Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 Based on the edition by Puridasa (1947). Input by Jan Brzezinski, 31.10.2003 [Verses missing: 1,31.50, 1,33.45, 1,33.96] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (23) atha त्रयोविंशं पूरणम् प्रथम-सङ्ग-रङ्गज- वाकोवाक्य-भङ्गी-सङ्गीतम् [1] अथ रासारम्भे निज-शपथ-सम्भेदं वेदयंष्तदीदं याचनम् आचिनोमि । निजे काव्ये सर्वं रस-वलनम् अस्तिति लिखता मया धार्स्त्यात् स्पष्टी-कृत-मति-रहस्यं तु यदीह । तद् एतद् गोविन्द-व्रज-विजन-कान्तानुचरणं दधद्भिर् योग्यस्य श्रवसि परम् अर्प्यं न सदसि ॥JGc_1,23.1॥ इति । [शिखरिणी] [2] अथ रात्रि-कथायाम् ग्रथ्यमान-प्रथायां मधुकण्ठः स्निग्धकण्ठं स्निग्धकण्ठम् अप्य् आलम्बमानः सम्बभाषे, यत्र प्रथममीदं प्राञ्जलि व्यञ्जयामास- रास-केलिर् अजनिष्ट जागरं स स्फुटं भवतु तत्-कथा तथा । कारणं भवति यस्य यद्-विधं तस्य तद्-विधतया मता स्थितिः ॥JGc_1,23.2॥ [रथोद्धता] [3] तद् एतद् आकर्ण्य सानन्दं निर्वर्ण्य च सर्वे' पि प्रोचुः-युक्ति-युक्तम् एव चेदम् उक्तम्, यतः- परमा या रस-धारा सा यदि मध्ये वियुक्तिम् आयाति । पूर्वापर-संवलना- भावान् नैव स्वरूपम् आयाति ॥JGc_1,23.3॥ [गीति] तस्माद् यथेच्छम् अविच्छेदम् एवेदं प्रस्तूयताम् । [4]मधुकण्ठ उवाच- मुखं शशिमुखी-गण-प्रचुर-मोह-संरोहणं दृशोर् युगम् अमूदृशां मृग-दृशां घूर्णनम् । तनुः सुतनु-मण्डली-धृति-विखण्डनी श्री-हरेस् तदाजनि यदा जनिं मृगयते स्म रासोत्सवः ॥JGc_1,23.4॥ [पृथ्वी] मुखं विधु-विमोहनं नयनम् अब्ज-दृग्-लोभनं रुचिर् घन-रुची-हित-प्रथम-सङ्ग-रङ्ग-प्रदा । रमा-रमण-रामणीयक-विभूषि-रामावलेस् तदाजनि यदा जनिं मृगयते स्म रासोत्सवः ॥JGc_1,23.5॥ [पृथ्वी] [5] अथ पूर्व-क्रमेण पूर्णिमाश्रमे पूर्णाः पुलिन्द्यः [BhP 10.21.17] इत्य् आदि‚ वृत्ते निर्वृत्ते सत्य-पूर्नं-मन्यतया राधिका-मात्र-कर्षाय हरिस् तर्षं धृतवान्-कथम् अहो, निभृतमीदं सम्भृतं स्यात्?इति । [6] तत्र काचित् तत्-कुङ्कुम-लिप्त-चरी वन-चरी श्री-राधाम् अनु करुणया तरुणारुण-कमल-लोचनम् उवाच- तव मुरलीम् इव नितरां विषम-शरः स विजितो भवता । अहह न जाने कथम् इव शुष्कां बिद्धां च ताम् कुरुते ॥JGc_1,23.6॥ [उपगीति] [7] तदा च वन-गीर्वाणिभिर् आकाश-वाणीयम् उद्भाविता- शुष्का तप्त-शलाकया च परितो बिद्धा सुवंशोद्भवा सेयं ते मुरली प्रियेति नियतं विज्ञातवान् मन्मथः। तां शुष्यद्-वपुषं विधाय कुलजां बाणैर् निजैः पञ्चभिर् बिद्धाङ्गीं विदधाति हा बकरिपो त्वत्-प्रीतये सम्प्रति ॥JGc_1,23.7॥ [शार्दूल-विक्रीडीतम्] [8] तर्ह्य् एव चाधीरतया भ्रमन् वनमाली क्वचन तमाले कुङ्कुमालेखम् इमम् आलोकयामास- आनङ्गार्चिर् भिन्ना त्वद्-अतिशुभगाङ्गावृत-मना मुरल्यां राग-श्री-परिमल-कुलं सम्भृतवती । सदा श्यामां कान्तिं दिशी विदिशि चाभावयमतो मयाप्तं कृष्णत्वं तद् अपि न हि कृष्ण त्वम् अभितः ॥JGc_1,23.8॥ [शिखरिणी] [9] तद् एतन् निशमन-पूर्वकान् निशामनान् मुरशमनेन तद् इदं विचारितम्-हन्त हन्त ! राधाया एवेयम् असाधारण-वाग्-अर्थवती लिपिः । सेयं सम्भवेत् । एवम् अपि कुल-जन्मतया तया मन्मथ-विकारम् आच्छादयन्त्या स्थीयते । तस्मान् निखिलावृति-ध्वंसनं वंशी-शंसनं परं मम शरणम् इति । [10] तद् एवं राधा-सुधा-दुर्भिक्षादितस् तितिक्षाम् अभजन् स पुनर् वेणु-शिक्षा-भिक्षम् एव केवलां सेवते स्म, यत्र वर्षा अपि तर्षाकरतया व्यतीयुः, समृद्ध-गर्धनतया शरद् अप्य् अर्धं वर्धते स्म । [11] तत्राह, रहः-शिक्षा तु यथा- यर्ह्य् आकर्ष-विधिं हरिर् मुरलिका-शिक्षासु तस्याः क्रमाच् चक्रे तर्हि गताश् चिरात् पर-पर-क्षोभास् त एते तया । कम्पो घूर्णनम् आसनाद् विचलनं द्वित्र-क्रमा वास्तुतो निष्क्रान्तिर् वन-वर्त्म-वर्तनम् उपव्रज्या च दूराध्वनि ॥JGc_1,23.9॥ [शार्दूल] किं च- राधाकर्ष-कृते कृता मुरलिका-शिक्षाथ या या तदा सा सा तेन सदाशया वलयिताप्य् आसीद् अलं निष्कला । ताम् एतां नत-कन्धरः स-पुलकं वन्दे' हम् उच्चैः सदा या कृष्णस्य मनोरथावलिम् अहो पूर्णम् अकार्सीन् मुहुः ॥JGc_1,23.10॥ [शार्दूल-विक्रीडीतम्] [12] तथा हि, तद् एवं प्रावृषि वेणु-शिक्षा-परीक्षा-तृष्णग् असौ कृष्णः समयं प्रतीक्षमाणः शरल्-लक्ष्मीम् आगतां लक्षितवान् । लक्षयन्न् एव च विचारितवान्- [13] इयं खलु स्वभावतः स्वच्छा मल्-लीला-परिच्छदतां यदि गच्छति, तदा प्रमदावलिम् ऋच्छामः । किन्तु, समय-मयतया सर्ववश्य-कारिणम् अपि भावं वश्यं कुर्वतीम् एनां पश्यामि, यथा माम् अपि राधा । [14] ततो यद्य् अस्यां अपि वश्यताम् व्यस्यन् भावान्तर-भावितत्वं भावयितुं प्रभवामि, तद्-आराधायाम् अपि तद्-आधानाय निर्बाधतां गतवान् अस्मीत्य् अवदधामि । [15] तद् एवं विचारयन्न् अग्रेचरं मङ्गलं विलोचयन्न् उवाच-आहो ! श्वो-वसीयसम् एवाध्यवसीयते । यतः- खञ्जन-खेला-रञ्जित-कञ्ज-नयनं नयन् विधिः स मम । राधा-मञ्जुल-नेत्र-स्फुरद्-आननम् आसु सञ्जयिता ॥JGc_1,23.11॥ [उपगीति] [16] तद् एतच्छुभ षकुनमनुभवता, यावत् पौर्णमासंंआ समेव सर्वत एव वेणुधरेण वे नुस्वनचर्यासञ्चार्यते स्म । ततश् च- वंशी-कलाद् उदयतः शरदि प्रभावान् मल्लीभिर् अप्य् अतुल-फुल्ल-दशां गताभिः । रात्रीर् निभाल्य मुहुर् उल्लसिताः स çàma- भ्राता रतिं रति-कृते' कृत वल्लवीभिः ॥JGc_1,23.12॥ [वसन्ततिलका] [17] ततश् च तूर्णम् एव पूर्ण-चन्द्रा बहु-तिथी तिथिर् अतिथिर् इव तस्य प्रसन्नतां विधातुम् आसन्नवती । तत्र चाज्ञायाह्नि वन-विहार-शाली वन-माली धेनूर् आदाय व्रजागमनं विधाय सायं प्रत्यवसाय निज-चन्द्र-शालिकालिन्दं विन्दमानः स्फुटम् आदित्ये' स्तङ्गत्य स्थिते स-तारा-समुदयं तं सान्द्र-चन्द्रिकं चन्द्रम् उदयन्तं पश्यंस् तद्-वश्य-भाव-विशेष-श्लेषतस् तद् इदं चिन्तयामास- जागुड-पिण्ड-सपिण्डं किं विधु-बिम्बं तद् एतद् उन्नमति । किं वा रोषारुण-रुचि मुखम् इदम् उद्भाति कामस्य? ॥JGc_1,23.13॥ [आर्या] पुनश् च, कुङ्कुम-रस-सङ्कुलम् इव किं विधु-बिम्बं पुरः स्फुरति । अथवा राधा-मुखम् इदम् उदयति यमुना-वनात् पुरतः ? ॥JGc_1,23.14|| [उपगीति] [18] तत्र यदि विधु-बिम्बम् एवेदं, तदा तद् इदं विभाव्यते- पूर्ण-चन्द्रो' यम् ऐन्द्रीं हरितम् अनुगतः प्रेयसीं दूरदेशाद् अस्यावक्त्रं विलिम्पन् घुसृण-शवलितेनेव शश्वत् करेण । तद्-व्याजान् माम् अमूदृक्-कृतिम् उपदिशतीवाद्य सद्यः किशोरं शुभ्रात्मा यस् तदीयं भवति विरचनं सर्वतो-भद्रम् एव ॥JGc_1,23.15॥ [शार्दूल] [19] किं चायम् इदम् अप्य् उपदिशन्न् इव सम्भाव्यते- विधुर् अहं हरितः प्रतिदिक्-पति- प्रणयिणि रमयन् जन-शर्मदः । त्वम् इह किं नु विधो स्थगितायसे पर-रमा-रमणं प्रति सम्प्रति? ॥JGc_1,23.16॥ [द्रुतविलम्बित] [20] तद् एवं सर्वथैव दैवानुकूल्यतश् चन्द्र-चन्द्रिका-सान्द्रित शुभं तस्य ककुभम् एव गन्तुं शन्तुर् अस्मि, यतः- निखिलम् एव वनं विधुनामुना दिशि दिशि प्रतिरञ्जितम् ईक्ष्यते । मद्-अनुकूलम् इदं शकुनं भवेद् इति गतिर् मम तत्र शुभावहा ॥JGc_1,23.17॥ [द्रुतविलम्बित] [21] अथ यदि कामाभिधानस्य कोप-धामाननम् इदम्, तदा विषम-बाणस्य तस्यानुयानम् एव भय-निर्वाणं विश्राणयति । यदि च तस्या एव कान्ति-सदनं वनम् इदं विद्यते, तदा तु सुतराम् एव तद्-दिशं प्रविशतस् तन् मम शर्म-मर्म प्रविशतिति । किं च- रयाणे vartate cittaüõrtyaty अक्षीच दक्षिणम् । तस्माद् वृत्तं चण्र्त्यं च कान्त् अभिर्भवितामम ॥JGc_1,23.18॥ [अनुष्टुभ्] [22] तद् एतद् उट्टङ्क्य निष्टङ्क्य च प्रणय-पण-सन्तुष्टं दामादि-कुमार-चतुष्टयं सङ्गतः प्रसज्य, तद्-द्वारा निद्रा-व्याजाद् अन्यान् द्वार-पालकतया तत्रैव संवलय्य, निभृत-कृत-प्रतीहारतश् चरण-विहारतस् ताम् एव हरितं हरिर् मुरली-धर-करतयानुसरन् दिन-कर-तनया-तीरम् अन्वतीर्णवान् । आवतीर्य च विचारितवान्- न क्रुद्ध-कामाननम् एतद् अस्ति प्रयाति यच् छुब्र-दशाम् उदञ्चत् । वियोगि-राधास्यम् इदं च न स्याद् यतः कलङ्कादि भवेद् विभेदि ॥JGc_1,23.19॥ [उपजाति 11] [23] ततश् च म्र्ग-लाञ्छन एवायम् इति निश्चित्य पुनर् विचारितवान्- शार्वरं षर्वरीशानः संहर्तुं सिंहतां गतः । पूर्व-पर्वतम् आरोहन् सर्वं पर्वति पर्वण ॥JGc_1,23.20॥ [अनुष्टुभ्] किन्तु, चन्द्रमा राधिका-वक्त्रम् अनुकुर्वन् विराजते । तदाकारम् इदं चेतः कथं मम विदूयते? ॥JGc_1,23.21॥ [अनुष्टुभ्] [24] पुनर् विभाव्य चन्द्रं प्रति प्राह स्म- अनुपम-रुचिर् अस्मि सर्व-लोकेष्व् इति भगवन्न् अमृत-द्युते न दृप्य । न तु भवद्-उपमा दशापि तस्याश् चरण-नखा विलसन्ति राधिकायाः ॥JGc_1,23.22॥ [पुष्पिताग्रा] [25] तद् एवं विचिन्त्य समुचित-स्थानं विचित्य दूरतश् चतुरांश् चतुरः कुमारन् वर्त्मनि वर्तमानतया विधाय, स्वयम् उपसरितम् उच्चतर-चत्वरम् आत्मना रूढं सन्धाय, व्रज-दिशम् अवधाय, वेणुं मुखे निधाय, वादयिष्यमानश् चिन्तयामास-प्रथमं राधा- गमनम् एव साधयामः । ताम् विना फलस्य च विफलताम् कलयामि । तद्-आगमन-कमनीयतया तु रमणीनां अन्यासाम् अप्य् आगतिर् मम मनसि रमणीयताम् आयामम् आनयति । किन्तु तद् एव भव्यं कथं भव्यम् इत्य् एव प्रतिपत्तव्यम् । आम् आम्, बाण-विद्या-प्रवीणेनैव वैणविकेन मया तथा योक्तव्यम्, यथा तेन सैवाविष्टाकृष्टा च भवति नापरा इति । [26] तद् एवं सम्प्रधार्यावधार्य च तेन, वेणुम् एवं वादयिष्यामीति यदा विचार्यते स्म, तदा च ताभिः सान्द्र-चन्द्रिक-चन्द्रमसः सन्दृष्ट्-वशतया सान्दृष्टिकम् इदं परामृष्टम्- हन्त ! स खल्व् अयम् ओषधीशो' प्य् आधि-व्याधित-जनान् अस्मान् अद्य सद्यः प्रतिरित्सेद् एव, न तु चिकित्सेत् इति । [27] ततश् च तत्-क्षणं किञ्चिद् विलक्षणं शश-लक्ष्माणम् आलक्ष्य वृन्दा चेदं चिन्तितवती- हन्त हन्त ! तासां कृष्ण-वियोगाग्नि-बाष्पैर् विष्वग्-विनिःश्र्तैः । आदर्श इव पश्यान्धश् चन्द्रमा मन्दतां गतः ॥JGc_1,23.23॥ [अनुष्टुभ्] [28] अथ चमूरु-दृशाम् अमूषां मुहुर् अपि संमुखतया वशीकृतिम् इवापन्नः शशी स्वदिशि तदा मदाद् उन्नतेन कृष्णस्य गभस्ति-शतेन तस्य स्फूर्तिं समानिनायेति । [29] तद्-अवलोकनाय व्याकुलताकुलायमनासु तासु- शारदेन शशिना हरिं प्रति प्रस्थितिः समम् अयोजि सुभ्रुवाम् । प्रत्ययोजि किल तेन सा तदा मङ्क्षु तस्य मुरली-कलेन तु ॥JGc_1,23.24॥ [रथोद्धता] [30] यतस् तदैव च- अनुरागेण रागेण वर्ण-भागेन माधुरीः । कलयन्तं कलं वेणोः कलयामास केशवः ॥JGc_1,23.25॥ [अनुष्टुभ्] [31] तत्रानुरागो यथा, साश्रु-कण्ठ-नयनं सकण्टकं कम्प-सम्पद्-अयनं स-माधवः । राधिका-विरहजाधिबाधितः श्रव्य-वेणु-कलभव्यम् आजगौ ॥JGc_1,23.26॥ [रथोद्धता] [32] रागो यथा- रागम् ईदृशम् असाव् अचीक्पत् प्राप रागईव यः प्रिया-हृदि । यः स्फुटं न रसितः पुरा भुवि क्वापि नामृतवद् अङ्ग-विश्रुतः ॥JGc_1,23.27॥ [रथोद्धता] [33] तत्-प्रणाद-मय-वर्ण-विभागो, यथा- अयि सुधांशु-सुधा-मुखि राधिके मधुर-भाव-धुरा मधु-माधवि । मयि सदा दयिते दयिते चिरं तव गुणैर् हृदयं मम दीर्यति ॥JGc_1,23.28॥ [द्रुतविलम्बित] [34] अथ बाणईव वेणु-नादे प्रवीणः स्वयमषव् अनेन तस्याः सिद्धां बिद्धताम् अवबुध्य सुध्य्-अग्रणीर् अन्याश् च तन्-न्यायम् आजुहाव । [35] तत्र वर्ण-विभागस् त्व् एवम्- अहह गोप-सुता मम गीः-सिता धरथ हन्त मनोरथ-दुर्धराः । इति भवामि भवज्-जित-लज्जितस् तद्-उदयं सुदयं कुरुत प्रियाः ॥JGc_1,23.29॥ [द्रुतविलम्बित] [36] अथ यदा पीत-वसनेन गीतम् एवम् उद्गीतम्, तदा तासम् एव कर्णाभ्यर्णताम् आगतं तत्र च यथायथम् अभिरुचितम् एव चित्ती-कृतं रागादिकम् अवधार्य निवार्त्यतातिक्रम-निरतास्थिरताः प्रतस्थिरे । तत्र च कृष्णाभिमुखताम् एवातस्थिरे, नान्यत् किम् अपि । तथा हि, या यत्र कर्मणि गतास् तद्-अनुस्थितिं ता विस्मृत्य तस्य मुरली-श्रुति-दिव्य-नेत्राः । दृश्य-प्रभं तम् अभिवव्रजुर् अश्रु-नीर- स्रोतस्वती-मयतया निज-जीवनेशम् ॥JGc_1,23.30॥ [वसन्ततिलका] तदा च- गोकुल-कुमुदाक्षीणां कुमुद्वतीनां तदा तथा कुमुदाम् । अकुरुत कुमद्-आधीशः स तदा शतधा पराम् सुमुदाम् ॥JGc_1,23.31॥ [आर्या] तदा च- शुश्रूषन्त्यः पतीन् काश्चिन् निरुद्धाः प्रस्थितिं प्रति । कृष्णं तत्रैव ताः प्रपुर् इत्य् एवं मुनि-जल्प्तम् ॥JGc_1,23.32॥ [अनुष्टुभ्] [37] आत्र च ष्निग्धकण्ठेनान्तश् चिन्तितम्, ता एताः खलु पाद्मोत्तरखण्ड-दृष्ट-दण्डकारण्य-गत-मुनि-वर्यतया साधक-चर्यस् तदानिम् अपि लक्ष्मी-वर्याणां राधिकादि-नित्य-तद्-भार्याणां स्व-काम्यं सुकाम्यं साम्यम् अनवाप्ता यथा तद् अवाप्य श्री-कृष्णम् अवाप्तास् तथा वर्ण्यम् इति स्थिते- तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः। जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाः ॥[BhP 10.29.11] इत्य् एव प्रतिपत्तये कल्पते । [38] उक्तं च पाद्मोत्तर-खण्ड [272.167] एव- ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥इति । [39] किन्तु, नासूयन् खलु कृष्णय [BhP 10.33.37] इत्य् उक्त-दिशा तदीयास् तु न तद् ऊहितुम् ईशामासुर् इति ज्ञेयम् । यच् च जिघाम्सयापि हरये स्तनं दत्त्वापि सद्-गतिम् [BhP 10.6.35] इत्य् अस्य सदृशेन तम् एव परमात्मानं जार-बुद्ध्यापि इत्य् आदिना साधनस्य निकर्ष-रूपम् अपेर् अभिधेयं फलस्य तु सर्वोत्तम-रूपत्वं प्रतिपद्यते । [40] तच् च युक्तं, यतः- तासां कृष्णः परात्मा न तु परैति न प्राप्नुयाज् जारतां तत् प्रान्ते प्राप्तः पतित्वं ददद् उचित-मतिं जारम् अत्यापि वित्तः। यद्वद् बक्यां जिघांसाव् अपि समुचितम् अत्यर्पणाल् लाल्य-भावं लेभे धात्री-निभायां स्थिरतमम् इह यद् युक्तितस् तत् फलं हि ॥JGc_1,23.33॥ [स्रग्धरा] [41] तथापि- उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथागतः । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥[BhP 10.29.13] इत्य् अनुसाराता प्रेमाम्षेन तु तासां महद् एव वैलक्षण्यम् अनुगतम् । [42] ण च नित्य-कान्तास्व् अपि प्रकट-लीलायां जार-बुद्धिर् दृश्यत इति तस्याः श्लाघैव वाच्या । यतः- या नित्या एव कान्ता दनुज-कुल-रिपो राधिकाद्या न तासाम् श्लाघां सा जारता-धी-सचिव-जनिर् इयात् किन्तु रागः स नित्यः । तां भित्त्वा विघ्न-कर्त्रीं द्रुत-मुदितवता तेन तं नित्य-कान्तं प्रापुस् ता नापरासाम् इव वपुर् अपरं स प्रतीक्षेत तासाम् ॥JGc_1,23.34॥ [स्रग्धरा] इति । [43] तद् एतद् विचिन्त्य स्फुटं प्रोचे, ततस् ततः ? [44] मधुकण्ठ उवाच-अभिष्र्तवतीनां विशेषो यथा- श्रुते मुरलि-काकले निज-निजाह्वय-प्रापके समं व्रज-नत-भ्रुवः सपदि फुल्ल-देहा बभुः । अनङ्गम् अपि वर्धितं विहितवान् अहो यस् तदा कथं न किल वर्धयेन् निज-कला-बलेनाङ्गनाः ? ॥JGc_1,23.35|| [पृथ्वी] [45] किं च, सत्वर-प्रसारवत्त्व-सत्त्व-धाम-हायिनी सर्व-गुर्व्-अहार्य-कूट-वारणतियायिनी । नाथम् एकम् अन्व् अनेक-दार-सम्पद्-अर्पिणी ओघ-मोघम् अन्व् अनन्त-भक्त-लोक-तर्पिणी ॥a॥ लोल-केश-शैवलाञ्चि-कर्ण-पूर-चक्रिणी पुष्प-जात-निष्प्रपात-शुभ्र-फेण-चक्रिणी । उच्छलन्-नवीन-मीन-नेत्र-नीर-गात्रिणी अग्रिमाध्व-मात्र-पात्र-सम्मुखानुयात्रिणी ॥b॥ मन्द-चाल-बाहु-नाल-पाणि-पद्म-सालिनी अच्छ-बाल-कच्छपाङ्ग-वत्स-जन्म-जालिनी । जूति-धूति-कृत्-कुटीर-तीर-धीर-गामिनी ऊरु-भूरुहालि-पात-सम्प्रपात-कामिनी ॥c॥ काञ्चि-काञ्चि-कङ्कणादि-शिञ्जद्-अम्भ-सञ्जिनी प्रायशस् तु हंस-सङ्घ-श्षब्दितानुरञ्जिनी । तूर्ण-तूर्ण-घूर्णनादि-सङ्कुलाङ्ग-नर्तिनी पूर्ण-पूर्ण-भाव-गूर्ण-जाड्य-जात-वर्तिनी ॥d॥ वेश-वस्त्र-सन्निवेश-चञ्चलत्व-भङ्गिनी तत्-तद्-अर्थ-वैपरीत्य-कारि-वेग-सङ्गिनी । यन्-निमित्तम् आत्म-सर्व-सङ्ग-भङ्ग-भाविनी यत्र सर्व-नाम-रूप-विस्म्र्तिश् च भाविनी ॥e॥ श्याम-धाम-सुष्ठु-रामम् एतम् अत्र सद्-धवम् सिन्धु-तुल्यम् उत्तरङ्गद्-अङ्गम् आशु माधवम् । पूर्व-पूर्व-भिन्नयातिर् उत्तराप्त-सङ्गतिः आपगालि-सम्मिताप सेयम् आलि-संहतिः ॥f॥ ॥JGc_1,23.36|| [तूणक] [45] तास् तत्र च- शुभंयु-वन-मञ्जुले सवितृजा-रुचा सङ्कुले प्रसून-गण-राजिते भ्रमर-कोकिल-भ्राजिते । सुगन्ध-मरुद्-अञ्चिते कुमुद-बन्धु शोभाचिते समस्त-गुण-निश्चिते निधितया चिरं सञ्चिते ॥JGc_1,23.37॥ [पृथ्वी] स्थले मणिज-चत्वरं समधिरुह्य तं सत्वरं विचित्र-मुरली-कलं विरचयन्तम् उद्यत्-कलम् । घनाघन-घन-श्रियं तडीद्-अभीषु-वस्त्र-प्रियं मणि-द्युति-विकस्वरं ददृशुर् अङ्गि दिव्य-स्मरम् ॥JGc_1,23.38॥ [पृथ्वी] (युग्मकम्) निर्माय कृष्णम् अभितः स्थितिम् अत्र गौरी- पङ्क्तिस् तदा तम् अवलम्बितुम् उत्क-चित्ता । मध्ये तमालम् उपलभ्य सुवर्ण-वर्ण- वल्ली-ततिर् विलसतीति किल व्यलोकि ॥JGc_1,23.39॥ [वसन्ततिलका] अथ- वंशी-दूतिकया निमन्त्र्य कलिताः सौरभ्य-धारा-सखी सङ्घैः साद्र्ति भूरि दूर-सरणेर् आनायिताः सुभ्रुवः । प्राप्ताः स्वान्तिकम् आत्म-रोचिर् अमृतान्य् अप्य् आशिताः प्रेयसा ट्र्प्तिं नैव ययुर् न वा विरमितं तद्-दान-कर्मामुना ॥JGc_1,23.40॥ [शार्दूल] प्रत्युत- नव्याः कलाधराः शुभ्रा भ्राजि-नक्षत्र-मालिकाः । अराल-लोचनाः कृष्ण-चकोरं ट्र्स्ण-जं व्यधुः ॥JGc_1,23.41॥ [अनुष्टुभ्] [46] अथ कृष्णस् तत्र स-तृष्णम् अचिन्तयत्-अहो ! नव-तारुण्यस्य पुण्य-सम्पद एता, वर-लावण्यस्य मत्-क्रेतव्य-नव्य-पण्य-श्रेण्यस् त्रिलोकी-लक्ष्म्याश् चूडामणयः, स्फुरन्-मन्मथस्य जीवनौषधयः कुमुदायमान-मदीय-लोचनयोर् नवीनाश् चन्द्र-कलाः सहावतीर्य रुचिं वितीर्य विराजन्ते । [47] तद् एवं स्थिते- कृष्णापाङ्ग-शरः साङ्गं भित्त्वापाङ्ग-शरं मम । मनोरथिनम् उद्भेत्तुं किल प्राविशद् अन्तरम् ॥JGc_1,23.42॥ [अनुष्टुभ्] इति ताः प्रत्येकं प्रत्येतव्यं चक्रुः । [48] वस्तुतस् तु हरेस् तासु सर्वासु लतास्व् इव द्वित्र-लव-सेवन-पूर्वकम् अपूर्वतयाभ्रमन्-नेत्र-भ्रमर-युगलं कमलिन्याम् इव राधायाम् निर्बाधाम् स्थितिम् आतस्थे । [49] आस्थितवतीति च तत्रेदं स तु विचारयामास- शोभायाः शुभदा शोभा रमायाः परमा रमा । सेयं मल्-लोचनस्यापि राधिका-चारु-लोचनम् ॥JGc_1,23.43॥ [अनुष्टुभ्] [50] तद् एवं सति सा च तदीय-तादृश-दृशः स्पर्षतः कम्प-सम्पद्-उन्मीलन-रस-प्रसर-वशतया क्षोभं लभमानापि तं प्रति प्रहित-लोभां शोभाम् उवाह । [51] आत्र च प्रश्नोत्तर-मयं पद्यम्: स्मेरयोः प्रति विधूद्यद्-अस्रयो राधिका-नयनयोस् तुलांवद । शारदं विकच-मेचकोत्पलं यन् मरन्द-झर-मोचि तत् किम् u? ॥JGc_1,23.44|| [रथोद्धता] [52] तद् एवं स्थिते ताः पुरः-स्थिता यद्यप्य् अनवद्य-संवनन-प्रवीण-वेणु-विद्या-मदिता लज्जाम् उज्जहति स्म, तथाप्य् अवितथाभिजात्यतया नम्रता-कम्रा मुनि-व्रतम् एवानुववृतिरे । [53] श्री-कृष्णस् तु यदा विशीष्ट-ललना-मध्यम् अध्यावसन्न् एवम् अद्योतिष्ठ, तदा तासां परम-दुर्लभ-परिमल-मात्राणाम् अपि वैणव-मधुर-गीत-मधु-मदिततया स्वयम् एव कृताभियात्राणाम् आगतिं दृशोः पथि निर्माय, स-नर्म-स्मितस् तद्-विधाम् बुद्धिम् उपधया लब्ध-शुद्धिम् अवधारयन्न् इव तन्-मुखाद् उन्मुखानुराग-जागरूक-वाग्-अमृतम् आस्वादयितुम्, तासु च समुत्सुकताम् आसादयितुं, निजान्तिक-स्थिति-याच्ञा-गर्भेण स्फुरद्-उपेक्षा-सन्दर्भेण वचसा ताः क्षोभयामास । यथा- महाभागा युष्मन्-मिलनम् अभवन् नः शुभ-कृते ततः पृच्छाम्य् अत्रागमनम् इदम् अव्याहतम् इति । तद् एतावत्-क्लेशाद् अभिगमनतः सङ्कुचित-धीः स भूयः सम्पृच्छे भवद्-अभिमतं किं नु करवै? ॥JGc_1,23.45॥ [शिखरिणी] [54] तद् एवम् अत्रादर-ज्ञापनया ज्ञात्वाप्य् अज्ञान-विज्ञापनया च स्वेषूपेक्षापेक्षयोर् एकतरतया तद्-अभिप्रायं प्रायशो बोद्धुम् असमर्थासु तासु तत एवानभिव्यक्त-किञ्चिद्-अर्थासु पुनः स-नर्म च तथा वाचं प्राह- पृच्छतो' पि पुरतो मम भव्यं मौनम् एव कुरुथ प्रतिगीर् यत् । तद्-भवद्-व्रज-गृहे गृह-भाजां किं निरामयम् अथ प्रतिभाति? ॥JGc_1,23.46॥ [स्वागता] [55] ततश् च मिथः स-स्मित-निरीक्षितासु तासु पुनर् उवाच- तद् इदं दुरभिप्रायं बोद्धुं बह्वदीयम् अस्मि न समर्थः । स्वयम् इह यूयं तस्मात् कथयत सङ्कोचम् उद्धूय ॥JGc_1,23.47॥ [56] पुनर् अतीव सङ्कचतीर् निरीक्ष्य योजनाविशेष-श्लेषमयतयापि तथा प्रथयामास- अथ न भवति कार्यं ब्रूथ तन् नेति बुद्धं व्रजम् अनु चल-चित्ता यात नाध्वं मयात्र । वनम् इदम् अइत्घोरं रात्रिर् अत्रातिघोरा स्वयम् अतिशयि-घोर-प्राणि-वृन्दैः परीताः ॥JGc_1,23.48॥ [57] अत्र नाध्वम् इति न यातेति वा योजना । पुनस् तद् एव श्लेषयितुं सोपान-विशेषं चकार-न चेदृशी स्वैरता भवादृशीनां सदृशी भवति यतः मातापितर-प्रमुखाः सहजाः पतयश् च वः सन्ति इति । [58] पुनः स-हासम् आह स्म-श्रूयन्ते' पि तनूजाः इति । [59] अत्र कथकश् चिन्तयामास-वृन्दा-पौर्णमासी-संवाद-गत-सिद्धान्तानुसारि-धिया- सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः [BhP 10.33.25] इत्य् अनेन प्रतिपन्नस्य तत्रकीय-रसस्यालम्बन-वैरूप्याद् वैरस्यापन्नता-भिया च तद् इदं परिहसितम् एवेति विद्वन्-मततया व्यक्तीकरिष्यामि इति । [60] अथ तद् एव स्पष्टम् आचष्ट-[61] तद् एवं ताभिः सह रन्तुं कृत-वंशी-ध्वनिः स तु सरसानां शिरोमणिर् yadyapî तासाम् उत्पत्तित एव स्व-मात्र-सात्कृत-पति-भावानाम् अन्यत्र पतिर् इति प्रतीतिर् लोक-संवदन-वशंवदता-मात्र-मयी केवल-स्व-सङ्गम-कामना-व्रतश् चापराङ्ग-सङ्गम-रूप-विरूपता-निर्जयीति विशदम् अर्थं तासु स्वीय-कान्ता-भाव-समुत्पत्त्य्-अन्यथानुपपत्त्या सम्भावितवान् । [62] यद्यपि च तासाम् अजात-पुत्राणाम् अपि देवरं-मन्य-पुत्रादिषु पुत्रता-व्यवहारः केवलं सन्निहित-बालक-विषयक-वत्सलता-स्वभावाकारस् तत्-सम्बन्धाभिमानस् तु बहिर् एवाचार इत्य् आप्त-वचनान् निर्धारितवांस् तथापि तत्-तद्-उल्लेखन-कर्मणा नर्म-मात्रम् आचरितवान् । तद् आचर्य च तद्-बन्धूनाम् अन्धायमानानाम् अपि तद्-अन्वेषण-निर्बन्धाद् भयं विचार्य सामर्षम् इव विवक्षितम् उवाच-कथम् इह तत्-तद्-भयं कुरुथ इति । अत्र च षष्ठी पञ्चमी वा समस्यते । [63] किं चात्र खण्डम् अखण्डं च पद्यं यथायथम् अनूढा ऊढाभासाश् च ता दृष्ट्वाचष्टेति गम्यते । तत्रानूढाः प्रति सहजा इत्य् अन्तम् । ऊढाभासाः प्रतिश्रूयन्ते' पि तनूजा इत्य् अन्तम् । अखण्डं तु सर्वाः प्रतीति ज्ञेयम् । [64] पुनश् चार्थ-ध्वनि-संवलनया चित्तम् आन्दोलयामास- दृष्टं यद्-वनम् अत्य् अपूर्व-कुसुमैर् दिव्यर्तुना पूजितं द्योतैश् चर्चितम् इन्दुना यमुनया चात्मानिलैर् नर्तितम् । सामग्रीयम् उदेति देव-निचितास्माकं विहार-क्रमे तस्माद् एतद् अभावतस् तु व इह स्तव्या न वास्तव्यता ॥JGc_1,23.49॥ किन्तु- दिष्टेनाप्ते तत्र गत्वा स्व-गोष्ठे कष्टेनापि स्वीय-धर्मं कुरुध्वम् । पत्युर् भक्तिर् बाल-वत्सादि-पाल्य- व्यक्तीनां यः पालनादिश् च दिष्टः ॥JGc_1,23.50॥ [65] ततः कष्ट-साध्यं तं धर्मं बाध्यमानं विधायात्राविकल-सर्व-धर्म-फले मम सुख-विहार-स्थले प्रविशत । [66] अन्यथा पुनर् उद्यद्-विधु-वनम् इदं भवतीनां विधुवनाय सम्पत्स्यत इति याच्ञा-पक्षाभिप्रायः । [67] पुनः स विमर्शम् इव प्रोवाच- अहम् अहह न बुध्ये स्मेति पूर्वं प्रलापं चकर तद् इह यूयं तद् विचार्य क्षमध्वम् । रति-विसर-विलासैर् यन्त्रणाद् आगता यस् तद्-उचितम् अखिलं यत् स्निग्धता मय्य् उपैति ॥JGc_1,23.51॥ तद् अपि न यद्वद् विरहे प्रीतिस् तद्वन् न सान्निध्ये भवति ततो गृह-यानं भवतीनाम् औचितीं चिनुते ॥JGc_1,23.52॥ [68] अत्र च प्रीति-विषयाद् दूरे स्थितिर् न युक्तेति विरोधि-लक्षणया याच्ञापक्षः सङ्गम्यते । ततश् च- पूर्वं यच् चिरतः स्पृहावलनया संक्प्तम् आसीत् पुनर् वंश्याकारणया बलाद् उपचितं तद् भग्नम् उच्चैर् यतः । तच् छ्रुत्वा दयिताद् व्यलीक-वचनं बाढं न निश्चिक्यिरे किं न स्मः किम् उ वा स्म इत्य् aî तदा गोपाल-वाम-भ्रुवः ॥JGc_1,23.53॥ तद् आसां निश्चलाङ्गीनां काञ्चीनाम् अपि राजयः । समं समन्ततः क्लेशात् तूष्णीकाम् एव सङ्गताः ॥JGc_1,23.54॥ ततश् च- बाष्प-व्याजाद् आसां प्रिय-कृत-परिहृति-समूढ-सन्तापः । मन्ये हृदयाम्भोरुह-निवहः स्वरसान् मुहुश् च सुस्राव ॥JGc_1,23.55॥ [69] अत्र चैवं विचारयामासुः- प्राणांस् त्यजाम दयितस्य पदे लुठाम कुप्याम तत्र विनिवृत्य गृहं व्रजाम । कृष्णां विशाम च न वा कठिनायमानम् एतं स्वभालम् अभिहत्य निचाययाम ॥JGc_1,23.56॥ [70] तत्र तु- शिरः-पीडा बाष्प-व्यथित-गलता हृद्-गत-महा- प्रकम्पः प्रत्यङ्ग-स्खलनम् इति नाना-विकृतयः । प्रिये रूक्षे जाता दलयितुम् अमूर् आववृतिरे परं तद्-वक्त्रान्तः-प्रसदनम् अगात् पालयितृताम् ॥JGc_1,23.57॥ मसी-वलित-दृग्-जल-स्रव-तमोभिर् आराद् उरः- स्थलं वलित-कुङ्कुम-प्रचिति-सन्ध्यम् आवृण्वतीः । अवाङ्-मुख-विधुर् वधूः सपदि पौर्णमासी-शशि- स्फुरन् निशि च तामसीर् इव चचाय तस्मिन् हरिः ॥JGc_1,23.58॥ [71] ततश् च किञ्चिद् अमर्षे सति- श्वास-दीर्ण-मधुराधर-श्रियः कोमलाङ्घ्रिअ-दल-कीर्ण-भूमयः । हन्त कान्तम् अपि तं नत-भ्रुवो विव्यधुर् नयन-सायकास्रिभिः ॥JGc_1,23.59॥ [72] तद् एवं क्षोभे सति दाडिमाद् अन्तः-सक्त-रक्त-बीजानाम् इव निजानां भावानां हृदयान् निष्कुलाकृतिः स्वयम् एव जाता, तथापि वैदग्धी-दिग्धतया प्रिय-गीर्वद् एव सन्दिग्धम् ऊचुः । यद् अद्यापि गायन्ति- इयम् इव मा कुरु पुनर् अतिवादम् । भक्त-जनान् भज मुहुर् इतरांस् त्यज विभुर् इव रहित-विवादम् ॥ध्रुवम्॥ पति-पुत्रादिक-भजनम् इहाधिकम् इति यं वदसि विचारम् । स त्वय्य् एव हि तिष्ठतु न तु बहिर् इति विमृशामः सारम् ॥JGc_1,23.60॥ अनयोर् अर्थ-श्लेषो' यम् उभयम् एव पक्षं विशेषयति । अथ धव-सुत-मुख-गणतस् तव सुखम् अस्ति सतां हृदि यातम् । तद् अपि च न हि भवद्-अनुसरणं भवद्-इच्छति युवती-जातम् ॥JGc_1,23.61॥ अत्र सन्दिग्ध-काकु-पदं नहीति पदं तद्-इच्छा-निर्धारणे, यद् वा निषेधे- स्वाम् आशाम् अनुवर्धय वर-तनु-ततिर् इह लभतां शातम् । सततानश्वर-वर वरदेश्वर न वितनु वितनूत्पातम् ॥JGc_1,23.62॥ अत्रानुवर्धयेति समेधने छेदने वा- गृह-कर्माण्य् अनुचित्तं सुख-तनु भवता नह्य् अपिनद्धम् । चरणौ प्रचलत इह न च वलतः प्रतिगमनं किल बद्धम् ॥JGc_1,23.63॥ अत्र सुख-तन्व् इति भवतेत्य् अस्य चित्तम् इत्य् अस्य वा विशेषणम् । अपिनद्धम् इति बन्धनाभावे बन्धने वा न चेति पूर्व-नहि-वत् । किलेति निश्चये' नृते वा । स्वभव-ताप-भरम् अमृत-धराधर-रस-झरतः स्वत एव । नाशय यदि न हि मादृशम् अपि स हि सङ्क्रमिता सखिदेव ॥JGc_1,23.64॥ अत्र स्वभवेति कामे स्वजाते वा । मादृशम् इत्य् अस्मत्-सदृशे वा जने' स्मद्-अर्थे वा । लक्ष्मी-सुख-ददम् अपि भवतः पदम् अहह पुलिन्दी-भव्यम् । स्पृष्टं यद्-अवधि दृष्टं तद्-अवधि सर्वं जगद्-अपसव्यम् ॥JGc_1,23.65॥अत्रापसव्यं प्रतिकूलम् इत्य् उभय-पक्षे' पि समञ्जसम् । आक्षेप-पक्षे पुन्लिन्दी-भव्यम् इति नीच-गामित्वं व्यज्यते- लक्षीर् व्रजम् अनु तुलसी-वनम् अनु भवद्-उदय-स्फुरद्-उदया । दृश्यत इति तव पद-धूल्याप्लवम् इच्छत्य् अपि पति-हृदया ॥JGc_1,23.66॥यस्या वीक्षणम् अपि वलित-क्षण-पार्षद-वृन्द-निधानम् । तद्वद् वयम् अपि हृदि वाञ्छाम् अपि नह्यामः सवितानम् ॥JGc_1,23.67॥ अत्रापि-शब्दः समुच्चये पूर्ववत् काक्वा निषेधे वा । तत्त्वं सुकृपय कृत-वृजिनात्यय तव याश् चरणे रक्ताः । ता भवतः स्मित-वीक्षण-विस्मित-चित्ताः कुरु निज-भक्ताः ॥JGc_1,23.68॥ इदम् उभयत्र च योग्यम् । अलकावृत-मुख कुण्डल-धृत-सुख हसित-विभूषित-नेत्र । दत्ताभय-भुज-वक्षः-श्री-युज दास्यो वयम् अपि ते' त्र ॥JGc_1,23.69॥ अत्र चापिः पूर्ववत् । तव मुरली-कलम् अपि च रूप-बलम् अनुभूयाभवद् एव । द्रुम-कुलम् अपि पुलकाङ्कुर-सङ्कुलम् इह का नारी देव ॥JGc_1,23.70॥ अत्र केति कौमुत्ये निषेधे वा- व्यक्तं व्रज-भय-हर-लीला-चय देवस् त्वम् असि स को' पि । तन् नो निज-करम् अपि शिरसि च धर दासीनां भ्रमतो' पि ॥JGc_1,23.71॥ [73] तद् एवं स्थिते- तथा विलाप-तापेन न तासां विव्यथे हरिः । यथा राधा प्रेङ्खित-भ्रू-धनुर् इङ्खि-दृग्-आशुगैः ॥JGc_1,23.72॥ अथ व्यथित-मानसः प्रथित-भाव-कारुण्यतः प्रहस्य मुदिताननः स्वक-रहस्यम् उल्लासयन् । प्रतिस्वम् अनयत् प्रिया द्रुत-मतिः स्व-पार्श्वं बली बलाद् अपि बलानुजो वलयति स्म लीलां प्रति ॥JGc_1,23.73॥ आमृशन्न् अङ्गुलीः पाणिं प्रकोष्ठं बाहुम् अप्य् अथ । तासां हरि-करस् तृप्तिं नागान्धनम् इवाधनः ॥JGc_1,23.74॥यद् अपि च राधा तासु स्वम् अभिजुगोपायुतादि-सङ्ख्यासु । तद् अपि च हरिणा स्पष्टं दृष्टा तारासु चन्द्रलेखेव ॥JGc_1,23.75॥राधा यर्हि स्वकर-स्पृष्टा जाता मुरारातेः । अतिविस्मितये जज्ञे तर्हि च सा तत्र चन्द्रलेखेव ॥JGc_1,23.76॥ गोप्यः कृष्णं तत्र कृष्णश् च राधाम् आश्लिषोच्चैर् आव्रजन् नर्म-शर्म । भाव-श्रेण्यः स्थायि-भावं स्वभावो यद्वत् पुण्याद् वासनां पूर्व-लब्धाम् ॥JGc_1,23.77॥ [74] तत्र काश्चिद् भूरुर् इव निभाल्य वन-माल्यः परीहासतः परस्परम् ऊचुः- जलदे विलसति विद्युद् बिभ्यति हृदयानि भीरूणाम् । किं परिहससि सखि त्वं किं न हि पश्यसि पुरश् चित्रम् ॥JGc_1,23.78॥ आत्मारामा अप्य् अहो यस्य गन्धाद् ब्रह्मानन्दं बाढम् आच्चादयन्ति । पूर्णानन्दः स स्वयं हन्त ताभिः स्वानन्दाय क्रीडनाय प्रयेते ॥JGc_1,23.79॥ [75] अथ समापनम्- ईदृग् अप्ययि राधे यस् तासां मुख-निरीक्षकः । त्वद्-उत्कर्ष-रसायासीद् इव तासु परीक्षकः ॥JGc_1,23.80॥ इति श्री-श्री-गोपाल-चम्पूम् अनु प्रथम-सङ्ग-रङ्गज-वाको-वाक्य-भङ्गी-सङ्गीतं नाम त्रयोविंशं पूरणम् ॥23॥ ************************************************************* (24) अथ चतुर्विंशं पूरणम् श्री-राधा-सौभाग्य-श्रवण-सुभाग्यं नाम [1] ततः स्निग्धकण्ठ उवाच- [2] अथ सङ्क्षेपेण वर्णितं, यथा- ताभिः समेताभिर् उदारचेष्टितः प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः । उदार-हास-द्विज-कुन्द-दीधितिर् व्योरोचतइणाङ्क इवोडुभिर् वृतः ॥[BhP 10.29.43] इति । [3] तत्र प्रथम-चरणः श्लोक-सात्क्रिययालङ्क्रियया परिचर्यते- कान्तस्य ताभिः स्व-करं स्पृशन् करः सर्पन् परं चावयवं वितर्कितः । कीर्णश् च तस्यान्तरम् अन्तरं भजन्[*5] दृष्टः पुनस् तज् जितकाशितां गतः ॥JGc_1,24.1॥ [इन्द्रवंशा] [*5] व्रजन् (घ) [4] अथ द्वितीय-चरणः- प्रियं नियुतशो' प्य् अमूर् न हि विलोकमानाः समं निमेषम् उपसेदिरे यद् इयम् एव दिव्या स्थितिः । प्रियेण निजम् अर्पितं यद् अवलोक-शुद्धामृतं समं बुभुजिरे पृथक् तद् अधिकं तु किं वर्ण्यताम्? ॥JGc_1,24.2॥ [पृथ्वी] [5] अथ सिंहावलोक-न्यायाद् द्वितीय-तृतीय-चरणौ च, यथा- यथा दृशां दिशि दिशि ता दधुर् मुहुस् तथा हरिस् तद्-अभिमुखं दधे दृशम् । यदान्वभूद् अरहित-चातुरक्ष्यता तदाहसीत् स्फुटम् असकृत् कृत-क्रमम् ॥JGc_1,24.3॥ [रुचिरा*] [6] तद्वद् उत्तरार्धं च- कविभिः कृष्णे शशिता तासु च नक्षत्रता कविता । किन्तु स्मित-मुख-दीव्यद्-विलसित-वृन्दैर् अमी वरिताः ॥JGc_1,24.4॥ [अनुष्टुभ्] [7] ततश् च नाना-नर्म-कर्मठतया हठवत्तया च कृष्णेन किंचिद् असंकोचे विरचिते, प्रायशः सर्वावयवे चावलोचिते, निचोलादि-विपर्यये च परिचिते सास्रं बहु विहस्य तद् इह सर्वम् एव यथावत् पर्याचितम् आचेरे । [8] तद् एवम् आचार्य ससुखम् उदङ्-मुख-गति-चर्यया यमुना-तीर-वन-श्रेणीं शोभयन्न् एणीदृशस् ताः स्व-कान्तिभिर् आचकर्ष, [9] यत्र लब्ध-हर्षश् चन्द्रमसम् अपि निज-दक्षिणतः समाकर्षन्न् इव सङ्गितयाङ्गीचकार । [10] तद् अनु च सर्वाभिर् अर्वाचीन-यौवनाभिस् तम् एकम् अनुसरन्तीभिर् अत एव परस्परं सङ्गम् अपरिहरन्तीभिर्, अत एव सहसानुपलब्धानुरहस-कणिकाभिर्, अत एव तन्-मिलन-विशेषाय कलित-पुरूत्कलिकाभिः सह, स हरिस् तादृशताम् एव परामृशति स्म- [11] अथान्यथानुपपत्त्या सङ्गानसुखम् एवावलम्बमानः केवलं चञ्चच्-चञ्चरीक-लुलित-ललित-सुकुमार-कुसुमाञ्चितं वनम् एवायं सर्व-गुण-शाली वनमाली चञ्चति स्म । किन्तु, सङ्गानं तद् इदं परस्पर-गुण-ग्रामानुभूतिः स्वतः शर्माप्य् अत्र मनोरथान्तर-कृतेः शश्वद् बभूवास्पदम् । यत्रालिङ्गन-चुम्बनादि-विधये तासां हरेर् अप्य् अदः सौख्यं लक्ष्यम् अभूत् परावृति-विधां चावेशिता निर्ममे ॥JGc_1,24.5॥ [शार्दूल] [12] तद् एतद् वर्णितं यथा श्री-बादरायणिना- उपगीयमान उद्गायन् वनिता-शत-यूथपः । मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥[BhP 10.29.44] इति । [13] गाने विशेषश् च श्री-पराशरेण- कृष्णः शरच्-चन्द्रमसं कौमुदीं कुमुदाकरम् । जगौ गोपी-जनस् त्व् एकं कृष्ण-नाम पुनः पुनः ॥[ViP 5.13.52] विधुर् अयम् आगतवान् शरदं प्रति सम्प्रति । इतवान् विधुर् अथ नहि भवतीः प्रति । माधव जय गोकुल-वीर जय जय कृष्ण हरे ॥a॥ कुमुदाकर-चलनं न भवेद् इति सेयं । कौमुदिकागाद् इदम् उन्नेयम् । केशव जय हार्द-शरीर जय जय कृष्ण हरे ॥b॥ कुसुम-वनी मधुपैर् इयम् अञ्चति कान्तिम् । मम भवतीषु प्रथयतु कान्तिम् । श्यामल जय हार्द-समीर जय जय कृष्ण हरे ॥c॥ पुष्पित-कुञ्ज-चये वृन्दाचित-शोभा । भवद्-अनुगतये किल कृत-लोभा । मोहन जय संविदि धीर जय जय कृष्ण हरे ॥JGc_1,24.6॥ [दशावतारस्तोत्र] [14] तद् एवं गायते प्रियाय प्रतिगृणतीषु तासु नव-युवतीषु पुनः श्री-शुक-वचनाति-रहस्यं, यथा- नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् । जुष्टं[*6] तत्-तरलानन्दि-कुमुदामोद-वायुना ॥ [*6] reme, vallabha, gãtà press बाहु-प्रसार-परिरम्भ-करालकोरु- नीवी-स्तनालभन-नर्म-नखाग्र-पातैः । क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणाम् उत्तम्भयन् रति-पतिं रमयाञ्चकार ॥[BhP 10.29.45-6] इति । [15] तद् एतद्, यथा-तद् एवं भ्रामं भ्रामं जात-प्रसरे' प्य् अलब्धावसरे स-तृष्ण-कृष्ण-सहित-महित-महिलाविसरे' भिलषित-विलसिताय विरलता न जाता । [16] अजातायां च तस्यां कृष्णया तरङ्ग-कर-निकर-चितम् अहरहर् अवकलितं पुलिन-विशेषम् एव तद्-उचितं प्रबलम् अवकलयामास । [17] बलानुजन्मा यः खलु हिम-बालुकेव बालुका यस्मिंस् तादृश इति परम-शुभ्र-शुभ्र-गुणतया विभ्राजते स्म । [18] यत्रैव च तादृश-सर्व-गुण-पूर्ण-पूर्णिमा-निज-द्विज-राज-विराजमान-सुषमासुषम-प्रतिसङ्क्रम-पर-भाग-जागरूक-महा-महसा सहसा नयनानि नाभ्युदय-दयनानि भवन्ति स्म । [19] यत्रैव च तूलिकावद् अनुकूलिका बालुका वस्त्र-मात्रम् आस्तरणम् अपेक्षते स्म; यत्रैव च कलिन्द-तनया स्वयं वलित-सखीनया सौगन्धिक-सुगन्ध-गन्धवाह-वहनादिना सेवां वहति स्म । [20] तत्र चात्र श्री-केशवः प्रवेशम् अनुभूय प्रतिप्रेयस्य् अपि युग्मीभूय बाहु-प्रसारादि-लीलां शीलयामास । [21] सा चेयं परमरहस्येति रहस्य् एव किञ्चिद् व्यस्यते । [22] यथा मिथस् तत् तन् मिथुनम्- बाहु-प्रसारम् अकरोत् परिरम्भणाय बाहू तु तत्-करणतां चिरम् ईयतुर् न । यो यस्य नैति वशतां स कथं नु तस्य प्राप्नोतु साधकतम-स्थितिम् अञ्जसैव? ॥JGc_1,24.7॥ [वसन्ततिलका] कृतं च परिरम्भनं न परिहर्तुम् ईशाव् अमू बभूवतुर् अघारि-तत्-प्रिय-वधू-जनाव् आत्मना । कथञ्चिद् अपि वीरुधा भवति चेत् तरोः संगमस् तयोः कथम् अपृक्तता स्वयम् अनीहयोर् जायताम्? ॥JGc_1,24.8॥ [पृथ्वी] सखीनाम् अप्य् आस्या-रहित-समये यत् प्रणयिनोः परीरम्भारम्भात् प्रबल-सुख-मूर्च्छा समजनि । तयोस् तां विच्छेतुं परम् अहह नाना-विलसित- प्रतीक्षा सुप्तेव स्वयम् अथ जजागार परितः ॥JGc_1,24.9॥ [शिखरिणी] ततश् च- रहसि सङ्कुचती पुनर् अप्य् असौ निज-करेण हरेर् अकिरत् करम् । व्यथितताम् इव तां तु विवृण्वतीं तद् अनुमृष्टि-मिषाद् अयम् अस्पृशत् ॥JGc_1,24.10॥ [द्रुतविलम्बिता] वदनं तव वृण्वते बत भ्रमरा नानुगतास्ति काचन । इति लालयति स्म स च्छलाद् अलकानां ततिम् अप्य् अमूम् अनु ॥JGc_1,24.11॥ [वियोगिनी] उरु-स्पर्शे निरस्ते' पि नीवीम् अस्पृक्षद् अच्युतः । निःशङ्कयाचकानां हि तथाचरितम् ईक्ष्यते ॥JGc_1,24.12॥ [अनुष्टुभ्] कलयति संवस्त्रयति संहस्तयते स्म तस्य या रामा । प्रणयी स हरिस् तस्याः स्पृशति च चोलीं वितूस्तनव्याजात् ॥JGc_1,24.13॥ [गीति] वक्षस् ते किम् अपि निरीक्ष्यते प्रफुल्लं स्पर्शं चाण्व् अपि सहते चलाक्षि यन् न । तस्मान् मन्-नख-नखरञ्जनी-स्पृग् एव स्यान् नीरुक् तद् इति हरिर् जहास चात्र ॥JGc_1,24.14॥ [प्रहर्षिणी][*7] [*7] This verse does not appear in ca, gha. मधुसूदनतां मुखाम्बुजे हरितां हृद्-भव-कुम्भि-कुम्भयोः । गतवान् बत नन्दजः कथं रति-नाथ-प्रभवाय नार्हति ॥JGc_1,24.15॥ [वियोगिनी] अथ यत् कथनीयतोचितं कथितं तत् प्रथितं च किञ्चन । यद् अथाकथितं द्वि-कर्मकं स्मृति-रीत्या तद् अवेहि पाणिनेः ॥JGc_1,24.16॥ [वियोगिनी] [23] इत्य् एवं स्थिते- गोप्यस् ताः प्रतिपद्य सर्व-विषय-श्रेयांसम् आत्म-प्रियं स्वाधीनं सपदि प्रतिस्वम् असकृत् तत्रातिगर्वं दधुः । लोकश् चेद् बहु-राज-राष्ट्र-वसतिर् जङ्गन्ति भङ्गं तदा तस्यान्तर्-हितता हितेति किल सो' प्य् अन्तर्दधे माधवः ॥JGc_1,24.17॥ [शार्दूल] [24] तेन च विचारितं खल्व् इदं-अहह, मम परमम् उद्देश्यम् एव विस्मृत-देश्यम् अभूत्, यतः सर्वाभिर् एव निर्विशेषं रममाणे मयि रमा-शिरोमणीयमाना राधापि साधारणतां गता । [25] किं च, स्व-मनोरथ-प्रथनायां राधायाः प्रथमा प्रथमाना-गमनता सम्प्रति प्रतिपन्ना, तस्मान् महा-मह एव मम हिताय महीयते । स च शारदता-विशारदतायाम् अस्यां पौर्णमास्यां रास-रस एव तूर्णं पूर्णताम् अर्हति । एष तु सर्वासाम् ऐकमत्य-प्रतिपत्त्य्-अनुसारत एव सारताम् प्रसारयति । ऐक्यमतं च प्रत्येकं साभिमानान्तरासु परासु किञ्चिन् मद्-उदासीनता-परं दासी-कर्तुम् आसीदति । तस्माद् अशेष-गुणाधिकां राधिकाम् आदाय तिरोधाय स्थास्यामि इति । [26] तद् एतद् विभाव्य भाव्यम् अर्थं साधयन्, माधवस् तत्र तत्रालस-कर-चरणादि-क्रियां प्रियां प्रियां प्रत्य् उवाच-नूनं वञ्चित-काञ्ची-ध्वनितया कयाचिद् अप्य् अत्र स्थीयत इति नास्थीयते । तच् च मम भवद्-एकानुचारि-विहारितया विचारितीक्रियते । तस्माद् अत्यायासवत्या भवत्या स्थीयताम् । मया तु समया मृगयमाणतां निर्माय नातिसमय-विरामम् आगमनीयम् । [27] तद् एतद् अभिधाय, ततस् ततः सर्वतश् चान्तर्धाय राधया सह सहसा जगाम । [28] अथ समय-कतिपय-व्यत्ययम् असहमाना सा सा च ततस् तत उत्थाय प्रस्थाय च तम् अन्विच्छन्तीति भ्रमणात् क्रमशः एक-द्वादितया परम्परं मिलिताः । मिलिताश् च ताः परम्परम् अप्रतीतितः शपथं प्रथमानाः कृष्ण-पथम् एवान्वेषयामासुः । किन्तु- अन्वेष्टुं कृष्णम् इष्टं निकटम् अभिगतं चिन्तयित्वा प्रदूनाः कर्तुं तन् नैव शेकुः परम् अहह गताः क्लान्तिम् एता निपेतुः । स्थित्वा तद्वच् चिराय स्फुरण-मयम् अमुं प्राप्य सर्वाः समन्तान् मत्वान्यो' न्यं तम् एव प्रतिहत-मतयश् चक्रुर् आलिङ्गनादि ॥JGc_1,24.18॥ [स्रग्धरा] ततश् च- यास् तु तृष्णाकुलतया कृष्ण-भाव-वशं गताः । कृष्णायन्ते स्म ता एव सर्व-पालकताम् इताः ॥JGc_1,24.19॥ [अनुष्टुभ्] [29] अथ कथञ्चिद् अनुसंहित-बहिरर्थाः समयं गमयितुम् असमर्थाः पूर्वाभ्यास-वशान् निज-रक्षाया वशान् निखिल-सुखद-शीलां बाल्यादि-कतल्-लीलां गातुम् आरब्धास् तद्-आवेश-परिरब्धा बभूवुः । [30] तत्र च कृष्णम् अन्विच्छन्त्यस् तत इतो गच्छन्त्यस् तरु-वल्ली-पल्लीम् अपि मुहुर् अपि पृच्छन्ति स्म, उन्माद-वृत्तेर् अनुवृत्तेः, यथा- लीला गायंस् तत्-तद्-आवेश-वश्यस् तत्-तद्-भावं प्राप गोपी-निकायः । चित्रं कृष्णावेशिताम् आप या या गौराङ्गी सा कृष्ण-वर्णा प्रतीता ॥JGc_1,24.20॥ [शालिनी] अद्यापि स्मृतम् उत्तपत्य् अहह मच्-चित्तं यद् एता मुहुः पृच्छन्ति स्म हरिं वियोग-विधुरा हा हा तरून् अप्य् अहो । आस्तां तन् मम हृद्य् अरुन्तुदम् इदं गीताभिर् एतत्-कृते घोराद् भीतिभिर् उन्मदिष्णु-हृदया घोरानुकारं दधुः ॥JGc_1,24.21॥ [शार्दूल] [31] तदीदृशलीलावेशः परपरगच्छपृच्छाभिनिवेशतः क्रमशः प्रचित-निष्क्रमीकृतिम् अवाप, यत् पृच्छाभिनिवेशश् चैवम् अपगच्छति स्म, यथा- कांश्चित् विकासि-कुसुमैर् उपहास-भावान् कांश्चिन् नताग्र-वलनैर् विमुखी-कृतास्यान् । कांश्चिन् मदालि-विरुतै रूषितोक्ति-युक्तान् मत्वा तरूंस् तद् अनुयोग-रसाद् विरेमुः ॥JGc_1,24.22॥ [वसन्ततिलका] [32] ततश् च क्षितिम् एव प्रश्न-लक्षिती-कृतवत्यः, यथा- अहो किम् अकरोस् तपः कियद् इहोर्वि यच् छ्री-हरेः पद-स्पृग् अनु विन्दसे पुलक-रूप-नानाङ्कुरान् । त्रिविक्रमज-विक्रमात् किम् इव तत् त्वया सम्भृतं वराह-परिरम्भतः किम् अथवा क्वचित् किन्तु न ॥JGc_1,24.23॥ [पृथ्वी] पृथ्वी क्षमा च नाम्ना त्वं तत्-पदाङ्कम् उदङ्किता । तस्मात् त्वाम् एव तं प्रष्टुं ता वयं गतिम् आगताः ॥JGc_1,24.24॥ [अनुष्टुभ्] [33] तद् एवं सर्वासु तर्व्-आदिकं पृच्छन्तीषु तत इतश् च गच्छन्तीषु तदीयं सौरभ्यं परिरभ्य, जगत्-प्राणेषु सन्निधानं प्रति प्रणीत-प्रयाणेषु, तद्-वैदग्धी-दिग्ध-स्निग्ध-हृदया राधा-सखी-समुदया हरिणीं प्रति कृत-प्रणयाः सानुमोदतया हारि व्याहरन्ति स्म- अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः । कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः ॥[BhP 10.30.11] [वसन्ततिलक] बाहुं प्रियांस उपधाय गृहीत-पद्मो रामानुजस् तुलसिकालि-कुलैर् मदान्धैः । अन्वीयमान इह वस् तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः? ॥[BhP 10.30.12] [वसन्ततिलक] [34] अत्र खलु एणेति पत्नीति सखीति पद-त्रयेण-हे प्रशस्त-नेत्रे ! मादृश-मानुषी-सदृश-विचार-संचरित-वृन्दावन-क्षेत्रे ! तत्-तद्-अस्मदीय-सुख-प्रख्येण सुखेन लब्ध-मद्-विध-सख्ये ! इति व्यज्य सुख-रज्य-मान-हृदयाः प्राह- [35] प्रियया समम् अच्युतः श्री-कृष्णः श्लिष्टतया तस्याः सकाशाद् अविश्लिष्टः सन्न् अदसीय-शोभा-कृतासङ्गैर् अङ्गैर् युष्माकं तादृशां दृशां केवल-स्व-दर्शनजानन्दाद् अप्य् अतिशयितम् आनन्दम् उत्कर्षयन् किं युष्मत्-समीपम् आप? तत्र तन्-मिथुन-श्लाघा-गर्भ-वचनेन हेतुं रचयन्ति कान्त इति । गोकुल-राज-कुल-तिलकस्य या कुन्द-माला, तस्याः कुत्राप्य् अलभ्य-सौरभ्यम् इह तद्-भार-मिलज्-जव-भङ्ग-निभ-वायु-सङ्गतः प्रसरति । कीदृश्याः? मालायाः कान्ता-परम-पुण्येन परम-सर्व-साद्गुण्येन तस्यापि लालसस्य या परमास्पद-रूपा, तस्या अङ्ग-सङ्गे कुच-कुङ्कुम-पङ्क-कुल-सङ्कुलायाः । अतः सन्तत-परिचय-विशेषेण तत्-सौरभ्य-विशेषं परिरभ्य स्फुटम् आभिस् तथा समुपलभ्यत इत्य् अर्थः । [36] अथ तां तद्-दर्शन-जातेन हर्षेण सम्प्रति तद्-वियोग-जातेन तर्षेण स्थगित-वचनाम् आशङ्क्य, तेन च तयोः सङ्गमम् एव निष्टङ्क्य, परमानन्दतस् तदीय-विलास-विशेषं वन्दमानास्, तत्र पल्लवादि-भर-नम्राणां कम्राणां पुरूणां तरूणाम् अपि तदीय-सौविदल्लादि-भृत्य-विशेष-भावेन तद्-वन्दनम् उत्प्रेक्ष्य, प्रियया सह विहार-रतेन तेन तेषाम् अभिनन्दनं सन्दिहानास्, तयोस् तादृश-विलासावेशातिशयम् आह-बाहुम् इति । [37] अथ तस्याम् उदासीना वदन्ति स्म- लता इमाः पृच्छत या न लोकिताः पुरा तरु-श्लिष्टतयापि पुष्पिताः । सम्प्रत्य् अमूः स्पर्श-वशाद् बकी-रिपोः पुष्पान्वितास् तन्-नख-चित्रम् अत्र हि ॥JGc_1,24.25॥ [उपजाति 12] [38] अथ तस्माल् लब्धविस्मये, पुनर् अकस्माद् अखिलशुभपद्यानि तदीय-पदनलिनयोर् अमलिनानि पदानि दधाना, वसुधा सुधाम् इव सुधामावलिं तासाम् अन्यासाम् अपि तदप्रतीतिस्पृशि दृशि किरति स्म, यानि प्रेक्ष्य चामूभिर् उत्प्रेक्ष्यते स्म- इयं क्षितिर् मुनि-चरिता तद्-उत्तरं ददे न हीत्य् अवमृशती पुनर् ददे । ध्वजाम्भ्जाद्य्-उपवलिताङ्घ्रि-लाञ्छन- प्रदर्शनाद् इव लिखती तद्-आगमम् ॥JGc_1,24.26॥ [रुचिरा*] ॥ [39] कियद्-दूरे तु ताभिस् तत्-पदान्तराण्य् एव पदान्तराणि प्रतिपन्नानि । तथा हि- तद् अनु तस्य पदं पदम् अन्तरा पदम् अनीदृशम् आददृशे परम् । अनतम् अल्पम् अमध्य-कृशं ध्वजाद्य्- उपचितिं विपरीतदिशि श्रितम् ॥JGc_1,24.27॥ [द्रुतविलम्बिता*] [40] तत्र चेदम् अनुमीयते स्म- मृगाक्ष्या लक्ष्यं स्याद् इह चरण-चिह्नं हरि-पद- प्रसक्तं वैशिष्ट्याद् अपि तु नहि पूर्वत्र किम् अपि । स्फुटं तस्मात् काञ्चिद्द् हृदि विदधद् अत्रार्पयद् असौ प्रसिद्धा स्तेनानां जगति हि हताङ्क-प्रशमिता ॥JGc_1,24.28॥ [शार्दूल] असव्य-सव्यौ यूनोर् यत् पदाङ्कौ व्यतिमर्दिनौ । तत् तर्क्यते मिथः स्पष्टम् अंस-न्यस्त-प्रकोष्ठता ॥JGc_1,24.29॥ [अनुष्टुभ्] [41] तद् एवं साधारणीनां वर्णनम् आकर्ण्य राधा-सख्यः पुनर् आलपन्ति स्म- परस्पर-करग्र-स्फुरद्-अमन्द-खेलास्पदं प्रमत्त-करि-दम्पति-स्थिति तयोस् तु यूनोर् युगम् । यद् अत्र विजने वने विगत-शृङ्खलं लीलया विधास्यति परं महस् तद् अतिसुष्ठु पुष्णाति नः ॥JGc_1,24.30॥ [पृथ्वी] [42] अथ तत्र सुहृदां वचनम्- अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥[BhP 10.30.28] इति । [43] अयम् अर्थः: नूनम् अनया परम् अनयया को' प्य् अनश्वर-शक्तिर् अङ्गीकृत-भक्त-भक्तिर् ईश्वर एव निर्बाधितम् आराधितः, न तु देवता-मात्रम् । स च सकल-हरित्-पति-पतिः श्री-हरिर् एव, न च हरः सृष्टि-करश् च । हरितायाम् अपि सर्वावतार-विस्तारवान् स्वयं भगवान् इति सम्भाविती-भवति न चान्यस् तद्-अंशतयापि लब्ध-प्रशंसः । [44] तादृश-चमत्कार-कारणम् अप्य् अवतारयन्ति, यन् नः इति । यां खलु गुण-रूप-महसा सहसा निखिल-हृदयं विन्दमानः श्री-गोविन्दः स्वयम् अयं निनाय, न तु न इव न निनाय । तत्-परिपाटी च प्रत्य्-उरसं विधाय प्रीति-रीति-परीततया कृता, न तु तद्-विपरीततया । प्रीतिर् अपि स्मर-महः-प्रवह-रहः-संहततया, न तु सामान्यता-मान्यतया । रहः-संहननम् अपि शर्म-सम्पद्-अंहति-बृंहित-गुण-बंहिततया, न तु तद्-असंहिततया । तच् च सर्व-गुण-विस्मायिकानाम् अप्य् अस्माकं त्याग-जागरूक-समयत एव, न तु तद्-विनिमयत इति स्वयं यन् गच्छन्न् एव निनाय इति । [45] तद् एवम् एव मन्यामहे-या खलु धन्या राधाभिधा विधात्रा निःसाधारण-नाम-गुण-रूपतया निर्मिता, सैव दैव-कृतानुकुल्या भवितुम् अर्हति । तत्र यद्यपि तादृश-भगवद्-आराधन-साधनतया तन्-नाम-निर्वचनं सचित-रचनं भवेद्, अथापि फल-सम्बन्ध-निर्बन्ध एव श्रेयान् इति राधयति गोविन्दं, गोविन्देन वा राध्यत इति निरुक्तिर् एव युक्ति-मतीति मति-गम्यम् इति । [46] अथ पुनस् तस्याम् उदासीनाः प्रोचुः- अयि कलयत एते रेणवो' प्य् अत्र धन्या यद् अजित-पद-पद्म-स्पर्श-भाजः स्फुरन्ति । ध्रुवम् अघम् अपहर्तुं ब्रह्म-भर्गाब्धि-कन्या दधति शिरसि यांस् तद्-दर्श-भाग्यं स्तवाम ॥JGc_1,24.31॥ [मालिनी] [47] अथ काचित् तस्यां प्रतिस्पर्धिनी वर्धमान-मत्सराग्निर् धूम-शिखायमानं वचनम् उज्जगार- भवति सुखदम् अस्मिन् श्री-हरेर् अङ्घ्रि-चिह्नं यदि न सजति तस्या हन्त दुर्नीति-मत्याः । कलयत बत धार्ष्ट्यं सुष्ठु भावत्क-भोग्यं तद्-अधर-मधु जुष्टं कुर्वती सा निलिल्ये ॥JGc_1,24.32॥ [मालिनी] [48] अथ तस्याः सख्यः पुनर् ऊचुः- कथम् अहह पदानि तानि तस्याः सुभगतराङ्क-पदानि न स्फुरन्ति । अपि हृदि दधद् एव तां निनिन्ये सखि दयितां दयितः सुजात-गात्रीम् ॥JGc_1,24.33॥ [पुष्पिताग्रा] [49] अथ पुनः प्रतिस्पर्धिनीनां वचनम्- पश्योत्सङ्ग-कृताङ्गना-वलयिनः कामातुरस्यासकृत् तद्-वस्त्रादिक-संवृति-प्रथनया व्यग्रस्य लक्ष्माण्य् अतः । निम्न-व्यस्त-पदानि माल्य-घुसृणास्तीर्णानि घर्माम्भसा भूयः सिक्ततमानि वेल्लि-तलता-क्षेपान्त-वर्त्मानि च ॥JGc_1,24.34॥ [शार्दूल] [50] तस्याः सखीनां वचनम्- न्यग्-जानु-द्वय-लक्षणस्य पुरतः सूक्ष्मं पदाङ्क-द्वयं वैमुख्येन धृतं व्यनक्ति सुदृशस् तस्यास् तद्-ऊर्वोः स्थितिम् । इति । [51] अथ स्पर्धिनीनाम्- तस्मिन् गर्भक-माल्य-खण्ड-पतनाद् उद्दण्डम् आलक्ष्यते कामिन्याः किल कामुकेन रचिता केशस्य वेशक्रिया ॥JGc_1,24.35॥ [शार्दूल] किं च- अत्राप्रगुणताबद्धा मिथः पद्धति-पद्धतिः । राधा-माधवयोः क्रीडां निर्व्रीडां वेदयत्य् असौ ॥JGc_1,24.36॥ [अनुष्टुभ्] [52] अथ ताः सनिजवृन्दया वृन्दया परिष्कृतस्य लतामन्दिरवृन्दस्य द्वारं तयोः प्रवेशद्वारं विविक्षन्ति स्म । [53] तत्र तया समधुतया मधुरं पुष्पवृन्दं तथा प्रवेशदेशे निवेशितम्, यथा तल्लोलुभ-शुभंयुमधुकरनिकरा एव दौवारिका इव निवारका जाताः । [54] ते हि प्रवेशारम्भत एव धृतसंरम्भाः प्रविशताम् अभिमुखं धावन्तः स्वकशिलीमुखताम् अर्थान्तरेणापि प्रथयन्ति स्म । [55] अथ कथञ्चन श्लथतां चिरतः प्रथयमानेषु तेषु क्रमशः सर्वास् तर्वादिपल्लववेल्लनपूर्वकम् आविद्धपद्धतितया प्रविश्य परम् अपूर्वं तद् धाम निशामयामासुः, यथा- पिक-प्रथित-पञ्चमं भ्रमर-पूर्ण-मन्द्र-स्वरं मरुच्-चलित-पल्लव-प्रकट-वाद्यम् उद्यत्-प्रभम् । भुजङ्ग-रिपु-नर्तन-ज्ञपित-चञ्चलावारि-भृद्- विभा-वलित-तद्-द्वयातुल-सभासद्-अङ्गीकृतम् ॥JGc_1,24.37॥ [पृथ्वी] विचित्र-कुसुमैश् चित-स्थलम् अनल्प-तल्पाकुलं बहु-व्यजन-चामरं सुरभि-वीटिका-सम्पुटम् । स-चन्द्र-वर-चन्दनागुरु-गुरूरु-पात्रान्वितं लता-गृह-रहः-पुरं ध्वनयति स्म ताः प्रत्य् अदः ॥JGc_1,24.38॥ [पृथ्वी] (युग्मकम्) अयं कुसुम-संचयश् चरण-पात-जात-श्लथस् तद् एतद् अपि तल्पकं विघटिताङ्ग-भङ्गी-स्थिति । इदं व्यजन-चामरं गलित-यन्त्रजान्दोलनं तथा सुरभि-वीटिकाद्य् अपि विभुक्त-मुक्ती-कृतम् ॥JGc_1,24.39॥ [पृथ्वी] ततः किम् इव पृच्छथ स्व-वदवेत माम् उज्झितं परं द्रुतम् इतः परं व्रजत तत्र तं प्राप्नुत । अमी पिक-मुखा मम स्फुटम् उपेयुर् उत्पित्सुतां स्वयं भवति दुःखिते भवति कस्य वाङ्गीकृतिः? ॥JGc_1,24.40॥ [पृथ्वी] (युग्मकम्) किं च- इदं मृग-मदावृतं घुसृण-बिन्दु-मन्दोक्षितं क्षितं शयनकं ततः स-परिवृत्ति-लक्ष्माप्य् अदः । परस्पर-विपर्यय-प्रथिति-शालि यद् बान्धवं कुलं कथम् अमुष्य न स्फुरतु पारिभावी दशा ॥JGc_1,24.41॥ [पृथ्वी] [56] अथ तयोर् वृत्तम् अनुवृत्त्यताम् । [57] यदा तु निकुञ्ज-पुर-द्वारि प्रवेश-कृतावेशानां तासां कोलाहल-विकलतावकलिता, तदा सम्भ्रम-वलितेन राधा-ललितेन तेन ततः प्रचलन-कलनाय तस्याः स्वस्य च चेल-सम्भालनादिकम् आरब्धम्, न तु लब्धम् । किन्तु- उत्कर्णता-समवकर्णन-वस्त्र-वेषा- धानानि या विवशता निजगार तां च । तूर्णिर् यदा निगिरति स्म तदा मुरारिर् लब्ध-क्षणः प्रणयिनी-वलितं निलिल्ये ॥JGc_1,24.42॥ [वसन्ततिलका] ॥ [58] अथाग्रिम-कथा-प्रथनाय परामृश्यते । [59] न चैवम् अपि तासां तस्य च कामुकता-सामान्यं मन्यताम् । तन्-निकाम-कता-निवारणस्य करणस्य कारणं स्वरूपं तावन् निरूप्यते- प्रेत-प्राय-शरीराः सर्वे ते कामुकाः कलिताः । कृष्णः सान्द्रानन्दस् तस्य च राधा-मुखाः शोभाः ॥JGc_1,24.43॥ [उपगीति] ॥ [60] यथोक्तम्- त्वक्श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् । जीवच्-छवं भजति कान्तम् अतिविमूढा या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥[BhP 10.60.45] कृषि भूर्-वाचकः शब्दो णश् च निर्वृति-वाचकः । तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ नराकृति परं ब्रह्म । त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते । [BhP 10.14.22], ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः । व्यारोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥[BhP 10.32.10] इति च । [61] भावश् च न कामतां भावयते, किन्तु तन्-निभ-प्रेम-विशेषताम् एव, यतः- उत्कण्ठा प्राप्ति-योगः प्रतिपद-मिलनाश्लेष-चुम्बादि-केलिः श्री-गोपी-कृष्णयोर् अप्य् अवर-तरुणयोर् अप्य् अमी तुल्य-रूपाः । किन्तु प्राचोर् मिथः स्युर् निरुपाधि-हिततामात्र-शर्म-प्रधानास् ते' र्वाचोर् आत्म-तृप्ति-प्रवलन-परतामात्र-क्प्ताः प्रथन्ते ॥JGc_1,24.44॥ [स्रग्धरा] [62] यथैव स्वयम् एव तास् तत्-प्रेम-देवता वदिष्यन्ति- यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । [BhP 10.31.19] इत्य् आदिना । [63] तस्माल् लक्षणविशेषात् तत्प्रेमविशेष एवासौ कामवेशायत इति कामतयो-पचर्यते न तु वस्तुतस् तत्तया स्मर्यते । अतस् तत्केलिश्रुतिफलश्रुतिर् अपि तथा विश्रुतिः- विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः श्रद्धान्वितो' नुशृणुयाद् अथ वर्णयेद् यः । भक्तिं परां भगवति परिलभ्य कामं हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥[BhP 10.33.39] इति । [64] तासाम् एष च भाव-विशेषतः खलु सर्वेषाम् अपि महतां महत्तराणां महत्तमानाम् अप्य् अन्वेषण-पदवीम् अनवच्छिन्नतया नवीकरोति । यथा च प्रथयिष्यते श्रीमद्-उद्धवेन- एताः परं तनु-भृतो भुवि गोप-वध्वो गोविन्द एवम् अखिलात्मनि रूढ-भावाः । वाञ्छन्ति यद् भव-भियो मुनयो वयं च किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥[BhP 10.47.58] [65] अतएव तादृश-तत्-प्रेम-तृष्णः श्री-कृष्णश् च तेन स्वस्य वशताम् उरीकरिष्यति- न पारये' हं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः । [BhP 10.32.22] इत्य् आदिना । [66] तद् एवं सति तासु सर्व एवान्ये' पि गुणाः स्वत एवानुगुणा भवन्ति- यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । [BhP 5.18.12] इतिवत् । [67] ततश् चैवं वर्ण्यते- यद्-अमित-रस-शास्त्रे व्यञ्जि वैदग्ध्य-वृन्दं तद्-अणुम् अपि न वेत्तुं कल्पते कामि-लोकः । तद् अखिलम् अपि यस्य प्रेम-सिन्धौ न किञ्चिन् मिथुनम् अजित-गोपी-रूपम् एतद् विभाति ॥[*8] [मालिनी] [68] तद् एवं सति च सर्वासु तासु श्री-राधा पुनर् असाधारणतां धारयति । यथोक्तं, अनयाराधितो नूनम् इत्य् आदिना । [69] तद् एवम् आकलिते निर्गलिते फलितम् अवकलितं kriyate । [*8] This verse is marked as a quote in Puri Das' edition, but I have no evidence that it is indeed so. एवं राधा-प्रेम-धामा ययाऽसाव् आत्मारामो' प्य् आप्त-कामो' प्य् अदभ्रम् । रेमे यस्मात् कामिनां कामिनीनां न्यक्कारो' भूद् आत्मनैवेति मन्ये ॥JGc_1,24.45॥ [शालिनी] [70] आत्मारामता ह्य् अत्र परमानन्द-रूपतया आप्त-कामता च परम-लक्ष्मी-लक्षण-गोपी-लक्ष-वल्लभता-विलक्षणतया, [71] अदभ्रता च ताः परित्यज्यापि तस्याम् अखण्डितताया व्यज्यमानतयेति प्रसज्यते । [72] तत्र च सति- अन्यो' न्यानुगतिं यदप्य् अनुसृतौ प्रेम्णः प्रवाहौ तयो राधा-माधवयोस् तदप्य् अनुपदं कौटिल्यम् आसीदतः । यो गाम्भीर्यम् अपां जवं च दधते पूरः स हि प्रेक्ष्यते सावर्त-प्रचयस् ततः परतरः सारल्य-कैवल्यवान् ॥JGc_1,24.46॥ [शार्दूल] [73] यथोक्तम्- अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिलो भवेत् । अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥[UN 15.102] ॥ [74] तद् एवं स्थिते तन्-मय-विलास-विशेषो वर्ण्यते- दर-मुकुलित-नेत्रा तिर्यग्-आलम्बि-कण्ठी शिथिलित-भुज-युग्मा स्तब्ध-सक्थीयम् आसीत् । तद् अपि च मधु-हन्त्रा जानता स्वं कृतार्थं मुहुर् अपि हसिता किं भ्रू-कुटिं नापि कुर्यात्? ॥JGc_1,24.47॥ [मालिनी] ॥ [75] तद् एवं वृत्ते वृत्ते नेतरि चानुनेतरि मान्वत् तस्याः किञ्चिद् अहं-मान-स्पर्शो' पि सदर्शो बभूव । यथा च तया पूर्वं नात्यूहापोह-सामर्थ्यम् आसीद् इत्य् अधुना खल्व् इदं भावितम्- एतावन्तं दिष्टम् अज्ञासिषं न प्रेयः-सङ्गात् किन्त्व् इदानीं तद् ऊहे । प्रेयान् सर्वाः प्रोज्झ्य माम् एव रम्यां सङ्गम्यान्तः-काननं यन् निनाय ॥JGc_1,24.48॥ [शालिनी] [76] ततश् चाग्रिम-गमनाय व्यग्रेण नाथेन प्रार्थितापि सा लालित्येन किञ्चिद् आलस्यम् अपि व्यञ्जयामास, यथा- त्वद्-गात्र-स्पृष्टता-मात्र- श्लथाङ्ग-गतितां गताम् । स्पन्दाय चातिमन्दां मां यत्र तत्र स्वयं नय ॥JGc_1,24.49॥ [अनुष्टुभ्] ॥ [77] तद् अनु च तद्-उदासीनताधीन-भाव-समूहम् ऊहमानः प्रणयवान् अपि प्रणय-मानवान् इदं सोपलम्भ-परीहास-लम्भम् उवाच-कथं भवत्या मुह्यते? मम स्कन्ध एव स-निर्बन्धम् आरुह्यताम् इति । [78] तदा च तज्जया सेर्ष्यालज्जयाधःसज्जदाननम् अस्याः पश्यन्न्, अन्तर्हितवान् अपि सकौतुकम् अन्तर्हितवान् । सहसान्तर्हिते च तस्मिन् विस्मिता विस्मिता च सा विधुरहिता कुमुदिनीव विधुरिता बभूव । तत्र किल सानुलापं विललाप च- हा नाथ ह रमण हा प्रियतातिकान्त हा हा क्व गच्छसि महाभुज हा क्व वासि? | दास्यां सदा कृपणताजुषि नन्व् अमुष्याम् आत्मोपकण्ठम् अपि सूचय जीवितेश ॥JGc_1,24.50॥ [वसन्ततिलका] [79] अत्रास्तु तावत् तव रूप-निरूपणं त्वन्-निकट-भूमिम् इवोधघटनयापि धीरतां धारयामीति ध्वनितम् । [80] ततश् च, यद्यप्य् एवम् अपि चतुर-शिरोमणिना तेन विचारितम् अस्ति स्म, यथा-यद्य् एतस्याश् च मया परित्यागः परित्यक्ताभिः सम्प्रति प्रतीयते, मया पृथग् एनया च सङ्गम्यते, तदा परस्परम् आसत्त्यां सत्यां महा-रास-महः सम्पद्यते इति, तथापि स्नेह-वशान् मूर्च्छन्तीं ताम् आगच्छति तस्मिन्न् अच्छ-हृदये मृगयमाणा मृगलोचना द्रुतम् आगच्छन्ति स्म । [81] ततश् च सम्भ्रमतः प्रच्छन्नतां गच्छति श्री-कृष्णः- एषा चम्पक-मालिकात्र पतिता किं चन्द्रलेखाथवा कान्तीनाम् अधिदेवता भवति वा वृन्दावन-श्रीर् उत? | हा कष्टं नहि चेष्टते किम् इयम् इत्य् उद्विग्न-धी-वृत्तयस् ताम् आवव्रुर् अमूश् चमूरु-नयना भृङ्गी-निभाः पद्मिनीम् ॥JGc_1,24.51॥ [शार्दूल] तत्रान्यास् तु सखी-निभाः समभवंस् तस्यां द्रवन्-मानसाः प्राण-प्राण-समाः स-मान-मनसः सख्यश् चितं तत्यजुः । यस्मिन् नास्त्य् अवलम्बनं किल किम् अप्य् अस्मिन् विधिः सद्-विधिस् तादृक्षेषु विलक्षणेषु वलयत्य् अन्यच् च धन्यं बहु ॥JGc_1,24.52॥ [शार्दूल] कृष्ण-प्रसङ्ग-परिवासितम् अङ्गनानाम् अङ्गं यदा तु नसि सङ्गतिम् अङ्गति स्म । सारङ्ग-लङ्गिम-दृशः परम् अङ्ग-सङ्घाश् चाचेतिषुः सवयसो' पि तदाङ्ग-तुल्याः ॥JGc_1,24.53॥ [वसन्ततिलका] [82] तदा तु- काश्मीरार्द्रं क्वापि सिन्दूर-लिप्तं क्वापि च्छिन्नं क्वापि भिन्नं क्व चापि । अन्तः-पीताच्छादनं तन्-निचोलं पश्यन् सङ्घः सङ्गिनीनां ननन्द ॥JGc_1,24.54॥ [शालिनी] स्वयम् अपि यदपि तदा सा हरि-परिमल-भाग् अथापि तासां तु । आगन्तुक-सुबहूनां गात्रात् तद्-भाग् उवाह वैलक्ष्यम् ॥JGc_1,24.55॥ [आर्या] [83] तद् एवं सर्वा एव हृद्य-सौहृद्य-विस्रब्धास् ताम् आत्मैकध्यम् आगतां मध्यम् अध्यास्य तया सह परस्पर-परीरम्भ-बद्धाः सुदुस्तर-दुःख-नद्धाः पुरु रुरुदुः । [84] सुदुस्तरं रुदित्वा च ताम् अमूस् तु पप्रच्छुः-अस्माकं खलु न दुःखं पञ्चभिः सहेति कल्पेनानल्पम् अपि दुःखं कल्पत्वाय नाकल्पत कल्पम् । ततस् तन् नातिप्रष्टव्यं भवतीत्य् अनन्य-गत्या भवत्यास् तु तत् त्यागः कथम् इति कथ्यताम्, कथं वा विकलता-हेतुः केवलता जाता, तद् अपि च । [85] सा पुनर् अनुताप-विपद्-उत्तरम् उत्तरम् उवाच- कुतः कथं कुत्र च तेन नीता चकार किं वाहम् इदं न जाने । अनेन हीना तु विचारयामि स्वीयं तु दौरात्म्यम् अनर्थ-हेतुः ॥JGc_1,24.56॥ [उपजाति 11] [86] ततश् च धैर्य-पर्ययतः पुनः क्रन्दनम् अनुविन्दमाना खिन्नता-नति-भिन्न-सखीकाभिः काभिश्चित् कृत-सान्त्वना मार्जितानना वेश-निवेश-कृत-मानना सा समम् उन्नमयामासे । [87] तया च समम् उन्नयनम् आयामसे-सम्प्रति च कुत्र स प्रतिलभ्यते? इति । [88] सा चोवाच-नातिदूरम् अक्रूर-चेताः स तु कुतुकितया विलसति, न तु कितवतया- यतः गोकुल-राज-कुमारः शुचि-रति-गम्भीर-धीर् ह्रीमान् । तद् अपि च मर्यादां नः स्वीकारायात्यजत् करुणः ॥JGc_1,24.57॥ इति [उपगीति] [89] तस्मात् तदीय-चरण-चरित-वर्त्मानुचरणम् एव नः श्रेयः । तद् एतद् वचनं रचयमाना वन-प्रचयं पुष्पावचय-परा इव विचिन्वन्ति स्म । ततो ध्वजादि-पदानि पद-पद्म-चिह्नानि क्रमतस् तावद् अमूर् अन्वक्रामन् यावत् तानि स्पष्टानि दृष्टानि । परतस् तु परिवीरुन्-महीरुह-निविडतम् आरण्य-धरण्य्-अन्ध-तम-प्रविष्टानि दृष्ट्वा न्यवर्तन्त, न च तत्रावर्तन्त । [90] तत्र चेदं विचारयामासुः-नूनम् अस्मज्जया लज्जया सज्जन्न् असाव् इह सहसा न साक्षाद्-भवितुम् अध्यवस्यति, तस्मात् तद् अबोध-निधाय-भूर् इयं दूरतः परिहरणीया परिहृत्य च सा पुलिन-धरणिर् एवानुसरणीया । [91] यत्राहम् अत्रास्मि-तत्र-भवत्यस् तु कुत्रत्यताम् इता इत्य् अपदेशाद् अपत्रपाम् अपनयन्न् अयम् अपरोक्षतां प्रपनीपद्यते । [92] तद् एतद् विचार्य समाचार्य च पर्यन्वेषणास् तम् उद्दिश्य दिश्यं दिश्यं वनं प्रविश्य, स्वयम् अन्विच्छन्तम् इव संचरन्तं दैन्य-सैन्य-मयम् अतिगान-वितानम् आचरन्ति स्म इति । [93] तद् एवं तेषां सभासदां कथा-समाधेर् अवधाय कथकः समापनम् आह- ईदृग् एष वरः कृष्णस् तव वृन्दावनेश्वरि । त्वां विना तु परः-कोटीर् अपि नाङ्गीचकार यः ॥JGc_1,24.58॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु श्री-राधा-सौभाग्य-श्रवण-सुभाग्यं नाम चतुर्विंशं पूरणम् ॥24 ॥ ************************************************************* (25) अथ पञ्चविंशं पूरणम् विप्रलम्भन-स्तम्भन-श्री-कृष्ण-लम्भनम् [1] अथ मधुकण्ठ उवाच-तच् च गानम् अवधीयताम् । यथा- व्रजविधो दशास्माकम् ईक्ष्यताम् व्रजविधो दशास्माकम् ईक्ष्यताम् ॥JGc_1,25.1॥ जयति ते' धिकं जन्मना व्रजः श्रयत इन्दिराप्य् अस्य भूरजः । तद् अपि हाऽजहा नस् त्वम् अत्र भो वयम् इमः कथं वान्यतां प्रभो ॥JGc_1,25.2॥ परम-जाति-भाग् उत्तमं स्वतः शरदिजं च यत् पङ्कजं ततः । दल-कुलावृतेः कान्ति-देवतां हरसि यद् दृशा शश्वद् एव ताम् ॥JGc_1,25.3॥ कथम् अहो वयं स्वच्छताम् इता भवितुम् ईश्महे तद्-बहिः-स्थिताः । अपि किल त्वया याच्ञया सिताः स्वयम् अमूर् वरेणापि सन्दिताः ॥JGc_1,25.4॥ इति गतास् तव प्रेष्यतां पुनः किम् उ तया दृशा हंसि तास् तु नः? | यद् इह शस्त्रतः केवलं वधः स्फुरति नाक्षितस् तन्-मतं त्व् अधः ॥JGc_1,25.5॥ बहु-विधाद् भयाद् यत् त्वयावितं सकल-गोकुलं काननान्वितम् । तद् अपि मन्महे स्वावनं यतस् त्वद्-अनुरागतः सो' पि किं हतः? ॥JGc_1,25.6॥ कृपण-पालक श्री-व्रजेश्वरी- तनुज योग्य-धीर् अस्ति नश्वरी । इति तवात्मवल् लिप्ति-रिक्तता परग-पीडया भाति तिक्तता ॥JGc_1,25.7॥ त्वम् असि नान्यवत् को' पि कोपनः स्फुरसि यत् प्रभो विश्व-गोपनः । तद् इह पद्मजाभ्यर्थितः स्व-भूः परम-सात्वताद् अन्वयाद् अभूः ॥JGc_1,25.8॥ इति तवेशितुः सुष्ठु यः करः प्रथित-संसृतेर् भीति-भीकरः । शिरसि नः कुरु श्री-कर-ग्रहं तम् इह नान्यथा भावयाग्रहम् ॥JGc_1,25.9॥ व्रजग-भी-हृतौ वीर योषितां शमयसि स्मितेनैव रोषिताम् । तद् इह नान्यथा दण्डनं कुरु प्रकटयानन-श्री-महः पुरु ॥JGc_1,25.10॥ यद् अपि ते पदं श्री-निकेतनम् वृजिनजिन् महा-पुण्य-केतनम् । तद् अपि गो-गणस्यानुवर्तनं विष-भृतः शिरो-वर्ति-नर्तनम् ॥JGc_1,25.11॥ यद् अधि तत् तद् अप्य् आत्त-दुःस्थिति स्वयम् अभूत् ततः शान्तताक्षितिः । अहह तन् मनाग् नस् तु वक्षसि स्व-विरह-ज्वले किं न रक्षसि? ॥JGc_1,25.12॥ मधुर-लीलया कर्ण-रम्यया विशद-वाक्यया व्यक्त-गम्यया । मुख-सुगन्धितासात्म्यया चिरात् तृषम् इता वयं हन्त ते गिरा ॥JGc_1,25.13॥ तव कथामृतं तप्त-जीवनं कविभिर् ईडितं कल्मषार्दनम् । प्रवितरन्ति ये तेषु दुर्जनाः सपदि नः कृते ज्ञप्त-वर्जनाः ॥JGc_1,25.14॥ प्रहसितं तव प्रेङ्खि-लोचनं विहरण-क्रमाद् भाव-रोचनम् । मुरलिका-रुतं सर्व-शोचनं विपिनतस् तु नः प्राण-मोचनम् ॥JGc_1,25.15॥ चलसि यर्हि वा धेनु-चारणे दलति धीस् तु नस् तत्र कारणे । शिल-तृणाङ्कुरैर् याव-सन्नता किल भवत्-पदोः सास्मकान् गता ॥JGc_1,25.16॥ अहह जाज्वलत्य् अन्तराणि नः स्मर निजान् जनान् दीन-मानिनः । चरण-पङ्कजं हृद्य् अमूदृशां रमण हे त्वया धीयतां भृशम् ॥JGc_1,25.17॥ अहह यर्हि यास्य् अह्नि काननं कुटिल-कुन्तलं श्रीमद्-आननम् । मुहुर् अपश्यतां तर्हि स क्षणः स्फुरति सर्वदा कल्प-लक्षणः ॥JGc_1,25.18॥ किम् इह तच् च वा वाच्यतां व्रजेन् निमिर् अपीह यच् छप्यते व्रजे? | कथम् अहो वयं तास् तु गोपिका न हि भवाम वा तत्र कोपिकाः? ॥JGc_1,25.19॥वितत-गीतिका-जाल-सन्दिताः स्वक-जनान् अतिक्रम्य चार्दिताः । करम् इता महारण्य-भृद् दिशि च्छलमयः स्त्रियः कस् त्यजेन् निशि? ॥JGc_1,25.20॥ प्रहसितं प्रिय प्रेम-वीक्षणं विहसितादिकं वल्गु-लक्षणम् । बृहद् उरः श्रियो धाम वीक्ष्यते निज-विमूढतास्माभिर् ईक्ष्यते ॥JGc_1,25.21॥ दिन-लये' लक-ध्वान्तम् एकतः प्रसृत-गोरजः सन्ध्यम् अन्यतः । मुखतया मतं यामिनीश्वरं दर्शयन् मुहुर् यच्छसि स्मरम् ॥JGc_1,25.22॥ स्व-रति-वृद्धितो' नन्य-काङ्क्षिणी भवति वंशिका यत्र साक्षिणी । तम् अधर-द्रवं शोक-नाशनं वितर वीर भोः प्राणदाशनम् ॥JGc_1,25.23॥ इति तु यत् त्वया काम-कल्पनं किल कलाबलात् तच् च कल्पनम् । वयम् अनारतं स्नेह-भावनाः कथम् अयामहे जातु कामनाः? ॥JGc_1,25.24॥ प्रकटता तु ते गोष्ठ-वासिनां वृजिन-नाशिनी प्राण-भासिनाम् । वितर नः सकृत् त्वत्-स्पृहा-युजां यद् इह सूदनं स्निग्ध-हृद्-रुजाम् ॥JGc_1,25.25॥ [राजहंसी] [2] तद् एतद् उद्गाय तद् अप्य् एतद् इत्य् आहुः-यत् ते सुजात-चरणाम्बुरुहं [BhP 10.31.19] इत्य् आदि । [3] अत्र चेदं गद्यम्-यत् किल कमलतः कोमलता-युगलं तव चरण-युगलं स्तनाव् अनु स्नेहतः संहननायेहमानाश् च वयं ताव् अतिकर्कशाव् इति तर्कतश् च स्तम्भमानाः, शनैर् एव तयोस् तद् दधीमहीति वाञ्छामः । तद् अहो, कठिन-मनस्तया दुरटाम् अटवीम् अनुघटयति त्वयि कूर्पादिभिस् तत् किं न व्यथते? किन्तु व्यथत एव, यतस् तद्-भावना-जुषां भवद्-एकायुषाम् अस्माकं मनसि तन् मङ्क्षु सङ्क्रामति । तस्मात् तद् अटनम् एवास्माकं हृत्-पीडा, तल्-लालनम् एव तच्-छमनम् इति तल्-लालनम् एव देहीति भावः । [4] तद् एवं सति- गीतेर् आसीद् विपरिणमनं तर्हि तासां विलापस् तस्याप्य् उच्चै रुदितम् इति यन् नाद्भुतं तत् तु तासु । कृष्णं द्रष्टुं प्रभवति बलाद् यस्य तृष्णातिधृष्णक् तस्यान्यस्याप्य् अहह शतधा दृश्यते तत् तद् अत्र ॥JGc_1,25.26॥ [मन्दाक्रान्ता] [5] अथ तथा मसृणम् असृणिकम् अश्रु नुदतीषु रुदतीषु सुदतीषु, तद्-अनुषङ्गत एव तमसः सङ्गतः क्रमशस् तन् निशमयन् निशामयन् मुर-शमनः स्वक-नयन-सलिल-कलिलतया नयन-लक्षेणाप्य् अलक्षितः सहसा महसावृतः सर्वासां मध्यम् अध्यासितवान्, अम्बरावृततया स्व-प्रथाम् आवृतवांश् च । [6] एका तु तत्र तस्य मनाग् आगमनाधिगम-कमन-नयनापि पूर्ववद् इदम् अपूर्व-स्फुरण-पुरस्कृतम् इति केवलं कृष्ण कृष्णेत्य् अलं कल-कलतया कलं कलयामास । [7] आकर्णित-तद्-वर्ण-कर्णाश् च वर-वर्णिन्यस् तन्-निर्णायक-स्वाभ्यर्ण-तन्-निर्वर्णनास् तूर्णम् एव पूर्णताम् अवापुः । [8] महाघन-घनाघन-घन-सङ्गमान् निदाघ-द्राघीयस्तयातिह्रस्व-दोघा ह्रदिन्य इव । उभयत्र हि गत-प्राय-जीवनताभिप्रायम् आगता । [9] तन्-निर्वर्णनं च, यथा- आविस् तासु बभूव नर्म तद् इति व्यञ्जन् वियुज्यापि स स्मेरः सङ्कुचद् अनन्तरं स्वम् अधियन् पीताम्बर-प्रावृतः । कर्तुं सद् विनयं स्रग्-अंशु-युगलं हस्त-द्वयेनामृशन् स्रग्वी मन्मथ-मन्मथ-स्थितिर् अतिश्रीणाम् गतिः श्रीपतिः ॥JGc_1,25.27॥ [शार्दूल] ततश् च- प्रियस् त्याग-व्रीडाद् विदधद् इव ताटस्थ्यम् अभितः स ताभिः कान्ताभिस् त्वरिततरम् आसादि परितः । समुद्रः सङ्कोचं समय-कलितं चेद् वलयते तदा नद्यः सद्यश् चपल-गतितां सन्निदधति ॥JGc_1,25.28॥ [शिखरिणी] [10] तत्राहं-प्रथमिकया समुपेतासु तासु प्रथमतः श्री-पराशरेण कथिता काचित्, यथा- काचिद् आलोक्य गोविन्दम् आयान्तं अतिहर्षिता । कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदैरयत् ॥JGc_1,25.29॥ [ViP 5.13.43] इयं भद्रा-नाम्नी । [11] अथ श्री-बादरायणिना वर्णिता वर्ण्यते- काचित् करं मुरारातेर् आचचार निजाञ्जलौ । नव-पल्लव-पात्रान्तर् यथा कमल-तल्लजम् ॥JGc_1,25.30॥ [अनुष्टुभ्] एषा चन्द्रावली । तथा, काचित् तद्-अङ्घ्रि-कमलं व्याजतो कुचयोर् दधे । लब्ध-वाञ्छित-निष्पत्तिः कुर्वतीव शिवार्चनम् ॥JGc_1,25.31॥ [अनुष्टुभ्] एषा पद्मा । तथा, काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बुल-चर्वितम् । यदा तदीय-रागस्य पात्रीवाचरति स्म सा ॥JGc_1,25.32॥ [अनुष्टुभ्] इयं शैव्या । तथा, काचिद् दधार तद्-बाहुं अंसे चन्दन-रूषितम् । या देहतः स्नेहतश् च व्यानञ्ज स्व-समर्थताम् ॥JGc_1,25.33॥ [अनुष्टुभ्] सेयं श्यामला वामतः । तथा, अपगमित-निमेषा या तु तस्यास्यम् अब्जं नयन-युगम् अलीन्द्र-द्वन्द्वम् उच्चैर् अपीप्यत् । अवकलितम् अकार्षीद् रूपकं तत् तद् एषा रस-रसन-विभूतेर् जिग्यतुस् ते तु यद् यत् ॥JGc_1,25.34॥ [मालिनी] असौ ललिता । तथा, तस्मिन् काप्य् अवलोक-मात्र-बलवल् लज्जा-प्रसज्जन्-मना मीलन्-नेत्रतया विचित्र-पुलका चित्रायमाणा स्थिता । ताम् अन्तर्-वलित-प्रियां प्रति ममाश्चर्यं वियोग-स्थितेर् मध्ये योगम् इहापि भोगम् इतवत्य् एषेति या चिन्त्यते ॥JGc_1,25.35॥ [शार्दूल] एषा खलु विशाखा । तथा, प्रेमा कोपं प्रसवति वृथाप्य् अस्त्रम् अत्रास्ति नेत्रं तच् च स्थानाद् अचलम् अपि सद् विध्यद् उद्भाति दूरम् । वेधश् चासौ व्रणम् अपि विना श्रीहरेः क्लेशदः स्याद् एवं यस्याः किम् अपि चरितं ताम् इमां वर्णयेत् कः? ॥JGc_1,25.36॥ [मन्दाक्रान्ता] असौ तु श्री-राधा, ता एताः सम्मुखतः । तथा, कृष्ण-मेघागमोल्लास- पल्लवद्-वदन-श्रियः । सर्वाश् च लब्ध-पर्वाणः सद्यः सिद्धाः पुनर् नवाः ॥JGc_1,25.37॥ [अनुष्टुभ्] एताः सर्वतः । अतिपरिमिति-शोभा-भाजनं कृष्ण-रूपं नयद् अनुपम-कान्तिं यौवतं तद् विरेजे । इदम् उपमिति-शून्यं यत् तु काव्यं समाप्तं स इह न मम दोषस् तद्द् हि तत्त्वं तथैव ॥JGc_1,25.38॥ [मालिनी] [12] तद् एवं तासां तस्य च परस्परं परम-मदन-मद-प्रद-वदन-नयन-निलय-लीलया चन्द्र-चकोर-शीलता लतावद् उत्फुल्लतां गता । [13] तथा च क्षण-कतिपये लब्ध-क्षण-प्रचये ताः सादरम् आदाय, जल-जात-जात-समीरण-समीर-सरणि-तरणिजा-तरलतर-तरङ्ग-रङ्ग-निभ-नीर-सनीड-तीर-सरसैक-सैकत-पुलिनान्तरं निर्व्रीडं क्रीडन्न् एव वृन्दावन-देवः सेवयामास । [14] तद् एव खलु प्रशस्त-भङ्ग-सङ्घ-लक्षेण हस्त-लक्षेण परम-धन्यया स्वयम् एव रवि-देव-कन्यया कञ्ज-किञ्जल्क-पिञ्ज-लता-मञ्जुल-गन्ध-गन्धवाह-परिरब्ध-कोमल-सिताभ्र-शुभ्र-बालुकाभिर् अतिनिश्चित-चित्त-याचितम्, तत्र च शारद-सुधाकर-कर-निकर-सुधा-लिप्ततया दूरतो' पि तमस्तोम-शमनं, जल-स्थल-कुसुम-समुदयामोदा-मोद-मदित-मुखर-मधुकर-मधुरी-कृतम् उरीकृतवान् । [15] उरीकृते च तस्मिन् परमादेये नादेये पुलिने, स्मित-विलसित-नेत्रः स्व-नाम्ना सित-शत-पत्र-नेत्रः सर्वासाम् अर्वाचीन-वयसां सवयसां स्व-हस्त-विन्यस्त-प्रशस्त-कुङ्कुम-ग्रस्त-नव-स्तन-वस्त्र-विस्तृती-कृत-स्वस्तिकासनस् तत्र स्तोत्र-भङ्गी-सङ्गीत-कला-रङ्ग-भूमिताम् अवाप स ताप-नोदनः । यथा, ऊर्ध्वं ग्लौर् आतपत्रं तलम् अनु पुलिनं हीर-चूर्णाचिताङ्गं श्रीमत्-पीठं समन्तात् कुसुम-वन-शतं तोरणानीव यस्य । तं दिव्य-स्वर्ण-वर्ण-व्रज-कुलज-रमा-राजि-विभ्राजि-देहं स्नेह-श्री-काम्य-गेहं हरि-मणि-रुचिरं प्राण-नाथं स्मरामि ॥JGc_1,25.39॥[स्रग्धरा] [16] ततश् च वृन्दावन-सेविकाभिर् वृन्दा-प्रधान-कानन-देविकाभिः परम-प्रयत्न-पाल्य-माल्य-दिव्य-गन्ध-सन्ध-चन्द्र-चन्दन-मधुर-मधु-मदानुकूल-ताम्बूलाद्यं ददानाभिर्, मुहूर्तार्धं वर्धमान-परिहास-विलासं प्रेयसी-सहितः प्रेयान् महित-महत्तया शुशुभे । [17] शोभमानश् च निगूढ-मानाभिर् अमूभिर् व्रज-चमूरु-दृग्भिः संवादम् अक्प्त । [18] ततश् च तासां वृथा-परित्याग-दोष-लब्ध-पोष-रोष-मयाभिप्रायकतया जातं चित्त-शोषं मोषं नयन्तीनां तोष-प्रायं व्यञ्जयन्तीनाम् अनुनय-गर्भ-नाना-विनोद-सन्दर्भ-वार्तां वर्तयति तस्मिन्, काचित् करं चरणम् अस्य परा तथोरुम् अन्यावलग्नम् अपरा मृदु मर्दयन्ती । अन्तर् निगूढ-कुपिता बहिर् अच्छ-भावा भ्रू-लोचन-प्रसृमर-स्मितम् अभ्युवाच ॥JGc_1,25.40॥ [वसन्ततिलका] [19] केचिद् एवं च वर्णयन्ति- नयन-वलनैश् चिल्ली-चालैर् निगूढ-मृदु-स्मितैर् ललित-लपितैर् अन्तर्-भङ्गैर् बहिर् वलितार्जवैः । चतुर-मनसस् तस्मिन् कृष्णं प्रियं वश-वर्तिनं प्रणय-नयतः प्राहुः पृक्त-प्रहेलिकम् अङ्गनाः ॥JGc_1,25.41॥ [हरिणी] [20] अयि चतुर-पुर-पुरन्दर! प्रहेलिका-कलिकाम् एकां विकाशय । यथा, भजन्ति भजतः केचिन् नान्ये' न्यान् एव केचन । उभयांश् चापरे के' पि नोभयान् अगतीन् परे ॥JGc_1,25.42॥ [अनुष्टुभ्] [21] श्री-कृष्णस् तु चित्ते तद् अवबुध्याभिधत्ते स्म- अर्थज्ञाः कृत-हन्तारो धार्मिका धर्म-गाथिनः । विमूढ-पूर्ण-मुक्ताश् च दयावन्तश् च ते क्रमात् ॥JGc_1,25.43॥ [अनुष्टुभ्] [22] तच् छ्रुत्वा च परस्परम् असरण-चिल्लिभिर् अमूभिश् चिल्ली-वल्ली-वेल्लनेनेदं ज्ञापितम्- चातुरीभिर् इह नस् तु कर्षतो धर्म-धाम दिशतः समुज्झतः । निर्दयं पुनर् अमुष्य शिष्यते येन नास्मद्-अतिदुःखम् ईक्ष्यते ॥JGc_1,25.44॥ [रथोद्धता] [23] अत्र चातुरीभिः इति तस्यानर्थज्ञता, धर्म-धाम दिशतः इत्य् अधार्मिकता, तद्-उभयाभ्यां तद्-उभय-रहितता, पुनः चातुरीभिः इति विमूढता, ताभिर् नस् तु कर्षतः इति पूर्णता मुक्तता च । तत्र स्वकृतानुद्देशेन कृत-हन्तृता च निषिद्धा । त्यागे चास्मद्-दुःख-वीक्षणाभावेन निर्दयता तु शेषितेति श्लिष्यति । [24] स तु तद् एवम् अवबुध्य स्व-शुद्ध्य्-अवगमनाय पुनर् उवाच- नाहं तेषां सदृग् अपि तु मां लुब्धम् ऊहध्वम् ऋद्धौ प्रेम्णस् तां तद्-विषय-विरहं हन्त कृत्वापि वश्मि । युष्मान् वाच्यं किम् इह मयका मायितावत्-प्रतीतेर् एतद् यन् मे व्यसनम् असकृन् मां च दुःखाकरोति ॥JGc_1,25.45॥ यूयं हित्वा निखिलम् अनिशं कामयध्वे परं मां मत्-काम्यास् तु प्रयुत-नियुतं प्रेम-भेदेन सन्ति । तस्मान् न प्रत्युपकृति-कलालेश-कल्पं विधातुं शक्नोमीति प्रथयत निजैः सद्-गुणैर् एव तुष्टिम् ॥JGc_1,25.46॥ [मन्दाक्रान्ता] [25] तद् एवम् अनवद्यं कृष्ण-वद्यम् अवधार्य- मनोज्ञत्वेन न परं सुरूपत्वम् इहान्वभूत् । बुधत्वेनापि कृष्णस्य स-तृष्णो' यं प्रिया-गणः ॥JGc_1,25.47॥ [अनुष्टुभ्] ॥ [26] तत्र गीर्वाणीनाम् आकाशतः परिहासवाणीयम्- रुचिम् अनु कुटिलाक्षीणां स्तुतिम् अनु जिह्मं ब्रुवाणानाम् । माधव गोप-वधूनां गुणतः कस्मान् मुदं तनुषे ॥JGc_1,25.48॥ [उपगीति] स एको जयतान् मान-मातङ्गो व्रज-सुभ्रुवाम् । हरिणा निर्जितस्यापि यस्य वीर्याद् बिभीयते ॥JGc_1,25.49॥ [अनुष्टुभ्] ॥ [27] अथ समापनम्- वैदग्धी-दिग्ध-बुद्धीद्धः सो' यं राधे सखा तव । अलम्भूष्णुं तत्र मेने यस् त्वां तुष्णीं स्थिताम् अपि ॥JGc_1,25.50॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु विप्रलम्भन-स्तम्भन-श्री-कृष्ण-लम्भनम् नाम पञ्चविंशं पूरणम् ॥25॥ ************************************************************* (26) अथ षड्विंशं पूरणम् रास-विलास-प्रसारणम् [1] अथ स्निग्धकण्ठ उवाच- सुवचनम् अघशत्रोः शृण्वती श्रेणिर् आसां विरहजनितदुःखं पूर्वसिद्धं व्यधावीत् । परम् इह न तद् एव व्याधुनोत् किन्तु शङ्का- न्तरम् अपि यद् अमंस्त स्पष्टम् आयत्तम् एतम् ॥JGc_1,26.1॥ [मालिनी] [2] तद् एवम् अमूर् उत्फुल्लवदनकञ्जसदन-मञ्जुनयनखञ्जरीटाः स पुनर् मञ्जुलम् आभाषते स्म- युष्मत्कृते स्म सुचिरान् मनसास्मि दूय- मानेन यूयम् अपि तस्थ मदर्थम् एव । तस्याथ दुर्लभतमस्य मनोरथस्य प्राप्ताव् इहानुरहसं महम् आचराम ॥JGc_1,26.2॥ [वसन्ततिलका] [3] स च रासरूप एव निरूप्यते । तथा हि- दीपः शारदभूरिपूरितशशी यत्रास्ति वृन्दावनं रङ्गः श्रीव्रजनायिकाः स्वयम् इमा यूयं कलाकोविदाः । तं चेमं समयं समेत्य मुदितः सो' हं हरिः किं परं कर्तास्मि क्षणम् अन्तरा तम् अपि किं रासं विना भोः प्रियाः ॥JGc_1,26.3॥ [शार्दूल] [4] इति क्षीणतमा व्रजजलधिसम्भवाक्षीणचन्द्रमाः सर्वा अपि ताश् चकोराक्षीर् अषडक्षीणयुगपद् लिङ्गनादिना सुखलक्षलक्षितीकृत्य, बलवद् आदृत्य, रासनृत्य-विधये निर्जम्बालम् अस्तम्बजालम् अबन्धुरं बन्धुरं कमलबन्धुजापुलिनम् आवृत्य, परस्परकरसंवलनया वलयाकाराश् चकार । [5] कृते च वलये- कृष्णायाः पुलिनं गतेन रमणेनापूरि कामस् तदा तेनामुष्य मनस् तथा प्रतिपदं तेन द्वयं चक्षुषोः । तेनाङ्गस्फुरदङ्गनासमुदयस् तेनाथ पूर्वं परं सर्वं पर्व च तद् ब्रुवे किम् अपरं नाद्यापि विश्राम्यति ॥JGc_1,26.4॥ [शार्दूलविक्रीडितम्]॥ [6] तद् एवं स्व-कलित-चये वलये वनमाली शोभानिचयम् उपलभमानश् चिन्तयामास- उपरि यथोज्ज्वलम् इन्दोर् वलयं पुलिनं तथा भुवि च । किन्तु कलङ्कस् तस्मिन् निर्मल-रमणी-कुलान्य् अत्र ॥JGc_1,26.5॥ [उपगीति] [7] तद् अहो ! चामीकर-मणिसराकारो' यं रमणीय-रमणी-वलयः प्रति-युग्म-मध्यं यदि महामर-कतायमान-नायक-सम्बध्यमानताम् आबध्नाति, तदा हृद्यताम् आपद्यते । [8] तच् च तथावेशेन मत्-प्रवेशेन परं सिध्यतीति निधाय स्थितः सन्न्, अकस्माद् यथा-मनोरथाकारम् एवावस्थितवान्, यथा स्वयम् अपि कथम् इति तु न तत्-प्रथनम् अवाप । ततश् च- हरि-हरिणाक्षी-वलितं पुलिनं तद् वल्गु भाति स्म । स्व-प्रतिबिम्बेनादाद् यद् विधु-बिम्बाय सारूप्यम् ॥JGc_1,26.6॥ [उपगीति] सुहृद् इन्दोः पुलिनं तत्- पुलिनस्याभून् नत-भ्रुवां प्रचयः । तत्-प्रचयस्य च वलनं श्रीयुत-गोपाल-मूर्तीनाम् ॥JGc_1,26.7॥ [आर्या] यत्र च, परस्पर-करावलि-ग्रथित-मण्डली-मण्डनीर् अनुस्वम् अबला मिलन्न् उभयतस् तदा माधवः । तदीय-भुजपाश्यया कलित-मृष्ट-पृष्ठस् तथा तद्-अंस-निहितात्म-दोर् अभवद् एष रासोद्यमे ॥JGc_1,26.8॥ [पृथ्वी] गौरी-कृष्णौ गौरी-कृष्णाव् इत्थं लक्षे लक्षे युग्मे । वृत्ताकारे वंशी-शंशी राधा-सङ्गी तस्थौ मध्ये ॥JGc_1,26.9॥ [विद्युन्माला] रासं प्रारभत स्वयं हरिर् असौ कैशोरकं मानयन्न् इत्य् एवं स पराशरो' पि भगवान् प्रावोचद् उच्चैर् यतः । तस्माद् गोप-वधूभिर् एव सफलं तज्-जातम् इत्थं तु मे हंहो पश्यत वच्मि वा किम् अपरं रोम्णां च जातं महः ॥JGc_1,26.10॥[शार्दूलविक्रीडितम्] स विविध-वनिता-वृन्दैर् यदपि बहु-प्रेयसी तदा जज्ञे । तदपि च राधा ज्ञप्तिर् मन्ये तस्यापराः कृतयः ॥JGc_1,26.11॥ [आर्या] तद् एवम्- अनङ्गम् अङ्गेन निजेन साङ्गं कृत्वाधि-रङ्ग-क्षिति सङ्गमय्य । अङ्गीचकाराङ्ग तम् अङ्ग-हारैर् नव्याङ्गना-सङ्गम-मङ्गलाय ॥JGc_1,26.12॥ [उपजाति 11] कलित-कनक-भासः स्मेर-नेत्रा विधूति- क्षुभित-वलय-वीथी-शिञ्जित-व्यक्त-तालाः । विविध-गति-विहारानङ्ग-साराङ्ग-हारा हरि-हरि-मणि-मूर्तीर् अन्तरा ता विरेजुः ॥JGc_1,26.13॥ [मालिनी] ततश् च- नवीन-विनत-भ्रुवां निज-नवीन-कान्त-च्छवी- जुषां नटन-चातुरी-कुल-धुरीण-लीला-युजाम् । चलद्-वलय-शृङ्खलावलित-नूपुराणां ध्वनिर् नटाध्व-निधि-तालतां ध्वनयति स्म यावद् दिवम् ॥JGc_1,26.14॥ [पृथ्वी] रासे शिञ्जित-ताल-जालम् उदभूत् तद्वद् यथा खेचरान् अप्य् आकृक्षद् अहो विदूरतरतः कृत्वेव पूर्व-स्थितान् । द्यो-यानाभिध-मञ्च-सञ्चय-गता वाद्यं च गीतं च ये सभ्यत्वं च समं मदाद् विदधतः स्वं नात्र निश्चिक्यिरे ॥JGc_1,26.15॥[शार्दूलविक्रीडितम्] [9] तत्र देवीनां सञ्जल्पः-पश्य, पश्य- हरिणा गानम् आसादि गानेन रमणी-कुलम् । रमणीभिर् अथो गानं गानेन स हरिः पुनः ॥JGc_1,26.16॥ [अनुष्टुभ्] पुलिनं विलसत्-कृष्णं कृष्णं सालिङ्गनाङ्गनं कलय । आङ्गनम् अभिनव-गीतं गीतं सङ्गीत-सङ्गि-सङ्गीतम् ॥JGc_1,26_17॥ [गीति] [10] तत्र स्वयम् आरम्भे लास्य-सम्भेद एव जातः । [11] तद् यथाभिनयं यथा- अङ्ग-हार-चलद्-अङ्ग-हारिषु स्वान्तहारि विलसद्विहारिषु । लास्य-कारिषु च लास्यम् आचरन् भ्रू-नटी-घटित-नेत्रा नर्तकाः ॥JGc_1,26.18॥ [रथोद्धता] [12] तौर्यत्रिक-शौर्य-वराणां खेचराणां वाद्ये तूद्भूते ताण्डव-मण्डलं च साभिनयम्, यथा- उद्यद्-दुन्दुभि-मड्डु-डिण्डिम-डमर्-वाद्ये मृदङ्गं गते वाद्ये द्यो-पद-विद्य-वेद्य-नदने सद्यो' थ विद्योतिते । ते तर्ह्य् उद्भट-नाट्य-नीति-घटना-सङ्घट्ट-निष्कुण्ठता- सूत्कण्ठाः पद-पाणि-कण्ठ-कटि-सम्मोटालि-कोटिं दधुः ॥JGc_1,26.19॥ [शार्दूल] [13] तत्र च शस्त्र-प्रशस्तानाम् इव तेषां कृत-हस्तकानां पुनर् लक्ष्याद् अच्यव एव लक्षितः । तथा हि- हित्वा हित्वाप्य् अत्र हस्तालि-बन्धं तालालम्बा हस्तकानि प्रदर्श्य । गौरी-श्यामा लाघवात् पूर्णमाना रासोल्लासे तद्वद् आसन् पुनश् च ॥JGc_1,26.20॥ [शालिनी] पुष्प-वृन्दम् अपतन् मुहुर् मुहुः कृष्ण-गौर-तनु-मण्डलीम् अनु । वृष्टिर् ऊर्ध्वम् अधरत्र नीर-भृद् विद्युद्-आलिर् इति यत्र चित्रता ॥JGc_1,26.21॥ [रथोद्धता] [14] अत्र देवा देव्यश् च भव्य-भाव-भवान् नव्य-परिभवात् कमलाक्षं साक्षाद् इव सम्बोधयन्तस् तथा योग-मायाया योगतः परं स्व-स्व-योग्यम् अन्तः समधिगम्य रम्यम् इदं वाद्य-कोलाहलावृतम् उज्जगुः । [15] तद् एतद् एकीकृत्यानुगीयते- जय जय सद्-गुण-सार । जगति विशिष्टं कलयितुम् इष्टं गोकुल-लसद्-अवतार ॥a॥ध्रुवम्॥कमल-भवेश्वर-वैकुण्ठेश्वर-पत्नी-चिन्तित-सेव । राजसि रासे वलित-विलासे निज-रमणीभिर् देव ॥b॥ नटवत्-परिकर निखिल-कलाधर रचित-परस्पर-मोद । आलिङ्गन-मुख-वितत-महा-सुख वल्लव-वधु-हृत-तोद ॥c॥ व्यतिवीक्षण-कृत-सात्त्विक-परिवृत-मण्डलम् अनु बहु-मूर्ते । व्रज-तरुणी-गण-रचित-नयन-पण-सचित-वशीकृति-पूर्ते ॥d॥ चरण-कञ्ज-धृति-कर-पल्लव-कृति-चिल्ली-वलित-विहारान् । मध्य-भङ्ग-तति-मणि-कुण्डल-गति-पुलक-स्वेद-विकारान् ॥e॥ कलयति भवता घन-साम्यवता तडिद् इव सर्वा ललना । अपि वः परिमिति-तरतमताम् इति सेयं ज्ञपयति तुलना ॥f॥ सुमधुर-कण्ठे नृत्योत्कण्ठे तव रति-मात्र-प्रीते । त्वत्-स्पर्शामृत-मद-चय-संवृत-चित्ते भाव-क्रीते ॥g॥ युवती-जाते गीतज-शातेनावृत-विश्व-प्रभवे । यस् त्वं राजसि तत्-सुख-भाग् असि नम एतस्मै प्रभवे ॥h॥ या सह भवता विस्मयम् अवता स्वर-जातीर् अतिशुद्धम् । गायति सेयं निखिलैर् गेयं कलयति निज-गुण-रुद्धम् ॥i॥ तत उत्कर्षं वलयित-हर्षं वलयति येयं गाने । सा श्री-राधा वलिताराधा भवता कलिता माने ॥j॥ येयं रासे श्रमज-विलासे विगलन्-मल्ली-वलया । सा भवद्-अंसे लसद्-अवतंसे धरति करं वर-कलया ॥k॥ या चांसं परि भुज-परिघं परिचुम्बति तव स-विनोदम् । हृष्यति सेयं तन् न गणेयं यद् रोम च सामोदम् ॥l॥ चल-कुण्डल-धर गण्ड-मुकुर-वर समिष-स्पर्श-विधाने । ताम्बूल-द्रव-परिवर्ताद् द्रवम् अयसे चुम्बन-दाने ॥m॥ एषा नर्तन-कीर्तन-वर्तन-शिञ्जित-जात-सुताला । तव रामानुज करम् अतुलाम्बुजम् इषम् आधाद्द् हृदि बाला ॥n॥ अथ रास-क्रम-परिवलित-श्रम-वनितालम्बित-देह । परितो-भ्रमणक-गण-विश्रमणक समुदित-परम-स्नेह ॥o॥ कवि-कृत-निश्चय-शुभ्र-यशश्-चय-माला-समुदय-हारिन् । jayajayajayajaya jayajayajayajaya jayajaya रास-विहारिन् ॥p॥ ॥JGc_1,26.22|| | इति । [8 x 8 x 12] [16] राजसि रासे वलित-विलासे इत्य् उक्तं रूपम् एवं निरूपयन्ति- रूपं यन् निजनित्यसौभगशिरोरत्नं नराकृत्य् असाव् आनीयात्र यदीयशक्तिविभवस्याग्र्यां स्थितिं प्रैक्षयत् । चित्रं विस्मयते यतः स्वयम् अपि स्वाशेषसंवेदिता तस्मिन् भूषणभूषणे' प्य् अधुर् अमूः शोभां स्वया शोभया ॥JGc_1,26.23॥[शार्दूलविक्रीडितम्] [17] तद् उक्तम्, यन् मर्त्य-लीलौपायिकम् [BhP 3.2.12] इत्य् आदि, तत्रातिशुशुभे [BhP 10.33.6] इत्य् आदि च । [18] तद् एवं सति श्री-राधिकायां तु कैमुत्यम् एव स्तुत्यं जातम् । [19] युवती-जात इत्य् आदाव् एवं वर्णयन्ति- तासां व्रज-किशोरीणां नित्यम् अप्रसवात्मनाम् । गुणैः स-प्रसवैः पूर्णं विश्वम् अप्य् अन्वयैर् इव ॥JGc_1,26.24॥ [अनुष्टुभ्] [20] या सह भवता इत्य् आदाव् उपश्लोकयन्ति च- शर्व-ब्रह्म-सुरेश-मुख्य-दिविषद्-वृन्दानि यद्-गानतः शश्वन् मोहम् अयुस् तम् एव दयितं कृत्वानुगं या जगौ । सार्धं तेन पराश् चमत्-कृति-परास् तां निर्मिमाणाम् अपि व्यर्थीकृत्य विविक्त-राग-वलनां वन्दामहे राधिकाम् ॥JGc_1,26.25॥ [शार्दूल] [21] ताम् एवोद्दिश्य चल-कुण्डल इत्य् आदाव् च कवयन्ति- तद्-अधर-रसम् आचान्तं प्राग् अकृत द्विर् यद् एष तद् युक्तम् । द्विज-संस्कृत-ताम्बूलं कथम् अद्याद् अन्यथा तस्याः ॥JGc_1,26.26॥ [आर्या] किं च- कृष्णः स्नेहस्य मूलं किल लसति वपू-रूपम् इत्य् एवम् अस्मिंस् तादृग् नन्द-व्रजान्तर्-जन-सदसि सदैवानु-भूति-प्रचारः । सो' यं यासाम् अमंस्त प्रणय-मय-ऋणान्य् आत्मनि प्रेयसीनां तासाम् अप्य् ऊर्ध्वम् ऊर्ध्व-प्रथित-निधि-मणिं राधिकाम् एव नौमि ॥JGc_1,26.27॥ [स्रग्धरा] राधा स्व-कान्तं वशितं विधाय निःशेषम् आक्रीडति तेन सार्धम् । नाहं तथेतीव शिवा शिवान्तस्- तनौ निलीनार्ध-तनु-च्छलेन ॥JGc_1,26.28॥ [उपजाति 11] अथवा- अर्धेनार्धेन तन्वा व्यतिमिलनवतो रुद्रयोर् एष भावः काव्य-ज्ञैस् तर्क्यते यः स पुनर् इह मया मन्यतां भण्यमानः । प्रेम्णा यौ पूर्ण-रूपौ त्रिजगति विदितौ राधिका-माधवाख्यौ पूर्णाङ्गत्वं तयोर् अप्य् अति-तद्-असमयोर् नाव् अपीत्य् औचिती न ॥JGc_1,26.29॥ [स्रग्धरा] [22] तद् एवं सति- वाद्ये गीते च दिव्ये प्रमद-शिथिलिते भूषणानाम् अलीनाम् अप्य् आसीद् ध्वान-वर्गः प्रतिनिधि-समये तस्य तस्यापि तत्र । खेदे जाते तथागात् प्रबल-नट-कला लास्यतां येन केश- कर्णोत्तंसावतंस-प्रमुख-वर-सभा तद्वद् उल्लास्यते स्म ॥JGc_1,26.30॥[स्रग्धरा] एवं परिष्वङ्ग-कराभिमर्श- स्निग्धेक्षणोद्दाम-विलास-हासान् । समं प्रियाभिर् व्यतिकृत्य नृत्यन् व्याञ्जीद् असौ स-प्रतिबिम्ब-बिम्बम् ॥JGc_1,26.31॥ [उपजाति 11] ततश् च- मालाः केशालि-वेशान् कुच-युगल-पटीर् मण्डनान्य् अन्य-वासांस्य् अप्य् एता नैव शेकुः कलयितुम् असकृद् रास-पर्वावसाने । ध्याते यत्रापि सम्प्रत्य् अपि मुनि-विततिर् विस्मरत्य् एव सर्वम् चित्रं तत्-प्रेयसीनां तद् इह भवति किं तादृशे तत्-प्रसङ्गे ॥JGc_1,26.32॥[स्रग्धरा] तं दृष्ट्वाप्य् अथ रासम् अम्बर-गता रामाश् च कामार्दिता मोहं प्रापुर्, अदश् च तावद् अभितो' प्य् आस्तां परं श्रूयताम् । चन्द्राद्यैर् उपलक्षितं नभसि यद् बम्भ्रम्यते सर्वदा ज्योतिश्-चक्रम् इदं च विस्मय-करी चस्कम्भ यन् माधुरी ॥JGc_1,26.33॥[शार्दूलविक्रीडितम्] [23] तद् एवं लीला-लुब्धासु परमावेशतः स-प्रियासु तासु विलुभित-क्रियासु रास-विलासः समुपरराम । [24] उपरमति च तस्मिंस्, तत्-तद्-अननुसन्धान-सन्धिम् अनु तानि मिथुनानि यथावत् कुञ्जाय कुञ्जाय पृथक् पृथग् अन्तर्दधिरे । अन्तर्धाय च, तत् तन् मिथुनं परस्पर-परिकर-परिष्कार-परायणताम् आससाद । [25] तत्र च प्रत्येकं तेषाम् आलिङ्गनादि-सचिवं वचनादि-रचनम् एवासीत् । यथा- हन्त माम् अन्तरा कान्तम् अन्तर् आप्तं तमस् त्वया । इति ब्रुवन्तं श्लिष्यन्तं तं सासिञ्चन् निजाश्रुभिः ॥JGc_1,26.34॥ [अनुष्टुभ्] ततश् च- हन्त क्लमः समजनि स्फुट-मद्-विहाराद् अस्या नवीन-तरु-पल्लव-कोमलायाः । ज्ञातश् च हन्त न मये' ति पृथक् स तासां साश्रुर् ममार्ज मुहुर् आनन-घर्म-बिन्दून् ॥JGc_1,26.35॥ [वसन्ततिलका] बाष्पे मृज्ये हरिर् बाष्पं स्वेदे स्वेदं तदा दधे । गोपाल-कुल-सुभ्रूणां श्रमे रास-विलासजे ॥JGc_1,26.36॥ [अनुष्टुभ्] [26] तत्र बहुल-सामग्री-वाहिनीनां वृन्दा-सखी-वाहिनीनां कृत-प्रश्न-वृन्दायां वृन्दायां श्री-कृष्ण-वर्णनम्, यथा- सास्रालोकनम् अञ्चलानिल-कृतिर् वक्त्रालकाद्य्-उन्मृजा- गण्डान्तः-परिचुम्बनं पट-युगाधानं तनू-चर्चणम् । ताम्बूलार्पणम् अत्यपूर्व-मधुरालापः स्तव-प्रक्रिया सेयं रास-परिश्रम-प्रशमनी कान्तासु कृष्ण-क्रिया ॥JGc_1,26.37॥ [शार्दूल] [27] अथ कान्ता-वर्णनं, यथा- वक्र-स्मेर-विलोकनं नव-दलैः संवीजनं मार्दवाद् अङ्गानाम् अभिमर्दनं विघटित-स्रग्-वस्त्र-संयोजनम् । सम्यङ् मर्मग-नर्म-शर्म-रचनं ताम्बूल-चन्द्रार्पणं सेयं रास-परिश्रम-प्रशमनी कृष्णे प्रियाणां क्रिया ॥JGc_1,26.38॥ [शार्दूल] [28] ततः स्वयम् आगत्य प्रत्यक्षीकृत्य चान्यथा मन्यमानायां तस्यां स-स्मितं पुनर् अमूर् ऊचुः- दृष्टं देवि मिथो हरि-व्रज-वधू-द्वन्द्व-व्रजेनामुना स्वीकृत्य प्रमदात् प्रयत्न-विधिना नेपथ्यम् अङ्गे धृतं । एतद् यत्र सखि क्षणाद् अपगतं किं ब्रूमहे तद् वरं गीर्णं सद्-भवतान् मृषा न तु रहस् तद् व्यक्तिम् आपद्यताम् ॥JGc_1,26.39॥[शार्दूलविक्रीडितम्] [29] अथ वृन्दा स-स्मितं चेतसि चिन्तयामास-सत्यम् आहुर् इमा, यत् पुनः पुनः श्रमापनोदनं सर्वेन्द्रियामोदनं शुभ-वेशं गान-विनोद-विशेषम् आरभमाणानि तानीमानि मिथुनानि मृश्यन्ते । [30] अथ स्निग्धकण्ठः समापनम् आह स्म- राधे त्वद्-वल्लभः सो' यं सर्वेषाम् अपि दुर्लभः । वरीतुं त्वाम् अन्तरङ्गाम् अन्या गोपीर् वृतीयति ॥JGc_1,26.40॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु रास-विलास-प्रसारणं नाम षड्-विंशं पूरणम् ॥26 ॥ ************************************************************* (27) अथ सप्तविंशं पूरणम् रास-प्रपञ्च-पञ्च-पूरणी-पूरणम् [1] मधुकण्ठ उवाच- अथ विलसित-खेद-स्वेद-कुल्यायमानाः सह हरि-वर-गौर्यः सूर्य-पुत्रीं समीयुः । यद् अमित-शतम् एताः सा भजन्ती स्रवन्ती सरभ-सरस-पूर्तिं तत्-क्षणाद् एव भेजे ॥JGc_1,27.1॥ [मालिनी] अतिक्रम्य स्व-मर्यादां श्यामः श्यामाश् च मां ययुः । इतीव यमुना श्यामा द्राग् अतिक्रामति स्म ताम् ॥JGc_1,27.2॥ [अनुष्टुभ्] [2] अथाङ्ग-रुचा घन-चपला घनायमाना, वाचा च चाटक-भणित-स्तनितायमाना घनागम-लक्ष्मीर् इव लक्ष्मी-लक्ष्मी-पतीनां सभा सा मिहिरजा-प्रवाहे नभसि हस्त-ग्राहम् अवगाहमाना भासते स्म । मिथः प्रहसित-प्रथा-कल-कलः समाकर्षणं मुहुः स्तिमित-गात्रता पृथुल-वेपथु-प्रक्रमः । तद् एतद् अथ यत् स्थितं बत जलावगाहात् पुरा तद् एवम् अनुमीयते समुदियाय तस्य च्छविः ॥JGc_1,27.3॥ [पृथ्वी] यदा जलं न हि विविशुर् नत-भ्रुवस् तदामुना प्रसिषिचिरे समं तथा । अमुं यथा लघु-गतिम् अत्र मेनिरे विभूभवन्न् उदक-भृद् अञ्चतीति ताः ॥JGc_1,27_4॥ [वसन्ततिलका] जलाद् एवं सिषेचामुर् घनं घन-रस-प्रदः । विविशुर् जलम् एवामूर् यथासार-शरार्दिताः ॥JGc_1,27_5॥ [अनुष्टुभ्] तदावलग्न-दघ्नं वार्मग्नाश् चपल-लोचनाः । कृष्णसार-वधू-रूपाः पुरस्ताद् गतिम् अद्विषन् ॥JGc_1,27_6॥ [अनुष्टुभ्] यदा तासां नेत्र-प्रतिफलन-मिश्रा झष-गणा मुहुर् नैवागच्छन् परिचिति-विधानं कथम् अपि । तदा स्पर्धाबद्धा इव मृदुलं क्षणगं भृशम् अमी स्पृशन्तो भीरूणां मुरहर-दृशोः कौतुकम् अधुः ॥JGc_1,27_7॥ [शिखरिणी] हंसा गतीश् चक्र-खगाः पयोधरान् मीना दृशः सारसनानि सारसाः । तासाम् उपेत्यापगता यतस् तदा तेषां तु साम्राज्यम् अपूरि सर्वतः ॥JGc_1,27.8॥ [इन्द्रवंशा] मुख-वृन्दं खलु तासां कमलान्य् अभिभूय बभ्राजे । तज्-जातिषु तद्-अधिकता विधुता वा किं निदानम् अस्ति स्म? ॥JGc_1,27.9॥ [उद्गीति] ॥ [3] ततश् च लोचन-निकोचं हसन्तीषु तासु स्वयं तेन नागर-चन्द्रेण प्रवर्तिता व्यात्युक्षी, यथा- मेघं विद्युद् विद्युतं चात्र मेघः सिञ्चत्य् उच्चैर् मेघ-तुल्ये प्रवाहे । चित्रं चित्रं चित्रम् एतत् किम् एतत् नाट्यं पश्येत्य् ऊचिरे व्योम-रामाः ॥JGc_1,27.10॥ [शालिनी] ततश् चाकण्ठ-निर्मग्ना महिलाः कमलाननाः । मधुसूदन-संसक्ताः कमलिन्य इव स्थिताः ॥JGc_1,27_11॥ [अनुष्टुभ्] गणे गौराङ्गीनां हरिर् अचित-धर्षात् परिभवं गते तत्र स्वर्णाम्बुज-घन-वनी निह्नुतिम् अदात् । विपर्यासो यर्ह्य् अस्फुरद् इह च नीलाम्बुजवनी तदा तस्यापह्नुत्य्-उचित-चिति-कृते' भूद् अनुपमम् ॥JGc_1,27_12॥ [शिखरिणी] अम्बुज-गन्धि तथाम्बुज- रूपं मधु-युग् यथाम्बुजं तद् इव । तासां तस्य च वदनं किं जल-केलाव् अदाद् भ्रमं न मिथः ॥JGc_1,27.13॥ [गीति] कथञ्चिद् अपि या लब्धा हरिणाम्भोज-कानने । किम् अपि व्यञ्जयामास तस्या हाहा-कृतिं परम् ॥JGc_1,27_14॥ [अनुष्टुभ्] स्मित-विलसित-नीलाम्भोजम् आसीदद् एका मुखम् अनु हरि-वक्त्र-स्फूर्ति-सन्दिग्ध-चित्ता । इह च वर-मरन्द-स्वादम् आसाद्य सद्यं समरुचि-युवतीभ्यः शङ्किनी स्वं जुगोप ॥JGc_1,27_15॥ [मालिनी] दुर्लभं यद् अजनि स्वयङ्ग्रहा- लिङ्गनं तद् इह जातम् अञ्जसा । यर्हि मग्नम् अनया गभीर-वार् उज्जहार हरिर् अप्य् अमूम् अथ ॥JGc_1,27_16॥ [रथोद्धता] द्रुतम् अथ वर-रामा वारि वक्षोज-दघ्नं युगपद् अयि भवत्यः प्राण-नाथं विजेतुम् । स्थगित-कृति-कराभ्याम् इच्छवः सेक्तुम् उच्चैः कथम् अथ बत जिग्युर् जिग्यिरे वा कथं न ॥JGc_1,27_17॥ [मालिनी] पद्मिन्या मुख-पद्मं मुद्रितम् अपि स मधुसूदनः पिबति । इति मिष-कलया सुदृशश् छलित-दृशस् तद्वद् आचरत् कृष्णः ॥JGc_1,27.18॥ [गीति] हरिणा हृदये तासां वितीर्णा नखर-व्रणाः । अद्भुतं सहसा श्लिष्टा मदनेषु-कृत-व्रणाः ॥JGc_1,27_19॥ [अनुष्टुभ्] औपजानुक-भुजस् तु यदासौ पार्श्वतीय-मुखतीयतयासीत् । औपकर्णिक-दृशां स तद् आसाम् औपनीविक-करो' प्य् अजनिष्ट ॥JGc_1,27_20॥ [स्वागता] यदा राधा वारि-केलौ सखीनां पुरतो गता । विनापि सेकं स तदा जडताम् अभजत् प्रियः ॥JGc_1,27_21॥ [अनुष्टुभ्] राधा-पुरः-सरतया जल-केलि-युद्धे कृष्णं चकार जडम् उद्यमम् अन्तरापि । नैतद् विवेद वनिता-निचितिर् मिथस् तु स्वीयाम् अजिज्ञपद् असौ जित-काशितां च ॥JGc_1,27_22॥ [वसन्ततिलका] अलक-वलयि-नेत्रं कञ्ज-नेत्रेण कीर्णं स्वम् अनु मधुप-तीक्ष्णं कञ्जम् उन्नीय तस्याम् । सभयम् अपगतायां तत्र सेनाधिपायां स तु तद्-अनुग-सैन्यं प्राविशच् चाविशच् च ॥JGc_1,27.23॥ [मालिनी] ततश् च- नीर-केलि-भृत-राग-चक्षुषाम् अट्ट-हास-निभ-हास-रोचिषाम् । मार-युद्ध-लसद्-उद्धत-श्रियां रौद्रवद् व्यजनि सो' प्य् असौ रसः ॥JGc_1,27.24॥ [रथोद्धता] ततः क्रीडा-युद्धं दधद् अघ-रिपुर् नीर-विहृति- प्रथायाम् एकाकी व्रज-युवति-कोटीभिर् अभितः । तथा कृत्वा तीरं प्रसभम् इतवान् सम्प्रति यथा पुरा कात्यायन्या भजन-कृति-कन्यास्व् अकुरुत ॥JGc_1,27_25॥ [शिखरिणी] ततश् च- मराल-कूजिता नीर-वसना नीर-जाननाः । चञ्चद्-भ्रमरका नीरजानां नाल्य इव स्थिताः ॥JGc_1,27.26॥ [अनुष्टुभ्] अथ हा हा हास-शब्दाः प्रवृत्ता नीर-तीरयोः । एके चातक-गीस्-तुल्याः परे' ल्प-स्तनित-प्रभाः ॥JGc_1,27.27॥ [अनुष्टुभ्]< [4] ततश् च बहुधा परिहस्य विनोद-विशेषणाय सख्यातिरेक-विवेकाय च द्वाभ्यां द्वाभ्याम् एकम् एकम् अंशुकं दत्तवान्, हरिस् ताः सर्वा वस्त्रैकैक-वेष्टित-द्वि-द्वि-काय-यष्टीर् उत्थिता निरीक्ष्य प्रतिमुखं परीक्ष्य च बहु जहास । हसित्वा च तासाम् उत्तम् उत्तमं वासस् तथा धारयन्तीनां चञ्चलता-सम्भृतं तिर्यग् अञ्चलता-संवृतं सम्भवद् अरुण-गुणं, मध्ये मध्ये स्तम्भ-निपुणं क्वचन क्वचन चाकस्मिक-स्मित-लम्भनं विनापि दृग्-अम्भः क्रन्दितेन विलोकित-दम्भं विलोचन-संरम्भं लम्भं लम्भं त्रिलोकी-मोहने चिकीर्षित-तदीय-रुचि-दोहने कुसुमासार-कारिणी विमान-चारिणी-संहतिः प्रशस्त-वस्त्रालङ्कार-माल्यादीनां पुटीः पेटकाश् च तत्-पुरतः शनैः पातनम् अनैषीत् । [5] कृष्णस् तु ताः सर्व-स्तुताः समुन्न-वस्त्राः पश्यन्न् अति-समुन्नतानन्द-वश्यः स्वयम् अनुरज्य समुपयुज्य विभज्य च तानि वस्त्रादीनि प्रत्तवान् । [6] तत्र प्रथमतः स्वल्पेनैव तेन तेन विच्छित्तिर् जाता, यथा- मज्जनेन तनु-रोचिर् आचितं सूक्ष्म-शुभ्र-वसनं सत-च्छवि । चित्रकं द्युति-विचित्रम् इत्य् अदः प्रायवेशम् अरुचन् हरि-प्रियाः ॥JGc_1,27.28॥ [रथोद्धता] ॥ [7] बहुभिर् भूषणैस् तु तत्र तत्र मिथुने परम-शोभा नेत्र-लोभाय जायते स्म । तथा हि- यदा यदा नूतन-वेश-यौवनं तथाविधाभिः समम् ईक्षते हरिम् । मत्वा तदा नव्य-वधू-वरान् अमून् दिव्यो जनः पुष्प-कुलानि वर्षति ॥JGc_1,27.29॥ [उपजाति 12] [8] अथ वन-विहाराय हरिणाक्षीणां ततिर् एवम् आदि-व्याजं व्याजहार- अनङ्गो नाम सेनानीः कृष्ण कस् तव विद्यते । हन्त दर्शय तं नित्यं सखीयं मां ब्रवीति यम् ॥JGc_1,27.30॥ [अनुष्टुभ्] [9] श्री-कृष्णस् तु गूढ-स्मितम् ऊचिवान् तत्र श्री-राधां प्रति, यथा- राधे, मैषीर् द्रष्टुम् अनङ्गम् । तस्य तु पश्य गणं कृत-सत्-कृत-सुकृत-सुलम्भित-सङ्गम् ॥ध्रुवम्॥ तरु-वल्ली-तति-दम्पति-पल्ली भवतीम् अतिथीयन्ती । आकारयति चलन्-नव-पल्लव-पाणिभिर् आत्मीयन्ती ॥a॥ सा पुनर् इह कुसुमानि किरति पथि रचयितुम् आस्तर-चर्याम् । कोकिल-कुलम् अपि तव हूतिं किल कलम् अनु कलयति वर्याम् ॥b॥ भ्रूङ्कारेण च भेरी-शब्दं भ्रमरा विदधति स-सुखम् । शिखि-शतम् अपि बत तनुते नर्तनम् अभितश् चाली-प्रमुखम् ॥c॥ निज-रुचि-दीपं परितः प्रथयति सो' यं रजनी-स्वामी । एष च पन्थाः स्वं विस्तृतवांस् त्वत्-पद-रजसां कामी ॥d॥ ॥JGc_1,27.31|| | इति । अथ सवितृ-सुताया धन्य-वन्या-प्रदेशे विरचित-बहु-वेशे ता विरेजुः स-कान्तम् । तम् अनु परपरस्मिन् वासरे कार्यम् अन्यद् विलसितम् अनुकान्तं सूचयामास कान्तः ॥JGc_1,27.32॥ [मालिनी] अथ भ्रमर-दम्पति-व्रज-जनः प्रतिस्वं निजा- लयाद् अनुगतिं दधद् भविक-गीतवद् गीतवान् । अहो किम् इव सो' पि तं निज-रमा-युतं तद्-वन- प्रभुं प्रमितवान् अनुव्रजति तत्र सर्वत्र च ॥JGc_1,27_33॥ [पृथ्वी] [10] अथ स्निग्धकण्ठः पप्रच्छ- रात्रीः किञ्चिन् मात्र-शेषत्वम् आगाद् बम्भ्रम्यन्ते स्मापि तस्मिन् सपत्न्यः । क्रीडा-तृष्णा धृष्णग् एवाङ्ग जाता हा किं चक्रे तत्र कृष्णाङ्गनाभिः? ॥JGc_1,27.34॥ [शालिनी] [11] तत्र मधुकण्ठ उवाच-ततश् च तद्-वनस्य निर्वर्णन-पूर्वकं वर्णनं विधाय, केलि-कलापे विधीयमाने- अन्यो' न्यं निह्नुतान्वेषण-कृति-विहृतिं प्रेयसीभिर् मुरारिर् यां चक्रे सा रहस् तन्-मिथुन-मिथुनता-कारणं जायते स्म । यत्रान्विष्यानुयाता विविध-गति-वपुः-स्फूर्तिना तेन या या कुञ्जान्तस् तं गृहीत्वा पृथग् अपर-दृशां दूरतां साञ्चति स्म ॥JGc_1,27.35॥ [स्रग्द्] कथञ्चन ददर्श या क्वचिद् अपीह कृष्णान्वितां वधूं रहसि काम् अपि स्वयम् इदं-विधा काचन । प्रतीतिम् अगमन् न हि स्फुटम् अमूं तमालान्वितां स्फुटत्-पुरट-यूथिकां सपदि मन्यमाना हृदि ॥JGc_1,27_36॥ [पृथ्वी] शिञ्जितं विहग-काकली-कुलैर् गानम् अन्य-भृत-सम्भृत-स्वरैः । रूपम् अप्य् अथ तमाल-चम्पक- श्रेणिभिर् मुहुर् अवारि तादृशाम् ॥JGc_1,27_37॥ [रथोद्धता] यत्र सन्तमसम् अस्ति सन्ततं तद् वनं न पर-दुर्गमं परम् । कुञ्ज-मध्य-लसद्-ओषधी-श्रिया तत्र तत्र मिथुन-र्द्धि-वर्धि च ॥JGc_1,27_38॥ [रथोद्धता] अथ रहसि गिरां विलास-कम्रं चलद्-अमलाङ्ग-विकासि-रोमहर्षम् । स्मर-वलयि-कला-स्पृहातिलोलं दिदिवुर् अलं युगलानि तत्र तत्र ॥JGc_1,27_39॥ [पुष्पिताग्रा] [12] अथ क्रम-वशाद् अद्भुत-भयानक-रौद्र-बीभत्स-वत्सल-करुण-वीर-हास्य-शान्त-शृङ्गार-रसाः शृङ्गारानुकूलतया यथायोगं रसयितुम् आसादिताः । [13] यथा- क्वचिद् अहीन-तुहिन-मरीचि-मरीचि-वीचि-रोचमान-कानने परिचितापरिचित-नाना-विध-मृग-पक्षि-वृक्ष-वल्ली-विलक्षणता-विलोकनाय कृत-परिभ्रमणम्; क्वचिद् अपि मदाकुल-भ्रमर-कुल-सङ्कुल-गूढ-कुडुङ्ग-कुसुम-चय-चयनाय कम्पमान-प्राण-प्रणयिनी-जनस्य प्रकटं चाटुता-घटनाय तत्र बलाद् इव विरचित-प्रवेशनाभिनिवेशम्; क्वचिद् अपि धृष्ट-षट्पद-दष्टता-लब्ध-कष्ट-स्पष्ट-दुष्परिहर-बाष्प-ललनावकलनाद् उद्दण्डितेन सनाल-केलि-खरनाल-दण्डेन तद्-दण्डनाय मकर-कुण्डल-तुण्ड-पर्यन्त-स्पर्शि-रोक-कोक-नदायमान-नेत्र-पुण्डरीकम्; क्वचिद् अपि ललितविलास-वलितानन-ललना-वपुर् अनुभूय जुगुप्सिती-कृत-स्थल-कमल-स्थलावलोकनम्; क्वचिद् अपि शुक-निकराधिगमनीय-रमणीय-वाणी-विलास-कलनाय सलालन-कलित-कल-कला-कलापम्; क्वचिद् अपि निज-लीला-मिलद्-उल्लल-भाव-विलुलित-सुललित-मुकुल-कुल-लता-वकलनेन विकलतया विगलित-नयन-जल-लेशम्; क्वचिद् अपि प्रौढता-समूढ-गूढ-गर्व-पर्व-खर्वणाय सदम्भरम्भोरु-वरूथम् अनु निर्व्यूढ-प्ररूढमार-सम्प्रहारम्; क्वचिद् अपि मिथुन-मिथः-केलि-कलानुकृति-नियति-वलित-प्रतिच्छायावलोक-कौतुक-वाहितया विहित-बहु-हासम्; क्वचिद् अपि परस्परम् अपरस्पर-स्पर्श-सुख-परामर्शजात-निवृत्ति-चित्त-वृत्तितया निमीलद्-विलोचन-रोचमानम्; क्वचिद् अपि निर्यन्त्रण-रमण-श्रम-परतन्त्र-तन्द्रायाम् अपि तद् एव रमणं भूयः समनुभूय राग-सागरायमाण-जागरम्-- [14] स एष केशवः प्रेयसीभिः सह विललास । भ्रमरम् इह निभाल्य दत्तचुम्बं व्रततिषु कीरम् अपीह दाडिमीषु । पुनर् अपि रमणो मनोजवश्य- स्थितिरमणाय बभूव वल्लवीषु ॥JGc_1,27.40॥ [पुष्पिताग्रा] अलिर् इह वदनोपदंशम् आसीन् मधुरसपानकरः सरोजिनीनाम् । यद् अजितरमणीततिर् निरीक्ष्य स्फुटम् अभजन् मदनं विदूरतो' पि ॥JGc_1,27_41॥ [पुष्पिताग्रा] ॥ [15] तच् च तच् च न वर्णयितुम् आत्मशक्तिं निर्वर्णये, यतः- तां ज्यौत्स्नीं तच् च वृन्दा-विपिनम् अपि च तत् कुञ्ज-वृन्दं तथा ताः शय्या द्वे द्वे च ते ते हरि-हरिण-दृशौ ताश् च स-प्रेम-लीलाः । पश्यत् पश्यन् मनो मे सपदि विषयिताम् उज्झद् अत्रानुमुह्यत् पश्यद् द्राग् याति तत्-तद्-विषय-वलयतां हन्त पश्यानि केन? ॥JGc_1,27.42॥ [स्रग्धरा] [16] तद् एतद् इह सामान्यतया वर्णितम्, विशेषतः पुनर् एवम्- अन्या वर्णाः सन्ति यत्र स्फुरेन् न श्रीराधायाः कापि सौभाग्यलक्ष्मीः । तस्याः स्फूर्तौ वर्णनायां न शक्या साप्य् एवं चेद् अन्यवार्ता तु दूरे ॥JGc_1,27.43॥ [शालिनी] ॥ [17] ततश् च परस्परं पर-परागमनातङ्कया मङ्क्षु सङ्कुचित-लीला-विलासाः स-विश्लेषं वेषं संश्लेष-वलितं विधाय वल्ली-गृह-पल्लीनां बहिर्-वर्ति-सन्निवेश-वेषं स्थली-विशेषं क्रमतः क्रामन्ति स्म, यत्र कृष्णस्याप्य् ऐकध्यम् उद्बुध्यते स्म । [18] तथा च तं क्रान्त्वा च दारुणता-पदारुणता-प्रकाश-सान्निध्यं निध्यायन्ति स्म । ततः- पूर्वस्यां दिशि काचनारुण-रुचि-च्छायावृणोच् चन्द्रिकां चन्द्रो' प्य् आशु तदा पतन्न् इव करैर् आलम्बतास्ताचलम् । इत्थं कैरविणी-कुलं किल दर-ग्लानिं ययाव् इत्य् अमूस् तद्-रासाङ्कित-रात्रि-शान्ति-विबुधा मम्लुश् च कृष्ण-प्रियाः ॥JGc_1,27.44॥ [शार्दूल] [19] तत्र खेचर-स्त्रीणां वचनम् नीच-भाव-वलयी बलाद् व्रजन्न् ऊर्ध्वतां निपततीति निश्चितम् । पश्य गोप-सुमुखी-मुखातिगः पुष्करात् स्खलितवान् असौ विधुः ॥JGc_1,27.45॥ [रथोद्धता] किं च- अह्रियत कुवलय-माला- लीला गोपाङ्गनापाङ्गैः । इति किल दूनित-बन्धुः कुवलय-बन्धुः पपात हा सिन्धुम् ॥JGc_1,27.46॥ [उपगीति] [20] श्री-व्रज-देवीनाम् अपि- ताराणां वृन्दम् आमृद्नन्न् अस्माकम् अपि सर्वतः । अयम् आक्रमते' नूरुर् व्योम चाक्रमति द्रुतम् ॥JGc_1,27.47॥ [अनुष्टुभ्] [21] ततश् च तासां तथा-भावं विभाव्य भव्य-स्वभावः स श्रीमान् नव्य-किशोरता-नव्य-सद्-भावः प्रतिस्वम् आलिङ्गितानां दर्शित-प्रणय-सम्पद्-इङ्गितानां वक्त्र-कमलं स्रवद्-अस्रं ममार्ज । [22] सान्त्वयन्न् एव चेदं सान्त्वम् उवाच- अच्छिन्नं समयं वहामि भुजयोर् अन्तः सखि त्वाम् इति प्रत्याशा यदि सिध्यतीह तद् अपि स्वान्तं न मे तृप्यति । सिद्धौ तत्र तु विघ्न-जातम् अतुलं बन्ध्वादि-सम्भालनं तस्माद् गेह-गतेर् अवश्य-वलने मा म्लानिर् आसाद्यताम् ॥JGc_1,27.48॥ [शार्दूल] [23] इति पूर्ववद् एव प्रत्येकं हस्तेन व्यतिषज्य सज्यमान-विहारतया व्रज-वर्त्मानुवर्तते स्म । यद्यपि वनिता-वशताम् अन्तर् यातस् तथाप्य् असौ कृष्णः । भजति स्निग्धान् अन्यान् सत्-पुरुषाणाम् इयं शैली ॥JGc_1,27.49॥ [आर्या] ॥ [24] अथ लब्ध-परस्पर-विच्छेदेषु च तत्-तत्-पल्ली-वर्त्म-भेदेषु प्रायेण प्राप्त-गण-सङ्गम-त्रोटताम् अधिक-कोटतया भाविनी-समुदयः स्वयं न भावयितुम् ईशाम्बभूव । [25] क्रमेण चात्यन्त-रङ्ग-तत्-तद्-अङ्गना-गणे गणेयतयावशिष्टे तेन सह निज-निजोपवनान्तर्-वर्ति-गेहाङ्गण-वर्त्म-भेदम् आसाद्य, क्षणं गमनाद् विरराम रेमे च । तत्र च- गाढोपगूढ-चिरतां पटु-चुम्बितं तद्- विश्रम्भ-भाग्-अभिहितं बहु-मानितं च । तासां गतौ रचयता व्रज-राज-पुत्रे- णाकारि किं न किम् इतो गणनां न वेद्मि ॥JGc_1,27.50॥ [वसन्ततिलक] [26] ततश् च ताः स-गद्गदं जगदुः- सम्भावितं न वलते स्म यद् अस्मकाभिस् त्वत्-प्राप्तिर् अत्र भवितेति तया च जातम् । विज्ञापनं तु न इदं शृणु कृष्ण तस्मिन् अङ्गीकृतं परिहरन्ति न जातु सन्तः ॥JGc_1,27.51॥ [वसन्ततिलका] ततश् च- मिथो मिथुनम् उत्तरं विरहम् ऊहमानं मिथः पतन्-नयन-वारिभिः समभिषिक्तम् आश्लिष्यत । तद् एवम् अखिलं वपुर् नियतम् आर्द्रम् आसीद् बहिस् तद् अस्य हृदयं पुनर् व्यजनि तादृग् अन्तर् बहिः ॥JGc_1,27.52॥ [पृथ्वि] [27] ततश् च, सह-कान्तः कान्ता-समुदयः शकुन्त-कुल-कल-कोलाहलात् प्रातर् इति -कलित-चमत्कारः कम्प-सम्पत्-सम्पतद्-अस्रम् अजस्र-भावना-निदानं कथञ्चिद् एव विश्लेषम् इयेष । [28] तथा विश्लिष्य च- तिर्यक् पश्यन् मुहुर् अपि मिथस् तत्र तत्रापि सास्री- भावाद् व्यस्रं मिथुनम् अथ तत् कृष्ण-राधादि नाम । गेहं गच्छद् यद् इह गमनायाशकन् तन् न चित्रं धन्यानां स्याद् उचितम् अखिलं यत् प्रयत्नं विनापि ॥JGc_1,27.53॥ [मन्दा] अजनि बहु-व्यथतान्तर् बहु-दयितानां वियोगतस् तस्य । सर्वावरक-रुग्-अन्तरम् इव जज्ञे सा तु राधिका-वियुतिः ॥JGc_1,27.54॥ [गीति] ज्यौत्स्नीं शारदिकां विहृत्य विविधं तस्मिन् बलाद् आगतं वीक्ष्य ब्राह्म-मुहूर्तम् उल्लल-धियश् छन्नाध्व-मूर्ति-क्रियाः । तत्-तत्-केलि-कला-विलास-वलित-स्वान्ताः स्व-कान्त-प्रियाः सान्तस् तर्षम् अनन्तर् ईषद् उदित-श्रान्ति व्रजं प्राविशन् ॥JGc_1,27.55॥ [शार्दूल] [29] स एष रासोत्सव-विशेषश् च निवृत्त इति बहिर् एव वृत्तं नान्तः, यतः- रासोत्सवं किल समाप्य गृहादि-कृत्य- व्यग्राश् च तन्-मयतया व्रज-वाम-नेत्राः । नाना-विलास-मय-नर्तन-गीत-वाद्यं साक्षाद् इव व्यदधतात्र च तत् तद् एव ॥JGc_1,27.56॥ [वसन्ततिलका] नेता येषु तु रास-केलिषु भवेत् कृष्णः स्वयं नायिकाः श्री-जैत्र-व्रज-सुभ्रुवो, रस-कथास् तत्रैव निर्लाञ्छनाः । तत्-तद्-वर्णनम् एव काव्य-विबुधाः कार्त्स्न्येन कुर्युः परं किन्तु श्री-शुक-सम्मतं न यद् इदं पूर्येत तैः सर्वकैः ॥JGc_1,27.57॥ [शार्दूल] [30] स्निग्धकण्ठ उवाच-हन्त, चत्वारस् ते कुमारकाः क्व गताः? | [31] मधुकण्ठ उवाच-पूर्वम् आरूढ-महा-तरवः पश्चान् निज-प्रभोः स्व-गृह-वर्त्मानुवर्तनम् अवधाय, दूर-चरिष्णुतया तूष्णीम् एवानुवर्तिष्णुताम् अवापुः इति । [32] तद् एवं मधुकण्ठः प्रथितम् अपि रास-लीला-वर्णनं त्रियामानियमतः संक्षिप्य तदीय-समाधेर् विक्षिप्यमाणता-सञ्जनाय साञ्जलिर् व्यञ्जयामास- स ईदृग् वल्लभो लब्धस् त्वया श्रीमति राधिके । यं भेजे रास-रभसात् त्रिलोकी नायिका-निभा ॥JGc_1,27.58॥ [अनुष्टुभ्] [33] अथ कञ्ज-नेत्रः कृताञ्जलितया प्रतीक्षितानुज्ञा-सारौ सूत-कुमारौ स्वान्तिकम् आहूय भूयः परिचस्कार निजानाम् अङ्गानाम् अङ्गनानाम् अपि परिष्कार-द्रव्येण । [34] यद् अनु दान-पर्वणा सर्व एव भासमानः सभा-सज्जनः प्रत्येकम् एक-व्यक्तिर् अपि क्रिया-लाघवाद् बहु-विध-निभां व्यक्तिम् अवाप । [35] ततो ब्राह्म-मुहूर्ते मुहूर्त-विश्रमाय सर्व एव स्व-स्व-धाम जगाम । इति श्री-श्री-गोपाल-चम्पूम् अनु रास-प्रपञ्च-पञ्च-पूरणी-पूरणम् नाम सप्तविंशं पूरणम् ॥27 ॥ ************************************************************* (28) अथाष्टविंशं पूरणम् अम्बिका-वन-गमन-संविधानं [1] अथ प्रत्यहवत् प्रभात-भासमानायां सभायां स्वावसर-जात-प्रसरः स्निग्धकण्ठः सोत्कण्ठम् आह स्म- मधुकण्ठ श्रूयताम् अनन्तरं हरि-चरितम् । [2] ततः सर्वानन्द-वर्षे हरेर् नवमे वर्षे परुत्नाद् अप्य् अधिकतया यत्नाद् ऐषमस्त्ये सामस्त्येन कृत-विस्तारे गिरि-यज्ञ-सारे निर्वृत्ते मास-कतिपये च वृत्ते विलक्षण-लक्षणा शिव-क्षणदातिप्रचुरं जन-समाजम् आजहार । किन्तु प्रायशो यशोधनादिकाम् अनया सामानाधिकरण्याद् अम्बिकारण्याय समम् अम्बिका-पति-पूजनार्थं जना वर्षं वर्षं प्रति सहर्षं गच्छन्ति । यच्छन्ति च विविधानि धनानि किमुत तस्यां योगविशेषाद् असमायां समायाम् । यत्र कुतूहलावकलनादि-लीला-कल्लोलिनी-कल्लोल-लोल-श्री-गोपाल-चालित-चित्ता गोपालाः । किं बहुना, गोपाल-क्षिति-पाल-चरणाश् च तद्-यात्रा-स्पृहा-पात्रताम् अवापुः । [3] संचेरिरे च ते चिरेण महारम्भ-सम्भार-भार-हार-विशङ्कट-वार-निःसारणया । तत्र जनैर् नाना-सामग्रीर् अगर्ह्य-वह्यानडुहश् चानांसि वाहयन्तः कोलाहल-कुतूहलम् अन्वभुवंश् च । [4] यत्र पुत्रानुराग-परिमल-निर्मल-पात्री व्रज-धरित्री क्षिति-पालयित्री नाना-गोप-कलत्राणां सुख-सत्रायमाणतया तैः सह सत्र-यात्रां चकार । किं बहुना, गो-गोकुल-पालन-कृते कृतेहानुपनन्दाभिनन्दादीन् ऋते सर्व एव पर्व-पूर्वं चलन्ति स्म । यत्र लाल्य-भावतः संनन्द-नन्दनाव् अग्रजम् अनुव्रजतः स्म लालक-भावात् तज्-जन्मानम् अनु च । [5] तत्र विशेषतस् तु- मुख-कमल-विराजन्-नाट्य-दृक्-खञ्जरीता स्तन-कनकज-कुम्भ-भ्राजि-पत्रावलीका । चरण-सरसिजाणां हंसक-स्वान-रम्या व्रज-निज-महिलाली तत्र भव्यं बभार ॥JGc_1,28.1॥ ततश् च- न परं चाक्षुषम् आसीत् तद्-व्रज-जन-चलनं विदूरतः किन्तु । शकट-घटाटननाद् वादाद् अप्य् अन्ध-वेद्यं च ॥JGc_1,28.2॥सुराणां नॄणां च प्रतिपद-बहूभाव-मयतां स-वाद्यैर् गीताद्यैः सह कुसुम-वर्षैर् जय-रवैः । मुकुन्दालोकाय प्रथित-पथिकाली-शवलनैः समन्तात् सङ्घट्टैर् अभिययुर् अमी आम्बिक-वनम् ॥JGc_1,28.3॥तत्र च- भ्रात्रा सत्रा हरिस् तत्रारुह्य कम्बलि-वाह्यकम् । विचित्र-मित्र-गन्त्रीणां वृतं पृतनयाययौ ॥JGc_1,28.4॥कदाचिद् उन्नतं तत्र शकटं घटयन् पृथक् । अभीष्टं द्रष्टुम् उत्कण्ठी स स्म सुष्ठु प्रतिष्ठते ॥JGc_1,28.5॥ सखि-बल-बलवान् विहार-चर्यां पथि विदधत्-कुतुकं च लोकमानः । मुहुर् उपचरितः स्वयं जनन्या बकरिपुर् आम्बिक-काननं विवेश ॥JGc_1,28.6॥ तत्र च- जङ्घालास् ते लक्षशो लोक-सङ्घास् तीर्थं याताः कृष्णम् आपुश् च दैवात् । तृष्णा-दीनाः पाथसस् तत्-प्रयाताः सौधीं यद्वद् वृष्टिम् अन्ते लभन्ते ॥JGc_1,28.7॥ [6] तस्मिन्न् इदम् अद्भुतम् उद्भूतम् अभूत्- उत्फुल्ल-नेत्र-कमलं पुलक-प्रसार- शैवालम् अश्रु-मिलद्-ऊर्मि-जन-प्रवाहः । आक्रम्य सेतुम् अधिगम्य सुरम्य-कृष्ण- शोभा-महाम्बुधिम् अगाज् जलताम् अपीह ॥JGc_1,28.8॥ [7] ततश् चाभिख्या-मात्रतः कृत-सर्व-वशीभावस्य तस्य तद्-आसेचनक-रूप-निरूपणात् पश्य पश्येत्य् एवास्मिन् पश्यति लोके कथंचित् कृत-निवारणे च तस्मिन् कोलाहल-कारणे व्रज-वासि-जनः सर्व एव यथायथम् आवासम् आससाद । [8] आसाद्य च पुरोहित-हित-सहिततया कृत-स्नान-दान-व्यापारे श्री-व्रजराज-विराजमान-समाज-वारे कुतुकतस् तैर्थिक-सार्थ-दर्शनार्थं स्नातानुलिप्तता-दीप्तः सखि-रामाराम-रमणः कमन-कमल-लोचनस् तत्र तत्र भ्रमण-क्रमम् आचचार । यत्र नाना-देश-जनानां वेश-निवेश-निर्वेश-संवेश-भाषाभिनिवेश-क्रिया-विनिवेश-विशेषान् अनुभूय बहुल-कुतूहलम् आकलयां बभूव । [9] यत्र च कृष्णं पश्य रामं पश्य श्रीदामानं पश्येत्य् अमी पश्यन्तः कोलाहलं बंहयाम् आसुः । [10] यत्र च तदीय-वृन्दानि गोविन्दीय-सुन्दरता-मरन्द-विनिस्यन्दम् अमन्दं नयन-रसनया रसयन्ति । मोहातिशयवन्ति विहित-हित-सर्वस्वात्म-निवेदनं सास्र-नम्र-कम्र-वदनं सदन-सदनाद् असीदन्ति च संजिताञ्जलितया तस्थुः । [11] श्री-कृष्णस् तु तद् अङ्गीकृत्यापि शील-वृत्त्या तदीय-स्नेहं साङ्गीकुर्वन् मदीया एव भवद्-भवदीयार्था मत्-प्रत्यर्पणतः प्रतिस्वं यथा-निष्ठम् अवतिष्ठन्ताम् इति सन्तोषयन् क्रमशो निजाश्रमम् एवाश्रमम् आजगाम । [12] आगम्य च सायन्तनम् अशनं संगत्य मातुर् मानसम् आनन्देन वितत्य प्रशस्त-वस्त्र-मालालंकार-सारं परिकृत्य सखिभिर् आत्मानं परिवृत्य सर्व-भागवत-शिव-प्रदस्य भागवत-परम्परा-परम-गुरोः शिवस्य वरिवस्यायां शिव-रात्रि-यात्रिभिः पित्रादिभिर् एकाग्रतया स्व-मङ्गल-कृते कृत-जागरं स्वीय-परकीय-राजकीय-जनकीय-बहल-कोलाहल-प्रकारं शिवागारम् अनु नाना-विद्या-विस्मायकतया विद्यमानान् संपश्यति स्म । सर्वे व्रजजनास् तत्र कल्प-वृक्ष-समा बभुः । अधिदेव इवादीप्यद् धन्यः पर्जन्य-नन्दनः ॥JGc_1,28.9॥ [13] प्रभाते च प्रभाते वदान्यता-प्रचाराहृत-विप्रादीनाम् अगणेय-गणाय गुण-गुणितान्नादि-दानतः संमानतश् च वितानित-यशसि श्री-व्रजराज-सदसि तेषु तत्-तीर्थ-यात्रि-शतेषु च चिर-परिचित-चरवत् परम-प्रीति-स्फीतीभावन-नीतितः कथम् अपि प्रस्थापितेषु तस्याम् अमावस्यायां तास्मिन्न् एव व्रज-वसतिभिः सह पितृभ्यां लालितः स हरिर् वासतेयीम् उवास । [14] ततः सा च रात्रिर् यात्रिक-जन-प्राचुर्य-पूर्यमाणा नासीद् इति कोलाहलापगमेन ह्यस्तन-जागर-क्लमेन च सुप्तिः सर्वतश् च निर्भरम् एवाविर्भवति स्म । [15] यत्र दनुजामित्रस् तु व्रीडातः क्रीडातश् च किंचिद् दूरगतः सखि-जन-जनित-सुखं निद्रायते स्म । [16] अथ तस्यां निशि दिशि दिश्य् अपि दर्शित-तमसि रहित-दन्तगरः कश्चिज् जरद-जगरः सर्पः सर्पन् व्रजराज-चरण-राजीवं निजगार । [17] तेन च वीर्यवत्तया निगीर्यमाणे चरणे शरणेच्छुर् व्रज-धरणीशः सन्तत-कृष्ण-स्फूर्ति-पूर्ति-प्रचित-चित्ततया जाग्रद् एव कृष्णम् उद्दिश्य चुक्रोश । यथा- कृष्ण कृष्ण बत कृष्ण कृष्ण हे तात माम् अजगरो ग्रसेत किम् । इत्य् असौ स्मरणतस् तनूजनेस् तस्य मोह-मय-भावम् अययौ ॥JGc_1,28.10॥ [18] अथ तत्-पार्श्व-वर्तिनः शूर-चक्र-वर्तिनश् चन्द्र-हासम् आदाय समुत्थिताश् चन्द्रमसं ग्रसमानं राहुम् इव बाहु-शालिनस् तं पश्यन्तः प्रव्यथिता व्यर्थी-भूत-तत्-प्रहार-प्रयासास् तद्-उपायान्तरम् अपश्यन्तश् च व्यग्रता-क्वथिताः शरारुभिर् ज्वलद्-अग्रोदग्र-दारुभिर् जघ्नुः । [19] तथाप्य् अत्यजति तत्राजगरे प्रथम-शब्दाद् एव जाग्रद्-व्रजराज-तनूजः सुर-गज-राज इव धावंस् तर्ह्य् एवाजगाम । [20] आगच्छतश् च तस्य स दीर्घतर-दीर्घ-पृष्ठः पुच्छम् अनु वाट-घटित-न्यायेन चरण-पल्लव-स्पृष्टतां प्राप । [21] तत्-स्पृष्टश् चायं विसृष्ट-तच्-चरणः स्वयम् अकस्मात् सर्पाकाराद् उत्सर्पन् वपुर् अन्तरम् अन्तरेण विद्याधराकारं धारयति स्म । [22] तत्-कर-पल्लव-स्पृष्ट-चरणाः श्री-व्रज-राज-चरणाश् च यथावद् विराजमानताम् आपुः । [23] ततः साश्चर्यं कृतावलोकेषु सर्व-लोकेषु सुदर्शन-नाम-धरः स तु विद्याधर-चरः पुनर्-लब्ध-स्वरूप-वरस् तं प्रशंसन् स्व-शाप-वृत्तान्तं शंसंस् तदीयां क्षमाम् आशंसंस् तद्-अनुज्ञातः स्वाधिष्ठानम् एव प्रतिष्ठते स्म । [24] ये पूर्वं तत्रापत्रपाम् अपहाय श्री-व्रज-पतिपत्नी-प्रभृतयः कुल-स्त्री-जनाः किम् उतान्ये संसृज्यमानतयानुसृत्य कृत्य-मूढताम् अनुबभूवुः । [25] सम्प्रति तु ते यथायथं मिथः समुपगूढाः केवल-मूढ-रोदना बभूवुः । यथा तातं कृष्णश् च रामश् च कृष्णं रामं च मातरः । màté÷ चान्यास्तथान्यो' न्यम् अन्ये शिश्लिषुर् उन्मदाः ॥JGc_1,28.11॥ [26] तद् एवं कृत-क्षपणायां क्षपायां तत्-क्षणम् एव तूर्ण-गमन-मनसः समम् अनः-समूहम् आरोहयन्तश् चिर-गन्तव्यं पन्थानम् अन्तिकम् इवातिक्रान्तवन्तः प्राप्तवन्तश् च निज-व्रजम् । [27] यत्रोपनन्दादयः स-नन्दनं सहज-मात्रं श्रीमन्-नन्द-राजम् अनवद्य-वाद्य-गीत-परीत-वेद-घोषानुगत-सर्व-घोषा यथायथं संसज्य नीराज्य च व्रजोपवनम् आवास्य स्नपनादिभिर् उपास्य च तत्रैव निज-गृह-जनं प्रापय्य पाकं समापय्य च सर्वान् एव सम्भोज्य सुखेन संयोज्य च वर्त्म-वार्तां संपृच्छ्य हर्ष-धर्षादिकं समृच्छ्य च स्व-स्व-वसतिम् अनु वसतीं वासयाम् आसुः । [28] अथ समापनम् आह- ईदृशस् ते व्रजाधीश पुत्रश् चित्रयशाः शशी । यद्-अङ्घ्रि-नखर-ज्योत्स्ना तमः सर्वम् अनीनशत् ॥JGc_1,28.12॥ इति श्री-गोपाल-चम्पूम् अन्व् अम्बिका-वन-गमन-संविधानं नाम अष्टविंशं पूरणम् ॥28॥ ************************************************************* (29) अथैकोनत्रिंशं पूरणम् रहः-कुतूहल-वह-बहल-रहः क्रीडाख्यम् [1] अथ रात्रि-कथां पुनः स्निग्धकण्ठः प्रथयामास- यदा रासाद् वासं रहसि ययुर् आभीर-वनितास् तदा शङ्कां जग्मुः स्वयम् अपि तु नासां गृह-जनाः । यद् अन्यास् तद्-रूपा व्यधित हरि-माया प्रति-गृहं यथामीभिर् ज्ञातं निववृतिर एताः पथ इति ॥JGc_1,29.1॥ [2] अथ तद्-अनन्तर-रात्रि-सन्ततीर् नाना-रस-रास-विलासादिभिर् अतिवाहयति श्री-गोविन्दे वृन्दा तु विविध-साहायकं समाहरति स्म, यथा- उपव्रजं न्यस्यति सा तमालान् दीप्रौषधीश् च व्रज-दूर-देशे । इत्य् आदि तत्राभिसृतौ स-वृन्दा वृन्दा हरेः सेवनम् आचचार ॥JGc_1,29.2॥तदा च- अचीचकासद् विपिनान्य् आजीहयद् इह प्रियाः । रासायत-त्वरद्-रात्रीर् अत्रामूर् अजजागरत् ॥JGc_1,29.3॥ आररम्भत रम्भोरूर् लम्भं लम्भं ततो हरिः । हारान् इव विहारांस् तान् कारं कारं दधे हृदि ॥JGc_1,29.4॥ [3] कदाचन चौर्य-चर्यया तासां गृहम् आयाति । तत्रेयं दिक्- साहाय्ये ललितायाः कलयन् वेशं विशाखायाः । विपरीते विपरीतं हरिर् अविशत् तमसि वेश्म राधायाः ॥JGc_1,29.5॥ [4] तत्रान्धे तमसि काम्यमान-वाम्याम् आलिं प्रत्यालि-च्छल-वचनम्- सुसखीयति ते सुभ्रूर् असौ गोप-मतल्लिका । शपे तुभ्यं लपेयं च स्वयं सख्यम् उरीकुरु ॥JGc_1,29.6॥ [5] तत्र कथंचिद् अपि तद्-आगमने वृद्धाभिः किंचिद् इवावगते कुञ्जानेव स्व-लीलया कञ्ज-लोचनस् ताभिः समं रञ्जयति । [6] तत्र तत्-प्रेयस्या वृद्धाभिवञ्चना-चञ्चुता, यथा- यस् त्वां रात्रिषु वृद्धे माम् अपि देवो विभीषयते । स तु मन्त्रिभिर् उत्कलितो गोष्ठात् कुञ्जान् विमर्दयति ॥JGc_1,29.7॥[7] तस्माद् अत्रान्यथा मावगास् तत्र च मागा इति ध्वनितम् । [8] अथ सख्याः- सत्यं जरति मद्-आल्या वर-युजि गण्डे मकर-वतंसाङ्कः । न मया लिखितः कुतुकान् न मृषा-मुष्याः सपत्न्या च ॥JGc_1,29.8॥[9] अत्र मम सखीत्वेन तस्याश् च सपत्नीत्वेन विरोध-लक्षणा-प्राप्तेर् मयैव लिखित इति तया ध्वनितम् । [10] तद्-अनुवादिना कविना तु तस्य म्र्षात्वम् इति । [11] अथ व्रज एव विघ्न-निघ्नतया प्रोषित-भर्तृका वर्ण्यते । [12] तत्र श्री-कृष्णस्य भावना- राधां पश्यसि जल्पसि स्पृशसि च स्वात्मन्न् अथालिङ्गसि स्वस्मिंस् तत् तद् अनुक्रियाम् अपि तयारब्धां भजन् नन्दसि । विश्रम्भं न हि मन्यसे तदपि चेद् अन्यां दशां यामितस् तत्-प्राप्तिं मनुषे तया कथय भो किं ते सुखं सेत्स्यति ॥JGc_1,29.9॥ [12] श्री-कृष्णं प्रति सखी-वचनम्- भूषणम् अग्नि-प्रायं भूषण-निभम् अग्निम् अप्य् असौ राधा । त्वद्-विरहे या कलयति सा कथम् अन्यैः समाधेया ॥JGc_1,29.10॥ तस्याः प्राणा भवान् सा च भवत्-प्राणा इति स्फुटम् । एतद्-वाचा लघूकर्तुं प्राणन्तीं मां तु धिक् प्रभो ॥JGc_1,29_11॥[13] अथोत्कण्ठिता । तत्र च तं प्रति सखी-वचनम्- ताम् एव प्रेरयत्य् उच्चैर् उत्कण्ठा त्वां तु नैति सा । इति तस्याम् असौ कृष्ण वितृष्णा-शर्म नाञ्चति ॥JGc_1,29.12॥ अस्रैः कम्पैर् विवर्ण-च्छवि-कुल-वलनैर् गद्गदै रोमहर्षैः स्वेदैः स्तम्भैर् विमोहैर् मुरहर दलित-प्राय-देहां विधाय । न त्यक्तुं न ग्रहीतुं कथम् अपि सुशका प्राण-घातावरोधाद् उत्कण्ठा कण्ठ-लग्नाशन-कवल-निभां तां तु दुःखाकरोति ॥JGc_1,29.13॥ परम-गुणस् त्वं माधव दोषापूर्ण-प्रभावो' सि । कथम् इव तां गुण-रूपा- कृतिम् अधिचित्तं समदध्याः ॥JGc_1,29.14॥ [15] अथाभिसारिका । तत्र तां प्रति कस्याश्चिद् उत्प्रास-वचनम्- सन्ध्यायां क्व नु यासि लोल-नयनाप्य् अग्रायनैकाग्रहा तत्राप्य् अग्रतमं स्थलं किम् अपि तच् चेतस्य् अलम् बिभ्रती । सा चैषा न हि बुध्यते तव गतिर् दृष्ट्वा तमालं मुहुर् विष्टब्धा धृत-भङ्गि-सङ्गि-सवयो-मध्ये मुहुर् लीयसे ॥JGc_1,29.15॥ अम्बर-मणि-संवलितं चरमाचलम् अधिजगन्थ पूर्वाद्रिम् । शङ्के यन् निज-कृत्यं कर्तुं कृष्णान्तिकं यासि ॥JGc_1,29.16॥ [16] तत्राभिसारो, यथा- अन्याश् चाभिसरन्ति भाव-वलिताः शुभ्र-क्षपायां कृतैः शुभ्रैर् वेष-वरैर् विधाय पिहितं स्वं सत्यम् एतद्-वचः । तस्मिन् गोप-वराङ्गनाः पुनर् अमूः कान्ताङ्ग-सङ्ग-स्मृतेर् जातानन्दतया स्मित-द्युति-वृतास् तेषां व्यधुर् व्यर्थताम् ॥JGc_1,29.17॥ सामानाधिकरण्यं तेजस्-तमसो रहो कलितम् । कवयन्त्य् अपि यत् कृष्ण-भ्रान्तिं तमसि व्रज-स्त्रीणाम् ॥JGc_1,29.18॥ आरम्भाद् अपि कम्पते हृदयकं प्रस्थानतः स्तम्भते पाद-द्वन्द्वम् अहो मनस्य् अनुमिलन् देहं निरुद्धे प्रियः । यासां गोप-नत-भ्रूवाम् अभिसृतौ तासां परं कारणं दैवं यन् नयते तद्-अन्तिकम् अमूस् तं वा बलात् कर्षति ॥JGc_1,29.19॥ [17] कदाचित् काचित् कांचिद् दिवापि कृष्ण-समीपं छलतः संवलयति, यथा- आलि पश्य परितः शिखि-वृन्दं भीति-रीति-रहितं नटद् अस्ति । बाढम् अस्य विहरन्न् अधिगम्यं नव्य-नीरद-वरः प्रतिभाति ॥JGc_1,29.20॥[18] अत्र निर्जनत्वं मध्य-स्थित-कृष्णत्वं च ध्वनितम् । अथ वासकसज्जा- पुष्पाण्य् आचिनुते विचित्य चिनुते तल्पं व्रजस्याङ्गना यन् नास्ति त्रिजगत्य् अपि स्फुटम् अहो वैकुण्ठ-वीथिष्व् अपि । एवं वासक-सज्जिका लसति सा छाया-द्वितीया यदा सङ्गिन्य्-आचित-सङ्गतिः पुनर् असौ वेत्तीव किञ्चिन् न हि ॥JGc_1,29.21॥ तत्र चोत्कण्ठावश्यायां तस्यां तं प्रति सखी-वचनम्- तल्पं कृत्वा भवद्-अभिगमं चिन्तयन्ती समन्तात् तत्रादृष्टे भवति समय-क्षेप-लेशाक्षमा सा । चक्रे चक्राङ्कित-कर महा-कम्प-सम्पद्-विहस्ता शस्त-कल्पं कृतम् अपि च तत् कल्पयन्ती विशीर्णम् ॥JGc_1,29.22॥ [20] अथ विप्रलब्धा । तत्र च तं प्रति सखी-वचनम्- भुक्तिं मुक्तिं च तनुते न परं भवद्-आगमः । भक्तिं व्यनक्ति च व्यक्तं सुहृत्सु परमेश्वर ॥JGc_1,29.23॥ [21] अथ खण्डिता । तत्र च तं प्रति सखी-वचनम्- कुर्यास् त्वं खण्डितां कांचिन् नखराद्य्-अङ्ग-सङ्गतः । तं विना यां तथाकार्षीस् तत्र ते महती कला ॥JGc_1,29.24॥[22] खण्डितां प्रति तस्याः सुहृद्-उपालम्भ-रचनं तद्-दूती-वचनम्- मानिनि वच्मि त्वाम् अहम् इह सुहृदां तव शृणोतु वृन्दं च । सहजा या निज-वृत्तिर् गोविन्दे स्वयम् उपास्व ताम् एव ॥JGc_1,29.25॥ [23] तत्र कठोरायमानां प्रति च- मानाग्नि-मय-दृग्-वाणं मुञ्च त्वं किं नु गर्वसि । राधे कृष्णश् च दृक्-पर्यक्-पर्जन्यास्त्रं विमोक्ष्यति ॥JGc_1,29.26॥ [24] अथ सम्भ्रमाद् आगतस्य नखरादि-स्पर्शात् क्षतायमान-रक्तिम्ना समक्तस्य कान्तस्य वचनं तस्याः प्रतिवचनं च । दयिते दयित कथं त्वं मलिन-मुखी धिग् न वेत्सि हा किम् इदम् । नख-रदन-क्षतम् ऊहेत् त्वयि सुप्ते सुप्ति-राक्षसी चक्रे ॥JGc_1,29.27॥[25] अथ तस्याः सख्या संवादः- जलदे विलसति विद्युद् बिभ्यति हृदयाणि भीरूणाम् । हससि हरिं किमु मुग्धे न हि हृदि चित्रं स्तुवे' हम् एतस्य ॥JGc_1,29.28॥[26] अथ तस्याः कृष्णं प्रति- आवृणुतामरुणांशुर् नख-पद-सिन्दूर-चिह्नानि । अञ्जनम् अपि कृष्णाभं तत् तु तवौष्ठः स्फुटं कुरुते ॥JGc_1,29.29॥ पूर्वां हरितम् आक्रम्य निष्क्रामन् कृष्ण-नीरदः । निह्नुते शशभृल्-लेखां हरिद्-अन्तर-लज्जया ॥JGc_1,29_30॥ स्त्री-भावम् आकलयितुं कमठानुकारं गच्छन्-महाद्रि-तलम् आश्रितवान् भवान् यत् । तच् चाजितस्य न तवानुचितं यतस् त्वं स्वां देवतां रमयितुं सुधयोद्यतो' सि ॥JGc_1,29.31॥ मामपि हित्वा क्रीडसि तामपि हित्वेति नानृतं वचनम् । एकं तत्र जहातेरन्यद्रूपं दधातेर् हि ॥JGc_1,29_32॥ नीरसा सरसा वेति विविक्तिर् नातिकामिनाम् । पश्य वंश्या मुखं नायं पिबन्न् उज्झति माधवः ॥JGc_1,29_33॥[27] तत्र श्री-कृष्णस्य वचनम्- राधे वपुषा तन्वी कोमल-हृदयातिसूक्ष्माधीर् असि च । मानः कथम् एतावान् माति त्वयि तत् तु पृच्छामि ॥JGc_1,29.34॥ मुखम् अब्जं तव रसना पल्लव-पत्री कथं वचः क्रूरम् । आं ज्ञातं किल यस्मात् तन्-मूलं भाति हृद्-वज्रम् ॥JGc_1,29_35॥[28] भवतु च- यथा मे रोचते मानो न प्रसादस् तथा तव । यत्र स्वाधीनता-व्यक्तिं कुरुषे ताडनेन च ॥JGc_1,29.36॥ अर्दितो' पि रुषा राधे लीलाब्जेनास्मि नार्दितः । हन्त मत्-कण्टकैर् एतत् त्वद्-अङ्घ्रि-सुहृद् अर्द्यते ॥JGc_1,29_37॥[29] तद् एवम् उपवदमाने तस्मिन् पुनस् तस्या वचनम्- निर्वृत्य्-अम्बुधि-कुम्भजः स्थिति-महा-मेघावली-मारुतः प्राणानां पवनाशनस् तनुवनी-नैदाघ-दावानलः । सो' यं ते विरहो यया बत मया सोढस्तया वा कथं सोढुं हन्त न शक्यते नव-नवः पद्मापते दुर्नयः ॥JGc_1,29.38॥ [30] एवं रुदतीं सखीम् आलक्ष्य सखी तं प्राह- अनुरागवती सन्ध्या स्वच्छो' यं वासरस्ततः । स्थाने तया तस्य सङ्गो न रात्र्या मलिनात्मना ॥JGc_1,29.39॥[31] त्वयि तु तद्-एतद्-विपरीतं प्रतीयते ततो न स्वच्छतेति व्यञ्जना । ततः सा मानिनी पुनस् ताम् आह- दीप-ज्वाला मम हृदि गता स्नेहम् उद्धूय वक्रे चक्रे येन प्रतिहति-मिता तं कथं निन्दसि त्वम् । निर्द्वन्द्वाहं सपदि भवितास्म्य् एव सो' प्य् एष नाना- गोपी-सङ्घात् प्रमदम् अयिता हन्त किं कस्य दुःखम् ॥JGc_1,29.40॥ [32] अथ तस्य तद्-बाष्पापसारणाय व्याज-रचनं वचनम्- मीनाद् अपि तन्-मुक्ता- फलम् उद्भवतीति रत्न-शास्त्रार्थम् । पश्यन्न् इव मम हस्तस् तव मुखम् अभियाति मानिनि प्रसभम् ॥JGc_1,29.41॥ [33] ततश् च सा विमुखी-भवन्ती मनसीदं वदन्ती कलहान्तरिता-भावम् आससाद । ऐषीस्त्वं यदि मानस मानेनामुं वशीकर्तुम् । वशगे' प्य् अस्मिन् कृष्णे त्यजसि न किं तं वृथा-भूतम् ॥JGc_1,29.42॥[34] तदा च सखी तम् उवाच- या तव हृदय-विदारं नखरैर् अकरोन् मुराराते । तां मनुषे प्रिय-दयितां ज्वलति तु तस्माद् दृग् अस्माकम् ॥JGc_1,29.43॥ या खलु मानम् अमानं दधिरे त्वन्-मान-जीवना दयिता । घटते गोपी-वल्लभ तस्याः स्फुटम् असुगमः सुगमः ॥JGc_1,29_44॥[35] इति सखीषु पराङ्-मुखीषु बहु तटस्थतां घटयन् दूर-देशीय-देशम् अटति स्म यदासौ, तदा तु- राधाया दृष्ट-मानायाः सृष्ट-रोमाञ्च-सञ्चयाः । वैणव-ध्वनि-जातीया जीयासुः कीचक-स्वनाः ॥JGc_1,29.45॥ [36] तद् अवगम्य वामाया वचनम्- न वदसि परुषं रुषं न धत्से मनसि च तत्र कथं कृतापराधे । हरि हरि सततं विमानिताहं त्वयि बत शर्म कदापि नापराधे ॥JGc_1,29.46॥[37] तत्र तस्या मनः-कथा- मानं कुर्विति वक्ति सा प्रिय-सखी मानं न वेद्मि स्फुटं कौटिल्येन यदि प्रसिध्यति स तत् कौटिल्यम् एवात्र किम् । हा तस्य स्मित-कञ्ज-चारु-नयनं श्यामस्य मन्-मानसं द्रष्टुं वाञ्छति हन्त कष्टम् अपरां स्फूर्तिं कथं गच्छतु ॥JGc_1,29.47॥ आगस्-कृते' पि तस्मै रज्यति हृदयं खलं तद् एतन् मे । त्यक्तुं तद् अपि न शक्यं कथम् इव स हरिः परित्याज्यः ॥JGc_1,29_48॥ततश् च- बलान् मानं शिक्षयन्तीर् अपि तत्र सखी-ततीः । राधया सार्धम् आकर्षन् जीयाद् वेणु-कल-स्वनः ॥JGc_1,29.49॥[38] तस्या मुखम् अवकलय्य तत्-तद्-उपमा-जातियतया संशय्य स्थितवन्तं कान्तं प्रति सखी-वचनम्- तस्मिन्न् अपि विधु-बुद्धिं कर्तुं मा कृष्ण साहसं कार्षीः । सर्वं जेतृ तद् एतद् भ्रू-धनुर् अनु नेत्र-वाणम् उत्क्षिपति ॥JGc_1,29.50॥ततश् च- भ्रमरीवाम्बुजारण्यं शफरीव जलाशयम् । कृष्णं लब्ध्वा पूर्वमेव दृष्टा साभून्न तूत्तरम् ॥JGc_1,29.51॥अथ स्वाधीनभर्तृका । नित्यं या याचितापि प्रियतम-हरिणा नेच्छति स्पर्श-मात्रं वाचा सेयं मुहुस् तं निदिशति रसनाम् अप्य् अहो संवरीतुम् । तन् मन्ये नूनम् अस्यावयव-समुदितिर् दिव्य-सीधु-प्रकारः सङ्गाद् अप्य् अङ्ग यस्य प्रभवति मुहुर् उन्माद-लक्ष्मीर् अमूदृक् ॥JGc_1,29.52॥ तत्र च वक्ति रूपं यदा कृष्णस् तदा सा राधिकाधिकम् । शृणोति नैव तत् तस्य पश्यन्ती रूपम् अद्भुतम् ॥JGc_1,29.53॥ [39] एतद्-अनन्तरं सखीनां निभृतालापः- अपि लीलायितम् अनया चम्पकलतया तमालाधः । प्रागल्भ्यात् पुनर् एतां तद् उपरि रमण-स्पृहां वेद्मि ॥JGc_1,29.54॥ [40] अथ श्रीमत्-परम-रूप-गुरूपदेश-मय-स्वप्न-कलितं प्रातस्तन-ललित-राग-संवलितं ललिता-गीतम्- जागरणाद् अथ कुञ्ज-वरे । वीक्षित-भास्कर-रुचि-निकरे ॥कान्ता-निद्रा-भङ्ग-करे । अपि सङ्कलित-स्व-परिकरे ॥मम धीर् मज्जति कंस-हरे । मौलि-शिखोपरि-पिञ्छ-धरे ॥[ध्रुवम्] मुहुर् उल्लासित-युवति-करे । सममन्या बहिर् अनय-चरे ॥घन-गहनाध्वनि गमन-परे । तत्र च बहु कृत-सुख-वितरे ॥आशास्तम्भित-विरह-गरे । धाम्नि सनातन-शर्म-हरे ॥इति॥ ॥JGc_1,29.55|| [41] दिनान्तरे सखी-सौभाग्यम्- किंचिद् विलोक्य कुञ्जे सख्याः प्रागल्भ्यम् एकान्तात् । स्मेरा करम् अनु मुरलीं प्रागाद् बर्हावलिं शिरसि ॥JGc_1,29.56॥ [42] तां प्रति श्री-राधा किम् अपीदम् आचार्य प्रोवाच- शेते मञ्जु-निकुञ्ज-तल्पम् अनु स प्रेयान् इति प्रेयसि त्वां वेणुं किल हर्तुम् अस्य कुतुकात् प्राहैषम् अस्मि द्रुतम् । तं तु त्वं परिहृत्य चागतवती श्रान्तेव च प्रेक्ष्यसे तद्-वर्त्मान्य् अदुरी-चकर्थ रभसा यन् मादृशां दुर्गमम् ॥JGc_1,29.57॥ [43] तद् एवं तासां तस्य च प्रावृषिज-कृषिवद् दैव-वशत एव वशे वशंवदे तद्-अनन्तरं वसन्त-पञ्चमीम् अनु वसन्त-रागं जनयन् गोपाल-जनीभिर् मिलित्वा श्रीमान् गोपालः खलु खेलति स्म । [44] तथा हि-तस्यां पञ्चम्याम् उत्कण्ठित-षट्-पद-खण्डित-तुण्ड-मुद्राकुल-मुकुल-मण्डलतया प्रथमम् उन्मीलितेषु केषुचित् पुण्ड्रकेषु श्रीमन्-माधव-राधादीनाम् अबाधम् आगमनम् असम्भाव्य भृशम् उन्मनायमानायां वृन्दायां सुमनायमाना काचिद् आलि-पालिर् आगम्य ताम् उल्लासितवती-[45] सखि वृन्दे ! कथम् इव मन्दतां विन्दसे ? आगम्य रम्यम् इदम् अवगम्यताम् । [46] वृन्दाह--कीदृशम् ? [47] सा प्राह-यादृशं भवद्-अभिरुचितम् । [48] वृन्दाह-कथ्यतां तथ्यम् । [48] सा प्राह-काचिद् आली माधवी-मण्डलम् अनु माधवं माधव-प्रकाश-दर्शनतः समुज्जृम्भित-राधा-विप्रलम्भ-बाधं निभाल्य ताम् उल्लोलयामास । उल्लोल्य च सङ्गतश् चलन्ती सखीभिर् इदं वसन्त-रागेण गायन्ती वल्लभम् अपि लम्भयामास । [49] गानं यथा- कृष्ण-वनं सखि भाति सरङ्गम् । भवतीम् इव लघु नेतुम् अधीशं । सेवित-मधुर-स-सङ्घम् ॥[ध्रुवम्] जागरम् इतम् इव माधविकाशतम् अनुकृत-जृम्भा-भङ्गम् । चुम्बति मधुप-गणे कृत-भङ्गि स्मारयति प्रिय-सङ्गम् ॥सरस-रसालज-मुकुल-कुलं परिपुलकयद् इव समम् अङ्गम् । आकारितम् इव तव कुरुते पिक-कलम् अनुकलयद् अनङ्गम् ॥त्वां चेला-कलि-चन्दन-मरुता वासयतानुलवङ्गम् । कर्षति मधुरिपु-मधु-पर्वोदित-वीणा-वेणु-मृदङ्गम् ॥नीतायां त्वयि माधवि माधव-माधव-गान-तरङ्गम् । किरति पराग-चयं लोचनम् इव नटयति चारु-कुरङ्गम् ॥इति सा लब्ध्वा वल्लभम् अनिशं मनसा वलितासङ्गम् । जयति निरुपम-रूपिणि मध्ये यमुना-मानस-गङ्गम् ॥JGc_1,29.58॥[51] अत्र च पद्यम् एकं गद्यते- वन-रुचि-रुचिरः श्रीमान् मदन-विनोदाय नुन्न-गोपीकः । अभितः सुरभित-देशः सहचरि पश्य माधवः स्फुरति ॥JGc_1,29.59॥ [52] तद् एवं निशम्य तत्र विन्दमानां वृन्दाम् अनु पुनर् एवं दर्शयामास, यथा- राधा हरिर् अपि पुलकि-वसन्तम् । गायति निज-नुदम् अनु विकसन्तम् ॥ध्रुवम्॥ उपदिशते दिशि दिशि गुणयन्तम् । पिकम् अनु पञ्चमम् अतिचिरयन्तम् ॥वासन्ती-मधु रहसि धयन्तम् । शंसति मधुलिहम् अनुगायन्तम् ॥मधु-रसमनु गानं रमयन्तम् । रसयति विनिमितम् अधरम् अयन्तम् ॥मलयज-सुरभि-धुरं खञ्जन्तम् । कवयति गन्धवहं प्रसजन्तम् ॥वाद्य-गणं गुण-वलित-दिग्-अन्तम् । अनुनृत्यति मद्-अलोल-दृग्-अन्तम् ॥चपलाघन-सम-रुचिम् अनु तं तम् । नटयति शिखि-गणम् अपि निपतन्तम् ॥किरति चूर्णम् अनु पूर्णद्-अनन्तम् । समम् आलील-ललनाभिर् अनन्तम् ॥श्रम-जल-कण-गणम् अनु विलसन्तम् । वहति पराग-भरं रुचिम् अनन्तम् ॥JGc_1,29.60॥ इति । [53] अथ तावतीं गतिम् अप्य् असहमानाः सहमाना गुरवः कुरवम् आचर्य पर्यवस्थया तासां स्वतन्त्रताम् आवार्य सर्वतो निरोधम् उद्बोधयामासुः । [54] यत्र खलु रक्षिणी-वर्गस् ताः सर्वतः समचक्षिष्ट । येन स्वत एव कृष्णस्य च तद्-वश्यता जाता । तद् एवं विधुरेण सर्वत्र च तत्र विधुरे सति- पद्यां पश्यति वेणुम् आकलयति प्रेष्यादिकं प्रेषयत्य् अन्यं कृत्स्नम् उपायम् आचरति यत् कान्तः स-कान्तः पुरा । तद् गुर्वादि-निरोध-बन्ध-विधिषु प्रौढेषु हाकर्षणं जज्ञे निष्फलनम् एव येन च तयोर् मर्माणि भेदं ययुः ॥JGc_1,29.61॥ [55] तत्र चोभयोर् मनः-कथा, यथा- न प्राग् दृष्टिर् अमुष्य यत् प्रिय-जनस्यासीत् तद् उच्चैः सुखं मन्ये सा बत साम्प्रतं समभवद् यत् तस्य तद् दुःखम् । तस्य स्वस्य च या क्रमेण ममता जाताधुना सा द्वयं चूर्णीकर्तुम् अथेच्छतीह किम् अहं कर्तास्मि कर्ता स किम् ॥JGc_1,29.62॥ रात्राव् अद्यातिमात्रं प्रणयि-जनम् अहं तं ददर्शाप्य् असौ मां नैतावन्-मात्रम् अत्र प्रतिनव-मदनं हन्त पस्पर्श च द्राक् । यद्य् एष स्वप्न एव स्फुरति न हि तदाप्य् आत्मनः प्राण-रक्षां मन्ये जाग्रद्-दशा वा तद् अपि न हि हहा कृष्ण-कान्ते क्व नु त्वम् ॥JGc_1,29.63॥ श्यामाङ्गम् अन्तरा देहः सुहृदः सर्व एव च । अन्तर्-मनो-भिदस् तापं दधते वह्नि-जालवत् ॥JGc_1,29_64॥ इति । एवं संचक्रुधुस् ते ते रुरुधुश् च वधुर् यदा । तदा कृष्णस् तीर्थ-यात्रां तृष्णया च्छद्म निर्ममे ॥JGc_1,29.65॥ यदा कृष्णानुरक्ताभिः सा यात्रा ताभिर् आकलि । मनो-राज्यं तदा प्राज्यम् अचायि निरचायि च ॥JGc_1,29.66॥ यदा प्रतस्थे गोविन्दो विन्दन् शकटम् उन्नतम् । तदा दृक्-पक्षिणां ताभिर् लक्षिता बन्धु-विच्युतिः ॥JGc_1,29_67॥ रात्रिं रात्रिं वसन्ति स्म यत्र ते तत्र निश्चितम् । अभूद् अमूषु सम्प्राप्तिर् विधोर् दाक्षायणीष्व् इव ॥JGc_1,29_68॥ तथा हि- ताभिः स्वस्य विदूरकाभिर् अभिसारो' द्यन्-मदाभिस् तदा गत्य्-अर्थं कृत-वासकाभिर् उदित-प्रोल्लासि-तत्-केलिभिः । काभिश्चित् परिवञ्चिताभिर् अतिव्याप्ताभिर् उद्वासित- द्वन्द्वाभिर् विविध-स्व-केलिम् अभजत् तस्मिन् स कृष्णः पथि ॥JGc_1,29.69॥ यर्हि च तीर्थं याता गोकुललोकास्तदा हरिर्विदधे । गुणजीविस्त्रीवेशं तासामासत्तिसौख्याय ॥JGc_1,29_70॥ [56] तत्र ज्योतिर्-मन्त्र-योग-तन्त्र-विदुषी-वेषो, यथा- सर्वज्ञे किं त्रिलोक्यां सुख-कर-सदनं कृष्ण-गोष्ठं किम् अस्मिन्न् आजीव्यं कृष्ण-गानं किम् अतुल-भविक-प्रापणं कृष्ण-लिप्सा । किं भोग्यं कृष्ण-रूपं परिणतिर् इह का कृष्ण-लब्धिः समन्ताद् इत्य् एवं राधिकायां प्रतिवचन-कृती पातु नः कृष्ण-दम्भः ॥JGc_1,29.71॥ [57] दूती-वेशो यथा- कासि प्रेश्या किमीया तव तम् अनुगता किंगुणा तस्य तुल्या तत्र स्यात् किं प्रमाणं विजन-गृह-गता पश्य मे सर्वम् अङ्गम् । इत्य् एवं दिग्-वितान-प्रणिहिति-वलितं स-स्मितं तन्-निदिष्टा राधा-गीर्-भङ्गि-मात्रात् परिचितिम् अकरोद् अस्तु तत् काम्य-वस्तु ॥JGc_1,29.72॥ [58] तद् एवं श्री-राधया तद्-विरह-चिन्ता-संबाधयापि गत-तद्-बाधया क्वचिद् अन्यथान्यथा च रजन्य् अन्तरे पुनः पुनर् अन्य-बहु-विध-वेशं केशवं निशाम्य भणितम्, यथा- सेयं भिषग्-असिताङ्गी मम हृद्-दाहं चिकित्सितुं लब्धा । स्पृशती सखि कर-नाडीम् अन्याङ्गं धिक् कुतः स्पृशति ॥JGc_1,29.73॥ श्यामा वैणविकीयं विदूर-वासा निशार्धम् उद्भूतम् । सख्य-स्थलम् इदम् अल्पं तन् मम तल्पं तु संकुचद् भवतु ॥JGc_1,29.74॥ कविर् इयम् अतुला भवतु श्याम-व्यक्तिः स्वधीत-तद्-विद्या । अस्माकं रह एषा कथम् इव जानाति तन् न जानामि ॥JGc_1,29_75॥ श्यामा चित्र-करीयं चित्रं विजने प्रकाशयति । माम् इव काम् अपि यत्र स्व-तुलित-पुंसान्वितां सखि व्यधित ॥JGc_1,29_76॥ रहसि तद् एतद् वद्मि त्वयि सखि न परत्र कुत्रापि । ताम्बूलिकीयम् असिता मोहन-मन्त्रं विजानाति ॥JGc_1,29_77॥ सेयं माला-कारी-मूर्तिर् मालाः प्रसारयति । तस्य श्यामल-मूर्तेः कस्मात् पुष्पेषु वासनां तनुते ॥JGc_1,29_78॥ फल-विक्रयिणी श्यामा फलम् इह विविधं प्रसारयति । बिल्वं केवलम् अथ किं गृह्णत्य् अस्मान् विलोकयति ॥JGc_1,29_79॥ सेयं श्यामा न सती हार-व्यतिहार-सम्भवद्-द्रव्या । अपरिचितापि स्वयम् अथ मणिसर-परिधापनं वष्टि ॥JGc_1,29_80॥ यद्-अवधि तद्-अगुरु-सत्त्वं तस्या गृह्णामि गन्ध-जीविन्याः । तद्-अवधि गुरवो मयि सखि कृष्णम् अकृष्णं च ब्रुवते ॥JGc_1,29_81॥[59] अथ श्रीवत्स-लक्षणस्याप्य् एतद्-उपलक्षणं बहु-रचनं वचनं लक्षणीयम्, यथा- सीवन-विज्ञा स्वयम् अपि पर-शिल्पानां विलोकनात् कर्त्री । साहं प्रणयि-व्यक्तिर् लोकय गोपि स्व-हृद्-गतां चोलीम् ॥JGc_1,29.82॥ अहम् इह रञ्जन-कारी श्यामाभिख्या जगद्-गत-ख्यातिः । या मम वस्त्रं वस्ते विकसति हृत्-कञ्ज-रञ्जनाप्य् अस्याः ॥JGc_1,29_83॥ दर्पण-कार्मुक-विद्रुम-मुक्ता विक्रेतुम् ईहसे स्पष्टम् । गूढं सम्पुट-युगलं क्रेतुम् अहं तु व्रजस्त्रि पृच्छामि ॥JGc_1,29_84॥ संवाहन-निपुणात्मा सुतनुर् अहं तव निषेवणं लिप्सुः । मत्-स्पर्शांशज-सौख्यं सुभगे ब्राह्मं सुखं जयति ॥JGc_1,29_85॥ [60] तत्र च सति- कङ्कण-कारि-स्त्रीवद्-वेशं केशवम् उपेत्य याः काश्चित् । दक्षिण-वाम-चरित्रं तेनुस् तन् न हि करवामहे सदसि ॥JGc_1,29.86॥ अन्धकार-मय-पक्ष-लक्षिताम् अम्बिका-वन-गतिं विधाय ताम् । यद्य् अदिष्टम् अभवन् मुरारिणा मिष्टम् इष्टम् अतनिष्ट तद् बहु ॥JGc_1,29.87॥[61] तद् एवं सति- कंसारेर् हृदयाब्ज-सम्भवद्-अली-वीथीयमाना व्रज- प्रेयस्यः स्फुटम् अन्तरान्तर-पदं याताः क्रमाद् अन्ततः । एवं चेद् भवतान् न तत्र च वयं संदिह्य विब्रूमहे राधा यत् किल कर्णिका-स्थितिम् अगाद् अस्माकम् अत्राग्रहः ॥JGc_1,29.88॥ [62] अथ समापनम्- सुदर्शनस्य शापान्तकारी राधे सुदर्शनः । अतिकान्तस् तवावाति-कान्तः सो' यं बकान्तकः ॥JGc_1,29.89॥ इति श्री-श्री-गोपाल-चम्पूम् अनु रहः-कुतूहल-वह-बहल-रहः क्रीडाख्यम् एकोनत्रिंशं पूरणम् ॥29॥ ************************************************************* (30) अथ त्रिंशं पूरणम् निर्व्रीड-होरिका-विक्रीडनं [1] अथ मधुकण्ठः प्रभातकथां क्रमतः प्रक्रमते स्म- अम्बिका-वन-गतिर् बभूव सा केलि-कर्मणि हरेः समर्धनी । आगतावपि तदा पुनर् व्रजे होरिका-प्रमद-पर्व-पद्धतिः ॥JGc_1,30.1॥ [2] तत्र च पर्वणि सर्व एव स्त्री-पुंस-जनः प्रमत्त-गण इव गायन् नृत्यन् युध्यन् क्रिडतीति मध्य-देशतः समुदाचारः प्रचरति भविष्योत्तर-पुराण-प्रामाण्यस्य पुराणानां मान्यतया । [3] अथ तत्र यदा पूर्ण-गुण-फाल्गुन-पूर्णिमा-निशायां कुतुक-तृष्णक् कृष्णश् च रामश् च ढुण्ढा-परपर्याय-होरिका-गृह-गृह्यायां भुवि रमते स्म । तदाकस्माद् उत्तरस्माद् आगतः कश्चिद् यद्यपि गुह्यकाधिप-संग्राह्यस् तथापि गुह्यक-गर्ह्यतया कंस-शुभाशंसनस् तत्र क्रीडन्तीर् व्रज-युवतीः प्रति दुर्दृष्टिं विधाय तद्-आकृष्टिं चिन्तितवान् । [4] चिन्तयन्न् एव च सहसा तत्र प्रविष्टः स खलु दुर्ध्यानाविष्टस् तस्माद् अकस्माद् अङ्गनानां गणम् उदजवज् जवतः कालयामास । [5] अथ साग्रजः सो' यं गदाग्रजस्तमसभ्यस्वभावमुपलभ्य पूर्वं तत्पर्वरसिकवैहासिकवेशविशेषं दधृषं मन्वानः स्थगित इवासीत् । ततश् च- प्रतिहरि-गति-चेष्टा शङ्खचूडेन रुद्धा दृग् अपि रुतिर् अपि द्राक् कृष्ण-रामेति तासाम् । यद् अयम् अतुल-वेग-द्रोहि-रूपाति-शब्दैः प्रतिपदम् अनुवर्ती वृत्ति-लोपं चकार ॥JGc_1,30.2॥ [6] अथ तत्र श्री-कृष्ण-वाक्यम्- प्रत्ययन्त्यो' प्य् अतिजव-भराद् अस्य घोरान् निवृत्ताः पश्यन्त्यो नाव् अपि धिग् अमुतस् त्रास-विध्वस्त-नेत्राः । क्रोशन्त्यो' पि प्रतिरुतिकृतानेन नीरुद्ध-शब्दाः भ्रातस् तर्ह्य् अप्य् अहह किम् अमू रक्षितुं न द्रवाव ॥JGc_1,30.3॥ [7] तद् एवं निश्चिन्वानौ तं भीषणारम्भतया स्तम्भयितुं विचिन्वानौ सहसा शाल-द्वयं सहसा त्रोटयन्तौ पुनस् तद्-विटपादिकम् अपि प्रमोटयन्तौ सुदृढ-भुजाग्र-जाग्रत्-तद्-युगलतया प्रबलतया च ताव् अनुदद्रुवतुः । तद् अनु विद्रव-वशाद् अन्ये' पि संविद्रते स्म । तदा च- इत्थं न तर्कितं लौकैर् अनयोः शाल-हस्तयोः । शालौ किं लघुतां यातौ विग्रहौ गुरुताम् उत ॥JGc_1,30.4॥ ततश् च- अग्रे शुभ्रं रौहिणेयं विधाय श्री-गोविन्दः प्रद्रवच् छङ्खचूडम् । कीर्ति-स्तोम-प्रायतां तस्य तन्वन्न् एष प्रायस् तं पुरस्तात् करोति ॥JGc_1,30.5॥ विलोक्य स-बलं हरिं परम-विक्रमं स-क्रमं विसृज्य वनिता-जनं त्वरितम् अद्रवद् गुह्यकः । बलस्य किल कालताम् अमत मृत्युतां यद् धरेर् मृगं तद् उचितं यतः स स जगाम तत् तत् कृतिम् ॥JGc_1,30.6॥ [8] तेन विसृष्टायां चावलावलावयं बलाभिधस् तत्-संवलनाय तत्र स्थितः । [9] अथ श्रीमान् दनुज-गजसिंहस् तद्-अनुजस् तु स-विक्रमं विक्रममाणः प्रहस्य स्फुटम् औत्तराह्वस्य च तस्य दाक्षिणात्यं पलायनम् अवेत्य दूरेत्यं तं प्रत्यवज्ञया तरु-यष्टिं हस्ताद् विभ्रष्टां चकार । [10] विद्रुत्य लब्ध-सनीडं पुनर् असौ विक्रीडन-चतुर-चित्तस् तत इतस् तं विद्राव्य चेष्टितेन वेवेष्टि स्म । नृसिंह इव हिरण्यकशिपुं रिपुं स-निग्रहम् एव जग्राह च । [11] ततस् तं हस्त-रोधं गृह्णन्न् अह्नाय मणि-गृहीतये स्फुरन्न् उरसिलः कर-सरसिजेन तच्-छिरसि कक्खटी-भाव-विघटित-तद्-अधीचि-मुन्य्-अस्थिजेन गृहीत-संग्राह-सारं प्रहारम् आजहार उत्तरस्मिन्न् अनेहसि मृत-देह-प्रतीकादानम् अनुत्तरम् इतीव भ्रंशयामास च तस्य तम् उत्तंसम् । [12] स पुनर् आततायी दुर्मायी मणिम् अनु प्राणान् अपि व्यक्तम् एव त्यक्तवान् । तद्-धन-मात्र-जीवन-यात्रः खल्व् असौ । ततश् च- जीवो रत्नं वेति भेदाक्षमं तज्- ज्योतिर्-मात्रं वस्तु यक्षाद् गृहीत्वा । पश्यन्तीनां योषितां कंस-वैरी निन्ये कामं राम-सायुज्यम् एव ॥JGc_1,30.7॥ [13] तं चाभिपन्नं मुखं व्यादाय विन्नपातं पन्न-मणिं व्यापन्नं दृष्ट्वा श्री-कृष्णाभिप्रायम् अभिप्रयद्भिर् दिविषद्भिर् उपहसितम्, यथा- स्त्री-रत्नं पुरु परकीयम् आदिथस् त्वं स्वं चूडामणिम् अपि हारयां चकर्थ । अत्याक्षीर् बत निज-जीवनं च धिक् त्वां व्यादाः किं मुखम् अथ वक्त्रम् अत्र यक्ष ॥JGc_1,30.8॥ [14] तद् एवं कर्ण-रसनया रस्यमानम् आचर्य रहस्यं विहस्य च स्निग्धकण्ठः पुनः स-बाष्प-कण्ठम् उवाच- तत्-क्षोभणं तद् द्रवणं तथा तद्- विक्रीडनं तद्-धननं स्व-शत्रोः । तद्-रक्त-रज्यन्-मणि-पाणि-रोचिर् मय्य् अद्य सद्यः प्रभम् अस्य भाति ॥JGc_1,30.9॥ [15] पुनर् मधुकण्ठ उवाच-तद् एवं दलित-चूडे शङ्खचूडे निष्पीडिते क्रीडिते च व्रीडितेन निवृत्ते कोलाहल-परम्परातः कातरता-विरत-प्रकृतयः सर्व एव व्रजोर्वीपति-प्रभृतयः समागत्य विस्मित्य च तादृश-दुष्ट-नष्टीभावतः पुनर् भय-सन्देहेनास्पृष्टाः स्पष्टानन्द-सन्दोह-दोहास् तत्-पर्व-क्रीडां निर्व्रीडा इव विवव्रुः । [16] विवृत्य च शास्त्र-विप्रतिपत्ति-विप्रयोजयितृ-विप्रेभ्यः सूत-सर्वानन्द-गुण-प्रभूत-सूत-मागध-वन्दिभ्यश् च परमावदानानि दानानि बहूनि चक्रुः । ताभ्यश् च शस्त-वस्त्रादीनि प्रस्थापयामासुः । स्वस्थायमानाः समाजग्मुश् च कृष्ण-कृष्णाग्रजौ पुरस्कृत्य निजं व्रजम् इति । एवं विचित्र-विक्रीडः पुत्रस् ते गोष्ठ-नायक । तं क्रोध-वह्नौ ढुण्ढाग्रे यक्षोर् अभ्रं जहाव यः ॥JGc_1,30.10॥ [17] अथात्र रात्रि-कथायां मधुकण्ठस् तां होरिका-कथाम् एव विशेषतः सेवयामास । शिव-क्षपायाम् अथ यापितायां वल्गूत्सवा फाल्गुन-पूर्णिमागात् । पक्ष-द्वयस्यास्य यथैव कान्तिः पर्व-द्वयस्यास्य च तद्वद् अस्ति ॥JGc_1,30.11॥ हिमे गते हिम-रुचिर् उज्ज्वलं बभाव् अफल्गुनि स्व-महसि फल्गु-पर्व च । न वाभवन् कथम् अथ तत्र गोपिका मदोत्कराद् अपि परिभूत-गोपिका ॥JGc_1,30.12॥ [18] अथ बलक्ष-पक्ष-सपक्षकैर् अवप्रकर-शोभाकर-करनि-कर-करम्बितां स्व-मनोरथ-प्रथनावलम्बितां क्षपम् अन्वीक्ष्य सर्वास् तत्-पर्वानर्वाचीन-समुदाचार-गर्वान् मुदा बहिर् आविर्भवन्ति स्म, यथा- मुहुर् अगणित-गौरवाः समन्तात् प्रणय-मदात् परिधाय दिव्य-वेशम् । अपि बत जनतासु होरिकायां हरिम् अभिसस्रुर् अहो व्रजस्य नार्यः ॥JGc_1,30.13॥ [19] तद् एवं सद्म-सद्मनां सखी-पद्म-वरूथिनीभिः सह यूथ-नाथ-कवच-स्थिति-रचन-कञ्चुलिकादि-वस्त्रैः सुरभि-कषाय-मोचन-यन्त्र-प्रभृति-शस्त्रैर् बहुल-काहलादि-वादित्र-विचित्र-कुतूहलैः स-केलि-गालि-रीति-मय-गीति-कोलाहलैः सार्वत्रिक-तत्-पार्वण-रीत्या निर्लज्जतया सज्जतया च व्रज-पुर-द्वार-पुरः-स्थित-होरिकायतनाग्रीय-समग्रायत-प्राङ्गण-विहार-सङ्गर-रङ्ग-भुवि संगता बभूवुः । [20] याः खलु बल-बलानुजयोर् यथास्वं पृथक् पृथग् अनुराग-धरणाद् विभागम् आगतास् तत्-तन्-निष्ठ-दृष्टितया तिष्ठन्ति स्म । [21] तत्र ताभिर् ईर्यमाणं वर्धित-शौटीर्य-परिमाणं कल-कलम् आकलय्य जय्यतामय्यस् ता इति भावनां पर्यवसाय-साहाय्याय सखि-घटया कटकं सङ्घटय्य तद्वद् एव सज्जतया बल-बलानुजाव् अपि वल्गु वल्गन्तौ तत्रैव गच्छतः स्म । [22] गतौ चानवद्य-वाद्य-घोषेण घोषं वधिरयन्तौ प्रतिसेनाम् अवधीरयामासतुः । येन समुद्दीपित-मानाः प्रतिसेनायमानाश् च तास् तथा वाद्यतः संमुखताम् आसाद्य परितस् तान् अपि सर्वान् अतिचित्रयामासुः । [23] यत्र प्रतिस्पर्धया वर्धमानयोस् तयोर् यूथ-वरूथिनी-प्रमाणयोर् एकत्र माधवः परत्र तु राधा राजायते स्म । जायते स्म च तेन जनानाम् अतिविस्मयः । तथा हि- यद्वच् छुभ्रतर-प्रकीर्णक-मणि-च्छत्रादिकं श्री-हरेर् आसीत् तद्वद् अमूभिर् अप्रथि तदा श्री-राधिकायाम् अपि । किं चाभ्यां न परस्परं नयनयोः प्रान्तश् च सेहे यथा जेतृत्वं क्व नु जेयता च भविता कुत्रेति नात्रोहितम् ॥JGc_1,30.14॥ [24] तद् एवं परस्परम् उत्साहमानताम् असहमानताम् अप्य् अधिकृत्य कृत-कृत्यता-समाहारयोर् मनोहरणायाभिहार-विहारयोस् तयोर् अनीकिनी-सहितयोः सर्व-महितयोः समञ्जसताम् इव संजयन्ती व्रजराज-सवयः-पुरोहित-श्वशुरावरज-दारतया गन्तव्य-पक्षं नर्म-शर्मणा रञ्जयन्ती काचिद् अर्ध-वृद्धा तत्-प्रेम-समृद्धा मध्यस्थ-पदवीम् अध्यास्य प्रगल्भतया गत्या वात्यायमाना राधा-वर्ग-मध्यात् तत्-प्रतिपक्षस्य क्ष्माधवं श्रीमन्-माधवं संनिहितवती । संनिधाय च यथा-यथं प्रथमान-स्मिततया कृते' भिवादने' भिवदने च तेषां सर्वेषां शृण्वताम् अब्रवीत्- [25] अहं किल प्रज्ञा प्राज्ञा च महा-धराधीश-गण-कृताराधाया श्री-राधाया दूत-कर्मणि प्रभूतताम् आसन्नास्मि । तद् एतद् अवधार्यताम्- [26] इत्य् उक्त-मात्राम् एतां मधुमङ्गलः सहासम् आह स्म-किम् उक्तम् अवधार्यताम् इति । [27] तच् छ्रुत्वा सर्वस्मिन् प्रहसति सोवाच-वधिरो' यं भवतां सभासद् इति । [28] मधुमङ्गल उवाच-युक्तं तवेदं निरर्गलत्वम् । यतस् तस्या धराधिशाया वशा भवती कस्य वान्यस्य वशा भविष्यति । [29] श्री-कृष्णस् तु स-गाम्भीर्यम् उवाच-निकामम् एव निवेद्यताम् । [30] दूती तु तया शिष्टाचार-प्रतिपालयित्र्या विशिष्टम् इदम् आदिष्टम् इत्य् अर्धोक्ते विष्णु विष्ण्व् इत्य् उक्त्वा प्रोवाच-शची-जयि-तदीय-सचिव-वराभिर् इदम् आदिष्टम् । सर्वत्र प्रसृमर-समज्ञाम् अस्मदीय-राज्ञीम् अवज्ञाय दूरतश् च किम् उत पूरतश् छत्रादिक-धारणं भवताम् असाधारणम् । [31] अथ कृष्णः सभाभिः सह हसित्वा प्रोवाच-सत्यं तद्-आदेशतस् तद्-अभिनिवेशं त्यजामः । किन्तु युद्धं विना राज्ञां वेद-बुद्धं स्याद् इति युद्धाय संनद्धया भवत्या भाव्यम् इत्य् एव वक्तव्यम् । [32] अत्र मधुमङ्गलः संमुखं गतस् तद् इदम् आह स्म-देव तद् इदम् एव समाकर्ण्यताम् । जातितः स्त्री चास्त्री यो जनस्तस्मिन् वामतारामे नाममात्रेण रामास्पदमागते नार्जवचर्यया कार्यमर्यते । तस्मादार्जववर्जनादूर्जस्विनस्ते वयम् एवदूत्याय स्थापनीयाः प्रस्थापनीयाश्च । अस्मासु चाहम् एवप्रहापणीयः । यतः कोविदो' स्मि । [33] दूती सहासमाह स्म-लालाटिक भवान् यदि कोविदस् तर्ह्य् अन्यः को' विदः । [34] मधुमङ्गलः सोत्प्रासम् उवाच-जल्पाकि कलयामि भवती तस्याः सभाया विन्दुर् अस्ति । तथापि त्रयीतनोर् ममाग्रतः स्थितिर् अपि तव न स्थिरतां लभेत । [35] दूती सावज्ञम् उवाच-विशारदाया मम पुरतः शारदस् त्वं कियद् वा वदितासि । तस्मान् नीवाकवलितम् आकलय । [36] मधुमङ्गलः स-रोषं श्री-कृष्णम् अवलोच्य वक्ति स्म-पर-वक्तव्या खल्व् इयं वक्तव्या भवतीति नास्माकं वक्तव्या भवितुम् अर्हति । किन्तु सेयं तावद् अत्र निरुध्यताम् यावद् अहं तद् वृत्तम् अवबुध्य सुध्य्-अग्रणीर् भवन्तम् अवरुणध्मि । [37] दूती स-हासम् उवाच-नूनं भवतां दूतः सो' यम् अग्रत एव व्यग्रताम् अवाप । यन् मामत्र रुद्धन्न् एव तत्र जिगमिषति । तस्मान् न मादृग् इव निःशङ्कं सो' यम् इति भवतां कलङ्काय परं प्रतिपत्स्यते । युक्तम् एव च तत्-तद्-आवयोः । स्वामि-गुणा हि परिजनम् अनुयन्ति । [38] कृष्ण उवाच-भामिनि स्वामि-गुणत्वं पुनः प्रकारान्तरेण मन्तव्यम् । सा खलु वामा वयं तु दक्षिणा इति । [39] दूत्य् उवाच-यूयं खल्व् अपसव्या इति सत्यम् एव यतः स्वेषां दक्षिणतावाचित्वे' पि प्रतिकूलतां न जहीथ । [40] मधुमङ्गलस् तु तद् अशृण्वन्न् इव प्रोवाच-महाराज वामात्वम् एव खलु तासां बलाय कल्पते यस्माद् अबलाः । [41] दूत्य् उवाच-दोष-ज्ञाः खलु भवन्तः कथम् इव गुणानुसन्धानं कुर्वन्तु । [42] मधुमङ्गल उवाच-दोषैक-दृक् पुरोभागीत्य् एवं यच्-छाब्दिकैर् मतम् तस्मात् त्वम् एव पुरतः सुधीभिस् ताभिर् आहिता । [43] दूत्य् उवाच-असङ्ख्यावतां भवतां पुरतः कथम् एक-सङ्ख्यावती प्रत्युत्तरं दद्याम् । भवांस् तु तत्रानुबन्ध एव । तथापि सर्वे शृण्वन्तु । तासाम् अबलात्वं खलु विरोधि-लक्षणया यतः शस्त्र-शरीरत्वम् एव दृश्यते । तद् एतच् च तन्-मुख्याम् उपलक्ष्य लक्ष्यताम् । केशाः पाशाश् चल-नयन-युगं वाण-युग्मं नमद्-भ्रूश् चापः कर्णावरि-परिदधतौ नासिका दिव्य-शस्त्री । दन्ता वज्राण्य् अपर-तद्-अपरं तर्क्यम् एवं तद् एतच्- छस्त्रै राधा स्वयम् उदयति को वा बलीयान् अतो' न्यः ॥JGc_1,30.15॥ [44] अत्र को वा बलीयान् अतो' न्य इति कृष्णम् एव कटाक्षेण पश्यन्ती प्राह स्म- [45] एवं विवदमानयोर् अनयोः कृष्णस् तु तया प्रस्तुतं तस्याः सौन्दर्यम् अवधार्य क्षणं धीरतां संधार्य प्रोवाच-दूति जातित एव प्रतीपदर्शिन्य् असि । किं ब्रुवे । किन्तु मदीय-दूत-निर्मिता राज-नीतिर् इयं न तु भीतिः । [46] ततो भवती तावद् अत्र स्थितिम् अनुभवतु । मम दूतस् तत्र गच्छतु । ततः संचारकाणाम् आचारेण समाचारेण साचारे लब्ध-प्रचारे यथायथम् आचरितव्यम् । [47] पुनर् मधुमङ्गलं प्रत्य् उवाच-भद्रं स्वयम् एव तत्र गम्यताम् इति । [48] दूत्य् उवाच- न्याये युक्तौ प्रमाणे च स्थितो मध्यस्थ उच्यते । परं मध्ये स्थितो यः स्यात् स मध्य-स्थावरः स्मृतः ॥JGc_1,30.16॥ [49] सो' यं पुनश् छेक एव । ततः शिक्षाम् अपि नार्हतीति स्वैरम् एव गच्छतु । [50] मधुमङ्गलस् तु विशस्ता खल्व् इयं कथं शस्तं वदतु नामेति निवेद्य यथादिशन्ति महाराज-महाशया इति प्रस्थितवान् । प्रस्थाय च तासां स्थानम् आसीदन्न् आशी-राशिभिः प्रसादम् आसादयामास । [51] सर्वाश् च नमस्कृत्य स-स्मितं कृत्यं पृच्छन्ति स्म । [52] मधुमङ्गलस् तु भवतीनाम् एतन्-नृत्य-दर्शनम् एव कृत्यम् इति प्रोच्य प्रत्युवाच-किं च भवतीनां दूती तत्र गता वर्तते ब्रूते च । अस्माकं राज्ञी सार्वभौमं भवन्तं मिलितुम् इच्छतीति । तद् अवधार्य विस्मयाद् अस्माकं राज्ञा चाज्ञापितम् । सा खलु परानुगता जातास्तीति श्रूयते । तस्माद् एतन् न श्रद्दध्याम । अतः स्वस्य स्वसा काचिद् अस्मासु कस्मैचन विवहनाय दीयताम् । तदा तस्याः श्वोवसीयसाय स्याद् इति । [53] सर्वाः स-भ्रू-विजृम्भम् आहुः स्म-वाचाट-तापाटवमय-धूर्तताया मूर्तिर् एवायं स्फुटम् अन्यथाकारं वदन्न् अस्मान् वञ्चयितुम् एवानञ्चितवान् अस्ति । स कदाचिद् एवं न कद्वदायते । सा पुनर् अस्माकं संचारिका नेमां कुचरताम् आचरेत् । किन्तु बद्धेति संबध्यते । [54] विशाखोवाच-यथाकारं तथाकारं वा वदतु । सो' यं कथंकारं यूयम् इदं विचारयथ । यतो विप्रस्यास्य कृतं खलु विप्रकृतम् एव भण्यते । कथम् इव प्रकृतं स्यात् । [55] मधुमङ्गल उवाच-को वात्र मम लाभः । [56] विशाखोवाच-अये भद्र विप्र लब्धमपि तथैवानुसन्धेयम् । [57] तद् एवं प्रत्यादिष्टस् तु मधुमङ्गल उवाच-सर्व-क्लमथ-मथनानां शमथ-दमथ-सत्पथ-प्रथन-पराणाम् अथ कथं न भवत्य् अस्माकम् एवायं दोषः । यत् खलु सन्ध्य्-अनुसन्धानम् एताभिस् तु युद्धम् एवानुबद्धम् अस्ति । [58] अथ श्री-राधिकाभिदधाति स्म-किं बलः संवलते भवदीयः स राजा । यस्माद् एतावद् गर्वायसे । [59] मधुमङ्गल उवाच- उच्चाटनं गुण-गण-प्रथनाद् विकृष्टिर् वंशी-कलाद् विकलनं वर-रूप-वृन्दात् । स्तम्भो विलास-वलयाद् वशता च वाणी माधुर्यतः सुमुखि यस्य बली ततः कः ॥JGc_1,30.17॥ किं च- द्राघिष्ट-क्षेपिष्ठ-प्रेष्ठ-वरिष्ठ-स्थविष्ठ-बंहिष्ठाः । अस्मन्-नृपतेः पुरतः सर्वे गर्वेण रिच्यन्ते ॥JGc_1,30.18॥ अपि च- वृन्दिष्ठ-क्षोदिष्ठ-ज्येष्ठ-गरिष्ठ-ह्रसिष्ठ-साधिष्ठाः । अस्मन्-नृपतेर् अग्रे विपरीताभा-परीताः स्युः ॥JGc_1,30.19॥ [60] अथ श्री-राधा तु तद्-अवधारणाद् अन्तः-प्रेम-बाधां कथम् अपि समाधाय ललिता-मुखम् ईक्षितवती । ललिता तु स-विप्रलापम् आललाप- स वेणुर् मूक-वधिरो यत्रागाद् वावदूकताम् । तत्रायं किं न वाग्मी स्याद् ब्रह्म-वंश-समुद्भवः ॥JGc_1,30.20॥ [61] किन्तु यथास्माकं दूती निरुद्धा तथा तम् एतम् अपि निरुध्य युद्धाय संनह्यामः । अनन्तरं तु परम-प्रचण्डाः स्व-पितृ-पुरोहित-पौगण्डाः समादिश्यन्ताम् । ते च स्त्री-वेशम् एवास्य बलात् कुर्वन्तु । कृते च तद्-वेशे श्री-व्रजराज-पुरोहित-भागिनेयः सो' यं न चार्भकस् तत्र गच्छन्न् अस्मदीय-संदेश-वर्णांस् तत्-कर्णाभ्यर्णान् करोतु । अस्माकम् अन्या कन्या न विद्यते । किन्तु सिंहल-द्वीपाद् दीपाभा पद्मिनीयम् एका जित-सर्वातिरेका नीतास्ति । सा तु स्वयं राज्ञा परिणीयताम् । [62] तत्र पद्मिनी-प्रायेण दुष्कुल-सद्मजेति नावज्ञातव्या । विषाद् अप्य् अमृतं ग्राह्यम् अमेध्याद् अपि काञ्चनम् । नीचाद् अप्य् उत्तमां विद्यां स्त्री-रत्नं दुष्कुलाद् अपि ॥[GarP 1.110] इति हि स्मर्यते । [63] मधुमङ्गल उवाच-ननु भवत्यश् च पद्मिन्यस् तर्हि ता एव कथं कुले नानर्हिताः । [64] ललिता स-रोषम् उवाच- आवृता जगति पद्मिनी यया पद्मया जितवती सदापि ताम् । राधिकादिर् अपि पद्मिनीतया भण्यतां ततिर् अहो मृगी-दृशाम् ॥JGc_1,30.21॥ [65] अथ श्री-राधिका हसित्वा चिल्ली-चालनया लसित्वा च स्व-पितृ-पुरोहित-बालकानां पञ्चाशतं तद्-वेशायादिश्य राज-पुरोहित-स्वस्रीयेण च तथा संदिश्य युद्ध-कौतुकायाभिनिविश्य तस्य स्त्री-वेशस्य पुरतः स्थितिं निदिश्य चामूभिश् चमूरु-चक्षुश्-चमूभिर् अभिक्रन्तवती युद्धाभिमुखतया च स्थितवती कृष्णं च मनस्याहितवती । तत्र च- अबीभषद् अयं होरीम् अबभाषद् इयं तथा । अदीदिपद् असौ भावम् असौ च तम् अदीदिपत् ॥JGc_1,30.22॥ [66] ततश् च राजायमान-गोकुल-युवराजस् तं निकार-प्रकारं बटु-मुखतः कटु-निभं कर्ण-पुटम् आनीय तां दूतीं स्व-पक्ष-रक्षिताभिः काभिश्चित् प्रगल्भता-लक्षिताभिस् तादृश-स्त्रीभिः पुरुष-वेशां विधाय तेन बटुना संदिदेश । तस्याः कन्यायाः सो' यम् एवधन्यो वर इति । [67] संदिश्य च ताम् अपि मधुमङ्गलवत् पुरः प्रःईयाभिषेणयामास । [68] तद् एवं मिथः कृते नियते नेत्रोः काभिश्चिद् अन्याभिः कुतुक-कृते तटस्थतया तत्र सङ्घटमानाभिः प्रकट-हठतया द्वयोस् तत्-तद्-वेश-विशेषिणोः कृत-सन्धे पटाञ्चल-बन्धे जाते चोभयतश् च नाना-हास-प्रबन्धे श्री-राधा-पक्ष-लक्षिताभिर् मृगाक्षीभिर् इदम् आख्यायि । [69] वर्षीयसानेन वरेणास्मत्-पद्मिनीयं धर्षिता । तस्माद् युद्धार्थम् उद्यमः संबध्यताम् । [70] ततः संबद्धेषु शुषिरादिभिः सार्धं युद्ध-वाद्यार्थम् आनद्धेषु । नर्माङ्ग-गालिर् उदक-क्षिप-यन्त्र-युक्तिर् दण्डी-प्रपातन-निवर्तन-केलि-रीतिः । कान्ताकृति-व्यति-कृत-ग्रहणं सखीनां साहायकं युधि बभौ हरि-होरिकायाः ॥JGc_1,30.23॥ [71] चिरतश् च कृष्ण-केलि-कलावकलन-केवलतया विकलित-स्व-स्व-केलि-कलह-प्रलापेषु राम-श्रीदाम-सुदामादि-कलापेषु तल्-लीला-तृष्णक्-कृष्ण एव स्व-प्रेयसीभिः सह सहसाहव-निभं विहरति स्म । [72] प्रथमं तावद् असाव् अमूश् च परस्परं स्निग्धा व्यतिषज्य व्यतिबिद्धा बभूवुः, यतः- भ्रू-कार्मुका नेत्र-बाणा ये तेषां मार-संयति । अङ्गास्त्राणां हन्त किं स्याद् अपराद्ध-पृषत्कता ॥JGc_1,30.24॥ [73] अथ पुनर् दण्डादण्डिदण्डनपूर्वकं बाहाबाहविबहलमेवायं हरिराहवमुवाह । तथा हि- दोरान्दोलनम् अङ्गुली-परिमलं केश-ग्रहं वेशनुत् पाण्योश् चञ्चलतां तथा पर-परं वाच्यां विचारात् परम् । कुर्वंस् तत्-पर-दार-सैन्यम् अविशत् कृष्णस् तथा स्वं यथा कुत्रागाद् इति वेद न स्म जनता साप्य् अस्तु नापि स्वयम् ॥JGc_1,30.25॥ [74] ततश् च क्रमशः पर-परातिक्रम-पूर्वकम् अपूर्वोत्साह-वृतयोः सखीभिर् आवृतयोर् असाधारण-क्रीडा-रण-जवयो राधा-माधवयोर् एव व्यतिषङ्गः प्रसङ्ग-मायातः । तत्र च । यथा-यथं तत्-कौतुकावकलनतः स्व-स्व-व्यापारं परित्यज्य रज्यमान-चित्रतया चित्रायमाणा वर-वर्णिन्यः सौवर्ण-वर्णाकारतया वृण्वाना मिथस् तद् वर्णयामासुः । [76] तथ हि गीतम्- पश्य पश्य सखि होरीयुद्धम् । राधा-माधव-कृतम् अनुरहसं सुचिरं भवद्-अनुरुद्धम् ॥ध्रु॥ दण्डादण्डि-गते परिखण्डित-तरतमतो व्यतिरोधम् । व्यतिषञ्जनम् इह भाति तडिद्-घन-रुचि-जय-लसद्-उद्बोधम् ॥ मस्तक-वस्त्र-स्खलनारम्भात् पिहिते तन्-मुख-युगले । भ्रमर-वरायितम् एकेनास्मिन्न् अन्यस्मिन् बहु कमले ॥ भुज-भुजगेन हरेर् बहुधारचि हृदि तस्याः फण-लीला । चक्रवाक-युग-गीर्णिर् अवाकलि यत्र मुहुः कृति-शीला ॥ अपि पुनर् अस्मिन्न् अवकलयत किल निरवनिरुह-तति-देशम् । अभिनव-कनक-लता-परिवलयित-तरुण-तमाल-कुलेशम् ॥ तं युवती-कुल-साहायक-कृत-बल-राधा-वश-बलिनम् । रचयति नयति च निज-विषये दिशि रभसरसाद् अपि वलिनम् ॥ नीतं तं नव-पीत-पटं मृग-नाभि-जलैर् अभिषिक्तम् । तनुते सुतनू-ततिर् इह वितनु-प्रमद-मदाद् अतिरिक्तम् ॥ सेयं राधा स्वयम् इह मुरलीं यद् बत हरति स-यत्नम् । न तद् अद्भुतम् इव यद् अहरद् अस्य प्रथमं हृन्-मणि-रत्नम् ॥ अथ रामादिः सखि-जनता तं पश्यन्ती विनिरुद्धम् । सन्धिम् अधित्सत विसृजन्ती ताः प्रति दूतं गुण-शुद्धम् ॥ रामः स यदा फाल्गुन-पर्वणि देयं मेने दातुम् । प्रतिभुवम् आदायाथ तदा हरिर् आभिर् अमन्यत रातुम् ॥ जाते सन्धाव् अखिलेनापि च शंसति दिव्ये लोके । निज-निज-कान्ता-मोह-विरोहण-गीतिः स स विलुलोके ॥इति॥ ॥JGc_1,30.26|| [77] एवं स्थिते परस्परं चर्चरिका-रचन-निचायने विस्मायके जाते समाज-द्वये च मिथः किंचिद् दूरं याते कस्माद् अप्य् अकस्मान् मूढ-धीः शङ्खचूडः समागतः । स तु विगीत एवेत्य् अलम् अति-तद्-विस्तरेण । [78] अथ समापनम्- शङ्खचूडं निहतवान् यन् मणिं दत्तवान् अपि । राधे कान्तस् तवायं तत् कृतवांस् त्वत्-कृते द्वयम् ॥JGc_1,30.27॥ इति श्री-श्री-गोपाल-चम्पूम् अनु निर्व्रीड-होरिका-विक्रीडनं नाम त्रिंशं पूरणम् ॥30॥ ************************************************************* (31) अथैकत्रिंशं पूरणम् नाना-राग-विचित्र-चरित्र-चित्रम् [1] अथ स्निग्धकण्ठः प्रभात-कथां प्रथयामास-[2] तद् एवं प्रतिक्षणम् एव परम-प्रेम-लक्षण-लीलां फुल्लद्-उल्लासतः स गोकुल-बन्धुर् दशमं संवत्सरं संवलते स्म । [3] स तु नृशंसः कंसः क्रमशः सर्वेषु निर्मित-निज-गर्वेषु तर्हि निस्तर्हितेषु वैर-शुद्धिं प्रति प्रतिगत-बुद्धिः सर्वतः श्रेष्ठतया रक्षितावरिष्ट-केशिनाव् आहूय संरभ-माणतया सभयतया चाभिहितवान् । मयावज्ञया नातियोग्या एव तत्र विनियोग्याः कृताः । स तु दारक इति बुद्ध्या । किन्तु स्फुटम् असौ सर्वेषां दारक एव जातः । ततः कौसीद्य-खिद्यमानतया भवन्ताव् अनुयुज्येते । किम् इह युज्यत इति । [4] ताव् ऊचतुः-देव तद् एतद् एव प्रतीक्ष्य स्थिरतयाभीक्ष्णं वर्तावहे । साम्प्रतं तु साम्प्रतम् आज्ञाप्यताम् । अथवा किम् आज्ञापनया । विनापि तां विनियुक्ता एव युक्त-सेवकतया वयम् इत्य् उत्थाय साभ्युत्थान-प्रणामं प्रस्थितयोस् तयोः कंसः शशंस । [5] अरिष्टस् तावत् प्रतिष्ठताम् । इष्टापत्ति-विपत्तितस् तु केशी च तत्-प्रतिवेश-वेशी भविता । तद् एतद् अवधाय तौ च गृहम् आगत्य सातत्यत एव तद्-अर्थम् आजगृहतुः । [6] अथ कदाचिल् लोहितायमाने सायं मार्तण्ड-रश्मि-मण्डले नाम्नारिष्टः सर्व-दिविष-दरिष्टः सर्वत्र च रंहसा जङ्घन्यमानः सर्वांश् चाघ्ना जेघ्नीयमानः श्रीमन्तं गोष्ठ-द्वारान्तम् आजगाम । [8] यदा हि चित्रायुत-पूर्ण-चन्द्रां पूर्णिमाम् अनु तुर्णित-चेताः स्व-सुख-वर्धन-गोवर्धन-विलोकन-कामनया श्री-राम-कनिष्ठः किंचिद् दूरं प्रविष्ट आसीत् । ततश् च- भू-कम्प-क्रमणान् महीध्र-चलनं तस्यागतेर् वारि-भृद्- विक्षोभं नदनान् निशाचर-वरं वैकृत्यभाग्-आकृतेः । तद्-रूपाद्रि-विनिश्चयं ककुदि वार्-मुग्-वृन्द-सङ्घट्टनाद् उन्नीय व्रजग-प्रजा दिशि दिशि द्राक् कान्दिशीक्यं गताः ॥JGc_1,31.1॥ किंचित् किंचिन् मूत्रणाद् आपगानां गूथ-त्यागाद् गण्ड-शैलावलीनाम् । सृष्टिं कर्ता पश्यतारिष्ट-नामा देवारिष्टः पर्वतात्मा प्रतीतः ॥JGc_1,31.2॥ वृष-दम्भी स-संरम्भं रम्भणं यद्-व्यधाद् असौ । तेनासीद् व्यक्त-सन्दर्भः स्वयं गो-गर्भ-पातिना ॥JGc_1,31_3॥ वप्रं यदापस्किरते स्म शृङ्गा- दिभिर् विकुर्वाणता वृषः सः । तदाखिलं गोकुलम् आशु मृद्भिः प्रच्छन्नम् आसीद् वन-मण्डलं च ॥JGc_1,31.4॥ यत्र तत्र खुरम् आदधाति स क्ष्मापि तत्र वलते विदीर्णताम् । नेत्र-तुल्य-विलतः समुच्छ्रितं वारि रोदन-निभं बिभर्ति च ॥JGc_1,31.5॥ [9] तत्र लोकानां वचनं- जातु मातु गिरिरेष समन्ताद्- उच्चलन्न् अपि तथाविध-मूर्तेः । किं तु शृङ्ग-तलगं रवि-युग्मं हा व्यसिस्मयत गोकुल-लोकम् ॥JGc_1,31.6॥ इति । [10] एवम् उद्घ्नता गवाम् उद्घ्नान् निघ्नता च सर्वं वस्तु प्रस्तुभ्यता चारिष्टेन कृताद् आक्रुष्टात् कष्टम् अनुस्पृष्टवन्तस् ते गोष्ठ-निष्ठा गो-नर-प्रकृष्टाः कृष्णाय मुहुर् विकृष्टवन्तः । [11] सूरतः स तु दूरतस् तेषाम् अवगत-विक्रोशन-लेश-मात्रं कुत्राप्य् अकृत-यात्र इव संमुखत एवावतस्थे । अवस्थाय च मा भैष्टेत्य् अभयम् उद्दिष्टं विधाय क्रोधाविष्टस् तम् अरिष्टम् आजुहाव बलीवर्द-क्रोध-वर्धन-नर्द-विशेषेण । तद् इदं तु तं प्रति सम्प्रति सुकरार्दनस् त्वम् असीति ज्ञापनाय । [12] अथ चोवाच, यथा- सपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम । मयि शास्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम् ॥[BhP 10.36.7] इति । पुनश् च- पिण्डीशूर विदूरः सन् क्रूरतां त्वं किम् ऋच्छसि । सामुद्र-पूर इव मां कुम्भ-जातं प्रपूरयेति ॥JGc_1,31.7॥[13] तद् इदं च तस्य गां-मन्यस्य जिघांसया लोकानां गोत्व-भ्रमापगमनया चोक्तवान् इति गम्यते । किं च- आस्फोटनं कृतम् अनेन तदा यद् अस्माद्- आस्फोटनं समभवद् दनुज-श्रुतीनाम् । को' यं चकार स तु यद् वृसभस् तद् उच्चैः कोपं च वर्ष-शिशुवन् नहि जाहसीति ॥JGc_1,31.8॥ कृष्णः सख्युः स्कन्ध-देशे स्व-बाहुं निक्षिप्यासाव् उद्धसन्न् एव तस्थौ । येन क्रोधं वर्धयामास तस्य प्रेयो-वर्गाणां च सन्देह-सर्गम् ॥JGc_1,31.9॥ वृषस् त्व् असौ रज इव पुच्छ-मार्जनी- परिभ्रमैर् घन-गण-लक्षम् उत्क्षिपन् । क्षितिं क्षताम् अथ खुर-वज्र-विज्वलत्- खनित्रकैर् विदधद् अगाद् धरिं प्रति ॥JGc_1,31_10॥ स वज्रति स्म न परम् आशु विद्रवं प्रति द्विषत्-प्रतिरुतती-व्रतां प्रति । न केवलं हरिर् इह हा समाययौ सखापि यः परिकृत-तद्-भुजांसकः ॥JGc_1,31.11॥[14] तादृशतया स्पष्टम् अविप्रकृष्टे च तस्मिन् श्रीमान् कृष्णस् तु शृङ्ग-द्वयम् एवाभिजग्राह, यथा- शृङ्गे ये पूर्वतां नीते जयाय वृष-रक्षसा । स्व-सन्दानाय ते सृष्टे कृष्ण-दोष्णोर् वशं गते ॥JGc_1,31.12॥ बाहु-पाश-सित-तीव्र-शृङ्गकः स स्फुटं प्रतिमुखं सरन्न् अपि । प्रत्यग् अष्टादश च क्रमान् बलाद् दित्य्-अपत्य-रिपुणापयापितः ॥JGc_1,31.13॥ अयम् उद्धुतस् तद् इह नास्ति भारता न फलं विनोदन-कला-विनोदतः । इति माधवः स्फुटम् अरिष्टम् उत्क्षिपन् नति-रीढया बत विवृत्तिम् आटिटत् ॥JGc_1,31.14॥ व्यवर्तत हरि-क्षिप्तः परं नोक्षासुरः क्षितौ । हासावेश-वशे क्षिप्तः स्वर्गे' पि स्वर्गिणां गणः ॥JGc_1,31_15॥ पपात पुच्छं भुवि शृङ्गयोर् बलाच् छृङ्गे तु पुच्छस्य निपेततुर् भुवि । पृष्ठाङ्घ्रि चैवं वृष-रक्षसस् तदा युक्तं तद् अस्मिन् विपरीत-कारिणि ॥JGc_1,31.16॥ तज्जा लज्जाप्य् उत्थिता तस्य सो' पि प्रत्युत्तस्थाव् अभ्ययुङ्क्तापि भूयः । कृष्णस् त्व् एनं पातयन् वाम-शृङ्गे- णोत्कृत्तेनामुष्य वक्त्रं चुकुट्ट ॥JGc_1,31.17॥[14] शृङ्गोत्पाटणं घटयंस् त्व् इदम् आचष्ट- अभद्रस्यापि भवतो भद्राकृति-विध-सरिणः । विषाण-मुण्डनाद् भद्राकृतिर् एव प्रशस्यते ॥JGc_1,31.18॥ अथार्द्र-वसनं यथा परिनिपीडयन् जीवनं विकर्षति जनस् तथा तम् अकरोद् अरिष्टं हरिः । मलानि च यदाकिरच् छमल-मूत्र-रक्तादिकान्य् अस्यौ परम-शुद्धताम् अपि जगाम कैवल्यतः ॥JGc_1,31.19॥ लयं परमम् आगतस् तद् अपि यत् पदं नैरृतं ययावयम् इति स्मृतं मुनिभिर् एतद् उच्चै रुषा । प्रसूनम् अथ यन् मुदा ववृषुर् आदितेयास् तद् अप्य् अमित्र-विलयाद् भवेद् उचितम् ईदृशात् किं पुनः ॥JGc_1,31.20॥ [15] अत्र च श्री-गोकुल-प्राणाभिप्रायम् अभिप्रयद्भिस् तद् एव चानुवदद्भिर् दिविषद्भिर् उपहसितम्- वत्सं लघुं दैत्यतयावगच्छन् जघान बाले' प्य् अहम् उक्ष दैत्य । प्रौढः कथं त्वाम् अतिभीष्म-वर्ष्म- प्रष्ठं न जानानि न घातयानीति ॥JGc_1,31.21॥ [16] अत्र गोकुल-जनस्य गोकुल-जीवनस्य च भावम् आविशन्न् एव श्री-शुकदेवस् तद् इदं वदति स्म- एवं कुकुद्मिनं हत्वा स्तूयमानं स्वजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥[BhP 10.36.15] इति । आयाते व्रजम् अच्युते रिपु-जय-स्वस्ति-प्रशस्तीडिते सर्वे' प्य् उन्मदतां गता बहु-विधं संवादम् उन्निर्ममुः । किं तु द्राक् पितराव् अमुष्य वदनं तद् वीक्ष्यमाणाव् अमू स्वैर् बाष्पाम्बुभिर् आप्लुतं ममृजतुर् विक्रुश्य मूकाव् इव ॥JGc_1,31.22॥ [17] अथ समापनम्- अयं स स्तव-भाक् सूनुस् तव गोप-नराधिप । पूषितास् त्रिदशा येन मूषितास् त्रिदशारयः ॥JGc_1,31.23॥ [18] अथ रात्रि-कथायाम् अपि स्निग्धकण्ठ एवाभिदधे-[19] एवं होरिका-प्रान्त-कान्त-क्रीडान्तरानुसारेणाभिर-वीर-सरसिजाक्षीणाम् अक्षीणानङ्गानां वृत्त-कृष्ण-सङ्गानां बहुधा निवृत्तं रात्रि-वृत्तं स्वयम् एव सखीभिर् अनुसन्धीयताम् । [20] वासरावसरश् चायं मद्-उक्ति-निदिग्ध-दिग्-दर्शनतः परामर्शम् आनीयताम् । यथा चाह श्री-पराशरः- स तथा सह गोपीभी रराम मधुसूदनः । यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत् ॥[ViP 5.13.57] यथा च श्री-शुकः- गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः । कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥[BhP 10.35.1] इति । [22] तथा हि-यदा खल्व् अहरहः क्षयम् आसाद्य वाद्य-गीत-नृत्यं विवृत्य सहचर-सङ्गिनीभिः शृङ्गिणीभिः सह स हरिर् व्रज-जन-स्नेह-धनः स्व-वेश्म प्रविशति तदा विगत-परिमाणा विमानानुचारिणः सर्व एव समम् उपर्य्-उपरि-चरिणः सह गणेन कणेहत्य स्पष्टं द्रष्टुम् इच्छन्तस् तद्-अभाव-लब्ध-कदनाः सदनान्त-पर्यन्तम् आयान्ति । कृत-वेश्म-प्रवेशे तु तस्मिन् विस्मय-स्थगिततया स-लालसतया च तत्र तत्र चित्रायमाणा रात्रिं गमयन्ति स्म । [23] शरणान्तरात् पुनर् यावन् निःसरति स एष शरणागतायागतानुसरणः । तद् एवं यदा निःसरति निःसृत्य च गोप-गोगण-सञ्चरणाय वेणुं रणयति । तदातनं चरितं गोचरताम् अतिचरद् अपि निज-भाव-प्रभाव-सम्पदा चक्षुषीव रचितं विधाय श्रीमद्-आभीर-भीरुभिर् अभिगीतम्, यथा- अवधारय सखि तव सखि-वृत्तम् । विरहि-जनानां जनयति हृदयम् विदयतया बत कृत्तम् । [ध्रुवम् इदं परपरत्रापि |] वाम-भुजाकृत-वाम-कपोलकम् उल्लल-चिल्लि-भासम् । सुकुमाराङ्गुलि-विलसितम् उज्ज्वल-वेणु-मुखं मृदु-हासम् ॥राग-कला-कुलिताखिल-भूचर-गान-कलैर् अनुविद्धम् । व्योमग-यान-जनीजन-मोहनम् अनुगमिताखिल-सिद्धम् ॥JGc_1,31.24॥ [24] ततश् च मुहुर् अपि तावन् मात्रे तासां गान-पात्रे सति वन-व्रजयोर् मध्यम् अध्यास्य हर्षं तर्षं च धास्यन् वंशं शंसयति स्म । [25] तत्र च ताभिर् गीतं, यथा- चित्रं लक्ष्मी-रेखासौ हृदि चपला न भवति चपला । मणिम् अम्बर-मणिम् अनु तारावलिर् अपि सा राजाति तरला ॥यस्य स चायं वेणु-कलामृत-वर्षी कलयति गव्याम् । स-तृणक-दशनाम् उन्नत-कर्णामत्राम् अर्थिषु भव्याम् ॥JGc_1,31.25॥[25] ततश्चातुच्छ-पिच्छ-गुलुच्छ-पुष्प-गुच्छ-धातु-च्छविभिर् मल्ल-परिच्छदं गच्छति स्म श्री-गोपिकानां प्रच्छन्न-रमणः । [27] तं गत्वा च सत्वर-प्रथम-पयः-पायनाय गङ्गा-यमुनादि-नाम्ना गाः सु-विकस्वर-सरसिजं सरः प्रति क्रमाद् वेणु-गानतः समाकारयति तस्मिन् व्रज-रमानाथे बुद्ध-निजाकारण इव रुद्ध-प्रवाह-प्रसरतयास्थिरताम् उत्कलिकाम् अप्य् अनुसरति । विदूर-चर-सरिद्-विसरे च पुनर् आसां गीतं, यथा- चन्द्रक-धातु-दल-स्तवकादिक-कृत-मल्लोत्तम-वेशम् । आकारयति स गाः सरिद्-आली लभते तत्र विशेषम् ॥कमित-भङ्ग-भुजा किल तत्-पद-रज आशुग-तति-नीतम् । लघु सुकृतास्माद् दृग् इव स्पृहयति विदती स्वम् अनभिनीतम् ॥JGc_1,31.26॥[28] अथ तदा तदाहूति-कृताम् आनन्द-विभूतिम् आरभ्य तच्-चरितम् उपलभ्य कदाचिद् व्रज-धरित्रीशित्री-सदसि गतभिः काभिश्चन ताभिर् उत्कण्ठया सुष्ठु प्रतुष्टुषमाणाभिर् अपि निज-भावं पिधाय भावान्तर-साधारण्यं विधाय तद् इदं वर्णनं तन्-निर्वर्णनम् इवासीत् । [29] तत्र गानान्तरं, यथा- आदि-पुरुष इव वैभव-शाली । अनुचर-वर्णित-वीर्य-समुन्नतिर् अयम् उदयति वनमाली ॥ध्रु॥ स गवाकारण-मुरली-कलम् अनु तनुते यत्र वनं च । तद्-रूपान्तर्यामि-स्फुरणज-भावान् कलयति पञ्च ॥पुष्प-हसित-मधु-बष्प-नवाङ्कुर-पुलक-ततीर् अनुयातम् । एजन्-नमद् अपि शाखा-ततिभिर् यत् किल कलयति शातम् ॥JGc_1,31.27॥[30] तद् एवम् अनिङ्गानाम् अपीङ्गानाम् इव शश्वद् इङ्ग-व्यङ्गं विहितवान् । [31] अथ समासन्ने विनोदेनाह्नायवन् मध्याह्ने क्वचिन् महा-सरसि सरसिज-सौरभ-सरसेन घन-रसेन स्नान-लीलाम् अभिनिविश्य केवल-तिलक-वनमाला-वलित-वेश-भङ्गि-सङ्गिता-पूर्वकम् अपूर्वे तस्मिन्न् एकान्ते कुसुमित-वनान्ते कान्ते महा-शैल-प्रान्ते पल्लव-लसद्-उरुतर-तरु-तल-विलसित-शिलायाम् उपविश्य विराजन्नुस्रावार-चारं प्रति भूरि-दूरी-भावम् इतेषु मित्रेषु निज-सौरभ-रभस-समुदित-मधुर-मधु-कर-निकर-गान-कृतावधानस् तद्-धूङ्कार-कारण-स्वर-सारम् अनु कुतुक-कृतानुसन्धानस् तद्-अनुसारि-वेणु-चारि-रणितेन सुरचित-सारसादि-रसाधानः सो' यं रमते स्म । [32] तच् च, यथा- रम्य-तिलक-नव-तुलसी-दल-भव-वन-मालातिविकासी । निज-सौरभ-वश-मधुप-गीतम् अनुगायति वेणु-विलासी ॥अथ सारस-युत-हंसायुत-ततिर् अलम् अनुगम्य परीता । परितो न्यविशत ताम् आविशती रुतिम् इह या हरि-गीता ॥JGc_1,31.28॥[33] ततश् च ततस् ततः समागते साग्रजे समग्रे सखि-वर्गे तदानीन्तन-बर्हि-प्रबर्ह-बर्हादि-नाना-वन्य-नेपथ्य-प्रथ्यमान-शोभ-लोभनीय-रूप-वरीयस्तया प्रशस्त-स्रजीयस्तया च विस्तृत-शातस्य तस्य गोचारण-चरितं प्रचारणीयम् । [34] तथा हि-क्वचिद् अपि क्षिति-भृति वृक्ष-शून्य-क्षिति-गत-पुण्य-तृणं धेनुषु चरन्तीषु वह्नीयमान-माध्याह्निक-ललाटं-तप-तपन-तापापनोदाय वेणुं वादितवान् । यत्र बलाहकास् तत्-प्रतिमल्ल-निभ-मल्लार-राग-बलाद् आहृतास् तेषां शीतलता-वलनाय बभूवुः । [35] यच् च वाद्यम् उद्भवत्-पुरु-गुरु-गरिम-गिरि-द्रोणीः प्रतिधवन् यत् तत् परम्परया च सर्वम् अपि तथ रणयत्-त्रिलोकी-लोकम् अपि तत्-कौतुकालोकनायाकर्षति स्म । [36] तथ च सति तत् तद् अनुभूय भूयश् च ताभिर् इदं तस्याम् एव सभायां वर्णितम्- धृत-वन-माल्य-वतंस-लसद्-वन-वेश-ततिर् बल-सङ्गी । गिरि-तटम् अनु गोचारण-कारण-वेणु-विनोदन-रङ्गी ॥विश्वं भ्रमयति कर्षति वर्षति मुदम् अपि घन-गण-हारी । सान्द्र-च्छायाम् अनु शीतल-तनुर् अनु सखि-सुख-संचारी ॥कुसुमं वर्षन् निज-रुचि-वितरण-सौहृदम् एनम् उपास्ते । अम्बु-धरः स्फुटम् उपगन्ता न च किं तु छत्रम् इवास्ते ॥JGc_1,31.29॥[37] ततश् च तत्रातिघने घन-च्छाये विहारं विच्छायति स्म । [38] तद् एतच् च व्रजराज-जाया-समाजम् अनु साधारण-सम्प्रधारणतया ताभिर् वर्णितम्, यथा- स्व-सुतं कलयत केलि-कला-बुधम् आत्मोपक्रम-वेणुम् । विधि-शिव-मोहन-विविध-स्व-रमय-राग-निवर्तित-धेनुम् ॥JGc_1,31.30॥ इति । [39] तद्-अनन्तरं च प्रायशः काश्चिद् व्रज-देवीर् व्रजाद् अह्नि चापह्नुत्य् व्याजं व्यज्य वा तद्-आगमन-वर्त्मनि तद्-अनुवर्तनाय वर्तमानास् तं पश्यन्तीः पुनर् अपश्यन्तीर् इव दूरात् परिहरन्तीर् इत्थं काश्चिद् दूतिकाः परिहसन्ति- मदान्धे राजते पिञ्छी न सपिञ्छी पुरस् तव । वेणु-ध्वानी जगत्-प्राणः स जगत्-प्राण एष नेति ॥JGc_1,31.31॥[40] श्री-कृष्णं च छलेन विज्ञापयन्ति, यथा- ज्योत्स्नां तनोति ललितां दधते विचित्रां शाखां दधाति निखिलं जयतीति-भाङ्ग्या । चन्द्रावलीं च ललितां च विशाखिकां च राधां च ताः सखि-सदस्य् अपि सूचयन्ति ॥JGc_1,31.32॥[41] तत्र काश्चिद् देव-पूजा-व्व्याजेन दुष्प्राप-पुष्पादिकम् अवचिन्वाना बहल-कलह-मूलतां प्रयान्ति । [42] काश्चित् तु नव्य-भव्य-गव्यादिकं तद्-अर्थम् एवानयन्ति तथापि नात्मना तस्मिन्न् अर्पयन्ति । तत एव कृत्रिम-दान-चत्वर-देशम् अपदेशम् अवरुध्य वर्त्म विनिरुध्य पृच्छन्तं तं प्रति क्रय-विक्रयिक-रीत्यान्यथा ख्यापयन्ति । दिव्याद् अपि दिव्यम् एतद् विज्ञाय यज्ञ-पत्नीर् अनु कृत-यत्नासु क्रयिकताम् आश्रयमाणासु यज्ञ-भुक्-पति-व्रतासु सत्याकृति-कृतिनीवाक-परीपाकम् आकलय्य कृत्स्नं वस्नं च संकलय्य विक्रेतव्यम् इति । [43] तत्र पुष्पावचये प्रणयिना सह वाकोवाक्यम्, यथा- का यूयं वन-देवताः कुरुथ किं पुष्पाणि संचिन्महे किं निर्मास्यथ देवतार्चनम् अतो यूयं कथं देवताः । तच् च क्रीडनम् एव नः स्फुटम् अभूद् अस्माभिर् ईदृग्-विधैर् ऐकात्म्यं व इति प्रसह्य विहरन् हारी हरिः पातु वः ॥JGc_1,31.33॥[44] कदाचिच् च- का यूयं वन-देवताः कुरुथ किं पुष्पाणि गृह्णीमहे राज्यं नस् त्रिदशैर् विहापितम् इदं देव्यो वनस्यात्र काः । अस्मज्-जातिभिर् अर्पितं यदि तदाप्य् अस्माकम् उच्चैः स्थितिः स्याद् एवं स-विवादम् अङ्गज-रणः कृष्णस्य ताभिर् बभौ ॥JGc_1,31.34॥ [45] कदाचिच् च कस्याश्चिद् दूत्या सह कृष्णस्य वाकोवाक्यम्- इयं का स्त्री स्त्रीत्वं भवति कथम् ईषत्-पदम् इदं किम् अस्थाने सिद्धं तव वचनम् अस्थानकम् इदम् । न काकोर् उद्भूतं भवति तद् अहो काकूर् इह का तद् एवं दूती-वाग् जयति हरिणाक्ष्या हरिम् अनु ॥JGc_1,31.35॥ [46] अथ गव्य-विक्रय-व्याजतः क्रीडा-विवादो, यथ- का यूयं किल गव्य-विक्रयिकिका लक्ष्मीम् अतीत्य स्थितिं प्राप्तानां न तद् अस्ति सम्भव-पदं युष्माकम् आसां क्वचित् । मूल्यं ताम् अतिपत्य तस्य विदितं तस्मान् न तद्-दूषणं दानं तर्हि ममापि तद्वदम् इदं दत्ताथ घट्टेशितुः ॥JGc_1,31.36॥ [47] अथ सखीन् प्रति श्री-कृष्णस्यादेशः- गृह्णीध्वं पूर्वम् आसां फलम् अतुल-बलाद् घट्ट-चर्या-विघट्टं कर्त्रीणां तस्य चास्ते वितनुत परितो रोदनं बोधनं च । बुध्येरन् यद्य् अमूर् न स्फुटतरम् अटवीकारया धारयिष्याम्य् एताः किं वा हरिष्ये स्वयम् अथ पिहिताः सम्यग् अन्विष्य नीवीः ॥JGc_1,31.37॥[48] तद् एवम् उदित्वा मुदित्वा च तत् तद् आचरितवति तस्मिन् कथंचिद् गृहम् आगत्य गत्य्-अन्तरेण सखीषु तत्-प्रख्यापयन्तीभिर् इदम् अपि गीतम्- तं शृणु सद्-विध-मोहन-करणम् । ध्वज-वज्राङ्कुश-लप-दार्पण-भूरुह-पुनर्-अङ्कुरणम् ॥ध्रुवम्॥ गजगति विहरति गायति नृत्यति वादयते च स वंशम् । अस्मत्-पद्धतिम् आवृणुते' पि च नाथति घट्टगम् अंशम् ॥JGc_1,31.38॥[49] तद् एवं नौकया रमणम् अप्य् अवगमनीयम् । [50] यदा हि क्वचिद् अमूश् चमूरु-दृशस् तदीय-सौन्दर्य-सारावलोकन-कुतुकि-दृशः समूह-व्यूहम् आचर्य विहार-चर्यया तम् उपसद्य च परिहासतः परतश् चरण-चर्याम् आचरन्ति । तदा चतुरानन-विमोहनः स च खलु सहचर-सहस्र-विस्रम्भ-महकरः सहचरतया सर्वतः पर्वत-निर्झरानेकी-भावेनावर्ज्य स्फुटम् अर्ज्यमान-सुखतया मध्ये तासां वामता-युजां मोहनाय कूल-मुद्-रुजां दुर्ध्यान-कारणां दुर्निवारणां सरिद्-वरां प्रवर्तयति । प्रवर्त्य च पुरुष-द्वयद्वयसीयम् इति व्यवसीय-मानतया तस्यां नाव्यतया भाव्यायां बहुल-पलाश-दल-मयीं महा-तरणिं सरणिम् अनु सखिभिर् अखिल-मणिः प्रणीय कर्ण-धारायमाणस् ताभिर् आतर-वितर-विस्तारादि-कातराभिः प्रणय-मय-नयतया प्रणीत-कलहं बहुल-विलासं निचुलितालङ्कार-कलनाय कलयति । [50] तद् अपि गीतं, यथा- सरितं नावं रचयति च द्रुतमस्माकं पथि तस्याम् । आरोहयते पारयितुं नः स्पृशति मिषादपि यस्याम् ॥JGc_1,31.39॥ [50] ताभिर् एवात्र श्लोकितं, यथा- आरोहाय विधाय संस्तरमिलत्पर्यक्स्तवं तद्वचः- साहाय्यं विरचय्य नः सखि नदीमध्यं यदा जग्मिवान् । वृण्वन् दुर्वितरं तदातरपणं विष्कभ्य नौकां न कां चक्रे वक्रकलाकलापकलनां चक्राङ्कपाणिः स तु ॥JGc_1,31.40॥[53] तद् एवं साक्षात्-कृत-मनोरथ-ततिः समभीप्सित-गृह-गतिः सखिभिश् चरित-जल्पः पुनः स्नानादि-रचिताकल्पस् तत्रैव च कुत्रचन तटिनी-तटे कदापि यमुना-निकटे पयः-पायनाय संकटितां गो-घटां घटयन् क्रमशश् च गणनया गणशः प्रकटयंस् तन्-मनन-चरितार्थतया जगौ । [54] तच् च ताभिर् अनुपठितं, यथा- मणि-माला-कृत-गो-गण-गणना-पूरणम् अनु सानन्दम् । प्रणयितरांसग-भुजम् उद्गान-हृत-हरिणीकम् अमन्दम् ॥कृष्णं कलयत मोहन-मन्त्रगम् एणीम् एणी-नयनाम् । न यदि तदा कथम् उभय-व्यक्तिं वीक्षे तद् अपृथग्-अयनाम् ॥JGc_1,31.41॥ इति । [55] ततश् चेतस् ततः सखिभिर् अखिलैः प्रणीतानीतामन्द-मकरन्द-सुन्दर-कुन्द-दामभिर् मुकुन्दः कृतालङ्कृतिर् यथा निजहार । श्रेणीकृत-गो-समाहृतिर् यथा चाससार । तथा वर्णितम् । किन्तु तद्-विलम्बतः कातर्य-पर्याकुलायाः श्री-व्रजेश्वर्याः सभागततया स्वभाव-गोपनया । तथा हि- आगतम् इव हरिम् अचिरम् । कलयत सुहृदां दयया यद् असौ नगम् अपि दध्रे सुचिरम् ॥ध्रुवम्॥ कुन्द-स्रग्-अवित-कौतुक-वेशं गो-गोपैर् विहरन्तम् । मृदु-मृदु-मरुद्-अनुवीजितम् अनु लवम् अखिल-मनांसि हरन्तम् ॥सुर-वन्दिभिर् अभिवन्दितम् अवहित-तत्-कृत-नर्तन-वाद्यम् । मुनि-समुदय-नुति-गुणितं गुणिता-निपुणं जगद् अभिवाद्यम् ॥अथ गो-धन-गणम् अनु समम् अनुगैस् तद्-वर्णित-गरिमाणम् । श्रम-कान्तिभिर् अपि सुख-कारिणम् इत-वेणु-कला-वरिमाणम् ॥खुर-रेणु-प्लुत-माल्य-मनो-हरम् ईषद्-घूर्णित-नयनम् । एतं पश्यत निज-जन-मानदम् ईप्सित-गव्यानयनम् ॥कुण्डल-लक्ष्मी-भृत-पाण्डु-द्युति-गण्डं गज-पति-खेलम् । क्षणदा-पतिवत् प्रमुदितम् उदितं प्रागधि-सन्ध्या-वेलम् ॥JGc_1,31.42॥ इति । [56] अथ वैष्णवं वाराहम् अपि पुराणम् अनुसृत्य गत्य्-अन्तरं प्रत्याययिष्यामः । [57] एवं समयन-समयानवलोकतः समयाकरणाय तद्-वर्णनावगाह-रोचनासु कर्णजाह-विलोचनासु चेतसि रचित-तदीय-शोचनः श्री-कमल-लोचनः समागम्य यथा-यथम् अवितथ-रम्य-सुख-धारया सर्वं सुखाकुर्वन्न् अपि तासां विरह-दहन-ज्वाला-विशेषावशेष-सन्तप्त-भङ्गुरापाङ्ग-पात्र-सपत्र-कृतस् तद् अपसारणाय मुरली-कली-कलया गो-धनालय-गोवर्धनाचलयोर् अन्तराले ता एवानन्य-गतितया संकलय्य निर्वृतिं परिकलय्य च वसन्त-सन्तत-रासाय युक्ति-मुक्ति-विषयां संवलय्य तासाम् आशासानानाम् आशां ददमानः स्व-व्रजतः प्रगर्जद्-अरिष्ट-कृतारिष्ट-कष्टतः प्रकटम् आक्रुष्टं श्रुतवान् । श्रुत-मात्रे च तत्र निज-निज-वर्त्मना ताभिः सह सहसा व्रजम् आवव्राज । तद्-अनन्तरं तु वृत्तं पूर्वम् एव वृत्तम् अस्ति । तत्रेमां गाथां प्रथयन्ति- गतस्य रास-विक्रीडाम् आगतस्य वृषासुरम् । देवैर् न दृष्टः कृष्णस्य सम्भ्रमः किम् उत श्रमः ॥JGc_1,31.43॥ [58] यदा खलु रिष्टः सो' यम् अरिष्टस् तदापि तद्-अरिणा हरिणा निजाविष्टता नापकृष्ता । वीर्यस्य बहु-विकीर्यमाणताम् अवाप्तास्य पर्याप्त-विषयतां सो' यम् अनासीदन् दिति-सूनुर् आसीदिति । [59] अनपकृष्टायां च तस्यां सरङ्ग-भूतागस् तत्-सङ्गमतः सागस्क इव पार्ष्णि-प्रहाराल् लम्भित-विदरतया विभागम् आगमितः । य एव विभागस् तीर्थतां समर्थयन् निखिल-पुरुषार्थं प्रत्यव्यर्थताम् आससाद । [60] यत्र च श्री-हरिर् इयं स्वयम् अखिलैः सखिभिर् मज्जन् सज्जनानाम् आचारं प्रचारयामास । पातालान् महा-तीर्थम् इदं समुत्थितम् इतीत्थं व्यज्य निमज्ज्य समुन्मज्ज्य बहु विसर्ज्य च सर्व-व्रज-जनतया जनित-शर्मा गीति-रिपु-विजय-कर्मा व्रजम् एवावव्राज । [61] आव्रज्य च श्री-व्रज-राजादीन् प्रणय-विनयाभ्यां सुसभाज्य विश्रमण-व्याजतः शय्या-गृहम् आसज्य सङ्केतित-वेणु-संक्वणितेन परमानुराग-सागरः सर्वतः श्रेयसीर् अमूः प्रेयसीः पूर्व-कृत-व्रज-व्रज-बाह्य-विभाग-मय्यां मह्यां संकलय्य केनाप्य् अवयज्यतया पुनर् अपि रासायासादितवान् । तत्र च- राधयास्वादिता यासीन् माधुरी माधवाधरे । सैवानुभूता मुरली-कली-खुरलिकाम् अनु ॥JGc_1,31.44॥तत्रैव च- अभिसारे चलचेला व्रज-तन्वीनां तती रुरुचे । अपि किं विजय-पताका दधिरे' नङ्गस्य सङ्गतिः ॥JGc_1,31.45॥ [62] यत्र च पथि प्रथम-लब्ध-निर्गमया परम-रमया निखिल-कलिताराधया राधया समम् एकान्ततः कान्तस्य नर्म महदेव शर्म पुपोष । [63] यदा हि चिन्ता-सन्ताप-तान्त-स्वान्ता सा कान्ता तादृश-विपत्तिम् उत्तीर्णं तं कान्तं रहः संहितवती तदा लज्जा-मर्यादाम् अप्य् असज्जन्ती परिष्वज्य व्यज्यमान-स्तम्भ-मुख-सात्त्विक-सम्भवा चिरं विचार-रहितताम् आचरति स्म । [64] स च तथैव ताम् अनुचरति स्म । [65] ततश् च सखीभिः कथंचन सान्त्वितयोः कान्तयोः कान्तस् तु स्व-निर्मितं तत्-कुण्डं तासां दृष्टि-किर्मीरितं निर्मिमाणः सनर्म कान्तां व्याजहार । [66] पश्य पश्य मम कमलाकरो' यं सागर इव गिरिराजम् आसज्य कमलोद्भवं भावयिता । सुधाकर इवैक-देश-स्थित्यापि निज-रुचिभिः कुमुद-वनं विकासयिता । दम्भोलि-पाणिर् इव स-दम्भोलितया विलासी । अम्भोज-जनिर् इव भुवन-विसर्जनेन प्रभासी । त्रिपुर-जिष्णुर् इव सह-सागर-मान-शमनः । श्रीमान् विष्णुर् इव परमहंस-चक्राश्रयता-कमनः । श्री-राम इव रोहिणी-सुख-संचारी । किं बहुना, श्री-रामानुज इव च शिष्ट-कष्ट-प्रद-पापारिष्ट-हारी । तद् एतन् मया खलु कृत-सुकृत-प्रसरं सर इदम् अचिरं विरचय्य चरितार्थता लब्धा । भवत्या तु नेदृश-नैपुण्यं पुण्यं कृतम् इति गुण्य्-अनुगुणता कथम् आप्स्यते ? [67] अथ तस्याः सवयसस् त्व् इदं परिहसन्ति स्म-[68] न वयं वृषघ्नता-निघ्नतया विघ्नम् आप्ताः । येन प्रायश्चित्तत इव लोकस्य प्रायश्चित्तम् आराधयामः । [69] कृष्णः सहासम् आह स्म-न खल्व् असौ वृषः । किं तु वृष-विरोधी वृषता-मिषवान् असुरः । तस्मात् तत्-पक्षपातितया भवतीनाम् एव वृषघ्नता पर्यवस्यतीति भवतीनाम् एव निष्कृतिः कृतिर् विषयताम् अर्हति । [70] तत्र च प्रजाकृतं राजनीति राजनीति-न्यायेन भवदीय-राजायमानायाम् अस्याम् एव सा जायमाना स्याद् इत्य् असाव् एव तत्र प्रधानतयावधीयते । [71] सख्य ऊचुः-भवतु, तथापि यथा-कथम् अपि भवत्-प्रसङ्गत एव सङ्गतः खल्व् अयं दोष इति तन्-मोष-कृते भवत्-कृतम् एवानुकर्तव्यम् । [72] या खलु भवन्-मङ्गलतः सरसी-भूतायाः सवयसः सरसी भविता सा पुनर् अमर-तरङ्गिनीव कृष्णाङ्ग-राग-विलासिनी । अमृत-निधि-प्रियावलिर् इव बहुल-ताराङ्गता-भासिनी । सूत्राम-गृह-नेत्रीवोपेन्द्र-देव-रतामोदातिरेकिणी । सावित्री-मुख-विचित्र-श्रुतिर् इव नालीकिनी । उमा-मूर्तिर् इव गिरि-राजाद् उद्भव-धात्री । मामूर्तिर् इव हरि-हृदि विलास-पात्री । राम-शक्तिर् इव गाम्भीर्यतः प्रलम्बमान-मद-मज्जनी । किं बहुना, राधेव राधान्तिक-पूर्ण-विधोर् वशता-सज्जनीति । [73] अथ स-तृष्णः श्री-कृष्णस् तु राधा-चिबुकं करेणादरेण दराप्य् उन्नम्य स्मित-रम्यम् इदम् आह स्म- तद्-वक्त्रं यदि को विधुः स्मित-कला सा चेत् प्रभा निष्प्रभास् ते दम्भा यदि भानि धिग् यदि च ते नेत्रे चकोरैर् अलम् । इत्थं सर्वजनाद् असौ सह-गणं स्वं प्रत्य् अवज्ञा-वचस् त्वत्-प्राशस्त्य-मयं निशम्य हृदये राधे मुहुर् म्लायति ॥JGc_1,31.46॥[74] अथ पुरतश् चलित्वा क्रमतः सर्व-पथीनाभिः सर्वाध्वनीनाभिः सर्वाङ्गीन-कम्प्राभिः सर्वाभिर् मिलित्वा विधु-विधूत-तमसि यमिन्यां स-पर्वतः पर्वत-राजम् अनु ऋतु-राज-विराजमान-कानन-गतं सर्वतो' प्य् अधिक-विलास-विततं रासम् उल्लासयामास । [75] तत्र देवीनां वाणी- इयं विद्युद् इदं शक्र-धनुः सो' यं नवाम्बुदः । शश्वद्-घन-रसं वषन्-नमूः कर्षति चातकीः ॥JGc_1,31.47॥ [76] तत्र वयः-सौभाग्यं, यथा- कान्तिः कान्ति-समूह-जात-घन-जिल्लावण्यम् ईदृग्-घन- प्रोद्यन्-मौक्तिक-जेतृ-रूप-वरिमा विश्वादि-कृन्-मोहनः । एवं चेद् अजितस्य सार्वदिकता कैशोरके वा तदा पूर्णे कः कविताम् इयान् नव-नवास् तत्रापि यत्र श्रियः ॥JGc_1,31.48॥ [77] यथा च पुर-स्त्री-जनोदितम् अनुमोदितं श्री-बादरायणिना- गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥[BhP 10.44.14] इति । कान्तीनां मथनाद् भवन्तु जलदाः केचित् कदाचित् क्वचित् ते' प्य् उच्चैर् विलसन्ति तर्हि तडितः क्रिडन्ति चेत् तादृशाः । इत्थं कृष्ण-घने तडित्-तुलनया ता वर्णयन् श्री-शुकस् तासाम् अव्यभिचारि-शोभयितृतां व्यानञ्ज पश्य स्फुटम् ॥JGc_1,31.49॥ [78] तथा च तेन तद्-वर्णनम्- पाद-न्यासैर् भुज-विधुतिभिः सस्मितैर् भ्रू-विलासैर् भज्यन् मध्यैश् चल-कुच-पटैः कुण्डलैर् गण्डलोलैः । स्विद्यन्-मुख्यः कवर-रसना-ग्रन्थयः कृष्ण-वध्वो गायन्त्यस् तं तडित इव ता मेघ-चक्रे विरेजुः ॥[BhP 10.33.7] इति । [79] तत्र च सम्प्रति, यथा- ॥JGc_1,31.50॥ MISSING! प्रतिक्षणम् अमी गुणा हरि-रमासु वृद्धिं गता दिनं दिनम् इति ब्रुवे किम् इह सर्वदैवं स्थिते । नवे वयसि किंतराम् इह च तत्र वा किंतमाम् अरिष्ट-शमनान्त-निश्य् अजनि यत्र सा चर्चरी ॥JGc_1,31.51॥ [80] रासोत्सवो' यम् अपि, यथा- यदा पूर्वं वृत्तः शरदम् अनु रासः किल तदा बभूवाद्यारम्भद् दिविजम् अपि वाद्यादि-सचिवम् । यदान्ये तत्-पश्चाद् व्यरचिषत ते तर्ह्य् अखिलजिन्- महा-सङ्गीतार्हं व्यरचि हरि-राधादिभिर् अदः ॥51॥ उपर्य्-उड-गणः क्षितौ सुरभि-चित्र-पुष्पावलिस् तथा तद् अनु चन्द्रिका विविध-रत्न-लक्ष्मीर् इह । स तत्र शश-लाञ्छनी विमल-वक्त्र-सङ्घा इतस् तद् एवम् उभयोः स्थितिर् गगन-रास-रङ्ग-श्रियोः ॥JGc_1,31.52॥ दिव्याः कानन-वीथयः क्षिति-धनं गोवर्धन-क्षौणि-भृन् नाना-रत्न-विलासि-रास-वलयं शुभ्रांशु-शुभ्रा निशा । लक्ष्मी-वन्दित-लक्ष्म-योषिद्-उपमा-चारूपमा-पुं-लसल्- लास्यं राधिकयाधिकं निखिलकं तत् केन किं वर्ण्यताम् ॥JGc_1,31_53॥ यतः- ज्योत्स्नी स दिद्युते सेव स रङ्गः स्व-तुलाधृतः । सुदृशो' मूर् अमूदृश्यः कृष्णः स्वोपम एव सः ॥JGc_1,31.54॥ सौन्दर्यम् इव साद्-गुण्यं सर्वोर्ध्वं यत्र दीव्यति । साद्गुण्यम् इव सौन्दर्यं राधिका साखिलाधिका ॥JGc_1,31.55॥ [81] स एष एव महा-रास-रसः किंचिद् आगम-कृता चावगमितः । वसन्त-कुसुमामोद-सुरभी-कृत-दिङ्-मुखे । गोवर्धन-गिरौ रम्ये स्थितं रास-रसोत्सुकम् ॥JGc_1,31.56॥ इति । [82] अथ तद्-वसन्त-रास-विलास-रजन्याः प्रातर् एव सखीभिर् अगण्याभिः कृताराधया तदीय-साहायक-संबाधया श्री-राधया स्व-कर-कमल-कलिते ललिते सर्व-सुखं वलयितुम् उल्लले तस्मिन् पल्लले तयोः कान्तयोर् अलम् एव सुख-परिमलः समुल्ललास । तथा हि- कदाचित् कुण्डस्याम्भसि विहरते कर्ह्य् अपि बहिः कदाप्य् अन्तः-कुञ्जे क्वचन-समये रास-वलये । समं राधा-देव्या हरिर् अखिल-सख्यालि-सुखदः पुरा तत् तन् नित्यं स्मरयति मनो नः स्वम् अभितः ॥JGc_1,31.57॥ [83] किं बहुना ? तत्रेयम् अपि पुराणानां गाथा- यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥इति । [84] पुनः स्मृतिम् अभिनीय समापनं पद्यं निजगाद- अन्यो' न्यं मिलन-स्पृहा-मिलनम् अप्य् अस्याहतिर् दानवाद् यस्मात् तद्-धितरात्त-नर्म-मिलनं कुण्ड-द्वयस्य क्रिया । सर्वासाम् अधि मध्यम् उज्ज्वलतया रासान्तराल-स्थितिः श्री-राधा-जितयोर् मनो मम मनाग् अद्यापि नैवोज्झति ॥JGc_1,31.58॥[85] इति वैवश्य-पारवश्यम् आसीदन् सीदन्न् इव मूर्च्छम् ऋच्छन् स्निग्धकण्ठः सर्वान् एव च तत्-तद्-भव-भवनान् भावयामास । [86] तच् च युक्तं, यथा- अतिपूर्वं यद् अपूर्वं निज-मतिर् दुर्लभम् अतीव हृद्यं च । वृत्तं तत् प्रतिनवतां प्रयाति भूयो' नुभूयमानं च ॥JGc_1,31.59॥[87] तद् एतद् वर्णयित्वा स्निग्धकण्ठः समापनम् आह स्म- राधे त्वद्-वल्लभः सत्यं सर्वैर् अपि सुदुर्लभः । सुलभो' प्य् अधुना यो' यं भवत्या मन्यते' न्यथा ॥JGc_1,31.60॥[88] अथ कथंचिद् अपि जात-सान्त्वने तन्-मनसां त्व् अनेक-विकारे पारे मनोरथ-पथम् अखिल-शोभा-शुभ-पथ्य-नेपथ्य-सारतन्य-मान-दानतस् तौ सूत-कुमाराव् आराधयामासुर् आशु राधा-रमण-प्रभृतयः कृत-साधारणातिक्रम-प्रकृतयः सदः-सदः-सदयतया शुभाशीर्भिर् अभ्युदयम् आसादयामासुश् च । ततश् च पूर्व-पूर्ववद् एव सर्वे स्वधाम समासन्नाः स्वप्नतश् च तत्-तद्-अनुभवन्तश् चरित-जागरा इव वासरादिम् आसादितवन्तः । इति श्री-श्री-गोपाल-चम्पूम् अनु नाना-राग-विचित्र-चरित्र-चित्रम् एकविंशं पूरणम् ॥31॥ ************************************************************* (32) अथ द्वात्रिंशं पूरणम् केशि-ध्वंसन-शंसनं [1] अथ पुनः प्रातः-कथां यथावत् प्रथयिष्यामः, यथा- [2] मधुकण्ठः प्रथमतः कण्ठ-रवम् अकृत्वा मनसि निर्णिक्तम् इदं विविक्तवान्- [3] एतद्-अनन्तरं यद्यपि ये खल्व् अस्मासु बाल्याद् एव स्तुहि-कृष्णतां गतास् तेषां भगवल्-लीला-सुख-वर्षि-देवर्षि-वर-चरणानां कंसं प्रति शंसनं शंसनीयताम् आसन्नम् । [4] तथापि भगवल्-लीलाधिकृतिम् अनुवर्तमानानां सर्वदोपाकुर्वाणानां न तूदाकुर्वाणानां तेषां तत्रौचितीम् अप्य् अनौचितीं चिती-कुर्वन्त्य् अविपश्चित इति तथैवैषां परम-विपश्चिताम् अपि व्रज-वासिनां विनिश्चित-निज-प्रेम-जातीय-लसद्-अद्वितीय-सुख-प्रकर्षाणां नातिहर्षाय स्याद् इति चानिर्णेय-वक्त्र-नाम्ना तद्-आम्नातव्यम् इति । [5] अथ सापलापं स्पष्टम् अभ्याचष्ट- [6] श्री-हरिणारिष्टे विद्विष्टे क्लिष्टेन च कंसेन वर्षं यावन् न कश्चित् प्रस्थापितः । केशी च गच्छन् पुनः स्व-वेश्म प्रवेशितः । वृथा वैरं मा कृथा इति । [7] अथ मुख्य-माघ-कृष्णैकादश्यां कश्चिद् दिविष्ठः सार्वदिक-ज्ञान-महिष्ठस् तं प्रति प्रतिकूल एव सन्न् अनुकूल इव श्री-वसुदेवस्य रहस्यं वृत्तम् अनुवृत्तं चकार येन खलु राम-कृष्णाव् अपि वसुदेव-सुततयोदाय-साताम् । [8] ततश् च तत्-कृत-प्रतिरोधाद् धन्तुम् अशक्यतया वसुदेव-देवक्यौ पुनर् मङ्क्षु लोह-शृङ्खलया कारागारे क्रुद्धेन सता सतां विरुद्धेन तेन निरुद्धे । [9] निरुध्य चार्व-मतिनार्व-दानवः समाहूय भूयश् च नियुक्तः । नियुक्त-मात्रश् चायं व्रजाय कृत-यात्रः प्रातर् एव तत्रायातः । व्रजश् चारिष्ट-वधाद् अधस्तान् नन्दिश्वर-गिरिम् आरभ्य पर-परस्तात् कृत-वास इति दूरत एव तं लब्धवान् । [10] यत्र च स प्रखरतर-खर-खुर-घृष्टि-च्छिन्न-क्षोणि-पृष्ठतया गोष्ठम् आगच्छन् सटाघटामुदस्य नभस्य् अभिभ्रमयन् भ्रेष-वशाद् अदभ्र-भयादभ्र-प्रच्छन्नतया तत्-तद्-वृत्त-माष-च्छतां विमान-परिच्छदानां विमानान् उच्छादयामास पूर्व-पूर्वमानान् इव । यत एव निर्जराश् च ते स्फूर्जद्-ऊर्जस्वलता-वर्जनतः स-जरा इव जाताः । [11] ततश् च जङ्घालगतिलङ्घिताङ्घ्रिपः स पुनरखर्वगर्वतः सर्वमेव धुन्वन्नर्वदानवः सिंहसंहतिरिव घर्घरितनिर्घोषमाततान । [12] आतते च निर्घोषे सम्यग्-अर्गलित-महार्गलावर्ग-दुर्घट्ट-विकट-कण्टक-कवाट-दुर्घट-निर्गम-मत्य्-उदग्र-दुर्गायमाण-गरिष्ठ-गोष्ठ-विशङ्कट-कुठ-शाखावृति-सङ्घं सङ्घशः समुल्लङ्घितवत्यः सास्नावत्यः प्लुत-गत्या सोद्भ्रमं सपद्य् अटवीं प्रत्य् एव च द्रुतं परिद्रुतवत्यः । [13] तद् अगणयन्न् एव गोष्ठस्योपशल्यं प्रविष्टः परितश् च घोटमानः स देव-द्विड्-घोटकस् तु तमरिष्ट-मोटकम् एव धोरित-रीति-गत्य्-अन्विष्टवान् । [14] अथ गवां द्रवाच्छोकाविष्टाः प्रष्ठगोष्ठपतिविशिष्टाः सर्व एव गोमिनो लोका निजान्योकांसि झगिति समुज्झन्तस्तदभिमुखमेव परमुन्मुखतया चक्रुमुः । [15] यान् समग्रान् अप्य् अतिक्रम्य सम्यग्-रभसम् अग्रत एव गच्छंस् छातासच्छात-कर्मा रामावर-जन्मा रामम् अप्य् अतिक्रम्याभ्यमित्रीयतया चित्रीयते स्म । [16] ततः समग्र-व्यग्रतां गता व्रज-जनाग्रण्यस् तम् अभिक्रममाणं प्रत्याचक्षाणास् तद् एतद् आचक्षत । अयं वाजी वज्रत्-तनुरुह-ततिर् वज्रि-विजयी निज-ध्वान-स्फूर्जाद्-विजित-दिविज-प्रोज्झित-पथः । भवांश् छाया-प्राय-प्रभव-नव-तापिञ्छ-तुलितस् ततस् त्वं मा यासीः सपदि पुरतस् तस्य पुरतः ॥JGc_1,32.1॥[17] तद् एवम् अत्याहिते प्रत्यासन्ने मातर-पुत्रयोर् अपीदं विवदनम् आसीत्- पुत्र क्व गच्छसि हयं कलयामि मातः प्रोद्दाम-दुर्व्यवसितः खलु हन्त सो' यम् । किं नः करिष्यति स वा विगत-स्वसादी त्वं याहि गेहम् अहम् अस्मि विचेतनः किम् ॥JGc_1,32.2॥ [18] ततश् च क्षोभात् प्रोद्भावित-धार्ष्ट्या गोष्ठाधीशम् अपि सेदं निर्दिष्टवती- मया बाल्यान् नैव त्वयि गृह-पताव् उद्धुर-वचः प्रयुक्तं किं त्व् अद्य प्रकटयितुम् इष्टं निशामय । कथं न त्वं सर्वैः सह सपदि गृह्णासि पृथुकं कथं वा नान्ये' पि प्रतिहयम् अयन्ति व्रज-पते ॥JGc_1,32.3॥[19] अनादित एव दितीकृत-दिति-तनुजः श्री-रामानुनजस् तु तद् एवं वर्ण्यमानम् अवकर्ण्य विहस्य मातरं विश्वास्य विश्व-विश्वासास्पद-सुखदस् तं सासूक्षणं क्षणं निरीक्ष्य स्वम् उपह्वरम् आनेतुम् आह्वयत । [20] स च पूतनारिणाहूतस् तत्-तेजसाप्य् अन्तः परिभूतः शूरं-मन्यतया तस्मिन्न् अधूतः प्रथमतस् तावन् निज-पराक्रम-क्रमणाय क्रमशः प्रत्यग्-गत्य्-अनुक्रम-मन्थरतया विक्रममाणस् तं प्रति सम्प्रति यमुनां यावद् अवकाश-क्षोणीं विश्राणितवान् । दूरतस् तु निजाभिद्रवस्य तेजस्विता भवेद् इति क्षोणीं विश्राण्य च कृष्णं निधार्यतया निर्धार्य देवार्य्-अर्वा गर्वाद् धर्यक्ष-लक्षस्येव गर्जितम् अर्जन्न् अरि-पक्षं तर्जति स्म । [21] ततश् च सर्वं युगपद् अरिरिषतीव चिकरिषतीव जिगरिषतीव च तस्मिंस् तद्-असहमानः सहसा सिंह-नादं बृंहयन् सिंह-संहननः स च कृष्णस् तं धृष्णजम् अभिसाग्रहम् अभिग्रहम् एव जग्राह । समग्र एव व्रजश् च व्यग्रतया तद्-अनुगतिम् इति स्थिते स तु तत् पश्यन्न् उत्तेरिताख्यया गत्या तम् एव रोषाद-मन्दम् अभ्यवचस्कन्द, यत्र- व्योम सो' यम् अतियन् निराप्लवत् तत् पिबन्निव मुखं व्यदीदरत् । एवम् अङ्घ्रि-युगलेन यद् व्यहंस् तच् च तत्-प्रतिगतं हरिर् व्यधात् ॥JGc_1,32.4॥ ततश् च- द्राग्-उच्छलच्-चरण-पुच्छम् अतुच्छम् एतम् उच्छून-रोम-तति-गुच्छवद् उन्नमय्य । चिक्षेप चापशतक-क्षिति-लक्षिताग्रे डिण्डीर-पिण्डम् इव वारिधि-भङ्ग-सङ्घः ॥JGc_1,32.5॥ स लब्ध-संज्ञः पुनर् उत्थितस् तदा व्यादाय वक्त्रं तरसापतद् धरिम् । सो' प्य् अस्य वक्त्रे भुजम् उत्तरं हसन् प्रादान् महा-दर्दूरकस्य नागवत् ॥JGc_1,32.6॥ दिव्याहिवत् कृष्ण-भुजश् च तद्-गला- वटे स्फुटं वीर-रसाद् अवर्धत । महा-विष-ज्वाल-हता इवापि तद्- रदास् तदा पेतुर् अमुष्य तेजसा ॥JGc_1,32.7॥ दन्ता निपेतुः समैन्द्रियाण्य् अप्य् उद्धूतिम् आपुर् वपुर् आप कम्पम् । जरात्र तत् कालम् उदित्य मृत्युं प्रतीक्षमाणा किल वर्तते स्म ॥JGc_1,32.8॥ यदास्य कण्ठं रुरुधे स तद्-भुजस् तदाखिलाङ्गानि विदीर्णतं ययुः । तस्यैव शोकाद् इव तानि यत् परं तदाश्रयाण्य् एव भवन्ति सर्वशः ॥JGc_1,32.9॥ विशन्तं केशिनः कण्ठं कृष्ण-दोर्-दण्डम् एव किम् । जगत्-प्राणाशनं मत्वा तस्य प्राणा विदुद्रुवुः ॥JGc_1,32_10॥ एकं द्वारं रुद्धम् एतद् गलाख्यं मन्-निष्क्रान्तौ तानि भूयांसि कुर्याम् । इत्थं किं तत्-प्राण-वर्गः समन्ताच् छिद्राण्य् आचर्याथ तस्मात् प्रतस्थे ॥JGc_1,32.11॥ तस्य प्राणे निर्गते देह-गेहात् कार्ष्णो बाहुर् निर्गतः प्राघुणाभः । गेहं तच् च स्वामिनं तं विनाभूत् खण्डं खण्डं दिष्टतः किं च नष्टम् ॥JGc_1,32.12॥केशिकण्ठा-वटात् तेन निरकोषि यदा भुजः । तदा स्वभावम् एवाप्तः संहारे दिव्य-बाणवत् ॥JGc_1,32.13॥ अन्ते मुक्तं तेन गूथम् इत्य् उक्तं युक्तम् इष्यते । तादृशां मुक्ति-कृत्-कृष्ण-कृपा या सातियुक्तिका ॥JGc_1,32.14॥ द्विधाकृतं केशि-देहं वर्णयन्ति द्विधाकृतम् । जरासन्ध-निभं केचित् केचित् कर्कटिका-निभम् ॥JGc_1,32_15॥[22] तद् एवम् अश्व-दैतेये वपुषा लब्ध-द्वैते स्वरूपेण तु लब्धाद्वैते प्रमनसां विकीर्ण-सुमनसां सुमनसां कृष्णाभिप्रायम् अभिप्रयताम् उक्तिर् यथा- आस्यं व्यादाः सपदि निखिलं मद्-वपुस् त्वं गरीतुं तत्राहं तत् परिकलयितुं तद्-गले बाहुम् आधाम् । तेनैवासीर् यदि विगलित-प्राणकस् तर्हि तावद् गर्विन्न् अर्वन्न् अहह सहसा साहसं किं न्व् अकार्षीः ॥JGc_1,32.16॥ इति । अथ व्रजः कल-कल-शब्दम् अब्दवत् सृजन् मुहुर् हरिम् अचलं मुदावृणोत् । स वृष्टिवत् प्रमदजम् अस्रम् अस्रवज् झर-प्रभं स च तद् असूत भूतले ॥JGc_1,32.17॥ [23] अथ सर्वे स-तृष्णा मध्यम् अध्यासित-कृष्णाः प्रेमतारतम्य-रम्यतया यथास्वम् अन्तर्-अन्तर्-लब्धान्तरास् तद्-अन्त-व्यन्तरितत्वे' पि तद्-अनन्तरं-मन्यास् ते धन्यास् तद्-अपरम् अप्य् आलिङ्गनतस् तम् एव मन्वाना विकार-वृन्दम् अविन्दत । [23] ततश् च क्षण-कतिपयात् प्रतिगत-बहिर्-मतितया सह-कृष्णाः कृष्णाघट्टम् अटित्वा सस्नुः । यत् खल्व् अद्यापि केशि-तीर्थतया तीर्थ-वर्याः पर्यवयन्ति । यस्य च भास्वत्-पुत्र्याः प्रतिलोम-गतिं प्रति किंचिन् निकटत एव कुठ-कूट-घटित-तट-घट्टान्तरम् अधिष्ठाय तत्-परिश्रम-शमनाय विशश्रमुः । द्वितीय-घट्टश् चायं चेनघट्ट इति वृद्धैश् चीर-घट्ट इति चाधुनिकैर् उद्घट्यते । चेनेति विश्रम-सुखस्य हि माथुर-भाषा । [25] अथ विश्रम्य च कंस-भ्रंशन-शंसनम् इदं केशि-ध्वंसनम् इति रम्य-सुखं सम्यग् अवगम्य द्वि-गुण-फुल्लम् उल्लसन्तस् तं तन्यमान-कीर्ति-नर्तित-मुखैर् वन्दि-मुखैर् वन्दितम् अन्तर्-विन्दमानं श्री-गोविन्दम् आवृण्वन्तः श्रीमन्तं व्रज-देवम् अनु व्रजन्तस् ते व्रज-जनाः प्रथमं गो-व्रजम् अयोजयन् । ही-ही-जाते गो-दुहां तत्र जाते कार्ष्णं तत् तु प्रस्फुटं पर्यचायि । आसाराणां नर्दिते यद्वद् उच्चैर् अम्भोदस्य स्निग्ध-गम्भीर-शब्दः ॥JGc_1,32.18॥ [26] अथ शक्रं जितवन्तस् ते व्रज-युवराजादि-गोमन्तः प्रतिस्वं गो-वृन्दम् अन्वितवन्तः परं व्रज-राजादय एव व्रजम् आव्रजितवन्तः । [27] कंसस् तु केशि-ध्वंसनम् अपि शृण्वन् व्यग्र-मना विग्र इव गृहान् न निःससार । [28] अथ समापनम् । सो' यं तव व्रजाधीश सुतः सूतमनोरथः । केशिनं चात्र यश्चक्रे यमस्य प्रतिवेशिनम् ॥ इति श्री-श्री-गोपाल-चम्पूम् अनु केशि-ध्वंसन-शंसनं नाम द्वात्रिंशं पूरणम् ॥32॥ ************************************************************* (33) अथ त्रयस्त्रिंशं पूरणम् सर्व-मनोरथ-पूरणं [1] अथ निशीथिनी-कथायां कुण्ठः समुत्कण्ठश् च मधुकण्ठः स-गद्गदं जगाद-[2] तद् एवं रामानुजस्य रमणिनाम् अप्य् अमूषां दिनं दिनम् अप्य् अनुपरमणं रमणम् अतीव जीवन-समताम् अवाप । [3] यत्र समुत्कण्ठआप्य् अकुण्ठा जाता । यतः- यदपि परस्पर-मिलनं हरि-गोपीनां चिरान् न विच्छिन्नम् । तदपि न तृष्णा शान्ता स्वाप्निक-पाने यथा पिपासूनाम् ॥JGc_1,33.1॥ [4] तत्र तु रमणं, यथा- अन्यो' न्यं रहसि प्रयाति मिलति श्लिष्यत्य् अलं चुम्बति क्रीडत्य् उल्लसति ब्रवीति निदिशत्य् उद्भूषयत्य् अन्वहम् । गोपी-कृष्ण-युगं मुहुर् बहुविधं किन्तु स्वयं नोहते शश्वत् किं नु करोमि किं न्व् अकरवं कुर्वीय किं वेत्य् अपि ॥JGc_1,33.2॥ [5] उत्कण्ठायां तु तद् एव पद्यं बहु-विधम् इत्य् अनन्तरम् एवं पठनीयम्- गोपी-कृष्ण-युगं मुहुर् बहु-विधं किन्त्व् एतद् एवोहते तच् चैतन्ब् न हि जागरस्थम् अपि तु स्वप्नादि-चित्त-भ्रमः ॥2b॥ [6] किं बहुना तद्-अनुभवे च तासां भावनेयम्- उत्पत्तिर् अक्ष्णोर् अभितो न सत्-फला याभ्यां न तस्यद्भुत-रूपम् ईक्षितम् । हा कर्णयोर् अप्य् अलम् अर्थदा न सा याभ्यां श्रुतं नैव हरेः सुभाषितम् ॥JGc_1,33.3॥ हा चक्षुर्-आदीनि हरेः समागमे यद्य् आगमिष्यन् श्रवणादि कर्म च । तद् आव्रजिष्यन् विषयीणि नाप्य् अमून्य् अषूयया धिग् व्यतिदूयमानताम् ॥JGc_1,33.4॥ इति । [7] कदाचिच् च- साङ्गालिङ्गन-लङ्गिमे' ङ्ग-वलया-सङ्गे' पि शार्ङ्गी तदा गोपीनां स्फुरति स्म दूर-गतया प्रेमापगा-पूरतः । यस्माद् उत्कलिका-कलाप-वलना-वृत्तिं बहिर् लुम्पती स्वप्नाभां दिशती शतीम् अपि दृशि स्फूर्तिं मुहुर् लुम्पति ॥JGc_1,33.5॥[8] श्री-राधायां तु सुतराम् अनिर्वचनीयम् एव सर्वं तत्-प्रथमतया मिथस् तन्-मिथुनस्यापि । तथा हि- राधाऽजानाद् असङ्गे दनुज-विजयिनः सङ्गम् आराद् असङ्गं सङ्गे चैवं समन्ताद् गृह-समय-सुख-स्वप्न-शीतादिकानि । एतस्या वृत्तिर् एषाजनि सपदि यदान्यद् विचित्रं तदासीत् कान्ताकान्त-स्वभावो' प्य् अहह यद् अनयोर् वैपरीत्याय जज्ञे ॥JGc_1,33.6॥ [9] तद् एवम् अतिभूमिताम् इते भाव-भूमनि तेन च सर्वाभ्यर्णताम् इव जाते वृत्त-जाते स्व-स्व-वधू-निरोधाय नियुक्त-पुर-जनी-जनेषु च गुरुषु तद्-उट्टङ्कनतः कृष्णस् तु तृष्णा-लज्जाभ्यां सज्जन्-मनाः स्व-मानसम् अन्व् एवं भावयामास-[10] हन्त किम् इदम् अन्तरा जातम् ? कौलीनं खलु कौलीनं जनं कौ लीनम् इव करोतीति मन्-मनः कञ्चन विचारम् आचारं च न सञ्चरति । लोकश् च शोकं प्रयास्यतीति निज-वर्ग्यम् अनु दुःखं पाणि-सर्ग्यं स्वयम् एवाकरवम् । तत्ः किं करवाणि ? [11] पुनः स-प्रणिधानम् इदं विविनक्ति स्म-नेदम् अनाचारम् इव प्रतिभाति । भाति हि मम चित्तम् अनेन । न तु म्लानिं याति । [12] पुनर् अपि च पराममर्श-ताः पुनर् मम पराङ्गना एवानुभूयन्ते, न तु पराङ्गनाः । तस्माद् भवेद् अत्र विशेषः सन्दर्भ-विशेषः । यम् एव खल्व् अहम् इव लोको' प्य् अयम् अनिर्णीय नूनं गर्ग-दुर्वर्णनयास्मद्-अपयानं निर्णीय च शीर्णीभवन् शङ्कया सङ्क-सुकताम् उरीचक्रे येन चामूर् अपि नूनं स्वं धिक्-कुर्वन्ति । यथा- व्रजे जातेर् जाता व्रज-जन-समान-प्रकृतिता ततः कृष्णे प्रेमा तम् अनु सहसा तं प्रति गतिः । ततस् तत्रासङ्गस् तम् अनु विपरीतं किम् अपि तत् ततो व्यक्तं तच् च प्रणय सखि धिक् किं नु करवै ॥JGc_1,33.7॥ इति । [13] अथ तं पराङ्गना-पाराङ्गन-विचार-गर्भं सन्दर्भं पुनर् अस्मिन् निज-निजाभिलषित-कल्लोल-लोल-मत्-प्रेम-कल्लोलिनी-वल्लभे मद्-अङ्ग-सङ्गत-मरुल्-लवेनापि वेलति वल्लवावलये न सम्यग् अनुसन्धातुं सन्धां लभमहे । [14] किं च यदि च वास्तवतया न विद्यते दोषस् तथापि तत्-कथापि प्रथयति मम सङ्कोचम् इति व्रजाद् व्यवधातुम् इवावदधाति मे चित्त-वृत्तिः । [15] तद् एतद् व्यवधानम् एव चायताम् आयति-शुद्धिं विधास्यति । [16] ऋण-व्रण-कलङ्कानां काले लोपो भविष्यतीति न्यायेन मम सम्यग्-अनुसन्धानेन तेषाम् लोकानां पश्चात्-तापम् अनु सद्-उपदेश-ग्रहणेन च । [17] अथ तद् एतद् विभाव्य पुनः सोद्वेगं विभावयाम्बभूव- हा गोष्ठं विपिनं पशून् व्रज-जनं दासान् सखीन् प्रेयसीस् तातं मातरम् अप्य् अहो कथम् अमूं हास्यामि राधाम् अपि । मां यान्य् अङ्ग विना क्षणं कथम् अपि प्राप्स्यन्ति नात्म-स्थितिं यान्य् अन्तर्-ज्वलन-प्रभानि विदधत् प्राप्स्यामि दाह-प्रथाम् ॥JGc_1,33.8॥ [18] पुनर् विभाव्यात्मानम् उद्दिश्याह- अन्तःपुरीयसि वनेषु सखीयसि त्वं वन्यान् मृगान् निज-तनूयसि गोप-रामाः । दृष्टश् चकोर-नयनाभिर् अमूभिर् इन्दु- दर्शं कथं वहसि कृष्ण परत्र तृष्णाम् ॥JGc_1,33.9॥ [19] पुनः प्रेयसीर् अनुसन्धाय- यस्मिन्न् आरोपिता हारास् तासां हन्त मया हृदि । साम्राज्यं हा करिष्यन्ति तस्मिन्न् अप्य् अस्र-बिन्दवः ॥JGc_1,33.10॥ [20] तत्र च श्री-राधाम् अनुसन्धाय हन्त हन्तेति प्रोच्य पुनर् आह- हा चन्द्र-द्रव-युत-चन्दनेन सिक्ता राधायां तनु-लतिका मया सहार्दम् । सैषा मद्-विरहज-लोचनोदगाहा म्लास्यन्ती प्रतपति सम्प्रतीह मां च ॥JGc_1,33.11॥ या पूर्वम् उपलब्धासीन् नव-चन्द्र-कलोपमा । वह्नेः शिखेव सा जाता राधा दन्दग्धि हृन् मम ॥JGc_1,33.12॥ राधा प्रेम-प्राध्वम् अत्रागतो' हं हा प्राध्वः श्यामाशु सो' हं कथं वा । तस्मात् प्राध्वं कृत्य धी-वृत्तयो' स्मिन्न् एव प्राध्वं कुत्रचिन् नापरत्र ॥JGc_1,33.13॥ [21] इति क्षणं बाष्पायमाणेक्षणतया तूष्णीम् आसीत् । पुनश् च तथा तथा भावन-व्राते जाते-हन्त हन्त कथम् अहम् अहो क्लीबमानः पुनः शोक-प्रपञ्चम् अञ्चामि यतः सम्प्रति भिदुरं चित्तं न विदूरतां विन्देत इति विचिन्तयति स्म । [22] तद् एवं सावधानं सहसा रहस् तद् विमुञ्चन् सहचर-सहचारिताम् आपन्नः, किन्तु नातिप्रसन्नतया एतद् अनन्तरम् उदन्तस् तु प्रातर् एव प्रथयिष्यामि इति स-गद्गदं गदित्वा स्निग्धकण्ठः स-मधुकण्ठः स्व-वाससा वदनं वसानः स-शब्दं रुदन्न् अलब्ध-तद्-अवसानश् चिरम् आसीत् । चिरत एव तु तस्माद् विरम्य श्री-राधा-माधवादीन् अपि स्व-साधारणान् अधिगम्य तद् इदम् अवादीत्- सुक्याकुर्वन्त एवाध्वं तद् इदं सुखम् आत्मनः । कथागतं तु तद् दुःखं कथकानेन बाधताम् ॥JGc_1,33.14॥ इति । [23] तद् एवं तयोः सदनम् आसन्नयोः श्री-राधा-माधवादयश् च पुनः स्वप्न-लब्धम् इव तद् दुःखं सुख-पर्यवसानम् उपलब्धं विधाय यथास्वम् आवासम् आसादयामासुः । [24] अथ प्रातःकथायां स्निग्धकण्ठ उवाच-तद् एवं कंस-गृह्यानन्यानन्याय-भाजो निगृह्यार्ववेशि-केशि-वधात् पूर्वम् अहर्-मुखे चालित-चक्षुर्-अरविन्दः श्रीमान् गोविन्दश् चेतसि चिन्तितवान्-प्रायः सर्व एव हिंसिताः कंस-पक्षीयाः केशी चाद्य श्वो वा पतिष्यति । केवलं कुवलयापीडः करी वरीवर्ति । [25] अन्ये लब्धान्तरे तत्-प्रधानतास्व् अव्यपेक्षतया न तत्र मम गन्तव्यम् अस्ति । यतः पितृ-मुखावृतकः खल्व् अहम्, न तु स्वतन्त्र-मन्त्रः । किन्तु योग्यं व्याजन्तरं मृग्यते । भवतु, यथाप्राप्तं तत् समाप्तव्यम् । तद् अलं तच्-चिन्तनम् अनेन । [27] तद् एतद् विचार्य च-हन्त हन्त तत्र प्रयाने च जाते न जाने कियान् कार्य-पर्यायावरोधः स्यात् इति । कथं व्रजं विना समयं गमयिष्यामि इति । [28] पुनः सास्रं चिन्तयाञ्चकार- विना मां तातः प्राग् न पिबति जलं सा च जननी विना माम् उच्छ्वासान् विसृजति बतासून् इव मुहुः । यथा तौ हा तद्वद् व्रजम् अनुगता विश्व-जनता तद् आस्तां तिर्यञ्चो' प्य् अहह हृदि शल्यं विदधति ॥JGc_1,33.15॥ [29] तद् इदं चाग्रजम् अपि वेदयितुम् उत्सहे । यतः- दुःखायते पुमान् कश्चित् कश्चिद् वा यः सुखायते । पूर्वस्मिन् न दयालुत्वं परस्मिंस् तु दयालुता ॥JGc_1,33.16॥ [30] तद् एवं प्रातर् विचारम् आचार्य तदैव दैवत आपतितं केशिनं च मृत्युं प्रापय्य गोचारणाय चरण-चर्यया वनं सञ्चरन्तं श्रीकान्तं क्वचिद् एकन्त-गतया हर्षितः श्रीमान् देवर्षिः सपदि साक्षाद् आसेदिवान् । स चासन्नम् आगच्चन्तम् अच्छ-परिच्छदं श्री-नारदं ददर्श । [31] दृष्ट्वा च गीर्देवता-देहम् इवाक्षर-रूपतां धरन्तं गङ्गा-प्रवाहम् इव विष्णुपदाद् अवतरन्तम्, कैलासम् इव वैष्णव-लक्ष-शिव-मूर्तिं, निज-यशः-स्तोमम् इव विविध-गान-कृत-कर्ण-पूर्तिम्, क्षीर-नीर-निधि-m इवान्तर्वासित-नारायणआदि-नामानम्, अमन्द-कला-सान्द्र-चन्द्रमसम् इवान्तरङ्गतया धृत-कृष्ण-धामानम्, शारद-नीरद-समुदायम् इव शर्म-नेत्राप्य् अधारा वर्षन्तम्, भक्ति-विशेषासक्ति-व्यक्त-निज-भक्त-प्रहासम् इव कृत-हर्षन्तं पराममर्श । [32] स च तम् एवं ददर्श-सदाचरण-सुष्ठुतायां साधु-पद्मवत्, सदाशेष-सुखद-पद-पृष्ठतायां कृत-तद्-विध-तनु-श्री-कमठवत्, जङ्घाल-sat0कटक-शोभितायां विजय-ध्वजवत्, सहजानूरु-नाम-शस्ततायां गरुत्मत-स्तम्भवत्, काकुद्मतवितततायां निज-व्रज-तटवत्, शुभ-शोभावलग्न-प्रह्लादकतायां नरसिंहवत्, भुवन-कमल-रमणीय-नाभितायां सरोवरवत्, नारायणवद् वा, वर-गुण-रसनापीताम्बरतायां नव्य-रव्य्-अंशुवत्, सन्ततम् उदर-श्वसन-चलतायां पिप्पल-दलवत्, हृदयङ्गम-स्वर्ण-रेखा-श्री-कटायां नीलमणि-निकष-पट्टवत्, सद्-गुण-रत्नालय-हृदयतायां रत्नाकरवत्, मर्यादा-पर्यापण-भुजतायां जिष्णु-रत्नार्गलवत्, अङ्गदादि-लब्ध-प्रवेष्टतायां कौशल्या-गर्भ-मङ्गलवत्, रोचमान-मुद्राकरतायां कल्प-वल्ली-पल्लववत्, समुत्कण्ठ-स्वर-रूपतायां पाञ्चजन्यवत्, द्विजताराधिराज-दास्यतायां द्विज-राजवत्, नासया शुक-मुख-सक्ति-जेतृ-शोभितायां स्वयम् एव यद्वत्, निज-सत्य-व्रत-भक्त-रोचन-विलोचनतायां नवीन-दिव्य-मीनवत्, चन्द्रक-शोभ-केश-निर्माणतायां सनीरदागम-समय-नीरदवत्, मकराङ्कालङ्कृत-श्रवणतायां मकरध्वजवत्, सर्वदा सर्वत्रामृत-वर्षि-शिति-मूर्ति-कृत-पूर्तितायां पुनर् अमृत-रश्मिवत्, रोहिणी-यशोदा-नन्द-नन्दनतायां रौहिणेयवत्, नरसिंहता-संहित-संहननतायां प्नुअर् नरसिंहवत्, मुहुर् अपूर्व-मान-रूपतायां पुनर् मीन-महीनवत्, पटिष्ठता-विघटित-बलि-गरिष्ठ-भावतायां वामन-देववत्, उत्पथ-वृषलाञ्छित-वृष-निन्दकतायां जिन-नन्दनवत्, पयोराशि-निमज्जद्-उद्धर-गोत्र-समुद्धरण-धूर्यतायां पुनः श्री-कमठवत्, धरणी-धर-हारि-विहारितायां वाराहावतारवत्, कृतवीर्य-जात-दुर्जन-क्षत्र-क्षपणतायां भार्गव-रामवत्, भावि-कालयवन-संयमनतायां विष्णुयशस्-तनयवत्, लक्ष्मण-चरित-रचित-प्रचुर-सुखतायां पुनः श्री-रामचन्द्रवद् इति । [33] तद् एवम् ऐकरूप्य-श्लेषेण शब्द-श्लेषेण च मिथश् चिन्तित-सद्-उपमानयोर् अनयोः श्री-देवर्षिर् अमुं श्री-हर्षि-श्री-निधानं वेद-पारायणतः स्तूयमानं विधाय वीकाशं निवेदयामास- शमितः शमितो येन दानवो' सौ सदानवः । स परो' परतां यातः सोदयो' नुदयो भवान् ॥JGc_1,33.17॥अविलम्बेन ये डिम्बे हसताहसत त्वया । ते सर्वे पूतनापूर्वाः पूनाः पूताश् च सर्वतः ॥JGc_1,33.18॥गुणैर् अगुणतां यातस् त्वम् असौ नन्दनन्दन । बिभर्षि वसुधां चित्रं स्थित्वापि वसुधोपरि ॥JGc_1,33.19॥शशधर-मूर्तिः शुक्ला गङ्गा-विशदा सरस्वती श्येनी । कीर्तिस् तव तु बकान्तक शुभ्रा सर्वं करोति शुभ्राभम् ॥JGc_1,33.20॥त्वत्-कीर्त्या श्वेतितः कंसो' प्य् एतत् कृष्ण मृषोदितम् । तत्-स्पर्शस् तस्य नास्त्य् एव किन्तु तद्-भीति-वैकृतम् ॥JGc_1,33.21॥ [34] तद् एवं स्थिते तु किञ्चिन् मम निवेदनम् अस्ति, तथा हि- प्रेमा वशयति सर्वं खल्व् इति न मृषा प्रसिद्धिर् उद्भाति । कृष्ण त्वम् अपि स यस्मान् न भजसि पूर्वापरानुसन्धानम् ॥JGc_1,33.22॥तस्माद् विमन-सम-धियंस् त्वाम् अहम् आगच्छमाच्छन्नम् । तां स्मारयितुम् अवश्यं या सम्भविता भवल्-लीला ॥JGc_1,33.23॥लोके' स्मिंस् तव भक्ता बहवः क्रमशश् च ते पाल्याः । तस्माद् अवश्यम् उदियुः पौर्वापर्येण ता लीलाः ॥JGc_1,33.24॥ केशिनं दितिजम् अश्व-वेशिनं यो जघान स भवान् अथाभवान् । तान् विधातुम् अपरान् सतां परान् उच्चकैः प्रभविताखिलाविता ॥JGc_1,33.25॥ तथा हि- केलि-मात्रेण ते दैत्या यद्-भिदेलिमतां गताः । पचेलिमस् तेन तापात् कंसः प्रध्वंसम् एष्यति ॥JGc_1,33.26॥क्रूरः स नेतुं सद्यस् त्वाम् अक्रूरस् तु प्रहास्यति । त्वं च मात्रादिकं हित्वा यात्रां तं हन्तुम् आप्स्यसि ॥JGc_1,33.27॥ [35] अथ स-वैवर्ण्यं निर्वर्ण्य तथावस्थितवति तस्मिन् भावान्तरम् ऋषिर् उद्भावयन्न् उवाच-ततश् च सुजन-रोष्टारं कंसं क्रोष्टारम् इव रोषितासि, यतः- कूप-मण्डूकवत् कंसः कण्डूतिं खण्डयन् निजाम् । त्वत्-कर्कश-भुजाभोगि-सङ्घर्षं लब्धुम् इच्छति ॥JGc_1,33.28॥ [36] यं खलु मातरि-पुरुषं पुरुषोत्तर्मस् त्वम् इह जीव-ग्राहं ग्र्हीष्यसि । समूल-घातं हनिष्यस्य् अकृत-कारं करिष्यसि, कर-ग्राहं गृह्णंश् च विश्रान्ति-पर्यन्तम् अश्रान्ति-विक्रमतया विर्कक्ष्यसि । हर्षद्भिः पाणि-कर्षं निष्कर्षंस् तम अनेकपम् । द्रक्ष्यसे पुण्डरीकाक्ष त्वं व्यक्तं हरितां गतः ॥JGc_1,33.29॥ [37] तत्र सङ्क्षेपार्थ-निक्षेपश् चायम्- अक्रूरं द्वार-मात्रं विदधद् अथ भवान् वृष्णि-धिष्ण्यानि गत्वा भुङ्क्त्वा त्रैयक्ष-चापं सपदि कुवलयापीडकं पीडयित्वा । मल्लान् हत्वा परश्वो दनुज-जनि-तनुं कंसकं ध्वंसयित्वा राज्यं दत्त्वोग्रसेनं प्रति निज-जनकौ मोचयिष्यत्य् अवश्यम् ॥JGc_1,33.30॥ [38] अत्र पौराः पौराणिकीम् इव गाथां गातारः- उन्मीलन् नील-शुभ्रारुण-कमल-जिती खञ्जन-ध्वंसि-लीला- चाञ्चल्ये सिंह-सङ्घ-प्रमथन-मदता-व्यञ्जिनी यस्य नेत्रे । चेष्टा दुर्दुष्ट-वृन्द-प्रशम-पटु-कला-कल्पिनी मज्जयन्ती पीयूषे सज्जनालीर् नव-वयसि वरा श्यामलः कः समेति ॥JGc_1,33.31॥ [39] कृष्णः स्वगतम् उवाच-उग्रसेनाय राज्यं दास्यामीति युक्तम् एव खलूक्तम् । यतो मम व्रजागमनम् एव रमणीयम् । [40] प्रकाशं चाह स्म-ततस् ततः ? [41] ऋषिर् उवाच- ग्राम्याः पौरा नृपालाः सदसि नभसि तु स्वर्ग-सङ्गीत-विज्ञा देवा देवादि-नाथा विधि-शिव-विधिजास् ते वयं च स्तुवानाः । रक्त-त्यग्-दन्ति-दन्त-च्छविर् अविकर-भागंसकौ लून-मल्लौ द्रक्ष्यामो भ्रातरौ वां कवलित-बलवत् कंसकं त्वाम् अपीह ॥JGc_1,33.32॥ [42] तत्र मल्ल-सभा-गतानाम् इदं कोलाहल-कुतूहलं भविता- किम् इदं श्यामलं रूपं मधुरं रौद्रम् एव वा । स्त्री चास्त्री च न यद् दिव्यं वस्त्रम् अस्त्रं यथायथम् ॥JGc_1,33.33॥ [43] पाप-कंसे चापवर्गम् इते- वधार्हस्यापि कंसस्य स्त्रीणां दृग्-वारि-बिन्दवः । धरण्यां निपतिष्यन्ति द्रावयिष्यन्ति हृत् तव ॥JGc_1,33.34॥ [44] कृष्ण उवाच-हन्त तौ मम निज-जनकाव् इति भवता काव् उक्तौ ? [45] ऋषिः स-हासम् उवाच- प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥[BhP 10.8.14] [46] कृष्णः साश्चर्य-स्मितम् उवाच- ततस् ततः ? [47] ऋषिर् उवाच-वसुदेवादयस् तु नष्टं चिन्तामणिम् इव स्पष्टं विन्दमानास् त्वां हातुं न हि सहिष्यन्ते । [48] तव च तद्-अनुरोधाय यदूनाम् इतस् ततः पलायन-समवाय-दूनानाम् अवरोधाय च निश्चित-चित्तस्य कतिचिद् वासराणि भविष्यन्ति । [49] त्वद्-अनुषङ्गतस् तत्र सङ्गता तद्-अपेक्षिती-कृत्य व्रज-क्षिति-पति-प्रभृति-व्रज-जनतापि शाकट-वाट-पट-निवासम् असत्स्यति । [50] तथापि चिरतः कंस-प्रथित-व्यथतया प्राप्त-वितथतायायदु-राज-राजधान्याः स्फुरद्-उग्रसेनेनाप्य् उग्रसेनेन दुःसमाधानं समाधानम् । स्वयं बहु-प्रणिधानत एव स्याद् इति क्षणम् अपि क्षणम् अलभमाश् चिरायमाणे निज-व्रज-प्रयाणे विचार्य रामेण सम ऐकचर्य-चर्यया स्वजन-व्रजे व्रजे विराजमानं व्रजेशम् उपव्रज्य स्वस्य व्रजागमनम् अवश्य-कार्यतया निर्धार्य व्रजम् एव व्राजिष्यसि । [51] कृष्ण उवाच-हन्त ! ते किं त्यजन्त एव माम् आव्राजिष्यन्ति ? [52] ऋषिर् उवाच- नन्दादयस् तव परं महताग्रहेण प्राप्स्यन्ति गोष्ठम् अथ तद्-वपुषात्मना न । दृश्यं भवेद् वपुर् इति स्फुटम् अस्य तस्मिन् सङ्कोचिता समुचिता न तु तद्वद् आत्मा ॥JGc_1,33.35॥ [53] कृष्ण उवाच-हन्त किम् अहं वक्ष्यामि ? [54] ऋषिर् उवाच-तत्रभवता तद् इदं सङ्गीर्णं गीर्णम् आचरिष्यते- यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥[BhP 10.45.23] इति । [55] तद् इदम् एव भवद्-आश्वासनं तेषां विश्वास्य शश्वायमानताम् आचरिष्यति । [56] कृष्ण उवाच-कदाहम् आगमिष्यामि ? [57] ऋषिर् उवाच-यदा सुहृदां हृदयङ्गमं सुखम् उत्पत्स्यते । [58] कृष्ण उवाच-तच् च कदा ? [59] ऋषिर् उवाच-तेषां सुखस्योत्पत्तये तु दूरं व्याप्तुम् उन्मुखं भविता । [60] कृष्ण उवाच-अहो बत ! वियतीव कियती व्याप्तिस् तत्र ? [61] ऋषिर् उवाच-तत्-तत्-कार्य-जालतः काल-kùepaaü क्षेपयत्य् अपि भवति यावत् कंस-पक्ष-लक्ष-विध्वंसनं, यावद्-भवत्-पुत्रादि-विचित्र-सम्पद्-गणश् च सम्पत्स्यते । [62] कृष्ण उवाच-अहो महात्मन्! महद् व्यसनं खलु मयि न्यसनम् आयास्यति । यथो दीर्घसूत्रता मम बन्धनाय निर्बन्धम् आपत्स्यते । [63] ऋषिर् उवाच-मा तापम् आपद्यथ, भवतः स्वभाव एवायम्, यत् कदाचिद् अन्त्रङ्गाणां परिवार-सङ्घानां सुख-भङ्गं स्वाङ्गानाम् इव विषह्य बहिरङ्गाणां दुःख-भङ्गं करोमि । [64] कृष्ण उवाच-भवतु, भावि-कथा प्रथ्यताम् । तत्र मदीय-दुर्वृत्तताम् अयं व्रज-दुःख-वृत्तं तावद् आस्ताम्, पुर-वृत्तं पुरस्ताद् अनुवर्त्यताम्, येनाहम् उपरक्तस् तत्र निष्प्रतिभतां व्यक्तम् आप्स्यामि । [65] ऋषिर् उवाच-साम्प्रतं तव गायत्र-व्रतम् एव स-गर्गेण वसुदेवादि-यदु-वर्गेण प्रथयिष्यते । यत्र च व्रजतः कर्णी-रथारोहिणी रोहिणी च तत्र नेष्यते, न तु व्रज-जनः कश्चित् । क्षात्र-विधान-पात्रतया तन्-निर्माणे तस्य निर्माण-दुःखं दुःखनन-मूलं भविता इति । [66] कृष्णः स्वगतम् इदम् अधिगतवान्-हन्त प्रसङ्गतस् तद्-दुःखम् एवासङ्गं लभते । मन्-मातृ-सङ्गिनी हि सा रोहिणी कथं तद्-भङ्गिनी भविष्यति इति । [67] ततः कथान्तरं पृच्छाम इति स्पष्टं पप्रच्छ-ततस् तद्-व्रताचारानन्तरं किन्तराम् आचरिष्यामि ? [68] ऋषिर् उवाच-ततः सान्दीपनि-सन्दीपित-विद्या-सभाम् अवन्तीम् आसाद्यानवद्य-विद्या-समुदायाय भ्रातरौ युवाम् अकातरौ स-ब्रह्मचारितया गौरव-सङ्कुलतया गौरवं कुलम् एष्यथ । यत्र सकृन्-निगद-मात्रेण सर्वां विद्याम् अधीयन्तौ धारयन्तौ च सर्वतश् चमत्कारम् अर्पयिष्यथः । यत्रेदं सखेदम् उपश्लोकयन् महांल् लोक-सङ्घः परस्परं सविस्मयम् आलोकयिष्यति । यथा- अङ्गं पल्लव-कोमलं प्रभवनं लक्ष्मी-परार्धाश्रितं सेव्यत्वं सम-सेवकायुत-मनो-राज्याभम् उद्भ्राजते । यस्य श्री-रमणस्य सो' पि नितरां वागीश्वरी-लोभनो' प्य् आचार्याण्य् उपदिष्ट-काष्ठ-घटनं शर्म-श्रिया निर्ममे ॥JGc_1,33.36॥ [69] तद् एवं चतुःषष्ठि-मात्रैक्र् अहो-रात्रैः सर्वास्व् अपि कलास्वधीतिना भवता गुरु-पत्नी-भिक्षित-पञ्च-जन-भक्षित-तत्-पुत्रानयन-मय-दक्षिणा-निवेदने चेदं लोका व्यतिवेदयिष्यन्ते । यथा- वस्त्व् अस्ति यत् तद् गुरवे प्रदीयताम् अदुर्लभं चेद् अथवा सुदुर्लभम् । नष्टं वपुर् यद् गुरुजस्य तद् वपुष्- मन्तं यमात् पश्यतम् आनिनाय सः ॥JGc_1,33.37॥ ततश् च- यमाद् अपि समानेता गुर्व्-अपत्यं त्वया यदा । विवदेरन् मुखे तर्हि मिर्येरन् नरयो हृदि ॥JGc_1,33.38॥ [70] कृष्णः स्वगतम्-न जाने, जनेन तद् वर्ण्यमानम् आकर्ण्य निरवलम्बतां संवलमानानां मय्य् अनुकम्पा-सम्पातवताम् अम्बादीनां का दशा भवता या सम्प्रति च मम हृत्-कम्पाय सम्पद्यते । [71] भवतु, प्रस्तावान्तरं विस्तारयामः इति स्पष्टम् आचष्ट-भगवन् ! को' सौ पञ्चजनः ? [72] ऋषिर् उवाच-जय-विजयवत् कस्माच्चित् कारणाच्-छङ्खासुरतां प्राप्तो' सौ प्रसिद्धः शङ्ख-विशेष एव । त्वं च तद्-अङ्गम् आदास्यसे । किन्तु- यदा यदा ध्मापयिता भवान् दरं नेत्रे तद्-आर्द्रे इव ते भविष्यतः । लब्धं यशोदा-स्तन-पानजं सुखं कृपा-भरेण स्मरण-प्रथावतः ॥JGc_1,33.39॥ [73] कृष्णः सोद्वेगम् उवाच-एतद् वस्तूद्देशं विना कथान्तरं प्रस्तूयताम् । [74] ऋषिर् उवाच-किञ्चिद् अन्यद् अल्पं श्रूयताम् । वित्त-विद्यस् त्वं मथुरायाम् आगत-मात्रः श्रीमद्-व्रजाय कृत-यात्रस् तत्रत्य-पित्रादिभिः कृत-सङ्कोचनस् तद्-आज्ञा-लङ्घनं नायत्यां मङ्गलम् इति रचित-विचारतया चरित-शोचनः स्वानुकूल्य-कैवल्य-लसद्-उद्धवम् अतिविनीतम् उद्धवम् एवाभिनीतं मत्वा व्रज-जनानाम् आविजमानता-जननाय नियोजयिष्यसि । तेषां सङ्कोचत एव न च व्रज-जनम् आत्मोपहृतम् आहरिष्यसि । [75] ते ह्य् एवं रहस्यं मंस्यन्ते, कृष्णस्य व्रज-मात्र-तृष्णस्य व्रज-देशे प्रवेशे पुनर् लम्भनं विप्रलम्भतः स्तम्भनम् एव लप्स्यते । व्रज-जनस्यात्र प्रवेशश् च तथावेश एवेति । अथ व्रज-जनः स च स्वयम् अपि नयास्यति । ज्ञातीन् वो द्रष्टुम् एष्यामः [BhP 10.45.13] इति रहस्य-त्वद्-वचनस्य भवद्भिस् तु नागम्यताम् इति स्वारस्य-भङ्ग-प्रसङ्गः स्याद् इति । [76] तथा स्वारस्यम् अपि तादृश-तन्-मन्त्रणायन्त्रणया, न तु स्वतन्त्रतया । किं च, तव चेतसि यः को' प्य् अन्यः सङ्कोचः सम्प्रति सम्प्रतीतिं विनारोचमानतां प्रतिपन्नवान् अस्ति । सो' पि व्रज-भूमाव् आव्रजनादि-वर्जने साहायकं मुहुर् निर्वाहयिता । [77] व्रज-जनं प्रति तद् इदं तु वेदवद् अपरतन्त्रं मन्त्रं निवेदयिष्यसि । सम्प्रति च भवतां सम्बन्धे जरासन्धादिभिः कृतानुसन्धे तत्रापि निर्ब् अन्धात् कटकेन धाटी घटयिष्यते इति । [78] तथास्मिन्न् उद्धव-द्वारा पित्रादिषु वाचिक-पत्रिका, यथा- सम्बन्धाद् वः समन्ताद् अहम् अपि स तथा यामि तं वृष्णि-वृन्दे युष्माकं प्राण-योग्य-प्रणय-भुवि तथैवावनं संविधित्से । किन्त्व् एषा मूर्तिर् अत्र स्वयम् अपि तु भवत्-पार्श्व-वर्ती ममात्मा किं वा मूर्तिश् च तस्मिन् भवति हि भवतां स्फूर्तिर् एव प्रमाणम् ॥JGc_1,33.40॥ किं च- आयास्यामीति किं जल्पेद् बद्धः प्रणय-रज्जूभिः । येन बद्धस् तु तस्येच्छाम् अनिच्छां चानुयाति सः ॥JGc_1,33.41॥ [79] श्री-वसुदेवादीनां देव-द्विड्-उपद्रवस्य विद्रवः खलु भवद्-अभिमत एवेति तु मया मतम् एव । [80] अथ पुरस्ताद् उद्धव-दर्शन-मात्रेण च ते परम-सुखं प्राप्स्यन्ति । यतः- अपरिचये' प्य् अवलोकाद् भक्तं भक्तः पिपर्ति कृष्णस्य । स्वरमात्रात् तद्-गानारम्भः सुजनं प्रमोदयति ॥JGc_1,33.42॥ [81] ततश् च तव विश्लेषान् नव-नवार्तास् ते त्वद्-वार्ताम् एव वार्ताम् अनुवर्तमानाः शीघ्रम् इव वियन्ति कियन्ति मासा वासराणीव तं कतिचिन् मासान् वासयित्वा पर्यवसाने तद्-द्वारा सम्भावनाम् एवापेक्ष्य मुद्रित-मुखेन स्वस्ति-मुखेन सन्देक्ष्यन्ति, यथा- ईश्वरस् त्वम् इति सो' यम् अस्माकं उद्धवः समुपदिश्य गच्छति । पुत्र तत् तु न वयं स्म मन्-महे श्रीश ता किम् उ सुते न रोचते ॥JGc_1,33.43॥ किं च- यद्य् अहो सुत भवान् अधीश्वरस् तर्ह्य् अपि स्फुरतु ते पदाब्जयोः । प्रीतिर् अत्र च परत्र नः सदा कृष्णताम् अनु यतः सतृष्णता ॥JGc_1,33.44॥ [82] कृष्ण उवाच-उद्धवस् तु किं मां वक्ष्यते ? [83] ऋषिर् उवाच- विना चन्द्रं शरल्-लक्ष्मीर् विना पुष्पं मधून्नतिः । विना पयोदं वर्षा-श्रीर् विना त्वां का व्रज-स्थितिः ॥इति । [84] कृष्णः सास्रम् उवाच-यद् व्रजे मम विलम्ब-संवलन-कारणं विशेषेण च वर्णय । [85] ऋषिर् उवाच-तत्र भक्तं भजमानस्य कवचं बिभ्राणस्य शत्रून् निघ्नानस्य तव व्यासङ्गान्तरम् अपि लब्धान्तरताम् आप्स्यति । [86] कृष्णः सोद्वेगम् उवाच-हन्त किं तत् ? [87] ऋषिर् उवाच-यत् खलु वसुदेव-स्वस्रीयाणां युधिष्ठिरादीनां धृतराष्ट्रेण दुष्ट-भ्रष्ट-राष्ट्री-कृतानां पक्षस्य पुष्टीकरणाय भविता । ते च त्वाम् एव परमातिष्ठमाना भक्त-वश्यतां वावश्यमानस्य तव कैतव-रहित-भक्ति-भाज इति । यद्-अर्थं प्रथमतस् तावद् अभिजातम् अभिजातं चाक्रूरं दूततया दूरम् आपयिष्यसि । [88] प्रकृत-व्यासङ्गः पुनर् अङ्गीभूतः प्रभूत एव । यतः कंस-पक्ष-निर्हरणं तदापि त्वया कृताकृतम् एव वर्त्स्यति । [89] तथा हि-वराकेषु कंस-पक्षीयेषु चान्येषु तीर्थ-काकतां गतेषु यत् खल्व् अस्तिः प्राप्तिश् चेति तस्य तत्र कलत्र-द्वयम् अस्ति । [90] तत् पुनर् वैधव्येनान्धीभूतम् इव स्व-बन्धु-जन-दत्तानुसन्धीभवत्-पितृतया धृताश्वास-निर्बन्धं जरासन्धं गमिष्यति । यत्र च- ॥JGc_1,33.45॥ MISSING! विस्रस्त-केशवेशाद्योस् तयोः कंसस्य भार्ययोः । द्रक्ष्यन्ति विहसिष्यन्ति चाङ्गानि पथिका अपि ॥JGc_1,33.46॥ [91] ततस् तत्-प्रेरणया जरासन्धः प्राप्त-जरासन्ध इव काल-रूप्तावन्तः भवन्तम् एव त्रयोविंशति-सङ्ख्याभिर् अक्षौहिणीभिर् अभियास्यति । तादृशतां भृशम् अविद्वान् कीटक इव कृपीट-योनिम् । अभियाय चाभिया मथुरां मथ्नन्न् इवावरिष्यति ॥JGc_1,33.47॥ततश् च- इन्द्व्-अर्क-द्योत-केलिं कुतुक-कलनया निर्मिमाणाव् अधृष्यौ जारासन्धं तद्-अन्धं तम इव कटकं त्रोटयन्तौ भवन्तौ । एकं तं मागधेशं तम इव घृणया बाढम् उत्सृज्य पर्व- प्राप्तं सर्वं स्व-भक्तं स्व-महसि दधतौ भास्यतः शश्वद् एव ॥JGc_1,33.48॥ [92] एवं सप्तदश-स्वप्यति-सम्पातेष्व् अपयातेषु कूटीकृत-म्लेच्छ-कोटि-त्रय-प्रकट-कटकः समहायवनः काल-यवनः प्रातर् एवातिदूरतः सामुद्र-पूर इवालोकिष्यते, येन नीवृद् एव निवृतो भविता । [93] कृष्ण उवाच-भूरि-दूरतया शात्रव-पात्रता-रहितः स कस्माद् अस्माकम् अहितताम् आप्स्यति ? [94] ऋषिर् उवाच-यदु-वर्ग-वादित-गार्ग्याराधित-भर्ग-वर-स्फुरद्-उपसर्ग-जनि-सर्गत एव यादव-दवं प्रति भय-दव-विसर्ग-निरर्गले तस्मिन् जरासन्धानुसन्धानाद् एव । स चात्रावश्य-मरण-वशत्याम् आप्स्यतीति मत्-प्रेरणाच् च ? [95] कृष्ण उवाच-कथं तर्हि तस्य गर्हितस्य मरणं भविता ? [96] ऋषिर् उवाच-गर्हितत्वम् एव तत्त्वतः खल्व् अहितं कारणम् । प्रकारं चामुं सहास्यम् उद्गास्यन्ति- शीतं महस् तद् अनुसृत्य मुकुन्द-मूर्तेर् म्लेच्छाधिराड् अधि तमः-कटु-कीट-तुल्यः । एष ज्वलज्-जलनवन् मुचुकुन्द-तेजः सङ्गाद् अलं वलित-विस्मिति भस्मति स्म ॥JGc_1,33.49॥ [97] अथ कृष्णः स्वगतम् अधिगतवान्-न जाने योजन-शतकम् अर्दति तस्मिन् दुर्दम-दुर्जन-संमर्दे मत्-प्रमद-सत्र-व्रज-तुल्य-व्रजः परिक्षिप्ततया विक्षिप्त-चित्तः कुत्र वा व्रजिष्यति ? [98] ऋषिस् तु तद्-अभिप्रयन् प्रथयति स्म-काम्यकतः पश्चिमायां दिशि गिरि-तट-गत-गरिष्ठाटवीम् अटिष्यति । किन्तु भवता यादवानाम् इव व्रज-भवनानाम् अरितस् तनिष्यमाण-सन्ताप-सन्तानाभावाय तद् इदं चिन्तयिष्यते । [99] सम्प्रति शरणागततया कृत-मद्-अनुसरणानां यादवानाम् अवनाय युक्ततया नियुक्त इवास्मि । [100] ततस् तत्र गरिष्ठं प्रकोष्ठान्तरं विधेयम् । तन्त यदि गोवर्धन-धरणतः- तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सो ‘यं मे व्रत आहितः ॥[BhP 10.25.18] इत्य् अनुसृत्य कृत-रक्षाणां मत्-प्राणावलि-लक्षाणाम् इव व्रजाध्यक्षाणां यद्य् अरयस् ते च रयाद् विघ्न-निघ्नतां करिष्यन्ति । तदा सर्वम् एव खर्वं स्यात् । तेषाम् अटवीषु गो-कोटि-लक्ष-रक्षकाणां रक्षा च प्रकोष्ठ-घटनया दुर्घटा । [101] तथा- रही-भूत-मरू-भूतं चक्षू-भूतं मनी-कृतम् । यस्य यत् तत् कथं तेन त्यज्यतां व्यज्यताम् अपि ॥ इति न्यायेन तत्र सम्प्रति गमनम् अपि तत्रकीय-सङ्कोच-विशेषत एव विशेषतः प्रसह्य मह्यं न रोचते । सङ्कोचान्तरं तु तस्य् अनान्तरीयकम् एव मन्ये । ततः सम्प्रति साक्षान् मम तत्र स्थितिम् अपि न लक्षयामि, तस्मात् तेषु बहिः-शश्वद्-उदासीनता-विन्यसनम् एव मयि तद्-उपासीनतायां प्रवीणताम् आचरति । [102] तत एव शत्रवस् तत्र मद्-बहिरङ्गताया जानाना गृह्णीरन् इति । [103] तद् एवं व्रजत उदासीनायमानस्य तव तादृश-चिन्ता-मात्रेणाचिन्त्य-शक्त्या द्राग् एव दूरतः समुद्रान्तः-पुरी-विशेषस्य व्यक्त्या तत्र च यदूनां झटिति प्रसक्त्या तम् उरीकरिष्यसि । तद्-अनन्तरम् एव काल-यवने कालवद् आचरिष्यसि । मुचुकुन्दं च प्रति मुकुन्दत्वं कुन्द-सुन्दर-दन्त-कन्दलित-मन्द-हास-मय-समय-रचन-वचन-विलासतः कृपाम् उल्लासयिष्यसि । [104] अथ मथुराम् एव रामेण सह सहचर-यदु-कुमार-वृतः प्रतिगत्य पत्यभाववतः पुरुषा म्लेच्चतस् तान् म्लेच्छ-योधान् निधनम् एव रोधयमानस् तद्-अमान-धनानि निज-राजधानीति द्वारकां हारयन्न् अपि म्लेच्छ-परिच्छदतया मनसि नाच्छतां मंस्यसे । [105] अथ पुनः पुनर् जात इव स राजा जरा-जातः पूर्व-पूर्ववद् एव मधुपुरीम् अवरुद्धानस् तद्-धन-हर्तॄणां भर्तॄन् युष्मान् एव प्रतभिगमिष्यति । [106] ततश् च तद्-धनानाम् अवरक्षणाय निज-जनानां रक्षणाय चाक्षाम-श्याम-शुभ्र-वपुषौ परम-पुरुषौ कुतुक-विशेषाद् अव्यञ्जित-रुषौ शुभवन्तौ भवन्तौ स-द्रवम् अपद्रवन्तौ तद्-धर्षत इव वस्तुतस् तु तद्-धर्षतः प्रवर्षणाख्यं गिरिम् आरोक्ष्यथः । [107] आरुह्य च तं तु द्रुहद्भिः प्रसह्य दह्यमानम् उज्झन्ताव् एकादश-योजन-समुत्तुङ्ग-शृङ्गाद् उत्प्लुत्य भूरि-दूरं युवां पतिष्यथः । पतित्वा च द्वारका-पतिताम् आगमिष्यथः । [108] स तु वां प्रतापम् अविदन् निज-पश्चात्-ताप-पाप-पादप-बीजायमानम् अभिशापं हृदि वापं वापं गृहम् अवाप्स्यति । गीर्वाण-श्रेण्याकाश-वाण्या तु हसिष्यते- मृधे तु विजितं पुरा त्वम् असि यद्-द्वयेनामुना स सप्तदश-बारकं विजित एव किं तद्-गिरा । अहो सकुतुक-द्रवे प्रकटम् अद्य चाजी यथा जरा-सुत न यद्-ध्रुवं तम् अदसीयमानर्च्छिथ ॥JGc_1,33.50॥ [109] कृष्ण उवाच-लब्ध-दुर्गाणां यदु-वर्गाणां बलं वा तेषां बलम् एव वावलम्बनं विधाय तदापि किं व्रजं नाव्रजिष्यामि । [110] ऋषिर् स्वगतम् आह स्म-अहो तादृशि सङ्कोचे' प्य् एतादृग्-अस्योत्कण्ठा मादृग्-अन्तबुद्धिं कुण्ठयति इति । [111] स्पष्टं तु स्पष्टं कारणम् आचष्ट-एकस्मिन् कंसे ध्वंसिते बहवस् तत्-सम्बन्धि-बान्धवा जरासन्धवत् कंसायिष्यन्ते, कथम् आगमनं स्यात् ? [112] कृष्ण उवाच-दर्शन-मात्रार्थम् अपि न स्यात् । [113] ऋषिः सरूक्ष-हासम् उवाच-नहि नहि । [114] कृष्ण उवाच-कथम् इव ? [115] ऋषिर् उवाच-वसुदेवाद्य्-अनुज्ञां विनेति विज्ञापितम् एव । [116] कृष्ण उवाच-तर्ह्य् आगमनम् एव न भविता । [117] ऋषिर् उवाच-भविता, किन्तु काल-विलम्बितया । भवांस् तु व्रजागमनं मनसि-कृत्य विवाह-कृत्य-विमुखतया स्थास्यति, किन्तु तद् अपि व्यभिचरिष्यति । [118] कृष्ण उवाच-हन्त किं तत्र कारणम् ? [119] ऋषिर् उवाच-रैवत-नामा कश्चित् प्राचीनः सुराजा द्रुहिण-विहिततया रौहिणेयाय यदा दुहितरं वितरिष्यति, तदा वसुदेव-देवक्य्-आदिभिर् ईडितैर् विवाहाय बहुधा विहिताम्रेडितैः कृतः स च प्रयत्नस् त्वया सपत्न इव नानुमोदिष्यते । [120] तद् एवम् एव वासर-शते गते कदाचित् कश्चिद् उद्विजमान इव द्विजन्मा विजने सन्तं भवन्तम् आव्रजिष्यति । आव्रज्य च स धन्यात्मा पितृ-परवत्याश् च पर-सात्कृति-मय-स्वभयावृततयापावृतायमानाया भीष्मक-कन्यायाः सन्यायां पत्रिकां सापत्रपम् इव त्वय्य् अर्पयिष्यति । तस्याः सङ्क्षेपतस् त्व् अयम् अर्थ-विक्षेपः- तव स्वभावेनाकृष्टा स्वस्य वा त्वयि केशव । कृष्येय चेद् बलाद् अन्येनासून् मध्ये जहाम्य् अहम् ॥JGc_1,33.51॥ इति । [121] ततश् च मर्म-स्पृशा धर्म-दृशा विधर्माद् भयं भावयमानस् त्वम् अन्यथा-मन्यमानतां न लप्स्यसे । किं बहुना, विवाहम् अपि निर्वाहयिष्यसे । [122] यथा च लोके कथा प्रथाम् आप्स्यति । भीष्माद्रि-स्थित-रुक्मिणी-मणि-मय-श्रेणी-विलोक-स्पृहां शार्दूल-स्थितिम् आश्रिता नृप-सुतास् तावन् मदान् निर्ममुः । यावच्-छङ्ख-निनाद-गर्ज-दलित-प्रागल्भ्य-तत्-तत्-सभा- मध्य-ध्वंसि-नृसिंह-नव्य-तरुणश् चक्रे मनाङ् नोद्यमम् ॥JGc_1,33.52॥ [123] तद् एवं पर्ययम् आगतायां मर्यादायां तादृश-पर्यायतां काश्च्द् अन्याश् च धन्याः कन्यास् ताम् आधिविन्नां प्रणयन् परिणेतासि । ताश् च भवन्तम् अन्तरेण न शरीर-स्थितिम् अनुसरेयुः इति । [124] तत्र सत्यभामां तावत्-पाणौ प्रणेष्यसि, यत्र जाम्बवतीम् अपि संवलयिष्यसि, यत्र च जाम्बवान् कुकुद-मुदं लप्स्यते । तथा हि समासेन कथयिष्यन्ति । प्रसेने निःसेने निज-सहजनौ दिव्य-मणि-भाग्- गले सिंह-ध्वस्ते रचयद् अभिशस्तं हरिम् असौ । यदा सत्राजित्-तर्ह्य् अनुमृतयमाणो मणिम् अमुं स कन्यामृक्षेन्द्राद् अलभत स तस्माद् अपि पुनः ॥JGc_1,33.53॥ [125] मणिम् अन्वेष्टुं चिर-रात्राय कान्तारं गते तु त्वयि परम-कान्ते पुनर् निर्दरतया भल्लूक-दरं प्रविष्टे द्वारकायां सुष्ठु कष्टम् आपतिष्यति । यतः- यर्हीतिर् भवतः कृष्ण तर्हीतिर् न तु दुर्लभा । अक्ष्णो रीतिस्तु लोकानां रीतिर् एव तदा मता ॥JGc_1,33.54॥ [126] प्राप्तायां सरत्नायां सत्यभामायां रत्नं पुनः स्वस्मिन्न् अर्पिते नारगीतेन सत्रा सत्राजितेय् एव प्रत्यर्पयिष्यसि । [127] यदा च पाण्डवानाम् उद्दण्डं दाह-वृत्तम् अतथ्यं कथ्यमानम् आकर्ण्य तूर्णम् एव हस्तिनापुरं प्रस्थितौ भविष्यथः । [128] तदा गर्भे सुहितस् त्वद्-अहितः शतधन्वा तु वां दूरगौ मन्वानः प्राप्त-रत्नं सत्राजितं सयत्नं सपत्नवन् निहत्य रत्नम् अपहृत्य तच् च कर्णटिरिटिराकारिणम् अक्रूरं प्रत्यपह्नुत्य ज्ञाति-हत्या-भीत्या कुशस्थलाद् अवगत्य विद्रोष्यति । [129] अथ स्वपुरम् आगत्य तद् अधिगत्य तम् एवानुपदितयानुसृत्य निहत्य च मणिम् असङ्गत्य पश्चाद् अक्रूरात् प्रतिपत्य स्वम् अभि दुर्जनाभिशापम् आर्जवान् मार्जयिष्यसि । [130] कृष्णः स्वगत्म् उवाच- सङ्गः क्वायं व्रजस्थानां मद्-एक-प्राणता-जुषाम् । क्व वा यदूनां सत्राजिच्-छतधन्वादि-शालिनाम् ॥JGc_1,33.55॥ अथवा- भवेद् यः प्रोष्य-पापीयांस् तस्य किं कर्म शर्मदम् । यद् यत् करोति तत्रैव स्नात्वा कालक एव सः ॥JGc_1,33.56॥ [131] स्पष्टं चाचष्ट-कथान्तरं प्रथ्यताम् । यद्-अनन्तरं गोष्ठस्था ममानन्तरस्था भविष्यन्ति । [132] ऋषिर् उवाच-तद् अप्य् आयास्यति श्रूयताम् । अथ भवता तास् तत्-तद्-उपायम् उपायंसतेति वर्ण्यमानम् आकर्ण्य मृगयायां परीता रवि-दुहिता च त्वां वरीता । एतन् निर्वर्ण्य च जना वर्णयिष्यन्ति । यथा- सूर्ये जीवति तत्-कन्या तम् अनापृच्छ्य पश्यत । स्वयं वृतवती कृष्णं वराकी कान्यकन्यका ॥JGc_1,33.57॥ [133] अथ राजाधिदेव्या नन्दिनीं मित्रविन्दां स्वयंवरणेन भवन्तम् अनुविन्दमानां तत्र भ्रातृभ्यां विन्दानुविन्दाभ्यां निन्द्यमानां युद्धेन विन्दमानः परिणेतासि । [134] कृष्ण उवाच-राजाधिदेवी खल्व् आनकदुन्दुभेर् भागिनीति भण्यते, सत्राजिद् अपि गोत्रजतया तर्हि कथम् इदं लोक-गर्हितम् अर्हिष्यति ? [135] ऋषिः स-हासम् उवाच-राजाधिदेव्या इव श्रुतकीर्तेर् अपि सुतां भद्राम् उपयंस्यसे । [136] कृष्णः ससङ्कोच-लोचनम् उवाच-तद् अपि कथम् ? [137] ऋषिर् उवाच-यादव-प्रभवाणाम् अयम् एव कुल-क्रम-समाचारः । [138] कृष्णः स्वगतम् उवाच-न खल्व् इदं ज्ञातेयं, किन्तु कापेयम् एव । तथापि भद्रम् एवेदम् ‘ यस्माद् अनेन सम्बन्धेन व्रज-बन्धवस् तद् इदं मंस्यन्ते । नासौ तेषां गोत्रतया स्तोत्र-विषयताम् आत्मनि मन्यते, किन्तु गोत्रान्त-रमितानाम् अस्माकम् एव इति । [139] ऋषिर् उवाच-मित्रविन्दाम् अनु चेदं वन्दिष्यन्ते- यथार्थ-नाम्ना साम्नाता मित्रविन्दा स्व-बन्धुभिः । स्व-मित्रं विन्दमाना या तद्-अमित्रान् निराकरोत् ॥JGc_1,33.58॥ [140] भद्राम् अनु वर्णयिष्यन्ति- श्रुतकीर्तिः सुता-व्याजात् कीर्तिम् एव व्यजायत । कृष्ण-सात्कृतितः सा तु भद्राप्य् अजनि विश्रुता ॥JGc_1,33.59॥ [141] अथ नाग्नजितीम् अप्य् उद्वक्ष्यसि । यत्र सप्तानां वृषभाणां युगपद् बन्धः खलु तत्-पित्रा पण-बन्धतया स्थापयिष्यते । तत्र च- यदा त्वं सप्त-वृषभान् उद्दितान् आचरिष्यसि । तदा त्वद्-गोपतां स्मृत्वा बाष्पं मोक्ष्यामहे वयम् ॥JGc_1,33.60॥ [142] कृष्ण उवाच-हन्त युष्मभ्यम् अपि रोचते खल्व् इयं मल्-लीला ? [143] ऋषिर् उवाच-आस्ताम् अस्मद्-वार्ता । बाढम् अस्मत्-पित्रे' पि । यथा प्रार्थितं तद् भूरि-भाग्यम् [BhP 10.14.34] इत्य् आदिना । तत्र च या कापि तव प्रेयसी लीला, सा तु परम-श्रेयसी । यत्-सम्बन्धेन भवन्-मन्त्र-द्वयं मन्त्र-राजतया प्रचारितम् आवाभ्याम् । तथा हि- नृपो न हरि-सेविता व्यय-कृती न हर्य्-अर्पकः कविर् न हरि-वर्णकः श्रित-गुरुर् न हर्य्-आश्रितः । गुणी न हरि-तत्परः सरस-धीर् नः कृष्णाश्रयः स न व्रज-रमानुगः स्व-हृदि सप्त शल्यानि मे ॥JGc_1,33.61॥ [144] कृष्णः स्वगतम् उवाच-साधीयान् ममानुभवः । स तु न सवाधीभवितुम् अर्हति । यतश् च न स्वानुभव एवायम् अनुभावश् च । तन्-मनो नान्यथा मन्यस्व इति । [145] स्पष्टं च पृष्टवान्-ततस् ततः ? [146] ऋषिर् उवाच-तद् एवं काव्य-श्रेणीर् इव नाना-देश-वेश-भाषा-रसैर् एणीदृशः पाणौकृत्य पूर्व-पूर्ववद् रागिनीं मद्राधिपतेर् अपि कन्यां सन्यायतया वर्यां भार्या-वर्यां करिष्यसि । न केवला सा, तासाम् अधराः षोडश-सहस्र-परिमाणाश् चापराः । [147] तत्र मद्र-कन्यायाः परिणय-न्यायं भद्रम् एवं वर्णयिष्यन्ति- अत्युच्चैर् बन्ध -वेध्याप्रकट-झष-तनोश् छेदम् आकर्ण्य पण्यं कन्याया मद्रपातुः क्षितिपति-नियुतासाध्यम् एकस् तु पश्चात् । दूराद् आगम्य पश्चाद् अपि च विलुलुवे तां हरिर् यः स पश्चाद् भूत्वा तान् युक्तम् आर्दद् युधि तद् अपि मताग्रीयता तस्य चित्रा ॥JGc_1,33.62॥ [148] कन्यानां षोडश-सहस्राण्य् उद्दिश्य च सहस्र-वक्त्रताम् एव देवताः प्राप्स्यन्ति । [149] तत्र दिग्-दर्शनम्, यथा- अथ नरक-निकाय्यं नारकं मेनिरे तास् तद्-अधिकम् अपि तं तु श्री-हरिर् मन्यते स्म । नरक-हरण-नामाप्य् अत्र यत्नातियत्नं यद् अकृत यद् इहासीद् व्यग्रता-बिद्ध-बुद्धिः ॥JGc_1,33.63॥ [150] नरक-वध-प्रक्रियां चैवं वर्णयिष्यन्ति । भित्त्वा दुर्गाणि कृष्णः ससुत-मुर-युतं भौमम् उन्मुख्य राज्ये तत्-पुत्रं स्थापयित्वा सुर-नर-दुहितुर् बन्धनाद् उज्जहार । देवाम्बा-कुण्डलाद्यो मणि-गिरि-वरुण-च्छत्रम् उद्धृत्य तच् च प्रत्यर्प्य क्षुद्र-वृष्णः सह मणि-गिरिणाप्य् अग्रहीत् पारिजातम् ॥JGc_1,33.64॥ [151] तद् एवं तव स्वर्गस्थ-विघ्न-हन्तृतां तत्र च वृत्रघ्नः कृतघ्नताम् अवधाय वयम् एवं मन्यामहे । त्वाम् अर्चन्ति यदा स्वर्ग्यास् तदा स्वर्गः सुरालयः । त्वां नार्चन्ति यदा स्वर्ग्यास् तदा स्वर्गः सुरालयः ॥JGc_1,33.65॥ [152] युक्तम् एव तत्- अजनाशम् असौ नष्टो जीवनाशं ननाश च । ऊर्ध्व-शोषं स चाशुष्यत् कृष्ण यस् त्वत्-पराङ्मुखः ॥JGc_1,33.66॥ [153] कृष्ण उवाच-ततस् ततः ? [154] ऋषिर् उवाच-तद् एवं तत्र सर्व-स्वास्थ्य-मय-गार्हस्थ्य-चये प्रतिश्वस्तनं स्फुरद्-उपचये सति सुत-सम्पत्तिर् अपि मतिम् अतीत्य प्रत्यहं प्रतोष्यते । किं बहुना, भवद्वद्-वर्ष-षट्कान् अनन्तरम् एव यौवन-प्रपञ्चतस् तेषाम् अपि प्रजाताः प्रजास् तावत्य् एव दिष्टे दृष्ट-यौवना भविष्यन्ति । भवान् पुनर् ईदृशतया परं नव-वयाः स्थास्यति । [155] तथा च पौराणी वाणी-नातिदीर्घेण कालेन स कार्ष्णी रूढ-यौवनः [BhP 10.55.9] इति । तच् च कृष्णं मत्वा स्त्रियो ह्रीताः [BhP 10.55.28]इति च । [156] तत्र च कैमुत्यम् इदम् अवधिर-मात्रआणाम् अनवधिकम् अवधान-निधान-पात्रायते । यथा- तत्र प्रवयसो' प्य् आसन् युवानो' तिबलौजसः । पिबन्तो' क्षैर् मुकुन्दस्य मुखाम्भोज-सुधां मुहुः ॥ [BhP 10.45.19] इति [157] एतेन श्रीमद्-व्रजे तु तद्-अतिशयात् स्फुटम् एव तद्-अतिशयः सङ्गमितः । [158] कृष्ण उवाच-अहो महात्मन् ! महान् अयम् अत्ययः सम्प्रत्य् अपि दुरत्ययं दुःखम् अर्पयति । यत् तावद् विलम्बं तत्रावलम्बितास्मि । भवतु, प्रकृतं प्रक्रियताम् । [159] ऋषिर् उवाच-शम्बरेण जन्मत एव द्युम्नवत् तव गृहाद् अपहृतस्य प्रद्युम्न-नाम्नस् त्वत्-पुत्रस्य सम्पराये सम्बन्धं तद्-धनन-चरित्रं विचित्रतया गास्यन्ति, यथा- कृष्णे' पि धृष्णग्-भवितात्र कः पुमान् यस् तु स्वयं योद्धुम् अमुं व्रजिष्यति । यद् अद्य जातं खलु तस्य जातकं हृत्वा ततो मृत्युम् अवाप शम्बरः ॥JGc_1,33.67॥ [160] अथ प्राद्युम्निम् अनु चाम्नास्यन्ति- ऊषां बाणस्य कन्यां रहसि गतम् अननानिरुद्धं निरुद्धं युद्धे बुद्धा तम् एतं द्रुतम् अभिगतवान् युध्यतो' ग्र्यान् निहत्य । ब्रह्माण्ड-ध्वंसद्-अक्ष-ज्वलन-वह-महा-शूल-भृच्-छूलपाणिं तत्-पक्षं निर्जयंस् तद्-भुज-बलम् अलूनाद् यस् तु तत्रान्यकः कः ॥JGc_1,33.68॥ [161] कृष्ण उवाच-विस्मयः खल्व् अयम् । यद् विस्मरिष्याम्य् एव व्रज-वार्ताम् । [162] ऋषिर् उवाच-न हि न हि । सा हि तवाहिते मनसि राग-मयी जागरूकताम् एव पराम् आगमिष्यति । [163] हन्त ! यत् खलु निरन्तरम् अन्तर्गतम्, तत् कथम् अन्तर्गतम् इव जायेत । किन्तु पूर्व-निर्दिष्टं गुर्व्-अनादिष्टता-परं तस्मिन् निर्दिष्टि-विशिष्टिम् आचरिष्यति । [164] तदा च कदाचन रामेण सह रहस्य-वार्ता तव वर्तिष्यते । यत्र स्व-गमनम् अनालोच्य रामं शश्वद् अनुशोच्य व्रजस्थानां स्मृतितः प्रच्यवमान-बाष्पस् त्वया च तथानुशोचता प्रोच्यमानस् तव सन्देशं प्रवेशयन् माथुर-व्रज-देश-प्रवेशं गोप-वेशम् आवेश्य प्राप्स्यति । प्राप्य च स यथा कथा-विषयस् तथा समस्य वर्णयिष्यति- व्रजस्थानां रामः स्व-सहज-वियोगार्चिषि हरेः पुरा सत्यं जज्ञे पुनर् इह तु जातः सुख-कृती । यतस् तेषां ज्वालां स्फुरद् अमृत-वाचा प्रशमयंस् तदीयां स्फूर्तिं दृग्-विषयम् इव चक्रे स्व-बलतः ॥JGc_1,33.69॥ [165] किम् अन्यद् वा विन्यसितव्यम् । तेन तथा ते नन्दिता यथा सर्वे' पि स्वयं सपर्व-प्रायतया तं प्रार्थयामासुः । [166] तद्-उपभोग-तृष्णया चिर-पालित-सुकुमार-कौमार-कुसुमानां सुर-वल्ली-समता-सुषमाणाम् इव लब्ध-चर-तदीय-संश्लेषाणाम् आभीर-कुमारी-विशेषाणाम् अङ्गीकाराय । [167] श्रीमान् बलदेवश् च यथावद् एव तथा वलयामास । वलयित्वा च व्रजं प्रति प्रवलितानुजागमन-विश्वासः स्व-प्रेयसीर् इहैव विहाय द्वारकाम् अपि निश्चिन्त इव चलिष्यति । आगत्य च द्वारकां त्वाम् अपि सान्त्वयिष्यति । यथा-कर्तव्यावशेषं विधाय व्रज-श्लेषम् अवाप्स्यति । [168] कृष्ण उवाच-कियान् अवशेषस् तावांश् च विशेषः कथ्यताम् । [169] ऋषिर् उवाच-क्रमश एव प्रकरमणीयः । तथा हि-व्रजं प्रति चलितवति सकल-गुण-तन्त्रे बलभद्रे पुण्ड्रक-मण्डल-पतिः कृत्रिम-वासुदेवतया चित्रित-रूपस् त्वां स्पर्धया वर्धमान-गर्वं साधु-क्रोध-समुद्बोधनम् एवं सन्देक्ष्यति- वासुदेवो' वतीर्णो' हम् एक एव न चापरः । भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥[BhP 10.66.5] इति । [170] प्रतिसन्देक्ष्यन्ति तु तं यदवः, यथा- पुण्ड्र-केश स भवान् अभूद् धरिः काशि-राड् न किम् इहाभवच् छिरः । मित्रताम् अशिवतां तथासजन्न् अन्यथा प्रथितवान् स तु त्वयि ॥JGc_1,33.70॥ वृत्तान्तेनामुना तु त्वद्-वृत्तान्तः सो' यम् ईक्षते । कृतान्तेनाचिरेण त्वं कृतान्त इव वर्तसे ॥JGc_1,33.71॥ इति । [171] कृष्ण उवाच-ततस् ततः ? [172] ऋषिर् उवाच-ततस् तद्-वधानन्तरं त्वं तु तं तन्-मित्रं काशीराजम् अपि प्राप्तनाशी-करिष्यसि । तयोः शिवाद्य-पचितिर् अप्य् अपचितिम् एव करिष्यति । ततश् च- यदा सत्रायिता तत्र काशीश-तनयस् तदा । तस्मात् कष्टायमानः सन्न् अष्टिम् उच्चिअर् अटिष्यति ॥JGc_1,33.72॥ [173] अथ रामस् तु द्विविदं राम-सेनाग्राम् अग्रामण्यं विदन्न् अपि हनिष्यति । यथा च कथयिष्यन्ति- आश्रित्य रामं द्विविदः स्वेच्छया नरकं श्रितः । इति तन्-निष्कृतिं कुर्वन् रामो' न्यस् तम् अदण्डयत् ॥JGc_1,33.73॥ [174] श्री-राम उद्दिश्य च वन्दि-वृन्दानि वन्दिष्यन्ते- हालालोहित-लोचने हल-भृति व्याकोष-शोणाब्ज-युग्- गङ्गा-भ्रान्ति-भराकरा मधुकराः कोटिर् गताः कूटताम् । किं च क्षौणि-शठा हटाद् अघरिपोस् तेजः प्रसुप्तं यशस्य् उद्बुद्धं किल वर्धितुं तद् इति ते वार्धिं गतिं सङ्गताः ॥JGc_1,33.74॥ [175] कृष्ण उवाच-हन्त महर्षे ! बाट-घटित-न्यायेनापि मम व्रज-सम्बन्धिभिः समं समन्वयः किं न भविता ? [176] ऋषिर् उवाच-भविता । यतस् तद् एव वृत्तं क्रमतः क्रमते स्म । [177] तथा हि-यदा रामस् तीर्थ-यात्रां करिष्यति, यस्याश् चान्ते भीष्मादि-शान्तता-प्रान्ते दुर्योधन-वधः सम्पत्स्यते, तस्याः प्राग् यदा कदापि सूर्योपरागः सागरवत् पर्व-गरिमाणम् आगन्ता । यश् चैवं वर्णयिष्यते- ग्रस्त-सूर्येण तमसा तमसा व्यापि तद् दिनम् । उदिते हरि-वक्त्रेन्दौ स्मेराजनि कुमुद्वती ॥JGc_1,33.75॥ इति । तदा तु- कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् । एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥JGc_1,33.76॥ इति । [BhP 10.82.21] [178] श्री-वसुदेव-वचनात् कंस-वधान् नातिव्यवधान-काले कुरु-भुवि सुविमल-जातीया भारतीयाः प्रजाः प्रायः प्रयास्यन्ति । यत्र युधिष्ठिरोग्रसेनादि-संसक्तानां भवदीय-महिष्ठ-भक्तानां समागमः परमेष्ठि-गोष्ठीम् अपि कनिष्ठां करिष्यति । [179] किं बहुना, भवान् अपि तत्र भविता । व्रज-वासि-ततिर् अपि व्रजिता । यतः परिमिलनाय परस्परम् अधिकम् अभिकतां गतानां लक्ष्य-मात्रं त्वद्-आदिकं लक्ष्यते । [180] कृष्णः सास्रम् उवाच-ततस् ततः ? [181] ऋषिर् उवाच-ततश् च- यथार्क-तप्तो जल-बिन्दुर् इन्दुना निदाघ-दग्धं विपिन्ं पयोमुचा । विषार्दितं वार्भवता विलोक्यते सङ्गात् तथा त्वद्-विरही त्वया व्रजः ॥JGc_1,33.77॥ [182] कृष्णः स-गद्गदम् उवाच-ततस् ततः ? [183] ऋषिर् उवाच-ततश् च- माता तातः पितृ-सहचरा भ्रातरो बन्धु-वर्गा दासा हृद्यास् तव निज-जनाः केचिद् अन्ये च तत्र । प्राप्स्यन्ति त्वां भवति च भविष्यन्ति ते' नन्य-चित्तास् तेष्व् आवेशाद् बहुषु भविता नैक-चेता भवांस् तु ॥JGc_1,33.78॥ ततश् च- त्वं व्रजेति निज-प्रेम गोपयन्न् इव वत्स्यसि । व्रजस् तु स्व-गुणैस् तत्र सर्व-प्रेयान् भविष्यति ॥JGc_1,33.79॥ तत्र च- यदा यदा द्रक्ष्यति तां भवांस् तदा पूर्णं समूर्णो लविता दृशोर् जलम् । भवन्तम् अप्य् एवम् अमी यथामुना कण्ठान्तम् अन्तर् हृदयं निरोत्स्यते ॥JGc_1,33.80॥ [184] तद् एवं वैशाखम् आरभ्य वर्षा यावद् अतिहर्षात् त्वां निर्णिमेषम् एव निर्वर्णयन्तस् ते व्रज-वासिनः संवत्स्यन्ति । तद्-अन्ते सद्-अनूकटया लब्ध-मूक-स्थितिषु श्रीमन्-नन्दादिषु तेषाम् आनकदुन्दुभि-प्रभृतीनां परम-स्निग्धान्तः-करणतां विलोच्य जात-पुत्र-पौत्रावलोकनेन क्षिति-विपक्ष-पक्ष-प्रायतावकलनेन च स्वस्मिन्न् अविश्वस्ति-स्रस्तितः समाश्वस्तिम् अपि विलोक्य सर्व-श्लोक्य-चरितः सहायीकृत-बलरामोद्धव-रोहिणीकतया तैः सह निज-वृन्दावन-व्रज-दर्शनम् एकान्ते मन्त्रणा-पूर्वकं विचिन्त्य निश्चिन्त्य च श्रीमन्-नन्दादीन् स-सान्त्वं माथुरान् एव प्रस्थापयिष्यसि । [185] इदम् एव बादरायणिर् अप्य् आह ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः [BhP 10.84.67] इत्य् आदिना कृष्णे कमल-पत्राक्षे संन्यस्ताखिल-राधसः [BhP 10.65.6] इति पूर्वोक्तेस् त्वद्-आगमन-तात्पर्या एव तेषां कामा इति । प्रस्थापन-समयतस् तेषां विशेषावस्था-वर्णनं तु तत् तद् अस्माकं बुद्धिम् आस्तृणोतीत्य् अलम् अतिविस्तरेण । [186] कृष्ण उवाच-अस्मद्-अवस्थां तु वर्णय । [187] ऋषिर् उवाच-कुरु-स्थलात् कुशस्थलम् आगत्य स्थितः स भवान् पाण्डव-राजेन राजसूय-मन्त्रणायास्मद्-द्वारा निमन्त्रितं सन्न् इन्द्रप्रस्थं प्रस्थास्यते । [188] ततश् च सत्वरं गत्वा भीअ-प्रभृतये दिक्-सीम-विजय-यशांसि दत्त्वा भीम-द्वारा जरासन्धं हत्वा तत्-कृत-बन्धानि नृप-वृन्दानि मोचयित्वा विजितेन राज-व्रजेन युधिष्ठिरं रोचयित्वा राजसूयेन याजयिष्यसि । तत्र जरासन्ध-घातनं, यथा- बन्धं बन्धं यम् अनु मुमुचे तं जरासन्धम् एनं हन्याम् अद्धा स्वयम् अथ यदि श्रव्यम् एतन् न तर्हि । इत्थं कृष्ण त्वम् इह कलयन् भीमसेनेन युद्धाद् धर्याद् दैत्य-प्रकृतिम् अमुकं घातयिष्यस्य् अस्य् उपेत्य ॥JGc_1,33.81॥ [189] मिलद्-अर्तन-गिरि-गर्त-वर्तमान-नृपाणां कृपया मोचनम्, यथा- कारागारान्ध-तामिस्र-बन्धाद् अन्धायितान् नृपान् । स्वरूप-दृष्टिभिः सृष्ट-दृष्टीन् परिकरिष्यति ॥JGc_1,33.82॥ [190] राजसूयम्, यथा- निर्जित्य क्षितिपति-मण्डलानि पाण्डोः पुत्रैस् तान्य् अनुगमितानि सङ्घटय्य । चेदीशं सदसि निहत्य तद्-विरुद्धं तेषां तद्-विरचयितासि राजसूयम् ॥JGc_1,33.83॥ यज्ञे तस्मिन् नृलोको नृपति-तद्-अधिपा विप्र-विप्रर्षि-वर्याः स्वर्गस्थाः स्वर्ग-पालास् त्रिदश-मुनिवराः किं च वेधाः शिवाश् च । दृष्ट्या श्रुत्यापि तत् तद् बहुविध-भगवद्-रूप-वृन्दस्य विज्ञाः पश्यन्तो रूपम् एतत् तव किम् अपि मुहुर् विस्मरिष्यन्ति सर्वम् ॥JGc_1,33.84॥ [191] तद् एवं राजसूयं सन्तान्य कुन्त्याः सन्तानान् सम्मान्य यदा द्वारकायां गन्तासि, तदा साधूनां शल्यं शाल्वं लोहमय-व्योम-चारि-पूर्या पराग् एव ताम् आवार्य दृष्ट्वा पूर्यमाण-पाञ्चजन्यः सन्नाति-प्रयत्नतस् तं देव-सपत्नं हनिष्यसि । ततश् च- क्रुध्यन् क्रुध्यत्-सौभ-पुरं व्योमाध्व द्वारकारुधम् । ध्वंसयिष्यसि तद् यद्वत् त्रिपुरं त्रिपुरान्तकृत् ॥JGc_1,33.85॥ [192] अत्र च गायन्ति- ऊडुम्बरे कृमिस् तावन् निजाडम्बर-गर्वितः । यावन् न दन्ति-दन्तानाम् अन्तः पतति तत्-फलम् ॥JGc_1,33.86॥ [193] कृष्ण उवाच-अद्यापि कति-विलम्बा व्रज-भू-गतिः ? [194] ऋषिर् उवाच-आयताव् एवायाता श्रूयताम् । [195] तद् एतत् प्रोच्य महर्षिणा मनसि प्रोच्यते स्म-एषा च कलिलोकैर् विरलैर् एवावकलयिष्यते । अस्या हि बहिर्मुखान् प्रतवगुण्ठयितुम् अन्तर्मुखांस् तूत्कण्ठयितुं महर्षिभिः परोक्ष-प्रायी-कृतायाः खल्व् अस्मद्-आदि-संवादमय्याः श्री-भागवत-भारत-पाद्मादीनाम् एक-वाक्यता-करणत एव शक्या प्रतीतिर् इति । तद् इदं च किञ्चन मद्-उपदेश-निदिग्धं मधुकण्ठ-स्निग्धकण्ठाभ्यां प्राप्त-कृष्णोपकण्ठाभ्यां क्षीर-कण्ठाभ्याम् अपि स्व-कण्ठाद् एव चम्पू-द्वयम् अपूर्व-रचनया सम्पूर्णं कुर्वद्भ्याम् उत्तर-चम्पूत्तर-भागम् अञ्चद्भ्यां तत्-तच्-छास्त्र-मत-विस्तारणया प्रस्तोष्यते, तद् एव समस्य विचार्यते । [196] यदा शाल्व-युद्धम् उद्बुद्धम्, तदा पाण्डवानां दुरोदर-दण्ड इति वन-पर्व-कथा । शाल्वस्य तु प्राणान् दण्डयित्वा मधु-पुर-द्वारि वक्रता-चण्डं सविदूरथ-दन्तवक्रः खण्ड-खण्डशः खण्डितश् च, तेनानेन भवितेति पाद्मोत्तर-खण्ड-प्रथा । तद्-अनन्तरं च पुनर् व्रजागमनम् अस्य महादेव-देव्याः संवाद-रहस्य-मये तत्रैव स्पष्टं निष्टङ्क्यते । यत् खलु सत्य-सङ्कल्पतयानल्प-समज्ञा-विज्ञातानां आयास्ये इति द्योतकैः [BhP 10.41.17], आगमिष्यत्य् अतिदीर्घेण [BhP 10.46.34] इत्य् आदि-बहुतराद् भगवद्-भागवतानां प्रतिज्ञानुसारात् श्रीमद्-भागवतेनाप्य् उद्भावितम् । न केवलं प्रतिज्ञा-मात्रं तत्र प्रतीति-पात्रीकृतम्, किन्तु तद्-आगतिर् अप्य् अधिगतीकृतम् । [197] तथा हि प्रथमे द्वारका-प्रजा-वचने-यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया [BhP 1.11.9] इति प्रत्यक्षं लक्ष्यते । न च तत् तु कालान्तर-गतम् । कुरुक्षेत्र-यात्रायां हि स्फुटम् अस्य वचनं तस्य तत्-कालताम् एव रचयति । तथा हि- अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् चिरायित्ठछत्रु-पक्ष-क्षपण-चेतसः ॥[BhP 10.82.41] इति । [198] विदूरथान्तशत्रुवधम् एवाववधिम् अत्र करोति नान्यद् इति । तद् एवं स्थिते तद्-अनन्तरं च लब्धान्तरतया तेनानेन तेषां प्रकृति-जागोचर-प्रकृति-स्वपदाविर्भावनं च तत्र पाद्म एवोद्भावैतम् । तद् अपि ब्रह्म-ह्रद-मज्जन-तद्-उन्मज्जनाद् अनन्तरं तद्-दर्शितवत एतस्य चैतदीयानां चाभिप्रायेण श्रीमद्-भागवतेनाभिप्रेतम् । अपि नः स्वगतिं सूक्ष्माम् [BhP 10.28.12] इति, न वेद स्वां गतिं भ्रमन् [BhP 10.28.14] इति, गोपानां स्वं लोकं [BhP 10.28.15] इति, कृष्णं च तत्र छन्दोभिः स्तूयमानम् [BhP 10.28.18] इत्य् अनेन । अतएव स्कान्दे- वत्सैर् वत्सतरीभिश् च सरामो बालकैर् वृतः । वृन्दावनान्तरगतः सदा क्रीडति माधवः ॥ सदा स्थिति-प्रयोगश् चात्र वैकुण्ठ-नाथस्य ध्रुव-गजेन्द्राद्य्-अर्थम् अन्यत्र गमनेन वैकुण्ठ इव श्री-व्रजेन्द्र-नन्दनस्य मथुरादि-गमनेन सदा वृन्दावन-रमणम् अपि न बाध्यते । [199] अत्रेदं विचारयामः- जननी-वेश-सम्बन्धाभासात् पूतनिकापि सा । जनई-गतिम् अव्राजीद् इति कैमुत्य-योगतः ॥JGc_1,33.87॥उपकृष्णं कृष्ण-घोषः सुगो-गोपं तद् आप्स्यति । अतिदुःखं दुष्प्रतीपं तद् गोलोकं स-शर्म च ॥JGc_1,33.88॥ किं च- साङ्गं यावद् वैभवं च व्रजः कृष्णं व्रजिष्यति । स-कृष्णम् अनुकृष्णं यो धास्यते च स-रामकम् ॥JGc_1,33.89॥सद्वादश-स्कन्धम् एवं श्री-भागवतम् ईक्षते । यथा-शक्ति-बुधो' न्यस्य शक्ति-प्रति न विद्यते ॥JGc_1,33.90॥ [200] तद् एवं विमृष्य तु श्री-देवर्षिः स्पष्टम् आचष्ट- [201] यदा त्वं राजसूयतः सुखं सम्भूय स्वालय-चलनारम्भं सम्भावयिष्यसि, तदा वक्रभाव-चक्रतः शक्रम् अपि जिगीषुर् दन्तवक्रस् त्वां केवलं सर्व-चङ्क्रमण-चक्रवलं वितर्कयन् बलेन बलेन च विनाभूतेन त्वया केवलेन गदायुद्धम् अध्वन्य् अनिविच्छन् मधुपुरीम् आगन्तुम् उरीकरिष्यति । ताम् आगत्य च गत्यन्तरं चिन्तयन् मन्-मुखतस् तव द्वारका-संमुख-प्रस्थानं शाल्व-संस्थापनं चास्थाय सद्यस् त्वां प्रत्य् एव दुःस्थात्मतया प्रस्थास्यते । [202] तदैव च मनो-जुति-विभूति-मयेन मया कथनया निज-व्रज-गमनाय तद् एवास्पदम् आस्पदं कुर्वल्-लब्ध-मनोरथस् तादृश-दिव्य-रथश् च त्वं तत्-क्षणम् एव मथुरा-पुर-द्वारि प्राप्त-गति-प्रथस् तं गदावन्तं निष्क्रामन्तं द्रक्ष्यसि, स्रक्ष्यसि च त्वां प्रति क्रामन्तं तं प्रति गदां स्रक्ष्यन्ते च, प्रत्यस्त्राणीव त्वद्-आभिमुख्येन करूष-मुख्येन तेन चैद्येनैव सात्म-ज्योतिष्का निष्कास्य प्राणाः । [203] तत्र च श्लोकः खल्व् अयम्- भीमस्याहं तुल्य-संविद्-गदाया द्वन्द्वाघाते माधवं मागधाभम् । जित्वा राज्यं माथुरं साधयिष्याम्य् एवं नङ्क्षत्य् एष को दन्तवक्रः ॥JGc_1,33.91॥ ततश् च- दन्तवक्र-चिता-वह्नि-प्राये क्रोधे तव स्वयम् । विदूरथश् च भविता दूरतः क्रूर-कीटवत् ॥JGc_1,33.92॥[204] तद् एवं दन्तवक्रं विदूरथम् अपि विदूरतस् तदा गदा-चक्र-घातं घातयित्वा स्व-वचन-सत्यङ्कारः स्वजन-हृद्-रुजाम् अगदङ्कारः स्वीय-मुखानाम् अस्तुङ्कारः श्रीमद्-व्रज-विराजमान-राज-कुमारः स्वक-व्रज-कुलम् एव भवान् मथुरा-भवान् अनुयोक्ष्यते । तत् तु सर्वं प्रगाढ-भावम् अवगाढं कुरुक्षेत्राद् आगतेर् अर्वाग्-भवद्-आगमन-मर्यादाभ्यन्तरीण-कालं कालम् इव चालयितुं पुनर् अपि सुदिनायमानतां प्रतिपालयितुं सम्प्रति यमुना-पारीणं जातम् इत्य् अवकलय्यानुकामीनेन निज-दिव्य-विमानेन समुत्तीर्य दिविषद्भिः कुसुमैर् अवकीर्यमाणः सहसा तद्-वासं चासत् तु मुद् योक्ष्यते । [205] उत्तीर्णे च त्वयि सर्वतः कीर्णेन निनिताशेषेण रथ-घर्घरित-विशेषेण त्वद्-आगमनम् एव मन्वानास् त्वत्-परिमल-वलनेन तु निश्चिन्वानाः सर्व-विधा एव त्वद्-एकाध्वानतः प्रधावनम् एव तन्वानाः श्रीमन्-नन्दाद्य्-अभिधानाः सन्निधानं विनापि शिखण्डि-मण्डलवद् अमी मार्तण्ड-मण्डल-स्थ-मेघ-खण्डम् इव दिव्य-रथारूढं त्वाम् अगूढं निशाम्य सम्य-गूढ-प्रमद-बहल-कोलाहलं कलयिष्यन्ति । [206] कलयन्तश् च स्तम्भ-स्वेद-रोमोद्भेद-स्वर-भेद-रोदन-विभेद-प्रलय-मयतया स्पन्दनम् अप्य् अविन्दमानाः स्यन्दनाद् दूरतस् तद्-अवस्था एव स्थास्यन्ति । [207] त्वं पुनः सहसा रथाद् अवतीर्य तेषां पथा यथा-वीर्यं धावन् सकल-गीर्वाण-विकीर्यमाण-कुसुमादि-वादित्रादि-कृतमानः सर्वथाप्य् असम्भावित-समानः परम् आसक्त्या सर्वान् अपि तान् अनर्वाचीन-शक्त्या च पृथक् पृथग् एव च युगपद् एव च सङ्गच्छन् समालिङ्गंस् तत् तद् अङ्ग-सङ्गतं स्वाङ्गम् apii न ततो भिन्नम् अङ्गीकरिष्यसि । [208] ते च तथा शोकापनुदं दत्त-मुदं त्वां लभमानाः सर्वे जन्यवस् त्वद्-अनन्यं-मन्या भविष्यति । [209] तथा च गास्यते- यदा यातः कृष्णः पुनर् अपि यदूनां नगरतस् तदा गोपाः सो' पि प्रति-निजम् अधुर् मोद-निवहम् । व्यतिश्लिष्टा यर्हि प्रतिजनम् इदं नाजनि मनाग् अयं कृष्णः कृष्णः किम् अहम् इति तर्हि स्फुटतरम् ॥JGc_1,33.93॥ यतः- यद्वत् कल्यन्तिमानां सुकृत-विरहिणां सत्य-धर्मावतारः पृथ्वी-स्थानां महावग्रह-हत-वपुषां वर्षुकाब्द-प्रचारः । आकूपार-ह्रदानां मुनि-हृत-पयसां नव्य-गङ्गा-प्रसारस् तद्वद् गोष्ठ-स्थितानां तव विरह-रुजां हन्त ते सङ्ग-सारः ॥JGc_1,33.94॥ [210] अथ चिराय प्रतिमावत् लब्ध-त्वत्-परिष्वक्तिषु व्रज-जन-व्यक्तिषु पूर्वम् अव्यक्तीभावम् आपन्ना मधुमङ्गल-पूर्णाभ्यर्णा पौर्णमासी स-वृन्दा वृन्दा च समम् अप्रच्छन्नतां गच्छन्ती तु सुख-संमूर्च्छनान् मूर्च्छाम् इव गताभ्यस् ताभ्यः साभ्यसूयम् इव क्रमाद् बहिर् वृत्तिं यच्छन्ती तद्-वनिकायां तन्-निकायम् उपवेशयिष्यति । [211] तथा च कथयिष्यन्ति- कृष्णं मध्य-गतं विधाय पितरौ तद्-भ्रातरः स्त्री-गणास् तन्-मित्राणि कुटुम्ब-संवलनया चान्ये चिरात् प्राप्तितः । मुञ्चन्तः स्फुटम् अश्रु तस्य सुखदं चारूप-चारं चिरं विस्मृत्य स्थगित-क्रियाः समभवन् मूकाश् च वैस्वर्यतः ॥JGc_1,33.95॥ [212] त्वं तु तत्र स्त्री-कुमारं पुत्र-पौत्रं कुब्ज-वामनं दासी-दासम् अपि सर्वं यथायथं तोषयिष्यसि । [213] दारुकस् तु दारुवद् एव दूरस्थितस् तत्-प्रेम-वश्यतया कौतुकम् इव द्रक्ष्यति । [214] ततश् च तत्रासीना पौर्णमासी कुपितेवालपिष्यति-अहह किम् इदम् अविदन्त इव कुर्वन्तः स्थ ? पथि परिश्रान्तम् इमं कथम् इव न विश्रान्तं कुरुथ । [215] तद् एवं जात-चमत्काराभ्यां तत्-परिश्रम-कातराभ्यां मात्गर-पितराभ्याम् उभयतः स्व-स्व-भजनाकृतालिङ्गनमय-प्रणय-चेष्टितः सर्वैर् एव च परितो वेष्टितः स्व-गोष्ठ-प्रकोष्ठ-मध्यग-शकट-घटा-घटित-वाटम् अवाप्स्यसि । [216] ततश् च ते सर्वे भवत्-परिचर्या-मय-परिसर्याकृतः सम्भरमम् एवाचरिष्यन्ति, न तु कार्य-क्रमम् । तथा हि- ॥JGc_1,33.96॥ MISSING! यर्ह्य् आगन्तास्य् अघहर चिराद् द्वारकातस् तदा ते सर्वे' प्य् एते व्रज-जनि-जना श्रेष्ठ-मध्यस्थ-निघ्नाः । धावन्तो' पि प्रतिदिशम् अहो तत्-तद्-एकैक-कार्यं कुर्वन्तो' पि स्थगित-कृतिताम् एव यास्यन्ति हन्त ॥JGc_1,33.97॥ यद्यपि गोपाः सम्यक् परिचरितुं त्वां न तर्हि शक्ष्यन्ति । तद् अपि न तत्-प्रमदामृत-भोगास् त्वामी सदैव पोक्ष्यन्ति ॥JGc_1,33.98॥ [217] तद् आरभ्य च- किं भोक्तव्यं क्वासितव्यं स्वपनीयं क्व वामुना । इति मात्रादि-धी-यात्रा नात्रायास्यति तृप्तताम् ॥98॥ सखायन्ते सुखाधीना विस्मरिष्यन्ति सर्वकम् । स्मरिष्यन्ति तु तां त्वत्-कां पुनः संश्लेष-नव्यताम् ॥JGc_1,33.99॥दासाश् च तव दाशार्ह पुनर् आशां स्व-मूर्तिषु । धास्यन्ति सेवा-सुधया विधास्यन्ति यद् आप्लवम् ॥JGc_1,33.100॥गावः प्राग्वद् भवत्-स्फूर्ति-प्रभाव-स्थित-तद्-दशाः । तद्वद् एव सदैवामूर् धास्यन्ति प्रमदं त्वयि ॥JGc_1,33.101॥शिशवः पशवश् चैव वयांसि च पयांसि च । ये' न्ये हृद्या जना हृद्यास् तव तेषां तु का कथा ॥JGc_1,33.102॥ [218] कूर्मस्येव स्मरणानुभावेन तव तेन त्वदीयाः पूर्ववद् एव हि ते स्थातारः । तथैव व्रजाद् बलदेवः कुशस्थलीम् आसाद्य त्वयि निवेदयिष्यति । यथा श्री-हरि-वंशे- तथैवाध्वग-वेशेन सोपश्लिष्टे जनार्दनम् । प्रत्यग्र-वन-मालेन वक्षसाभिविराजता ॥ उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे । बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥ प्रत्युवाच तदा रामो भ्रातरं साधु-भाषितम् । सर्वेषां कुशलं कृष्ण येषां कुशलम् इच्छसि ॥[HV 83.53,55-6] इति । [219] तद् एवं स्थिते' पि तदा तव सदा व्रजावस्थिति-प्रतीतिस् तु तेषां नातिजनिष्यते । स्यन्दनं तद् अत्र तद्-अवस्थम् एव स्थापितम् अस्तीत्य् अनास्था-भावनया । [220] किं च, तव सवयसः प्रवयसः प्रतीदं प्रतीपम् आवेदयिष्यन्ति । प्रिय-वयस्यस्य नातिअसौमनस्यं मनस्य् अभ्यस्यते । यतो जनितानुराग-जनतासु तासु प्राग् इव नानुरागं जागरम् आगमयति । ताश् च तथा दृष्ट्वा लगित-दुःख-स्थगिततया शुष्का इव तिष्ठन्ति । [221] तद् एतद् आकर्णयन्तः प्राप्त-कदनान्तरतया विवर्णवदनान्ते त्वन्-मातर-पितरादयः कातरताम् अवाप्स्यन्ति । [222] त्वं तु जन्तु-मात्र-चित्त-ज्ञस् तद् विज्ञाय स्वयम् एव तान् विज्ञापयिष्यसि-कथं भवन्तो नाद्याप्य् आनन्दाद् उद्भवन्तो दृश्यन्ते । [223] सर्वे तु सगद्गदं गदिष्यन्ति-अस्माकम् आनन्द-कारणं त्वद्-अवधारण-पदवीं विन्दत एव । [224] अथ त्वं वक्ष्यसि-बाढं किन्तु येन भवद्भिः सन्दिह्यते, सो' यं शताङ्गः साङ्ग-भवत्-कार्य-सङ्गमनाय सङ्गे रक्षिततया लक्ष्यते । यथा वान्यथा ज्ञापयथ, तथा प्रथयिष्यामि । एतद् एव प्राग् एव निवेदितं मया- यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥[BhP 10.45.23] इति । [225] ज्ञातीन् इति युष्मन्-मध्यत एवासौ वासः सम्भविष्यति, द्रष्टुम् इति तत्र च युष्मद्-दर्शनम् एवास्माकं पुरुषार्थ इत्य् अर्थः । यद् वा द्रष्टुम् इति दर्शन-विषयी-भवितुम् इत्य् अर्थः । अथापि भूमन् महिमा गुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तरात्मभिः [BhP 10.14.6] इत्य् अत्र बोध-विषयी-भवितुम् इतिवद् एतद् उद्धवेन च भवत्सु समुद्बुद्धं चक्रे- आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥[BhP 10.46.34-5] इति । [226] सात्वतां पतिर् अपि पूर्ण-षडैश्वर्य-सम्पत्तिर् अपि पित्रोर् युवयोर् व्रजेशित्रोः परम-सुख-श्रियं सदा स्वलालना-रूपं प्रियं विधास्यते । तत्राप्य् अच्युत एवावस्थास्यते, यतस् तत् ततो हेतोर् अद्यापि सत्यं शपथं करोति, कुर्वन्न् एव वर्तत इत्य् अर्थः । तद् अनेनैव नयेन भवतां प्रणयर्णं विनयेय, न तु मनाग् अपि गमनागस्त्वेन । तथा हि- पित्रादि-प्रतिरूप-रूप-वसुदेवादि-प्रतीघातजाद्- दुःखात् कंस-विनाशनार्थम् अगमं शीघ्रां निवृत्तिं विदन् । तत्रासीत् सुहृदां मनोरथ-ततिर् युद्धायतिर् दुर्हृदां चैवं तद्-व्यसनं समाप्य यदि च प्रागां क्व वा याम्य् अहम् ॥JGc_1,33.103॥ इति । [227] ततः श्री-व्रजेश्वरानुमत्या प्रत्यासन्नाः सर्वे' पि प्रार्थयिष्यन्ते । एवं चेद् इह च तव द्वारका-वद् एव बहल-गृह-बृंहणाय स्पृहयामः । अन्यथा-करणं तु यद् अस्माकम् अधन्यतां वहतीति । [228] तद् एतद् आकर्ण्य भूमिं निर्वर्ण्य त्वं तु तस्मिन्न् असन्तुष्ट इव चेतसि चिन्तयितासि-गृह-शब्दः खल्व् एभिर् गृहिणी-पर्यायतया पर्यवसायितः । तत्र च हन्त मम स्वान्तं कीदृशं वामी विधास्यन्तीति । [229] अथ पुनर् विभावयितासि-भवतु, पूर्ण-ज्ञान-तूर्ण-विधाना च पौर्णमास्य् अत्र सर्वं शर्म निर्मास्यति, न त्व् अन्यथाकर्मतां धास्यतीति । वक्तव्यं तु वक्ष्यसि । तर्हि रोहिणी-माता रौहिणेय-भ्राता च द्वारकागाराद् आकारणीयौ । ताव् एव सर्वम् अर्वाग्-भाव्यं निवेदयिष्यतः । [230] अथ पुनर् दारुक-सारथिं प्रति प्रथयिष्यसि-भो सारथे ! सरथः प्रथमानयात्यन्तीनतया भवान् यदु-भवनम् आसाद्य सद्यः श्रीमद्-भ्रातरं तन्-मातरं च प्रापयेति । पुनर् विचार्य वक्ष्यसि-हन्त ! तम् उद्धवम् अप्य् आनयेति । [231] ततस् तद्-वन्दनारुके दारुके पवनम् अनुहरमाणेन यानेन मुहूर्त-मात्रार्धतैस् तैः सार्धम् आगते तस्मिन् विस्मित-मनसः श्रीमन्-नन्दादयः परमानन्दाशयतया सहसा भवद्-आगमनवद् एव सहसा महसा तोद्यमानातोद्य-व्रजं तन्-निजालयम् आनेष्यन्ति । [232] गतेषु च दिनेषु त्रि-चतुरेषु रामादयस् ते व्रजस्थाभिर् उचितम् एव तुभ्यं रोचयिष्यन्ति- येषां प्रेम-गुणैर् यस् त्वं बद्धः सुष्ठुतया हरिः । तस्य तैर् विनिरुद्धा ये कुर्युस् ते कथम् अन्यथा ॥JGc_1,33.104॥ [233] सर्वे च मिलित्वा निर्णेष्यन्ति मान्याः कन्या-विचारम् । कात्यायन्याराधिकास् ताः कन्या धन्यादयः सन्यायताम् अर्हन्तीति । [234] रामोद्धवौ तु परम-निष्णातौ कृष्णवज् ज्ञात्वा तूष्णीम् एवावस्थास्यतः । [235] ततस् तद्-अर्थम् आरम्भे लब्ध-सम्भेदे व्रज-पति-जम्पती पूर्ण-मनो-गती पूर्णिमाभ्यर्णम् आसाद्य सद्यस् तस्यां वरिवस्या-पूर्वकं सर्वं निवेदयिष्यतः । [236] सापि वक्ष्यति-तद् अपि भद्रम् एव, किन्तु वर्याः परम-वर्या राधादयः कथं वा न स्वीकार्याः ? [237] तौ तु स-वैलक्ष्यं वक्ष्यतः-काः खलु राधिकाद्य्-अभिधाः ? सा वक्ष्यति-धन्यानां वृषभान्व्-आदीनां कन्या एव । पुनस् तौ वक्ष्यतः-सुध्य्-आदि-गुरो ! न बुध्यामहे । निःशोध्यं तु बोध्यताम् । सा तु स-हासं वक्ष्यति-यथा कात्यायन्य्-आराधिकानां कन्यात्वम् एवम् अन्यासां राधिकादिकानाम् अपि । तौ पुनर् उत्फुल्ल-नयनं वक्ष्यतः-विस्पष्टं कथ्यताम् । यदि विषय-मये' प्य् अस्मादृशि कृपा-विषयताचर्यते । सा वक्ष्यति-भवन्तः खल्व् इदं नानुभवन्त इव सन्ति । यत् पुनर् अद्यापि कन्या एव ता धन्याः । माया-कल्पित-च्छाया-प्राया एवान्यत्र परिणायिताः । तच् च स्वप्नवद् एव । यस्मान् मर्यादालङ्घन-पर्यायतया ता एव च शय्यादौ पर्यवसायन्ते इति । किं तद् इदं किञ्चन भवन्ताव् अनु स-वेदनं निवेदयामि । तास् तद् एकानुरक्ता मादृश-सान्त्वनया परम् अद्यावधि धैर्य-सम्पृक्ताः । सम्प्रति तु त्यक्त-मात्रातिरिक्त-प्राण-गात्रा भविष्यन्ति । तासां तद् इदं न केवलम् अहम् एव विदत्य् अस्मि, किन्तु सर्वापि व्रज-जनता । तच् च पूर्वम् अपि किञ्चित् किञ्चिद् विशेष्तस् तु कृष्ण-कृत-वृष्णि-स्थान-प्रस्थान-गत-तद्-अनवस्थावस्थायाम् । यत इदं मुनयो' पि वर्णयिष्यन्ति । [238] तत्र पूर्वं यथा-कुज-गतिं गमिता न विदामः; कश्मलेन कवरं वसनं वा [BhP 10.35.17] इत्य् आदिना । उत्तरं तु, निवारयामः समुपेत्य माधवं; किं नो ‘करिष्यन् कुल-वृद्ध-बान्धवाः [BhP 10.39.28] इत्य् उक्त्वा, विसृज्य लज्जां रुरुदुः स्म सु-स्वरं; गोविन्द दामोदर माधवेति [BhP 10.39.31] इत्य् आदिना, कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः [BhP 10.47.9] इत्य् आदिना, गत-ह्रियः [BhP 10.47.10] इत्य् आदिना, मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि । यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥[BhP 10.65.11] इत्य् आदिना, या दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा इत्य् आदिना च । [239] अत्र पतीन् पुत्रान् इति यद् उक्तं, तत् खलु गौणीम् एव वृत्तिम् अनुक्रम्य, न तु मुख्याम् इति भवत्-प्रश्नानुक्रमेण प्रख्यासामि । तत्र यद्य् अन्यथा मन्यध्वे, तर्य् एवम् आचक्ष्महे-नरकादानीत-गुरु-कुमारतया जित-धर्मराज-धामा राजद्-अघजिन्-नामा सो' यम् एतद् अनुरक्त-जनो' प्य् अधर्मस्य कलयापि स्प्रष्टुं द्रष्टुं च न शक्यत एव । किन्तु लज्जा-मात्रं तस्य तस्य च मर्यादा-पर्यापकम् इति वस्तुतस् तु न केवलं रागत एव तास् तादृशीं गति-मार्गताः किन्त्व् अनादि-सिद्ध-स्वभावतया तद्-वधू-भावतश् चेति मन्त्र-द्रष्टारो' पि निष्टङ्कयन्ति । तद् एतद् बलरामोद्धवौ च सुष्ठु जानीत इति ताव् अपि प्रष्टव्यौ, अन्यथा तासु तत्-सन्देश-हरता तयोर् न देश-रूपताम् आसीदेत् । [240] पुनस् तौ वक्ष्यतः-वत्सः किम् इदम् अनुसन्दधाति ? सा वक्ष्यति-स च पूर्वं किञ्चिद् अनुसंहितवान् आसीत् । उत्तरं तु सम्यग् विदन्न् एवास्ते । किन्तु सम्प्रति लज्जया नावधानं सज्जयति । तौ वक्ष्यतः-तासां तद्-अर्थ-प्राण-जिहासां किम् असौ जानाति? सा वक्ष्यति-उक्तम् एव सम्यग् विदन्न् आस्त इति । [241] यतः पूर्वम् अप्य् उद्धवे तथा समुद्बुद्धं कृतवान्, यथा च तद्-वचनं सत्य-वचसश् च गास्यन्ति- गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह । गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ॥ ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः । माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः । ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् ॥ मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । स्मरन्त्यो ‘ङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥[BhP 10.46.3-6] [242] अत्र मत्-सन्देशैः इति मय्य् आवेश्य मनः कृष्णे विमुक्ताशेष-वृत्ति यत् अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ [BhP 10.47.36] इति पर्यवसानैर् इत्य् अर्थः । माम् एव दयितम् इति, मे वल्लव्यः इत्य् अत्र तु विशेषो' प्य् अस्ति, तस्मात् तद् एक-व्रत-जीवन-व्रतानां तद्-भार्याणां नान्या गतिर् न्याय्या । [243] कृष्ण उवाच-ततस् ततः? [244] ऋषिर् उवाच-ततस् तौ भावयिष्यतः । सत्यम् अस्माकं प्रकटतरे' पि लोक-धर्म-घटनानर्ह-प्रतिकारे' पि तासां विघटन-दुःखे यद् अद्यापि स्नुषाकरण-स्पृहा नापयाति, प्रत्युत सातत्यत एव तासु स्नुषाभानं विभाति । धर्मान्यथा-भावे लक्ष्यते । यद् अवश्यम् आयत्यां विदित-रहस्यताम् आयातीति । तद् अपि प्राप्त-कालतां कलयति स्म । [245] अथ तौ स्पष्टं वक्ष्यतः-रहस्यम् इदं लोकाः कथं मंस्यन्ते । सा वक्ष्यति-मायायाः स्वभाव-व्यापितिर् इयम् अव्यभिचारितया लक्ष्यते, यद् अवश्यम् आयत्यां विदित-रहस्यताम् आयातीति । तद् अपि प्राप्त-कालतां कलयति स्म । [246] यतः सर्वेषाम् अपि सत्-सङ्कल्पानाम् उपरि प्रभवतोर् भवतोर् निगूढा या तद्-अर्थम् उत्कण्ठा, सा ह्य् अधुना परां कोटिम् आरूढा झटिति रूढ-कार्या भवेद् एव । तौ वक्ष्यतः-स्वीयाम् अनन्य-सम्बन्धितां ताः कथं विदन्ति । [247] सा वक्ष्यति-पूर्वं स वो हि स्वामी भवति इति दुर्वाससो वचनेनापि सम्यङ् नाविदुः किन्तु पश्चाद् विदुः । [248] तौ वक्ष्यतः-कथम् इव? [249] सा वक्ष्यति- उद्धवेन श्री-कृष्णाभिप्रायम् अनुव्यक्तीकरणात् । अतएवोक्तम्-अपि बत मधु-पुर्याम् आर्य-पुत्रो ‘धुनास्ते [BhP 10.47.21] इति । [250] तौ वक्ष्यतः-तासां श्वशुरं-मन्यादीनां ये' नुगतास् ते प्रायेणानुतापं प्राप्स्यन्ति । [251] अथ सा तु पुरुषम् इव वक्ष्यति-तत् किम् आसां परम-साध्वीनां माध्वीकवन् मधुर-स्निग्धतावलितानां दुष्कर-तरण-दुःख-भास्कर-पुष्कलताप-शुष्कता सोढव्या । तथा सर्व-धुरीणता-प्रवीणस्य निज-कुल-धुरन्धरस्य गोवर्धन-धरस्य दुर्धर-लज्जा-भार-सज्जनम् अनुमोदनीयम् । वस्तुतस् तु तेषाम् अपि न सुख-भङ्ग-प्रसङ्गः यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [BhP 10.14.35] इति श्री-शुक-वचनाद् अपि । तथा च न वचन-मर्माभिर् आचरणीयम्, यथा सर्व-सुख-सचनम् एव स्यात् । [252] तद् एतन् निरूप्य सा पुनः सहासं वक्ष्यति-साम्प्रतं प्रततं कुतुकान्तरं भवद्व्यां किल नावकलितम् । यत् खलु युष्मन्-नन्दन आनन्द-द्यूते तासां पतिंमन्यांस्त् तत्-पित्रादि-पर्यन्तं सर्वं जितवान् । लज्जाम् एव सज्जन् न तद्-गृहम् आनीतवान् इति । [253] तद् इदं गुप्तम् अपि कृतम् आदि-वराह-नामा भगवान् अपि स्व-पुराणे साक्षितया लक्षयतीति सर्वथात्र नान्यथा मन्तव्यम् । यथा- द्यूत-क्रीडा भगवता कृता गोप-जनैः सह । पणावहार-रूपेण जिता गोप्यो धनानि च । गोपैर् आनीय तत्रैव कृष्णाय विनिवेदिताः ॥इति । [254] तौ वक्ष्यतः-तत्-पित्रादीनां तन्-मित्रादीनां वा को व्यवसायः ? [255] सा वक्ष्यति-ते' पि मयोपदिष्टं तत्त्वीकृत्य पृष्ट-कृत्यास् तद् इदम् उद्दिष्टवन्तः- अहो पर-स्पर्श-सुभीरु यद् वपुर् यत् कृष्णसार-प्रणयैक-शर्म च । तासां मृगीणाम् इव तत्-परं प्रति प्रदित्सवो व्याध-मनांसि बिभ्रति ॥JGc_1,33.105॥ [256] तौ वक्ष्यतः- राधिकाद्य्-आराधिकानां का वार्ता ? [257] सा वक्ष्यति-मत्-पृष्टाभिस् ताभिर् अप्य् एवम् आदिष्टम्- यथा सीता-देव्या दश-मुख-कृतार्तिर् विपद् अभूद् यथा वा रुक्मिण्या विवहन-विधिश् चेदिप-कृते । तथा राधादीनां पर-गृह-गतिर् या बत विपत् कथं तस्या नित्या स्थितिर् अभिमता हन्त सुहृदाम् ॥JGc_1,33.106॥ [*9] [*9] This verse is repeated in Uttara-चम्पू, 31.43. [258] तौ वक्ष्यतः-अथ राधिकादीनाम् आर्तानां का वार्ता ? [259] सा वक्ष्यति- देयम् अधीनं कार्त्स्न्येनाभिव्याप्त्या च तत्र कृष्णे स्वम् । तद्-रूपं रचयित्वा सातिप्रत्यय-पदानि ता दधिरे ॥JGc_1,33.107॥ [260] तौ वक्ष्यतः-ताः किं साक्षाद् अनुयुक्ताः ? [261] सा वक्ष्यति-अथ किम् ? यतस् तासां मर्म-प्रकटन-कर्मठतया मया पृष्टम्-भो विपश्चितः काश्चिद् एवं वदन्ति । ताः खलु कृष्णे प्रेम-मात्राखर्व-सर्वस्वाः । प्रेमा च बलवद् विरोधि-सद्-भाव-मिलद्-भय-प्रयास-प्रच्छादन-परिच्छदतया यथा वर्धते, न तथान्यथा । [262] तर्हि कथं तासाम् अप्य् अन्यासाम् इव पतितया तत्-सम्पत्ति-कामना-निकामम् अन्तरनुवर्तत इति ? [263] तद् एतद् आकर्ण्य पाटल-पटल-सवर्ण-वर्णिन्यस् ता वर-वर्णिन्यस् तद् इदम् अवर्णयन्त । [264] हन्त ! तासाम् एव सविरोधस् तद्-अवरोधः सम्भवता-दृतीयमाना द्वितीय-पति-भावना च, न पुनर् अन्यस्याः कस्याश्चिद् अपि । या खलु तद्-अवरोध-विरोध-वाञ्छा । सा वा कथं प्रेम-प्रथन-मयी स्याद् इति न बुध्यामहे । [265] अस्माकम् यद्यप्य् असौ पार्श्व-गतो रहो-गतस् तथापि तस्याङ्घ्रि-युगं नवं नवम् [BhP 1.11.34] इत्य् एव बोध-विषयो भवति । किन्तु- बुधिताः पैतृक-जनता बुद्धाः श्वशुराभिमानिनो लोकाः । मानिताः सर्वे' प्य् अस्माभिर् न मतो धर्मस् तु केनापि ॥JGc_1,33.108॥ [266] यद् अस्माकं बाल्याद् एव तस्मिन् निज-र्मणता-भावनां दूरीकर्तुम् आग्रहम् उरीकुर्वन्ति, तस्माद् अस्मान् मा स्नेह-पेषं पिण्ढि, किन्तु स्वाभीष्टम् एव विशण्ढि । [267] अथ तौ वक्ष्यतः-भवत्या किम् उद्भावितम् ? [268] सा वक्ष्यति-ततो मया हसित्वा शवसित्वा च ताभ्यः प्रत्याशा-मात्रं प्रत्यासादितम् अस्ति । यदि भवतोर् इच्छा समृच्छते, तास् तु दैवतस् तावन्-निज-प्राण-वलल्भस्य वलल्भत्व्नेआलाभाल् लब्ध-महा-दुःखास् तत्र च स्वस्यान्य-हस्त-पतिततया जुगुप्सितं-मन्यता शुष्कास् तत्र च प्रियाप्रिय-विप्रकर्ष-सन्निकर्षतः प्राप्त-मनो-धर्षास् तत्र च निरन्तरं शङ्कमानैः पतिं-मन्यादिभिर् मङ्क्षु मङ्क्षु-कृत-निवारण-भर्त्सनादि-निकर्षास् ततस् तत एव च दुःसह-प्रेष्ठ-विरह-तीव्र-ताप [BhP 10.29.10] इत्य् आद्य्-उक्ततादृग्-अवस्थाभ्यो' पि महानुरागतः पीडनाद् बहुल-दहनाकार-कारागार-वसतिं-मन्यतया निगीर्ण-सर्व-क्षणं क्षणम् अपि कल्पं मन्वानाः सम्प्रति तदीय-महा-विरह-वह-समयम् अतीत्य चात्मानं तद्-उपेक्ष्यताम् अप्य् उत्प्रेक्ष्य लज्जा-मात्र-पर्यवसानम् आसज्य च धिक्-कृतं-मन्या दशमीम् अपि दशां तन्वानाः । किं बहुना, बहिर्-अन्तः-सुकुमारतायाम् अपि कौमारत एव व्याधानुबिद्ध-स्निग्ध-कानन-प्रत्यासत्त्य्-अपरित्यागि-मृगीवत् प्रखर-दरापार-पर-पारवश्य-लब्ध-विचित्र-दुर्गति-सम्प्लुततया पश्यतां शृण्वताम् अपि हृदयं धुन्वाना रसो' यम् इति मन्यमानेन निष्करुण-कौतुकेन केनचिद् एवोपेक्षितुं शक्यन्ते, न पुनर् अन्येन । [269] तौ सास्रं वक्ष्यतः-सम्प्रति ताः कां गतिं मतिं चासादयन्ति ? [270] सा वक्ष्यति- कुर्वन्ति मौनं क्रन्दं वा शून्यं पश्यति वर्त्म वा । कृष्णं वाञ्छन्ति मृत्युं वा तासाम् एवंविधा गतिः ॥JGc_1,33.109॥ [271] पुनस् तौ सास्रं वक्ष्यतः-सम्प्रति ताः प्रति वत्सस्य का विधित्सा ? [272] सा वक्ष्यति-तद् एतत् पश्चाद् अपि निश्चीयताम् । यत् खलु प्रेयसां प्रेमाक्षेमं तद्-भावनामय-प्रेमानुरूपम् एव स्व-स्थेमानं लभते । न तु स्वाग्रह-ग्रहिलताम् इति । [273] तौ वक्ष्यतः-मन्यामहे तथाप्य् अस्मत्तः सङ्कोचं रोचयिष्यति । [274] सा वक्ष्यति-भवतां हृदि सदा विद्योतमानः सो' यं तद् अपि वेत्ति, तस्मान् नितान्तं नान्यथा करिष्यति । किं बहुना, भवद्-आश्रवम् अनु सर्वेषाम् एव संश्रवः प्रतिभाति । किम् उत तस्य ? [275] तौ वक्ष्यतः-तर्हि गर्ग-निषेध-वेधस्य का चिकित्सा ? [276] सा स-हासं वक्ष्यति-स खलु लीला-नैयत्यम् एव तत्रत्य-दोषतयाध्यस्तवान् । स्व-यजमान-हित-समीहित-सहिततया, न तु परम-शुभ-निवेश-वेश-रूपाणाम् आसां क्लेश-लेश-प्रवेशदा सदेशता सम्भवति । [277] तौ वक्ष्यतः-सम्प्रत्य् अस्माभिः किम् इव सोपानम् उपेयम् ? [278] सा वक्ष्यति-सोपानं मया चोपेयम्, भवद्भिस् तु सर्व एव व्रज-जना भोजनाय प्रणयेन निमन्त्र्य निमन्त्र्यन्ताम् । तर्ह्य् अन्तः-पटी-क्षेपान् नटीनाम् आकार इव तत् प्रकटीभविष्यति । [279] तौ वक्ष्यतः-यथाज्ञापयन्ति विज्ञानाचार्य-वर्याः । [280] कृष्ण उवाच- ततस् ततः ? [281] ऋषिर् उवाच- ततः सा प्रत्यक्षत एव ताव् अभि बहुलम् अभिवदन्ती गृहाय प्रहापयिष्यति । [282] अथ कथकस्य मनः-कथा-ततश् च पूर्णिमा मनसि विविवेच-श्री-कृष्ण-लीलायाम् अनादि-सिद्धं श्रीमद्-भागवतम् एव मुख्यं प्रमाणम् । [283] तत्र या खलु रास-योगे योग-मायाम् उपाश्रितः [BhP 10.29.1] इत्य् अनेन नित्य-व्यक्ति-स्वरूप-शक्ति-वृत्ति-विशेषका या योगमाया तन्-निर्वाहकतया बादरायणिना समुदीरिता, सा पुनर् अहम् एव । तत्र तेन रासं प्रकाशं परीक्षित्-परिषदि वर्णयित्वा तत्र प्राप्तम् अवर्ण-त्रितयं निरस्य रस्यतया समाहितम् । तथा सम्प्रति व्रजे' पि तत्-प्रसक्तम् इति ज्ञात्वा मयापि समाधेयम् । तत्र तेजीयसां न दोषाय [BhP 10.33.29] इतिवद् अत्रापि यद्यपि नरकाद् आनीता इत्य् आदिना तल्-लेप-सम्भावनापयापितैव । [284] अथ पर-दार-वार-समाहार-कारणान् आचारश् च यथा गोपीनां तत्-पतीनां च [BhP 10.33.25] इत्य् अनेन यं परिहारम् आपितस् तथात्रापि ताश् च न केवलं रागत एव तादृशीं गतिम् आगताः इत्य् आदिना तासु तदीय-नित्याङ्गना-भाव-व्यङ्गतः स च साङ्गी-कृतः । [285] तथापि नासूयन् खलु कृष्णाय [BhP 10.33.37] इतिवद् असूयाभासवत्तया सम्भावितास् तत्-पतिं-मन्याः समाधातव्याः । तच् च तद्-रहस्यं पूर्वं गुप्तम् आसीद् इति माया-द्वारा यथा-गुप्तं समाहितम् । साम्प्रतं तु व्यक्तम् अभूद् इति तथा तद्-द्वारा व्यक्तम् एव समाधेयम् । येन च सर्वेषाम् अपि सर्व-समाधानम् आधेयं भविता, अन्यथा तत्-तत्-करणं वृथा-परं स्यात् इति । [286] अथ स्पष्टम् आचष्ट--[287] ऋषिर् उवाच-दिनान्तरे तु सर्व-निमन्त्रणायां यथा-वृत्तान्ते वर्तिते सर्वाः साधारण-महोदयाः श्री-राधादयश् च तत्रागमिष्यन्ति । किन्तु पूर्वत एव जन-सङ्गीत-व्रजेश-निर्मितानङ्गीकारताम् आत्मनो दुःख-भङ्गी-सङ्गितां मंस्यन्त एव । तव च रूक्षता-वीक्षणेन ताः सूक्ष्माङ्गतां गमिष्यन्ति । तत्र साम्प्रतम् अन्यासां स्वसमान-कन्यानाम् अङ्गीकारेण हृत्-कमले' पि भङ्गिताम् आपत्स्यन्ते । [288] तथा च भावी श्लोकः- दाव-त्रस्ता मृग-दुहितरश् चन्द्रहीनाश् चकोर्यः स्रस्ता वृक्षान् नव-कलतिका नीर-रिक्ताः शफर्यः । ऊर्ज-प्रान्ताद् बहिर् अपगता हन्त नव्याब्ज-नाल्यो यद्वद् दृष्टा हरि-विरहिता राधिकाद्याश् च तद्वत् ॥JGc_1,33.110॥ [289] तद् एवं तासां कृच्छ्रायमाणानाम् अमिताभ्यमित-तादृश्वरी श्री-व्रजेश्वरी तु बाष्प-पूर्ण-नयना पौर्णमासीं निर्वर्णयिष्यति । सा तु वदिष्यति-सर्वे सर्वतो' प्य् अन्विच्छन्तु । यथाद्यतन-निमन्त्रणतः कश्चिद् अपि न पश्चिमताम् अञ्चति । [290] कृष्ण उवाच- ततस् ततः ? [291] ऋषिर् उवाच-ततस् तद्-आकर्णन-मात्रतः सर्वे सर्वतो निर्वर्णनाय सङ्गत्य सत्वरम् एव चागत्य यथावत् कथयिष्यन्ति । तेषु काश्चिन् महिलास् तु किञ्चिद् अप्य् अप्रस्तुत्य श्री-राधिकादिकाः प्रत्यपूर्वतापूर्वं द्रक्ष्यन्ति । ततः पौर्णमासी वक्ष्यति-किम् इव पश्यथ ? किम् इव च किञ्चिन् न कथयथ ? [292] ता वक्ष्यन्ति-किम् इव वक्ष्यामः, यतः सर्वैर् आहतं मन्येत । [293] पौर्णमासी वक्ष्यति-तथ्यं चेत् कथ्यताम्, मयि कृष्ण-मातरि च । तास् तु नीचैर् वक्ष्यन्ति-तत्राप्य् एतासां राधिकादिकानां धृत-तुल्यता-पूर्तिईर् अपश्यामः । पौर्णमासी स्पष्टं वक्ष्यति-अन्याश् च पुनर् अच्छं गच्छन्तु । [294] कृष्ण उवाच- ततस् ततः ? [295] ऋषिर् उवाच-ततो बहल-कुतूहल-वहा बहुला महिलास् तत्र तत्र गत्वा ज्ञात-तादृश-तत्त्वाः पुनः पौर्णमास्य्-अन्ते लब्ध-सत्त्वास् तद्वद् एवावर्तयिष्यन्ति । वार्ता चैषा व्रज-राज-सभा-पर्यन्तं पर्यवसिष्यति । व्रज-राजश् च पौर्णमासीम् अनु तूर्णम् आसाद्य प्रसाद्य च वक्ष्यति-भगवति परम-विस्मापनम् इदम् अस्मान् बोधय । [296] पौर्णमासी वक्ष्यति-भवत्-कन्या-भावाभिमानिन्याम् आर्यायाम् इदम् आश्चर्यं पर्यवस्यति । भवांस् तु सर्व-व्रजस्थं स्त्री-पुंस-व्रजम् एक-सभानुगतं करोतु । [297] श्री-कृष्ण उवाच- ततस् ततः ? [298] ऋषिर् उवाच-तद् एतद् अवधार्य ज्ञात-कार्य-गतिना व्रज-भूपतिना तद्-अभिहिते तथा-विहिते तव हितवती पौर्णमासी महितायां तस्याम् एव सभायाम् आहित-ब्रह्मासनम् आसीना किम् अपि प्रणिहितवती भविता । तद्-अव्यवहितम् एव च सिंह-पृष्ठाहितम् अहित-विग्रहा महायुधाष्टक-वेष्टिता देवी-गण-सेविता देवी नभसः सरभसम् अवतरिष्यति । अवतीर्ण-मात्रा च पौर्णमास्या व्रजेश्वरयोः कृष्ण-कृष्णाग्रजयोर् अन्येषाम् अपि भूमि-स्पृशाम् अभूमि-स्पृग्-मानिनी यथा-न्यायम् अभिवादनादिकम् आकाशत एव प्रकाशयिष्यति । [299] ततः साश्चर्यं पर्यवोलोकमानेषु तेषु देवी वक्ष्यति-कथं वेह सन्देहः क्रियते ? पूर्वत एव तावद् उभय-विधा एता नापूर्वतया मन्तव्याः । पूर्वासां सजातीया द्वितीया हि योगमायाज्ञया गर्ग-विघ्नं निघ्नत्या मायया मया निर्मिताः । संज्ञायाश् छाया-वत् रत्यास् तन्-माया-कल्पितावच् च । [300] ताश् चेमा गृह-गृहात् संगृह्णामि इति तथाह्नाय सापह्नवं कुल-वधू-मध्ये विधाय पुनर् वक्ष्यति-लक्ष्यतां कुल-पालिकाभिर् उभय-विलक्षणता । यत् परम-लक्ष्मी-लक्ष्माणि प्राग्-आगतानाम् एव लक्ष्यन्ते नार्वाग्-आगतानाम् । तथा मणि-तत्त्व-दृशाम् इव तादृशां दृष्टिभिर् एव नेत्रानन्दक-सौन्दर्य-विशेष-वृष्टिस् ताभ्य एव लभ्या, न त्व् अन्यासां, न च पुनर् आभ्यश् चाक्चिक्य-चिक्वण-काच-तुल्याभ्यः । [301] कृष्ण उवाच- ततस् ततः ? [302] ऋषिर् उवाच-अथ सर्वाभिस् तथा तद् आश्चर्यं साक्षात्कार्यमाणम् अवधार्य तद्-आर्याणां समज्यायां निवेदयिष्यते-हन्त यथावद् एव देवी वदतीति । ततः श्री-व्रज-राज-वचनं-तर्ह्य् अधुना किं विधेयम् ? [303] देवी वक्ष्यति-भोजने निर्वृत्ते मन्-निर्वर्तिताः स्व-स्व-पति-गृहम् अनुवर्तन्ताम् । परास् तु कृष्ण-मात्र-पति-सम्मति-परायणाः स्व-स्व-पितृ-गृहम् । मया तु यमुना-तटेष्ट-प्रशस्तालये स्थास्यते, यथा यदा मातृ-चरणैर् आज्ञाप्यते, तथा तदा व्यवहर्तव्यम् । [304] कृष्ण उवाच- ततस् ततः ? [305] ऋषिर् उवाच-तद् एवम् आप्रच्छन-पूर्वकम् आपृच्छ्य प्रच्छन्नायां देव्यां सर्वेषु बल्लव-वलयेषु प्रच्छन्नेषु वर्णानां वर-वर्णिनीभिर् वर्ण्यमानं तद् आकर्ण्य भवत-पतिव्रतास् तु तत्-क्षणाद् एव जूरित्-परित्यक्त-मूर्तिका व्यक्त-निज-कान्ति-स्फूर्तिकाश् च भविष्यन्ति । तथा हि- राहु-ग्रासाद् इव शशि-कला वारिदाद् ऋक्ष-माला वर्षाधर्षात् पुलिन-रुचयः स्पर्शनाद् दीप-लक्ष्म्याः । निष्क्रम्यामूः पर-परिभवात् तत्-क्षणं विन्दमानाः कान्तिं स्वीयां नयन-कदनं मोचयेयुर् जनानाम् ॥JGc_1,33.111॥ तत्र च- तारासु चन्द्र-वलयस्य कलाः कलासु तस्यातिचारु दधते स्फुरणं यथा श्रीः । गोपाङ्गनाह्वय-रमासु विशाखिकादि- सख्यः सखीषु च तथा वृषभानु-पुत्रीः ॥JGc_1,33.112॥ [306] कृष्ण उवाच- ततस् ततः ? [307] ऋषिर् उवाच-ततो देव्यादेश-वेश-वशा यथायथं ते विहितवन्त एव । तथापि विधिं विना न सङ्ग्राह्यास् ता itii श्री-व्रज-राजादिभिर् विहिते च तस्मिन् विवाह-विचारे भवांस् त्व् अग्रजस्य विवाहार्थम् आगृह्य तं तद्-अर्थ-रक्षित-कौमारा द्वारकात आगत्य कदाचित् तेन प्रसादी-कृत-स्व-विहाराः । काश्चिन् नित्य-किशोरिका विधिना च विवाह्य नैरपेक्ष्यम् इवावगाह्य विगत-पूर्वाशङ्कः परम-ललित-माधव-समयम् आलम्ब्यालङ्कृत-पूर्ण-मनोरथाङ्कः श्री-व्रज-राज-गृहिणी-मुहुर् आग्रह-गृहीततया शनैर् एव स्व-विवाहम् अङ्गीकार-सङ्गिनं करिष्यति । [308] तत्र बहु-महसा श्री-राम-विवहने जाते तं जातं समासतः समासां समम् एव त्वत्-कृत-विवाहम् एव वर्णयिष्यन्ति- गो-धुङ्न्यर्बुद-गेह-गेह-बलवद्-वाद्यानवद्य-ध्वनि- प्रोल्लासित-व्रज-मण्डले दिविषदां वादित्र-चित्रे महे । आदान-प्रतिदान-दान-वचनोदारैः सदारैर् नरैर् निर्व्यूढा मुरजिद्-विवाह-पटली ज्ञाता न तत्-तद्-भिदा ॥JGc_1,33.113॥ [309] तद् एवम् अङ्गीकारेण च-ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [Gãtà 4.11] इति भवतः समाधिः समाधीयेत । [310] अत्र ये यथा इति ये यद्-इच्छयेतेत्य् एवम् एव विविक्षितम् । यतश् च साधारण-जनम् अन्वनुराग-लङ्घित-लोक-धर्म-मर्यादा-सङ्घानाम् अङ्गनान्तराणाम् अप्य् अन्तर्-वृत्तिस् तत्-तद्-गृहिणी-पद-स्पृहिणी दृश्यते । किम् उत भवन्तम् अनु सन्तत-प्रियाणां माया-मयात्ययाद् एव लब्धान्यथा-भाव-प्रायाणाम् ? [BhP 10.21.9] इति तद्-वाक्य-व्यक्त-तादृशाभिप्रायाणां स्वतस् तादृशाभिप्रायत्वे सत्य् अपि भ्रमर-गीतायाम् अपि बत मधु-पुर्याम् आर्य-पुत्रो ‘धुनास्ते [BhP 10.47.21] इत्य् आदौ, भुजम् अगुरु-सुगन्धं मूर्ध्न्यधास्यत् कदा नु इत्य् अनेन तदीयं प्रकटं तथा स्वीकारं प्रार्थयमानानां भवद्-गृहिणी-भाव-स्पृहा-बृंहणम् इति स्थिते तथैव तद् योजयितुं शक्यत इति । सर्वेषाम् अस्माकं धैर्य-पर्यापणम् एवम् एव भवताचरिष्यते । यतः- गतानाम् उत्पत्त्या त्वयि रतिम् अपि त्वद्-विवहनान् निरस्तानां त्वत्-प्राप्त्य्-अभिलषित-संन्यस्त-जगताम् । अमूषाम् उत्कण्ठा यदि हत-फला तर्हि वलतां कथं वा विश्वासस् त्वयि मुरहरास्माकम् अभितः ॥JGc_1,33.114॥ [311] तद् एतद् अवधाय मधुकण्ठेनामुक्त-कण्ठम् अनुसन्धीयते स्म-अहो ! तद् एतत्-पर्यन्तं फलम् आगताया भगवल्-लीलताया माधुर्य-प्रसविता । तथा हि- प्राग्-दूर-प्रियता ततो गुरु-जन-ध्वस्त-प्रयत्नात्मता तत् पश्चाच् छ्रुति-लोक-लङ्घि-रभसाद् गुप्ता प्रियाङ्गीकृतिः । तस्माद् दूर-महा-वियोग-चिरता तत्-प्रान्तम् उद्वाहतः प्राप्तं चेन् मिथुनं मिथो हरि-रमा-रूपं सुखं किं परम् ॥JGc_1,33.115॥ इति । [312] अथ प्रकृत-तत्-कर्तृक-कथा । [313] कृष्ण उवाच-ततस् ततः ? [314] ऋषिर् उवाच-ततश् च सर्वेषां गतये दुहितुः पतये तुभ्यं कौतुकावहानि बहूनि यौतुकानि परम-धन्यां निज-निज-कन्यां च प्रस्थाप्यते । गोपाः सोपाध्यायाः सदा तदा ध्यायं ध्यायं दिवस्-पृथिव्याव् अपि स्वानन्द-समुद्र-मुद्रिते करिष्यन्ति । [315] कृष्ण उवाच- ततस् ततः ? [316] ऋषिर् उवाच-तत्र च कवि-लोकानां श्लोकाव् एताव् उदेष्यतः- यर्ह्य् आयाता व्रज-नृप-गृहं राधिकाद्यास् तदासां स्व-ज्योत्स्नाभिस् तद् अलम् अभवद् धेम-धाम-प्रकारम् । गोलोकाख्यं पदम् उदयिता यत् तु तस्य प्रकाशस् तासां श्रीणाम् अनुगत इति द्योतनं यत्र जातम् ॥JGc_1,33.116॥ असङ्ख्य-गणन-स्नुषा-गण-निवासम् आकस्मिकं कथं व्रज-पती तदा विअदधतुस् तथा तच् छृणु । गृही इव तरुण-व्रजा यद् इह भान्ति यावत्-स्पृहं वनान्य् उपवन-प्रभाण्य् अति-सहस्र-संस्थान्य् अपि ॥JGc_1,33.117॥ [317] तद् एतद् अवधाय मधुकण्ठेनामुक्त-कण्ठं पुनर् अनुसन्धीयते स्म- [318] बाढंविवाहादिभिर् असङ्कोचे विरोचमान एव गोप-जातिभिर् नारीभिः सह गोपजाति-योग्य-वेश-धारिणस् तस्य लीला-नैरन्तर्यम् अपि तदोचिततया पर्यालोचितं पाद्मोत्तर-खण्डे दन्तवक्र-वधानन्तर-तद्-व्रजागमने यथा- कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते । गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥ रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः । बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥[पद्मप् 6.252.19-27] किं च- यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपाः इत्य् आद्य् अप्य् अधियन् कयाचिद् उदितं गोपालिका-गीर् इति । भावोन्मादज-गान-नृत्य-विवशः श्री-गुण्डिचा-पर्वसु श्री-चैतन्य-तनुर् मतं स भगवान् अङ्गीकरिषत्य् अदः ॥JGc_1,33.118॥ [319] तद् ईदृग् एव भाविनि विदग्ध-माधव-ललित-माधवाह्वये पूर्वोत्तर-नाटक-द्वये सर्व-रचनायाः परम-फलतया सर्वान्ते प्रकारान्तरेणावकल्पते- तवात्र परिमृग्यता किम् अपि लक्ष्म साक्षाद् इयं मया त्वम् उपसादिता निखिल-लोक-लक्ष्मीर् असि । यथा जगति चञ्चता चणक-मुष्टि-सम्पत्तये जनेन पतिता पुरः कनक-वृष्टिर् आसाद्यते ॥[LalM 10.10] इति श्री-कृष्ण-वाक्यादिना, सख्यस् ता मिलिता निसर्ग-मधुर-प्रेमाभिरामीकृता यामी मे समगंस् तु संस्तववती श्वश्रूश् च गोष्ठेश्वरी । वृन्दारण्य-निकुञ्ज-धाम्नि भवता सङ्गो' यं रङ्गवान् संवृत्तः किम् अतः परं प्रियतरं कर्तव्यम् अत्रास्मि मे ॥[LalM 10.36] इति पूर्ण-मनोरथाङ्क-पूरक-श्री-राधा-वाक्य-पर्यन्तेन ग्रन्थेन । [320] तद् इदम् एव श्रीमद्-भगवद्-भक्ति-रसामृत-सिन्धु-निधि-रूप-श्रीमद्-उज्ज्वल-नीलमणाव् अपि सर्व-रस-परिपाटी-पूर्ति-सार-मूर्ति-समृद्धिमद्-आख्य-सम्भोगतया दर्शितम् । [321] तेषाम् उपासना-वासना चेदृश्य् एव तदीय-श्लोकेनावलोक्यते- गोपेशौ पितरौ तवाचल-धर श्री-राधिका प्रेयसी श्रीदामा सुबलादयश् च सुहृदो नीलाम्बरः पूर्वजः । वेणुर् वाद्यम् अलङ्कृतिः शिखिदलं नन्दीश्वरो मन्दिरं वृन्दाटव्य् अपि निष्कुटः परम् अतो जानामि नान्यत् प्रभो ॥इति । [322] अथ पुनः श्री-कृष्ण-नारद-संवादं मधुकण्ठः कण्ठतः प्रकटयामास- [323] ऋषिर् उवाच-तद् एवं मास-द्वितये सर्वेषाम् एव परमानन्देन लब्ध-व्यत्यये दत्त-व्रजोद्धवः कदाचिद् भवान् रामोद्धवाभ्यां समं संमन्त्र्य श्री-व्रजमहेन्द्रादीन् परम-गौरवाद् आमन्त्र्य निवेदयिष्यति-अधुना यद्य् आज्ञा राज्ञाम् आज्ञायेत । तदा स्यन्दनो' यं सदारुको द्वारकां विन्देत । [324] अथ परम-हृदयालुतामय-दयालुर् असौ श्री-व्रज-राजस् तु वक्ष्यति-यथा तत्र श्रीमद्-भ्रातृ-प्रभृतीनां भृति-भुक्-पर्यन्तानां दुःखं न स्यात् तथा च प्रथनीयम् । [325] भवान् वक्ष्यति-सर्वथा सर्वेषाम् आदृत्यास् तत्र-भवतां भृत्यास् तत्र प्रद्युम्नादयः प्रद्योतन्त एव । तथापि भवताम् अपूर्तिश् चेत् तदा भवद्-आराधन-शतयास्मन्-मूर्ति-व्यूहम् अपि तत्र नारायणः पारयिष्यति । [326] पुनर् व्रज-राजो वक्ष्यति-रोहिणी-रामवद् अयम् उद्धवश् चास्मद्-एक-सम्पद्-उद्धवस् तस्माद् अयम् अपि तथाचरणीयः । [327] भवान् वक्ष्यति-यत्र भवद्-इच्छा, तद् वा किं न सेत्स्यति ? किन्त्व् आज्ञान्तरं ज्ञापय । [328] व्रजराजो वक्ष्यति-जैवातृक ! भवताम् अक्रूरादि-रचितेनातिचिरं भवता विरहेण चिराय तर्व्-अन्तिमः सर्व एव जीवः सुष्ठु दुर्जीवनम् अवापि । ततो न किम् अपि प्रत्येति । ततस् त्वद्-विरह-परिहाराय नान्य-जन-लोचन-गोचरः स्याम् इति प्रार्थयते । ततो निःशलाकम् आलय-विशेषं संश्लेषय । [329] भवान् वक्ष्यति-हन्त ! वृन्दावन एव तादृशं प्रकाश-वृन्दं वर्तते । यत् खलु ब्रह्म-ह्रदे निमज्ज्य पुनस् तस्माद् उन्मज्ज्य च भवद्भिः पूर्वम् अप्य् अपूर्वं दृष्टम् अस्ति । शताङ्गस्यास्य कामङ्गामितया तत्-प्रवेशितापि प्रतिवेशीयते । ततो यथाज्ञाप्यते प्राज्ञानां राज्ञा । [330] व्रज-राजो वक्ष्यति-वत्स! तद् एव प्रच्छन्नं वनं गच्छामः । [331] ततः स-प्रतिश्रव-श्रवणं भवान् वक्ष्यति-यथा महेच्छानाम् इच्छा तथैव सेत्स्यति । पुनश् च तिर्यग् अवेक्ष्य पार्श्व-लक्ष्यं दारुकम् आदेक्ष्यसि-सारथे ! तथा रथं प्रथय, यथा सर्व एव व्रजस् तत्रान्तर्-भवंस् तद्-धाम प्रविशंश् च धाम-ग्रामतः स्वर्-वासिनाम् अपि दृग्-आरामतां नासीदति । [332] अथ तेन सूतेन तु तथाकृत-प्रथे रथे सर्व एव व्रज-प्राणि-व्रजः स्वैरं निव्शमानस् तं देशं प्रविवेश । [333] तद् एवं सति- उत्सर्पज्-ज्योतिर्-आली-विभव-वशतया तं रथं तूर्ध्व-भाजं चर्माक्षा मेनिरे तर्ह्य् उपरिगततया तत्-पदोपासकाश् च । कृष्ट्वा ब्रह्म-ह्रदात् प्राग् अपि मुरजयिना लम्भिता गोमिनो या तां वृन्दारण्य-मध्ये गतिम् इह सुगतास् तद्विदश् चार्व् अपश्यन् ॥JGc_1,33.119॥ तत्र पर्जन्य-वर्याश् च ये गताः प्राग्-अदृश्यताम् । द्रक्ष्यन्ते ते' पि तत्रैव तद् आश्चर्यं भविष्यति ॥JGc_1,33.120॥ ततश् च- वृन्दारण्ये स-कल्प-द्रुम-विविध-लता-मञ्जु-कुञ्जादि-धन्ये घोषे चिन्तामणीन्द्र-प्रथित-निलयता-चित्त-वृत्ति-प्रमोषे । रामाद्यैः काम-धुग्-गव्य्-अनुगति-कुतुकी लक्ष-लक्ष्मी-प्रकार- श्री-गोपी-प्राण-सारः स जयति नितरां गोप-गोप्तुः कुमारः ॥JGc_1,33.121॥ [334] अथ स्निग्धकण्ठ उवाच-ततस् ततः ? [335] मधुकण्ठ उवाच-तद् एवम् अन्यं च वृत्तान्तं वर्णितवान् । श्रीमान् व्रज-सुख-वर्षी देवर्षिश् च परस्परं हर्षितां प्रपन्नः स-बाष्प-रोमहर्षाधिभिः सम्पन्नः स्निग्ध-संवाद-विच्छेदतः परिखिद्य शनैर् एव च विच्छिद्य स्व-स्व-वर्मानुवर्तते स्म । श्रीमद्-व्रजेन्द्र-नन्दनस् तु तत्-कथा-पर्यन्तानन्देन पर्याप्तः सर्वं तद्-दुःख-जातम् आच्छन्नताम् आपन्नम् एव चकार । तत्र भगवन्तः श्री-देवर्षि-चरणा यद्-यद्-भावितया समुद्भावितवन्तस् तत् सर्वम् अभूद् एव । [336] तद्-अनन्तरम् अपि यथा व्रजस्य राज्ञानुज्ञापितम् । तथा वासुदेव-प्रसादाद् वसुदेव-प्रवीणानां तद्-वर्त्म-वीक्षादीनानां दारुक-कथित-तत्-तद्-वृत्ताभोग-भोग-पीनानां स्वल्प-कालताम् आपकम् आयाधीनानां तद्-आगमनाशया बहिर् एवासीनानां तद्-इष्ट-सिद्धिर् इन्धाम्बभूवेति । [337] तद् एवम् आकर्ण्य सर्वे' पि सभासदः प्रोचुः- ततस् ततः ? [338] मधुकण्ठ उवाच-ततश् च सर्व-सुखारामाभ्यां श्री-रोहिणीम् आभ्यां गोपोचित-वेषाद्य्-अभिनिवेश-लब्ध-सखि-गण-प्रवेशोद्धवेनोद्धवेन च सार्धम् अस्मिन्न् एव गोलोक-नामके परम-दुरवलोके लोके परम-विभववतां भवतां मध्ये विभवन्न् एव सो' यं विराजते । [339] पुनः सर्वे' प्य् ऊचुः- ततस् ततः ? [340] मधुकण्ठ उवाच-ततश् च सर्वतः प्रसरद्-अमन्द-भवद्-आनन्द-कल्लोल-लोलन्-मनस्तया वयम् अप्य् आगम्य भवद्-भवदीय-कृपा-मात्र-गम्यं रम्यं वास-वर्यम् अजर्य-सङ्गमम् आसादयाम । [341] श्री-व्रजराज उवाच-कथं कथम् इति कथ्यताम् । [342] मधुकण्ठ उवाच-पूर्वं तावद् अस्मदीयानां दुष्प्रारब्ध-वशाद् अद्य श्वश् चिचलिष-यात्रासु यात्रायां विलम्बनम् आसीत् । तत्र च सति श्रीमद्-व्रज-प्राणस्य यदुषु सङ्क्रमणम् अवकर्ण्य प्राण-वियोजनम् इवासीत् । चिराय तु व्रजे तत्-प्रति-सङ्क्रमणं चाकर्ण्य सद्यश् चलितुम् उद्यमे कृत-प्रक्रमे तद्-अनुगत-व्रज-जनस्य तस्य मर्त्य-लोक-पथाद् अन्तर्धानम् अवधार्य वारिधि-प्रवेशम् उद्यच्छतां दया-वर्षि-देवर्षि-चरणाचरित-निदेशम् उपनिषत्-कृत्य जीविकाकृत्य च श्री-वृन्दावनागमनं जातम् । जाते चागमने तत्-तत्-पदं कृष्ण-रूप्य-क्रीडास्पदतया निरूप्य मूर्च्छानन्तरं जागरम् ऋच्छताम् अस्माकम् अकस्माद् अत्रानुप्रवेशः कथं जात इति न यथातथ्यं प्रथयितुं शक्यते स्म । [343] सर्वे साश्चर्यम् ऊचुः- ततस् ततः ? [344] मधुकण्ठ उवाच-ततो भगवच्-चरण-राजीव-लोकनतः पुनर्-जीवन-लाभोपक्रमेण क्रमेण च भवद्-उपसेवनाय श्री-गोपाल-पूर्व-चम्पूं सम्पूर्णयन्तस् तद् इदं सुदिनाहम् आसीदामेति किंवान्यत् कथनीयम् ? [345] तद् एतद् उक्त्वा समापनम् इदं पद्यं निगद्य पणायति स्म- सो' यं गोपेन्द्र पुत्रस् तव महित-महीयःसु शश्वन्-महीय्यस् त्वन्-नाना-बन्धुतानाम् अपि विविधतया बन्धुता-बद्ध-बुद्धिः । यस्माल् लब्धा भवन्तः शिव-कमल-भवाद्यन्तर-ध्येय-वर्गाद् दूरं धाम प्रभावं विभवम् अपि महा-प्रेम-माधुर्यम् अत्र ॥JGc_1,33.122॥ [346] तद् एतद् उक्त्वा भ्रातरं प्रत्य् उवाच- गोपाल-यशसा स्पृष्टं यन् मृष्टं सूत-जन्म च । तत् तु स्पर्श-मणेर् जातं जात-रूप-मयो' पि नः ॥JGc_1,33.123॥ तथा हि- अत्र श्री-व्रज-राज-राजित-सभा-मध्ये क्रम-ध्येयता- साध्ये श्री-हरिर् एष राम-सहितः प्रत्यक्षताम् आगतः । तत्रापि स्व-कथा-प्रथां कथयितुं नः सम्यग् आदिष्टवान् कारुण्यं किम् अथास्य वर्ण्यम् असकृत् पुण्यं च किं नः सखे ॥JGc_1,33.124॥ [347] तद् एवं श्री-व्रजदेव-कुमार-सुकुमार-मुखम् अभिपश्यन्न् अङ्कुरवत्-पुलक-कुल-सङ्कुल-कलेवरता-बलेन पुनर् अर्जुनताम् अर्जयन्न् इव ततश् च स्तम्भ-सम्भ-जनम् अतिगम्भीर-कम्प-सम्पत्-सम्पतन-साम्प्रततया लुम्पन् पतन्न् इव पुनश् च निर्निमिषता-निर्मित-सुपर्वताम् आत्मनि पर्वन् पूर्वावस्थाम् अवस्थापयन्न् इव समनन्तरं च लब्ध-प्रपञ्च-नव-नव-दल-वलय-वलित-वल्गु-पुट-शोभालोभाकर-कर-सम्पुटम् अनून-बाष्प-नव्य-दिव्य-प्रसून-पूर्णंअ कुर्वन्न् उपसंहरन्न् इव स-स्निग्धकण्ठः स मधुकण्ठः पूर्ववद् एव पूर्व-देव-मात्रा-रुचि-करंवरं वरयामास- वाणी कंसरिपो तवानुकथनं कर्णौ कथा-कर्णनं हस्तौ सन्तत-सेवनं हृदयम् अप्य् उत्कण्ठया धारणम् । शीर्षं गोकुल-वस्तु-मात्र-नमनं दृष्टी समस्त-व्रज- प्रेष्ठानां स्थिति-वीक्षणं च भजतां नौ नैव तत्-तद्-बहिः ॥JGc_1,33.125॥ [348] तद् एवं लब्ध-भक्ति-प्रपञ्चं तं च तं च कुञ्चन्-मनसं भूयो भूय आहूय प्रमद-व्रज-विराजमानः श्रीमान् व्रजराजः सभाजन-भाजनतया निज-समीपम् आपयामास, समुपवेशयामास च । तेन च सर्वम् अपि समाजं शर्मणा भ्राजयामास । ततश् च- पुण्ड्रं पूर्वाङ्ग-चर्चा निज-मणि-वलितालङ्कृतिर् दिव्यताम्बू- लाग्र्यं प्राग्य-स्व-वस्त्र-व्रततिर् इति बहु स्वात्मनैवोपयुज्य । गन्त्र्यो वाहाः समन्तात् परिजन-जनताः स्पृह्य-गृह्यादिवस्तून्य् एतान्य् अन्यैः समर्प्य द्वयम् अभिहितवान् श्रील-गोलोक-राजः ॥JGc_1,33.126॥ अद्यारभ्यानुपाल्येत लाल्येन भवतोर् द्वयम् । अस्य मात्रा तथा माता तद्वत् पित्रा मया पिता ॥JGc_1,33.127॥ जय-ध्वनि-युतास् तदा ववृषुर् उद्धताः सद्-धनं यथा बत सदः-सदस्तद् अवगाह्य बाह्यं गृहम् । तथान्तर-गता यतश् चपलम् एव तत्-पूरितं स्थलं किल कृत-क्रियं व्यसृजद् आत्म-लब्धान् जनान् ॥JGc_1,33.128॥ [349] तद् एवं कथा-सातौ दत्त-सातौ मधुकण्ठ-स्निग्धकण्ठौ सदैव लब्ध-कृष्णोपकण्ठौ च तद्-विलास-विलोकनोत्कण्ठौ प्रतिक्षणम् अमन्द-परमानन्दम् अनुविन्दमानाव् एव विराजेते । [350] अत्र पूर्वम् आपाततः सुदुर्बोधताशङ्कया यद्यपि न वर्णितास् तथाप्य् अस्यां श्री-गोलोक-कृत-प्रभायां सभायां शान्त-वेशतया पुरोधसां मध्य-सम्बध्यमानासनः सुखाकृत-सर्व-स्वजनः सर्वेषाम् अग्रण्यः श्रीमान् पर्जन्यः पर्जन्य इव सर्व-सुखं वर्षन्न् आसीत् । वरीयसी वरीयसी चान्तः-सभायां तथा लब्ध-प्रभा समवर्तत । श्रीमान् उद्धवश् च सर्वेषाम् उद्धव एवाजनीति सर्व-जनीनं सुखं कियद् वर्णनीयम् ? [351] रहस्यं पुनर् इदं रस्यमानं विधीयताम्- वृन्दारण्याभिधाने सरसि सरसिज-श्रेणि-लक्ष्मीषु गोपीष्व् एका राधाभिधा सा विभवति सततः दिव्य-सौगन्धिक-श्रीः । भ्राम्यन् याम् एव लब्धुं व्रजपति-तनयश् चावर्मूर् वर्तम-वृत्तीः सर्वा निर्माय यस्याम् अलिर् इव कलया केलिम् उच्चैस् तनोति ॥JGc_1,33.129॥ --o)0(o-- श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥1॥ संवत्-पञ्चक-वेद-षोडश-युतं शाकं दशेष्व् एक-भाग्- जातं यर्हि तदाखिलं विलिखिता गोपाल-चम्पूर् इयम् । वृन्दा-काननम् आश्रितेन लघुना जीवेन केनापि तद् वृन्दा-काननम् एव सम्भृति-कलां धत्तां समन्ताद् इह ॥2॥ प्रायः सर्वा हरेर् लीलाः क्रमशः सूचिता मया । यथा-स्वं लब्ध-रुचिभिर् उपास्यन्तां महात्मभिः ॥3॥ इति श्री-श्री-गोपाल-चम्पूम् अनु सर्व-मनोरथ-पूरणं नाम त्रयस्त्रिंशं पूरणम् ॥33॥ कैशोर-विलासः सम्पूर्णः । सम्पूरिता चेयं श्री-श्री-गोपाल-पूर्व-चम्पूर् इति ।