m॥ एषा नर्तन-कीर्तन-वर्तन-शिञ्जित-जात-सुताला । तव रामानुज करम् अतुलाम्बुजम् इषम् आधाद्द् हृदि बाला ॥n॥ अथ रास-क्रम-परिवलित-श्रम-वनितालम्बित-देह । परितो-भ्रमणक-गण-विश्रमणक समुदित-परम-स्नेह ॥o॥ कवि-कृत-निश्चय-शुभ्र-यशश्-चय-माला-समुदय-हारिन् । jayajayajayajaya jayajayajayajaya jayajaya रास-विहारिन् ॥p॥ ॥JGc_1,26.22|| | इति । [8 x 8 x 12] [16] राजसि रासे वलित-विलासे इत्य् उक्तं रूपम् एवं निरूपयन्ति- रूपं यन् निजनित्यसौभगशिरोरत्नं नराकृत्य् असाव् आनीयात्र यदीयशक्तिविभवस्याग्र्यां स्थितिं प्रैक्षयत् । चित्रं विस्मयते यतः स्वयम् अपि स्वाशेषसंवेदिता तस्मिन् भूषणभूषणे' प्य् अधुर् अमूः शोभां स्वया शोभया ॥JGc_1,26.23॥[ÓÃrdÆlavikrŬitam] [17] तद् उक्तम्, यन् मर्त्य-लीलौपायिकम् [BhP 3.2.12] इत्य् आदि, तत्रातिशुशुभे [BhP 10.33.6] इत्य् आदि च । [18] तद् एवं सति श्री-राधिकायां तु कैमुत्यम् एव स्तुत्यं जातम् । [19] युवती-जात इत्य् आदाव् एवं वर्णयन्ति- तासां व्रज-किशोरीणां नित्यम् अप्रसवात्मनाम् । गुणैः स-प्रसवैः पूर्णं विश्वम् अप्य् अन्वयैर् इव ॥JGc_1,26.24॥ [अनुष्टुभ्] [20] या सह भवता इत्य् आदाव् उपश्लोकयन्ति च- शर्व-ब्रह्म-सुरेश-मुख्य-दिविषद्-वृन्दानि यद्-गानतः शश्वन् मोहम् अयुस् तम् एव दयितं कृत्वानुगं या जगौ । सार्धं तेन पराश् चमत्-कृति-परास् तां निर्मिमाणाम् अपि व्यर्थीकृत्य विविक्त-राग-वलनां वन्दामहे राधिकाम् ॥JGc_1,26.25॥ [शार्दूल] [21] ताम् एवोद्दिश्य चल-कुण्डल इत्य् आदाव् च कवयन्ति- तद्-अधर-रसम् आचान्तं प्राग् अकृत द्विर् यद् एष तद् युक्तम् । द्विज-संस्कृत-ताम्बूलं कथम् अद्याद् अन्यथा तस्याः ॥JGc_1,26.26॥ [आर्या] किं च- कृष्णः स्नेहस्य मूलं किल लसति वपू-रूपम् इत्य् एवम् अस्मिंस् तादृग् नन्द-व्रजान्तर्-जन-सदसि सदैवानु-भूति-प्रचारः । सो' यं यासाम् अमंस्त प्रणय-मय-ऋणान्य् आत्मनि प्रेयसीनां तासाम् अप्य् ऊर्ध्वम् ऊर्ध्व-प्रथित-निधि-मणिं राधिकाम् एव नौमि ॥JGc_1,26.27॥ [स्रग्धरा] राधा स्व-कान्तं वशितं विधाय निःशेषम् ÃkrŬati तेन सार्धम् । नाहं तथेतीव शिवा शिवान्तस्- तनौ निलीनार्ध-तनु-च्छलेन ॥JGc_1,26.28॥ [उपजाति 11] अथवा- अर्धेनार्धेन तन्वा व्यतिमिलनवतो रुद्रयोर् एष भावः काव्य-ज्ञैस् तर्क्यते यः स पुनर् इह मया मन्यतां भण्यमानः । प्रेम्णा यौ पूर्ण-रूपौ त्रिजगति विदितौ राधिका-माधवाख्यौ पूर्णाङ्गत्वं तयोर् अप्य् अति-तद्-असमयोर् नाव् अपीत्य् औचिती न ॥JGc_1,26.29॥ [स्रग्धरा] [22] तद् एवं सति- वाद्ये गीते च दिव्ये प्रमद-शिथिलिते भूषणानाम् अलीनाम् अप्य् आसीद् ध्वान-वर्गः प्रतिनिधि-समये तस्य तस्यापि तत्र । खेदे जाते तथागात् प्रबल-नट-कला लास्यतां येन केश- कर्णोत्तंसावतंस-प्रमुख-वर-सभा तद्वद् उल्लास्यते स्म ॥JGc_1,26.30॥[स्रग्धरा] एवं परिष्वङ्ग-कराभिमर्श- स्निग्धेक्षणोद्दाम-विलास-हासान् । समं प्रियाभिर् व्यतिकृत्य नृत्यन् vyäjÅd असौ स-प्रतिबिम्ब-बिम्बम् ॥JGc_1,26.31॥ [उपजाति 11] ततश् च- मालाः केशालि-वेशान् कुच-युगल-पटीर् मण्डनान्य् अन्य-वासांस्य् अप्य् एता नैव शेकुः कलयितुम् असकृद् रास-पर्वावसाने । ध्याते यत्रापि सम्प्रत्य् अपि मुनि-विततिर् विस्मरत्य् एव सर्वम् चित्रं तत्-प्रेयसीनां तद् इह भवति किं तादृशे तत्-प्रसङ्गे ॥JGc_1,26.32॥[स्रग्धरा] तं दृष्ट्वाप्य् अथ रासम् अम्बर-गता रामाश् च कामार्दिता मोहं प्रापुर्, अदश् च तावद् अभितो' प्य् आस्तां परं श्रूयताम् । चन्द्राद्यैर् उपलक्षितं नभसि यद् बम्भ्रम्यते सर्वदा ज्योतिश्-चक्रम् इदं च विस्मय-करी चस्कम्भ यन् माधुरी ॥JGc_1,26.33॥[ÓÃrdÆlavikrŬitam] [23] तद् एवं लीला-लुब्धासु परमावेशतः स-प्रियासु तासु विलुभित-क्रियासु रास-विलासः समुपरराम । [24] उपरमति च तस्मिंस्, तत्-तद्-अननुसन्धान-सन्धिम् अनु तानि मिथुनानि यथावत् कुञ्जाय कुञ्जाय पृथक् पृथग् अन्तर्दधिरे । अन्तर्धाय च, तत् तन् मिथुनं परस्पर-परिकर-परिष्कार-परायणताम् आससाद । [25] तत्र च प्रत्येकं तेषाम् आलिङ्गनादि-सचिवं वचनादि-रचनम् एवासीत् । यथा- हन्त माम् अन्तरा कान्तम् अन्तर् आप्तं तमस् त्वया । इति ब्रुवन्तं श्लिष्यन्तं तं सासिञ्चन् निजाश्रुभिः ॥JGc_1,26.34॥ [अनुष्टुभ्] ततश् च- हन्त क्लमः समजनि स्फुट-मद्-विहाराद् अस्या नवीन-तरु-पल्लव-कोमलायाः । ज्ञातश् च हन्त न मये' ति पृथक् स तासां साश्रुर् ममार्ज मुहुर् आनन-घर्म-बिन्दून् ॥JGc_1,26.35॥ [वसन्ततिलका] bëpe मृज्ये हरिर् bëpaæ स्वेदे स्वेदं तदा दधे । गोपाल-कुल-सुभ्रूणां श्रमे रास-विलासजे ॥JGc_1,26.36॥ [अनुष्टुभ्] [26] तत्र बहुल-सामग्री-वाहिनीनां वृन्दा-सखी-वाहिनीनां कृत-प्रश्न-वृन्दायां वृन्दायां श्री-कृष्ण-वर्णनम्, यथा- सास्रालोकनम् अञ्चलानिल-कृतिर् वक्त्रालकाद्य्-उन्मृजा- गण्डान्तः-परिचुम्बनं पट-युगाधानं तनू-चर्चणम् । ताम्बूलार्पणम् अत्यपूर्व-मधुरालापः स्तव-प्रक्रिया सेयं रास-परिश्रम-प्रशमनी कान्तासु कृष्ण-क्रिया ॥JGc_1,26.37॥ [शार्दूल] [27] अथ कान्ता-वर्णनं, यथा- वक्र-स्मेर-विलोकनं नव-दलैः संवीजनं मार्दवाद् अङ्गानाम् अभिमर्दनं विघटित-स्रग्-वस्त्र-संयोजनम् । सम्यङ् मर्मग-नर्म-शर्म-रचनं ताम्बूल-चन्द्रार्पणं सेयं रास-परिश्रम-प्रशमनी कृष्णे प्रियाणां क्रिया ॥JGc_1,26.38॥ [शार्दूल] [28] ततः स्वयम् आगत्य प्रत्यक्षीकृत्य चान्यथा मन्यमानायां तस्यां स-स्मितं पुनर् अमूर् ऊचुः- दृष्टं देवि मिथो हरि-व्रज-वधू-द्वन्द्व-व्रजेनामुना स्वीकृत्य प्रमदात् प्रयत्न-विधिना नेपथ्यम् अङ्गे धृतं । एतद् यत्र सखि क्षणाद् अपगतं किं ब्रूमहे तद् वरं गीर्णं सद्-भवतान् मृषा न तु रहस् तद् व्यक्तिम् आपद्यताम् ॥JGc_1,26.39॥[ÓÃrdÆlavikrŬitam] [29] अथ वृन्दा स-स्मितं चेतसि चिन्तयामास-सत्यम् आहुर् इमा, यत् पुनः पुनः श्रमापनोदनं सर्वेन्द्रियामोदनं शुभ-वेशं गान-विनोद-विशेषम् आरभमाणानि तानीमानि मिथुनानि मृश्यन्ते । [30] अथ स्निग्धकण्ठः समापनम् आह स्म- राधे त्वद्-वल्लभः सो' यं सर्वेषाम् अपि दुर्लभः । वरीतुं त्वाम् अन्तरङ्गाम् अन्या गोपीर् वृतीयति ॥JGc_1,26.40॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु रास-विलास-प्रसारणं नाम षड्-विंशं पूरणम् ॥26 ॥ ************************************************************* (27) अथ सप्तविंशं पूरणम् रास-प्रपञ्च-पञ्च-पूरणी-पूरणम् [1] मधुकण्ठ उवाच- अथ विलसित-खेद-स्वेद-कुल्यायमानाः सह हरि-वर-गौर्यः सूर्य-पुत्रीं समीयुः । यद् अमित-शतम् एताः सा भजन्ती स्रवन्ती सरभ-सरस-पूर्तिं तत्-क्षणाद् एव भेजे ॥JGc_1,27.1॥ [मालिनी] अतिक्रम्य स्व-मर्यादां श्यामः श्यामाश् च मां ययुः । इतीव यमुना श्यामा द्राग् अतिक्रामति स्म ताम् ॥JGc_1,27.2॥ [अनुष्टुभ्] [2] अथाङ्ग-रुचा घन-चपला घनायमाना, वाचा च चाटक-भणित-स्तनितायमाना घनागम-लक्ष्मीर् इव लक्ष्मी-लक्ष्मी-पतीनां सभा सा मिहिरजा-प्रवाहे नभसि हस्त-ग्राहम् अवगाहमाना भासते स्म । मिथः प्रहसित-प्रथा-कल-कलः समाकर्षणं मुहुः स्तिमित-गात्रता पृथुल-वेपथु-प्रक्रमः । तद् एतद् अथ यत् स्थितं बत जलावगाहात् पुरा तद् एवम् अनुमीयते समुदियाय तस्य च्छविः ॥JGc_1,27.3॥ [पृथ्वी] यदा जलं न हि विविशुर् नत-भ्रुवस् तदामुना प्रसिषिचिरे समं तथा । अमुं यथा लघु-गतिम् अत्र मेनिरे विभूभवन्न् उदक-भृद् अञ्चतीति ताः ॥JGc_1,27_4॥ [वसन्ततिलका] जलाद् एवं सिषेचामुर् घनं घन-रस-प्रदः । विविशुर् जलम् एवामूर् यथासार-शरार्दिताः ॥JGc_1,27_5॥ [अनुष्टुभ्] तदावलग्न-दघ्नं वार्मग्नाश् चपल-लोचनाः । कृष्णसार-वधू-रूपाः पुरस्ताद् गतिम् अद्विषन् ॥JGc_1,27_6॥ [अनुष्टुभ्] यदा तासां नेत्र-प्रतिफलन-मिश्रा झष-गणा मुहुर् नैवागच्छन् परिचिति-विधानं कथम् अपि । तदा स्पर्धाबद्धा इव मृदुलं क्षणगं भृशम् अमी स्पृशन्तो भीरूणां मुरहर-दृशोः कौतुकम् अधुः ॥JGc_1,27_7॥ [शिखरिणी] हंसा गतीश् चक्र-खगाः पयोधरान् मीना दृशः सारसनानि सारसाः । तासाम् उपेत्यापगता यतस् तदा तेषां तु साम्राज्यम् अपूरि सर्वतः ॥JGc_1,27.8॥ [इन्द्रवंशा] मुख-वृन्दं खलु तासां कमलान्य् अभिभूय बभ्राजे । तज्-जातिषु तद्-अधिकता विधुता वा किं निदानम् अस्ति स्म? ॥JGc_1,27.9॥ [उद्गीति] ॥ [3] ततश् च लोचन-निकोचं हसन्तीषु तासु स्वयं तेन नागर-चन्द्रेण प्रवर्तिता व्यात्युक्षी, यथा- मेघं विद्युद् विद्युतं चात्र मेघः सिञ्चत्य् उच्चैर् मेघ-तुल्ये प्रवाहे । चित्रं चित्रं चित्रम् एतत् किम् एतत् नाट्यं पश्येत्य् ऊचिरे व्योम-रामाः ॥JGc_1,27.10॥ [शालिनी] ततश् चाकण्ठ-निर्मग्ना महिलाः कमलाननाः । मधुसूदन-संसक्ताः कमलिन्य इव स्थिताः ॥JGc_1,27_11॥ [अनुष्टुभ्] गणे गौराङ्गीनां हरिर् अचित-धर्षात् परिभवं गते तत्र स्वर्णाम्बुज-घन-वनी निह्नुतिम् अदात् । विपर्यासो यर्ह्य् अस्फुरद् इह च नीलाम्बुजवनी तदा तस्यापह्नुत्य्-उचित-चिति-कृते' भूद् अनुपमम् ॥JGc_1,27_12॥ [शिखरिणी] अम्बुज-गन्धि तथाम्बुज- रूपं मधु-युग् यथाम्बुजं तद् इव । तासां तस्य च वदनं किं जल-केलाव् अदाद् भ्रमं न मिथः ॥JGc_1,27.13॥ [गीति] कथञ्चिद् अपि या लब्धा हरिणाम्भोज-कानने । किम् अपि व्यञ्जयामास तस्या हाहा-कृतिं परम् ॥JGc_1,27_14॥ [अनुष्टुभ्] स्मित-विलसित-नीलाम्भोजम् आसीदद् एका मुखम् अनु हरि-वक्त्र-स्फूर्ति-सन्दिग्ध-चित्ता । इह च वर-मरन्द-स्वादम् आसाद्य सद्यं समरुचि-युवतीभ्यः शङ्किनी स्वं जुगोप ॥JGc_1,27_15॥ [मालिनी] दुर्लभं यद् अजनि स्वयङ्ग्रहा- लिङ्गनं तद् इह जातम् अञ्जसा । यर्हि मग्नम् अनया गभीर-वार् उज्जहार हरिर् अप्य् अमूम् अथ ॥JGc_1,27_16॥ [रथोद्धता] द्रुतम् अथ वर-रामा वारि वक्षोज-दघ्नं युगपद् अयि भवत्यः प्राण-नाथं विजेतुम् । स्थगित-कृति-कराभ्याम् इच्छवः सेक्तुम् उच्चैः कथम् अथ बत जिग्युर् जिग्यिरे वा कथं न ॥JGc_1,27_17॥ [मालिनी] पद्मिन्या मुख-पद्मं मुद्रितम् अपि स मधुसूदनः पिबति । इति मिष-कलया सुदृशश् छलित-दृशस् तद्वद् आचरत् कृष्णः ॥JGc_1,27.18॥ [गीति] हरिणा हृदये तासां वितीर्णा नखर-व्रणाः । अद्भुतं सहसा श्लिष्टा मदनेषु-कृत-व्रणाः ॥JGc_1,27_19॥ [अनुष्टुभ्] औपजानुक-भुजस् तु यदासौ पार्श्वतीय-मुखतीयतयासीत् । औपकर्णिक-दृशां स तद् आसाम् औपनीविक-करो' प्य् अजनिष्ट ॥JGc_1,27_20॥ [स्वागता] यदा राधा वारि-केलौ सखीनां पुरतो गता । विनापि सेकं स तदा जडताम् अभजत् प्रियः ॥JGc_1,27_21॥ [अनुष्टुभ्] राधा-पुरः-सरतया जल-केलि-युद्धे कृष्णं चकार जडम् उद्यमम् अन्तरापि । नैतद् विवेद वनिता-निचितिर् मिथस् तु स्वीयाम् अजिज्ञपद् असौ जित-काशितां च ॥JGc_1,27_22॥ [वसन्ततिलका] अलक-वलयि-नेत्रं कञ्ज-नेत्रेण कीर्णं स्वम् अनु मधुप-तीक्ष्णं कञ्जम् उन्नीय तस्याम् । सभयम् अपगतायां तत्र सेनाधिपायां स तु तद्-अनुग-सैन्यं प्राविशच् चाविशच् च ॥JGc_1,27.23॥ [मालिनी] ततश् च- नीर-केलि-भृत-राग-चक्षुषाम् अट्ट-हास-निभ-हास-रोचिषाम् । मार-युद्ध-लसद्-उद्धत-श्रियां रौद्रवद् व्यजनि सो' प्य् असौ रसः ॥JGc_1,27.24॥ [रथोद्धता] ततः krŬÃ-युद्धं दधद् अघ-रिपुर् नीर-विहृति- प्रथायाम् एकाकी व्रज-युवति-कोटीभिर् अभितः । तथा कृत्वा तीरं प्रसभम् इतवान् सम्प्रति यथा पुरा कात्यायन्या भजन-कृति-कन्यास्व् अकुरुत ॥JGc_1,27_25॥ [शिखरिणी] ततश् च- मराल-कूजिता नीर-वसना नीर-जाननाः । चञ्चद्-भ्रमरका नीरजानां नाल्य इव स्थिताः ॥JGc_1,27.26॥ [अनुष्टुभ्] अथ हा हा हास-शब्दाः प्रवृत्ता नीर-तीरयोः । एके चातक-गीस्-तुल्याः परे' ल्प-स्तनित-प्रभाः ॥JGc_1,27.27॥ [अनुष्टुभ्]< [4] ततश् च बहुधा परिहस्य विनोद-विशेषणाय सख्यातिरेक-विवेकाय च द्वाभ्यां द्वाभ्याम् एकम् एकम् अंशुकं दत्तवान्, हरिस् ताः सर्वा वस्त्रैकैक-वेष्टित-द्वि-द्वि-काय-यष्टीर् उत्थिता निरीक्ष्य प्रतिमुखं परीक्ष्य च बहु जहास । हसित्वा च तासाम् उत्तम् उत्तमं वासस् तथा धारयन्तीनां चञ्चलता-सम्भृतं तिर्यग् अञ्चलता-संवृतं सम्भवद् अरुण-गुणं, मध्ये मध्ये स्तम्भ-निपुणं क्वचन क्वचन चाकस्मिक-स्मित-लम्भनं विनापि दृग्-अम्भः क्रन्दितेन विलोकित-दम्भं विलोचन-संरम्भं लम्भं लम्भं त्रिलोकी-मोहने चिकीर्षित-तदीय-रुचि-दोहने कुसुमासार-कारिणी विमान-चारिणी-संहतिः प्रशस्त-वस्त्रालङ्कार-माल्यादीनां पुटीः पेटकाश् च तत्-पुरतः शनैः पातनम् अनैषीत् । [5] कृष्णस् तु ताः सर्व-स्तुताः समुन्न-वस्त्राः पश्यन्न् अति-समुन्नतानन्द-वश्यः स्वयम् अनुरज्य समुपयुज्य विभज्य च तानि वस्त्रादीनि प्रत्तवान् । [6] तत्र प्रथमतः स्वल्पेनैव तेन तेन विच्छित्तिर् जाता, यथा- मज्जनेन तनु-रोचिर् आचितं सूक्ष्म-शुभ्र-वसनं सत-च्छवि । चित्रकं द्युति-विचित्रम् इत्य् अदः प्रायवेशम् अरुचन् हरि-प्रियाः ॥JGc_1,27.28॥ [रथोद्धता] ॥ [7] बहुभिर् भूषणैस् तु तत्र तत्र मिथुने परम-शोभा नेत्र-लोभाय जायते स्म । तथा हि- यदा यदा नूतन-वेश-यौवनं तथाविधाभिः समम् ईक्षते हरिम् । मत्वा तदा नव्य-वधू-वरान् अमून् दिव्यो जनः पुष्प-कुलानि वर्षति ॥JGc_1,27.29॥ [उपजाति 12] [8] अथ वन-विहाराय हरिणाक्षीणां ततिर् एवम् आदि-व्याजं व्याजहार- अनङ्गो नाम सेनानीः कृष्ण कस् तव विद्यते । हन्त दर्शय तं नित्यं सखीयं मां ब्रवीति यम् ॥JGc_1,27.30॥ [अनुष्टुभ्] [9] श्री-कृष्णस् तु gƬha-स्मितम् ऊचिवान् तत्र श्री-राधां प्रति, यथा- राधे, मैषीर् द्रष्टुम् अनङ्गम् । तस्य तु पश्य गणं कृत-सत्-कृत-सुकृत-सुलम्भित-सङ्गम् ॥ध्रुवम्॥ तरु-वल्ली-तति-दम्पति-पल्ली भवतीम् अतिथीयन्ती । आकारयति चलन्-नव-पल्लव-पाणिभिर् आत्मीयन्ती ॥a॥ सा पुनर् इह कुसुमानि किरति पथि रचयितुम् आस्तर-चर्याम् । कोकिल-कुलम् अपि तव हूतिं किल कलम् अनु कलयति वर्याम् ॥b॥ भ्रूङ्कारेण च भेरी-शब्दं भ्रमरा विदधति स-सुखम् । शिखि-शतम् अपि बत तनुते नर्तनम् अभितश् चाली-प्रमुखम् ॥c॥ निज-रुचि-दीपं परितः प्रथयति सो' यं रजनी-स्वामी । एष च पन्थाः स्वं विस्तृतवांस् त्वत्-पद-रजसां कामी ॥d॥ ॥JGc_1,27.31|| | इति । अथ सवितृ-सुताया धन्य-वन्या-प्रदेशे विरचित-बहु-वेशे ता विरेजुः स-कान्तम् । तम् अनु परपरस्मिन् वासरे कार्यम् अन्यद् विलसितम् अनुकान्तं सूचयामास कान्तः ॥JGc_1,27.32॥ [मालिनी] अथ भ्रमर-दम्पति-व्रज-जनः प्रतिस्वं निजा- लयाद् अनुगतिं दधद् भविक-गीतवद् गीतवान् । अहो किम् इव सो' पि तं निज-रमा-युतं तद्-वन- प्रभुं प्रमितवान् अनुव्रजति तत्र सर्वत्र च ॥JGc_1,27_33॥ [पृथ्वी] [10] अथ स्निग्धकण्ठः पप्रच्छ- रात्रीः किञ्चिन् मात्र-शेषत्वम् आगाद् बम्भ्रम्यन्ते स्मापि तस्मिन् सपत्न्यः । krŬÃ-तृष्णा धृष्णग् एवाङ्ग जाता हा किं चक्रे तत्र कृष्णाङ्गनाभिः? ॥JGc_1,27.34॥ [शालिनी] [11] तत्र मधुकण्ठ उवाच-ततश् च तद्-वनस्य निर्वर्णन-पूर्वकं वर्णनं विधाय, केलि-कलापे विधीयमाने- अन्यो' न्यं निह्नुतान्वेषण-कृति-विहृतिं प्रेयसीभिर् मुरारिर् यां चक्रे सा रहस् तन्-मिथुन-मिथुनता-कारणं जायते स्म । यत्रान्विष्यानुयाता विविध-गति-वपुः-स्फूर्तिना तेन या या कुञ्जान्तस् तं गृहीत्वा पृथग् अपर-दृशां दूरतां säcati स्म ॥JGc_1,27.35॥ [स्रग्द्] कथञ्चन ददर्श या क्वचिद् अपीह कृष्णान्वितां वधूं रहसि काम् अपि स्वयम् इदं-विधा काचन । प्रतीतिम् अगमन् न हि स्फुटम् अमूं तमालान्वितां स्फुटत्-पुरट-यूथिकां सपदि मन्यमाना हृदि ॥JGc_1,27_36॥ [पृथ्वी] शिञ्जितं विहग-काकली-कुलैर् गानम् अन्य-भृत-सम्भृत-स्वरैः । रूपम् अप्य् अथ तमाल-चम्पक- श्रेणिभिर् मुहुर् अवारि तादृशाम् ॥JGc_1,27_37॥ [रथोद्धता] यत्र सन्तमसम् अस्ति सन्ततं तद् वनं न पर-दुर्गमं परम् । कुञ्ज-मध्य-लसद्-ओषधी-श्रिया तत्र तत्र मिथुन-र्द्धि-वर्धि च ॥JGc_1,27_38॥ [रथोद्धता] अथ रहसि गिरां विलास-कम्रं चलद्-अमलाङ्ग-विकासि-रोमहर्षम् । स्मर-वलयि-कला-स्पृहातिलोलं दिदिवुर् अलं युगलानि तत्र तत्र ॥JGc_1,27_39॥ [पुष्पिताग्रा] [12] अथ क्रम-वशाद् अद्भुत-भयानक-रौद्र-बीभत्स-वत्सल-करुण-वीर-हास्य-शान्त-शृङ्गार-रसाः शृङ्गारानुकूलतया यथायोगं रसयितुम् आसादिताः । [13] यथा- क्वचिद् अहीन-तुहिन-मरीचि-मरीचि-वीचि-रोचमान-कानने परिचितापरिचित-नाना-विध-मृग-पक्षि-वृक्ष-वल्ली-विलक्षणता-विलोकनाय कृत-परिभ्रमणम्; क्वचिद् अपि मदाकुल-भ्रमर-कुल-सङ्कुल-gƬha-कुडुङ्ग-कुसुम-चय-चयनाय कम्पमान-प्राण-प्रणयिनी-जनस्य प्रकटं चाटुता-घटनाय तत्र बलाद् इव विरचित-प्रवेशनाभिनिवेशम्; क्वचिद् अपि धृष्ट-षट्पद-दष्टता-लब्ध-कष्ट-स्पष्ट-दुष्परिहर-bëpa-ललनावकलनाद् उद्दण्डितेन सनाल-केलि-खरनाल-दण्डेन तद्-दण्डनाय मकर-कुण्डल-तुण्ड-पर्यन्त-स्पर्शि-रोक-कोक-नदायमान-नेत्र-पुण्डरीकम्; क्वचिद् अपि ललितविलास-वलितानन-ललना-वपुर् अनुभूय जुगुप्सिती-कृत-स्थल-कमल-स्थलावलोकनम्; क्वचिद् अपि शुक-निकराधिगमनीय-रमणीय-वाणी-विलास-कलनाय सलालन-कलित-कल-कला-कलापम्; क्वचिद् अपि निज-लीला-मिलद्-उल्लल-भाव-विलुलित-सुललित-मुकुल-कुल-लता-वकलनेन विकलतया विगलित-नयन-जल-लेशम्; क्वचिद् अपि प्रौढता-samƬha-gƬha-गर्व-पर्व-खर्वणाय सदम्भरम्भोरु-वरूथम् अनु nirvyƬha-prarƬhamÃra-सम्प्रहारम्; क्वचिद् अपि मिथुन-मिथः-केलि-कलानुकृति-नियति-वलित-प्रतिच्छायावलोक-कौतुक-वाहितया विहित-बहु-हासम्; क्वचिद् अपि परस्परम् अपरस्पर-स्पर्श-सुख-परामर्शजात-निवृत्ति-चित्त-वृत्तितया निमीलद्-विलोचन-रोचमानम्; क्वचिद् अपि निर्यन्त्रण-रमण-श्रम-परतन्त्र-तन्द्रायाम् अपि तद् एव रमणं भूयः समनुभूय राग-सागरायमाण-जागरम्-- [14] स एष केशवः प्रेयसीभिः सह विललास । भ्रमरम् इह निभाल्य दत्तचुम्बं व्रततिषु कीरम् अपीह dìimÅ«u । पुनर् अपि रमणो मनोजवश्य- स्थितिरमणाय बभूव वल्लवीषु ॥JGc_1,27.40॥ [पुष्पिताग्रा] अलिर् इह वदनोपदंशम् आसीन् मधुरसपानकरः सरोजिनीनाम् । यद् अजितरमणीततिर् निरीक्ष्य स्फुटम् अभजन् मदनं विदूरतो' पि ॥JGc_1,27_41॥ [पुष्पिताग्रा] ॥ [15] तच् च तच् च न वर्णयितुम् आत्मशक्तिं निर्वर्णये, यतः- तां ज्यौत्स्नीं तच् च वृन्दा-विपिनम् अपि च तत् कुञ्ज-वृन्दं तथा ताः शय्या द्वे द्वे च ते ते हरि-हरिण-दृशौ ताश् च स-प्रेम-लीलाः । पश्यत् पश्यन् मनो मे सपदि विषयिताम् उज्झद् अत्रानुमुह्यत् पश्यद् द्राग् याति तत्-तद्-विषय-वलयतां हन्त पश्यानि केन? ॥JGc_1,27.42॥ [स्रग्धरा] [16] तद् एतद् इह सामान्यतया वर्णितम्, विशेषतः पुनर् एवम्- अन्या वर्णाः सन्ति यत्र स्फुरेन् न श्रीराधायाः कापि सौभाग्यलक्ष्मीः । तस्याः स्फूर्तौ वर्णनायां न शक्या साप्य् एवं चेद् अन्यवार्ता तु दूरे ॥JGc_1,27.43॥ [शालिनी] ॥ [17] ततश् च परस्परं पर-परागमनातङ्कया मङ्क्षु सङ्कुचित-लीला-विलासाः स-विश्लेषं वेषं संश्लेष-वलितं विधाय वल्ली-गृह-पल्लीनां बहिर्-वर्ति-सन्निवेश-वेषं स्थली-विशेषं क्रमतः क्रामन्ति स्म, यत्र कृष्णस्याप्य् ऐकध्यम् उद्बुध्यते स्म । [18] तथा च तं क्रान्त्वा च दारुणता-पदारुणता-प्रकाश-सान्निध्यं निध्यायन्ति स्म । ततः- पूर्वस्यां दिशि काचनारुण-रुचि-च्छायावृणोच् चन्द्रिकां चन्द्रो' प्य् आशु तदा पतन्न् इव करैर् आलम्बतास्ताचलम् । इत्थं कैरविणी-कुलं किल दर-ग्लानिं ययाव् इत्य् अमूस् तद्-रासाङ्कित-रात्रि-शान्ति-विबुधा मम्लुश् च कृष्ण-प्रियाः ॥JGc_1,27.44॥ [शार्दूल] [19] तत्र खेचर-स्त्रीणां वचनम् नीच-भाव-वलयी बलाद् व्रजन्न् ऊर्ध्वतां निपततीति निश्चितम् । पश्य गोप-सुमुखी-मुखातिगः पुष्करात् स्खलितवान् असौ विधुः ॥JGc_1,27.45॥ [रथोद्धता] किं च- अह्रियत कुवलय-माला- लीला गोपाङ्गनापाङ्गैः । इति किल दूनित-बन्धुः कुवलय-बन्धुः पपात हा सिन्धुम् ॥JGc_1,27.46॥ [उपगीति] [20] श्री-व्रज-देवीनाम् अपि- ताराणां वृन्दम् आमृद्नन्न् अस्माकम् अपि सर्वतः । अयम् आक्रमते' नूरुर् व्योम चाक्रमति द्रुतम् ॥JGc_1,27.47॥ [अनुष्टुभ्] [21] ततश् च तासां तथा-भावं विभाव्य भव्य-स्वभावः स श्रीमान् नव्य-किशोरता-नव्य-सद्-भावः प्रतिस्वम् आलिङ्गितानां दर्शित-प्रणय-सम्पद्-इङ्गितानां वक्त्र-कमलं स्रवद्-अस्रं ममार्ज । [22] सान्त्वयन्न् एव चेदं सान्त्वम् उवाच- अच्छिन्नं समयं वहामि भुजयोर् अन्तः सखि त्वाम् इति प्रत्याशा यदि सिध्यतीह तद् अपि स्वान्तं न मे तृप्यति । सिद्धौ तत्र तु विघ्न-जातम् अतुलं बन्ध्वादि-सम्भालनं तस्माद् गेह-गतेर् अवश्य-वलने मा म्लानिर् आसाद्यताम् ॥JGc_1,27.48॥ [शार्दूल] [23] इति पूर्ववद् एव प्रत्येकं हस्तेन व्यतिषज्य सज्यमान-विहारतया व्रज-वर्त्मानुवर्तते स्म । यद्यपि वनिता-वशताम् अन्तर् यातस् तथाप्य् असौ कृष्णः । भजति स्निग्धान् अन्यान् सत्-पुरुषाणाम् इयं शैली ॥JGc_1,27.49॥ [आर्या] ॥ [24] अथ लब्ध-परस्पर-विच्छेदेषु च तत्-तत्-पल्ली-वर्त्म-भेदेषु प्रायेण प्राप्त-गण-सङ्गम-त्रोटताम् अधिक-कोटतया भाविनी-समुदयः स्वयं न भावयितुम् ईशाम्बभूव । [25] क्रमेण चात्यन्त-रङ्ग-तत्-तद्-अङ्गना-गणे गणेयतयावशिष्टे तेन सह निज-निजोपवनान्तर्-वर्ति-गेहाङ्गण-वर्त्म-भेदम् आसाद्य, क्षणं गमनाद् विरराम रेमे च । तत्र च- gìhopagƬha-चिरतां पटु-चुम्बितं तद्- विश्रम्भ-भाग्-अभिहितं बहु-मानितं च । तासां गतौ रचयता व्रज-राज-पुत्रे- णाकारि किं न किम् इतो गणनां न वेद्मि ॥JGc_1,27.50॥ [वसन्ततिलक] [26] ततश् च ताः स-गद्गदं जगदुः- सम्भावितं न वलते स्म यद् अस्मकाभिस् त्वत्-प्राप्तिर् अत्र भवितेति तया च जातम् । विज्ञापनं तु न इदं शृणु कृष्ण तस्मिन् अङ्गीकृतं परिहरन्ति न जातु सन्तः ॥JGc_1,27.51॥ [वसन्ततिलका] ततश् च- मिथो मिथुनम् उत्तरं विरहम् ऊहमानं मिथः पतन्-नयन-वारिभिः समभिषिक्तम् आश्लिष्यत । तद् एवम् अखिलं वपुर् नियतम् आर्द्रम् आसीद् बहिस् तद् अस्य हृदयं पुनर् व्यजनि तादृग् अन्तर् बहिः ॥JGc_1,27.52॥ [पृथ्वि] [27] ततश् च, सह-कान्तः कान्ता-समुदयः शकुन्त-कुल-कल-कोलाहलात् प्रातर् इति -कलित-चमत्कारः कम्प-सम्पत्-सम्पतद्-अस्रम् अजस्र-भावना-निदानं कथञ्चिद् एव विश्लेषम् इयेष । [28] तथा विश्लिष्य च- तिर्यक् पश्यन् मुहुर् अपि मिथस् तत्र तत्रापि सास्री- भावाद् व्यस्रं मिथुनम् अथ तत् कृष्ण-राधादि नाम । गेहं गच्छद् यद् इह गमनायाशकन् तन् न चित्रं धन्यानां स्याद् उचितम् अखिलं यत् प्रयत्नं विनापि ॥JGc_1,27.53॥ [मन्दा] अजनि बहु-व्यथतान्तर् बहु-दयितानां वियोगतस् तस्य । सर्वावरक-रुग्-अन्तरम् इव जज्ञे सा तु राधिका-वियुतिः ॥JGc_1,27.54॥ [गीति] ज्यौत्स्नीं शारदिकां विहृत्य विविधं तस्मिन् बलाद् आगतं वीक्ष्य ब्राह्म-मुहूर्तम् उल्लल-धियश् छन्नाध्व-मूर्ति-क्रियाः । तत्-तत्-केलि-कला-विलास-वलित-स्वान्ताः स्व-कान्त-प्रियाः सान्तस् तर्षम् अनन्तर् ईषद् उदित-श्रान्ति व्रजं प्राविशन् ॥JGc_1,27.55॥ [शार्दूल] [29] स एष रासोत्सव-विशेषश् च निवृत्त इति बहिर् एव वृत्तं नान्तः, यतः- रासोत्सवं किल समाप्य गृहादि-कृत्य- व्यग्राश् च तन्-मयतया व्रज-वाम-नेत्राः । नाना-विलास-मय-नर्तन-गीत-वाद्यं साक्षाद् इव व्यदधतात्र च तत् तद् एव ॥JGc_1,27.56॥ [वसन्ततिलका] नेता येषु तु रास-केलिषु भवेत् कृष्णः स्वयं नायिकाः श्री-जैत्र-व्रज-सुभ्रुवो, रस-कथास् तत्रैव nirlächanÃ÷ | तत्-तद्-वर्णनम् एव काव्य-विबुधाः कार्त्स्न्येन कुर्युः परं किन्तु श्री-शुक-सम्मतं न यद् इदं पूर्येत तैः सर्वकैः ॥JGc_1,27.57॥ [शार्दूल] [30] स्निग्धकण्ठ उवाच-हन्त, चत्वारस् ते कुमारकाः क्व गताः? | [31] मधुकण्ठ उवाच-पूर्वम् ÃrƬha-महा-तरवः पश्चान् निज-प्रभोः स्व-गृह-वर्त्मानुवर्तनम् अवधाय, दूर-चरिष्णुतया तूष्णीम् एवानुवर्तिष्णुताम् अवापुः इति । [32] तद् एवं मधुकण्ठः प्रथितम् अपि रास-लीला-वर्णनं त्रियामानियमतः संक्षिप्य तदीय-समाधेर् विक्षिप्यमाणता-सञ्जनाय säjalir व्यञ्जयामास- स ईदृग् वल्लभो लब्धस् त्वया श्रीमति राधिके । यं भेजे रास-रभसात् त्रिलोकी नायिका-निभा ॥JGc_1,27.58॥ [अनुष्टुभ्] [33] अथ कञ्ज-नेत्रः k­täjalitayà प्रतीक्षितानुज्ञा-सारौ सूत-कुमारौ स्वान्तिकम् आहूय भूयः परिचस्कार निजानाम् अङ्गानाम् अङ्गनानाम् अपि परिष्कार-द्रव्येण । [34] यद् अनु दान-पर्वणा सर्व एव भासमानः सभा-सज्जनः प्रत्येकम् एक-व्यक्तिर् अपि क्रिया-लाघवाद् बहु-विध-निभां व्यक्तिम् अवाप । [35] ततो ब्राह्म-मुहूर्ते मुहूर्त-विश्रमाय सर्व एव स्व-स्व-धाम जगाम । इति श्री-श्री-गोपाल-चम्पूम् अनु रास-प्रपञ्च-पञ्च-पूरणी-पूरणम् नाम सप्तविंशं पूरणम् ॥27 ॥ ************************************************************* (28) athëÂaviæÓaæ पूरणम् अम्बिका-वन-गमन-संविधानं [1] अथ प्रत्यहवत् प्रभात-भासमानायां सभायां स्वावसर-जात-प्रसरः स्निग्धकण्ठः सोत्कण्ठम् आह स्म- मधुकण्ठ श्रूयताम् अनन्तरं हरि-चरितम् । [2] ततः सर्वानन्द-वर्षे हरेर् नवमे वर्षे परुत्नाद् अप्य् अधिकतया यत्नाद् ऐषमस्त्ये सामस्त्येन कृत-विस्तारे गिरि-यज्ञ-सारे निर्वृत्ते मास-कतिपये च वृत्ते विलक्षण-लक्षणा शिव-क्षणदातिप्रचुरं जन-समाजम् आजहार । किन्तु प्रायशो यशोधनादिकाम् अनया सामानाधिकरण्याद् अम्बिकारण्याय समम् अम्बिका-पति-पूजनार्थं जना वर्षं वर्षं प्रति सहर्षं गच्छन्ति । यच्छन्ति च विविधानि धनानि किमुत तस्यां योगविशेषाद् असमायां समायाम् । यत्र कुतूहलावकलनादि-लीला-कल्लोलिनी-कल्लोल-लोल-श्री-गोपाल-चालित-चित्ता गोपालाः । किं बहुना, गोपाल-क्षिति-पाल-चरणाश् च तद्-यात्रा-स्पृहा-पात्रताम् अवापुः । [3] संचेरिरे च ते चिरेण महारम्भ-सम्भार-भार-हार-विशङ्कट-वार-निःसारणया । तत्र जनैर् नाना-सामग्रीर् अगर्ह्य-वह्यानडुहश् चानांसि वाहयन्तः कोलाहल-कुतूहलम् अन्वभुवंश् च । [4] यत्र पुत्रानुराग-परिमल-निर्मल-पात्री व्रज-धरित्री क्षिति-पालयित्री नाना-गोप-कलत्राणां सुख-सत्रायमाणतया तैः सह सत्र-यात्रां चकार । किं बहुना, गो-गोकुल-पालन-कृते कृतेहानुपनन्दाभिनन्दादीन् ऋते सर्व एव पर्व-पूर्वं चलन्ति स्म । यत्र लाल्य-भावतः संनन्द-नन्दनाव् अग्रजम् अनुव्रजतः स्म लालक-भावात् तज्-जन्मानम् अनु च । [5] तत्र विशेषतस् तु- मुख-कमल-विराजन्-नाट्य-दृक्-खञ्जरीता स्तन-कनकज-कुम्भ-भ्राजि-पत्रावलीका । चरण-सरसिजाणां हंसक-स्वान-रम्या व्रज-निज-महिलाली तत्र भव्यं बभार ॥JGc_1,28.1॥ ततश् च- न परं चाक्षुषम् आसीत् तद्-व्रज-जन-चलनं विदूरतः किन्तु । शकट-घटाटननाद् वादाद् अप्य् अन्ध-वेद्यं च ॥JGc_1,28.2॥सुराणां नॄणां च प्रतिपद-बहूभाव-मयतां स-वाद्यैर् गीताद्यैः सह कुसुम-वर्षैर् जय-रवैः । मुकुन्दालोकाय प्रथित-पथिकाली-शवलनैः समन्तात् सङ्घट्टैर् अभिययुर् अमी आम्बिक-वनम् ॥JGc_1,28.3॥तत्र च- भ्रात्रा सत्रा हरिस् तत्रारुह्य कम्बलि-वाह्यकम् । विचित्र-मित्र-गन्त्रीणां वृतं पृतनयाययौ ॥JGc_1,28.4॥कदाचिद् उन्नतं तत्र शकटं घटयन् पृथक् । अभीष्टं द्रष्टुम् उत्कण्ठी स स्म सुष्ठु प्रतिष्ठते ॥JGc_1,28.5॥ सखि-बल-बलवान् विहार-चर्यां पथि विदधत्-कुतुकं च लोकमानः । मुहुर् उपचरितः स्वयं जनन्या बकरिपुर् आम्बिक-काननं विवेश ॥JGc_1,28.6॥ तत्र च- जङ्घालास् ते लक्षशो लोक-सङ्घास् तीर्थं याताः कृष्णम् आपुश् च दैवात् । तृष्णा-दीनाः पाथसस् तत्-प्रयाताः सौधीं यद्वद् वृष्टिम् अन्ते लभन्ते ॥JGc_1,28.7॥ [6] तस्मिन्न् इदम् अद्भुतम् उद्भूतम् अभूत्- उत्फुल्ल-नेत्र-कमलं पुलक-प्रसार- शैवालम् अश्रु-मिलद्-ऊर्मि-जन-प्रवाहः । आक्रम्य सेतुम् अधिगम्य सुरम्य-कृष्ण- शोभा-महाम्बुधिम् अगाज् जलताम् अपीह ॥JGc_1,28.8॥ [7] ततश् चाभिख्या-मात्रतः कृत-सर्व-वशीभावस्य तस्य तद्-आसेचनक-रूप-निरूपणात् पश्य पश्येत्य् एवास्मिन् पश्यति लोके कथंचित् कृत-निवारणे च तस्मिन् कोलाहल-कारणे व्रज-वासि-जनः सर्व एव यथायथम् आवासम् आससाद । [8] आसाद्य च पुरोहित-हित-सहिततया कृत-स्नान-दान-व्यापारे श्री-व्रजराज-विराजमान-समाज-वारे कुतुकतस् तैर्थिक-सार्थ-दर्शनार्थं स्नातानुलिप्तता-दीप्तः सखि-रामाराम-रमणः कमन-कमल-लोचनस् तत्र तत्र भ्रमण-क्रमम् आचचार । यत्र नाना-देश-जनानां वेश-निवेश-निर्वेश-संवेश-bhëÃbhiniveÓa-क्रिया-विनिवेश-विशेषान् अनुभूय बहुल-कुतूहलम् आकलयां बभूव । [9] यत्र च कृष्णं पश्य रामं पश्य श्रीदामानं पश्येत्य् अमी पश्यन्तः कोलाहलं बंहयाम् आसुः । [10] यत्र च तदीय-वृन्दानि गोविन्दीय-सुन्दरता-मरन्द-विनिस्यन्दम् अमन्दं नयन-रसनया रसयन्ति । मोहातिशयवन्ति विहित-हित-सर्वस्वात्म-निवेदनं सास्र-नम्र-कम्र-वदनं सदन-सदनाद् असीदन्ति च saæjitäjalitayà तस्थुः । [11] श्री-कृष्णस् तु तद् अङ्गीकृत्यापि शील-वृत्त्या तदीय-स्नेहं साङ्गीकुर्वन् मदीया एव भवद्-भवदीयार्था मत्-प्रत्यर्पणतः प्रतिस्वं यथा-निष्ठम् अवतिष्ठन्ताम् इति सन्तोषयन् क्रमशो निजाश्रमम् एवाश्रमम् आजगाम । [12] आगम्य च सायन्तनम् अशनं संगत्य मातुर् मानसम् आनन्देन वितत्य प्रशस्त-वस्त्र-मालालंकार-सारं परिकृत्य सखिभिर् आत्मानं परिवृत्य सर्व-भागवत-शिव-प्रदस्य भागवत-परम्परा-परम-गुरोः शिवस्य वरिवस्यायां शिव-रात्रि-यात्रिभिः पित्रादिभिर् एकाग्रतया स्व-मङ्गल-कृते कृत-जागरं स्वीय-परकीय-राजकीय-जनकीय-बहल-कोलाहल-प्रकारं शिवागारम् अनु नाना-विद्या-विस्मायकतया विद्यमानान् संपश्यति स्म । सर्वे व्रजजनास् तत्र कल्प-वृक्ष-समा बभुः । अधिदेव इवादीप्यद् धन्यः पर्जन्य-नन्दनः ॥JGc_1,28.9॥ [13] प्रभाते च प्रभाते वदान्यता-प्रचाराहृत-विप्रादीनाम् अगणेय-गणाय गुण-गुणितान्नादि-दानतः संमानतश् च वितानित-यशसि श्री-व्रजराज-सदसि तेषु तत्-तीर्थ-यात्रि-शतेषु च चिर-परिचित-चरवत् परम-प्रीति-स्फीतीभावन-नीतितः कथम् अपि प्रस्थापितेषु तस्याम् अमावस्यायां तास्मिन्न् एव व्रज-वसतिभिः सह पितृभ्यां लालितः स हरिर् वासतेयीम् उवास । [14] ततः सा च रात्रिर् यात्रिक-जन-प्राचुर्य-पूर्यमाणा नासीद् इति कोलाहलापगमेन ह्यस्तन-जागर-क्लमेन च सुप्तिः सर्वतश् च निर्भरम् एवाविर्भवति स्म । [15] यत्र दनुजामित्रस् तु vrŬÃta÷ krŬÃtaÓ च किंचिद् दूरगतः सखि-जन-जनित-सुखं निद्रायते स्म । [16] अथ तस्यां निशि दिशि दिश्य् अपि दर्शित-तमसि रहित-दन्तगरः कश्चिज् जरद-जगरः सर्पः सर्पन् व्रजराज-चरण-राजीवं निजगार । [17] तेन च वीर्यवत्तया निगीर्यमाणे चरणे शरणेच्छुर् व्रज-धरणीशः सन्तत-कृष्ण-स्फूर्ति-पूर्ति-प्रचित-चित्ततया जाग्रद् एव कृष्णम् उद्दिश्य चुक्रोश । यथा- कृष्ण कृष्ण बत कृष्ण कृष्ण हे तात माम् अजगरो ग्रसेत किम् । इत्य् असौ स्मरणतस् तनूजनेस् तस्य मोह-मय-भावम् अययौ ॥JGc_1,28.10॥ [18] अथ तत्-पार्श्व-वर्तिनः शूर-चक्र-वर्तिनश् चन्द्र-हासम् आदाय समुत्थिताश् चन्द्रमसं ग्रसमानं राहुम् इव बाहु-शालिनस् तं पश्यन्तः प्रव्यथिता व्यर्थी-भूत-तत्-प्रहार-प्रयासास् तद्-उपायान्तरम् अपश्यन्तश् च व्यग्रता-क्वथिताः शरारुभिर् ज्वलद्-अग्रोदग्र-दारुभिर् जघ्नुः । [19] तथाप्य् अत्यजति तत्राजगरे प्रथम-शब्दाद् एव जाग्रद्-व्रजराज-तनूजः सुर-गज-राज इव धावंस् तर्ह्य् एवाजगाम । [20] आगच्छतश् च तस्य स दीर्घतर-दीर्घ-पृष्ठः पुच्छम् अनु वाट-घटित-न्यायेन चरण-पल्लव-स्पृष्टतां प्राप । [21] तत्-स्पृष्टश् चायं विसृष्ट-तच्-चरणः स्वयम् अकस्मात् सर्पाकाराद् उत्सर्पन् वपुर् अन्तरम् अन्तरेण विद्याधराकारं धारयति स्म । [22] तत्-कर-पल्लव-स्पृष्ट-चरणाः श्री-व्रज-राज-चरणाश् च यथावद् विराजमानताम् आपुः । [23] ततः साश्चर्यं कृतावलोकेषु सर्व-लोकेषु सुदर्शन-नाम-धरः स तु विद्याधर-चरः पुनर्-लब्ध-स्वरूप-वरस् तं प्रशंसन् स्व-शाप-वृत्तान्तं शंसंस् तदीयां क्षमाम् आशंसंस् तद्-अनुज्ञातः स्वाधिष्ठानम् एव प्रतिष्ठते स्म । [24] ये पूर्वं तत्रापत्रपाम् अपहाय श्री-व्रज-पतिपत्नी-प्रभृतयः कुल-स्त्री-जनाः किम् उतान्ये संसृज्यमानतयानुसृत्य कृत्य-mƬhatÃm अनुबभूवुः । [25] सम्प्रति तु ते यथायथं मिथः samupagƬhÃh केवल-mƬha-रोदना बभूवुः । यथा तातं कृष्णश् च रामश् च कृष्णं रामं च मातरः । mÃtÌÓ चान्यास्तथान्यो' न्यम् अन्ये शिश्लिषुर् उन्मदाः ॥JGc_1,28.11॥ [26] तद् एवं कृत-क्षपणायां क्षपायां तत्-क्षणम् एव तूर्ण-गमन-मनसः समम् अनः-समूहम् आरोहयन्तश् चिर-गन्तव्यं पन्थानम् अन्तिकम् इवातिक्रान्तवन्तः प्राप्तवन्तश् च निज-व्रजम् । [27] यत्रोपनन्दादयः स-नन्दनं सहज-मात्रं श्रीमन्-नन्द-राजम् अनवद्य-वाद्य-गीत-परीत-वेद-घोषानुगत-सर्व-घोषा यथायथं संसज्य नीराज्य च व्रजोपवनम् आवास्य स्नपनादिभिर् उपास्य च तत्रैव निज-गृह-जनं प्रापय्य पाकं समापय्य च सर्वान् एव सम्भोज्य सुखेन संयोज्य च वर्त्म-वार्तां संपृच्छ्य हर्ष-धर्षादिकं समृच्छ्य च स्व-स्व-वसतिम् अनु वसतीं वासयाम् आसुः । [28] अथ समापनम् आह- ईदृशस् ते व्रजाधीश पुत्रश् चित्रयशाः शशी । यद्-अङ्घ्रि-नखर-ज्योत्स्ना तमः सर्वम् अनीनशत् ॥JGc_1,28.12॥ इति श्री-गोपाल-चम्पूम् अन्व् अम्बिका-वन-गमन-संविधानं नाम अष्टविंशं पूरणम् ॥28॥ ************************************************************* (29) अथैकोनत्रिंशं पूरणम् रहः-कुतूहल-वह-बहल-रहः krŬÃkhyam [1] अथ रात्रि-कथां पुनः स्निग्धकण्ठः प्रथयामास- यदा रासाद् वासं रहसि ययुर् आभीर-वनितास् तदा शङ्कां जग्मुः स्वयम् अपि तु नासां गृह-जनाः । यद् अन्यास् तद्-रूपा व्यधित हरि-माया प्रति-गृहं यथामीभिर् ज्ञातं निववृतिर एताः पथ इति ॥JGc_1,29.1॥ [2] अथ तद्-अनन्तर-रात्रि-सन्ततीर् नाना-रस-रास-विलासादिभिर् अतिवाहयति श्री-गोविन्दे वृन्दा तु विविध-साहायकं समाहरति स्म, यथा- उपव्रजं न्यस्यति सा तमालान् दीप्रौषधीश् च व्रज-दूर-देशे । इत्य् आदि तत्राभिसृतौ स-वृन्दा वृन्दा हरेः सेवनम् आचचार ॥JGc_1,29.2॥तदा च- अचीचकासद् विपिनान्य् आजीहयद् इह प्रियाः । रासायत-त्वरद्-रात्रीर् अत्रामूर् अजजागरत् ॥JGc_1,29.3॥ आररम्भत रम्भोरूर् लम्भं लम्भं ततो हरिः । हारान् इव विहारांस् तान् कारं कारं दधे हृदि ॥JGc_1,29.4॥ [3] कदाचन चौर्य-चर्यया तासां गृहम् आयाति । तत्रेयं दिक्- साहाय्ये ललितायाः कलयन् वेशं विशाखायाः । विपरीते विपरीतं हरिर् अविशत् तमसि वेश्म राधायाः ॥JGc_1,29.5॥ [4] तत्रान्धे तमसि काम्यमान-वाम्याम् आलिं प्रत्यालि-च्छल-वचनम्- सुसखीयति ते सुभ्रूर् असौ गोप-मतल्लिका । शपे तुभ्यं लपेयं च स्वयं सख्यम् उरीकुरु ॥JGc_1,29.6॥ [5] तत्र कथंचिद् अपि तद्-आगमने वृद्धाभिः किंचिद् इवावगते कुञ्जानेव स्व-लीलया कञ्ज-लोचनस् ताभिः समं रञ्जयति । [6] तत्र तत्-प्रेयस्या वृद्धाभिवञ्चना-चञ्चुता, यथा- यस् त्वां रात्रिषु वृद्धे माम् अपि देवो विभीषयते । स तु मन्त्रिभिर् उत्कलितो गोष्ठात् कुञ्जान् विमर्दयति ॥JGc_1,29.7॥[7] तस्माद् अत्रान्यथा मावगास् तत्र च मागा इति ध्वनितम् । [8] अथ सख्याः- सत्यं जरति मद्-आल्या वर-युजि गण्डे मकर-वतंसाङ्कः । न मया लिखितः कुतुकान् न मृषा-मुष्याः सपत्न्या च ॥JGc_1,29.8॥[9] अत्र मम सखीत्वेन तस्याश् च सपत्नीत्वेन विरोध-लक्षणा-प्राप्तेर् मयैव लिखित इति तया ध्वनितम् । [10] तद्-अनुवादिना कविना तु तस्य म्र्षात्वम् इति । [11] अथ व्रज एव विघ्न-निघ्नतया प्रोषित-भर्तृका वर्ण्यते । [12] तत्र श्री-कृष्णस्य भावना- राधां पश्यसि जल्पसि स्पृशसि च स्वात्मन्न् अथालिङ्गसि स्वस्मिंस् तत् तद् अनुक्रियाम् अपि तयारब्धां भजन् नन्दसि । विश्रम्भं न हि मन्यसे तदपि चेद् अन्यां दशां यामितस् तत्-प्राप्तिं मनुषे तया कथय भो किं ते सुखं सेत्स्यति ॥JGc_1,29.9॥ [12] श्री-कृष्णं प्रति सखी-वचनम्- भूषणम् अग्नि-प्रायं भूषण-निभम् अग्निम् अप्य् असौ राधा । त्वद्-विरहे या कलयति सा कथम् अन्यैः समाधेया ॥JGc_1,29.10॥ तस्याः प्राणा भवान् सा च भवत्-प्राणा इति स्फुटम् । एतद्-वाचा लघूकर्तुं प्राणन्तीं मां तु धिक् प्रभो ॥JGc_1,29_11॥[13] अथोत्कण्ठिता । तत्र च तं प्रति सखी-वचनम्- ताम् एव प्रेरयत्य् उच्चैर् उत्कण्ठा त्वां तु नैति सा । इति तस्याम् असौ कृष्ण वितृष्णा-शर्म näcati ॥JGc_1,29.12|| अस्रैः कम्पैर् विवर्ण-च्छवि-कुल-वलनैर् गद्गदै रोमहर्षैः स्वेदैः स्तम्भैर् विमोहैर् मुरहर दलित-प्राय-देहां विधाय । न त्यक्तुं न ग्रहीतुं कथम् अपि सुशका प्राण-घातावरोधाद् उत्कण्ठा कण्ठ-लग्नाशन-कवल-निभां तां तु दुःखाकरोति ॥JGc_1,29.13॥ परम-गुणस् त्वं माधव दोषापूर्ण-प्रभावो' सि । कथम् इव तां गुण-रूपा- कृतिम् अधिचित्तं समदध्याः ॥JGc_1,29.14॥ [15] अथाभिसारिका । तत्र तां प्रति कस्याश्चिद् उत्प्रास-वचनम्- सन्ध्यायां क्व नु यासि लोल-नयनाप्य् अग्रायनैकाग्रहा तत्राप्य् अग्रतमं स्थलं किम् अपि तच् चेतस्य् अलम् बिभ्रती । सा चैषा न हि बुध्यते तव गतिर् दृष्ट्वा तमालं मुहुर् विष्टब्धा धृत-भङ्गि-सङ्गि-सवयो-मध्ये मुहुर् लीयसे ॥JGc_1,29.15॥ अम्बर-मणि-संवलितं चरमाचलम् अधिजगन्थ पूर्वाद्रिम् । शङ्के यन् निज-कृत्यं कर्तुं कृष्णान्तिकं यासि ॥JGc_1,29.16॥ [16] तत्राभिसारो, यथा- अन्याश् चाभिसरन्ति भाव-वलिताः शुभ्र-क्षपायां कृतैः शुभ्रैर् वेष-वरैर् विधाय पिहितं स्वं सत्यम् एतद्-वचः । तस्मिन् गोप-वराङ्गनाः पुनर् अमूः कान्ताङ्ग-सङ्ग-स्मृतेर् जातानन्दतया स्मित-द्युति-वृतास् तेषां व्यधुर् व्यर्थताम् ॥JGc_1,29.17॥ सामानाधिकरण्यं तेजस्-तमसो रहो कलितम् । कवयन्त्य् अपि यत् कृष्ण-भ्रान्तिं तमसि व्रज-स्त्रीणाम् ॥JGc_1,29.18॥ आरम्भाद् अपि कम्पते हृदयकं प्रस्थानतः स्तम्भते पाद-द्वन्द्वम् अहो मनस्य् अनुमिलन् देहं निरुद्धे प्रियः । यासां गोप-नत-भ्रूवाम् अभिसृतौ तासां परं कारणं दैवं यन् नयते तद्-अन्तिकम् अमूस् तं वा बलात् कर्षति ॥JGc_1,29.19॥ [17] कदाचित् काचित् कांचिद् दिवापि कृष्ण-समीपं छलतः संवलयति, यथा- आलि पश्य परितः शिखि-वृन्दं भीति-रीति-रहितं नटद् अस्ति । bìham अस्य विहरन्न् अधिगम्यं नव्य-नीरद-वरः प्रतिभाति ॥JGc_1,29.20॥[18] अत्र निर्जनत्वं मध्य-स्थित-कृष्णत्वं च ध्वनितम् । अथ वासकसज्जा- पुष्पाण्य् आचिनुते विचित्य चिनुते तल्पं व्रजस्याङ्गना यन् नास्ति त्रिजगत्य् अपि स्फुटम् अहो वैकुण्ठ-वीथिष्व् अपि । एवं वासक-सज्जिका लसति सा छाया-द्वितीया यदा सङ्गिन्य्-आचित-सङ्गतिः पुनर् असौ वेत्तीव किञ्चिन् न हि ॥JGc_1,29.21॥ तत्र चोत्कण्ठावश्यायां तस्यां तं प्रति सखी-वचनम्- तल्पं कृत्वा भवद्-अभिगमं चिन्तयन्ती समन्तात् तत्रादृष्टे भवति समय-क्षेप-लेशाक्षमा सा । चक्रे चक्राङ्कित-कर महा-कम्प-सम्पद्-विहस्ता शस्त-कल्पं कृतम् अपि च तत् कल्पयन्ती विशीर्णम् ॥JGc_1,29.22॥ [20] अथ विप्रलब्धा । तत्र च तं प्रति सखी-वचनम्- भुक्तिं मुक्तिं च तनुते न परं भवद्-आगमः । भक्तिं व्यनक्ति च व्यक्तं सुहृत्सु परमेश्वर ॥JGc_1,29.23॥ [21] अथ खण्डिता । तत्र च तं प्रति सखी-वचनम्- कुर्यास् त्वं खण्डितां कांचिन् नखराद्य्-अङ्ग-सङ्गतः । तं विना यां तथाकार्षीस् तत्र ते महती कला ॥JGc_1,29.24॥[22] खण्डितां प्रति तस्याः सुहृद्-उपालम्भ-रचनं तद्-दूती-वचनम्- मानिनि वच्मि त्वाम् अहम् इह सुहृदां तव शृणोतु वृन्दं च । सहजा या निज-वृत्तिर् गोविन्दे स्वयम् उपास्व ताम् एव ॥JGc_1,29.25॥ [23] तत्र कठोरायमानां प्रति च- मानाग्नि-मय-दृग्-वाणं मुञ्च त्वं किं नु गर्वसि । राधे कृष्णश् च दृक्-पर्यक्-पर्जन्यास्त्रं विमोक्ष्यति ॥JGc_1,29.26॥ [24] अथ सम्भ्रमाद् आगतस्य नखरादि-स्पर्शात् क्षतायमान-रक्तिम्ना समक्तस्य कान्तस्य वचनं तस्याः प्रतिवचनं च । दयिते दयित कथं त्वं मलिन-मुखी धिग् न वेत्सि हा किम् इदम् । नख-रदन-क्षतम् ऊहेत् त्वयि सुप्ते सुप्ति-राक्षसी चक्रे ॥JGc_1,29.27॥[25] अथ तस्याः सख्या संवादः- जलदे विलसति विद्युद् बिभ्यति हृदयाणि भीरूणाम् । हससि हरिं किमु मुग्धे न हि हृदि चित्रं स्तुवे' हम् एतस्य ॥JGc_1,29.28॥[26] अथ तस्याः कृष्णं प्रति- आवृणुतामरुणांशुर् नख-पद-सिन्दूर-चिह्नानि । अञ्जनम् अपि कृष्णाभं तत् तु तवौष्ठः स्फुटं कुरुते ॥JGc_1,29.29॥ पूर्वां हरितम् आक्रम्य निष्क्रामन् कृष्ण-नीरदः । निह्नुते शशभृल्-लेखां हरिद्-अन्तर-लज्जया ॥JGc_1,29_30॥ स्त्री-भावम् आकलयितुं कमठानुकारं गच्छन्-महाद्रि-तलम् आश्रितवान् भवान् यत् । तच् चाजितस्य न तवानुचितं यतस् त्वं स्वां देवतां रमयितुं सुधयोद्यतो' सि ॥JGc_1,29.31॥ मामपि हित्वा krŬasi तामपि हित्वेति नानृतं वचनम् । एकं तत्र जहातेरन्यद्रूपं दधातेर् हि ॥JGc_1,29_32॥ नीरसा सरसा वेति विविक्तिर् नातिकामिनाम् । पश्य वंश्या मुखं नायं पिबन्न् उज्झति माधवः ॥JGc_1,29_33॥[27] तत्र श्री-कृष्णस्य वचनम्- राधे वपुषा तन्वी कोमल-हृदयातिसूक्ष्माधीर् असि च । मानः कथम् एतावान् माति त्वयि तत् तु पृच्छामि ॥JGc_1,29.34॥ मुखम् अब्जं तव रसना पल्लव-पत्री कथं वचः क्रूरम् । आं ज्ञातं किल यस्मात् तन्-मूलं भाति हृद्-वज्रम् ॥JGc_1,29_35॥[28] भवतु च- यथा मे रोचते मानो न प्रसादस् तथा तव । यत्र स्वाधीनता-व्यक्तिं कुरुषे tìanena च ॥JGc_1,29.36॥ अर्दितो' पि रुषा राधे लीलाब्जेनास्मि नार्दितः । हन्त मत्-कण्टकैर् एतत् त्वद्-अङ्घ्रि-सुहृद् अर्द्यते ॥JGc_1,29_37॥[29] तद् एवम् उपवदमाने तस्मिन् पुनस् तस्या वचनम्- निर्वृत्य्-अम्बुधि-कुम्भजः स्थिति-महा-मेघावली-मारुतः प्राणानां पवनाशनस् तनुवनी-नैदाघ-दावानलः । सो' यं ते विरहो यया बत मया सोढस्तया वा कथं सोढुं हन्त न शक्यते नव-नवः पद्मापते दुर्नयः ॥JGc_1,29.38॥ [30] एवं रुदतीं सखीम् आलक्ष्य सखी तं प्राह- अनुरागवती सन्ध्या स्वच्छो' यं वासरस्ततः । स्थाने तया तस्य सङ्गो न रात्र्या मलिनात्मना ॥JGc_1,29.39॥[31] त्वयि तु तद्-एतद्-विपरीतं प्रतीयते ततो न स्वच्छतेति व्यञ्जना । ततः सा मानिनी पुनस् ताम् आह- दीप-ज्वाला मम हृदि गता स्नेहम् उद्धूय वक्रे चक्रे येन प्रतिहति-मिता तं कथं निन्दसि त्वम् । निर्द्वन्द्वाहं सपदि भवितास्म्य् एव सो' प्य् एष नाना- गोपी-सङ्घात् प्रमदम् अयिता हन्त किं कस्य दुःखम् ॥JGc_1,29.40॥ [32] अथ तस्य तद्-bëpÃpasÃraïÃya व्याज-रचनं वचनम्- मीनाद् अपि तन्-मुक्ता- फलम् उद्भवतीति रत्न-शास्त्रार्थम् । पश्यन्न् इव मम हस्तस् तव मुखम् अभियाति मानिनि प्रसभम् ॥JGc_1,29.41॥ [33] ततश् च सा विमुखी-भवन्ती मनसीदं वदन्ती कलहान्तरिता-भावम् आससाद । ऐषीस्त्वं यदि मानस मानेनामुं वशीकर्तुम् । वशगे' प्य् अस्मिन् कृष्णे त्यजसि न किं तं वृथा-भूतम् ॥JGc_1,29.42॥[34] तदा च सखी तम् उवाच- या तव हृदय-विदारं नखरैर् अकरोन् मुराराते । तां मनुषे प्रिय-दयितां ज्वलति तु तस्माद् दृग् अस्माकम् ॥JGc_1,29.43॥ या खलु मानम् अमानं दधिरे त्वन्-मान-जीवना दयिता । घटते गोपी-वल्लभ तस्याः स्फुटम् असुगमः सुगमः ॥JGc_1,29_44॥[35] इति सखीषु पराङ्-मुखीषु बहु तटस्थतां घटयन् दूर-देशीय-देशम् अटति स्म यदासौ, तदा तु- राधाया दृष्ट-मानायाः सृष्ट-romäca-सञ्चयाः । वैणव-ध्वनि-जातीया जीयासुः कीचक-स्वनाः ॥JGc_1,29.45॥ [36] तद् अवगम्य वामाया वचनम्- न वदसि परुषं रुषं न धत्से मनसि च तत्र कथं कृतापराधे । हरि हरि सततं विमानिताहं त्वयि बत शर्म कदापि नापराधे ॥JGc_1,29.46॥[37] तत्र तस्या मनः-कथा- मानं कुर्विति वक्ति सा प्रिय-सखी मानं न वेद्मि स्फुटं कौटिल्येन यदि प्रसिध्यति स तत् कौटिल्यम् एवात्र किम् । हा तस्य स्मित-कञ्ज-चारु-नयनं श्यामस्य मन्-मानसं द्रष्टुं vächati हन्त कष्टम् अपरां स्फूर्तिं कथं गच्छतु ॥JGc_1,29.47॥ आगस्-कृते' पि तस्मै रज्यति हृदयं खलं तद् एतन् मे । त्यक्तुं तद् अपि न शक्यं कथम् इव स हरिः परित्याज्यः ॥JGc_1,29_48॥ततश् च- बलान् मानं शिक्षयन्तीर् अपि तत्र सखी-ततीः । राधया सार्धम् आकर्षन् जीयाद् वेणु-कल-स्वनः ॥JGc_1,29.49॥[38] तस्या मुखम् अवकलय्य तत्-तद्-उपमा-जातियतया संशय्य स्थितवन्तं कान्तं प्रति सखी-वचनम्- तस्मिन्न् अपि विधु-बुद्धिं कर्तुं मा कृष्ण साहसं कार्षीः । सर्वं जेतृ तद् एतद् भ्रू-धनुर् अनु नेत्र-वाणम् उत्क्षिपति ॥JGc_1,29.50॥ततश् च- भ्रमरीवाम्बुजारण्यं शफरीव जलाशयम् । कृष्णं लब्ध्वा पूर्वमेव दृष्टा साभून्न तूत्तरम् ॥JGc_1,29.51॥अथ स्वाधीनभर्तृका । नित्यं या याचितापि प्रियतम-हरिणा नेच्छति स्पर्श-मात्रं वाचा सेयं मुहुस् तं निदिशति रसनाम् अप्य् अहो संवरीतुम् । तन् मन्ये नूनम् अस्यावयव-समुदितिर् दिव्य-सीधु-प्रकारः सङ्गाद् अप्य् अङ्ग यस्य प्रभवति मुहुर् उन्माद-लक्ष्मीर् अमूदृक् ॥JGc_1,29.52॥ तत्र च वक्ति रूपं यदा कृष्णस् तदा सा राधिकाधिकम् । शृणोति नैव तत् तस्य पश्यन्ती रूपम् अद्भुतम् ॥JGc_1,29.53॥ [39] एतद्-अनन्तरं सखीनां निभृतालापः- अपि लीलायितम् अनया चम्पकलतया तमालाधः । प्रागल्भ्यात् पुनर् एतां तद् उपरि रमण-स्पृहां वेद्मि ॥JGc_1,29.54॥ [40] अथ श्रीमत्-परम-रूप-गुरूपदेश-मय-स्वप्न-कलितं प्रातस्तन-ललित-राग-संवलितं ललिता-गीतम्- जागरणाद् अथ कुञ्ज-वरे । वीक्षित-भास्कर-रुचि-निकरे ॥कान्ता-निद्रा-भङ्ग-करे । अपि सङ्कलित-स्व-परिकरे ॥मम धीर् मज्जति कंस-हरे । मौलि-शिखोपरि-पिञ्छ-धरे ॥[ध्रुवम्] मुहुर् उल्लासित-युवति-करे । सममन्या बहिर् अनय-चरे ॥घन-गहनाध्वनि गमन-परे । तत्र च बहु कृत-सुख-वितरे ॥आशास्तम्भित-विरह-गरे । धाम्नि सनातन-शर्म-हरे ॥इति॥ ॥JGc_1,29.55|| [41] दिनान्तरे सखी-सौभाग्यम्- किंचिद् विलोक्य कुञ्जे सख्याः प्रागल्भ्यम् एकान्तात् । स्मेरा करम् अनु मुरलीं प्रागाद् बर्हावलिं शिरसि ॥JGc_1,29.56॥ [42] तां प्रति श्री-राधा किम् अपीदम् आचार्य प्रोवाच- शेते मञ्जु-निकुञ्ज-तल्पम् अनु स प्रेयान् इति प्रेयसि त्वां वेणुं किल हर्तुम् अस्य कुतुकात् प्राहैषम् अस्मि द्रुतम् । तं तु त्वं परिहृत्य चागतवती श्रान्तेव च प्रेक्ष्यसे तद्-वर्त्मान्य् अदुरी-चकर्थ रभसा यन् मादृशां दुर्गमम् ॥JGc_1,29.57॥ [43] तद् एवं तासां तस्य च प्रावृषिज-कृषिवद् दैव-वशत एव वशे वशंवदे तद्-अनन्तरं वसन्त-पञ्चमीम् अनु वसन्त-रागं जनयन् गोपाल-जनीभिर् मिलित्वा श्रीमान् गोपालः खलु खेलति स्म । [44] तथा हि-तस्यां पञ्चम्याम् उत्कण्ठित-षट्-पद-खण्डित-तुण्ड-मुद्राकुल-मुकुल-मण्डलतया प्रथमम् उन्मीलितेषु केषुचित् पुण्ड्रकेषु श्रीमन्-माधव-राधादीनाम् अबाधम् आगमनम् असम्भाव्य भृशम् उन्मनायमानायां वृन्दायां सुमनायमाना काचिद् आलि-पालिर् आगम्य ताम् उल्लासितवती-[45] सखि वृन्दे ! कथम् इव मन्दतां विन्दसे ? आगम्य रम्यम् इदम् अवगम्यताम् । [46] वृन्दाह--कीदृशम् ? [47] सा प्राह-यादृशं भवद्-अभिरुचितम् । [48] वृन्दाह-कथ्यतां तथ्यम् । [48] सा प्राह-काचिद् आली माधवी-मण्डलम् अनु माधवं माधव-प्रकाश-दर्शनतः समुज्जृम्भित-राधा-विप्रलम्भ-बाधं निभाल्य ताम् उल्लोलयामास । उल्लोल्य च सङ्गतश् चलन्ती सखीभिर् इदं वसन्त-रागेण गायन्ती वल्लभम् अपि लम्भयामास । [49] गानं यथा- कृष्ण-वनं सखि भाति सरङ्गम् । भवतीम् इव लघु नेतुम् अधीशं । सेवित-मधुर-स-सङ्घम् ॥[ध्रुवम्] जागरम् इतम् इव माधविकाशतम् अनुकृत-जृम्भा-भङ्गम् । चुम्बति मधुप-गणे कृत-भङ्गि स्मारयति प्रिय-सङ्गम् ॥सरस-रसालज-मुकुल-कुलं परिपुलकयद् इव समम् अङ्गम् । आकारितम् इव तव कुरुते पिक-कलम् अनुकलयद् अनङ्गम् ॥त्वां चेला-कलि-चन्दन-मरुता वासयतानुलवङ्गम् । कर्षति मधुरिपु-मधु-पर्वोदित-वीणा-वेणु-मृदङ्गम् ॥नीतायां त्वयि माधवि माधव-माधव-गान-तरङ्गम् । किरति पराग-चयं लोचनम् इव नटयति चारु-कुरङ्गम् ॥इति सा लब्ध्वा वल्लभम् अनिशं मनसा वलितासङ्गम् । जयति निरुपम-रूपिणि मध्ये यमुना-मानस-गङ्गम् ॥JGc_1,29.58॥[51] अत्र च पद्यम् एकं गद्यते- वन-रुचि-रुचिरः श्रीमान् मदन-विनोदाय नुन्न-गोपीकः । अभितः सुरभित-देशः सहचरि पश्य माधवः स्फुरति ॥JGc_1,29.59॥ [52] तद् एवं निशम्य तत्र विन्दमानां वृन्दाम् अनु पुनर् एवं दर्शयामास, यथा- राधा हरिर् अपि पुलकि-वसन्तम् । गायति निज-नुदम् अनु विकसन्तम् ॥ध्रुवम्॥ उपदिशते दिशि दिशि गुणयन्तम् । पिकम् अनु पञ्चमम् अतिचिरयन्तम् ॥वासन्ती-मधु रहसि धयन्तम् । शंसति मधुलिहम् अनुगायन्तम् ॥मधु-रसमनु गानं रमयन्तम् । रसयति विनिमितम् अधरम् अयन्तम् ॥मलयज-सुरभि-धुरं खञ्जन्तम् । कवयति गन्धवहं प्रसजन्तम् ॥वाद्य-गणं गुण-वलित-दिग्-अन्तम् । अनुनृत्यति मद्-अलोल-दृग्-अन्तम् ॥चपलाघन-सम-रुचिम् अनु तं तम् । नटयति शिखि-गणम् अपि निपतन्तम् ॥किरति चूर्णम् अनु पूर्णद्-अनन्तम् । समम् आलील-ललनाभिर् अनन्तम् ॥श्रम-जल-कण-गणम् अनु विलसन्तम् । वहति पराग-भरं रुचिम् अनन्तम् ॥JGc_1,29.60॥ इति । [53] अथ तावतीं गतिम् अप्य् असहमानाः सहमाना गुरवः कुरवम् आचर्य पर्यवस्थया तासां स्वतन्त्रताम् आवार्य सर्वतो निरोधम् उद्बोधयामासुः । [54] यत्र खलु रक्षिणी-वर्गस् ताः सर्वतः समचक्षिष्ट । येन स्वत एव कृष्णस्य च तद्-वश्यता जाता । तद् एवं विधुरेण सर्वत्र च तत्र विधुरे सति- पद्यां पश्यति वेणुम् आकलयति प्रेष्यादिकं प्रेषयत्य् अन्यं कृत्स्नम् उपायम् आचरति यत् कान्तः स-कान्तः पुरा । तद् गुर्वादि-निरोध-बन्ध-विधिषु प्रौढेषु हाकर्षणं जज्ञे निष्फलनम् एव येन च तयोर् मर्माणि भेदं ययुः ॥JGc_1,29.61॥ [55] तत्र चोभयोर् मनः-कथा, यथा- न प्राग् दृष्टिर् अमुष्य यत् प्रिय-जनस्यासीत् तद् उच्चैः सुखं मन्ये सा बत साम्प्रतं समभवद् यत् तस्य तद् दुःखम् । तस्य स्वस्य च या क्रमेण ममता जाताधुना सा द्वयं चूर्णीकर्तुम् अथेच्छतीह किम् अहं कर्तास्मि कर्ता स किम् ॥JGc_1,29.62॥ रात्राव् अद्यातिमात्रं प्रणयि-जनम् अहं तं ददर्शाप्य् असौ मां नैतावन्-मात्रम् अत्र प्रतिनव-मदनं हन्त पस्पर्श च द्राक् । यद्य् एष स्वप्न एव स्फुरति न हि तदाप्य् आत्मनः प्राण-रक्षां मन्ये जाग्रद्-दशा वा तद् अपि न हि हहा कृष्ण-कान्ते क्व नु त्वम् ॥JGc_1,29.63॥ श्यामाङ्गम् अन्तरा देहः सुहृदः सर्व एव च । अन्तर्-मनो-भिदस् तापं दधते वह्नि-जालवत् ॥JGc_1,29_64॥ इति । एवं संचक्रुधुस् ते ते रुरुधुश् च वधुर् यदा । तदा कृष्णस् तीर्थ-यात्रां तृष्णया च्छद्म निर्ममे ॥JGc_1,29.65॥ यदा कृष्णानुरक्ताभिः सा यात्रा ताभिर् आकलि । मनो-राज्यं तदा प्राज्यम् अचायि निरचायि च ॥JGc_1,29.66॥ यदा प्रतस्थे गोविन्दो विन्दन् शकटम् उन्नतम् । तदा दृक्-पक्षिणां ताभिर् लक्षिता बन्धु-विच्युतिः ॥JGc_1,29_67॥ रात्रिं रात्रिं वसन्ति स्म यत्र ते तत्र निश्चितम् । अभूद् अमूषु सम्प्राप्तिर् विधोर् दाक्षायणीष्व् इव ॥JGc_1,29_68॥ तथा हि- ताभिः स्वस्य विदूरकाभिर् अभिसारो' द्यन्-मदाभिस् तदा गत्य्-अर्थं कृत-वासकाभिर् उदित-प्रोल्लासि-तत्-केलिभिः । काभिश्चित् परिवञ्चिताभिर् अतिव्याप्ताभिर् उद्वासित- द्वन्द्वाभिर् विविध-स्व-केलिम् अभजत् तस्मिन् स कृष्णः पथि ॥JGc_1,29.69॥ यर्हि च तीर्थं याता गोकुललोकास्तदा हरिर्विदधे । गुणजीविस्त्रीवेशं तासामासत्तिसौख्याय ॥JGc_1,29_70॥ [56] तत्र ज्योतिर्-मन्त्र-योग-तन्त्र-विदुषी-वेषो, यथा- सर्वज्ञे किं त्रिलोक्यां सुख-कर-सदनं कृष्ण-गोष्ठं किम् अस्मिन्न् आजीव्यं कृष्ण-गानं किम् अतुल-भविक-प्रापणं कृष्ण-लिप्सा । किं भोग्यं कृष्ण-रूपं परिणतिर् इह का कृष्ण-लब्धिः समन्ताद् इत्य् एवं राधिकायां प्रतिवचन-कृती पातु नः कृष्ण-दम्भः ॥JGc_1,29.71॥ [57] दूती-वेशो यथा- कासि प्रेश्या किमीया तव तम् अनुगता किंगुणा तस्य तुल्या तत्र स्यात् किं प्रमाणं विजन-गृह-गता पश्य मे सर्वम् अङ्गम् । इत्य् एवं दिग्-वितान-प्रणिहिति-वलितं स-स्मितं तन्-निदिष्टा राधा-गीर्-भङ्गि-मात्रात् परिचितिम् अकरोद् अस्तु तत् काम्य-वस्तु ॥JGc_1,29.72॥ [58] तद् एवं श्री-राधया तद्-विरह-चिन्ता-संबाधयापि गत-तद्-बाधया क्वचिद् अन्यथान्यथा च रजन्य् अन्तरे पुनः पुनर् अन्य-बहु-विध-वेशं केशवं निशाम्य भणितम्, यथा- सेयं भिषग्-असिताङ्गी मम हृद्-दाहं चिकित्सितुं लब्धा । स्पृशती सखि कर-nìÅm अन्याङ्गं धिक् कुतः स्पृशति ॥JGc_1,29.73॥ श्यामा वैणविकीयं विदूर-वासा निशार्धम् उद्भूतम् । सख्य-स्थलम् इदम् अल्पं तन् मम तल्पं तु संकुचद् भवतु ॥JGc_1,29.74॥ कविर् इयम् अतुला भवतु श्याम-व्यक्तिः स्वधीत-तद्-विद्या । अस्माकं रह एषा कथम् इव जानाति तन् न जानामि ॥JGc_1,29_75॥ श्यामा चित्र-करीयं चित्रं विजने प्रकाशयति । माम् इव काम् अपि यत्र स्व-तुलित-पुंसान्वितां सखि व्यधित ॥JGc_1,29_76॥ रहसि तद् एतद् वद्मि त्वयि सखि न परत्र कुत्रापि । ताम्बूलिकीयम् असिता मोहन-मन्त्रं विजानाति ॥JGc_1,29_77॥ सेयं माला-कारी-मूर्तिर् मालाः प्रसारयति । तस्य श्यामल-मूर्तेः कस्मात् पुष्पेषु वासनां तनुते ॥JGc_1,29_78॥ फल-विक्रयिणी श्यामा फलम् इह विविधं प्रसारयति । बिल्वं केवलम् अथ किं गृह्णत्य् अस्मान् विलोकयति ॥JGc_1,29_79॥ सेयं श्यामा न सती हार-व्यतिहार-सम्भवद्-द्रव्या । अपरिचितापि स्वयम् अथ मणिसर-परिधापनं वष्टि ॥JGc_1,29_80॥ यद्-अवधि तद्-अगुरु-सत्त्वं तस्या गृह्णामि गन्ध-जीविन्याः । तद्-अवधि गुरवो मयि सखि कृष्णम् अकृष्णं च ब्रुवते ॥JGc_1,29_81॥[59] अथ श्रीवत्स-लक्षणस्याप्य् एतद्-उपलक्षणं बहु-रचनं वचनं लक्षणीयम्, यथा- सीवन-विज्ञा स्वयम् अपि पर-शिल्पानां विलोकनात् कर्त्री । साहं प्रणयि-व्यक्तिर् लोकय गोपि स्व-हृद्-गतां चोलीम् ॥JGc_1,29.82॥ अहम् इह रञ्जन-कारी श्यामाभिख्या जगद्-गत-ख्यातिः । या मम वस्त्रं वस्ते विकसति हृत्-कञ्ज-रञ्जनाप्य् अस्याः ॥JGc_1,29_83॥ दर्पण-कार्मुक-विद्रुम-मुक्ता विक्रेतुम् ईहसे स्पष्टम् । gƬhaæ सम्पुट-युगलं क्रेतुम् अहं तु व्रजस्त्रि पृच्छामि ॥JGc_1,29_84॥ संवाहन-निपुणात्मा सुतनुर् अहं तव निषेवणं लिप्सुः । मत्-स्पर्शांशज-सौख्यं सुभगे ब्राह्मं सुखं जयति ॥JGc_1,29_85॥ [60] तत्र च सति- कङ्कण-कारि-स्त्रीवद्-वेशं केशवम् उपेत्य याः काश्चित् । दक्षिण-वाम-चरित्रं तेनुस् तन् न हि करवामहे सदसि ॥JGc_1,29.86॥ अन्धकार-मय-पक्ष-लक्षिताम् अम्बिका-वन-गतिं विधाय ताम् । यद्य् अदिष्टम् अभवन् मुरारिणा मिष्टम् इष्टम् अतनिष्ट तद् बहु ॥JGc_1,29.87॥[61] तद् एवं सति- कंसारेर् हृदयाब्ज-सम्भवद्-अली-वीथीयमाना व्रज- प्रेयस्यः स्फुटम् अन्तरान्तर-पदं याताः क्रमाद् अन्ततः । एवं चेद् भवतान् न तत्र च वयं संदिह्य विब्रूमहे राधा यत् किल कर्णिका-स्थितिम् अगाद् अस्माकम् अत्राग्रहः ॥JGc_1,29.88॥ [62] अथ समापनम्- सुदर्शनस्य शापान्तकारी राधे सुदर्शनः । अतिकान्तस् तवावाति-कान्तः सो' यं बकान्तकः ॥JGc_1,29.89॥ इति श्री-श्री-गोपाल-चम्पूम् अनु रहः-कुतूहल-वह-बहल-रहः krŬÃkhyam एकोनत्रिंशं पूरणम् ॥29॥ ************************************************************* (30) अथ त्रिंशं पूरणम् nirvrŬa-होरिका-vikrŬanaæ [1] अथ मधुकण्ठः प्रभातकथां क्रमतः प्रक्रमते स्म- अम्बिका-वन-गतिर् बभूव सा केलि-कर्मणि हरेः समर्धनी । आगतावपि तदा पुनर् व्रजे होरिका-प्रमद-पर्व-पद्धतिः ॥JGc_1,30.1॥ [2] तत्र च पर्वणि सर्व एव स्त्री-पुंस-जनः प्रमत्त-गण इव गायन् नृत्यन् युध्यन् क्रिडतीति मध्य-देशतः समुदाचारः प्रचरति भविष्योत्तर-पुराण-प्रामाण्यस्य पुराणानां मान्यतया । [3] अथ तत्र यदा पूर्ण-गुण-फाल्गुन-पूर्णिमा-निशायां कुतुक-तृष्णक् कृष्णश् च रामश् च ढुण्ढा-परपर्याय-होरिका-गृह-गृह्यायां भुवि रमते स्म । तदाकस्माद् उत्तरस्माद् आगतः कश्चिद् यद्यपि गुह्यकाधिप-संग्राह्यस् तथापि गुह्यक-गर्ह्यतया कंस-शुभाशंसनस् तत्र krŬantÅr व्रज-युवतीः प्रति दुर्दृष्टिं विधाय तद्-आकृष्टिं चिन्तितवान् । [4] चिन्तयन्न् एव च सहसा तत्र प्रविष्टः स खलु दुर्ध्यानाविष्टस् तस्माद् अकस्माद् अङ्गनानां गणम् उदजवज् जवतः कालयामास । [5] अथ साग्रजः सो' यं गदाग्रजस्तमसभ्यस्वभावमुपलभ्य पूर्वं तत्पर्वरसिकवैहासिकवेशविशेषं दधृषं मन्वानः स्थगित इवासीत् । ततश् च- प्रतिहरि-गति-चेष्टा ÓaÇkhacƬena रुद्धा दृग् अपि रुतिर् अपि द्राक् कृष्ण-रामेति तासाम् । यद् अयम् अतुल-वेग-द्रोहि-रूपाति-शब्दैः प्रतिपदम् अनुवर्ती वृत्ति-लोपं चकार ॥JGc_1,30.2॥ [6] अथ तत्र श्री-कृष्ण-वाक्यम्- प्रत्ययन्त्यो' प्य् अतिजव-भराद् अस्य घोरान् निवृत्ताः पश्यन्त्यो नाव् अपि धिग् अमुतस् त्रास-विध्वस्त-नेत्राः । क्रोशन्त्यो' पि प्रतिरुतिकृतानेन नीरुद्ध-शब्दाः भ्रातस् तर्ह्य् अप्य् अहह किम् अमू रक्षितुं न द्रवाव ॥JGc_1,30.3॥ [7] तद् एवं निश्चिन्वानौ तं भीषणारम्भतया स्तम्भयितुं विचिन्वानौ सहसा शाल-द्वयं सहसा त्रोटयन्तौ पुनस् तद्-विटपादिकम् अपि प्रमोटयन्तौ सुदृढ-भुजाग्र-जाग्रत्-तद्-युगलतया प्रबलतया च ताव् अनुदद्रुवतुः । तद् अनु विद्रव-वशाद् अन्ये' पि संविद्रते स्म । तदा च- इत्थं न तर्कितं लौकैर् अनयोः शाल-हस्तयोः । शालौ किं लघुतां यातौ विग्रहौ गुरुताम् उत ॥JGc_1,30.4॥ ततश् च- अग्रे शुभ्रं रौहिणेयं विधाय श्री-गोविन्दः प्रद्रवच् chaÇkhacƬam । कीर्ति-स्तोम-प्रायतां तस्य तन्वन्न् एष प्रायस् तं पुरस्तात् करोति ॥JGc_1,30.5॥ विलोक्य स-बलं हरिं परम-विक्रमं स-क्रमं विसृज्य वनिता-जनं त्वरितम् अद्रवद् गुह्यकः । बलस्य किल कालताम् अमत मृत्युतां यद् धरेर् मृगं तद् उचितं यतः स स जगाम तत् तत् कृतिम् ॥JGc_1,30.6॥ [8] तेन विसृष्टायां चावलावलावयं बलाभिधस् तत्-संवलनाय तत्र स्थितः । [9] अथ श्रीमान् दनुज-गजसिंहस् तद्-अनुजस् तु स-विक्रमं विक्रममाणः प्रहस्य स्फुटम् औत्तराह्वस्य च तस्य दाक्षिणात्यं पलायनम् अवेत्य दूरेत्यं तं प्रत्यवज्ञया तरु-यष्टिं हस्ताद् विभ्रष्टां चकार । [10] विद्रुत्य लब्ध-sanŬaæ पुनर् असौ vikrŬana-चतुर-चित्तस् तत इतस् तं विद्राव्य चेष्टितेन वेवेष्टि स्म । नृसिंह इव हिरण्यकशिपुं रिपुं स-निग्रहम् एव जग्राह च । [11] ततस् तं हस्त-रोधं गृह्णन्न् अह्नाय मणि-गृहीतये स्फुरन्न् उरसिलः कर-सरसिजेन तच्-छिरसि कक्खटी-भाव-विघटित-तद्-अधीचि-मुन्य्-अस्थिजेन गृहीत-संग्राह-सारं प्रहारम् आजहार उत्तरस्मिन्न् अनेहसि मृत-देह-प्रतीकादानम् अनुत्तरम् इतीव भ्रंशयामास च तस्य तम् उत्तंसम् । [12] स पुनर् आततायी दुर्मायी मणिम् अनु प्राणान् अपि व्यक्तम् एव त्यक्तवान् । तद्-धन-मात्र-जीवन-यात्रः खल्व् असौ । ततश् च- जीवो रत्नं वेति भेदाक्षमं तज्- ज्योतिर्-मात्रं वस्तु यक्षाद् गृहीत्वा । पश्यन्तीनां योषितां कंस-वैरी निन्ये कामं राम-सायुज्यम् एव ॥JGc_1,30.7॥ [13] तं चाभिपन्नं मुखं व्यादाय विन्नपातं पन्न-मणिं व्यापन्नं दृष्ट्वा श्री-कृष्णाभिप्रायम् अभिप्रयद्भिर् दिविषद्भिर् उपहसितम्, यथा- स्त्री-रत्नं पुरु परकीयम् आदिथस् त्वं स्वं cƬÃmaïim अपि हारयां चकर्थ । अत्याक्षीर् बत निज-जीवनं च धिक् त्वां व्यादाः किं मुखम् अथ वक्त्रम् अत्र यक्ष ॥JGc_1,30.8॥ [14] तद् एवं कर्ण-रसनया रस्यमानम् आचर्य रहस्यं विहस्य च स्निग्धकण्ठः पुनः स-bëpa-कण्ठम् उवाच- तत्-क्षोभणं तद् द्रवणं तथा तद्- vikrŬanaæ तद्-धननं स्व-शत्रोः । तद्-रक्त-रज्यन्-मणि-पाणि-रोचिर् मय्य् अद्य सद्यः प्रभम् अस्य भाति ॥JGc_1,30.9॥ [15] पुनर् मधुकण्ठ उवाच-तद् एवं दलित-cƬe ÓaÇkhacƬe ni«pŬite krŬite च vrŬitena निवृत्ते कोलाहल-परम्परातः कातरता-विरत-प्रकृतयः सर्व एव व्रजोर्वीपति-प्रभृतयः समागत्य विस्मित्य च तादृश-दुष्ट-नष्टीभावतः पुनर् भय-सन्देहेनास्पृष्टाः स्पष्टानन्द-सन्दोह-दोहास् तत्-पर्व-krŬÃæ nirvrŬà इव विवव्रुः । [16] विवृत्य च शास्त्र-विप्रतिपत्ति-विप्रयोजयितृ-विप्रेभ्यः सूत-सर्वानन्द-गुण-प्रभूत-सूत-मागध-वन्दिभ्यश् च परमावदानानि दानानि बहूनि चक्रुः । ताभ्यश् च शस्त-वस्त्रादीनि प्रस्थापयामासुः । स्वस्थायमानाः समाजग्मुश् च कृष्ण-कृष्णाग्रजौ पुरस्कृत्य निजं व्रजम् इति । एवं विचित्र-vikrŬa÷ पुत्रस् ते गोष्ठ-नायक । तं क्रोध-वह्नौ ढुण्ढाग्रे यक्षोर् अभ्रं जहाव यः ॥JGc_1,30.10॥ [17] अथात्र रात्रि-कथायां मधुकण्ठस् तां होरिका-कथाम् एव विशेषतः सेवयामास । शिव-क्षपायाम् अथ यापितायां वल्गूत्सवा फाल्गुन-पूर्णिमागात् । पक्ष-द्वयस्यास्य यथैव कान्तिः पर्व-द्वयस्यास्य च तद्वद् अस्ति ॥JGc_1,30.11॥ हिमे गते हिम-रुचिर् उज्ज्वलं बभाव् अफल्गुनि स्व-महसि फल्गु-पर्व च । न वाभवन् कथम् अथ तत्र गोपिका मदोत्कराद् अपि परिभूत-गोपिका ॥JGc_1,30.12॥ [18] अथ बलक्ष-पक्ष-सपक्षकैर् अवप्रकर-शोभाकर-करनि-कर-करम्बितां स्व-मनोरथ-प्रथनावलम्बितां क्षपम् अन्वीक्ष्य सर्वास् तत्-पर्वानर्वाचीन-समुदाचार-गर्वान् मुदा बहिर् आविर्भवन्ति स्म, यथा- मुहुर् अगणित-गौरवाः समन्तात् प्रणय-मदात् परिधाय दिव्य-वेशम् । अपि बत जनतासु होरिकायां हरिम् अभिसस्रुर् अहो व्रजस्य नार्यः ॥JGc_1,30.13॥ [19] तद् एवं सद्म-सद्मनां सखी-पद्म-वरूथिनीभिः सह यूथ-नाथ-कवच-स्थिति-रचन-कञ्चुलिकादि-वस्त्रैः सुरभि-कषाय-मोचन-यन्त्र-प्रभृति-शस्त्रैर् बहुल-काहलादि-वादित्र-विचित्र-कुतूहलैः स-केलि-गालि-रीति-मय-गीति-कोलाहलैः सार्वत्रिक-तत्-पार्वण-रीत्या निर्लज्जतया सज्जतया च व्रज-पुर-द्वार-पुरः-स्थित-होरिकायतनाग्रीय-समग्रायत-प्राङ्गण-विहार-सङ्गर-रङ्ग-भुवि संगता बभूवुः । [20] याः खलु बल-बलानुजयोर् यथास्वं पृथक् पृथग् अनुराग-धरणाद् विभागम् आगतास् तत्-तन्-निष्ठ-दृष्टितया तिष्ठन्ति स्म । [21] तत्र ताभिर् ईर्यमाणं वर्धित-शौटीर्य-परिमाणं कल-कलम् आकलय्य जय्यतामय्यस् ता इति भावनां पर्यवसाय-साहाय्याय सखि-घटया कटकं सङ्घटय्य तद्वद् एव सज्जतया बल-बलानुजाव् अपि वल्गु वल्गन्तौ तत्रैव गच्छतः स्म । [22] गतौ चानवद्य-वाद्य-घोषेण घोषं वधिरयन्तौ प्रतिसेनाम् अवधीरयामासतुः । येन समुद्दीपित-मानाः प्रतिसेनायमानाश् च तास् तथा वाद्यतः संमुखताम् आसाद्य परितस् तान् अपि सर्वान् अतिचित्रयामासुः । [23] यत्र प्रतिस्पर्धया वर्धमानयोस् तयोर् यूथ-वरूथिनी-प्रमाणयोर् एकत्र माधवः परत्र तु राधा राजायते स्म । जायते स्म च तेन जनानाम् अतिविस्मयः । तथा हि- यद्वच् छुभ्रतर-प्रकीर्णक-मणि-च्छत्रादिकं श्री-हरेर् आसीत् तद्वद् अमूभिर् अप्रथि तदा श्री-राधिकायाम् अपि । किं चाभ्यां न परस्परं नयनयोः प्रान्तश् च सेहे यथा जेतृत्वं क्व नु जेयता च भविता कुत्रेति नात्रोहितम् ॥JGc_1,30.14॥ [24] तद् एवं परस्परम् उत्साहमानताम् असहमानताम् अप्य् अधिकृत्य कृत-कृत्यता-समाहारयोर् मनोहरणायाभिहार-विहारयोस् तयोर् अनीकिनी-सहितयोः सर्व-महितयोः समञ्जसताम् इव संजयन्ती व्रजराज-सवयः-पुरोहित-श्वशुरावरज-दारतया गन्तव्य-पक्षं नर्म-शर्मणा रञ्जयन्ती काचिद् अर्ध-वृद्धा तत्-प्रेम-समृद्धा मध्यस्थ-पदवीम् अध्यास्य प्रगल्भतया गत्या वात्यायमाना राधा-वर्ग-मध्यात् तत्-प्रतिपक्षस्य क्ष्माधवं श्रीमन्-माधवं संनिहितवती । संनिधाय च यथा-यथं प्रथमान-स्मिततया कृते' भिवादने' भिवदने च तेषां सर्वेषां शृण्वताम् अब्रवीत्- [25] अहं किल प्रज्ञा प्राज्ञा च महा-धराधीश-गण-कृताराधाया श्री-राधाया दूत-कर्मणि प्रभूतताम् आसन्नास्मि । तद् एतद् अवधार्यताम्- [26] इत्य् उक्त-मात्राम् एतां मधुमङ्गलः सहासम् आह स्म-किम् उक्तम् अवधार्यताम् इति । [27] तच् छ्रुत्वा सर्वस्मिन् प्रहसति सोवाच-वधिरो' यं भवतां सभासद् इति । [28] मधुमङ्गल उवाच-युक्तं तवेदं निरर्गलत्वम् । यतस् तस्या धराधिशाया वशा भवती कस्य वान्यस्य वशा भविष्यति । [29] श्री-कृष्णस् तु स-गाम्भीर्यम् उवाच-निकामम् एव निवेद्यताम् । [30] दूती तु तया शिष्टाचार-प्रतिपालयित्र्या विशिष्टम् इदम् आदिष्टम् इत्य् अर्धोक्ते विष्णु विष्ण्व् इत्य् उक्त्वा प्रोवाच-शची-जयि-तदीय-सचिव-वराभिर् इदम् आदिष्टम् । सर्वत्र प्रसृमर-समज्ञाम् अस्मदीय-राज्ञीम् अवज्ञाय दूरतश् च किम् उत पूरतश् छत्रादिक-धारणं भवताम् असाधारणम् । [31] अथ कृष्णः सभाभिः सह हसित्वा प्रोवाच-सत्यं तद्-आदेशतस् तद्-अभिनिवेशं त्यजामः । किन्तु युद्धं विना राज्ञां वेद-बुद्धं स्याद् इति युद्धाय संनद्धया भवत्या भाव्यम् इत्य् एव वक्तव्यम् । [32] अत्र मधुमङ्गलः संमुखं गतस् तद् इदम् आह स्म-देव तद् इदम् एव समाकर्ण्यताम् । जातितः स्त्री चास्त्री यो जनस्तस्मिन् वामतारामे नाममात्रेण रामास्पदमागते नार्जवचर्यया कार्यमर्यते । तस्मादार्जववर्जनादूर्जस्विनस्ते वयम् एवदूत्याय स्थापनीयाः प्रस्थापनीयाश्च । अस्मासु चाहम् एवप्रहापणीयः । यतः कोविदो' स्मि । [33] दूती सहासमाह स्म-लालाटिक भवान् यदि कोविदस् तर्ह्य् अन्यः को' विदः । [34] मधुमङ्गलः सोत्प्रासम् उवाच-जल्पाकि कलयामि भवती तस्याः सभाया विन्दुर् अस्ति । तथापि त्रयीतनोर् ममाग्रतः स्थितिर् अपि तव न स्थिरतां लभेत । [35] दूती सावज्ञम् उवाच-विशारदाया मम पुरतः शारदस् त्वं कियद् वा वदितासि । तस्मान् नीवाकवलितम् आकलय । [36] मधुमङ्गलः स-रोषं श्री-कृष्णम् अवलोच्य वक्ति स्म-पर-वक्तव्या खल्व् इयं वक्तव्या भवतीति नास्माकं वक्तव्या भवितुम् अर्हति । किन्तु सेयं तावद् अत्र निरुध्यताम् यावद् अहं तद् वृत्तम् अवबुध्य सुध्य्-अग्रणीर् भवन्तम् अवरुणध्मि । [37] दूती स-हासम् उवाच-नूनं भवतां दूतः सो' यम् अग्रत एव व्यग्रताम् अवाप । यन् मामत्र रुद्धन्न् एव तत्र जिगमिषति । तस्मान् न मादृग् इव निःशङ्कं सो' यम् इति भवतां कलङ्काय परं प्रतिपत्स्यते । युक्तम् एव च तत्-तद्-आवयोः । स्वामि-गुणा हि परिजनम् अनुयन्ति । [38] कृष्ण उवाच-भामिनि स्वामि-गुणत्वं पुनः प्रकारान्तरेण मन्तव्यम् । सा खलु वामा वयं तु दक्षिणा इति । [39] दूत्य् उवाच-यूयं खल्व् अपसव्या इति सत्यम् एव यतः स्वेषां दक्षिणतावाचित्वे' पि प्रतिकूलतां न जहीथ । [40] मधुमङ्गलस् तु तद् अशृण्वन्न् इव प्रोवाच-महाराज वामात्वम् एव खलु तासां बलाय कल्पते यस्माद् अबलाः । [41] दूत्य् उवाच-दोष-ज्ञाः खलु भवन्तः कथम् इव गुणानुसन्धानं कुर्वन्तु । [42] मधुमङ्गल उवाच-दोषैक-दृक् पुरोभागीत्य् एवं यच्-छाब्दिकैर् मतम् तस्मात् त्वम् एव पुरतः सुधीभिस् ताभिर् आहिता । [43] दूत्य् उवाच-असङ्ख्यावतां भवतां पुरतः कथम् एक-सङ्ख्यावती प्रत्युत्तरं दद्याम् । भवांस् तु तत्रानुबन्ध एव । तथापि सर्वे शृण्वन्तु । तासाम् अबलात्वं खलु विरोधि-लक्षणया यतः शस्त्र-शरीरत्वम् एव दृश्यते । तद् एतच् च तन्-मुख्याम् उपलक्ष्य लक्ष्यताम् । केशाः पाशाश् चल-नयन-युगं वाण-युग्मं नमद्-भ्रूश् चापः कर्णावरि-परिदधतौ नासिका दिव्य-शस्त्री । दन्ता वज्राण्य् अपर-तद्-अपरं तर्क्यम् एवं तद् एतच्- छस्त्रै राधा स्वयम् उदयति को वा बलीयान् अतो' न्यः ॥JGc_1,30.15॥ [44] अत्र को वा बलीयान् अतो' न्य इति कृष्णम् एव कटाक्षेण पश्यन्ती प्राह स्म- [45] एवं विवदमानयोर् अनयोः कृष्णस् तु तया प्रस्तुतं तस्याः सौन्दर्यम् अवधार्य क्षणं धीरतां संधार्य प्रोवाच-दूति जातित एव प्रतीपदर्शिन्य् असि । किं ब्रुवे । किन्तु मदीय-दूत-निर्मिता राज-नीतिर् इयं न तु भीतिः । [46] ततो भवती तावद् अत्र स्थितिम् अनुभवतु । मम दूतस् तत्र गच्छतु । ततः संचारकाणाम् आचारेण समाचारेण साचारे लब्ध-प्रचारे यथायथम् आचरितव्यम् । [47] पुनर् मधुमङ्गलं प्रत्य् उवाच-भद्रं स्वयम् एव तत्र गम्यताम् इति । [48] दूत्य् उवाच- न्याये युक्तौ प्रमाणे च स्थितो मध्यस्थ उच्यते । परं मध्ये स्थितो यः स्यात् स मध्य-स्थावरः स्मृतः ॥JGc_1,30.16॥ [49] सो' यं पुनश् छेक एव । ततः शिक्षाम् अपि नार्हतीति स्वैरम् एव गच्छतु । [50] मधुमङ्गलस् तु विशस्ता खल्व् इयं कथं शस्तं वदतु नामेति निवेद्य यथादिशन्ति महाराज-महाशया इति प्रस्थितवान् । प्रस्थाय च तासां स्थानम् आसीदन्न् आशी-राशिभिः प्रसादम् आसादयामास । [51] सर्वाश् च नमस्कृत्य स-स्मितं कृत्यं पृच्छन्ति स्म । [52] मधुमङ्गलस् तु भवतीनाम् एतन्-नृत्य-दर्शनम् एव कृत्यम् इति प्रोच्य प्रत्युवाच-किं च भवतीनां दूती तत्र गता वर्तते ब्रूते च । अस्माकं राज्ञी सार्वभौमं भवन्तं मिलितुम् इच्छतीति । तद् अवधार्य विस्मयाद् अस्माकं राज्ञा चाज्ञापितम् । सा खलु परानुगता जातास्तीति श्रूयते । तस्माद् एतन् न श्रद्दध्याम । अतः स्वस्य स्वसा काचिद् अस्मासु कस्मैचन विवहनाय दीयताम् । तदा तस्याः श्वोवसीयसाय स्याद् इति । [53] सर्वाः स-भ्रू-विजृम्भम् आहुः स्म-वाचाट-तापाटवमय-धूर्तताया मूर्तिर् एवायं स्फुटम् अन्यथाकारं वदन्न् अस्मान् वञ्चयितुम् एवानञ्चितवान् अस्ति । स कदाचिद् एवं न कद्वदायते । सा पुनर् अस्माकं संचारिका नेमां कुचरताम् आचरेत् । किन्तु बद्धेति संबध्यते । [54] विशाखोवाच-यथाकारं तथाकारं वा वदतु । सो' यं कथंकारं यूयम् इदं विचारयथ । यतो विप्रस्यास्य कृतं खलु विप्रकृतम् एव भण्यते । कथम् इव प्रकृतं स्यात् । [55] मधुमङ्गल उवाच-को वात्र मम लाभः । [56] विशाखोवाच-अये भद्र विप्र लब्धमपि तथैवानुसन्धेयम् । [57] तद् एवं प्रत्यादिष्टस् तु मधुमङ्गल उवाच-सर्व-क्लमथ-मथनानां शमथ-दमथ-सत्पथ-प्रथन-पराणाम् अथ कथं न भवत्य् अस्माकम् एवायं दोषः । यत् खलु सन्ध्य्-अनुसन्धानम् एताभिस् तु युद्धम् एवानुबद्धम् अस्ति । [58] अथ श्री-राधिकाभिदधाति स्म-किं बलः संवलते भवदीयः स राजा । यस्माद् एतावद् गर्वायसे । [59] मधुमङ्गल उवाच- उच्चाटनं गुण-गण-प्रथनाद् विकृष्टिर् वंशी-कलाद् विकलनं वर-रूप-वृन्दात् । स्तम्भो विलास-वलयाद् वशता च वाणी माधुर्यतः सुमुखि यस्य बली ततः कः ॥JGc_1,30.17॥ किं च- द्राघिष्ट-क्षेपिष्ठ-प्रेष्ठ-वरिष्ठ-स्थविष्ठ-बंहिष्ठाः । अस्मन्-नृपतेः पुरतः सर्वे गर्वेण रिच्यन्ते ॥JGc_1,30.18॥ अपि च- वृन्दिष्ठ-क्षोदिष्ठ-ज्येष्ठ-गरिष्ठ-ह्रसिष्ठ-साधिष्ठाः । अस्मन्-नृपतेर् अग्रे विपरीताभा-परीताः स्युः ॥JGc_1,30.19॥ [60] अथ श्री-राधा तु तद्-अवधारणाद् अन्तः-प्रेम-बाधां कथम् अपि समाधाय ललिता-मुखम् ईक्षितवती । ललिता तु स-विप्रलापम् आललाप- स वेणुर् मूक-वधिरो यत्रागाद् वावदूकताम् । तत्रायं किं न वाग्मी स्याद् ब्रह्म-वंश-समुद्भवः ॥JGc_1,30.20॥ [61] किन्तु यथास्माकं दूती निरुद्धा तथा तम् एतम् अपि निरुध्य युद्धाय संनह्यामः । अनन्तरं तु परम-प्रचण्डाः स्व-पितृ-पुरोहित-पौगण्डाः समादिश्यन्ताम् । ते च स्त्री-वेशम् एवास्य बलात् कुर्वन्तु । कृते च तद्-वेशे श्री-व्रजराज-पुरोहित-भागिनेयः सो' यं न चार्भकस् तत्र गच्छन्न् अस्मदीय-संदेश-वर्णांस् तत्-कर्णाभ्यर्णान् करोतु । अस्माकम् अन्या कन्या न विद्यते । किन्तु सिंहल-द्वीपाद् दीपाभा पद्मिनीयम् एका जित-सर्वातिरेका नीतास्ति । सा तु स्वयं राज्ञा परिणीयताम् । [62] तत्र पद्मिनी-प्रायेण दुष्कुल-सद्मजेति नावज्ञातव्या । विषाद् अप्य् अमृतं ग्राह्यम् अमेध्याद् अपि käcanam । नीचाद् अप्य् उत्तमां विद्यां स्त्री-रत्नं दुष्कुलाद् अपि ॥[GarP 1.110] इति हि स्मर्यते । [63] मधुमङ्गल उवाच-ननु भवत्यश् च पद्मिन्यस् तर्हि ता एव कथं कुले नानर्हिताः । [64] ललिता स-रोषम् उवाच- आवृता जगति पद्मिनी यया पद्मया जितवती सदापि ताम् । राधिकादिर् अपि पद्मिनीतया भण्यतां ततिर् अहो मृगी-दृशाम् ॥JGc_1,30.21॥ [65] अथ श्री-राधिका हसित्वा चिल्ली-चालनया लसित्वा च स्व-पितृ-पुरोहित-बालकानां पञ्चाशतं तद्-वेशायादिश्य राज-पुरोहित-स्वस्रीयेण च तथा संदिश्य युद्ध-कौतुकायाभिनिविश्य तस्य स्त्री-वेशस्य पुरतः स्थितिं निदिश्य चामूभिश् चमूरु-चक्षुश्-चमूभिर् अभिक्रन्तवती युद्धाभिमुखतया च स्थितवती कृष्णं च मनस्याहितवती । तत्र च- अबीभषद् अयं होरीम् ababhëad इयं तथा । अदीदिपद् असौ भावम् असौ च तम् अदीदिपत् ॥JGc_1,30.22॥ [66] ततश् च राजायमान-गोकुल-युवराजस् तं निकार-प्रकारं बटु-मुखतः कटु-निभं कर्ण-पुटम् आनीय तां दूतीं स्व-पक्ष-रक्षिताभिः काभिश्चित् प्रगल्भता-लक्षिताभिस् तादृश-स्त्रीभिः पुरुष-वेशां विधाय तेन बटुना संदिदेश । तस्याः कन्यायाः सो' यम् एवधन्यो वर इति । [67] संदिश्य च ताम् अपि मधुमङ्गलवत् पुरः प्रःईयाभिषेणयामास । [68] तद् एवं मिथः कृते नियते नेत्रोः काभिश्चिद् अन्याभिः कुतुक-कृते तटस्थतया तत्र सङ्घटमानाभिः प्रकट-हठतया द्वयोस् तत्-तद्-वेश-विशेषिणोः कृत-सन्धे paÂäcala-बन्धे जाते चोभयतश् च नाना-हास-प्रबन्धे श्री-राधा-पक्ष-लक्षिताभिर् मृगाक्षीभिर् इदम् आख्यायि । [69] वर्षीयसानेन वरेणास्मत्-पद्मिनीयं धर्षिता । तस्माद् युद्धार्थम् उद्यमः संबध्यताम् । [70] ततः संबद्धेषु शुषिरादिभिः सार्धं युद्ध-वाद्यार्थम् आनद्धेषु । नर्माङ्ग-गालिर् उदक-क्षिप-यन्त्र-युक्तिर् दण्डी-प्रपातन-निवर्तन-केलि-रीतिः । कान्ताकृति-व्यति-कृत-ग्रहणं सखीनां साहायकं युधि बभौ हरि-होरिकायाः ॥JGc_1,30.23॥ [71] चिरतश् च कृष्ण-केलि-कलावकलन-केवलतया विकलित-स्व-स्व-केलि-कलह-प्रलापेषु राम-श्रीदाम-सुदामादि-कलापेषु तल्-लीला-तृष्णक्-कृष्ण एव स्व-प्रेयसीभिः सह सहसाहव-निभं विहरति स्म । [72] प्रथमं तावद् असाव् अमूश् च परस्परं स्निग्धा व्यतिषज्य व्यतिबिद्धा बभूवुः, यतः- भ्रू-कार्मुका नेत्र-बाणा ये तेषां मार-संयति । अङ्गास्त्राणां हन्त किं स्याद् अपराद्ध-पृषत्कता ॥JGc_1,30.24॥ [73] अथ पुनर् दण्डादण्डिदण्डनपूर्वकं बाहाबाहविबहलमेवायं हरिराहवमुवाह । तथा हि- दोरान्दोलनम् अङ्गुली-परिमलं केश-ग्रहं वेशनुत् पाण्योश् चञ्चलतां तथा पर-परं वाच्यां विचारात् परम् । कुर्वंस् तत्-पर-दार-सैन्यम् अविशत् कृष्णस् तथा स्वं यथा कुत्रागाद् इति वेद न स्म जनता साप्य् अस्तु नापि स्वयम् ॥JGc_1,30.25॥ [74] ततश् च क्रमशः पर-परातिक्रम-पूर्वकम् अपूर्वोत्साह-वृतयोः सखीभिर् आवृतयोर् असाधारण-krŬÃ-रण-जवयो राधा-माधवयोर् एव व्यतिषङ्गः प्रसङ्ग-मायातः । तत्र च । यथा-यथं तत्-कौतुकावकलनतः स्व-स्व-व्यापारं परित्यज्य रज्यमान-चित्रतया चित्रायमाणा वर-वर्णिन्यः सौवर्ण-वर्णाकारतया वृण्वाना मिथस् तद् वर्णयामासुः । [76] तथ हि गीतम्- पश्य पश्य सखि होरीयुद्धम् । राधा-माधव-कृतम् अनुरहसं सुचिरं भवद्-अनुरुद्धम् ॥ध्रु॥ दण्डादण्डि-गते परिखण्डित-तरतमतो व्यतिरोधम् । व्यतिषञ्जनम् इह भाति तडिद्-घन-रुचि-जय-लसद्-उद्बोधम् ॥ मस्तक-वस्त्र-स्खलनारम्भात् पिहिते तन्-मुख-युगले । भ्रमर-वरायितम् एकेनास्मिन्न् अन्यस्मिन् बहु कमले ॥ भुज-भुजगेन हरेर् बहुधारचि हृदि तस्याः फण-लीला । चक्रवाक-युग-गीर्णिर् अवाकलि यत्र मुहुः कृति-शीला ॥ अपि पुनर् अस्मिन्न् अवकलयत किल निरवनिरुह-तति-देशम् । अभिनव-कनक-लता-परिवलयित-तरुण-तमाल-कुलेशम् ॥ तं युवती-कुल-साहायक-कृत-बल-राधा-वश-बलिनम् । रचयति नयति च निज-विषये दिशि रभसरसाद् अपि वलिनम् ॥ नीतं तं नव-पीत-पटं मृग-नाभि-जलैर् अभिषिक्तम् । तनुते सुतनू-ततिर् इह वितनु-प्रमद-मदाद् अतिरिक्तम् ॥ सेयं राधा स्वयम् इह मुरलीं यद् बत हरति स-यत्नम् । न तद् अद्भुतम् इव यद् अहरद् अस्य प्रथमं हृन्-मणि-रत्नम् ॥ अथ रामादिः सखि-जनता तं पश्यन्ती विनिरुद्धम् । सन्धिम् अधित्सत विसृजन्ती ताः प्रति दूतं गुण-शुद्धम् ॥ रामः स यदा फाल्गुन-पर्वणि देयं मेने दातुम् । प्रतिभुवम् आदायाथ तदा हरिर् आभिर् अमन्यत रातुम् ॥ जाते सन्धाव् अखिलेनापि च शंसति दिव्ये लोके । निज-निज-कान्ता-मोह-विरोहण-गीतिः स स विलुलोके ॥इति॥ ॥JGc_1,30.26|| [77] एवं स्थिते परस्परं चर्चरिका-रचन-निचायने विस्मायके जाते समाज-द्वये च मिथः किंचिद् दूरं याते कस्माद् अप्य् अकस्मान् mƬha-धीः ÓaÇkhacƬa÷ समागतः । स तु विगीत एवेत्य् अलम् अति-तद्-विस्तरेण । [78] अथ समापनम्- ÓaÇkhacƬaæ निहतवान् यन् मणिं दत्तवान् अपि । राधे कान्तस् तवायं तत् कृतवांस् त्वत्-कृते द्वयम् ॥JGc_1,30.27॥ इति श्री-श्री-गोपाल-चम्पूम् अनु nirvrŬa-होरिका-vikrŬanaæ नाम त्रिंशं पूरणम् ॥30॥ ************************************************************* (31) अथैकत्रिंशं पूरणम् नाना-राग-विचित्र-चरित्र-चित्रम् [1] अथ स्निग्धकण्ठः प्रभात-कथां प्रथयामास-[2] तद् एवं प्रतिक्षणम् एव परम-प्रेम-लक्षण-लीलां फुल्लद्-उल्लासतः स गोकुल-बन्धुर् दशमं संवत्सरं संवलते स्म । [3] स तु नृशंसः कंसः क्रमशः सर्वेषु निर्मित-निज-गर्वेषु तर्हि निस्तर्हितेषु वैर-शुद्धिं प्रति प्रतिगत-बुद्धिः सर्वतः श्रेष्ठतया रक्षितावरिष्ट-केशिनाव् आहूय संरभ-माणतया सभयतया चाभिहितवान् । मयावज्ञया नातियोग्या एव तत्र विनियोग्याः कृताः । स तु दारक इति बुद्ध्या । किन्तु स्फुटम् असौ सर्वेषां दारक एव जातः । ततः कौसीद्य-खिद्यमानतया भवन्ताव् अनुयुज्येते । किम् इह युज्यत इति । [4] ताव् ऊचतुः-देव तद् एतद् एव प्रतीक्ष्य स्थिरतयाभीक्ष्णं वर्तावहे । साम्प्रतं तु साम्प्रतम् आज्ञाप्यताम् । अथवा किम् आज्ञापनया । विनापि तां विनियुक्ता एव युक्त-सेवकतया वयम् इत्य् उत्थाय साभ्युत्थान-प्रणामं प्रस्थितयोस् तयोः कंसः शशंस । [5] अरिष्टस् तावत् प्रतिष्ठताम् । इष्टापत्ति-विपत्तितस् तु केशी च तत्-प्रतिवेश-वेशी भविता । तद् एतद् अवधाय तौ च गृहम् आगत्य सातत्यत एव तद्-अर्थम् आजगृहतुः । [6] अथ कदाचिल् लोहितायमाने सायं मार्तण्ड-रश्मि-मण्डले नाम्नारिष्टः सर्व-दिविष-दरिष्टः सर्वत्र च रंहसा जङ्घन्यमानः सर्वांश् चाघ्ना जेघ्नीयमानः श्रीमन्तं गोष्ठ-द्वारान्तम् आजगाम । [8] यदा हि चित्रायुत-पूर्ण-चन्द्रां पूर्णिमाम् अनु तुर्णित-चेताः स्व-सुख-वर्धन-गोवर्धन-विलोकन-कामनया श्री-राम-कनिष्ठः किंचिद् दूरं प्रविष्ट आसीत् । ततश् च- भू-कम्प-क्रमणान् महीध्र-चलनं तस्यागतेर् वारि-भृद्- विक्षोभं नदनान् निशाचर-वरं वैकृत्यभाग्-आकृतेः । तद्-रूपाद्रि-विनिश्चयं ककुदि वार्-मुग्-वृन्द-सङ्घट्टनाद् उन्नीय व्रजग-प्रजा दिशि दिशि द्राक् कान्दिशीक्यं गताः ॥JGc_1,31.1॥ किंचित् किंचिन् मूत्रणाद् आपगानां गूथ-त्यागाद् गण्ड-शैलावलीनाम् । सृष्टिं कर्ता पश्यतारिष्ट-नामा देवारिष्टः पर्वतात्मा प्रतीतः ॥JGc_1,31.2॥ वृष-दम्भी स-संरम्भं रम्भणं यद्-व्यधाद् असौ । तेनासीद् व्यक्त-सन्दर्भः स्वयं गो-गर्भ-पातिना ॥JGc_1,31_3॥ वप्रं यदापस्किरते स्म शृङ्गा- दिभिर् विकुर्वाणता वृषः सः । तदाखिलं गोकुलम् आशु मृद्भिः प्रच्छन्नम् आसीद् वन-मण्डलं च ॥JGc_1,31.4॥ यत्र तत्र खुरम् आदधाति स क्ष्मापि तत्र वलते विदीर्णताम् । नेत्र-तुल्य-विलतः समुच्छ्रितं वारि रोदन-निभं बिभर्ति च ॥JGc_1,31.5॥ [9] तत्र लोकानां वचनं- जातु मातु गिरिरेष समन्ताद्- उच्चलन्न् अपि तथाविध-मूर्तेः । किं तु शृङ्ग-तलगं रवि-युग्मं हा व्यसिस्मयत गोकुल-लोकम् ॥JGc_1,31.6॥ इति । [10] एवम् उद्घ्नता गवाम् उद्घ्नान् निघ्नता च सर्वं वस्तु प्रस्तुभ्यता चारिष्टेन कृताद् आक्रुष्टात् कष्टम् अनुस्पृष्टवन्तस् ते गोष्ठ-निष्ठा गो-नर-प्रकृष्टाः कृष्णाय मुहुर् विकृष्टवन्तः । [11] सूरतः स तु दूरतस् तेषाम् अवगत-विक्रोशन-लेश-मात्रं कुत्राप्य् अकृत-यात्र इव संमुखत एवावतस्थे । अवस्थाय च मा भैष्टेत्य् अभयम् उद्दिष्टं विधाय क्रोधाविष्टस् तम् अरिष्टम् आजुहाव बलीवर्द-क्रोध-वर्धन-नर्द-विशेषेण । तद् इदं तु तं प्रति सम्प्रति सुकरार्दनस् त्वम् असीति ज्ञापनाय । [12] अथ चोवाच, यथा- सपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम । मयि शास्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम् ॥[BhP 10.36.7] इति । पुनश् च- पिण्डीशूर विदूरः सन् क्रूरतां त्वं किम् ऋच्छसि । सामुद्र-पूर इव मां कुम्भ-जातं प्रपूरयेति ॥JGc_1,31.7॥[13] तद् इदं च तस्य गां-मन्यस्य जिघांसया लोकानां गोत्व-भ्रमापगमनया चोक्तवान् इति गम्यते । किं च- आस्फोटनं कृतम् अनेन तदा यद् अस्माद्- आस्फोटनं समभवद् दनुज-श्रुतीनाम् । को' यं चकार स तु यद् वृसभस् तद् उच्चैः कोपं च वर्ष-शिशुवन् नहि जाहसीति ॥JGc_1,31.8॥ कृष्णः सख्युः स्कन्ध-देशे स्व-बाहुं निक्षिप्यासाव् उद्धसन्न् एव तस्थौ । येन क्रोधं वर्धयामास तस्य प्रेयो-वर्गाणां च सन्देह-सर्गम् ॥JGc_1,31.9॥ वृषस् त्व् असौ रज इव पुच्छ-मार्जनी- परिभ्रमैर् घन-गण-लक्षम् उत्क्षिपन् । क्षितिं क्षताम् अथ खुर-वज्र-विज्वलत्- खनित्रकैर् विदधद् अगाद् धरिं प्रति ॥JGc_1,31_10॥ स वज्रति स्म न परम् आशु विद्रवं प्रति द्विषत्-प्रतिरुतती-व्रतां प्रति । न केवलं हरिर् इह हा समाययौ सखापि यः परिकृत-तद्-भुजांसकः ॥JGc_1,31.11॥[14] तादृशतया स्पष्टम् अविप्रकृष्टे च तस्मिन् श्रीमान् कृष्णस् तु शृङ्ग-द्वयम् एवाभिजग्राह, यथा- शृङ्गे ये पूर्वतां नीते जयाय वृष-रक्षसा । स्व-सन्दानाय ते सृष्टे कृष्ण-दोष्णोर् वशं गते ॥JGc_1,31.12॥ बाहु-पाश-सित-तीव्र-शृङ्गकः स स्फुटं प्रतिमुखं सरन्न् अपि । प्रत्यग् अष्टादश च क्रमान् बलाद् दित्य्-अपत्य-रिपुणापयापितः ॥JGc_1,31.13॥ अयम् उद्धुतस् तद् इह नास्ति भारता न फलं विनोदन-कला-विनोदतः । इति माधवः स्फुटम् अरिष्टम् उत्क्षिपन् नति-rŬhayà बत विवृत्तिम् आटिटत् ॥JGc_1,31.14॥ व्यवर्तत हरि-क्षिप्तः परं नोक्षासुरः क्षितौ । हासावेश-वशे क्षिप्तः स्वर्गे' पि स्वर्गिणां गणः ॥JGc_1,31_15॥ पपात पुच्छं भुवि शृङ्गयोर् बलाच् छृङ्गे तु पुच्छस्य निपेततुर् भुवि । पृष्ठाङ्घ्रि चैवं वृष-रक्षसस् तदा युक्तं तद् अस्मिन् विपरीत-कारिणि ॥JGc_1,31.16॥ तज्जा लज्जाप्य् उत्थिता तस्य सो' पि प्रत्युत्तस्थाव् अभ्ययुङ्क्तापि भूयः । कृष्णस् त्व् एनं पातयन् वाम-शृङ्गे- णोत्कृत्तेनामुष्य वक्त्रं चुकुट्ट ॥JGc_1,31.17॥[14] शृङ्गोत्पाटणं घटयंस् त्व् इदम् आचष्ट- अभद्रस्यापि भवतो भद्राकृति-विध-सरिणः । विषाण-मुण्डनाद् भद्राकृतिर् एव प्रशस्यते ॥JGc_1,31.18॥ अथार्द्र-वसनं यथा parinipŬayan जीवनं विकर्षति जनस् तथा तम् अकरोद् अरिष्टं हरिः । मलानि च यदाकिरच् छमल-मूत्र-रक्तादिकान्य् अस्यौ परम-शुद्धताम् अपि जगाम कैवल्यतः ॥JGc_1,31.19॥ लयं परमम् आगतस् तद् अपि यत् पदं नैरृतं ययावयम् इति स्मृतं मुनिभिर् एतद् उच्चै रुषा । प्रसूनम् अथ यन् मुदा ववृषुर् आदितेयास् तद् अप्य् अमित्र-विलयाद् भवेद् उचितम् ईदृशात् किं पुनः ॥JGc_1,31.20॥ [15] अत्र च श्री-गोकुल-प्राणाभिप्रायम् अभिप्रयद्भिस् तद् एव चानुवदद्भिर् दिविषद्भिर् उपहसितम्- वत्सं लघुं दैत्यतयावगच्छन् जघान बाले' प्य् अहम् उक्ष दैत्य । प्रौढः कथं त्वाम् अतिभीष्म-वर्ष्म- प्रष्ठं न जानानि न घातयानीति ॥JGc_1,31.21॥ [16] अत्र गोकुल-जनस्य गोकुल-जीवनस्य च भावम् आविशन्न् एव श्री-शुकदेवस् तद् इदं वदति स्म- एवं कुकुद्मिनं हत्वा स्तूयमानं स्वजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥[BhP 10.36.15] इति । आयाते व्रजम् अच्युते रिपु-जय-स्वस्ति-praÓastŬite सर्वे' प्य् उन्मदतां गता बहु-विधं संवादम् उन्निर्ममुः । किं तु द्राक् पितराव् अमुष्य वदनं तद् वीक्ष्यमाणाव् अमू स्वैर् bëpÃmbubhir आप्लुतं ममृजतुर् विक्रुश्य मूकाव् इव ॥JGc_1,31.22॥ [17] अथ समापनम्- अयं स स्तव-भाक् सूनुस् तव गोप-नराधिप । पूषितास् त्रिदशा येन मूषितास् त्रिदशारयः ॥JGc_1,31.23॥ [18] अथ रात्रि-कथायाम् अपि स्निग्धकण्ठ एवाभिदधे-[19] एवं होरिका-प्रान्त-कान्त-krŬÃntarÃnusÃreïÃbhira-वीर-सरसिजाक्षीणाम् अक्षीणानङ्गानां वृत्त-कृष्ण-सङ्गानां बहुधा निवृत्तं रात्रि-वृत्तं स्वयम् एव सखीभिर् अनुसन्धीयताम् । [20] वासरावसरश् चायं मद्-उक्ति-निदिग्ध-दिग्-दर्शनतः परामर्शम् आनीयताम् । यथा चाह श्री-पराशरः- स तथा सह गोपीभी रराम मधुसूदनः । यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत् ॥[ViP 5.13.57] यथा च श्री-शुकः- गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः । कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥[BhP 10.35.1] इति । [22] तथा हि-यदा खल्व् अहरहः क्षयम् आसाद्य वाद्य-गीत-नृत्यं विवृत्य सहचर-सङ्गिनीभिः शृङ्गिणीभिः सह स हरिर् व्रज-जन-स्नेह-धनः स्व-वेश्म प्रविशति तदा विगत-परिमाणा विमानानुचारिणः सर्व एव समम् उपर्य्-उपरि-चरिणः सह गणेन कणेहत्य स्पष्टं द्रष्टुम् इच्छन्तस् तद्-अभाव-लब्ध-कदनाः सदनान्त-पर्यन्तम् आयान्ति । कृत-वेश्म-प्रवेशे तु तस्मिन् विस्मय-स्थगिततया स-लालसतया च तत्र तत्र चित्रायमाणा रात्रिं गमयन्ति स्म । [23] शरणान्तरात् पुनर् यावन् निःसरति स एष शरणागतायागतानुसरणः । तद् एवं यदा निःसरति निःसृत्य च गोप-गोगण-सञ्चरणाय वेणुं रणयति । तदातनं चरितं गोचरताम् अतिचरद् अपि निज-भाव-प्रभाव-सम्पदा चक्षुषीव रचितं विधाय श्रीमद्-आभीर-भीरुभिर् अभिगीतम्, यथा- अवधारय सखि तव सखि-वृत्तम् । विरहि-जनानां जनयति हृदयम् विदयतया बत कृत्तम् । [ध्रुवम् इदं परपरत्रापि |] वाम-भुजाकृत-वाम-कपोलकम् उल्लल-चिल्लि-भासम् । सुकुमाराङ्गुलि-विलसितम् उज्ज्वल-वेणु-मुखं मृदु-हासम् ॥राग-कला-कुलिताखिल-भूचर-गान-कलैर् अनुविद्धम् । व्योमग-यान-जनीजन-मोहनम् अनुगमिताखिल-सिद्धम् ॥JGc_1,31.24॥ [24] ततश् च मुहुर् अपि तावन् मात्रे तासां गान-पात्रे सति वन-व्रजयोर् मध्यम् अध्यास्य हर्षं तर्षं च धास्यन् वंशं शंसयति स्म । [25] तत्र च ताभिर् गीतं, यथा- चित्रं लक्ष्मी-रेखासौ हृदि चपला न भवति चपला । मणिम् अम्बर-मणिम् अनु तारावलिर् अपि सा राजाति तरला ॥यस्य स चायं वेणु-कलामृत-वर्षी कलयति गव्याम् । स-तृणक-दशनाम् उन्नत-कर्णामत्राम् अर्थिषु भव्याम् ॥JGc_1,31.25॥[25] ततश्चातुच्छ-पिच्छ-गुलुच्छ-पुष्प-गुच्छ-धातु-च्छविभिर् मल्ल-परिच्छदं गच्छति स्म श्री-गोपिकानां प्रच्छन्न-रमणः । [27] तं गत्वा च सत्वर-प्रथम-पयः-पायनाय गङ्गा-यमुनादि-नाम्ना गाः सु-विकस्वर-सरसिजं सरः प्रति क्रमाद् वेणु-गानतः समाकारयति तस्मिन् व्रज-रमानाथे बुद्ध-निजाकारण इव रुद्ध-प्रवाह-प्रसरतयास्थिरताम् उत्कलिकाम् अप्य् अनुसरति । विदूर-चर-सरिद्-विसरे च पुनर् आसां गीतं, यथा- चन्द्रक-धातु-दल-स्तवकादिक-कृत-मल्लोत्तम-वेशम् । आकारयति स गाः सरिद्-आली लभते तत्र विशेषम् ॥कमित-भङ्ग-भुजा किल तत्-पद-रज आशुग-तति-नीतम् । लघु सुकृतास्माद् दृग् इव स्पृहयति विदती स्वम् अनभिनीतम् ॥JGc_1,31.26॥[28] अथ तदा तदाहूति-कृताम् आनन्द-विभूतिम् आरभ्य तच्-चरितम् उपलभ्य कदाचिद् व्रज-धरित्रीशित्री-सदसि गतभिः काभिश्चन ताभिर् उत्कण्ठया सुष्ठु प्रतुष्टुषमाणाभिर् अपि निज-भावं पिधाय भावान्तर-साधारण्यं विधाय तद् इदं वर्णनं तन्-निर्वर्णनम् इवासीत् । [29] तत्र गानान्तरं, यथा- आदि-पुरुष इव वैभव-शाली । अनुचर-वर्णित-वीर्य-समुन्नतिर् अयम् उदयति वनमाली ॥ध्रु॥ स गवाकारण-मुरली-कलम् अनु तनुते यत्र वनं च । तद्-रूपान्तर्यामि-स्फुरणज-भावान् कलयति पञ्च ॥पुष्प-हसित-मधु-बष्प-नवाङ्कुर-पुलक-ततीर् अनुयातम् । एजन्-नमद् अपि शाखा-ततिभिर् यत् किल कलयति शातम् ॥JGc_1,31.27॥[30] तद् एवम् अनिङ्गानाम् अपीङ्गानाम् इव शश्वद् इङ्ग-व्यङ्गं विहितवान् । [31] अथ समासन्ने विनोदेनाह्नायवन् मध्याह्ने क्वचिन् महा-सरसि सरसिज-सौरभ-सरसेन घन-रसेन स्नान-लीलाम् अभिनिविश्य केवल-तिलक-वनमाला-वलित-वेश-भङ्गि-सङ्गिता-पूर्वकम् अपूर्वे तस्मिन्न् एकान्ते कुसुमित-वनान्ते कान्ते महा-शैल-प्रान्ते पल्लव-लसद्-उरुतर-तरु-तल-विलसित-शिलायाम् उपविश्य विराजन्नुस्रावार-चारं प्रति भूरि-दूरी-भावम् इतेषु मित्रेषु निज-सौरभ-रभस-समुदित-मधुर-मधु-कर-निकर-गान-कृतावधानस् तद्-धूङ्कार-कारण-स्वर-सारम् अनु कुतुक-कृतानुसन्धानस् तद्-अनुसारि-वेणु-चारि-रणितेन सुरचित-सारसादि-रसाधानः सो' यं रमते स्म । [32] तच् च, यथा- रम्य-तिलक-नव-तुलसी-दल-भव-वन-मालातिविकासी । निज-सौरभ-वश-मधुप-गीतम् अनुगायति वेणु-विलासी ॥अथ सारस-युत-हंसायुत-ततिर् अलम् अनुगम्य परीता । परितो न्यविशत ताम् आविशती रुतिम् इह या हरि-गीता ॥JGc_1,31.28॥[33] ततश् च ततस् ततः समागते साग्रजे समग्रे सखि-वर्गे तदानीन्तन-बर्हि-प्रबर्ह-बर्हादि-नाना-वन्य-नेपथ्य-प्रथ्यमान-शोभ-लोभनीय-रूप-वरीयस्तया प्रशस्त-स्रजीयस्तया च विस्तृत-शातस्य तस्य गोचारण-चरितं प्रचारणीयम् । [34] तथा हि-क्वचिद् अपि क्षिति-भृति वृक्ष-शून्य-क्षिति-गत-पुण्य-तृणं धेनुषु चरन्तीषु वह्नीयमान-माध्याह्निक-ललाटं-तप-तपन-तापापनोदाय वेणुं वादितवान् । यत्र बलाहकास् तत्-प्रतिमल्ल-निभ-मल्लार-राग-बलाद् आहृतास् तेषां शीतलता-वलनाय बभूवुः । [35] यच् च वाद्यम् उद्भवत्-पुरु-गुरु-गरिम-गिरि-द्रोणीः प्रतिधवन् यत् तत् परम्परया च सर्वम् अपि तथ रणयत्-त्रिलोकी-लोकम् अपि तत्-कौतुकालोकनायाकर्षति स्म । [36] तथ च सति तत् तद् अनुभूय भूयश् च ताभिर् इदं तस्याम् एव सभायां वर्णितम्- धृत-वन-माल्य-वतंस-लसद्-वन-वेश-ततिर् बल-सङ्गी । गिरि-तटम् अनु गोचारण-कारण-वेणु-विनोदन-रङ्गी ॥विश्वं भ्रमयति कर्षति वर्षति मुदम् अपि घन-गण-हारी । सान्द्र-च्छायाम् अनु शीतल-तनुर् अनु सखि-सुख-संचारी ॥कुसुमं वर्षन् निज-रुचि-वितरण-सौहृदम् एनम् उपास्ते । अम्बु-धरः स्फुटम् उपगन्ता न च किं तु छत्रम् इवास्ते ॥JGc_1,31.29॥[37] ततश् च तत्रातिघने घन-च्छाये विहारं विच्छायति स्म । [38] तद् एतच् च व्रजराज-जाया-समाजम् अनु साधारण-सम्प्रधारणतया ताभिर् वर्णितम्, यथा- स्व-सुतं कलयत केलि-कला-बुधम् आत्मोपक्रम-वेणुम् । विधि-शिव-मोहन-विविध-स्व-रमय-राग-निवर्तित-धेनुम् ॥JGc_1,31.30॥ इति । [39] तद्-अनन्तरं च प्रायशः काश्चिद् व्रज-देवीर् व्रजाद् अह्नि चापह्नुत्य् व्याजं व्यज्य वा तद्-आगमन-वर्त्मनि तद्-अनुवर्तनाय वर्तमानास् तं पश्यन्तीः पुनर् अपश्यन्तीर् इव दूरात् परिहरन्तीर् इत्थं काश्चिद् दूतिकाः परिहसन्ति- मदान्धे राजते पिञ्छी न सपिञ्छी पुरस् तव । वेणु-ध्वानी जगत्-प्राणः स जगत्-प्राण एष नेति ॥JGc_1,31.31॥[40] श्री-कृष्णं च छलेन विज्ञापयन्ति, यथा- ज्योत्स्नां तनोति ललितां दधते विचित्रां शाखां दधाति निखिलं जयतीति-भाङ्ग्या । चन्द्रावलीं च ललितां च विशाखिकां च राधां च ताः सखि-सदस्य् अपि सूचयन्ति ॥JGc_1,31.32॥[41] तत्र काश्चिद् देव-पूजा-व्व्याजेन दुष्प्राप-पुष्पादिकम् अवचिन्वाना बहल-कलह-मूलतां प्रयान्ति । [42] काश्चित् तु नव्य-भव्य-गव्यादिकं तद्-अर्थम् एवानयन्ति तथापि नात्मना तस्मिन्न् अर्पयन्ति । तत एव कृत्रिम-दान-चत्वर-देशम् अपदेशम् अवरुध्य वर्त्म विनिरुध्य पृच्छन्तं तं प्रति क्रय-विक्रयिक-रीत्यान्यथा ख्यापयन्ति । दिव्याद् अपि दिव्यम् एतद् विज्ञाय यज्ञ-पत्नीर् अनु कृत-यत्नासु क्रयिकताम् आश्रयमाणासु यज्ञ-भुक्-पति-व्रतासु सत्याकृति-कृतिनीवाक-परीपाकम् आकलय्य कृत्स्नं वस्नं च संकलय्य विक्रेतव्यम् इति । [43] तत्र पुष्पावचये प्रणयिना सह वाकोवाक्यम्, यथा- का यूयं वन-देवताः कुरुथ किं पुष्पाणि संचिन्महे किं निर्मास्यथ देवतार्चनम् अतो यूयं कथं देवताः । तच् च krŬanam एव नः स्फुटम् अभूद् अस्माभिर् ईदृग्-विधैर् ऐकात्म्यं व इति प्रसह्य विहरन् हारी हरिः पातु वः ॥JGc_1,31.33॥[44] कदाचिच् च- का यूयं वन-देवताः कुरुथ किं पुष्पाणि गृह्णीमहे राज्यं नस् त्रिदशैर् विहापितम् इदं देव्यो वनस्यात्र काः । अस्मज्-जातिभिर् अर्पितं यदि तदाप्य् अस्माकम् उच्चैः स्थितिः स्याद् एवं स-विवादम् अङ्गज-रणः कृष्णस्य ताभिर् बभौ ॥JGc_1,31.34॥ [45] कदाचिच् च कस्याश्चिद् दूत्या सह कृष्णस्य वाकोवाक्यम्- इयं का स्त्री स्त्रीत्वं भवति कथम् ईषत्-पदम् इदं किम् अस्थाने सिद्धं तव वचनम् अस्थानकम् इदम् । न काकोर् उद्भूतं भवति तद् अहो काकूर् इह का तद् एवं दूती-वाग् जयति हरिणाक्ष्या हरिम् अनु ॥JGc_1,31.35॥ [46] अथ गव्य-विक्रय-व्याजतः krŬÃ-विवादो, यथ- का यूयं किल गव्य-विक्रयिकिका लक्ष्मीम् अतीत्य स्थितिं प्राप्तानां न तद् अस्ति सम्भव-पदं युष्माकम् आसां क्वचित् । मूल्यं ताम् अतिपत्य तस्य विदितं तस्मान् न तद्-दूषणं दानं तर्हि ममापि तद्वदम् इदं दत्ताथ घट्टेशितुः ॥JGc_1,31.36॥ [47] अथ सखीन् प्रति श्री-कृष्णस्यादेशः- गृह्णीध्वं पूर्वम् आसां फलम् अतुल-बलाद् घट्ट-चर्या-विघट्टं कर्त्रीणां तस्य चास्ते वितनुत परितो रोदनं बोधनं च । बुध्येरन् यद्य् अमूर् न स्फुटतरम् अटवीकारया धारयिष्याम्य् एताः किं वा हरिष्ये स्वयम् अथ पिहिताः सम्यग् अन्विष्य नीवीः ॥JGc_1,31.37॥[48] तद् एवम् उदित्वा मुदित्वा च तत् तद् आचरितवति तस्मिन् कथंचिद् गृहम् आगत्य गत्य्-अन्तरेण सखीषु तत्-प्रख्यापयन्तीभिर् इदम् अपि गीतम्- तं शृणु सद्-विध-मोहन-करणम् । ध्वज-वज्राङ्कुश-लप-दार्पण-भूरुह-पुनर्-अङ्कुरणम् ॥ध्रुवम्॥ गजगति विहरति गायति नृत्यति वादयते च स वंशम् । अस्मत्-पद्धतिम् आवृणुते' पि च नाथति घट्टगम् अंशम् ॥JGc_1,31.38॥[49] तद् एवं नौकया रमणम् अप्य् अवगमनीयम् । [50] यदा हि क्वचिद् अमूश् चमूरु-दृशस् तदीय-सौन्दर्य-सारावलोकन-कुतुकि-दृशः समूह-व्यूहम् आचर्य विहार-चर्यया तम् उपसद्य च परिहासतः परतश् चरण-चर्याम् आचरन्ति । तदा चतुरानन-विमोहनः स च खलु सहचर-सहस्र-विस्रम्भ-महकरः सहचरतया सर्वतः पर्वत-निर्झरानेकी-भावेनावर्ज्य स्फुटम् अर्ज्यमान-सुखतया मध्ये तासां वामता-युजां मोहनाय कूल-मुद्-रुजां दुर्ध्यान-कारणां दुर्निवारणां सरिद्-वरां प्रवर्तयति । प्रवर्त्य च पुरुष-द्वयद्वयसीयम् इति व्यवसीय-मानतया तस्यां नाव्यतया भाव्यायां बहुल-पलाश-दल-मयीं महा-तरणिं सरणिम् अनु सखिभिर् अखिल-मणिः प्रणीय कर्ण-धारायमाणस् ताभिर् आतर-वितर-विस्तारादि-कातराभिः प्रणय-मय-नयतया प्रणीत-कलहं बहुल-विलासं निचुलितालङ्कार-कलनाय कलयति । [50] तद् अपि गीतं, यथा- सरितं नावं रचयति च द्रुतमस्माकं पथि तस्याम् । आरोहयते पारयितुं नः स्पृशति मिषादपि यस्याम् ॥JGc_1,31.39॥ [50] ताभिर् एवात्र श्लोकितं, यथा- आरोहाय विधाय संस्तरमिलत्पर्यक्स्तवं तद्वचः- साहाय्यं विरचय्य नः सखि नदीमध्यं यदा जग्मिवान् । वृण्वन् दुर्वितरं तदातरपणं विष्कभ्य नौकां न कां चक्रे वक्रकलाकलापकलनां चक्राङ्कपाणिः स तु ॥JGc_1,31.40॥[53] तद् एवं साक्षात्-कृत-मनोरथ-ततिः समभीप्सित-गृह-गतिः सखिभिश् चरित-जल्पः पुनः स्नानादि-रचिताकल्पस् तत्रैव च कुत्रचन तटिनी-तटे कदापि यमुना-निकटे पयः-पायनाय संकटितां गो-घटां घटयन् क्रमशश् च गणनया गणशः प्रकटयंस् तन्-मनन-चरितार्थतया जगौ । [54] तच् च ताभिर् अनुपठितं, यथा- मणि-माला-कृत-गो-गण-गणना-पूरणम् अनु सानन्दम् । प्रणयितरांसग-भुजम् उद्गान-हृत-हरिणीकम् अमन्दम् ॥कृष्णं कलयत मोहन-मन्त्रगम् एणीम् एणी-नयनाम् । न यदि तदा कथम् उभय-व्यक्तिं वीक्षे तद् अपृथग्-अयनाम् ॥JGc_1,31.41॥ इति । [55] ततश् चेतस् ततः सखिभिर् अखिलैः प्रणीतानीतामन्द-मकरन्द-सुन्दर-कुन्द-दामभिर् मुकुन्दः कृतालङ्कृतिर् यथा निजहार । श्रेणीकृत-गो-समाहृतिर् यथा चाससार । तथा वर्णितम् । किन्तु तद्-विलम्बतः कातर्य-पर्याकुलायाः श्री-व्रजेश्वर्याः सभागततया स्वभाव-गोपनया । तथा हि- आगतम् इव हरिम् अचिरम् । कलयत सुहृदां दयया यद् असौ नगम् अपि दध्रे सुचिरम् ॥ध्रुवम्॥ कुन्द-स्रग्-अवित-कौतुक-वेशं गो-गोपैर् विहरन्तम् । मृदु-मृदु-मरुद्-अनुवीजितम् अनु लवम् अखिल-मनांसि हरन्तम् ॥सुर-वन्दिभिर् अभिवन्दितम् अवहित-तत्-कृत-नर्तन-वाद्यम् । मुनि-समुदय-नुति-गुणितं गुणिता-निपुणं जगद् अभिवाद्यम् ॥अथ गो-धन-गणम् अनु समम् अनुगैस् तद्-वर्णित-गरिमाणम् । श्रम-कान्तिभिर् अपि सुख-कारिणम् इत-वेणु-कला-वरिमाणम् ॥खुर-रेणु-प्लुत-माल्य-मनो-हरम् ईषद्-घूर्णित-नयनम् । एतं पश्यत निज-जन-मानदम् ईप्सित-गव्यानयनम् ॥कुण्डल-लक्ष्मी-भृत-पाण्डु-द्युति-गण्डं गज-पति-खेलम् । क्षणदा-पतिवत् प्रमुदितम् उदितं प्रागधि-सन्ध्या-वेलम् ॥JGc_1,31.42॥ इति । [56] अथ वैष्णवं वाराहम् अपि पुराणम् अनुसृत्य गत्य्-अन्तरं प्रत्याययिष्यामः । [57] एवं समयन-समयानवलोकतः समयाकरणाय तद्-वर्णनावगाह-रोचनासु कर्णजाह-विलोचनासु चेतसि रचित-तदीय-शोचनः श्री-कमल-लोचनः समागम्य यथा-यथम् अवितथ-रम्य-सुख-धारया सर्वं सुखाकुर्वन्न् अपि तासां विरह-दहन-ज्वाला-विशेषावशेष-सन्तप्त-भङ्गुरापाङ्ग-पात्र-सपत्र-कृतस् तद् अपसारणाय मुरली-कली-कलया गो-धनालय-गोवर्धनाचलयोर् अन्तराले ता एवानन्य-गतितया संकलय्य निर्वृतिं परिकलय्य च वसन्त-सन्तत-रासाय युक्ति-मुक्ति-विषयां संवलय्य तासाम् आशासानानाम् आशां ददमानः स्व-व्रजतः प्रगर्जद्-अरिष्ट-कृतारिष्ट-कष्टतः प्रकटम् आक्रुष्टं श्रुतवान् । श्रुत-मात्रे च तत्र निज-निज-वर्त्मना ताभिः सह सहसा व्रजम् आवव्राज । तद्-अनन्तरं तु वृत्तं पूर्वम् एव वृत्तम् अस्ति । तत्रेमां गाथां प्रथयन्ति- गतस्य रास-vikrŬÃm आगतस्य वृषासुरम् । देवैर् न दृष्टः कृष्णस्य सम्भ्रमः किम् उत श्रमः ॥JGc_1,31.43॥ [58] यदा खलु रिष्टः सो' यम् अरिष्टस् तदापि तद्-अरिणा हरिणा निजाविष्टता नापकृष्ता । वीर्यस्य बहु-विकीर्यमाणताम् अवाप्तास्य पर्याप्त-विषयतां सो' यम् अनासीदन् दिति-सूनुर् आसीदिति । [59] अनपकृष्टायां च तस्यां सरङ्ग-भूतागस् तत्-सङ्गमतः सागस्क इव पार्ष्णि-प्रहाराल् लम्भित-विदरतया विभागम् आगमितः । य एव विभागस् तीर्थतां समर्थयन् निखिल-पुरुषार्थं प्रत्यव्यर्थताम् आससाद । [60] यत्र च श्री-हरिर् इयं स्वयम् अखिलैः सखिभिर् मज्जन् सज्जनानाम् आचारं प्रचारयामास । पातालान् महा-तीर्थम् इदं समुत्थितम् इतीत्थं व्यज्य निमज्ज्य समुन्मज्ज्य बहु विसर्ज्य च सर्व-व्रज-जनतया जनित-शर्मा गीति-रिपु-विजय-कर्मा व्रजम् एवावव्राज । [61] आव्रज्य च श्री-व्रज-राजादीन् प्रणय-विनयाभ्यां सुसभाज्य विश्रमण-व्याजतः शय्या-गृहम् आसज्य सङ्केतित-वेणु-संक्वणितेन परमानुराग-सागरः सर्वतः श्रेयसीर् अमूः प्रेयसीः पूर्व-कृत-व्रज-व्रज-बाह्य-विभाग-मय्यां मह्यां संकलय्य केनाप्य् अवयज्यतया पुनर् अपि रासायासादितवान् । तत्र च- राधयास्वादिता यासीन् माधुरी माधवाधरे । सैवानुभूता मुरली-कली-खुरलिकाम् अनु ॥JGc_1,31.44॥तत्रैव च- अभिसारे चलचेला व्रज-तन्वीनां तती रुरुचे । अपि किं विजय-पताका दधिरे' नङ्गस्य सङ्गतिः ॥JGc_1,31.45॥ [62] यत्र च पथि प्रथम-लब्ध-निर्गमया परम-रमया निखिल-कलिताराधया राधया समम् एकान्ततः कान्तस्य नर्म महदेव शर्म पुपोष । [63] यदा हि चिन्ता-सन्ताप-तान्त-स्वान्ता सा कान्ता तादृश-विपत्तिम् उत्तीर्णं तं कान्तं रहः संहितवती तदा लज्जा-मर्यादाम् अप्य् असज्जन्ती परिष्वज्य व्यज्यमान-स्तम्भ-मुख-सात्त्विक-सम्भवा चिरं विचार-रहितताम् आचरति स्म । [64] स च तथैव ताम् अनुचरति स्म । [65] ततश् च सखीभिः कथंचन सान्त्वितयोः कान्तयोः कान्तस् तु स्व-निर्मितं तत्-कुण्डं तासां दृष्टि-किर्मीरितं निर्मिमाणः सनर्म कान्तां व्याजहार । [66] पश्य पश्य मम कमलाकरो' यं सागर इव गिरिराजम् आसज्य कमलोद्भवं भावयिता । सुधाकर इवैक-देश-स्थित्यापि निज-रुचिभिः कुमुद-वनं विकासयिता । दम्भोलि-पाणिर् इव स-दम्भोलितया विलासी । अम्भोज-जनिर् इव भुवन-विसर्जनेन प्रभासी । त्रिपुर-जिष्णुर् इव सह-सागर-मान-शमनः । श्रीमान् विष्णुर् इव परमहंस-चक्राश्रयता-कमनः । श्री-राम इव रोहिणी-सुख-संचारी । किं बहुना, श्री-रामानुज इव च शिष्ट-कष्ट-प्रद-पापारिष्ट-हारी । तद् एतन् मया खलु कृत-सुकृत-प्रसरं सर इदम् अचिरं विरचय्य चरितार्थता लब्धा । भवत्या तु नेदृश-नैपुण्यं पुण्यं कृतम् इति गुण्य्-अनुगुणता कथम् आप्स्यते ? [67] अथ तस्याः सवयसस् त्व् इदं परिहसन्ति स्म-[68] न वयं वृषघ्नता-निघ्नतया विघ्नम् आप्ताः । येन प्रायश्चित्तत इव लोकस्य प्रायश्चित्तम् आराधयामः । [69] कृष्णः सहासम् आह स्म-न खल्व् असौ वृषः । किं तु वृष-विरोधी वृषता-मिषवान् असुरः । तस्मात् तत्-पक्षपातितया भवतीनाम् एव वृषघ्नता पर्यवस्यतीति भवतीनाम् एव निष्कृतिः कृतिर् विषयताम् अर्हति । [70] तत्र च प्रजाकृतं राजनीति राजनीति-न्यायेन भवदीय-राजायमानायाम् अस्याम् एव सा जायमाना स्याद् इत्य् असाव् एव तत्र प्रधानतयावधीयते । [71] सख्य ऊचुः-भवतु, तथापि यथा-कथम् अपि भवत्-प्रसङ्गत एव सङ्गतः खल्व् अयं दोष इति तन्-मोष-कृते भवत्-कृतम् एवानुकर्तव्यम् । [72] या खलु भवन्-मङ्गलतः सरसी-भूतायाः सवयसः सरसी भविता सा पुनर् अमर-तरङ्गिनीव कृष्णाङ्ग-राग-विलासिनी । अमृत-निधि-प्रियावलिर् इव बहुल-ताराङ्गता-भासिनी । सूत्राम-गृह-नेत्रीवोपेन्द्र-देव-रतामोदातिरेकिणी । सावित्री-मुख-विचित्र-श्रुतिर् इव नालीकिनी । उमा-मूर्तिर् इव गिरि-राजाद् उद्भव-धात्री । मामूर्तिर् इव हरि-हृदि विलास-पात्री । राम-शक्तिर् इव गाम्भीर्यतः प्रलम्बमान-मद-मज्जनी । किं बहुना, राधेव राधान्तिक-पूर्ण-विधोर् वशता-सज्जनीति । [73] अथ स-तृष्णः श्री-कृष्णस् तु राधा-चिबुकं करेणादरेण दराप्य् उन्नम्य स्मित-रम्यम् इदम् आह स्म- तद्-वक्त्रं यदि को विधुः स्मित-कला सा चेत् प्रभा निष्प्रभास् ते दम्भा यदि भानि धिग् यदि च ते नेत्रे चकोरैर् अलम् । इत्थं सर्वजनाद् असौ सह-गणं स्वं प्रत्य् अवज्ञा-वचस् त्वत्-प्राशस्त्य-मयं निशम्य हृदये राधे मुहुर् म्लायति ॥JGc_1,31.46॥[74] अथ पुरतश् चलित्वा क्रमतः सर्व-पथीनाभिः सर्वाध्वनीनाभिः सर्वाङ्गीन-कम्प्राभिः सर्वाभिर् मिलित्वा विधु-विधूत-तमसि यमिन्यां स-पर्वतः पर्वत-राजम् अनु ऋतु-राज-विराजमान-कानन-गतं सर्वतो' प्य् अधिक-विलास-विततं रासम् उल्लासयामास । [75] तत्र देवीनां वाणी- इयं विद्युद् इदं शक्र-धनुः सो' यं नवाम्बुदः । शश्वद्-घन-रसं वषन्-नमूः कर्षति चातकीः ॥JGc_1,31.47॥ [76] तत्र वयः-सौभाग्यं, यथा- कान्तिः कान्ति-समूह-जात-घन-जिल्लावण्यम् ईदृग्-घन- प्रोद्यन्-मौक्तिक-जेतृ-रूप-वरिमा विश्वादि-कृन्-मोहनः । एवं चेद् अजितस्य सार्वदिकता कैशोरके वा तदा पूर्णे कः कविताम् इयान् नव-नवास् तत्रापि यत्र श्रियः ॥JGc_1,31.48॥ [77] यथा च पुर-स्त्री-जनोदितम् अनुमोदितं श्री-बादरायणिना- गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥[BhP 10.44.14] इति । कान्तीनां मथनाद् भवन्तु जलदाः केचित् कदाचित् क्वचित् ते' प्य् उच्चैर् विलसन्ति तर्हि तडितः क्रिडन्ति चेत् तादृशाः । इत्थं कृष्ण-घने तडित्-तुलनया ता वर्णयन् श्री-शुकस् तासाम् अव्यभिचारि-शोभयितृतां व्यानञ्ज पश्य स्फुटम् ॥JGc_1,31.49॥ [78] तथा च तेन तद्-वर्णनम्- पाद-न्यासैर् भुज-विधुतिभिः सस्मितैर् भ्रू-विलासैर् भज्यन् मध्यैश् चल-कुच-पटैः कुण्डलैर् गण्डलोलैः । स्विद्यन्-मुख्यः कवर-रसना-ग्रन्थयः कृष्ण-वध्वो गायन्त्यस् तं तडित इव ता मेघ-चक्रे विरेजुः ॥[BhP 10.33.7] इति । [79] तत्र च सम्प्रति, यथा- ॥JGc_1,31.50॥ MISSING! प्रतिक्षणम् अमी गुणा हरि-रमासु वृद्धिं गता दिनं दिनम् इति ब्रुवे किम् इह सर्वदैवं स्थिते । नवे वयसि किंतराम् इह च तत्र वा किंतमाम् अरिष्ट-शमनान्त-निश्य् अजनि यत्र सा चर्चरी ॥JGc_1,31.51॥ [80] रासोत्सवो' यम् अपि, यथा- यदा पूर्वं वृत्तः शरदम् अनु रासः किल तदा बभूवाद्यारम्भद् दिविजम् अपि वाद्यादि-सचिवम् । यदान्ये तत्-पश्चाद् व्यरचिषत ते तर्ह्य् अखिलजिन्- महा-सङ्गीतार्हं व्यरचि हरि-राधादिभिर् अदः ॥51॥ उपर्य्-उड-गणः क्षितौ सुरभि-चित्र-पुष्पावलिस् तथा तद् अनु चन्द्रिका विविध-रत्न-लक्ष्मीर् इह । स तत्र शश-lächanÅ विमल-वक्त्र-सङ्घा इतस् तद् एवम् उभयोः स्थितिर् गगन-रास-रङ्ग-श्रियोः ॥JGc_1,31.52॥ दिव्याः कानन-वीथयः क्षिति-धनं गोवर्धन-क्षौणि-भृन् नाना-रत्न-विलासि-रास-वलयं शुभ्रांशु-शुभ्रा निशा । लक्ष्मी-वन्दित-लक्ष्म-योषिद्-उपमा-चारूपमा-पुं-लसल्- लास्यं राधिकयाधिकं निखिलकं तत् केन किं वर्ण्यताम् ॥JGc_1,31_53॥ यतः- ज्योत्स्नी स दिद्युते सेव स रङ्गः स्व-तुलाधृतः । सुदृशो' मूर् अमूदृश्यः कृष्णः स्वोपम एव सः ॥JGc_1,31.54॥ सौन्दर्यम् इव साद्-गुण्यं सर्वोर्ध्वं यत्र दीव्यति । साद्गुण्यम् इव सौन्दर्यं राधिका साखिलाधिका ॥JGc_1,31.55॥ [81] स एष एव महा-रास-रसः किंचिद् आगम-कृता चावगमितः । वसन्त-कुसुमामोद-सुरभी-कृत-दिङ्-मुखे । गोवर्धन-गिरौ रम्ये स्थितं रास-रसोत्सुकम् ॥JGc_1,31.56॥ इति । [82] अथ तद्-वसन्त-रास-विलास-रजन्याः प्रातर् एव सखीभिर् अगण्याभिः कृताराधया तदीय-साहायक-संबाधया श्री-राधया स्व-कर-कमल-कलिते ललिते सर्व-सुखं वलयितुम् उल्लले तस्मिन् पल्लले तयोः कान्तयोर् अलम् एव सुख-परिमलः समुल्ललास । तथा हि- कदाचित् कुण्डस्याम्भसि विहरते कर्ह्य् अपि बहिः कदाप्य् अन्तः-कुञ्जे क्वचन-समये रास-वलये । समं राधा-देव्या हरिर् अखिल-सख्यालि-सुखदः पुरा तत् तन् नित्यं स्मरयति मनो नः स्वम् अभितः ॥JGc_1,31.57॥ [83] किं बहुना ? तत्रेयम् अपि पुराणानां गाथा- यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥इति । [84] पुनः स्मृतिम् अभिनीय समापनं पद्यं निजगाद- अन्यो' न्यं मिलन-स्पृहा-मिलनम् अप्य् अस्याहतिर् दानवाद् यस्मात् तद्-धितरात्त-नर्म-मिलनं कुण्ड-द्वयस्य क्रिया । सर्वासाम् अधि मध्यम् उज्ज्वलतया रासान्तराल-स्थितिः श्री-राधा-जितयोर् मनो मम मनाग् अद्यापि नैवोज्झति ॥JGc_1,31.58॥[85] इति वैवश्य-पारवश्यम् आसीदन् सीदन्न् इव मूर्च्छम् ऋच्छन् स्निग्धकण्ठः सर्वान् एव च तत्-तद्-भव-भवनान् भावयामास । [86] तच् च युक्तं, यथा- अतिपूर्वं यद् अपूर्वं निज-मतिर् दुर्लभम् अतीव हृद्यं च । वृत्तं तत् प्रतिनवतां प्रयाति भूयो' नुभूयमानं च ॥JGc_1,31.59॥[87] तद् एतद् वर्णयित्वा स्निग्धकण्ठः समापनम् आह स्म- राधे त्वद्-वल्लभः सत्यं सर्वैर् अपि सुदुर्लभः । सुलभो' प्य् अधुना यो' यं भवत्या मन्यते' न्यथा ॥JGc_1,31.60॥[88] अथ कथंचिद् अपि जात-सान्त्वने तन्-मनसां त्व् अनेक-विकारे पारे मनोरथ-पथम् अखिल-शोभा-शुभ-पथ्य-नेपथ्य-सारतन्य-मान-दानतस् तौ सूत-कुमाराव् आराधयामासुर् आशु राधा-रमण-प्रभृतयः कृत-साधारणातिक्रम-प्रकृतयः सदः-सदः-सदयतया शुभाशीर्भिर् अभ्युदयम् आसादयामासुश् च । ततश् च पूर्व-पूर्ववद् एव सर्वे स्वधाम समासन्नाः स्वप्नतश् च तत्-तद्-अनुभवन्तश् चरित-जागरा इव वासरादिम् आसादितवन्तः । इति श्री-श्री-गोपाल-चम्पूम् अनु नाना-राग-विचित्र-चरित्र-चित्रम् एकविंशं पूरणम् ॥31॥ ************************************************************* (32) अथ द्वात्रिंशं पूरणम् केशि-ध्वंसन-शंसनं [1] अथ पुनः प्रातः-कथां यथावत् प्रथयिष्यामः, यथा- [2] मधुकण्ठः प्रथमतः कण्ठ-रवम् अकृत्वा मनसि निर्णिक्तम् इदं विविक्तवान्- [3] एतद्-अनन्तरं यद्यपि ये खल्व् अस्मासु बाल्याद् एव स्तुहि-कृष्णतां गतास् तेषां भगवल्-लीला-सुख-वर्षि-देवर्षि-वर-चरणानां कंसं प्रति शंसनं शंसनीयताम् आसन्नम् । [4] तथापि भगवल्-लीलाधिकृतिम् अनुवर्तमानानां सर्वदोपाकुर्वाणानां न तूदाकुर्वाणानां तेषां तत्रौचितीम् अप्य् अनौचितीं चिती-कुर्वन्त्य् अविपश्चित इति तथैवैषां परम-विपश्चिताम् अपि व्रज-वासिनां विनिश्चित-निज-प्रेम-जातीय-लसद्-अद्वितीय-सुख-प्रकर्षाणां नातिहर्षाय स्याद् इति चानिर्णेय-वक्त्र-नाम्ना तद्-आम्नातव्यम् इति । [5] अथ सापलापं स्पष्टम् अभ्याचष्ट- [6] श्री-हरिणारिष्टे विद्विष्टे क्लिष्टेन च कंसेन वर्षं यावन् न कश्चित् प्रस्थापितः । केशी च गच्छन् पुनः स्व-वेश्म प्रवेशितः । वृथा वैरं मा कृथा इति । [7] अथ मुख्य-माघ-कृष्णैकादश्यां कश्चिद् दिविष्ठः सार्वदिक-ज्ञान-महिष्ठस् तं प्रति प्रतिकूल एव सन्न् अनुकूल इव श्री-वसुदेवस्य रहस्यं वृत्तम् अनुवृत्तं चकार येन खलु राम-कृष्णाव् अपि वसुदेव-सुततयोदाय-साताम् । [8] ततश् च तत्-कृत-प्रतिरोधाद् धन्तुम् अशक्यतया वसुदेव-देवक्यौ पुनर् मङ्क्षु लोह-शृङ्खलया कारागारे क्रुद्धेन सता सतां विरुद्धेन तेन निरुद्धे । [9] निरुध्य चार्व-मतिनार्व-दानवः समाहूय भूयश् च नियुक्तः । नियुक्त-मात्रश् चायं व्रजाय कृत-यात्रः प्रातर् एव तत्रायातः । व्रजश् चारिष्ट-वधाद् अधस्तान् नन्दिश्वर-गिरिम् आरभ्य पर-परस्तात् कृत-वास इति दूरत एव तं लब्धवान् । [10] यत्र च स प्रखरतर-खर-खुर-घृष्टि-च्छिन्न-क्षोणि-पृष्ठतया गोष्ठम् आगच्छन् सटाघटामुदस्य नभस्य् अभिभ्रमयन् भ्रेष-वशाद् अदभ्र-भयादभ्र-प्रच्छन्नतया तत्-तद्-वृत्त-mëa-च्छतां विमान-परिच्छदानां विमानान् उच्छादयामास पूर्व-पूर्वमानान् इव । यत एव निर्जराश् च ते स्फूर्जद्-ऊर्जस्वलता-वर्जनतः स-जरा इव जाताः । [11] ततश् च जङ्घालगतिलङ्घिताङ्घ्रिपः स पुनरखर्वगर्वतः सर्वमेव धुन्वन्नर्वदानवः सिंहसंहतिरिव घर्घरितनिर्घोषमाततान । [12] आतते च निर्घोषे सम्यग्-अर्गलित-महार्गलावर्ग-दुर्घट्ट-विकट-कण्टक-कवाट-दुर्घट-निर्गम-मत्य्-उदग्र-दुर्गायमाण-गरिष्ठ-गोष्ठ-विशङ्कट-कुठ-शाखावृति-सङ्घं सङ्घशः समुल्लङ्घितवत्यः सास्नावत्यः प्लुत-गत्या सोद्भ्रमं सपद्य् अटवीं प्रत्य् एव च द्रुतं परिद्रुतवत्यः । [13] तद् अगणयन्न् एव गोष्ठस्योपशल्यं प्रविष्टः परितश् च घोटमानः स देव-द्विड्-घोटकस् तु तमरिष्ट-मोटकम् एव धोरित-रीति-गत्य्-अन्विष्टवान् । [14] अथ गवां द्रवाच्छोकाविष्टाः प्रष्ठगोष्ठपतिविशिष्टाः सर्व एव गोमिनो लोका निजान्योकांसि झगिति समुज्झन्तस्तदभिमुखमेव परमुन्मुखतया चक्रुमुः । [15] यान् समग्रान् अप्य् अतिक्रम्य सम्यग्-रभसम् अग्रत एव गच्छंस् छातासच्छात-कर्मा रामावर-जन्मा रामम् अप्य् अतिक्रम्याभ्यमित्रीयतया चित्रीयते स्म । [16] ततः समग्र-व्यग्रतां गता व्रज-जनाग्रण्यस् तम् अभिक्रममाणं प्रत्याचक्षाणास् तद् एतद् आचक्षत । अयं वाजी वज्रत्-तनुरुह-ततिर् वज्रि-विजयी निज-ध्वान-स्फूर्जाद्-विजित-दिविज-प्रोज्झित-पथः । भवांश् छाया-प्राय-प्रभव-नव-तापिञ्छ-तुलितस् ततस् त्वं मा यासीः सपदि पुरतस् तस्य पुरतः ॥JGc_1,32.1॥[17] तद् एवम् अत्याहिते प्रत्यासन्ने मातर-पुत्रयोर् अपीदं विवदनम् आसीत्- पुत्र क्व गच्छसि हयं कलयामि मातः प्रोद्दाम-दुर्व्यवसितः खलु हन्त सो' यम् । किं नः करिष्यति स वा विगत-स्वसादी त्वं याहि गेहम् अहम् अस्मि विचेतनः किम् ॥JGc_1,32.2॥ [18] ततश् च क्षोभात् प्रोद्भावित-धार्ष्ट्या गोष्ठाधीशम् अपि सेदं निर्दिष्टवती- मया बाल्यान् नैव त्वयि गृह-पताव् उद्धुर-वचः प्रयुक्तं किं त्व् अद्य प्रकटयितुम् इष्टं निशामय । कथं न त्वं सर्वैः सह सपदि गृह्णासि पृथुकं कथं वा नान्ये' पि प्रतिहयम् अयन्ति व्रज-पते ॥JGc_1,32.3॥[19] अनादित एव दितीकृत-दिति-तनुजः श्री-रामानुनजस् तु तद् एवं वर्ण्यमानम् अवकर्ण्य विहस्य मातरं विश्वास्य विश्व-विश्वासास्पद-सुखदस् तं सासूक्षणं क्षणं निरीक्ष्य स्वम् उपह्वरम् आनेतुम् आह्वयत । [20] स च पूतनारिणाहूतस् तत्-तेजसाप्य् अन्तः परिभूतः शूरं-मन्यतया तस्मिन्न् अधूतः प्रथमतस् तावन् निज-पराक्रम-क्रमणाय क्रमशः प्रत्यग्-गत्य्-अनुक्रम-मन्थरतया विक्रममाणस् तं प्रति सम्प्रति यमुनां यावद् अवकाश-क्षोणीं विश्राणितवान् । दूरतस् तु निजाभिद्रवस्य तेजस्विता भवेद् इति क्षोणीं विश्राण्य च कृष्णं निधार्यतया निर्धार्य देवार्य्-अर्वा गर्वाद् धर्यक्ष-लक्षस्येव गर्जितम् अर्जन्न् अरि-पक्षं तर्जति स्म । [21] ततश् च सर्वं युगपद् अरिरिषतीव चिकरिषतीव जिगरिषतीव च तस्मिंस् तद्-असहमानः सहसा सिंह-नादं बृंहयन् सिंह-संहननः स च कृष्णस् तं धृष्णजम् अभिसाग्रहम् अभिग्रहम् एव जग्राह । समग्र एव व्रजश् च व्यग्रतया तद्-अनुगतिम् इति स्थिते स तु तत् पश्यन्न् उत्तेरिताख्यया गत्या तम् एव रोषाद-मन्दम् अभ्यवचस्कन्द, यत्र- व्योम सो' यम् अतियन् निराप्लवत् तत् पिबन्निव मुखं व्यदीदरत् । एवम् अङ्घ्रि-युगलेन यद् व्यहंस् तच् च तत्-प्रतिगतं हरिर् व्यधात् ॥JGc_1,32.4॥ ततश् च- द्राग्-उच्छलच्-चरण-पुच्छम् अतुच्छम् एतम् उच्छून-रोम-तति-गुच्छवद् उन्नमय्य । चिक्षेप चापशतक-क्षिति-लक्षिताग्रे डिण्डीर-पिण्डम् इव वारिधि-भङ्ग-सङ्घः ॥JGc_1,32.5॥ स लब्ध-संज्ञः पुनर् उत्थितस् तदा व्यादाय वक्त्रं तरसापतद् धरिम् । सो' प्य् अस्य वक्त्रे भुजम् उत्तरं हसन् प्रादान् महा-दर्दूरकस्य नागवत् ॥JGc_1,32.6॥ दिव्याहिवत् कृष्ण-भुजश् च तद्-गला- वटे स्फुटं वीर-रसाद् अवर्धत । महा-विष-ज्वाल-हता इवापि तद्- रदास् तदा पेतुर् अमुष्य तेजसा ॥JGc_1,32.7॥ दन्ता निपेतुः समैन्द्रियाण्य् अप्य् उद्धूतिम् आपुर् वपुर् आप कम्पम् । जरात्र तत् कालम् उदित्य मृत्युं प्रतीक्षमाणा किल वर्तते स्म ॥JGc_1,32.8॥ यदास्य कण्ठं रुरुधे स तद्-भुजस् तदाखिलाङ्गानि विदीर्णतं ययुः । तस्यैव शोकाद् इव तानि यत् परं तदाश्रयाण्य् एव भवन्ति सर्वशः ॥JGc_1,32.9॥ विशन्तं केशिनः कण्ठं कृष्ण-दोर्-दण्डम् एव किम् । जगत्-प्राणाशनं मत्वा तस्य प्राणा विदुद्रुवुः ॥JGc_1,32_10॥ एकं द्वारं रुद्धम् एतद् गलाख्यं मन्-निष्क्रान्तौ तानि भूयांसि कुर्याम् । इत्थं किं तत्-प्राण-वर्गः समन्ताच् छिद्राण्य् आचर्याथ तस्मात् प्रतस्थे ॥JGc_1,32.11॥ तस्य प्राणे निर्गते देह-गेहात् कार्ष्णो बाहुर् निर्गतः प्राघुणाभः । गेहं तच् च स्वामिनं तं विनाभूत् खण्डं खण्डं दिष्टतः किं च नष्टम् ॥JGc_1,32.12॥केशिकण्ठा-वटात् तेन निरकोषि यदा भुजः । तदा स्वभावम् एवाप्तः संहारे दिव्य-बाणवत् ॥JGc_1,32.13॥ अन्ते मुक्तं तेन गूथम् इत्य् उक्तं युक्तम् इष्यते । तादृशां मुक्ति-कृत्-कृष्ण-कृपा या सातियुक्तिका ॥JGc_1,32.14॥ द्विधाकृतं केशि-देहं वर्णयन्ति द्विधाकृतम् । जरासन्ध-निभं केचित् केचित् कर्कटिका-निभम् ॥JGc_1,32_15॥[22] तद् एवम् अश्व-दैतेये वपुषा लब्ध-द्वैते स्वरूपेण तु लब्धाद्वैते प्रमनसां विकीर्ण-सुमनसां सुमनसां कृष्णाभिप्रायम् अभिप्रयताम् उक्तिर् यथा- आस्यं व्यादाः सपदि निखिलं मद्-वपुस् त्वं गरीतुं तत्राहं तत् परिकलयितुं तद्-गले बाहुम् आधाम् । तेनैवासीर् यदि विगलित-प्राणकस् तर्हि तावद् गर्विन्न् अर्वन्न् अहह सहसा साहसं किं न्व् अकार्षीः ॥JGc_1,32.16॥ इति । अथ व्रजः कल-कल-शब्दम् अब्दवत् सृजन् मुहुर् हरिम् अचलं मुदावृणोत् । स वृष्टिवत् प्रमदजम् अस्रम् अस्रवज् झर-प्रभं स च तद् असूत भूतले ॥JGc_1,32.17॥ [23] अथ सर्वे स-तृष्णा मध्यम् अध्यासित-कृष्णाः प्रेमतारतम्य-रम्यतया यथास्वम् अन्तर्-अन्तर्-लब्धान्तरास् तद्-अन्त-व्यन्तरितत्वे' पि तद्-अनन्तरं-मन्यास् ते धन्यास् तद्-अपरम् अप्य् आलिङ्गनतस् तम् एव मन्वाना विकार-वृन्दम् अविन्दत । [23] ततश् च क्षण-कतिपयात् प्रतिगत-बहिर्-मतितया सह-कृष्णाः कृष्णाघट्टम् अटित्वा सस्नुः । यत् खल्व् अद्यापि केशि-तीर्थतया तीर्थ-वर्याः पर्यवयन्ति । यस्य च भास्वत्-पुत्र्याः प्रतिलोम-गतिं प्रति किंचिन् निकटत एव कुठ-कूट-घटित-तट-घट्टान्तरम् अधिष्ठाय तत्-परिश्रम-शमनाय विशश्रमुः । द्वितीय-घट्टश् चायं चेनघट्ट इति वृद्धैश् चीर-घट्ट इति चाधुनिकैर् उद्घट्यते । चेनेति विश्रम-सुखस्य हि माथुर-bhëà । [25] अथ विश्रम्य च कंस-भ्रंशन-शंसनम् इदं केशि-ध्वंसनम् इति रम्य-सुखं सम्यग् अवगम्य द्वि-गुण-फुल्लम् उल्लसन्तस् तं तन्यमान-कीर्ति-नर्तित-मुखैर् वन्दि-मुखैर् वन्दितम् अन्तर्-विन्दमानं श्री-गोविन्दम् आवृण्वन्तः श्रीमन्तं व्रज-देवम् अनु व्रजन्तस् ते व्रज-जनाः प्रथमं गो-व्रजम् अयोजयन् । ही-ही-जाते गो-दुहां तत्र जाते कार्ष्णं तत् तु प्रस्फुटं पर्यचायि । आसाराणां नर्दिते यद्वद् उच्चैर् अम्भोदस्य स्निग्ध-गम्भीर-शब्दः ॥JGc_1,32.18॥ [26] अथ शक्रं जितवन्तस् ते व्रज-युवराजादि-गोमन्तः प्रतिस्वं गो-वृन्दम् अन्वितवन्तः परं व्रज-राजादय एव व्रजम् आव्रजितवन्तः । [27] कंसस् तु केशि-ध्वंसनम् अपि शृण्वन् व्यग्र-मना विग्र इव गृहान् न निःससार । [28] अथ समापनम् । सो' यं तव व्रजाधीश सुतः सूतमनोरथः । केशिनं चात्र यश्चक्रे यमस्य प्रतिवेशिनम् ॥ इति श्री-श्री-गोपाल-चम्पूम् अनु केशि-ध्वंसन-शंसनं नाम द्वात्रिंशं पूरणम् ॥32॥ ************************************************************* (33) अथ त्रयस्त्रिंशं पूरणम् सर्व-मनोरथ-पूरणं [1] अथ निशीथिनी-कथायां कुण्ठः समुत्कण्ठश् च मधुकण्ठः स-गद्गदं जगाद-[2] तद् एवं रामानुजस्य रमणिनाम् अप्य् अमूषां दिनं दिनम् अप्य् अनुपरमणं रमणम् अतीव जीवन-समताम् अवाप । [3] यत्र समुत्कण्ठआप्य् अकुण्ठा जाता । यतः- यदपि परस्पर-मिलनं हरि-गोपीनां चिरान् न विच्छिन्नम् । तदपि न तृष्णा शान्ता स्वाप्निक-पाने यथा पिपासूनाम् ॥JGc_1,33.1॥ [4] तत्र तु रमणं, यथा- अन्यो' न्यं रहसि प्रयाति मिलति श्लिष्यत्य् अलं चुम्बति krŬaty उल्लसति ब्रवीति निदिशत्य् उद्भूषयत्य् अन्वहम् । गोपी-कृष्ण-युगं मुहुर् बहुविधं किन्तु स्वयं नोहते शश्वत् किं नु करोमि किं न्व् अकरवं कुर्वीय किं वेत्य् अपि ॥JGc_1,33.2॥ [5] उत्कण्ठायां तु तद् एव पद्यं बहु-विधम् इत्य् अनन्तरम् एवं पठनीयम्- गोपी-कृष्ण-युगं मुहुर् बहु-विधं किन्त्व् एतद् एवोहते तच् चैतन्ब् न हि जागरस्थम् अपि तु स्वप्नादि-चित्त-भ्रमः ॥2b॥ [6] किं बहुना तद्-अनुभवे च तासां भावनेयम्- उत्पत्तिर् अक्ष्णोर् अभितो न सत्-फला याभ्यां न तस्यद्भुत-रूपम् ईक्षितम् । हा कर्णयोर् अप्य् अलम् अर्थदा न सा याभ्यां श्रुतं नैव हरेः subhëitam ॥JGc_1,33.3|| हा चक्षुर्-आदीनि हरेः समागमे यद्य् आगमिष्यन् श्रवणादि कर्म च । तद् आव्रजिष्यन् विषयीणि नाप्य् अमून्य् अषूयया धिग् व्यतिदूयमानताम् ॥JGc_1,33.4॥ इति । [7] कदाचिच् च- साङ्गालिङ्गन-लङ्गिमे' ङ्ग-वलया-सङ्गे' पि शार्ङ्गी तदा गोपीनां स्फुरति स्म दूर-गतया प्रेमापगा-पूरतः । यस्माद् उत्कलिका-कलाप-वलना-वृत्तिं बहिर् लुम्पती स्वप्नाभां दिशती शतीम् अपि दृशि स्फूर्तिं मुहुर् लुम्पति ॥JGc_1,33.5॥[8] श्री-राधायां तु सुतराम् अनिर्वचनीयम् एव सर्वं तत्-प्रथमतया मिथस् तन्-मिथुनस्यापि । तथा हि- राधाऽजानाद् असङ्गे दनुज-विजयिनः सङ्गम् आराद् असङ्गं सङ्गे चैवं समन्ताद् गृह-समय-सुख-स्वप्न-शीतादिकानि । एतस्या वृत्तिर् एषाजनि सपदि यदान्यद् विचित्रं तदासीत् कान्ताकान्त-स्वभावो' प्य् अहह यद् अनयोर् वैपरीत्याय जज्ञे ॥JGc_1,33.6॥ [9] तद् एवम् अतिभूमिताम् इते भाव-भूमनि तेन च सर्वाभ्यर्णताम् इव जाते वृत्त-जाते स्व-स्व-वधू-निरोधाय नियुक्त-पुर-जनी-जनेषु च गुरुषु तद्-उट्टङ्कनतः कृष्णस् तु तृष्णा-लज्जाभ्यां सज्जन्-मनाः स्व-मानसम् अन्व् एवं भावयामास-[10] हन्त किम् इदम् अन्तरा जातम् ? कौलीनं खलु कौलीनं जनं कौ लीनम् इव करोतीति मन्-मनः कञ्चन विचारम् आचारं च न सञ्चरति । लोकश् च शोकं प्रयास्यतीति निज-वर्ग्यम् अनु दुःखं पाणि-सर्ग्यं स्वयम् एवाकरवम् । तत्ः किं करवाणि ? [11] पुनः स-प्रणिधानम् इदं विविनक्ति स्म-नेदम् अनाचारम् इव प्रतिभाति । भाति हि मम चित्तम् अनेन । न तु म्लानिं याति । [12] पुनर् अपि च पराममर्श-ताः पुनर् मम पराङ्गना एवानुभूयन्ते, न तु पराङ्गनाः । तस्माद् भवेद् अत्र विशेषः सन्दर्भ-विशेषः । यम् एव खल्व् अहम् इव लोको' प्य् अयम् अनिर्णीय नूनं गर्ग-दुर्वर्णनयास्मद्-अपयानं निर्णीय च शीर्णीभवन् शङ्कया सङ्क-सुकताम् उरीचक्रे येन चामूर् अपि नूनं स्वं धिक्-कुर्वन्ति । यथा- व्रजे जातेर् जाता व्रज-जन-समान-प्रकृतिता ततः कृष्णे प्रेमा तम् अनु सहसा तं प्रति गतिः । ततस् तत्रासङ्गस् तम् अनु विपरीतं किम् अपि तत् ततो व्यक्तं तच् च प्रणय सखि धिक् किं नु करवै ॥JGc_1,33.7॥ इति । [13] अथ तं पराङ्गना-पाराङ्गन-विचार-गर्भं सन्दर्भं पुनर् अस्मिन् निज-निजाभिलषित-कल्लोल-लोल-मत्-प्रेम-कल्लोलिनी-वल्लभे मद्-अङ्ग-सङ्गत-मरुल्-लवेनापि वेलति वल्लवावलये न सम्यग् अनुसन्धातुं सन्धां लभमहे । [14] किं च यदि च वास्तवतया न विद्यते दोषस् तथापि तत्-कथापि प्रथयति मम सङ्कोचम् इति व्रजाद् व्यवधातुम् इवावदधाति मे चित्त-वृत्तिः । [15] तद् एतद् व्यवधानम् एव चायताम् आयति-शुद्धिं विधास्यति । [16] ऋण-व्रण-कलङ्कानां काले लोपो भविष्यतीति न्यायेन मम सम्यग्-अनुसन्धानेन तेषाम् लोकानां पश्चात्-तापम् अनु सद्-उपदेश-ग्रहणेन च । [17] अथ तद् एतद् विभाव्य पुनः सोद्वेगं विभावयाम्बभूव- हा गोष्ठं विपिनं पशून् व्रज-जनं दासान् सखीन् प्रेयसीस् तातं मातरम् अप्य् अहो कथम् अमूं हास्यामि राधाम् अपि । मां यान्य् अङ्ग विना क्षणं कथम् अपि प्राप्स्यन्ति नात्म-स्थितिं यान्य् अन्तर्-ज्वलन-प्रभानि विदधत् प्राप्स्यामि दाह-प्रथाम् ॥JGc_1,33.8॥ [18] पुनर् विभाव्यात्मानम् उद्दिश्याह- अन्तःपुरीयसि वनेषु सखीयसि त्वं वन्यान् मृगान् निज-तनूयसि गोप-रामाः । दृष्टश् चकोर-नयनाभिर् अमूभिर् इन्दु- दर्शं कथं वहसि कृष्ण परत्र तृष्णाम् ॥JGc_1,33.9॥ [19] पुनः प्रेयसीर् अनुसन्धाय- यस्मिन्न् आरोपिता हारास् तासां हन्त मया हृदि । साम्राज्यं हा करिष्यन्ति तस्मिन्न् अप्य् अस्र-बिन्दवः ॥JGc_1,33.10॥ [20] तत्र च श्री-राधाम् अनुसन्धाय हन्त हन्तेति प्रोच्य पुनर् आह- हा चन्द्र-द्रव-युत-चन्दनेन सिक्ता राधायां तनु-लतिका मया सहार्दम् । सैषा मद्-विरहज-लोचनोदगाहा म्लास्यन्ती प्रतपति सम्प्रतीह मां च ॥JGc_1,33.11॥ या पूर्वम् उपलब्धासीन् नव-चन्द्र-कलोपमा । वह्नेः शिखेव सा जाता राधा दन्दग्धि हृन् मम ॥JGc_1,33.12॥ राधा प्रेम-प्राध्वम् अत्रागतो' हं हा प्राध्वः श्यामाशु सो' हं कथं वा । तस्मात् प्राध्वं कृत्य धी-वृत्तयो' स्मिन्न् एव प्राध्वं कुत्रचिन् नापरत्र ॥JGc_1,33.13॥ [21] इति क्षणं bëpÃyamÃïek«aïatayà तूष्णीम् आसीत् । पुनश् च तथा तथा भावन-व्राते जाते-हन्त हन्त कथम् अहम् अहो क्लीबमानः पुनः शोक-प्रपञ्चम् अञ्चामि यतः सम्प्रति भिदुरं चित्तं न विदूरतां विन्देत इति विचिन्तयति स्म । [22] तद् एवं सावधानं सहसा रहस् तद् विमुञ्चन् सहचर-सहचारिताम् आपन्नः, किन्तु नातिप्रसन्नतया एतद् अनन्तरम् उदन्तस् तु प्रातर् एव प्रथयिष्यामि इति स-गद्गदं गदित्वा स्निग्धकण्ठः स-मधुकण्ठः स्व-वाससा वदनं वसानः स-शब्दं रुदन्न् अलब्ध-तद्-अवसानश् चिरम् आसीत् । चिरत एव तु तस्माद् विरम्य श्री-राधा-माधवादीन् अपि स्व-साधारणान् अधिगम्य तद् इदम् अवादीत्- सुक्याकुर्वन्त एवाध्वं तद् इदं सुखम् आत्मनः । कथागतं तु तद् दुःखं कथकानेन बाधताम् ॥JGc_1,33.14॥ इति । [23] तद् एवं तयोः सदनम् आसन्नयोः श्री-राधा-माधवादयश् च पुनः स्वप्न-लब्धम् इव तद् दुःखं सुख-पर्यवसानम् उपलब्धं विधाय यथास्वम् आवासम् आसादयामासुः । [24] अथ प्रातःकथायां स्निग्धकण्ठ उवाच-तद् एवं कंस-गृह्यानन्यानन्याय-भाजो निगृह्यार्ववेशि-केशि-वधात् पूर्वम् अहर्-मुखे चालित-चक्षुर्-अरविन्दः श्रीमान् गोविन्दश् चेतसि चिन्तितवान्-प्रायः सर्व एव हिंसिताः कंस-पक्षीयाः केशी चाद्य श्वो वा पतिष्यति । केवलं kuvalayÃpŬa÷ करी वरीवर्ति । [25] अन्ये लब्धान्तरे तत्-प्रधानतास्व् अव्यपेक्षतया न तत्र मम गन्तव्यम् अस्ति । यतः पितृ-मुखावृतकः खल्व् अहम्, न तु स्वतन्त्र-मन्त्रः । किन्तु योग्यं व्याजन्तरं मृग्यते । भवतु, यथाप्राप्तं तत् समाप्तव्यम् । तद् अलं तच्-चिन्तनम् अनेन । [27] तद् एतद् विचार्य च-हन्त हन्त तत्र प्रयाने च जाते न जाने कियान् कार्य-पर्यायावरोधः स्यात् इति । कथं व्रजं विना समयं गमयिष्यामि इति । [28] पुनः सास्रं cintayäcakÃra- विना मां तातः प्राग् न पिबति जलं सा च जननी विना माम् उच्छ्वासान् विसृजति बतासून् इव मुहुः । यथा तौ हा तद्वद् व्रजम् अनुगता विश्व-जनता तद् आस्तां तिर्यञ्चो' प्य् अहह हृदि शल्यं विदधति ॥JGc_1,33.15॥ [29] तद् इदं चाग्रजम् अपि वेदयितुम् उत्सहे । यतः- दुःखायते पुमान् कश्चित् कश्चिद् वा यः सुखायते । पूर्वस्मिन् न दयालुत्वं परस्मिंस् तु दयालुता ॥JGc_1,33.16॥ [30] तद् एवं प्रातर् विचारम् आचार्य तदैव दैवत आपतितं केशिनं च मृत्युं प्रापय्य गोचारणाय चरण-चर्यया वनं सञ्चरन्तं श्रीकान्तं क्वचिद् एकन्त-गतया हर्षितः श्रीमान् देवर्षिः सपदि साक्षाद् आसेदिवान् । स चासन्नम् आगच्चन्तम् अच्छ-परिच्छदं श्री-नारदं ददर्श । [31] दृष्ट्वा च गीर्देवता-देहम् इवाक्षर-रूपतां धरन्तं गङ्गा-प्रवाहम् इव विष्णुपदाद् अवतरन्तम्, कैलासम् इव वैष्णव-लक्ष-शिव-मूर्तिं, निज-यशः-स्तोमम् इव विविध-गान-कृत-कर्ण-पूर्तिम्, क्षीर-नीर-निधि-m इवान्तर्वासित-नारायणआदि-नामानम्, अमन्द-कला-सान्द्र-चन्द्रमसम् इवान्तरङ्गतया धृत-कृष्ण-धामानम्, शारद-नीरद-समुदायम् इव शर्म-नेत्राप्य् अधारा वर्षन्तम्, भक्ति-विशेषासक्ति-व्यक्त-निज-भक्त-प्रहासम् इव कृत-हर्षन्तं पराममर्श । [32] स च तम् एवं ददर्श-सदाचरण-सुष्ठुतायां साधु-पद्मवत्, सदाशेष-सुखद-पद-पृष्ठतायां कृत-तद्-विध-तनु-श्री-कमठवत्, जङ्घाल-sat0कटक-शोभितायां विजय-ध्वजवत्, सहजानूरु-नाम-शस्ततायां गरुत्मत-स्तम्भवत्, काकुद्मतवितततायां निज-व्रज-तटवत्, शुभ-शोभावलग्न-प्रह्लादकतायां नरसिंहवत्, भुवन-कमल-रमणीय-नाभितायां सरोवरवत्, नारायणवद् वा, वर-गुण-रसनापीताम्बरतायां नव्य-रव्य्-अंशुवत्, सन्ततम् उदर-श्वसन-चलतायां पिप्पल-दलवत्, हृदयङ्गम-स्वर्ण-रेखा-श्री-कटायां नीलमणि-निकष-पट्टवत्, सद्-गुण-रत्नालय-हृदयतायां रत्नाकरवत्, मर्यादा-पर्यापण-भुजतायां जिष्णु-रत्नार्गलवत्, अङ्गदादि-लब्ध-प्रवेष्टतायां कौशल्या-गर्भ-मङ्गलवत्, रोचमान-मुद्राकरतायां कल्प-वल्ली-पल्लववत्, समुत्कण्ठ-स्वर-रूपतायां päcajanyavat, द्विजताराधिराज-दास्यतायां द्विज-राजवत्, नासया शुक-मुख-सक्ति-जेतृ-शोभितायां स्वयम् एव यद्वत्, निज-सत्य-व्रत-भक्त-रोचन-विलोचनतायां नवीन-दिव्य-मीनवत्, चन्द्रक-शोभ-केश-निर्माणतायां सनीरदागम-समय-नीरदवत्, मकराङ्कालङ्कृत-श्रवणतायां मकरध्वजवत्, सर्वदा सर्वत्रामृत-वर्षि-शिति-मूर्ति-कृत-पूर्तितायां पुनर् अमृत-रश्मिवत्, रोहिणी-यशोदा-नन्द-नन्दनतायां रौहिणेयवत्, नरसिंहता-संहित-संहननतायां प्नुअर् नरसिंहवत्, मुहुर् अपूर्व-मान-रूपतायां पुनर् मीन-महीनवत्, पटिष्ठता-विघटित-बलि-गरिष्ठ-भावतायां वामन-देववत्, उत्पथ-v­«alächita-वृष-निन्दकतायां जिन-नन्दनवत्, पयोराशि-निमज्जद्-उद्धर-गोत्र-समुद्धरण-धूर्यतायां पुनः श्री-कमठवत्, धरणी-धर-हारि-विहारितायां वाराहावतारवत्, कृतवीर्य-जात-दुर्जन-क्षत्र-क्षपणतायां भार्गव-रामवत्, भावि-कालयवन-संयमनतायां विष्णुयशस्-तनयवत्, लक्ष्मण-चरित-रचित-प्रचुर-सुखतायां पुनः श्री-रामचन्द्रवद् इति । [33] तद् एवम् ऐकरूप्य-श्लेषेण शब्द-श्लेषेण च मिथश् चिन्तित-सद्-उपमानयोर् अनयोः श्री-देवर्षिर् अमुं श्री-हर्षि-श्री-निधानं वेद-पारायणतः स्तूयमानं विधाय वीकाशं निवेदयामास- शमितः शमितो येन दानवो' सौ सदानवः । स परो' परतां यातः सोदयो' नुदयो भवान् ॥JGc_1,33.17॥अविलम्बेन ये डिम्बे हसताहसत त्वया । ते सर्वे पूतनापूर्वाः पूनाः पूताश् च सर्वतः ॥JGc_1,33.18॥गुणैर् अगुणतां यातस् त्वम् असौ नन्दनन्दन । बिभर्षि वसुधां चित्रं स्थित्वापि वसुधोपरि ॥JGc_1,33.19॥शशधर-मूर्तिः शुक्ला गङ्गा-विशदा सरस्वती श्येनी । कीर्तिस् तव तु बकान्तक शुभ्रा सर्वं करोति शुभ्राभम् ॥JGc_1,33.20॥त्वत्-कीर्त्या श्वेतितः कंसो' प्य् एतत् कृष्ण मृषोदितम् । तत्-स्पर्शस् तस्य नास्त्य् एव किन्तु तद्-भीति-वैकृतम् ॥JGc_1,33.21॥ [34] तद् एवं स्थिते तु किञ्चिन् मम निवेदनम् अस्ति, तथा हि- प्रेमा वशयति सर्वं खल्व् इति न मृषा प्रसिद्धिर् उद्भाति । कृष्ण त्वम् अपि स यस्मान् न भजसि पूर्वापरानुसन्धानम् ॥JGc_1,33.22॥तस्माद् विमन-सम-धियंस् त्वाम् अहम् आगच्छमाच्छन्नम् । तां स्मारयितुम् अवश्यं या सम्भविता भवल्-लीला ॥JGc_1,33.23॥लोके' स्मिंस् तव भक्ता बहवः क्रमशश् च ते पाल्याः । तस्माद् अवश्यम् उदियुः पौर्वापर्येण ता लीलाः ॥JGc_1,33.24॥ केशिनं दितिजम् अश्व-वेशिनं यो जघान स भवान् अथाभवान् । तान् विधातुम् अपरान् सतां परान् उच्चकैः प्रभविताखिलाविता ॥JGc_1,33.25॥ तथा हि- केलि-मात्रेण ते दैत्या यद्-भिदेलिमतां गताः । पचेलिमस् तेन तापात् कंसः प्रध्वंसम् एष्यति ॥JGc_1,33.26॥क्रूरः स नेतुं सद्यस् त्वाम् अक्रूरस् तु प्रहास्यति । त्वं च मात्रादिकं हित्वा यात्रां तं हन्तुम् आप्स्यसि ॥JGc_1,33.27॥ [35] अथ स-वैवर्ण्यं निर्वर्ण्य तथावस्थितवति तस्मिन् भावान्तरम् ऋषिर् उद्भावयन्न् उवाच-ततश् च सुजन-रोष्टारं कंसं क्रोष्टारम् इव रोषितासि, यतः- कूप-मण्डूकवत् कंसः कण्डूतिं खण्डयन् निजाम् । त्वत्-कर्कश-भुजाभोगि-सङ्घर्षं लब्धुम् इच्छति ॥JGc_1,33.28॥ [36] यं खलु मातरि-पुरुषं पुरुषोत्तर्मस् त्वम् इह जीव-ग्राहं ग्र्हीष्यसि । समूल-घातं हनिष्यस्य् अकृत-कारं करिष्यसि, कर-ग्राहं गृह्णंश् च विश्रान्ति-पर्यन्तम् अश्रान्ति-विक्रमतया विर्कक्ष्यसि । हर्षद्भिः पाणि-कर्षं निष्कर्षंस् तम अनेकपम् । द्रक्ष्यसे पुण्डरीकाक्ष त्वं व्यक्तं हरितां गतः ॥JGc_1,33.29॥ [37] तत्र सङ्क्षेपार्थ-निक्षेपश् चायम्- अक्रूरं द्वार-मात्रं विदधद् अथ भवान् वृष्णि-धिष्ण्यानि गत्वा भुङ्क्त्वा त्रैयक्ष-चापं सपदि kuvalayÃpŬakaæ pŬayitvà | मल्लान् हत्वा परश्वो दनुज-जनि-तनुं कंसकं ध्वंसयित्वा राज्यं दत्त्वोग्रसेनं प्रति निज-जनकौ मोचयिष्यत्य् अवश्यम् ॥JGc_1,33.30॥ [38] अत्र पौराः पौराणिकीम् इव गाथां गातारः- उन्मीलन् नील-शुभ्रारुण-कमल-जिती खञ्जन-ध्वंसि-लीला- cäcalye सिंह-सङ्घ-प्रमथन-मदता-व्यञ्जिनी यस्य नेत्रे । चेष्टा दुर्दुष्ट-वृन्द-प्रशम-पटु-कला-कल्पिनी मज्जयन्ती पीयूषे सज्जनालीर् नव-वयसि वरा श्यामलः कः समेति ॥JGc_1,33.31॥ [39] कृष्णः स्वगतम् उवाच-उग्रसेनाय राज्यं दास्यामीति युक्तम् एव खलूक्तम् । यतो मम व्रजागमनम् एव रमणीयम् । [40] प्रकाशं चाह स्म-ततस् ततः ? [41] ऋषिर् उवाच- ग्राम्याः पौरा नृपालाः सदसि नभसि तु स्वर्ग-सङ्गीत-विज्ञा देवा देवादि-नाथा विधि-शिव-विधिजास् ते वयं च स्तुवानाः । रक्त-त्यग्-दन्ति-दन्त-च्छविर् अविकर-भागंसकौ लून-मल्लौ द्रक्ष्यामो भ्रातरौ वां कवलित-बलवत् कंसकं त्वाम् अपीह ॥JGc_1,33.32॥ [42] तत्र मल्ल-सभा-गतानाम् इदं कोलाहल-कुतूहलं भविता- किम् इदं श्यामलं रूपं मधुरं रौद्रम् एव वा । स्त्री चास्त्री च न यद् दिव्यं वस्त्रम् अस्त्रं यथायथम् ॥JGc_1,33.33॥ [43] पाप-कंसे चापवर्गम् इते- वधार्हस्यापि कंसस्य स्त्रीणां दृग्-वारि-बिन्दवः । धरण्यां निपतिष्यन्ति द्रावयिष्यन्ति हृत् तव ॥JGc_1,33.34॥ [44] कृष्ण उवाच-हन्त तौ मम निज-जनकाव् इति भवता काव् उक्तौ ? [45] ऋषिः स-हासम् उवाच- प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥[BhP 10.8.14] [46] कृष्णः साश्चर्य-स्मितम् उवाच- ततस् ततः ? [47] ऋषिर् उवाच-वसुदेवादयस् तु नष्टं चिन्तामणिम् इव स्पष्टं विन्दमानास् त्वां हातुं न हि सहिष्यन्ते । [48] तव च तद्-अनुरोधाय यदूनाम् इतस् ततः पलायन-समवाय-दूनानाम् अवरोधाय च निश्चित-चित्तस्य कतिचिद् वासराणि भविष्यन्ति । [49] त्वद्-अनुषङ्गतस् तत्र सङ्गता तद्-अपेक्षिती-कृत्य व्रज-क्षिति-पति-प्रभृति-व्रज-जनतापि शाकट-वाट-पट-निवासम् असत्स्यति । [50] तथापि चिरतः कंस-प्रथित-व्यथतया प्राप्त-वितथतायायदु-राज-राजधान्याः स्फुरद्-उग्रसेनेनाप्य् उग्रसेनेन दुःसमाधानं समाधानम् । स्वयं बहु-प्रणिधानत एव स्याद् इति क्षणम् अपि क्षणम् अलभमाश् चिरायमाणे निज-व्रज-प्रयाणे विचार्य रामेण सम ऐकचर्य-चर्यया स्वजन-व्रजे व्रजे विराजमानं व्रजेशम् उपव्रज्य स्वस्य व्रजागमनम् अवश्य-कार्यतया निर्धार्य व्रजम् एव व्राजिष्यसि । [51] कृष्ण उवाच-हन्त ! ते किं त्यजन्त एव माम् आव्राजिष्यन्ति ? [52] ऋषिर् उवाच- नन्दादयस् तव परं महताग्रहेण प्राप्स्यन्ति गोष्ठम् अथ तद्-वपुषात्मना न । दृश्यं भवेद् वपुर् इति स्फुटम् अस्य तस्मिन् सङ्कोचिता समुचिता न तु तद्वद् आत्मा ॥JGc_1,33.35॥ [53] कृष्ण उवाच-हन्त किम् अहं वक्ष्यामि ? [54] ऋषिर् उवाच-तत्रभवता तद् इदं सङ्गीर्णं गीर्णम् आचरिष्यते- यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥[BhP 10.45.23] इति । [55] तद् इदम् एव भवद्-आश्वासनं तेषां विश्वास्य शश्वायमानताम् आचरिष्यति । [56] कृष्ण उवाच-कदाहम् आगमिष्यामि ? [57] ऋषिर् उवाच-यदा सुहृदां हृदयङ्गमं सुखम् उत्पत्स्यते । [58] कृष्ण उवाच-तच् च कदा ? [59] ऋषिर् उवाच-तेषां सुखस्योत्पत्तये तु दूरं व्याप्तुम् उन्मुखं भविता । [60] कृष्ण उवाच-अहो बत ! वियतीव कियती व्याप्तिस् तत्र ? [61] ऋषिर् उवाच-तत्-तत्-कार्य-जालतः काल-k«epaaæ क्षेपयत्य् अपि भवति यावत् कंस-पक्ष-लक्ष-विध्वंसनं, यावद्-भवत्-पुत्रादि-विचित्र-सम्पद्-गणश् च सम्पत्स्यते । [62] कृष्ण उवाच-अहो महात्मन्! महद् व्यसनं खलु मयि न्यसनम् आयास्यति । यथो दीर्घसूत्रता मम बन्धनाय निर्बन्धम् आपत्स्यते । [63] ऋषिर् उवाच-मा तापम् आपद्यथ, भवतः स्वभाव एवायम्, यत् कदाचिद् अन्त्रङ्गाणां परिवार-सङ्घानां सुख-भङ्गं स्वाङ्गानाम् इव विषह्य बहिरङ्गाणां दुःख-भङ्गं करोमि । [64] कृष्ण उवाच-भवतु, भावि-कथा प्रथ्यताम् । तत्र मदीय-दुर्वृत्तताम् अयं व्रज-दुःख-वृत्तं तावद् आस्ताम्, पुर-वृत्तं पुरस्ताद् अनुवर्त्यताम्, येनाहम् उपरक्तस् तत्र निष्प्रतिभतां व्यक्तम् आप्स्यामि । [65] ऋषिर् उवाच-साम्प्रतं तव गायत्र-व्रतम् एव स-गर्गेण वसुदेवादि-यदु-वर्गेण प्रथयिष्यते । यत्र च व्रजतः कर्णी-रथारोहिणी रोहिणी च तत्र नेष्यते, न तु व्रज-जनः कश्चित् । क्षात्र-विधान-पात्रतया तन्-निर्माणे तस्य निर्माण-दुःखं दुःखनन-मूलं भविता इति । [66] कृष्णः स्वगतम् इदम् अधिगतवान्-हन्त प्रसङ्गतस् तद्-दुःखम् एवासङ्गं लभते । मन्-मातृ-सङ्गिनी हि सा रोहिणी कथं तद्-भङ्गिनी भविष्यति इति । [67] ततः कथान्तरं पृच्छाम इति स्पष्टं पप्रच्छ-ततस् तद्-व्रताचारानन्तरं किन्तराम् आचरिष्यामि ? [68] ऋषिर् उवाच-ततः सान्दीपनि-सन्दीपित-विद्या-सभाम् अवन्तीम् आसाद्यानवद्य-विद्या-समुदायाय भ्रातरौ युवाम् अकातरौ स-ब्रह्मचारितया गौरव-सङ्कुलतया गौरवं कुलम् एष्यथ । यत्र सकृन्-निगद-मात्रेण सर्वां विद्याम् अधीयन्तौ धारयन्तौ च सर्वतश् चमत्कारम् अर्पयिष्यथः । यत्रेदं सखेदम् उपश्लोकयन् महांल् लोक-सङ्घः परस्परं सविस्मयम् आलोकयिष्यति । यथा- अङ्गं पल्लव-कोमलं प्रभवनं लक्ष्मी-परार्धाश्रितं सेव्यत्वं सम-सेवकायुत-मनो-राज्याभम् उद्भ्राजते । यस्य श्री-रमणस्य सो' पि नितरां वागीश्वरी-लोभनो' प्य् आचार्याण्य् उपदिष्ट-këÂha-घटनं शर्म-श्रिया निर्ममे ॥JGc_1,33.36॥ [69] तद् एवं चतुःषष्ठि-मात्रैक्र् अहो-रात्रैः सर्वास्व् अपि कलास्वधीतिना भवता गुरु-पत्नी-भिक्षित-पञ्च-जन-भक्षित-तत्-पुत्रानयन-मय-दक्षिणा-निवेदने चेदं लोका व्यतिवेदयिष्यन्ते । यथा- वस्त्व् अस्ति यत् तद् गुरवे प्रदीयताम् अदुर्लभं चेद् अथवा सुदुर्लभम् । नष्टं वपुर् यद् गुरुजस्य तद् वपुष्- मन्तं यमात् पश्यतम् आनिनाय सः ॥JGc_1,33.37॥ ततश् च- यमाद् अपि समानेता गुर्व्-अपत्यं त्वया यदा । विवदेरन् मुखे तर्हि मिर्येरन् नरयो हृदि ॥JGc_1,33.38॥ [70] कृष्णः स्वगतम्-न जाने, जनेन तद् वर्ण्यमानम् आकर्ण्य निरवलम्बतां संवलमानानां मय्य् अनुकम्पा-सम्पातवताम् अम्बादीनां का दशा भवता या सम्प्रति च मम हृत्-कम्पाय सम्पद्यते । [71] भवतु, प्रस्तावान्तरं विस्तारयामः इति स्पष्टम् आचष्ट-भगवन् ! को' सौ पञ्चजनः ? [72] ऋषिर् उवाच-जय-विजयवत् कस्माच्चित् कारणाच्-छङ्खासुरतां प्राप्तो' सौ प्रसिद्धः शङ्ख-विशेष एव । त्वं च तद्-अङ्गम् आदास्यसे । किन्तु- यदा यदा ध्मापयिता भवान् दरं नेत्रे तद्-आर्द्रे इव ते भविष्यतः । लब्धं यशोदा-स्तन-पानजं सुखं कृपा-भरेण स्मरण-प्रथावतः ॥JGc_1,33.39॥ [73] कृष्णः सोद्वेगम् उवाच-एतद् वस्तूद्देशं विना कथान्तरं प्रस्तूयताम् । [74] ऋषिर् उवाच-किञ्चिद् अन्यद् अल्पं श्रूयताम् । वित्त-विद्यस् त्वं मथुरायाम् आगत-मात्रः श्रीमद्-व्रजाय कृत-यात्रस् तत्रत्य-पित्रादिभिः कृत-सङ्कोचनस् तद्-आज्ञा-लङ्घनं नायत्यां मङ्गलम् इति रचित-विचारतया चरित-शोचनः स्वानुकूल्य-कैवल्य-लसद्-उद्धवम् अतिविनीतम् उद्धवम् एवाभिनीतं मत्वा व्रज-जनानाम् आविजमानता-जननाय नियोजयिष्यसि । तेषां सङ्कोचत एव न च व्रज-जनम् आत्मोपहृतम् आहरिष्यसि । [75] ते ह्य् एवं रहस्यं मंस्यन्ते, कृष्णस्य व्रज-मात्र-तृष्णस्य व्रज-देशे प्रवेशे पुनर् लम्भनं विप्रलम्भतः स्तम्भनम् एव लप्स्यते । व्रज-जनस्यात्र प्रवेशश् च तथावेश एवेति । अथ व्रज-जनः स च स्वयम् अपि नयास्यति । ज्ञातीन् वो द्रष्टुम् एष्यामः [BhP 10.45.13] इति रहस्य-त्वद्-वचनस्य भवद्भिस् तु नागम्यताम् इति स्वारस्य-भङ्ग-प्रसङ्गः स्याद् इति । [76] तथा स्वारस्यम् अपि तादृश-तन्-मन्त्रणायन्त्रणया, न तु स्वतन्त्रतया । किं च, तव चेतसि यः को' प्य् अन्यः सङ्कोचः सम्प्रति सम्प्रतीतिं विनारोचमानतां प्रतिपन्नवान् अस्ति । सो' पि व्रज-भूमाव् आव्रजनादि-वर्जने साहायकं मुहुर् निर्वाहयिता । [77] व्रज-जनं प्रति तद् इदं तु वेदवद् अपरतन्त्रं मन्त्रं निवेदयिष्यसि । सम्प्रति च भवतां सम्बन्धे जरासन्धादिभिः कृतानुसन्धे तत्रापि निर्ब् अन्धात् कटकेन धाटी घटयिष्यते इति । [78] तथास्मिन्न् उद्धव-द्वारा पित्रादिषु वाचिक-पत्रिका, यथा- सम्बन्धाद् वः समन्ताद् अहम् अपि स तथा यामि तं वृष्णि-वृन्दे युष्माकं प्राण-योग्य-प्रणय-भुवि तथैवावनं संविधित्से । किन्त्व् एषा मूर्तिर् अत्र स्वयम् अपि तु भवत्-पार्श्व-वर्ती ममात्मा किं वा मूर्तिश् च तस्मिन् भवति हि भवतां स्फूर्तिर् एव प्रमाणम् ॥JGc_1,33.40॥ किं च- आयास्यामीति किं जल्पेद् बद्धः प्रणय-रज्जूभिः । येन बद्धस् तु तस्येच्छाम् अनिच्छां चानुयाति सः ॥JGc_1,33.41॥ [79] श्री-वसुदेवादीनां देव-द्विड्-उपद्रवस्य विद्रवः खलु भवद्-अभिमत एवेति तु मया मतम् एव । [80] अथ पुरस्ताद् उद्धव-दर्शन-मात्रेण च ते परम-सुखं प्राप्स्यन्ति । यतः- अपरिचये' प्य् अवलोकाद् भक्तं भक्तः पिपर्ति कृष्णस्य । स्वरमात्रात् तद्-गानारम्भः सुजनं प्रमोदयति ॥JGc_1,33.42॥ [81] ततश् च तव विश्लेषान् नव-नवार्तास् ते त्वद्-वार्ताम् एव वार्ताम् अनुवर्तमानाः शीघ्रम् इव वियन्ति कियन्ति मासा वासराणीव तं कतिचिन् मासान् वासयित्वा पर्यवसाने तद्-द्वारा सम्भावनाम् एवापेक्ष्य मुद्रित-मुखेन स्वस्ति-मुखेन सन्देक्ष्यन्ति, यथा- ईश्वरस् त्वम् इति सो' यम् अस्माकं उद्धवः समुपदिश्य गच्छति । पुत्र तत् तु न वयं स्म मन्-महे श्रीश ता किम् उ सुते न रोचते ॥JGc_1,33.43॥ किं च- यद्य् अहो सुत भवान् अधीश्वरस् तर्ह्य् अपि स्फुरतु ते पदाब्जयोः । प्रीतिर् अत्र च परत्र नः सदा कृष्णताम् अनु यतः सतृष्णता ॥JGc_1,33.44॥ [82] कृष्ण उवाच-उद्धवस् तु किं मां वक्ष्यते ? [83] ऋषिर् उवाच- विना चन्द्रं शरल्-लक्ष्मीर् विना पुष्पं मधून्नतिः । विना पयोदं वर्षा-श्रीर् विना त्वां का व्रज-स्थितिः ॥इति । [84] कृष्णः सास्रम् उवाच-यद् व्रजे मम विलम्ब-संवलन-कारणं विशेषेण च वर्णय । [85] ऋषिर् उवाच-तत्र भक्तं भजमानस्य कवचं बिभ्राणस्य शत्रून् निघ्नानस्य तव व्यासङ्गान्तरम् अपि लब्धान्तरताम् आप्स्यति । [86] कृष्णः सोद्वेगम् उवाच-हन्त किं तत् ? [87] ऋषिर् उवाच-यत् खलु वसुदेव-स्वस्रीयाणां युधिष्ठिरादीनां dh­tarëÂreïa दुष्ट-भ्रष्ट-rëÂrÅ-कृतानां पक्षस्य पुष्टीकरणाय भविता । ते च त्वाम् एव परमातिष्ठमाना भक्त-वश्यतां वावश्यमानस्य तव कैतव-रहित-भक्ति-भाज इति । यद्-अर्थं प्रथमतस् तावद् अभिजातम् अभिजातं चाक्रूरं दूततया दूरम् आपयिष्यसि । [88] प्रकृत-व्यासङ्गः पुनर् अङ्गीभूतः प्रभूत एव । यतः कंस-पक्ष-निर्हरणं तदापि त्वया कृताकृतम् एव वर्त्स्यति । [89] तथा हि-वराकेषु कंस-पक्षीयेषु चान्येषु तीर्थ-काकतां गतेषु यत् खल्व् अस्तिः प्राप्तिश् चेति तस्य तत्र कलत्र-द्वयम् अस्ति । [90] तत् पुनर् वैधव्येनान्धीभूतम् इव स्व-बन्धु-जन-दत्तानुसन्धीभवत्-पितृतया धृताश्वास-निर्बन्धं जरासन्धं गमिष्यति । यत्र च- ॥JGc_1,33.45॥ MISSING! विस्रस्त-केशवेशाद्योस् तयोः कंसस्य भार्ययोः । द्रक्ष्यन्ति विहसिष्यन्ति चाङ्गानि पथिका अपि ॥JGc_1,33.46॥ [91] ततस् तत्-प्रेरणया जरासन्धः प्राप्त-जरासन्ध इव काल-रूप्तावन्तः भवन्तम् एव त्रयोविंशति-सङ्ख्याभिर् अक्षौहिणीभिर् अभियास्यति । तादृशतां भृशम् अविद्वान् कीटक इव कृपीट-योनिम् । अभियाय चाभिया मथुरां मथ्नन्न् इवावरिष्यति ॥JGc_1,33.47॥ततश् च- इन्द्व्-अर्क-द्योत-केलिं कुतुक-कलनया निर्मिमाणाव् अधृष्यौ जारासन्धं तद्-अन्धं तम इव कटकं त्रोटयन्तौ भवन्तौ । एकं तं मागधेशं तम इव घृणया bìham उत्सृज्य पर्व- प्राप्तं सर्वं स्व-भक्तं स्व-महसि दधतौ भास्यतः शश्वद् एव ॥JGc_1,33.48॥ [92] एवं सप्तदश-स्वप्यति-सम्पातेष्व् अपयातेषु कूटीकृत-म्लेच्छ-कोटि-त्रय-प्रकट-कटकः समहायवनः काल-यवनः प्रातर् एवातिदूरतः सामुद्र-पूर इवालोकिष्यते, येन नीवृद् एव निवृतो भविता । [93] कृष्ण उवाच-भूरि-दूरतया शात्रव-पात्रता-रहितः स कस्माद् अस्माकम् अहितताम् आप्स्यति ? [94] ऋषिर् उवाच-यदु-वर्ग-वादित-गार्ग्याराधित-भर्ग-वर-स्फुरद्-उपसर्ग-जनि-सर्गत एव यादव-दवं प्रति भय-दव-विसर्ग-निरर्गले तस्मिन् जरासन्धानुसन्धानाद् एव । स चात्रावश्य-मरण-वशत्याम् आप्स्यतीति मत्-प्रेरणाच् च ? [95] कृष्ण उवाच-कथं तर्हि तस्य गर्हितस्य मरणं भविता ? [96] ऋषिर् उवाच-गर्हितत्वम् एव तत्त्वतः खल्व् अहितं कारणम् । प्रकारं चामुं सहास्यम् उद्गास्यन्ति- शीतं महस् तद् अनुसृत्य मुकुन्द-मूर्तेर् mlecchÃdhirì अधि तमः-कटु-कीट-तुल्यः । एष ज्वलज्-जलनवन् मुचुकुन्द-तेजः सङ्गाद् अलं वलित-विस्मिति भस्मति स्म ॥JGc_1,33.49॥ [97] अथ कृष्णः स्वगतम् अधिगतवान्-न जाने योजन-शतकम् अर्दति तस्मिन् दुर्दम-दुर्जन-संमर्दे मत्-प्रमद-सत्र-व्रज-तुल्य-व्रजः परिक्षिप्ततया विक्षिप्त-चित्तः कुत्र वा व्रजिष्यति ? [98] ऋषिस् तु तद्-अभिप्रयन् प्रथयति स्म-काम्यकतः पश्चिमायां दिशि गिरि-तट-गत-गरिष्ठाटवीम् अटिष्यति । किन्तु भवता यादवानाम् इव व्रज-भवनानाम् अरितस् तनिष्यमाण-सन्ताप-सन्तानाभावाय तद् इदं चिन्तयिष्यते । [99] सम्प्रति शरणागततया कृत-मद्-अनुसरणानां यादवानाम् अवनाय युक्ततया नियुक्त इवास्मि । [100] ततस् तत्र गरिष्ठं प्रकोष्ठान्तरं विधेयम् । तन्त यदि गोवर्धन-धरणतः- तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सो ‘यं मे व्रत आहितः ॥[BhP 10.25.18] इत्य् अनुसृत्य कृत-रक्षाणां मत्-प्राणावलि-लक्षाणाम् इव व्रजाध्यक्षाणां यद्य् अरयस् ते च रयाद् विघ्न-निघ्नतां करिष्यन्ति । तदा सर्वम् एव खर्वं स्यात् । तेषाम् अटवीषु गो-कोटि-लक्ष-रक्षकाणां रक्षा च प्रकोष्ठ-घटनया दुर्घटा । [101] तथा- रही-भूत-मरू-भूतं चक्षू-भूतं मनी-कृतम् । यस्य यत् तत् कथं तेन त्यज्यतां व्यज्यताम् अपि ॥ इति न्यायेन तत्र सम्प्रति गमनम् अपि तत्रकीय-सङ्कोच-विशेषत एव विशेषतः प्रसह्य मह्यं न रोचते । सङ्कोचान्तरं तु तस्य् अनान्तरीयकम् एव मन्ये । ततः सम्प्रति साक्षान् मम तत्र स्थितिम् अपि न लक्षयामि, तस्मात् तेषु बहिः-शश्वद्-उदासीनता-विन्यसनम् एव मयि तद्-उपासीनतायां प्रवीणताम् आचरति । [102] तत एव शत्रवस् तत्र मद्-बहिरङ्गताया जानाना गृह्णीरन् इति । [103] तद् एवं व्रजत उदासीनायमानस्य तव तादृश-चिन्ता-मात्रेणाचिन्त्य-शक्त्या द्राग् एव दूरतः समुद्रान्तः-पुरी-विशेषस्य व्यक्त्या तत्र च यदूनां झटिति प्रसक्त्या तम् उरीकरिष्यसि । तद्-अनन्तरम् एव काल-यवने कालवद् आचरिष्यसि । मुचुकुन्दं च प्रति मुकुन्दत्वं कुन्द-सुन्दर-दन्त-कन्दलित-मन्द-हास-मय-समय-रचन-वचन-विलासतः कृपाम् उल्लासयिष्यसि । [104] अथ मथुराम् एव रामेण सह सहचर-यदु-कुमार-वृतः प्रतिगत्य पत्यभाववतः पुरुषा म्लेच्चतस् तान् म्लेच्छ-योधान् निधनम् एव रोधयमानस् तद्-अमान-धनानि निज-राजधानीति द्वारकां हारयन्न् अपि म्लेच्छ-परिच्छदतया मनसि नाच्छतां मंस्यसे । [105] अथ पुनः पुनर् जात इव स राजा जरा-जातः पूर्व-पूर्ववद् एव मधुपुरीम् अवरुद्धानस् तद्-धन-हर्तॄणां भर्तॄन् युष्मान् एव प्रतभिगमिष्यति । [106] ततश् च तद्-धनानाम् अवरक्षणाय निज-जनानां रक्षणाय चाक्षाम-श्याम-शुभ्र-वपुषौ परम-पुरुषौ कुतुक-विशेषाद् अव्यञ्जित-रुषौ शुभवन्तौ भवन्तौ स-द्रवम् अपद्रवन्तौ तद्-धर्षत इव वस्तुतस् तु तद्-धर्षतः प्रवर्षणाख्यं गिरिम् आरोक्ष्यथः । [107] आरुह्य च तं तु द्रुहद्भिः प्रसह्य दह्यमानम् उज्झन्ताव् एकादश-योजन-समुत्तुङ्ग-शृङ्गाद् उत्प्लुत्य भूरि-दूरं युवां पतिष्यथः । पतित्वा च द्वारका-पतिताम् आगमिष्यथः । [108] स तु वां प्रतापम् अविदन् निज-पश्चात्-ताप-पाप-पादप-बीजायमानम् अभिशापं हृदि वापं वापं गृहम् अवाप्स्यति । गीर्वाण-श्रेण्याकाश-वाण्या तु हसिष्यते- मृधे तु विजितं पुरा त्वम् असि यद्-द्वयेनामुना स सप्तदश-बारकं विजित एव किं तद्-गिरा । अहो सकुतुक-द्रवे प्रकटम् अद्य चाजी यथा जरा-सुत न यद्-ध्रुवं तम् अदसीयमानर्च्छिथ ॥JGc_1,33.50॥ [109] कृष्ण उवाच-लब्ध-दुर्गाणां यदु-वर्गाणां बलं वा तेषां बलम् एव वावलम्बनं विधाय तदापि किं व्रजं नाव्रजिष्यामि । [110] ऋषिर् स्वगतम् आह स्म-अहो तादृशि सङ्कोचे' प्य् एतादृग्-अस्योत्कण्ठा मादृग्-अन्तबुद्धिं कुण्ठयति इति । [111] स्पष्टं तु स्पष्टं कारणम् आचष्ट-एकस्मिन् कंसे ध्वंसिते बहवस् तत्-सम्बन्धि-बान्धवा जरासन्धवत् कंसायिष्यन्ते, कथम् आगमनं स्यात् ? [112] कृष्ण उवाच-दर्शन-मात्रार्थम् अपि न स्यात् । [113] ऋषिः सरूक्ष-हासम् उवाच-नहि नहि । [114] कृष्ण उवाच-कथम् इव ? [115] ऋषिर् उवाच-वसुदेवाद्य्-अनुज्ञां विनेति विज्ञापितम् एव । [116] कृष्ण उवाच-तर्ह्य् आगमनम् एव न भविता । [117] ऋषिर् उवाच-भविता, किन्तु काल-विलम्बितया । भवांस् तु व्रजागमनं मनसि-कृत्य विवाह-कृत्य-विमुखतया स्थास्यति, किन्तु तद् अपि व्यभिचरिष्यति । [118] कृष्ण उवाच-हन्त किं तत्र कारणम् ? [119] ऋषिर् उवाच-रैवत-नामा कश्चित् प्राचीनः सुराजा द्रुहिण-विहिततया रौहिणेयाय यदा दुहितरं वितरिष्यति, तदा वसुदेव-देवक्य्-आदिभिर् Ŭitair विवाहाय बहुधा विहिताम्रेडितैः कृतः स च प्रयत्नस् त्वया सपत्न इव नानुमोदिष्यते । [120] तद् एवम् एव वासर-शते गते कदाचित् कश्चिद् उद्विजमान इव द्विजन्मा विजने सन्तं भवन्तम् आव्रजिष्यति । आव्रज्य च स धन्यात्मा पितृ-परवत्याश् च पर-सात्कृति-मय-स्वभयावृततयापावृतायमानाया भीष्मक-कन्यायाः सन्यायां पत्रिकां सापत्रपम् इव त्वय्य् अर्पयिष्यति । तस्याः सङ्क्षेपतस् त्व् अयम् अर्थ-विक्षेपः- तव स्वभावेनाकृष्टा स्वस्य वा त्वयि केशव । कृष्येय चेद् बलाद् अन्येनासून् मध्ये जहाम्य् अहम् ॥JGc_1,33.51॥ इति । [121] ततश् च मर्म-स्पृशा धर्म-दृशा विधर्माद् भयं भावयमानस् त्वम् अन्यथा-मन्यमानतां न लप्स्यसे । किं बहुना, विवाहम् अपि निर्वाहयिष्यसे । [122] यथा च लोके कथा प्रथाम् आप्स्यति । भीष्माद्रि-स्थित-रुक्मिणी-मणि-मय-श्रेणी-विलोक-स्पृहां शार्दूल-स्थितिम् आश्रिता नृप-सुतास् तावन् मदान् निर्ममुः । यावच्-छङ्ख-निनाद-गर्ज-दलित-प्रागल्भ्य-तत्-तत्-सभा- मध्य-ध्वंसि-नृसिंह-नव्य-तरुणश् चक्रे मनाङ् नोद्यमम् ॥JGc_1,33.52॥ [123] तद् एवं पर्ययम् आगतायां मर्यादायां तादृश-पर्यायतां काश्च्द् अन्याश् च धन्याः कन्यास् ताम् आधिविन्नां प्रणयन् परिणेतासि । ताश् च भवन्तम् अन्तरेण न शरीर-स्थितिम् अनुसरेयुः इति । [124] तत्र सत्यभामां तावत्-पाणौ प्रणेष्यसि, यत्र जाम्बवतीम् अपि संवलयिष्यसि, यत्र च जाम्बवान् कुकुद-मुदं लप्स्यते । तथा हि समासेन कथयिष्यन्ति । प्रसेने निःसेने निज-सहजनौ दिव्य-मणि-भाग्- गले सिंह-ध्वस्ते रचयद् अभिशस्तं हरिम् असौ । यदा सत्राजित्-तर्ह्य् अनुमृतयमाणो मणिम् अमुं स कन्यामृक्षेन्द्राद् अलभत स तस्माद् अपि पुनः ॥JGc_1,33.53॥ [125] मणिम् अन्वेष्टुं चिर-रात्राय कान्तारं गते तु त्वयि परम-कान्ते पुनर् निर्दरतया भल्लूक-दरं प्रविष्टे द्वारकायां सुष्ठु कष्टम् आपतिष्यति । यतः- यर्हीतिर् भवतः कृष्ण तर्हीतिर् न तु दुर्लभा । अक्ष्णो रीतिस्तु लोकानां रीतिर् एव तदा मता ॥JGc_1,33.54॥ [126] प्राप्तायां सरत्नायां सत्यभामायां रत्नं पुनः स्वस्मिन्न् अर्पिते नारगीतेन सत्रा सत्राजितेय् एव प्रत्यर्पयिष्यसि । [127] यदा च पाण्डवानाम् उद्दण्डं दाह-वृत्तम् अतथ्यं कथ्यमानम् आकर्ण्य तूर्णम् एव हस्तिनापुरं प्रस्थितौ भविष्यथः । [128] तदा गर्भे सुहितस् त्वद्-अहितः शतधन्वा तु वां दूरगौ मन्वानः प्राप्त-रत्नं सत्राजितं सयत्नं सपत्नवन् निहत्य रत्नम् अपहृत्य तच् च कर्णटिरिटिराकारिणम् अक्रूरं प्रत्यपह्नुत्य ज्ञाति-हत्या-भीत्या कुशस्थलाद् अवगत्य विद्रोष्यति । [129] अथ स्वपुरम् आगत्य तद् अधिगत्य तम् एवानुपदितयानुसृत्य निहत्य च मणिम् असङ्गत्य पश्चाद् अक्रूरात् प्रतिपत्य स्वम् अभि दुर्जनाभिशापम् आर्जवान् मार्जयिष्यसि । [130] कृष्णः स्वगत्म् उवाच- सङ्गः क्वायं व्रजस्थानां मद्-एक-प्राणता-जुषाम् । क्व वा यदूनां सत्राजिच्-छतधन्वादि-शालिनाम् ॥JGc_1,33.55॥ अथवा- भवेद् यः प्रोष्य-पापीयांस् तस्य किं कर्म शर्मदम् । यद् यत् करोति तत्रैव स्नात्वा कालक एव सः ॥JGc_1,33.56॥ [131] स्पष्टं चाचष्ट-कथान्तरं प्रथ्यताम् । यद्-अनन्तरं गोष्ठस्था ममानन्तरस्था भविष्यन्ति । [132] ऋषिर् उवाच-तद् अप्य् आयास्यति श्रूयताम् । अथ भवता तास् तत्-तद्-उपायम् उपायंसतेति वर्ण्यमानम् आकर्ण्य मृगयायां परीता रवि-दुहिता च त्वां वरीता । एतन् निर्वर्ण्य च जना वर्णयिष्यन्ति । यथा- सूर्ये जीवति तत्-कन्या तम् अनापृच्छ्य पश्यत । स्वयं वृतवती कृष्णं वराकी कान्यकन्यका ॥JGc_1,33.57॥ [133] अथ राजाधिदेव्या नन्दिनीं मित्रविन्दां स्वयंवरणेन भवन्तम् अनुविन्दमानां तत्र भ्रातृभ्यां विन्दानुविन्दाभ्यां निन्द्यमानां युद्धेन विन्दमानः परिणेतासि । [134] कृष्ण उवाच-राजाधिदेवी खल्व् आनकदुन्दुभेर् भागिनीति भण्यते, सत्राजिद् अपि गोत्रजतया तर्हि कथम् इदं लोक-गर्हितम् अर्हिष्यति ? [135] ऋषिः स-हासम् उवाच-राजाधिदेव्या इव श्रुतकीर्तेर् अपि सुतां भद्राम् उपयंस्यसे । [136] कृष्णः ससङ्कोच-लोचनम् उवाच-तद् अपि कथम् ? [137] ऋषिर् उवाच-यादव-प्रभवाणाम् अयम् एव कुल-क्रम-समाचारः । [138] कृष्णः स्वगतम् उवाच-न खल्व् इदं ज्ञातेयं, किन्तु कापेयम् एव । तथापि भद्रम् एवेदम् ‘ यस्माद् अनेन सम्बन्धेन व्रज-बन्धवस् तद् इदं मंस्यन्ते । नासौ तेषां गोत्रतया स्तोत्र-विषयताम् आत्मनि मन्यते, किन्तु गोत्रान्त-रमितानाम् अस्माकम् एव इति । [139] ऋषिर् उवाच-मित्रविन्दाम् अनु चेदं वन्दिष्यन्ते- यथार्थ-नाम्ना साम्नाता मित्रविन्दा स्व-बन्धुभिः । स्व-मित्रं विन्दमाना या तद्-अमित्रान् निराकरोत् ॥JGc_1,33.58॥ [140] भद्राम् अनु वर्णयिष्यन्ति- श्रुतकीर्तिः सुता-व्याजात् कीर्तिम् एव व्यजायत । कृष्ण-सात्कृतितः सा तु भद्राप्य् अजनि विश्रुता ॥JGc_1,33.59॥ [141] अथ नाग्नजितीम् अप्य् उद्वक्ष्यसि । यत्र सप्तानां वृषभाणां युगपद् बन्धः खलु तत्-पित्रा पण-बन्धतया स्थापयिष्यते । तत्र च- यदा त्वं सप्त-वृषभान् उद्दितान् आचरिष्यसि । तदा त्वद्-गोपतां स्मृत्वा bëpaæ मोक्ष्यामहे वयम् ॥JGc_1,33.60॥ [142] कृष्ण उवाच-हन्त युष्मभ्यम् अपि रोचते खल्व् इयं मल्-लीला ? [143] ऋषिर् उवाच-आस्ताम् अस्मद्-वार्ता । bìham अस्मत्-पित्रे' पि । यथा प्रार्थितं तद् भूरि-भाग्यम् [BhP 10.14.34] इत्य् आदिना । तत्र च या कापि तव प्रेयसी लीला, सा तु परम-श्रेयसी । यत्-सम्बन्धेन भवन्-मन्त्र-द्वयं मन्त्र-राजतया प्रचारितम् आवाभ्याम् । तथा हि- नृपो न हरि-सेविता व्यय-कृती न हर्य्-अर्पकः कविर् न हरि-वर्णकः श्रित-गुरुर् न हर्य्-आश्रितः । गुणी न हरि-तत्परः सरस-धीर् नः कृष्णाश्रयः स न व्रज-रमानुगः स्व-हृदि सप्त शल्यानि मे ॥JGc_1,33.61॥ [144] कृष्णः स्वगतम् उवाच-साधीयान् ममानुभवः । स तु न सवाधीभवितुम् अर्हति । यतश् च न स्वानुभव एवायम् अनुभावश् च । तन्-मनो नान्यथा मन्यस्व इति । [145] स्पष्टं च पृष्टवान्-ततस् ततः ? [146] ऋषिर् उवाच-तद् एवं काव्य-श्रेणीर् इव नाना-देश-वेश-bhëÃ-रसैर् एणीदृशः पाणौकृत्य पूर्व-पूर्ववद् रागिनीं मद्राधिपतेर् अपि कन्यां सन्यायतया वर्यां भार्या-वर्यां करिष्यसि । न केवला सा, तासाम् अधराः षोडश-सहस्र-परिमाणाश् चापराः । [147] तत्र मद्र-कन्यायाः परिणय-न्यायं भद्रम् एवं वर्णयिष्यन्ति- अत्युच्चैर् बन्ध -वेध्याप्रकट-झष-तनोश् छेदम् आकर्ण्य पण्यं कन्याया मद्रपातुः क्षितिपति-नियुतासाध्यम् एकस् तु पश्चात् । दूराद् आगम्य पश्चाद् अपि च विलुलुवे तां हरिर् यः स पश्चाद् भूत्वा तान् युक्तम् आर्दद् युधि तद् अपि मताग्रीयता तस्य चित्रा ॥JGc_1,33.62॥ [148] कन्यानां षोडश-सहस्राण्य् उद्दिश्य च सहस्र-वक्त्रताम् एव देवताः प्राप्स्यन्ति । [149] तत्र दिग्-दर्शनम्, यथा- अथ नरक-निकाय्यं नारकं मेनिरे तास् तद्-अधिकम् अपि तं तु श्री-हरिर् मन्यते स्म । नरक-हरण-नामाप्य् अत्र यत्नातियत्नं यद् अकृत यद् इहासीद् व्यग्रता-बिद्ध-बुद्धिः ॥JGc_1,33.63॥ [150] नरक-वध-प्रक्रियां चैवं वर्णयिष्यन्ति । भित्त्वा दुर्गाणि कृष्णः ससुत-मुर-युतं भौमम् उन्मुख्य राज्ये तत्-पुत्रं स्थापयित्वा सुर-नर-दुहितुर् बन्धनाद् उज्जहार । देवाम्बा-कुण्डलाद्यो मणि-गिरि-वरुण-च्छत्रम् उद्धृत्य तच् च प्रत्यर्प्य क्षुद्र-वृष्णः सह मणि-गिरिणाप्य् अग्रहीत् पारिजातम् ॥JGc_1,33.64॥ [151] तद् एवं तव स्वर्गस्थ-विघ्न-हन्तृतां तत्र च वृत्रघ्नः कृतघ्नताम् अवधाय वयम् एवं मन्यामहे । त्वाम् अर्चन्ति यदा स्वर्ग्यास् तदा स्वर्गः सुरालयः । त्वां नार्चन्ति यदा स्वर्ग्यास् तदा स्वर्गः सुरालयः ॥JGc_1,33.65॥ [152] युक्तम् एव तत्- अजनाशम् असौ नष्टो जीवनाशं ननाश च । ऊर्ध्व-शोषं स चाशुष्यत् कृष्ण यस् त्वत्-पराङ्मुखः ॥JGc_1,33.66॥ [153] कृष्ण उवाच-ततस् ततः ? [154] ऋषिर् उवाच-तद् एवं तत्र सर्व-स्वास्थ्य-मय-गार्हस्थ्य-चये प्रतिश्वस्तनं स्फुरद्-उपचये सति सुत-सम्पत्तिर् अपि मतिम् अतीत्य प्रत्यहं प्रतोष्यते । किं बहुना, भवद्वद्-वर्ष-षट्कान् अनन्तरम् एव यौवन-प्रपञ्चतस् तेषाम् अपि प्रजाताः प्रजास् तावत्य् एव दिष्टे दृष्ट-यौवना भविष्यन्ति । भवान् पुनर् ईदृशतया परं नव-वयाः स्थास्यति । [155] तथा च पौराणी वाणी-नातिदीर्घेण कालेन स कार्ष्णी rƬha-यौवनः [BhP 10.55.9] इति । तच् च कृष्णं मत्वा स्त्रियो ह्रीताः [BhP 10.55.28]इति च । [156] तत्र च कैमुत्यम् इदम् अवधिर-मात्रआणाम् अनवधिकम् अवधान-निधान-पात्रायते । यथा- तत्र प्रवयसो' प्य् आसन् युवानो' तिबलौजसः । पिबन्तो' क्षैर् मुकुन्दस्य मुखाम्भोज-सुधां मुहुः ॥ [BhP 10.45.19] इति [157] एतेन श्रीमद्-व्रजे तु तद्-अतिशयात् स्फुटम् एव तद्-अतिशयः सङ्गमितः । [158] कृष्ण उवाच-अहो महात्मन् ! महान् अयम् अत्ययः सम्प्रत्य् अपि दुरत्ययं दुःखम् अर्पयति । यत् तावद् विलम्बं तत्रावलम्बितास्मि । भवतु, प्रकृतं प्रक्रियताम् । [159] ऋषिर् उवाच-शम्बरेण जन्मत एव द्युम्नवत् तव गृहाद् अपहृतस्य प्रद्युम्न-नाम्नस् त्वत्-पुत्रस्य सम्पराये सम्बन्धं तद्-धनन-चरित्रं विचित्रतया गास्यन्ति, यथा- कृष्णे' पि धृष्णग्-भवितात्र कः पुमान् यस् तु स्वयं योद्धुम् अमुं व्रजिष्यति । यद् अद्य जातं खलु तस्य जातकं हृत्वा ततो मृत्युम् अवाप शम्बरः ॥JGc_1,33.67॥ [160] अथ प्राद्युम्निम् अनु चाम्नास्यन्ति- ऊषां बाणस्य कन्यां रहसि गतम् अननानिरुद्धं निरुद्धं युद्धे बुद्धा तम् एतं द्रुतम् अभिगतवान् युध्यतो' ग्र्यान् निहत्य । ब्रह्माण्ड-ध्वंसद्-अक्ष-ज्वलन-वह-महा-शूल-भृच्-छूलपाणिं तत्-पक्षं निर्जयंस् तद्-भुज-बलम् अलूनाद् यस् तु तत्रान्यकः कः ॥JGc_1,33.68॥ [161] कृष्ण उवाच-विस्मयः खल्व् अयम् । यद् विस्मरिष्याम्य् एव व्रज-वार्ताम् । [162] ऋषिर् उवाच-न हि न हि । सा हि तवाहिते मनसि राग-मयी जागरूकताम् एव पराम् आगमिष्यति । [163] हन्त ! यत् खलु निरन्तरम् अन्तर्गतम्, तत् कथम् अन्तर्गतम् इव जायेत । किन्तु पूर्व-निर्दिष्टं गुर्व्-अनादिष्टता-परं तस्मिन् निर्दिष्टि-विशिष्टिम् आचरिष्यति । [164] तदा च कदाचन रामेण सह रहस्य-वार्ता तव वर्तिष्यते । यत्र स्व-गमनम् अनालोच्य रामं शश्वद् अनुशोच्य व्रजस्थानां स्मृतितः प्रच्यवमान-bëpas त्वया च तथानुशोचता प्रोच्यमानस् तव सन्देशं प्रवेशयन् माथुर-व्रज-देश-प्रवेशं गोप-वेशम् आवेश्य प्राप्स्यति । प्राप्य च स यथा कथा-विषयस् तथा समस्य वर्णयिष्यति- व्रजस्थानां रामः स्व-सहज-वियोगार्चिषि हरेः पुरा सत्यं जज्ञे पुनर् इह तु जातः सुख-कृती । यतस् तेषां ज्वालां स्फुरद् अमृत-वाचा प्रशमयंस् तदीयां स्फूर्तिं दृग्-विषयम् इव चक्रे स्व-बलतः ॥JGc_1,33.69॥ [165] किम् अन्यद् वा विन्यसितव्यम् । तेन तथा ते नन्दिता यथा सर्वे' पि स्वयं सपर्व-प्रायतया तं प्रार्थयामासुः । [166] तद्-उपभोग-तृष्णया चिर-पालित-सुकुमार-कौमार-कुसुमानां सुर-वल्ली-समता-सुषमाणाम् इव लब्ध-चर-तदीय-संश्लेषाणाम् आभीर-कुमारी-विशेषाणाम् अङ्गीकाराय । [167] श्रीमान् बलदेवश् च यथावद् एव तथा वलयामास । वलयित्वा च व्रजं प्रति प्रवलितानुजागमन-विश्वासः स्व-प्रेयसीर् इहैव विहाय द्वारकाम् अपि निश्चिन्त इव चलिष्यति । आगत्य च द्वारकां त्वाम् अपि सान्त्वयिष्यति । यथा-कर्तव्यावशेषं विधाय व्रज-श्लेषम् अवाप्स्यति । [168] कृष्ण उवाच-कियान् अवशेषस् तावांश् च विशेषः कथ्यताम् । [169] ऋषिर् उवाच-क्रमश एव प्रकरमणीयः । तथा हि-व्रजं प्रति चलितवति सकल-गुण-तन्त्रे बलभद्रे पुण्ड्रक-मण्डल-पतिः कृत्रिम-वासुदेवतया चित्रित-रूपस् त्वां स्पर्धया वर्धमान-गर्वं साधु-क्रोध-समुद्बोधनम् एवं सन्देक्ष्यति- वासुदेवो' वतीर्णो' हम् एक एव न चापरः । भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥[BhP 10.66.5] इति । [170] प्रतिसन्देक्ष्यन्ति तु तं यदवः, यथा- पुण्ड्र-केश स भवान् अभूद् धरिः काशि-rì न किम् इहाभवच् छिरः । मित्रताम् अशिवतां तथासजन्न् अन्यथा प्रथितवान् स तु त्वयि ॥JGc_1,33.70॥ वृत्तान्तेनामुना तु त्वद्-वृत्तान्तः सो' यम् ईक्षते । कृतान्तेनाचिरेण त्वं कृतान्त इव वर्तसे ॥JGc_1,33.71॥ इति । [171] कृष्ण उवाच-ततस् ततः ? [172] ऋषिर् उवाच-ततस् तद्-वधानन्तरं त्वं तु तं तन्-मित्रं काशीराजम् अपि प्राप्तनाशी-करिष्यसि । तयोः शिवाद्य-पचितिर् अप्य् अपचितिम् एव करिष्यति । ततश् च- यदा सत्रायिता तत्र काशीश-तनयस् तदा । तस्मात् कष्टायमानः सन्न् अष्टिम् उच्चिअर् अटिष्यति ॥JGc_1,33.72॥ [173] अथ रामस् तु द्विविदं राम-सेनाग्राम् अग्रामण्यं विदन्न् अपि हनिष्यति । यथा च कथयिष्यन्ति- आश्रित्य रामं द्विविदः स्वेच्छया नरकं श्रितः । इति तन्-निष्कृतिं कुर्वन् रामो' न्यस् तम् अदण्डयत् ॥JGc_1,33.73॥ [174] श्री-राम उद्दिश्य च वन्दि-वृन्दानि वन्दिष्यन्ते- हालालोहित-लोचने हल-भृति व्याकोष-शोणाब्ज-युग्- गङ्गा-भ्रान्ति-भराकरा मधुकराः कोटिर् गताः कूटताम् । किं च क्षौणि-शठा हटाद् अघरिपोस् तेजः प्रसुप्तं यशस्य् उद्बुद्धं किल वर्धितुं तद् इति ते वार्धिं गतिं सङ्गताः ॥JGc_1,33.74॥ [175] कृष्ण उवाच-हन्त महर्षे ! बाट-घटित-न्यायेनापि मम व्रज-सम्बन्धिभिः समं समन्वयः किं न भविता ? [176] ऋषिर् उवाच-भविता । यतस् तद् एव वृत्तं क्रमतः क्रमते स्म । [177] तथा हि-यदा रामस् तीर्थ-यात्रां करिष्यति, यस्याश् चान्ते भीष्मादि-शान्तता-प्रान्ते दुर्योधन-वधः सम्पत्स्यते, तस्याः प्राग् यदा कदापि सूर्योपरागः सागरवत् पर्व-गरिमाणम् आगन्ता । यश् चैवं वर्णयिष्यते- ग्रस्त-सूर्येण तमसा तमसा व्यापि तद् दिनम् । उदिते हरि-वक्त्रेन्दौ स्मेराजनि कुमुद्वती ॥JGc_1,33.75॥ इति । तदा तु- कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् । एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥JGc_1,33.76॥ इति । [BhP 10.82.21] [178] श्री-वसुदेव-वचनात् कंस-वधान् नातिव्यवधान-काले कुरु-भुवि सुविमल-जातीया भारतीयाः प्रजाः प्रायः प्रयास्यन्ति । यत्र युधिष्ठिरोग्रसेनादि-संसक्तानां भवदीय-महिष्ठ-भक्तानां समागमः परमेष्ठि-गोष्ठीम् अपि कनिष्ठां करिष्यति । [179] किं बहुना, भवान् अपि तत्र भविता । व्रज-वासि-ततिर् अपि व्रजिता । यतः परिमिलनाय परस्परम् अधिकम् अभिकतां गतानां लक्ष्य-मात्रं त्वद्-आदिकं लक्ष्यते । [180] कृष्णः सास्रम् उवाच-ततस् ततः ? [181] ऋषिर् उवाच-ततश् च- यथार्क-तप्तो जल-बिन्दुर् इन्दुना निदाघ-दग्धं विपिन्ं पयोमुचा । विषार्दितं वार्भवता विलोक्यते सङ्गात् तथा त्वद्-विरही त्वया व्रजः ॥JGc_1,33.77॥ [182] कृष्णः स-गद्गदम् उवाच-ततस् ततः ? [183] ऋषिर् उवाच-ततश् च- माता तातः पितृ-सहचरा भ्रातरो बन्धु-वर्गा दासा हृद्यास् तव निज-जनाः केचिद् अन्ये च तत्र । प्राप्स्यन्ति त्वां भवति च भविष्यन्ति ते' नन्य-चित्तास् तेष्व् आवेशाद् बहुषु भविता नैक-चेता भवांस् तु ॥JGc_1,33.78॥ ततश् च- त्वं व्रजेति निज-प्रेम गोपयन्न् इव वत्स्यसि । व्रजस् तु स्व-गुणैस् तत्र सर्व-प्रेयान् भविष्यति ॥JGc_1,33.79॥ तत्र च- यदा यदा द्रक्ष्यति तां भवांस् तदा पूर्णं समूर्णो लविता दृशोर् जलम् । भवन्तम् अप्य् एवम् अमी यथामुना कण्ठान्तम् अन्तर् हृदयं निरोत्स्यते ॥JGc_1,33.80॥ [184] तद् एवं वैशाखम् आरभ्य वर्षा यावद् अतिहर्षात् त्वां निर्णिमेषम् एव निर्वर्णयन्तस् ते व्रज-वासिनः संवत्स्यन्ति । तद्-अन्ते सद्-अनूकटया लब्ध-मूक-स्थितिषु श्रीमन्-नन्दादिषु तेषाम् आनकदुन्दुभि-प्रभृतीनां परम-स्निग्धान्तः-करणतां विलोच्य जात-पुत्र-पौत्रावलोकनेन क्षिति-विपक्ष-पक्ष-प्रायतावकलनेन च स्वस्मिन्न् अविश्वस्ति-स्रस्तितः समाश्वस्तिम् अपि विलोक्य सर्व-श्लोक्य-चरितः सहायीकृत-बलरामोद्धव-रोहिणीकतया तैः सह निज-वृन्दावन-व्रज-दर्शनम् एकान्ते मन्त्रणा-पूर्वकं विचिन्त्य निश्चिन्त्य च श्रीमन्-नन्दादीन् स-सान्त्वं माथुरान् एव प्रस्थापयिष्यसि । [185] इदम् एव बादरायणिर् अप्य् आह ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः [BhP 10.84.67] इत्य् आदिना कृष्णे कमल-पत्राक्षे संन्यस्ताखिल-राधसः [BhP 10.65.6] इति पूर्वोक्तेस् त्वद्-आगमन-तात्पर्या एव तेषां कामा इति । प्रस्थापन-समयतस् तेषां विशेषावस्था-वर्णनं तु तत् तद् अस्माकं बुद्धिम् आस्तृणोतीत्य् अलम् अतिविस्तरेण । [186] कृष्ण उवाच-अस्मद्-अवस्थां तु वर्णय । [187] ऋषिर् उवाच-कुरु-स्थलात् कुशस्थलम् आगत्य स्थितः स भवान् पाण्डव-राजेन राजसूय-मन्त्रणायास्मद्-द्वारा निमन्त्रितं सन्न् इन्द्रप्रस्थं प्रस्थास्यते । [188] ततश् च सत्वरं गत्वा भीअ-प्रभृतये दिक्-सीम-विजय-यशांसि दत्त्वा भीम-द्वारा जरासन्धं हत्वा तत्-कृत-बन्धानि नृप-वृन्दानि मोचयित्वा विजितेन राज-व्रजेन युधिष्ठिरं रोचयित्वा राजसूयेन याजयिष्यसि । तत्र जरासन्ध-घातनं, यथा- बन्धं बन्धं यम् अनु मुमुचे तं जरासन्धम् एनं हन्याम् अद्धा स्वयम् अथ यदि श्रव्यम् एतन् न तर्हि । इत्थं कृष्ण त्वम् इह कलयन् भीमसेनेन युद्धाद् धर्याद् दैत्य-प्रकृतिम् अमुकं घातयिष्यस्य् अस्य् उपेत्य ॥JGc_1,33.81॥ [189] मिलद्-अर्तन-गिरि-गर्त-वर्तमान-नृपाणां कृपया मोचनम्, यथा- कारागारान्ध-तामिस्र-बन्धाद् अन्धायितान् नृपान् । स्वरूप-दृष्टिभिः सृष्ट-दृष्टीन् परिकरिष्यति ॥JGc_1,33.82॥ [190] राजसूयम्, यथा- निर्जित्य क्षितिपति-मण्डलानि पाण्डोः पुत्रैस् तान्य् अनुगमितानि सङ्घटय्य । चेदीशं सदसि निहत्य तद्-विरुद्धं तेषां तद्-विरचयितासि राजसूयम् ॥JGc_1,33.83॥ यज्ञे तस्मिन् नृलोको नृपति-तद्-अधिपा विप्र-विप्रर्षि-वर्याः स्वर्गस्थाः स्वर्ग-पालास् त्रिदश-मुनिवराः किं च वेधाः शिवाश् च । दृष्ट्या श्रुत्यापि तत् तद् बहुविध-भगवद्-रूप-वृन्दस्य विज्ञाः पश्यन्तो रूपम् एतत् तव किम् अपि मुहुर् विस्मरिष्यन्ति सर्वम् ॥JGc_1,33.84॥ [191] तद् एवं राजसूयं सन्तान्य कुन्त्याः सन्तानान् सम्मान्य यदा द्वारकायां गन्तासि, तदा साधूनां शल्यं शाल्वं लोहमय-व्योम-चारि-पूर्या पराग् एव ताम् आवार्य दृष्ट्वा पूर्यमाण-päcajanya÷ सन्नाति-प्रयत्नतस् तं देव-सपत्नं हनिष्यसि । ततश् च- क्रुध्यन् क्रुध्यत्-सौभ-पुरं व्योमाध्व द्वारकारुधम् । ध्वंसयिष्यसि तद् यद्वत् त्रिपुरं त्रिपुरान्तकृत् ॥JGc_1,33.85॥ [192] अत्र च गायन्ति- Ƭumbare कृमिस् तावन् nijìambara-गर्वितः । यावन् न दन्ति-दन्तानाम् अन्तः पतति तत्-फलम् ॥JGc_1,33.86॥ [193] कृष्ण उवाच-अद्यापि कति-विलम्बा व्रज-भू-गतिः ? [194] ऋषिर् उवाच-आयताव् एवायाता श्रूयताम् । [195] तद् एतत् प्रोच्य महर्षिणा मनसि प्रोच्यते स्म-एषा च कलिलोकैर् विरलैर् एवावकलयिष्यते । अस्या हि बहिर्मुखान् प्रतवगुण्ठयितुम् अन्तर्मुखांस् तूत्कण्ठयितुं महर्षिभिः परोक्ष-प्रायी-कृतायाः खल्व् अस्मद्-आदि-संवादमय्याः श्री-भागवत-भारत-पाद्मादीनाम् एक-वाक्यता-करणत एव शक्या प्रतीतिर् इति । तद् इदं च किञ्चन मद्-उपदेश-निदिग्धं मधुकण्ठ-स्निग्धकण्ठाभ्यां प्राप्त-कृष्णोपकण्ठाभ्यां क्षीर-कण्ठाभ्याम् अपि स्व-कण्ठाद् एव चम्पू-द्वयम् अपूर्व-रचनया सम्पूर्णं कुर्वद्भ्याम् उत्तर-चम्पूत्तर-भागम् अञ्चद्भ्यां तत्-तच्-छास्त्र-मत-विस्तारणया प्रस्तोष्यते, तद् एव समस्य विचार्यते । [196] यदा शाल्व-युद्धम् उद्बुद्धम्, तदा पाण्डवानां दुरोदर-दण्ड इति वन-पर्व-कथा । शाल्वस्य तु प्राणान् दण्डयित्वा मधु-पुर-द्वारि वक्रता-चण्डं सविदूरथ-दन्तवक्रः खण्ड-खण्डशः खण्डितश् च, तेनानेन भवितेति पाद्मोत्तर-खण्ड-प्रथा । तद्-अनन्तरं च पुनर् व्रजागमनम् अस्य महादेव-देव्याः संवाद-रहस्य-मये तत्रैव स्पष्टं निष्टङ्क्यते । यत् खलु सत्य-सङ्कल्पतयानल्प-समज्ञा-विज्ञातानां आयास्ये इति द्योतकैः [BhP 10.41.17], आगमिष्यत्य् अतिदीर्घेण [BhP 10.46.34] इत्य् आदि-बहुतराद् भगवद्-भागवतानां प्रतिज्ञानुसारात् श्रीमद्-भागवतेनाप्य् उद्भावितम् । न केवलं प्रतिज्ञा-मात्रं तत्र प्रतीति-पात्रीकृतम्, किन्तु तद्-आगतिर् अप्य् अधिगतीकृतम् । [197] तथा हि प्रथमे द्वारका-प्रजा-वचने-यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया [BhP 1.11.9] इति प्रत्यक्षं लक्ष्यते । न च तत् तु कालान्तर-गतम् । कुरुक्षेत्र-यात्रायां हि स्फुटम् अस्य वचनं तस्य तत्-कालताम् एव रचयति । तथा हि- अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् cirÃyitä छत्रु-पक्ष-क्षपण-चेतसः ॥[BhP 10.82.41] इति । [198] विदूरथान्तशत्रुवधम् एवाववधिम् अत्र करोति नान्यद् इति । तद् एवं स्थिते तद्-अनन्तरं च लब्धान्तरतया तेनानेन तेषां प्रकृति-जागोचर-प्रकृति-स्वपदाविर्भावनं च तत्र पाद्म एवोद्भावैतम् । तद् अपि ब्रह्म-ह्रद-मज्जन-तद्-उन्मज्जनाद् अनन्तरं तद्-दर्शितवत एतस्य चैतदीयानां चाभिप्रायेण श्रीमद्-भागवतेनाभिप्रेतम् । अपि नः स्वगतिं सूक्ष्माम् [BhP 10.28.12] इति, न वेद स्वां गतिं भ्रमन् [BhP 10.28.14] इति, गोपानां स्वं लोकं [BhP 10.28.15] इति, कृष्णं च तत्र छन्दोभिः स्तूयमानम् [BhP 10.28.18] इत्य् अनेन । अतएव स्कान्दे- वत्सैर् वत्सतरीभिश् च सरामो बालकैर् वृतः । वृन्दावनान्तरगतः सदा krŬati माधवः ॥ सदा स्थिति-प्रयोगश् चात्र वैकुण्ठ-नाथस्य ध्रुव-गजेन्द्राद्य्-अर्थम् अन्यत्र गमनेन वैकुण्ठ इव श्री-व्रजेन्द्र-नन्दनस्य मथुरादि-गमनेन सदा वृन्दावन-रमणम् अपि न बाध्यते । [199] अत्रेदं विचारयामः- जननी-वेश-सम्बन्धाभासात् पूतनिकापि सा । जनई-गतिम् अव्राजीद् इति कैमुत्य-योगतः ॥JGc_1,33.87॥उपकृष्णं कृष्ण-घोषः सुगो-गोपं तद् आप्स्यति । अतिदुःखं दुष्प्रतीपं तद् गोलोकं स-शर्म च ॥JGc_1,33.88॥ किं च- साङ्गं यावद् वैभवं च व्रजः कृष्णं व्रजिष्यति । स-कृष्णम् अनुकृष्णं यो धास्यते च स-रामकम् ॥JGc_1,33.89॥सद्वादश-स्कन्धम् एवं श्री-भागवतम् ईक्षते । यथा-शक्ति-बुधो' न्यस्य शक्ति-प्रति न विद्यते ॥JGc_1,33.90॥ [200] तद् एवं विमृष्य तु श्री-देवर्षिः स्पष्टम् आचष्ट- [201] यदा त्वं राजसूयतः सुखं सम्भूय स्वालय-चलनारम्भं सम्भावयिष्यसि, तदा वक्रभाव-चक्रतः शक्रम् अपि जिगीषुर् दन्तवक्रस् त्वां केवलं सर्व-चङ्क्रमण-चक्रवलं वितर्कयन् बलेन बलेन च विनाभूतेन त्वया केवलेन गदायुद्धम् अध्वन्य् अनिविच्छन् मधुपुरीम् आगन्तुम् उरीकरिष्यति । ताम् आगत्य च गत्यन्तरं चिन्तयन् मन्-मुखतस् तव द्वारका-संमुख-प्रस्थानं शाल्व-संस्थापनं चास्थाय सद्यस् त्वां प्रत्य् एव दुःस्थात्मतया प्रस्थास्यते । [202] तदैव च मनो-जुति-विभूति-मयेन मया कथनया निज-व्रज-गमनाय तद् एवास्पदम् आस्पदं कुर्वल्-लब्ध-मनोरथस् तादृश-दिव्य-रथश् च त्वं तत्-क्षणम् एव मथुरा-पुर-द्वारि प्राप्त-गति-प्रथस् तं गदावन्तं निष्क्रामन्तं द्रक्ष्यसि, स्रक्ष्यसि च त्वां प्रति क्रामन्तं तं प्रति गदां स्रक्ष्यन्ते च, प्रत्यस्त्राणीव त्वद्-आभिमुख्येन करूष-मुख्येन तेन चैद्येनैव सात्म-ज्योतिष्का निष्कास्य प्राणाः । [203] तत्र च श्लोकः खल्व् अयम्- भीमस्याहं तुल्य-संविद्-गदाया द्वन्द्वाघाते माधवं मागधाभम् । जित्वा राज्यं माथुरं साधयिष्याम्य् एवं नङ्क्षत्य् एष को दन्तवक्रः ॥JGc_1,33.91॥ ततश् च- दन्तवक्र-चिता-वह्नि-प्राये क्रोधे तव स्वयम् । विदूरथश् च भविता दूरतः क्रूर-कीटवत् ॥JGc_1,33.92॥[204] तद् एवं दन्तवक्रं विदूरथम् अपि विदूरतस् तदा गदा-चक्र-घातं घातयित्वा स्व-वचन-सत्यङ्कारः स्वजन-हृद्-रुजाम् अगदङ्कारः स्वीय-मुखानाम् अस्तुङ्कारः श्रीमद्-व्रज-विराजमान-राज-कुमारः स्वक-व्रज-कुलम् एव भवान् मथुरा-भवान् अनुयोक्ष्यते । तत् तु सर्वं pragìha-भावम् avagìhaæ कुरुक्षेत्राद् आगतेर् अर्वाग्-भवद्-आगमन-मर्यादाभ्यन्तरीण-कालं कालम् इव चालयितुं पुनर् अपि सुदिनायमानतां प्रतिपालयितुं सम्प्रति यमुना-पारीणं जातम् इत्य् अवकलय्यानुकामीनेन निज-दिव्य-विमानेन समुत्तीर्य दिविषद्भिः कुसुमैर् अवकीर्यमाणः सहसा तद्-वासं चासत् तु मुद् योक्ष्यते । [205] उत्तीर्णे च त्वयि सर्वतः कीर्णेन निनिताशेषेण रथ-घर्घरित-विशेषेण त्वद्-आगमनम् एव मन्वानास् त्वत्-परिमल-वलनेन तु निश्चिन्वानाः सर्व-विधा एव त्वद्-एकाध्वानतः प्रधावनम् एव तन्वानाः श्रीमन्-नन्दाद्य्-अभिधानाः सन्निधानं विनापि शिखण्डि-मण्डलवद् अमी मार्तण्ड-मण्डल-स्थ-मेघ-खण्डम् इव दिव्य-rathÃrƬhaæ त्वाम् agƬhaæ निशाम्य सम्य-gƬha-प्रमद-बहल-कोलाहलं कलयिष्यन्ति । [206] कलयन्तश् च स्तम्भ-स्वेद-रोमोद्भेद-स्वर-भेद-रोदन-विभेद-प्रलय-मयतया स्पन्दनम् अप्य् अविन्दमानाः स्यन्दनाद् दूरतस् तद्-अवस्था एव स्थास्यन्ति । [207] त्वं पुनः सहसा रथाद् अवतीर्य तेषां पथा यथा-वीर्यं धावन् सकल-गीर्वाण-विकीर्यमाण-कुसुमादि-वादित्रादि-कृतमानः सर्वथाप्य् असम्भावित-समानः परम् आसक्त्या सर्वान् अपि तान् अनर्वाचीन-शक्त्या च पृथक् पृथग् एव च युगपद् एव च सङ्गच्छन् समालिङ्गंस् तत् तद् अङ्ग-सङ्गतं स्वाङ्गम् apii न ततो भिन्नम् अङ्गीकरिष्यसि । [208] ते च तथा शोकापनुदं दत्त-मुदं त्वां लभमानाः सर्वे जन्यवस् त्वद्-अनन्यं-मन्या भविष्यति । [209] तथा च गास्यते- यदा यातः कृष्णः पुनर् अपि यदूनां नगरतस् तदा गोपाः सो' पि प्रति-निजम् अधुर् मोद-निवहम् । व्यतिश्लिष्टा यर्हि प्रतिजनम् इदं नाजनि मनाग् अयं कृष्णः कृष्णः किम् अहम् इति तर्हि स्फुटतरम् ॥JGc_1,33.93॥ यतः- यद्वत् कल्यन्तिमानां सुकृत-विरहिणां सत्य-धर्मावतारः पृथ्वी-स्थानां महावग्रह-हत-वपुषां वर्षुकाब्द-प्रचारः । आकूपार-ह्रदानां मुनि-हृत-पयसां नव्य-गङ्गा-प्रसारस् तद्वद् गोष्ठ-स्थितानां तव विरह-रुजां हन्त ते सङ्ग-सारः ॥JGc_1,33.94॥ [210] अथ चिराय प्रतिमावत् लब्ध-त्वत्-परिष्वक्तिषु व्रज-जन-व्यक्तिषु पूर्वम् अव्यक्तीभावम् आपन्ना मधुमङ्गल-पूर्णाभ्यर्णा पौर्णमासी स-वृन्दा वृन्दा च समम् अप्रच्छन्नतां गच्छन्ती तु सुख-संमूर्च्छनान् मूर्च्छाम् इव गताभ्यस् ताभ्यः साभ्यसूयम् इव क्रमाद् बहिर् वृत्तिं यच्छन्ती तद्-वनिकायां तन्-निकायम् उपवेशयिष्यति । [211] तथा च कथयिष्यन्ति- कृष्णं मध्य-गतं विधाय पितरौ तद्-भ्रातरः स्त्री-गणास् तन्-मित्राणि कुटुम्ब-संवलनया चान्ये चिरात् प्राप्तितः । मुञ्चन्तः स्फुटम् अश्रु तस्य सुखदं चारूप-चारं चिरं विस्मृत्य स्थगित-क्रियाः समभवन् मूकाश् च वैस्वर्यतः ॥JGc_1,33.95॥ [212] त्वं तु तत्र स्त्री-कुमारं पुत्र-पौत्रं कुब्ज-वामनं दासी-दासम् अपि सर्वं यथायथं तोषयिष्यसि । [213] दारुकस् तु दारुवद् एव दूरस्थितस् तत्-प्रेम-वश्यतया कौतुकम् इव द्रक्ष्यति । [214] ततश् च तत्रासीना पौर्णमासी कुपितेवालपिष्यति-अहह किम् इदम् अविदन्त इव कुर्वन्तः स्थ ? पथि परिश्रान्तम् इमं कथम् इव न विश्रान्तं कुरुथ । [215] तद् एवं जात-चमत्काराभ्यां तत्-परिश्रम-कातराभ्यां मात्गर-पितराभ्याम् उभयतः स्व-स्व-भजनाकृतालिङ्गनमय-प्रणय-चेष्टितः सर्वैर् एव च परितो वेष्टितः स्व-गोष्ठ-प्रकोष्ठ-मध्यग-शकट-घटा-घटित-वाटम् अवाप्स्यसि । [216] ततश् च ते सर्वे भवत्-परिचर्या-मय-परिसर्याकृतः सम्भरमम् एवाचरिष्यन्ति, न तु कार्य-क्रमम् । तथा हि- ॥JGc_1,33.96॥ MISSING! यर्ह्य् आगन्तास्य् अघहर चिराद् द्वारकातस् तदा ते सर्वे' प्य् एते व्रज-जनि-जना श्रेष्ठ-मध्यस्थ-निघ्नाः । धावन्तो' पि प्रतिदिशम् अहो तत्-तद्-एकैक-कार्यं कुर्वन्तो' पि स्थगित-कृतिताम् एव यास्यन्ति हन्त ॥JGc_1,33.97॥ यद्यपि गोपाः सम्यक् परिचरितुं त्वां न तर्हि शक्ष्यन्ति । तद् अपि न तत्-प्रमदामृत-भोगास् त्वामी सदैव पोक्ष्यन्ति ॥JGc_1,33.98॥ [217] तद् आरभ्य च- किं भोक्तव्यं क्वासितव्यं स्वपनीयं क्व वामुना । इति मात्रादि-धी-यात्रा नात्रायास्यति तृप्तताम् ॥98॥ सखायन्ते सुखाधीना विस्मरिष्यन्ति सर्वकम् । स्मरिष्यन्ति तु तां त्वत्-कां पुनः संश्लेष-नव्यताम् ॥JGc_1,33.99॥दासाश् च तव दाशार्ह पुनर् आशां स्व-मूर्तिषु । धास्यन्ति सेवा-सुधया विधास्यन्ति यद् आप्लवम् ॥JGc_1,33.100॥गावः प्राग्वद् भवत्-स्फूर्ति-प्रभाव-स्थित-तद्-दशाः । तद्वद् एव सदैवामूर् धास्यन्ति प्रमदं त्वयि ॥JGc_1,33.101॥शिशवः पशवश् चैव वयांसि च पयांसि च । ये' न्ये हृद्या जना हृद्यास् तव तेषां तु का कथा ॥JGc_1,33.102॥ [218] कूर्मस्येव स्मरणानुभावेन तव तेन त्वदीयाः पूर्ववद् एव हि ते स्थातारः । तथैव व्रजाद् बलदेवः कुशस्थलीम् आसाद्य त्वयि निवेदयिष्यति । यथा श्री-हरि-वंशे- तथैवाध्वग-वेशेन सोपश्लिष्टे जनार्दनम् । प्रत्यग्र-वन-मालेन वक्षसाभिविराजता ॥ उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे । बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥ प्रत्युवाच तदा रामो भ्रातरं साधु-bhëitam । सर्वेषां कुशलं कृष्ण येषां कुशलम् इच्छसि ॥[HV 83.53,55-6] इति । [219] तद् एवं स्थिते' पि तदा तव सदा व्रजावस्थिति-प्रतीतिस् तु तेषां नातिजनिष्यते । स्यन्दनं तद् अत्र तद्-अवस्थम् एव स्थापितम् अस्तीत्य् अनास्था-भावनया । [220] किं च, तव सवयसः प्रवयसः प्रतीदं प्रतीपम् आवेदयिष्यन्ति । प्रिय-वयस्यस्य नातिअसौमनस्यं मनस्य् अभ्यस्यते । यतो जनितानुराग-जनतासु तासु प्राग् इव नानुरागं जागरम् आगमयति । ताश् च तथा दृष्ट्वा लगित-दुःख-स्थगिततया शुष्का इव तिष्ठन्ति । [221] तद् एतद् आकर्णयन्तः प्राप्त-कदनान्तरतया विवर्णवदनान्ते त्वन्-मातर-पितरादयः कातरताम् अवाप्स्यन्ति । [222] त्वं तु जन्तु-मात्र-चित्त-ज्ञस् तद् विज्ञाय स्वयम् एव तान् विज्ञापयिष्यसि-कथं भवन्तो नाद्याप्य् आनन्दाद् उद्भवन्तो दृश्यन्ते । [223] सर्वे तु सगद्गदं गदिष्यन्ति-अस्माकम् आनन्द-कारणं त्वद्-अवधारण-पदवीं विन्दत एव । [224] अथ त्वं वक्ष्यसि-bìhaæ किन्तु येन भवद्भिः सन्दिह्यते, सो' यं शताङ्गः साङ्ग-भवत्-कार्य-सङ्गमनाय सङ्गे रक्षिततया लक्ष्यते । यथा वान्यथा ज्ञापयथ, तथा प्रथयिष्यामि । एतद् एव प्राग् एव निवेदितं मया- यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥[BhP 10.45.23] इति । [225] ज्ञातीन् इति युष्मन्-मध्यत एवासौ वासः सम्भविष्यति, द्रष्टुम् इति तत्र च युष्मद्-दर्शनम् एवास्माकं पुरुषार्थ इत्य् अर्थः । यद् वा द्रष्टुम् इति दर्शन-विषयी-भवितुम् इत्य् अर्थः । अथापि भूमन् महिमा गुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तरात्मभिः [BhP 10.14.6] इत्य् अत्र बोध-विषयी-भवितुम् इतिवद् एतद् उद्धवेन च भवत्सु समुद्बुद्धं चक्रे- आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥[BhP 10.46.34-5] इति । [226] सात्वतां पतिर् अपि पूर्ण-षडैश्वर्य-सम्पत्तिर् अपि पित्रोर् युवयोर् व्रजेशित्रोः परम-सुख-श्रियं सदा स्वलालना-रूपं प्रियं विधास्यते । तत्राप्य् अच्युत एवावस्थास्यते, यतस् तत् ततो हेतोर् अद्यापि सत्यं शपथं करोति, कुर्वन्न् एव वर्तत इत्य् अर्थः । तद् अनेनैव नयेन भवतां प्रणयर्णं विनयेय, न तु मनाग् अपि गमनागस्त्वेन । तथा हि- पित्रादि-प्रतिरूप-रूप-वसुदेवादि-प्रतीघातजाद्- दुःखात् कंस-विनाशनार्थम् अगमं शीघ्रां निवृत्तिं विदन् । तत्रासीत् सुहृदां मनोरथ-ततिर् युद्धायतिर् दुर्हृदां चैवं तद्-व्यसनं समाप्य यदि च प्रागां क्व वा याम्य् अहम् ॥JGc_1,33.103॥ इति । [227] ततः श्री-व्रजेश्वरानुमत्या प्रत्यासन्नाः सर्वे' पि प्रार्थयिष्यन्ते । एवं चेद् इह च तव द्वारका-वद् एव बहल-गृह-बृंहणाय स्पृहयामः । अन्यथा-करणं तु यद् अस्माकम् अधन्यतां वहतीति । [228] तद् एतद् आकर्ण्य भूमिं निर्वर्ण्य त्वं तु तस्मिन्न् असन्तुष्ट इव चेतसि चिन्तयितासि-गृह-शब्दः खल्व् एभिर् गृहिणी-पर्यायतया पर्यवसायितः । तत्र च हन्त मम स्वान्तं कीदृशं वामी विधास्यन्तीति । [229] अथ पुनर् विभावयितासि-भवतु, पूर्ण-ज्ञान-तूर्ण-विधाना च पौर्णमास्य् अत्र सर्वं शर्म निर्मास्यति, न त्व् अन्यथाकर्मतां धास्यतीति । वक्तव्यं तु वक्ष्यसि । तर्हि रोहिणी-माता रौहिणेय-भ्राता च द्वारकागाराद् आकारणीयौ । ताव् एव सर्वम् अर्वाग्-भाव्यं निवेदयिष्यतः । [230] अथ पुनर् दारुक-सारथिं प्रति प्रथयिष्यसि-भो सारथे ! सरथः प्रथमानयात्यन्तीनतया भवान् यदु-भवनम् आसाद्य सद्यः श्रीमद्-भ्रातरं तन्-मातरं च प्रापयेति । पुनर् विचार्य वक्ष्यसि-हन्त ! तम् उद्धवम् अप्य् आनयेति । [231] ततस् तद्-वन्दनारुके दारुके पवनम् अनुहरमाणेन यानेन मुहूर्त-मात्रार्धतैस् तैः सार्धम् आगते तस्मिन् विस्मित-मनसः श्रीमन्-नन्दादयः परमानन्दाशयतया सहसा भवद्-आगमनवद् एव सहसा महसा तोद्यमानातोद्य-व्रजं तन्-निजालयम् आनेष्यन्ति । [232] गतेषु च दिनेषु त्रि-चतुरेषु रामादयस् ते व्रजस्थाभिर् उचितम् एव तुभ्यं रोचयिष्यन्ति- येषां प्रेम-गुणैर् यस् त्वं बद्धः सुष्ठुतया हरिः । तस्य तैर् विनिरुद्धा ये कुर्युस् ते कथम् अन्यथा ॥JGc_1,33.104॥ [233] सर्वे च मिलित्वा निर्णेष्यन्ति मान्याः कन्या-विचारम् । कात्यायन्याराधिकास् ताः कन्या धन्यादयः सन्यायताम् अर्हन्तीति । [234] रामोद्धवौ तु परम-निष्णातौ कृष्णवज् ज्ञात्वा तूष्णीम् एवावस्थास्यतः । [235] ततस् तद्-अर्थम् आरम्भे लब्ध-सम्भेदे व्रज-पति-जम्पती पूर्ण-मनो-गती पूर्णिमाभ्यर्णम् आसाद्य सद्यस् तस्यां वरिवस्या-पूर्वकं सर्वं निवेदयिष्यतः । [236] सापि वक्ष्यति-तद् अपि भद्रम् एव, किन्तु वर्याः परम-वर्या राधादयः कथं वा न स्वीकार्याः ? [237] तौ तु स-वैलक्ष्यं वक्ष्यतः-काः खलु राधिकाद्य्-अभिधाः ? सा वक्ष्यति-धन्यानां वृषभान्व्-आदीनां कन्या एव । पुनस् तौ वक्ष्यतः-सुध्य्-आदि-गुरो ! न बुध्यामहे । निःशोध्यं तु बोध्यताम् । सा तु स-हासं वक्ष्यति-यथा कात्यायन्य्-आराधिकानां कन्यात्वम् एवम् अन्यासां राधिकादिकानाम् अपि । तौ पुनर् उत्फुल्ल-नयनं वक्ष्यतः-विस्पष्टं कथ्यताम् । यदि विषय-मये' प्य् अस्मादृशि कृपा-विषयताचर्यते । सा वक्ष्यति-भवन्तः खल्व् इदं नानुभवन्त इव सन्ति । यत् पुनर् अद्यापि कन्या एव ता धन्याः । माया-कल्पित-च्छाया-प्राया एवान्यत्र परिणायिताः । तच् च स्वप्नवद् एव । यस्मान् मर्यादालङ्घन-पर्यायतया ता एव च शय्यादौ पर्यवसायन्ते इति । किं तद् इदं किञ्चन भवन्ताव् अनु स-वेदनं निवेदयामि । तास् तद् एकानुरक्ता मादृश-सान्त्वनया परम् अद्यावधि धैर्य-सम्पृक्ताः । सम्प्रति तु त्यक्त-मात्रातिरिक्त-प्राण-गात्रा भविष्यन्ति । तासां तद् इदं न केवलम् अहम् एव विदत्य् अस्मि, किन्तु सर्वापि व्रज-जनता । तच् च पूर्वम् अपि किञ्चित् किञ्चिद् विशेष्तस् तु कृष्ण-कृत-वृष्णि-स्थान-प्रस्थान-गत-तद्-अनवस्थावस्थायाम् । यत इदं मुनयो' पि वर्णयिष्यन्ति । [238] तत्र पूर्वं यथा-कुज-गतिं गमिता न विदामः; कश्मलेन कवरं वसनं वा [BhP 10.35.17] इत्य् आदिना । उत्तरं तु, निवारयामः समुपेत्य माधवं; किं नो ‘करिष्यन् कुल-वृद्ध-बान्धवाः [BhP 10.39.28] इत्य् उक्त्वा, विसृज्य लज्जां रुरुदुः स्म सु-स्वरं; गोविन्द दामोदर माधवेति [BhP 10.39.31] इत्य् आदिना, कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः [BhP 10.47.9] इत्य् आदिना, गत-ह्रियः [BhP 10.47.10] इत्य् आदिना, मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि । यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥[BhP 10.65.11] इत्य् आदिना, या दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा इत्य् आदिना च । [239] अत्र पतीन् पुत्रान् इति यद् उक्तं, तत् खलु गौणीम् एव वृत्तिम् अनुक्रम्य, न तु मुख्याम् इति भवत्-प्रश्नानुक्रमेण प्रख्यासामि । तत्र यद्य् अन्यथा मन्यध्वे, तर्य् एवम् आचक्ष्महे-नरकादानीत-गुरु-कुमारतया जित-धर्मराज-धामा राजद्-अघजिन्-नामा सो' यम् एतद् अनुरक्त-जनो' प्य् अधर्मस्य कलयापि स्प्रष्टुं द्रष्टुं च न शक्यत एव । किन्तु लज्जा-मात्रं तस्य तस्य च मर्यादा-पर्यापकम् इति वस्तुतस् तु न केवलं रागत एव तास् तादृशीं गति-मार्गताः किन्त्व् अनादि-सिद्ध-स्वभावतया तद्-वधू-भावतश् चेति मन्त्र-द्रष्टारो' पि निष्टङ्कयन्ति । तद् एतद् बलरामोद्धवौ च सुष्ठु जानीत इति ताव् अपि प्रष्टव्यौ, अन्यथा तासु तत्-सन्देश-हरता तयोर् न देश-रूपताम् आसीदेत् । [240] पुनस् तौ वक्ष्यतः-वत्सः किम् इदम् अनुसन्दधाति ? सा वक्ष्यति-स च पूर्वं किञ्चिद् अनुसंहितवान् आसीत् । उत्तरं तु सम्यग् विदन्न् एवास्ते । किन्तु सम्प्रति लज्जया नावधानं सज्जयति । तौ वक्ष्यतः-तासां तद्-अर्थ-प्राण-जिहासां किम् असौ जानाति? सा वक्ष्यति-उक्तम् एव सम्यग् विदन्न् आस्त इति । [241] यतः पूर्वम् अप्य् उद्धवे तथा समुद्बुद्धं कृतवान्, यथा च तद्-वचनं सत्य-वचसश् च गास्यन्ति- गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह । गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ॥ ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः । माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः । ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् ॥ मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । स्मरन्त्यो ‘ङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥[BhP 10.46.3-6] [242] अत्र मत्-सन्देशैः इति मय्य् आवेश्य मनः कृष्णे विमुक्ताशेष-वृत्ति यत् अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ [BhP 10.47.36] इति पर्यवसानैर् इत्य् अर्थः । माम् एव दयितम् इति, मे वल्लव्यः इत्य् अत्र तु विशेषो' प्य् अस्ति, तस्मात् तद् एक-व्रत-जीवन-व्रतानां तद्-भार्याणां नान्या गतिर् न्याय्या । [243] कृष्ण उवाच-ततस् ततः? [244] ऋषिर् उवाच-ततस् तौ भावयिष्यतः । सत्यम् अस्माकं प्रकटतरे' पि लोक-धर्म-घटनानर्ह-प्रतिकारे' पि तासां विघटन-दुःखे यद् अद्यापि स्नुषाकरण-स्पृहा नापयाति, प्रत्युत सातत्यत एव तासु स्नुषाभानं विभाति । धर्मान्यथा-भावे लक्ष्यते । यद् अवश्यम् आयत्यां विदित-रहस्यताम् आयातीति । तद् अपि प्राप्त-कालतां कलयति स्म । [245] अथ तौ स्पष्टं वक्ष्यतः-रहस्यम् इदं लोकाः कथं मंस्यन्ते । सा वक्ष्यति-मायायाः स्वभाव-व्यापितिर् इयम् अव्यभिचारितया लक्ष्यते, यद् अवश्यम् आयत्यां विदित-रहस्यताम् आयातीति । तद् अपि प्राप्त-कालतां कलयति स्म । [246] यतः सर्वेषाम् अपि सत्-सङ्कल्पानाम् उपरि प्रभवतोर् भवतोर् nigƬhà या तद्-अर्थम् उत्कण्ठा, सा ह्य् अधुना परां कोटिम् ÃrƬhà झटिति rƬha-कार्या भवेद् एव । तौ वक्ष्यतः-स्वीयाम् अनन्य-सम्बन्धितां ताः कथं विदन्ति । [247] सा वक्ष्यति-पूर्वं स वो हि स्वामी भवति इति दुर्वाससो वचनेनापि सम्यङ् नाविदुः किन्तु पश्चाद् विदुः । [248] तौ वक्ष्यतः-कथम् इव? [249] सा वक्ष्यति- उद्धवेन श्री-कृष्णाभिप्रायम् अनुव्यक्तीकरणात् । अतएवोक्तम्-अपि बत मधु-पुर्याम् आर्य-पुत्रो ‘धुनास्ते [BhP 10.47.21] इति । [250] तौ वक्ष्यतः-तासां श्वशुरं-मन्यादीनां ये' नुगतास् ते प्रायेणानुतापं प्राप्स्यन्ति । [251] अथ सा तु पुरुषम् इव वक्ष्यति-तत् किम् आसां परम-साध्वीनां माध्वीकवन् मधुर-स्निग्धतावलितानां दुष्कर-तरण-दुःख-भास्कर-पुष्कलताप-शुष्कता सोढव्या । तथा सर्व-धुरीणता-प्रवीणस्य निज-कुल-धुरन्धरस्य गोवर्धन-धरस्य दुर्धर-लज्जा-भार-सज्जनम् अनुमोदनीयम् । वस्तुतस् तु तेषाम् अपि न सुख-भङ्ग-प्रसङ्गः यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [BhP 10.14.35] इति श्री-शुक-वचनाद् अपि । तथा च न वचन-मर्माभिर् आचरणीयम्, यथा सर्व-सुख-सचनम् एव स्यात् । [252] तद् एतन् निरूप्य सा पुनः सहासं वक्ष्यति-साम्प्रतं प्रततं कुतुकान्तरं भवद्व्यां किल नावकलितम् । यत् खलु युष्मन्-नन्दन आनन्द-द्यूते तासां पतिंमन्यांस्त् तत्-पित्रादि-पर्यन्तं सर्वं जितवान् । लज्जाम् एव सज्जन् न तद्-गृहम् आनीतवान् इति । [253] तद् इदं गुप्तम् अपि कृतम् आदि-वराह-नामा भगवान् अपि स्व-पुराणे साक्षितया लक्षयतीति सर्वथात्र नान्यथा मन्तव्यम् । यथा- द्यूत-krŬà भगवता कृता गोप-जनैः सह । पणावहार-रूपेण जिता गोप्यो धनानि च । गोपैर् आनीय तत्रैव कृष्णाय विनिवेदिताः ॥इति । [254] तौ वक्ष्यतः-तत्-पित्रादीनां तन्-मित्रादीनां वा को व्यवसायः ? [255] सा वक्ष्यति-ते' पि मयोपदिष्टं तत्त्वीकृत्य पृष्ट-कृत्यास् तद् इदम् उद्दिष्टवन्तः- अहो पर-स्पर्श-सुभीरु यद् वपुर् यत् कृष्णसार-प्रणयैक-शर्म च । तासां मृगीणाम् इव तत्-परं प्रति प्रदित्सवो व्याध-मनांसि बिभ्रति ॥JGc_1,33.105॥ [256] तौ वक्ष्यतः- राधिकाद्य्-आराधिकानां का वार्ता ? [257] सा वक्ष्यति-मत्-पृष्टाभिस् ताभिर् अप्य् एवम् आदिष्टम्- यथा सीता-देव्या दश-मुख-कृतार्तिर् विपद् अभूद् यथा वा रुक्मिण्या विवहन-विधिश् चेदिप-कृते । तथा राधादीनां पर-गृह-गतिर् या बत विपत् कथं तस्या नित्या स्थितिर् अभिमता हन्त सुहृदाम् ॥JGc_1,33.106॥ [*9] [*9] This verse is repeated in Uttara-चम्पू, 31.43. [258] तौ वक्ष्यतः-अथ राधिकादीनाम् आर्तानां का वार्ता ? [259] सा वक्ष्यति- देयम् अधीनं कार्त्स्न्येनाभिव्याप्त्या च तत्र कृष्णे स्वम् । तद्-रूपं रचयित्वा सातिप्रत्यय-पदानि ता दधिरे ॥JGc_1,33.107॥ [260] तौ वक्ष्यतः-ताः किं साक्षाद् अनुयुक्ताः ? [261] सा वक्ष्यति-अथ किम् ? यतस् तासां मर्म-प्रकटन-कर्मठतया मया पृष्टम्-भो विपश्चितः काश्चिद् एवं वदन्ति । ताः खलु कृष्णे प्रेम-मात्राखर्व-सर्वस्वाः । प्रेमा च बलवद् विरोधि-सद्-भाव-मिलद्-भय-प्रयास-प्रच्छादन-परिच्छदतया यथा वर्धते, न तथान्यथा । [262] तर्हि कथं तासाम् अप्य् अन्यासाम् इव पतितया तत्-सम्पत्ति-कामना-निकामम् अन्तरनुवर्तत इति ? [263] तद् एतद् आकर्ण्य पाटल-पटल-सवर्ण-वर्णिन्यस् ता वर-वर्णिन्यस् तद् इदम् अवर्णयन्त । [264] हन्त ! तासाम् एव सविरोधस् तद्-अवरोधः सम्भवता-दृतीयमाना द्वितीय-पति-भावना च, न पुनर् अन्यस्याः कस्याश्चिद् अपि । या खलु तद्-अवरोध-विरोध-vächà । सा वा कथं प्रेम-प्रथन-मयी स्याद् इति न बुध्यामहे । [265] अस्माकम् यद्यप्य् असौ पार्श्व-गतो रहो-गतस् तथापि तस्याङ्घ्रि-युगं नवं नवम् [BhP 1.11.34] इत्य् एव बोध-विषयो भवति । किन्तु- बुधिताः पैतृक-जनता बुद्धाः श्वशुराभिमानिनो लोकाः । मानिताः सर्वे' प्य् अस्माभिर् न मतो धर्मस् तु केनापि ॥JGc_1,33.108॥ [266] यद् अस्माकं बाल्याद् एव तस्मिन् निज-र्मणता-भावनां दूरीकर्तुम् आग्रहम् उरीकुर्वन्ति, तस्माद् अस्मान् मा स्नेह-पेषं पिण्ढि, किन्तु स्वाभीष्टम् एव विशण्ढि । [267] अथ तौ वक्ष्यतः-भवत्या किम् उद्भावितम् ? [268] सा वक्ष्यति-ततो मया हसित्वा शवसित्वा च ताभ्यः प्रत्याशा-मात्रं प्रत्यासादितम् अस्ति । यदि भवतोर् इच्छा समृच्छते, तास् तु दैवतस् तावन्-निज-प्राण-वलल्भस्य वलल्भत्व्नेआलाभाल् लब्ध-महा-दुःखास् तत्र च स्वस्यान्य-हस्त-पतिततया जुगुप्सितं-मन्यता शुष्कास् तत्र च प्रियाप्रिय-विप्रकर्ष-सन्निकर्षतः प्राप्त-मनो-धर्षास् तत्र च निरन्तरं शङ्कमानैः पतिं-मन्यादिभिर् मङ्क्षु मङ्क्षु-कृत-निवारण-भर्त्सनादि-निकर्षास् ततस् तत एव च दुःसह-प्रेष्ठ-विरह-तीव्र-ताप [BhP 10.29.10] इत्य् आद्य्-उक्ततादृग्-अवस्थाभ्यो' पि महानुरागतः pŬanÃd बहुल-दहनाकार-कारागार-वसतिं-मन्यतया निगीर्ण-सर्व-क्षणं क्षणम् अपि कल्पं मन्वानाः सम्प्रति तदीय-महा-विरह-वह-समयम् अतीत्य चात्मानं तद्-उपेक्ष्यताम् अप्य् उत्प्रेक्ष्य लज्जा-मात्र-पर्यवसानम् आसज्य च धिक्-कृतं-मन्या दशमीम् अपि दशां तन्वानाः । किं बहुना, बहिर्-अन्तः-सुकुमारतायाम् अपि कौमारत एव व्याधानुबिद्ध-स्निग्ध-कानन-प्रत्यासत्त्य्-अपरित्यागि-मृगीवत् प्रखर-दरापार-पर-पारवश्य-लब्ध-विचित्र-दुर्गति-सम्प्लुततया पश्यतां शृण्वताम् अपि हृदयं धुन्वाना रसो' यम् इति मन्यमानेन निष्करुण-कौतुकेन केनचिद् एवोपेक्षितुं शक्यन्ते, न पुनर् अन्येन । [269] तौ सास्रं वक्ष्यतः-सम्प्रति ताः कां गतिं मतिं चासादयन्ति ? [270] सा वक्ष्यति- कुर्वन्ति मौनं क्रन्दं वा शून्यं पश्यति वर्त्म वा । कृष्णं vächanti मृत्युं वा तासाम् एवंविधा गतिः ॥JGc_1,33.109॥ [271] पुनस् तौ सास्रं वक्ष्यतः-सम्प्रति ताः प्रति वत्सस्य का विधित्सा ? [272] सा वक्ष्यति-तद् एतत् पश्चाद् अपि निश्चीयताम् । यत् खलु प्रेयसां प्रेमाक्षेमं तद्-भावनामय-प्रेमानुरूपम् एव स्व-स्थेमानं लभते । न तु स्वाग्रह-ग्रहिलताम् इति । [273] तौ वक्ष्यतः-मन्यामहे तथाप्य् अस्मत्तः सङ्कोचं रोचयिष्यति । [274] सा वक्ष्यति-भवतां हृदि सदा विद्योतमानः सो' यं तद् अपि वेत्ति, तस्मान् नितान्तं नान्यथा करिष्यति । किं बहुना, भवद्-आश्रवम् अनु सर्वेषाम् एव संश्रवः प्रतिभाति । किम् उत तस्य ? [275] तौ वक्ष्यतः-तर्हि गर्ग-निषेध-वेधस्य का चिकित्सा ? [276] सा स-हासं वक्ष्यति-स खलु लीला-नैयत्यम् एव तत्रत्य-दोषतयाध्यस्तवान् । स्व-यजमान-हित-समीहित-सहिततया, न तु परम-शुभ-निवेश-वेश-रूपाणाम् आसां क्लेश-लेश-प्रवेशदा सदेशता सम्भवति । [277] तौ वक्ष्यतः-सम्प्रत्य् अस्माभिः किम् इव सोपानम् उपेयम् ? [278] सा वक्ष्यति-सोपानं मया चोपेयम्, भवद्भिस् तु सर्व एव व्रज-जना भोजनाय प्रणयेन निमन्त्र्य निमन्त्र्यन्ताम् । तर्ह्य् अन्तः-पटी-क्षेपान् नटीनाम् आकार इव तत् प्रकटीभविष्यति । [279] तौ वक्ष्यतः-यथाज्ञापयन्ति विज्ञानाचार्य-वर्याः । [280] कृष्ण उवाच- ततस् ततः ? [281] ऋषिर् उवाच- ततः सा प्रत्यक्षत एव ताव् अभि बहुलम् अभिवदन्ती गृहाय प्रहापयिष्यति । [282] अथ कथकस्य मनः-कथा-ततश् च पूर्णिमा मनसि विविवेच-श्री-कृष्ण-लीलायाम् अनादि-सिद्धं श्रीमद्-भागवतम् एव मुख्यं प्रमाणम् । [283] तत्र या खलु रास-योगे योग-मायाम् उपाश्रितः [BhP 10.29.1] इत्य् अनेन नित्य-व्यक्ति-स्वरूप-शक्ति-वृत्ति-विशेषका या योगमाया तन्-निर्वाहकतया बादरायणिना समुदीरिता, सा पुनर् अहम् एव । तत्र तेन रासं प्रकाशं परीक्षित्-परिषदि वर्णयित्वा तत्र प्राप्तम् अवर्ण-त्रितयं निरस्य रस्यतया समाहितम् । तथा सम्प्रति व्रजे' पि तत्-प्रसक्तम् इति ज्ञात्वा मयापि समाधेयम् । तत्र तेजीयसां न दोषाय [BhP 10.33.29] इतिवद् अत्रापि यद्यपि नरकाद् आनीता इत्य् आदिना तल्-लेप-सम्भावनापयापितैव । [284] अथ पर-दार-वार-समाहार-कारणान् आचारश् च यथा गोपीनां तत्-पतीनां च [BhP 10.33.25] इत्य् अनेन यं परिहारम् आपितस् तथात्रापि ताश् च न केवलं रागत एव तादृशीं गतिम् आगताः इत्य् आदिना तासु तदीय-नित्याङ्गना-भाव-व्यङ्गतः स च साङ्गी-कृतः । [285] तथापि नासूयन् खलु कृष्णाय [BhP 10.33.37] इतिवद् असूयाभासवत्तया सम्भावितास् तत्-पतिं-मन्याः समाधातव्याः । तच् च तद्-रहस्यं पूर्वं गुप्तम् आसीद् इति माया-द्वारा यथा-गुप्तं समाहितम् । साम्प्रतं तु व्यक्तम् अभूद् इति तथा तद्-द्वारा व्यक्तम् एव समाधेयम् । येन च सर्वेषाम् अपि सर्व-समाधानम् आधेयं भविता, अन्यथा तत्-तत्-करणं वृथा-परं स्यात् इति । [286] अथ स्पष्टम् आचष्ट--[287] ऋषिर् उवाच-दिनान्तरे तु सर्व-निमन्त्रणायां यथा-वृत्तान्ते वर्तिते सर्वाः साधारण-महोदयाः श्री-राधादयश् च तत्रागमिष्यन्ति । किन्तु पूर्वत एव जन-सङ्गीत-व्रजेश-निर्मितानङ्गीकारताम् आत्मनो दुःख-भङ्गी-सङ्गितां मंस्यन्त एव । तव च रूक्षता-वीक्षणेन ताः सूक्ष्माङ्गतां गमिष्यन्ति । तत्र साम्प्रतम् अन्यासां स्वसमान-कन्यानाम् अङ्गीकारेण हृत्-कमले' पि भङ्गिताम् आपत्स्यन्ते । [288] तथा च भावी श्लोकः- दाव-त्रस्ता मृग-दुहितरश् चन्द्रहीनाश् चकोर्यः स्रस्ता वृक्षान् नव-कलतिका नीर-रिक्ताः शफर्यः । ऊर्ज-प्रान्ताद् बहिर् अपगता हन्त नव्याब्ज-नाल्यो यद्वद् दृष्टा हरि-विरहिता राधिकाद्याश् च तद्वत् ॥JGc_1,33.110॥ [289] तद् एवं तासां कृच्छ्रायमाणानाम् अमिताभ्यमित-तादृश्वरी श्री-व्रजेश्वरी तु bëpa-पूर्ण-नयना पौर्णमासीं निर्वर्णयिष्यति । सा तु वदिष्यति-सर्वे सर्वतो' प्य् अन्विच्छन्तु । यथाद्यतन-निमन्त्रणतः कश्चिद् अपि न पश्चिमताम् अञ्चति । [290] कृष्ण उवाच- ततस् ततः ? [291] ऋषिर् उवाच-ततस् तद्-आकर्णन-मात्रतः सर्वे सर्वतो निर्वर्णनाय सङ्गत्य सत्वरम् एव चागत्य यथावत् कथयिष्यन्ति । तेषु काश्चिन् महिलास् तु किञ्चिद् अप्य् अप्रस्तुत्य श्री-राधिकादिकाः प्रत्यपूर्वतापूर्वं द्रक्ष्यन्ति । ततः पौर्णमासी वक्ष्यति-किम् इव पश्यथ ? किम् इव च किञ्चिन् न कथयथ ? [292] ता वक्ष्यन्ति-किम् इव वक्ष्यामः, यतः सर्वैर् आहतं मन्येत । [293] पौर्णमासी वक्ष्यति-तथ्यं चेत् कथ्यताम्, मयि कृष्ण-मातरि च । तास् तु नीचैर् वक्ष्यन्ति-तत्राप्य् एतासां राधिकादिकानां धृत-तुल्यता-पूर्तिईर् अपश्यामः । पौर्णमासी स्पष्टं वक्ष्यति-अन्याश् च पुनर् अच्छं गच्छन्तु । [294] कृष्ण उवाच- ततस् ततः ? [295] ऋषिर् उवाच-ततो बहल-कुतूहल-वहा बहुला महिलास् तत्र तत्र गत्वा ज्ञात-तादृश-तत्त्वाः पुनः पौर्णमास्य्-अन्ते लब्ध-सत्त्वास् तद्वद् एवावर्तयिष्यन्ति । वार्ता चैषा व्रज-राज-सभा-पर्यन्तं पर्यवसिष्यति । व्रज-राजश् च पौर्णमासीम् अनु तूर्णम् आसाद्य प्रसाद्य च वक्ष्यति-भगवति परम-विस्मापनम् इदम् अस्मान् बोधय । [296] पौर्णमासी वक्ष्यति-भवत्-कन्या-भावाभिमानिन्याम् आर्यायाम् इदम् आश्चर्यं पर्यवस्यति । भवांस् तु सर्व-व्रजस्थं स्त्री-पुंस-व्रजम् एक-सभानुगतं करोतु । [297] श्री-कृष्ण उवाच- ततस् ततः ? [298] ऋषिर् उवाच-तद् एतद् अवधार्य ज्ञात-कार्य-गतिना व्रज-भूपतिना तद्-अभिहिते तथा-विहिते तव हितवती पौर्णमासी महितायां तस्याम् एव सभायाम् आहित-ब्रह्मासनम् आसीना किम् अपि प्रणिहितवती भविता । तद्-अव्यवहितम् एव च सिंह-पृष्ठाहितम् अहित-विग्रहा mahÃyudhëÂaka-वेष्टिता देवी-गण-सेविता देवी नभसः सरभसम् अवतरिष्यति । अवतीर्ण-मात्रा च पौर्णमास्या व्रजेश्वरयोः कृष्ण-कृष्णाग्रजयोर् अन्येषाम् अपि भूमि-स्पृशाम् अभूमि-स्पृग्-मानिनी यथा-न्यायम् अभिवादनादिकम् आकाशत एव प्रकाशयिष्यति । [299] ततः साश्चर्यं पर्यवोलोकमानेषु तेषु देवी वक्ष्यति-कथं वेह सन्देहः क्रियते ? पूर्वत एव तावद् उभय-विधा एता नापूर्वतया मन्तव्याः । पूर्वासां सजातीया द्वितीया हि योगमायाज्ञया गर्ग-विघ्नं निघ्नत्या मायया मया निर्मिताः । संज्ञायाश् छाया-वत् रत्यास् तन्-माया-कल्पितावच् च । [300] ताश् चेमा गृह-गृहात् संगृह्णामि इति तथाह्नाय सापह्नवं कुल-वधू-मध्ये विधाय पुनर् वक्ष्यति-लक्ष्यतां कुल-पालिकाभिर् उभय-विलक्षणता । यत् परम-लक्ष्मी-लक्ष्माणि प्राग्-आगतानाम् एव लक्ष्यन्ते नार्वाग्-आगतानाम् । तथा मणि-तत्त्व-दृशाम् इव तादृशां दृष्टिभिर् एव नेत्रानन्दक-सौन्दर्य-विशेष-वृष्टिस् ताभ्य एव लभ्या, न त्व् अन्यासां, न च पुनर् आभ्यश् चाक्चिक्य-चिक्वण-काच-तुल्याभ्यः । [301] कृष्ण उवाच- ततस् ततः ? [302] ऋषिर् उवाच-अथ सर्वाभिस् तथा तद् आश्चर्यं साक्षात्कार्यमाणम् अवधार्य तद्-आर्याणां समज्यायां निवेदयिष्यते-हन्त यथावद् एव देवी वदतीति । ततः श्री-व्रज-राज-वचनं-तर्ह्य् अधुना किं विधेयम् ? [303] देवी वक्ष्यति-भोजने निर्वृत्ते मन्-निर्वर्तिताः स्व-स्व-पति-गृहम् अनुवर्तन्ताम् । परास् तु कृष्ण-मात्र-पति-सम्मति-परायणाः स्व-स्व-पितृ-गृहम् । मया तु यमुना-तटेष्ट-प्रशस्तालये स्थास्यते, यथा यदा मातृ-चरणैर् आज्ञाप्यते, तथा तदा व्यवहर्तव्यम् । [304] कृष्ण उवाच- ततस् ततः ? [305] ऋषिर् उवाच-तद् एवम् आप्रच्छन-पूर्वकम् आपृच्छ्य प्रच्छन्नायां देव्यां सर्वेषु बल्लव-वलयेषु प्रच्छन्नेषु वर्णानां वर-वर्णिनीभिर् वर्ण्यमानं तद् आकर्ण्य भवत-पतिव्रतास् तु तत्-क्षणाद् एव जूरित्-परित्यक्त-मूर्तिका व्यक्त-निज-कान्ति-स्फूर्तिकाश् च भविष्यन्ति । तथा हि- राहु-ग्रासाद् इव शशि-कला वारिदाद् ऋक्ष-माला वर्षाधर्षात् पुलिन-रुचयः स्पर्शनाद् दीप-लक्ष्म्याः । निष्क्रम्यामूः पर-परिभवात् तत्-क्षणं विन्दमानाः कान्तिं स्वीयां नयन-कदनं मोचयेयुर् जनानाम् ॥JGc_1,33.111॥ तत्र च- तारासु चन्द्र-वलयस्य कलाः कलासु तस्यातिचारु दधते स्फुरणं यथा श्रीः । गोपाङ्गनाह्वय-रमासु विशाखिकादि- सख्यः सखीषु च तथा वृषभानु-पुत्रीः ॥JGc_1,33.112॥ [306] कृष्ण उवाच- ततस् ततः ? [307] ऋषिर् उवाच-ततो देव्यादेश-वेश-वशा यथायथं ते विहितवन्त एव । तथापि विधिं विना न सङ्ग्राह्यास् ता itii श्री-व्रज-राजादिभिर् विहिते च तस्मिन् विवाह-विचारे भवांस् त्व् अग्रजस्य विवाहार्थम् आगृह्य तं तद्-अर्थ-रक्षित-कौमारा द्वारकात आगत्य कदाचित् तेन प्रसादी-कृत-स्व-विहाराः । काश्चिन् नित्य-किशोरिका विधिना च विवाह्य नैरपेक्ष्यम् इवावगाह्य विगत-पूर्वाशङ्कः परम-ललित-माधव-समयम् आलम्ब्यालङ्कृत-पूर्ण-मनोरथाङ्कः श्री-व्रज-राज-गृहिणी-मुहुर् आग्रह-गृहीततया शनैर् एव स्व-विवाहम् अङ्गीकार-सङ्गिनं करिष्यति । [308] तत्र बहु-महसा श्री-राम-विवहने जाते तं जातं समासतः समासां समम् एव त्वत्-कृत-विवाहम् एव वर्णयिष्यन्ति- गो-धुङ्न्यर्बुद-गेह-गेह-बलवद्-वाद्यानवद्य-ध्वनि- प्रोल्लासित-व्रज-मण्डले दिविषदां वादित्र-चित्रे महे । आदान-प्रतिदान-दान-वचनोदारैः सदारैर् नरैर् nirvyƬhà मुरजिद्-विवाह-पटली ज्ञाता न तत्-तद्-भिदा ॥JGc_1,33.113॥ [309] तद् एवम् अङ्गीकारेण च-ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [GÅtà 4.11] इति भवतः समाधिः समाधीयेत । [310] अत्र ये यथा इति ये यद्-इच्छयेतेत्य् एवम् एव विविक्षितम् । यतश् च साधारण-जनम् अन्वनुराग-लङ्घित-लोक-धर्म-मर्यादा-सङ्घानाम् अङ्गनान्तराणाम् अप्य् अन्तर्-वृत्तिस् तत्-तद्-गृहिणी-पद-स्पृहिणी दृश्यते । किम् उत भवन्तम् अनु सन्तत-प्रियाणां माया-मयात्ययाद् एव लब्धान्यथा-भाव-प्रायाणाम् ? [BhP 10.21.9] इति तद्-वाक्य-व्यक्त-तादृशाभिप्रायाणां स्वतस् तादृशाभिप्रायत्वे सत्य् अपि भ्रमर-गीतायाम् अपि बत मधु-पुर्याम् आर्य-पुत्रो ‘धुनास्ते [BhP 10.47.21] इत्य् आदौ, भुजम् अगुरु-सुगन्धं मूर्ध्न्यधास्यत् कदा नु इत्य् अनेन तदीयं प्रकटं तथा स्वीकारं प्रार्थयमानानां भवद्-गृहिणी-भाव-स्पृहा-बृंहणम् इति स्थिते तथैव तद् योजयितुं शक्यत इति । सर्वेषाम् अस्माकं धैर्य-पर्यापणम् एवम् एव भवताचरिष्यते । यतः- गतानाम् उत्पत्त्या त्वयि रतिम् अपि त्वद्-विवहनान् निरस्तानां त्वत्-प्राप्त्य्-अभिलषित-संन्यस्त-जगताम् । अमूषाम् उत्कण्ठा यदि हत-फला तर्हि वलतां कथं वा विश्वासस् त्वयि मुरहरास्माकम् अभितः ॥JGc_1,33.114॥ [311] तद् एतद् अवधाय मधुकण्ठेनामुक्त-कण्ठम् अनुसन्धीयते स्म-अहो ! तद् एतत्-पर्यन्तं फलम् आगताया भगवल्-लीलताया माधुर्य-प्रसविता । तथा हि- प्राग्-दूर-प्रियता ततो गुरु-जन-ध्वस्त-प्रयत्नात्मता तत् पश्चाच् छ्रुति-लोक-लङ्घि-रभसाद् गुप्ता प्रियाङ्गीकृतिः । तस्माद् दूर-महा-वियोग-चिरता तत्-प्रान्तम् उद्वाहतः प्राप्तं चेन् मिथुनं मिथो हरि-रमा-रूपं सुखं किं परम् ॥JGc_1,33.115॥ इति । [312] अथ प्रकृत-तत्-कर्तृक-कथा । [313] कृष्ण उवाच-ततस् ततः ? [314] ऋषिर् उवाच-ततश् च सर्वेषां गतये दुहितुः पतये तुभ्यं कौतुकावहानि बहूनि यौतुकानि परम-धन्यां निज-निज-कन्यां च प्रस्थाप्यते । गोपाः सोपाध्यायाः सदा तदा ध्यायं ध्यायं दिवस्-पृथिव्याव् अपि स्वानन्द-समुद्र-मुद्रिते करिष्यन्ति । [315] कृष्ण उवाच- ततस् ततः ? [316] ऋषिर् उवाच-तत्र च कवि-लोकानां श्लोकाव् एताव् उदेष्यतः- यर्ह्य् आयाता व्रज-नृप-गृहं राधिकाद्यास् तदासां स्व-ज्योत्स्नाभिस् तद् अलम् अभवद् धेम-धाम-प्रकारम् । गोलोकाख्यं पदम् उदयिता यत् तु तस्य प्रकाशस् तासां श्रीणाम् अनुगत इति द्योतनं यत्र जातम् ॥JGc_1,33.116॥ असङ्ख्य-गणन-स्नुषा-गण-निवासम् आकस्मिकं कथं व्रज-पती तदा विअदधतुस् तथा तच् छृणु । गृही इव तरुण-व्रजा यद् इह भान्ति यावत्-स्पृहं वनान्य् उपवन-प्रभाण्य् अति-सहस्र-संस्थान्य् अपि ॥JGc_1,33.117॥ [317] तद् एतद् अवधाय मधुकण्ठेनामुक्त-कण्ठं पुनर् अनुसन्धीयते स्म- [318] bìhaævivÃhÃdibhir असङ्कोचे विरोचमान एव गोप-जातिभिर् नारीभिः सह गोपजाति-योग्य-वेश-धारिणस् तस्य लीला-नैरन्तर्यम् अपि तदोचिततया पर्यालोचितं पाद्मोत्तर-खण्डे दन्तवक्र-वधानन्तर-तद्-व्रजागमने यथा- कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते । गोप-नारीभिर् अनिशं krŬayÃmÃsa केशवः ॥ रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः । बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥[पद्मप् 6.252.19-27] किं च- यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपाः इत्य् आद्य् अप्य् अधियन् कयाचिद् उदितं गोपालिका-गीर् इति । भावोन्मादज-गान-नृत्य-विवशः श्री-गुण्डिचा-पर्वसु श्री-चैतन्य-तनुर् मतं स भगवान् अङ्गीकरिषत्य् अदः ॥JGc_1,33.118॥ [319] तद् ईदृग् एव भाविनि विदग्ध-माधव-ललित-माधवाह्वये पूर्वोत्तर-नाटक-द्वये सर्व-रचनायाः परम-फलतया सर्वान्ते प्रकारान्तरेणावकल्पते- तवात्र परिमृग्यता किम् अपि लक्ष्म साक्षाद् इयं मया त्वम् उपसादिता निखिल-लोक-लक्ष्मीर् असि । यथा जगति चञ्चता चणक-मुष्टि-सम्पत्तये जनेन पतिता पुरः कनक-वृष्टिर् आसाद्यते ॥[LalM 10.10] इति श्री-कृष्ण-वाक्यादिना, सख्यस् ता मिलिता निसर्ग-मधुर-प्रेमाभिरामीकृता यामी मे समगंस् तु संस्तववती श्वश्रूश् च गोष्ठेश्वरी । वृन्दारण्य-निकुञ्ज-धाम्नि भवता सङ्गो' यं रङ्गवान् संवृत्तः किम् अतः परं प्रियतरं कर्तव्यम् अत्रास्मि मे ॥[LalM 10.36] इति पूर्ण-मनोरथाङ्क-पूरक-श्री-राधा-वाक्य-पर्यन्तेन ग्रन्थेन । [320] तद् इदम् एव श्रीमद्-भगवद्-भक्ति-रसामृत-सिन्धु-निधि-रूप-श्रीमद्-उज्ज्वल-नीलमणाव् अपि सर्व-रस-परिपाटी-पूर्ति-सार-मूर्ति-समृद्धिमद्-आख्य-सम्भोगतया दर्शितम् । [321] तेषाम् उपासना-वासना चेदृश्य् एव तदीय-श्लोकेनावलोक्यते- गोपेशौ पितरौ तवाचल-धर श्री-राधिका प्रेयसी श्रीदामा सुबलादयश् च सुहृदो नीलाम्बरः पूर्वजः । वेणुर् वाद्यम् अलङ्कृतिः शिखिदलं नन्दीश्वरो मन्दिरं वृन्दाटव्य् अपि निष्कुटः परम् अतो जानामि नान्यत् प्रभो ॥इति । [322] अथ पुनः श्री-कृष्ण-नारद-संवादं मधुकण्ठः कण्ठतः प्रकटयामास- [323] ऋषिर् उवाच-तद् एवं मास-द्वितये सर्वेषाम् एव परमानन्देन लब्ध-व्यत्यये दत्त-व्रजोद्धवः कदाचिद् भवान् रामोद्धवाभ्यां समं संमन्त्र्य श्री-व्रजमहेन्द्रादीन् परम-गौरवाद् आमन्त्र्य निवेदयिष्यति-अधुना यद्य् आज्ञा राज्ञाम् आज्ञायेत । तदा स्यन्दनो' यं सदारुको द्वारकां विन्देत । [324] अथ परम-हृदयालुतामय-दयालुर् असौ श्री-व्रज-राजस् तु वक्ष्यति-यथा तत्र श्रीमद्-भ्रातृ-प्रभृतीनां भृति-भुक्-पर्यन्तानां दुःखं न स्यात् तथा च प्रथनीयम् । [325] भवान् वक्ष्यति-सर्वथा सर्वेषाम् आदृत्यास् तत्र-भवतां भृत्यास् तत्र प्रद्युम्नादयः प्रद्योतन्त एव । तथापि भवताम् अपूर्तिश् चेत् तदा भवद्-आराधन-शतयास्मन्-मूर्ति-व्यूहम् अपि तत्र नारायणः पारयिष्यति । [326] पुनर् व्रज-राजो वक्ष्यति-रोहिणी-रामवद् अयम् उद्धवश् चास्मद्-एक-सम्पद्-उद्धवस् तस्माद् अयम् अपि तथाचरणीयः । [327] भवान् वक्ष्यति-यत्र भवद्-इच्छा, तद् वा किं न सेत्स्यति ? किन्त्व् आज्ञान्तरं ज्ञापय । [328] व्रजराजो वक्ष्यति-जैवातृक ! भवताम् अक्रूरादि-रचितेनातिचिरं भवता विरहेण चिराय तर्व्-अन्तिमः सर्व एव जीवः सुष्ठु दुर्जीवनम् अवापि । ततो न किम् अपि प्रत्येति । ततस् त्वद्-विरह-परिहाराय नान्य-जन-लोचन-गोचरः स्याम् इति प्रार्थयते । ततो निःशलाकम् आलय-विशेषं संश्लेषय । [329] भवान् वक्ष्यति-हन्त ! वृन्दावन एव तादृशं प्रकाश-वृन्दं वर्तते । यत् खलु ब्रह्म-ह्रदे निमज्ज्य पुनस् तस्माद् उन्मज्ज्य च भवद्भिः पूर्वम् अप्य् अपूर्वं दृष्टम् अस्ति । शताङ्गस्यास्य कामङ्गामितया तत्-प्रवेशितापि प्रतिवेशीयते । ततो यथाज्ञाप्यते प्राज्ञानां राज्ञा । [330] व्रज-राजो वक्ष्यति-वत्स! तद् एव प्रच्छन्नं वनं गच्छामः । [331] ततः स-प्रतिश्रव-श्रवणं भवान् वक्ष्यति-यथा महेच्छानाम् इच्छा तथैव सेत्स्यति । पुनश् च तिर्यग् अवेक्ष्य पार्श्व-लक्ष्यं दारुकम् आदेक्ष्यसि-सारथे ! तथा रथं प्रथय, यथा सर्व एव व्रजस् तत्रान्तर्-भवंस् तद्-धाम प्रविशंश् च धाम-ग्रामतः स्वर्-वासिनाम् अपि दृग्-आरामतां नासीदति । [332] अथ तेन सूतेन तु तथाकृत-प्रथे रथे सर्व एव व्रज-प्राणि-व्रजः स्वैरं निव्शमानस् तं देशं प्रविवेश । [333] तद् एवं सति- उत्सर्पज्-ज्योतिर्-आली-विभव-वशतया तं रथं तूर्ध्व-भाजं चर्माक्षा मेनिरे तर्ह्य् उपरिगततया तत्-पदोपासकाश् च । कृष्ट्वा ब्रह्म-ह्रदात् प्राग् अपि मुरजयिना लम्भिता गोमिनो या तां वृन्दारण्य-मध्ये गतिम् इह सुगतास् तद्विदश् चार्व् अपश्यन् ॥JGc_1,33.119॥ तत्र पर्जन्य-वर्याश् च ये गताः प्राग्-अदृश्यताम् । द्रक्ष्यन्ते ते' पि तत्रैव तद् आश्चर्यं भविष्यति ॥JGc_1,33.120॥ ततश् च- वृन्दारण्ये स-कल्प-द्रुम-विविध-लता-मञ्जु-कुञ्जादि-धन्ये घोषे चिन्तामणीन्द्र-प्रथित-निलयता-चित्त-वृत्ति-प्रमोषे । रामाद्यैः काम-धुग्-गव्य्-अनुगति-कुतुकी लक्ष-लक्ष्मी-प्रकार- श्री-गोपी-प्राण-सारः स जयति नितरां गोप-गोप्तुः कुमारः ॥JGc_1,33.121॥ [334] अथ स्निग्धकण्ठ उवाच-ततस् ततः ? [335] मधुकण्ठ उवाच-तद् एवम् अन्यं च वृत्तान्तं वर्णितवान् । श्रीमान् व्रज-सुख-वर्षी देवर्षिश् च परस्परं हर्षितां प्रपन्नः स-bëpa-रोमहर्षाधिभिः सम्पन्नः स्निग्ध-संवाद-विच्छेदतः परिखिद्य शनैर् एव च विच्छिद्य स्व-स्व-वर्मानुवर्तते स्म । श्रीमद्-व्रजेन्द्र-नन्दनस् तु तत्-कथा-पर्यन्तानन्देन पर्याप्तः सर्वं तद्-दुःख-जातम् आच्छन्नताम् आपन्नम् एव चकार । तत्र भगवन्तः श्री-देवर्षि-चरणा यद्-यद्-भावितया समुद्भावितवन्तस् तत् सर्वम् अभूद् एव । [336] तद्-अनन्तरम् अपि यथा व्रजस्य राज्ञानुज्ञापितम् । तथा वासुदेव-प्रसादाद् वसुदेव-प्रवीणानां तद्-वर्त्म-वीक्षादीनानां दारुक-कथित-तत्-तद्-वृत्ताभोग-भोग-पीनानां स्वल्प-कालताम् आपकम् आयाधीनानां तद्-आगमनाशया बहिर् एवासीनानां तद्-इष्ट-सिद्धिर् इन्धाम्बभूवेति । [337] तद् एवम् आकर्ण्य सर्वे' पि सभासदः प्रोचुः- ततस् ततः ? [338] मधुकण्ठ उवाच-ततश् च सर्व-सुखारामाभ्यां श्री-रोहिणीम् आभ्यां गोपोचित-वेषाद्य्-अभिनिवेश-लब्ध-सखि-गण-प्रवेशोद्धवेनोद्धवेन च सार्धम् अस्मिन्न् एव गोलोक-नामके परम-दुरवलोके लोके परम-विभववतां भवतां मध्ये विभवन्न् एव सो' यं विराजते । [339] पुनः सर्वे' प्य् ऊचुः- ततस् ततः ? [340] मधुकण्ठ उवाच-ततश् च सर्वतः प्रसरद्-अमन्द-भवद्-आनन्द-कल्लोल-लोलन्-मनस्तया वयम् अप्य् आगम्य भवद्-भवदीय-कृपा-मात्र-गम्यं रम्यं वास-वर्यम् अजर्य-सङ्गमम् आसादयाम । [341] श्री-व्रजराज उवाच-कथं कथम् इति कथ्यताम् । [342] मधुकण्ठ उवाच-पूर्वं तावद् अस्मदीयानां दुष्प्रारब्ध-वशाद् अद्य श्वश् चिचलिष-यात्रासु यात्रायां विलम्बनम् आसीत् । तत्र च सति श्रीमद्-व्रज-प्राणस्य यदुषु सङ्क्रमणम् अवकर्ण्य प्राण-वियोजनम् इवासीत् । चिराय तु व्रजे तत्-प्रति-सङ्क्रमणं चाकर्ण्य सद्यश् चलितुम् उद्यमे कृत-प्रक्रमे तद्-अनुगत-व्रज-जनस्य तस्य मर्त्य-लोक-पथाद् अन्तर्धानम् अवधार्य वारिधि-प्रवेशम् उद्यच्छतां दया-वर्षि-देवर्षि-चरणाचरित-निदेशम् उपनिषत्-कृत्य जीविकाकृत्य च श्री-वृन्दावनागमनं जातम् । जाते चागमने तत्-तत्-पदं कृष्ण-रूप्य-krŬÃspadatayà निरूप्य मूर्च्छानन्तरं जागरम् ऋच्छताम् अस्माकम् अकस्माद् अत्रानुप्रवेशः कथं जात इति न यथातथ्यं प्रथयितुं शक्यते स्म । [343] सर्वे साश्चर्यम् ऊचुः- ततस् ततः ? [344] मधुकण्ठ उवाच-ततो भगवच्-चरण-राजीव-लोकनतः पुनर्-जीवन-लाभोपक्रमेण क्रमेण च भवद्-उपसेवनाय श्री-गोपाल-पूर्व-चम्पूं सम्पूर्णयन्तस् तद् इदं सुदिनाहम् आसीदामेति किंवान्यत् कथनीयम् ? [345] तद् एतद् उक्त्वा समापनम् इदं पद्यं निगद्य पणायति स्म- सो' यं गोपेन्द्र पुत्रस् तव महित-महीयःसु शश्वन्-महीय्यस् त्वन्-नाना-बन्धुतानाम् अपि विविधतया बन्धुता-बद्ध-बुद्धिः । यस्माल् लब्धा भवन्तः शिव-कमल-भवाद्यन्तर-ध्येय-वर्गाद् दूरं धाम प्रभावं विभवम् अपि महा-प्रेम-माधुर्यम् अत्र ॥JGc_1,33.122॥ [346] तद् एतद् उक्त्वा भ्रातरं प्रत्य् उवाच- गोपाल-यशसा स्पृष्टं यन् मृष्टं सूत-जन्म च । तत् तु स्पर्श-मणेर् जातं जात-रूप-मयो' पि नः ॥JGc_1,33.123॥ तथा हि- अत्र श्री-व्रज-राज-राजित-सभा-मध्ये क्रम-ध्येयता- साध्ये श्री-हरिर् एष राम-सहितः प्रत्यक्षताम् आगतः । तत्रापि स्व-कथा-प्रथां कथयितुं नः सम्यग् आदिष्टवान् कारुण्यं किम् अथास्य वर्ण्यम् असकृत् पुण्यं च किं नः सखे ॥JGc_1,33.124॥ [347] तद् एवं श्री-व्रजदेव-कुमार-सुकुमार-मुखम् अभिपश्यन्न् अङ्कुरवत्-पुलक-कुल-सङ्कुल-कलेवरता-बलेन पुनर् अर्जुनताम् अर्जयन्न् इव ततश् च स्तम्भ-सम्भ-जनम् अतिगम्भीर-कम्प-सम्पत्-सम्पतन-साम्प्रततया लुम्पन् पतन्न् इव पुनश् च निर्निमिषता-निर्मित-सुपर्वताम् आत्मनि पर्वन् पूर्वावस्थाम् अवस्थापयन्न् इव समनन्तरं च लब्ध-प्रपञ्च-नव-नव-दल-वलय-वलित-वल्गु-पुट-शोभालोभाकर-कर-सम्पुटम् अनून-bëpa-नव्य-दिव्य-प्रसून-पूर्णंअ कुर्वन्न् उपसंहरन्न् इव स-स्निग्धकण्ठः स मधुकण्ठः पूर्ववद् एव पूर्व-देव-मात्रा-रुचि-करंवरं वरयामास- वाणी कंसरिपो तवानुकथनं कर्णौ कथा-कर्णनं हस्तौ सन्तत-सेवनं हृदयम् अप्य् उत्कण्ठया धारणम् । शीर्षं गोकुल-वस्तु-मात्र-नमनं दृष्टी समस्त-व्रज- प्रेष्ठानां स्थिति-वीक्षणं च भजतां नौ नैव तत्-तद्-बहिः ॥JGc_1,33.125॥ [348] तद् एवं लब्ध-भक्ति-प्रपञ्चं तं च तं च कुञ्चन्-मनसं भूयो भूय आहूय प्रमद-व्रज-विराजमानः श्रीमान् व्रजराजः सभाजन-भाजनतया निज-समीपम् आपयामास, समुपवेशयामास च । तेन च सर्वम् अपि समाजं शर्मणा भ्राजयामास । ततश् च- पुण्ड्रं पूर्वाङ्ग-चर्चा निज-मणि-वलितालङ्कृतिर् दिव्यताम्बू- लाग्र्यं प्राग्य-स्व-वस्त्र-व्रततिर् इति बहु स्वात्मनैवोपयुज्य । गन्त्र्यो वाहाः समन्तात् परिजन-जनताः स्पृह्य-गृह्यादिवस्तून्य् एतान्य् अन्यैः समर्प्य द्वयम् अभिहितवान् श्रील-गोलोक-राजः ॥JGc_1,33.126॥ अद्यारभ्यानुपाल्येत लाल्येन भवतोर् द्वयम् । अस्य मात्रा तथा माता तद्वत् पित्रा मया पिता ॥JGc_1,33.127॥ जय-ध्वनि-युतास् तदा ववृषुर् उद्धताः सद्-धनं यथा बत सदः-सदस्तद् अवगाह्य बाह्यं गृहम् । तथान्तर-गता यतश् चपलम् एव तत्-पूरितं स्थलं किल कृत-क्रियं व्यसृजद् आत्म-लब्धान् जनान् ॥JGc_1,33.128॥ [349] तद् एवं कथा-सातौ दत्त-सातौ मधुकण्ठ-स्निग्धकण्ठौ सदैव लब्ध-कृष्णोपकण्ठौ च तद्-विलास-विलोकनोत्कण्ठौ प्रतिक्षणम् अमन्द-परमानन्दम् अनुविन्दमानाव् एव विराजेते । [350] अत्र पूर्वम् आपाततः सुदुर्बोधताशङ्कया यद्यपि न वर्णितास् तथाप्य् अस्यां श्री-गोलोक-कृत-प्रभायां सभायां शान्त-वेशतया पुरोधसां मध्य-सम्बध्यमानासनः सुखाकृत-सर्व-स्वजनः सर्वेषाम् अग्रण्यः श्रीमान् पर्जन्यः पर्जन्य इव सर्व-सुखं वर्षन्न् आसीत् । वरीयसी वरीयसी चान्तः-सभायां तथा लब्ध-प्रभा समवर्तत । श्रीमान् उद्धवश् च सर्वेषाम् उद्धव एवाजनीति सर्व-जनीनं सुखं कियद् वर्णनीयम् ? [351] रहस्यं पुनर् इदं रस्यमानं विधीयताम्- वृन्दारण्याभिधाने सरसि सरसिज-श्रेणि-लक्ष्मीषु गोपीष्व् एका राधाभिधा सा विभवति सततः दिव्य-सौगन्धिक-श्रीः । भ्राम्यन् याम् एव लब्धुं व्रजपति-तनयश् चावर्मूर् वर्तम-वृत्तीः सर्वा निर्माय यस्याम् अलिर् इव कलया केलिम् उच्चैस् तनोति ॥JGc_1,33.129॥ --o)0(o-- श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥1॥ संवत्-पञ्चक-वेद-षोडश-युतं शाकं दशेष्व् एक-भाग्- जातं यर्हि तदाखिलं विलिखिता गोपाल-चम्पूर् इयम् । वृन्दा-काननम् आश्रितेन लघुना जीवेन केनापि तद् वृन्दा-काननम् एव सम्भृति-कलां धत्तां समन्ताद् इह ॥2॥ प्रायः सर्वा हरेर् लीलाः क्रमशः सूचिता मया । यथा-स्वं लब्ध-रुचिभिर् उपास्यन्तां महात्मभिः ॥3॥ इति श्री-श्री-गोपाल-चम्पूम् अनु सर्व-मनोरथ-पूरणं नाम त्रयस्त्रिंशं पूरणम् ॥33॥ कैशोर-विलासः सम्पूर्णः । सम्पूरिता चेयं श्री-श्री-गोपाल-पूर्व-चम्पूर् इति ।