Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 Based on the edition by Puridasa (1947). Input by Jan Brzezinski, 31.10.2003 [Verses missing: 1,16.12, 1,21.27, 1,21.34, 1,22.45] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (12) atha द्वादशं पूरणम् गोचारण-प्रचारणं [1] अथ परेद्यवि च कथा प्रथते स्म, [2] यथा स्निग्धकण्ठ उवाच-यद्यपि कालेनाल्पेन [BhP 10.8.26] इत्यादि-रीत्या वर्ष-त्रय-त्रय-पर्यायेण तयोर् वयो-गणना निर्णीता, तथापि कौमारं तु वर्षम् एकम् अधिकम् adhirƬham, बाल-वत्सानां श्रीवत्स-वत्सस्य च मिथो वत्सर-विरह-मयानुल्लासेन व्यतीत-क्षण-मय-संवत्सर-काल-बाल-वत्सानुरोधेन वा तस्य स्तब्धीभावात् । [3] ततस् तद्-भावानुगामितया रामस्य च तथा वृत्तं सुतराम् एव वृत्तम् । तद्-अनन्तरम् अखण्डं पौगण्डं तु वर्ष-द्वयेनैवापूर्यत, चिराल् लब्ध-बन्धु-संवासेन सम्यग् उल्लासेन झटिति कैशोर-घटनात् । तथा च प्रथां करवाम धेनुक-वधावम-धाम-गमनान्ते । तद् एवम् एव सङ्गच्छते कालेनाल्पेन इत्यादि । तावद् एवात्मभूर् आत्म-मानेन त्रुट्य्-अनेहसा । पुरोवद् आब्दं krŬantaæ ददृशे सकलं हरिम् ॥[BhP 10.13.40] इति । ततश् च पौगण्ड-वयः-श्रितौ [BhP 10.15.1] इत्यादि च । [4] अथ प्रकृतम् अनुसरामः । तद् एवं विहरतोः सर्वेषां मनो हरतोर् अनयोः पञ्चमं वर्षम् अञ्चत् कौमारतः पार-भूतं वयः samayäcakre । यथा- ऐषमो' भवद् असौ परुत् परार्य् एवम् आदि निखिलैर् यदागणि । हन्त तर्हि सहसा बकान्तकः प्राप्त-कान्ति विजहौ कुमारताम् ॥JGc_1,12.1॥ [रथोद्धता] उद्गच्छद्-बुद्धि-शक्ति-प्रथम-रुचि-जयि-श्यामता-शुभ्रता-युक् किञ्चिद्-विस्तीर्ण-वक्षः-प्रभृति वलयितायाम-नेत्रादि-गात्रम् । केशं वेशं च पूर्वाद् अधिक-मितिम् अयत् केलि-शिक्षा-प्रवीणं पौगण्डं प्राग् अचण्डं स्फुरद् अलम् अनयोर् मां दिदृक्षुं करोति ॥JGc_1,12.2॥ [स्रग्धरा] [5] तदा च कदाचिच् छ्री-व्रज-राज्ञी सभान्तः प्रातर् आयाता श्रीमद्-अभिनन्द-पत्नी सयत्नी-भवन्ती तां पप्रच्छ-यातः कृष्ण-मातर्, अद्य सद्यः प्रातर् एव कुत्र वा भवज्-जातः प्रयातः? [6] व्रज-राज्ञी तु स-हासम् आह स्म-हन्त, तद् एतद् वर्तमान-समय-पर्यन्तं तस्योद्वर्तन-स्नान-परिधान-मयानि कर्माणि मया निर्मीयन्ते स्म । सम्प्रति मद् अपि लज्जाम् आसज्जन् स्वक-सवयः-सेवक-प्रियः पृथग् एव कृत-तत्-क्रियः स मा समया समायाति । आगत्य च प्रत्यहं मां पितरं यथा-यथम् इतरं च गुरु-जनं पुरु-गौरवेण नमस्कारेण पुरस्करोति । [7] किं च, तद्-अवधि यदा सन्ध्यायां मया ध्यायमानागमनं सह-वत्सः समागच्छति, तदा तद्-उपरि वारि वार-त्रयं भ्रमयित्वा पिबन्ती भवामि स्म । सम्प्रति तु, स-शपथम् एधमान-यत्नवता तत्-प्रतिषेधता तेन मम हस्तौ विहस्तौ क्रियेते । एवम् एव रौहिणेयश् च इति । तद् एतद् अर्वाचीनं तद्-वर्णनम् अपूर्वतयाकर्ण्य तन्-मुखं निर्वर्ण्य सर्वा हसन्ति स्म । [8] सा पुनर् उवाच-तद् एतद् अबाल्यम् इव च तस्यासमय-मयत्वाद् बाल्यम् एव मत्वा सुखम् उपलभामहे, अनेन तु दुःखाक्रियामहे । [9] सर्वाः साशङ्कम् ऊचुः-हन्त, किं तत्? [10] सा प्राह-स्वयम् अचिराद् एव गवां विचारम् अन्तरा चिचारयिषितं यत् । [11] सर्वा ऊचुः-नात्राप्य् अन्यथा मन्यस्व । गोप-कुल-तिलकायमान-बालकानां स एष एव स्वभावः सर्वत्र नाभावम् आसीदति । किम् उत तेष्व् अपि परम-चित्र-चरित्रस्य तस्य इति । [12] अथ व्रज-राजस्य सदस्य् अपि तस्य वृत्तम् इदं वृत्तम् आसीत् । यथाह स्म स-स्मितं समासन्नौ सन्नन्द-नन्दनौ नन्दित-समाजः श्रीमन्-नन्द-राजः-भोः आयुष्मन्ताव्, अद्य-जात इव युष्मद्-भ्रातृ-जातः स यथा सम्प्रति युवां प्रति वर्तते, न तथा माम् इति लक्ष्यते । यतः किञ्चित् सङ्कुचित-विलोचनेन माम् अवलोचयन्न् आलोच्यते । युवाभ्यां सह तु मधुर-वार्तां वर्तयन्न् एव दृश्यते । [13] सन्नन्द उवाच-साम्प्रतम् एवेदं, यतः साम्प्रतं तत्र-भवता तत्र शिक्षा-मय-वीक्षा गाम्भीर्यम् आचर्यते । आवाभ्यां तु कौमार-कालीने' पि तस्मिन्न् अतिशालीने विधेयतया पर्यालोचितुं न पार्यते । [14] पाश्य पश्य प्रथमं नमम् इह मातरम् अथ पितरं त्वां तथैवास्मान् । प्रत्यूषः प्रतिसुहृदं सत्-कुरुते' साव् अतीव बाल्ये' पि ॥JGc_1,12.3॥ [उद्गीति] [15] अथ क्रमागतेषु वत्सलतया समान-मतेषु तद्-आकर्णनार्थम् अकिञ्चिद्वादिषु श्रीमद्-उपनन्दाभिनन्दादिषु तद्-वर्ण्यमानम् अन्य-मुखाद् आकर्ण्य सानन्द-विकसित-मन्द-हसित-भ्राजिषु पुनः सन्नन्द-नन्दनौ प्रति श्री-व्रज-राज उवाच-भवन्ताव् एकान्तम् अनुभवन्ताव् अनुगम्य तौ रम्य-कातराक्षि-प्रान्ताव् असकृत् प्रातर् आरभ्य प्रार्थितवन्ताव् इव ह्यः पूर्वे' ह्नि समन्ताद् भ्रातराव् अतिदूराद् अदृक्षाताम् । तत् किम् उच्यताम्? [16] नन्दन उवाच-तदानीम् एवेति किं वक्तव्यम्? किन्तु चिराद् एव तयोस् तद् अभिरुचितम् उपचितम् अस्ति । सङ्कुचित-भावाभ्याम् आवाभ्यां तु भवत्सु न श्रावितम् । [17] व्रजराज उवाच-किं तत्? [18] सन्नन्दः सस्मितम् उवाच-स्वयम् एव गवां सेवनम् इति यत् । [19] उपनन्द उवाच-किम् ऊचतुस् तौ? [20] सन्नन्द उवाच-आवयोः प्रथम-वयो' तीतयोस् तात-चरणानां स्वयं गोचारणम् अनाचारताम् आचरति इति । [21] तद् एतद् वर्ण्यमानम् आकर्ण्य तयोर् मुखं निर्वर्ण्य स-विस्मयं तूष्णीम्भूष्णुतया विराजमाने व्रजेशाने सर्वे' पि तम् ऊचुः-यद्यप्य् अद्य-जाताव् इव सुजाताव् अमू, तथापि क्रमं विना बुद्धि-निष्क्रमस्य बल-संवलनस्य च सद्-भावाद् अस्माकं विस्मायकाव् एव भवतः । इतस् तु न विस्मायकौ भवतस् तपः-प्रभाव एव खल्व् एवं भावम् आवहतीति । न खलु तत्-तत्-खलानां यत् परिमलनं जातम्, तत्र सहायतानां सहायता काचिद् अपि परिचिता । तस्मान् मङ्गलम् एव सङ्गतं भविष्यति इति । [22] अथ तदा कदाचिन् निज-गृहिण्यापि सह रहसि श्री-व्रज-राजस्य स एष प्रस्ताव-विशेष आसीत्-यत्र च तौ पुत्र-प्रेम-यन्त्रिततया तद् एतन् मन्त्रितवन्तौ, पश्यामः समय-विशेषम् इति । [23] तदा च दिन-कतिपयानन्तरं सभायां भासमानायां श्री-व्रज-राजस्य वैलक्ष्यम् आलक्ष्य सर्वे' नर्वाचीन-गोपा मिथो निरीक्ष्य हसन्ति स्म । [24] तत्र च श्री-व्रज-राजे कथं कथम्? इति स-स्मितम् उक्तवति वदन्ति स्म, यद् अस्माभिर् अकस्माद् विस्मायनम् अनुभूतम्, तद् एव भवद्भिर् अपीति सम्भाव्यते । [25] व्रज-राज उवाच-कथ्यतां तावत् तथ्यं भवद्भिः । [26] सर्व ऊचुः-यद्यपि चिरत एवेदं चरितम्, तथापि भवतापि गोचरितेन गोचरितेनातीव रचितम्, यत् खलु सर्वं गो-जातम् न तु भवज्-जातम् अन्तरा पदम् अपि पदः प्रददाति । कथञ्चित् तेनैवाग्रावस्थितेनाद्य ताः प्रस्थापिताः सन्ति । [27] व्रजराज उवाच-तद् इदम् अकस्मात् कथं जातम्? [28] सर्व ऊचुः-भवत्-पुत्रः कुत्रचिद् यत्र स्नेहं व्यञ्जयति, तत्र सर्वत्र चैवं दृश्यते । [29] व्रज-राज उवाच-तर्हि किम् अगर्हितम् अर्हितं स्यात्? [30] सर्व ऊचुः-यत्र गत्य्-अन्तरं नास्ति, तत् खल्व् अनन्तरम् एव विधातुं युक्तम् । यत् तु तत्र-भवन्तस् तत्र भीतायन्ते, तत् पुनर् वत्स-पालने' पि न तुच्छायते । किन्तु भवत्-तप एव प्रतपति प्रतीपान् इति प्रतीयते । तस्माद् भवताद् भवताम् अनुज्ञा, या परम्परयापि परं परम् अप्य् अमङ्गलं तार-यिष्यति । [31] अथेदम् आकर्ण्य निर्वर्णनत एव ज्ञापितानुज्ञा-निज-समाजे श्रीमन्-नन्द-राजे सर्वानुमति-लब्धानन्दः श्रीमान् उपनन्दः प्रथित-समज्ञान् समय-ज्ञान् जिज्ञासयामास । तैर् अपि बुध-श्रवण-सुख-प्रद-मङ्गल-श्रवण-सङ्गत-बुध-श्रवण-विशिष्ठायाम् अबहुल-bÃhulëÂamyÃæ बहुला-पालनं बहुलम् एतद् इष्टम् इत्य् आदिष्टम् । [32] श्रीमन्-नन्दादयश् च सर्वे दुन्दुभि-निर्घोषेण घोषे तस्मिन् निर्विशेषम् अहस्-त्रितयम् अहमहमिकया महः प्रचारयन्तस्, तद्-वत्स-चारण-बृहद्-उत्सवम् अप्य् अतिचरन्तस् तत् समाचरन्ति स्म । एकस्यैकस्य चेद् वक्तुर् वक्त्राणि स्युः सदायुतम् । तदा तद् वक्तुम् इच्छन्तु यद्य् आयुः सर्वदायुतम् ॥JGc_1,12.4॥ [अनुष्टुभ्] [33] दिग्-दर्शनं तु यथा, गोपालोचित-नव्य-वेष-वलनै रक्षा-विधानैर् द्विजाद्य्- आशीभिः सुदिनाह-लभ्य-रचनैर् व्रज्यार्ह-नीराजनैः । सङ्गानान्वित-वाद्य-नृत्य-निकरैः शश्वज्-जयाद्य्-आरवैः श्रीमान् गोप-महेन्द्र-सूनुर् अगमद् रामेण धेनूर् अनु ॥JGc_1,12.5॥ [ÓÃrdÆlavikrŬita] [34] तद् अनु गति-रीतिर् इतीव च गन्तव्या-वाद्य-गीत-मङ्गल-परीतं पुरोधसः पुरोधाय धेनूः सन्निधाय ताश् च पाद्यादिभिर् अर्चिता विधाय मधुर-ग्रासैस् तासां समग्राणां तृप्तिम् आधाय तासु नति-प्रभृतिभिर् मानम् उपधाय पुनश् च प्रदान-दक्षिणाभिः पुरोहितादीन् अक्षीणानन्दान् सन्धाय, श्रीमत्-पितृ-चरणादीन् ma¤juläjali-वलितम् अग्रतो निधाय स्थितवति साग्रजे तस्मिन्न् अवरजे, श्रीमांस् तत्-पिता व्रजराजस् तावन् मणि-मय-लकुटिं तत्-करे घटयामास । श्रीमती तन्-माता च व्रज-राज्ञी भाले तिलकं निदधे, निधाय च सा- राम प्राग् अस्य पश्चाद् भव सुबल युवां श्रील दामन् सुदामन् दोः पार्श्व-स्थौ भवेतं दिशि विदिशि परे सन्तु चात्मीय-बन्धोः । इत्थं हस्ते विधृत्य प्रतिशिशु दिशती तत्र कृष्णस्य माता तत्-तत्-कर्माधिकार-श्रियम् अपि ददती नेत्र-नीरैर् असिक्त ॥JGc_1,12.6॥ [स्रग्धरा] [35] अथ रोहिणी-बृंहित-शुचि-सम्पद्-उपनन्द-गृहिणी-संहित-महित-महिलाभिः सहितं यथायथं सङ्गमिते नाना-मङ्गले, भुवि दिवि च महा-मह-बहल-कुशल-कुतूहलम् अनु, मातरं पितरं कांश्चिद् अन्यांश् च नमस्कृत्य, कृत-कृत्यतया जिहि-जिहि-कारेणेरिताश् च गावः स्वाभिमुखम् एव स्थिता न प्रस्थितवत्य इत्य् अनुपपत्त्या प्रत्यासन्नान् गुरून् परावर्त्य, तासाम् पुरत एव स-बल-सखः स प्रस्थितवान् । प्रस्थितवति च तत्र श्याम-वर्णे तर्णकाग्रिमता-निर्वर्णनेनेव मन्दं मन्दं गच्छन्तं गावस् तम् अन्वगच्छन् । [36] तद् एवं श्री-कृष्ण-रामाव् एताव् अथ स्वानुगमन-कमन-मनस्कान् जनान् कथं कथम् अपि ततः पथः श्लथयित्वा, स्वात्मानम् अपि तल्-लोचन-शृङ्खला-मोचनान् मोचयित्वा, सखिभिर् अप्य् अखिल-विलम्बि-ललितैर् नव-गोप-महसोपवलितैः सह सहसा हसन्तौ लसन्तौ चाराय मध्ये मध्ये स्तब्ध-निखिल-गवीकौ लब्ध-मनो-गवीकौ सुवलित-चलितं गोवर्धन-दिशम् उद्दिश्य चलतः स्म । [37] यत्र गावः सङ्केतित-स्वरादि-विशेषेणैव मिथः सङ्कीर्णा विकीर्णाश् च भवन्ति स्म, न तु दण्डेनोपघातं विशीर्णाः क्रियन्ते स्म । यत्र च सखिषु ताभ्यां सह परस्परं मण्डयन्तेषु नन्दयन्तेषु krŬÃ-जनयन्तेषु च परम-कौतुकम् आविर्भवति स्म । [38] तद् एतन् निर्वर्ण्य देवैर् वर्णितं यथा- प्रत्येकं गाव एता बहिर् अपि च हरेः प्राण-रूपा यद् आसां शश्वत् तृप्तौ च तृप्तिं क्षुधि च कलयति क्षुद्-विकारं स एषः । आनीयानीय चैता निजहृदि विदधद् घ्राण-सौख्यं दधानः श्लिष्यन्न् उच्चैर् विचिन्वन्न् अशनम् उपददत् पालयन् स्वेन भाति ॥JGc_1,12.7॥ [स्रग्धरा] उस्राणां प्राण-साम्यं वहति हरिर् अमूस् तं विना रिक्त-चित्ताश् चित्र-प्रायाः समन्ताद् यद् इह वन-तति-श्री-निभा विस्फुरन्ति । तल्-लाभाद् घ्राण-दृष्टि-श्रवण-सरसन-स्पर्श-योगाद् वलन्ते किन्तु स्याच् चित्रम् एतद् बहिर् उपवलितं तेषु तं स्वादयन्ति ॥JGc_1,12.8॥ [स्रग्धरा] आहूतं कुरुते हरिः सखि-जनं, सो' प्य् एनम् एवं तथा वक्ति श्लिष्यति जिघ्रति प्रहसति स्कन्धं स्पृशन् कर्षति । आस्तां तच् च महाद्भुतं शृणुत भो यद्य् अन्तरं तर्क्यते नैवात्मा पृथग् अस्य तस्य च भवेद् इत्य् एव विज्ञायते ॥JGc_1,12.9॥ [ÓÃrdÆlavikrŬitam] वदति सखि-समूहः कृष्ण-रामाव् इतीदं क्वचिद् अपि विनिमाय प्राह तत् तच् च युक्तम् । कलयत यद् इमाव् अप्य् आत्मनः स्थान एव स्फुटम् इह विदधाते यन् मिथस् तत्र तत्र ॥JGc_1,12.10॥ [मालिनी] [39] अथ तद् एवं च स्थिते, पूर्वत एव तदीय-विमल-परिमल-माधुरी-धारा-नन्दित-विदूरग-वृन्दावन-स्थिर-चर-जीवावलीभिर् जीवातुतयाजीव्यमानौ, सम्प्रति तु सर्वा एव ता देवता-पूर्वाः परमापूर्व-दर्शन-स्पर्शनादिभिर् लब्ध-पर्वणः कुर्वाते स्म । [40] याः खलु सर्वातियायि-सुख-दायितयान्येषाम् अपि पुण्याय पुण्य-फलाय नैपुण्यम् आसेदुः । [41] तत्रैव च सर्व-सुख-शंसिनी वंशी सर्वम् आत्मानं च कृतार्थतां प्रापितवती । यतः- न तद् वनं यन् न विहार-मङ्गलं नायं विहारः शुभ-गीत-भृन् न यः । गीतं न तद् यन् न हि वंशीकाकृतं वंशी न सा कृष्ण-मुखानुगा न या ॥JGc_1,12.11॥ [उपजाति 12] [42] तद्-दिने तु कान्तः सो' यं वृत्तान्तः कर्णान्तः क्रियताम्- उदीर्ण-मुरलीकलः स्व-गुण-गातृ-गोपावृतिर् बलेन सहितः स्फुरद्-विविध-माधुरी-विस्तृतिः । रसार्द्रम् अनिश-स्मितं तद्-अतिहार्द-भाजां गवां हितं स्वजन-चित्तवद् वनम् अथाविशन् माधवः ॥JGc_1,12.12॥ [पृथ्वी] [43] स च नितान्त-प्रिय-जन-भानः काननान्तः-सार-सरस-गन्ध-सरस-सुगन्ध-गन्ध-वाह-वाहित-नव-पल्लव-पाणिभिः स्फुरन्-मधुर-सखि-ततिं मधुपतिम् आलिङ्गन्न् उतसङ्ग-सङ्गिनं विधाय, स्वानुव्रत-मधुव्रत-खग-मृग-मञ्जु-गुञ्जितादि-व्यञ्जनया खेलितुम् इव प्रोत्साहयामास । [44] ततश् च कौतुक-विशेष-लम्भनाय व्रज-राज-तनूजः स-स्मितम् ईक्षमाणः स-विस्मयवद् उत्प्रेक्षमाणश् च निजाग्रजं प्रति सादर-नर्म-गन्ध-प्रबन्धि-वन-वर्णनं निर्ममे, यथा- नूनं भवान् विश्व-पतिर् नमन्ति यद् बलिं गृहीत्वा तरवः पदं तव । पश्य प्रसूनादि-शतेन तन् नत- प्रवाल-शाखा-शिखया स्पृशन्ति ते ॥JGc_1,12.13॥ [उपजाति 12] त्वं राजसे देव वने' त्र साम्प्रतं वयं न पश्याम तथापि तामसाः । इतीव चक्षुष्मति जन्म-लम्भनं वृक्षा वृणानाश् चरणं तवाश्रिताः ॥JGc_1,12.14॥ [उपजाति 12] गायन्ति त्वां षट्पदाश् चानुयान्तः श्री-रोहिण्याः पुत्रम् अन्तर्हितं च । इत्थं मित्राण्य् आहुर् ऊहे' हम् एवं सर्वेशस् त्वं न त्व् अमी सन्-मुनीशाः ॥JGc_1,12.15॥ [शालिनी] सुरम्यं नृत्यन्ति प्रमद-शिखिनः स्नेह-वलितं हरिण्यः पश्यन्ति स्फुट-मृदु-कलं बिभ्रति पिकाः । नटा रामाः सूक्त-प्रपठन-विदः कानन-सदाम् अमी धन्या यस्माद् विदधति तवाराद् अतिथिताम् ॥JGc_1,12.16॥ [शिखरिणी] अङ्घ्रिस्पर्शैर् धरित्रीगिरितृणसरितस् ते नखश्रेणिलेख- श्रीमच्-चित्रैर् विचित्र-द्रुम-समुदयग-द्योत-वीरुद्-विभेदाः । स्निग्धेक्षाभिश् च धन्या मृग-विहग-गणा वक्षसः सङ्ग-लाभाद् एषा तत्रापि गोपी-व्रततिर् अतितरां यत्-स्पृहा सापि लक्ष्मीः ॥JGc_1,12.17॥ [स्रग्धरा] पितृव्यान् मे क्षत्राद् अवतरणम् आप्तः स तु भवान् पितुर् गोपेशस्यात्मज-पदम् अगाद् धर्म-विधिना । अतस् त्वं गोपीनां परिणयनम् आप्तासि तद् इयं लता गोपी-नाम्नी तव हृदय-लग्ना प्रथयति ॥JGc_1,12.18॥ [शिखरिणी] [45] अथाग्रजश् चानुज-वाचम् अमृतम् इवाचम्य स्मितम् आचरन्न् उवाच-भवादृश एव तादृश-गुण-गण-भाग् ईश्वरः कथम् अन्यं तत्र गण्यं करोति? इति । [46] तद् एवम् अखिल-सखिभिः सह हसन् नर्मणा तेषां शर्म स्फुटम् उत्तम्भयन्, श्रीमद्-वृन्दावन-वन-शोभाम् अपि स्वम् इव तान् उपलम्भयन्, पशून् अपि मानस-गङ्गा-रोधांसि लम्भयन् स्वयम् अप्य् अयम् अतितरां रेमे । तच् च प्रात्यहिक-प्रायम् एवं प्रथयिष्यामः । यथा- रमते रामं परितः कृष्णः । सखि-गण-गीत-गुणेषु स-तृष्णः ॥ अनुगायति पिक-षट्पद-गानम् । परिजल्पति शुक-हंस-समानम् ॥ एवं चक्र-चकोर-बकादि । अनुरौति स्फुट-हास-विवादि ॥ द्वीपि-मुखार्पित-भीति पशूनाम् । रुतिम् इव सृजति भयाय शिशूनाम् ॥ पक्षि-मृगादिकम् अहरहर् अचलम् । विरचित-नामभिर् आह च सकलम् ॥ भ्रमति सखा यदि तस्मिन् को' पि । कर्षति विहसन् पणम् अमुतो' पि ॥ दूरग-पशुम् आह्वयति च नाम्ना । कृत-गो-गोप-मनोरम-साम्ना ॥ गव्याहूतौ शिखिनां हूतिः । जाता यद् असौ घन-रुति-भूतिः ॥ व्यतियुञ्जानो भ्रात्रा स्व-करम् । शंसति हसति सखी-हित-निकरम् ॥ सखिभिर् विश्रमयन्न् अयम् आर्यम् । प्रणयति तत्-पद-लालन-कार्यम् ॥ सुललित-पल्लव-तल्प-विधानः । सुहृद्-ऊरु-स्थिर-मूर्ध-निधानः ॥ केलि-श्रमम् अनु कृत-शयनेहः । पुण्यतमैर् उपवीजित-देःअः ॥ अत्र च कैर् अपि लालित-चरणः । अस्मत्-तृण्-मात्रद-परिचरणः ॥ यः स्निग्धानां गान-विनोदैः । निद्राम् इतवान् स्वर-कृत-मोदैः ॥ स्मरतां तन् नः किम् अपि मनः-स्थम् । समयं सहते नान्यावस्थम् ॥ वयम् इह के वा लुब्धं-मन्याः । लुब्धा यस्मिन् शुक-मुख-धन्याः ॥JGc_1,12.19॥ [मात्रा-समक] [47] तद् एवम् एव वल्गु वलयिते लीला-वलये पूर्ववन् निलयाद् आकलितम् इष्ट-मिष्टान्नादिकं रसनया श्लिष्टं विधाय, गवां जालं चालयन् पालयन् साग्रज-व्रज-राज-तनूजः सवयोभिर् आयतीगवम् अवसरम् अवगत्य गोत्रा-मात्राणां ततिं शनैर् उपव्रजम् अनैषीत् । नीत्वा च तार्णक-वात्सक-भेदानां तथा स्त्री-गवीनां तास्व् अप्य् उपसार्यासन्धिनी-प्रष्ठौही-धेनु-बष्कयिणी-गृष्टि-समांसमीना-नैचिकी-कपिला-वशा-गोपति-प्रभृतीनां तत्र च गङ्गादि-नाम्नां तथा पुङ्गवानां तेषु चार्षभ्य-दम्य-जात-ककुत्पूर्ण-ककुज्-जातोक्ष-महोक्ष-वृद्धोक्ष-युग्य-प्रासङ्ग्य-शाकट-प्रष्ठवाट्-प्रमुखानां तत्र च हंसादि-नाम्नां परः-कोटीनां कूटान् पृथक् पृथग् अवीवसत् । तत्र तत्र च नस्तितान् अपि शिवक-बद्धान् अचीकरत् । [48] ततश् च पूर्व-पूर्वस्माद् अप्य् अपूर्वतया मङ्गल-वस्तु-निकर-करैः पुरस्कृत-क्षिति-देव-नर-देव-पुरःसरैर् व्रजवासि-वरैर् उपव्रज्य नीराज्य च सपशु-पाल-बलः स गोपालः सदनं सादरम् आसादयामासे । प्रसादयामासे च सुललित-लालनया जनित-सुख-जननी-मुख-पुरन्ध्री-जनेन । [49] अथ क्षण-मात्रं तत्र विश्रम्य गो-दोहनाय निर्गम्य रम्य-दोह-पात्र-सन्दोहं किङ्कर-निकर-कराहृतं विधाय, गवास्-थानीम् अभिनिधाय, महा-महिम-गोप-समूहम् अनुकृतोपवेशं श्री-व्रज-नरेशम् अनुज्ञाप्य वत्स-मोचनम् आज्ञाप्य धेनुक-मध्य-स्थितः स्वस्ति-वाचनादि-प्रशस्तं समस्त-चित्त-मोहनं गो-दोहनं नाम कर्म प्रथमं निर्ममे । [50] तत्र च गृहान् निर्गमनं यथा, हाटक-लकुटि-पाणिर् मणि-चित-निर्योग-राजद्-उष्णीषः । जित-गजराज-विलासः सबलः कृष्णो ययौ गोष्ठम् ॥JGc_1,12.20॥ [आर्या] [51] दोहनं यथा, श्रीमत्-पट्ट-वटान्त-मौक्तिक-लसन्-निर्योग-राजत्-कचौ gìhÃ-नद्ध-वरान्तरीय-रुचिभिश् चित्राधराङ्ग-श्रियौ । ऊर्ध्वज्ञू क्षिति-संहिताग्र-चरणौ जानु-द्वयान्तः-स्थित- स्वर्णामत्र-धरौ सितासित-तनू धेनूर् दुहाते स्म तौ ॥JGc_1,12.21॥ [ÓÃrdÆlavikrŬita] [52] ततश् च घटोध्नीनां तासां नातिदुग्धानाम् अपि दुग्धानि तु प्रचुरं दुग्धानि विधाय गवादि-सम्भालनम् अनु गोपान् संविधाय तानि च पितुः पुरस्तान् निधाय कराभ्याम् अञ्जलिं सन्धाय स्थितवन्तौ सन्तौ, तेन दूरतस् तदीय-तुरीय-कक्षा-पूरित-चातुरी-निरीक्षण-सुख-स्थगितेन भूयो भूयश् चाहूय सव्यापसव्ययोर् उपवेशितौ । यत्र च- अक्ष्णा तस्यापसव्येन सव्यं तच् चकृषे बलात् । अपि सव्येनापसव्यं रामं कृष्णं दिदृक्षुणा ॥JGc_1,12.22॥ [अनुष्टुभ्] किं च- एक-हेतु-मयम् एव लोचने द्वे च bëpam अपरत्र विन्दतः । राम-कृष्ण-युगपद्-विलोकने ते तु गोप-नृपतेर् यथायथम् ॥JGc_1,12.23॥ [रथोद्धता] तथा हि- सव्यम् अक्षि तनुजाद् व्रजेशितुर् भ्रातृजात् पुनर् असव्यम् अस्रवत् । यत्र मानसम् अपि स्वयं द्विधा- भिद्यताश्रु-मिषम् इत्य् अबुध्यत ॥JGc_1,12.24॥ [रथोद्धता] ततश् च- अग्रिमान् अग्रिमान् कुर्वन्न् अन्त्यान् अन्त्यान् समैः समम् । सो' भितो राम-कृष्णाभ्यां शोभितो गृहम् आययौ ॥JGc_1,12.25॥ [अनुष्टुभ्] [53] तौर्यात्रिक-चर्य-पर्याकुलतयेति शेषः । गृहम् आगत्य च सर्वाम् आत्म-गोष्ठीं मिष्टान्नादिभिः सुष्ठु तुष्टाम् अकार्षीत् । [54] ततश् चानन्द-विशिष्टेषु विसृष्टेषु शिष्टेषु राम-कृष्णौ निज-निज-धाम समागम्य रम्यतम-शय्याम् अधिशय्य मातृभ्याम् उपचर्यमाणौ परिचारकैः परिचर्यमाणौ सुखं निदद्रतुः । [55] अथ स्निग्धकण्ठः समापन-दिग्धं तद् इदं वाक्यं säjali व्यानञ्ज- ईदृशस् तनयो जातस् तव गोप-धरा-पते । आत्मारामाश् च यत्-कीर्त्या यान्ति द्राग् आत्म-विस्मृतिम् ॥JGc_1,12.26॥ [अनुष्टुभ्] [56] अथ श्रीदामादि-चमत्कार-सार-प्रद-प्रथनस्य तद्-एतत्-कथनस्य श्रवणान्ते, सैवेयं लीलेति भ्रान्ते, तत एव बहिर् वृत्तित उपशान्ते गोलोक-धरित्री-कान्ते जने च श्रेणी-प्रान्ते, तौ सूत-सुतौ यथावद् baddhäjalitayÃvasthitau चिरत एव पूर्व-पूर्ववत् प्रीति-दानेन वासं प्रस्थापितौ विधाय ते सर्वे यथास्वम् आवासादिकम् आसादितवन्तः । इति श्री-श्री-गोपाल-चम्पूम् अनु गोचारण-प्रचारणं नाम द्वादशं पूरणम् ॥12॥ ************************************************************* (13) अथ त्रयोदशं पूरणम् कालिय-दव-चण्डता-दण्डनम् [1] अथ प्रतिप्रातर् इव श्रीमद्-व्रजराज-समाजे विराजमाने कथां कथयितुं समुत्कण्ठो मधुकण्ठो निजान्तश् चिन्तयामास- [2] धेनु-चारणारम्भ-लम्भक-दिने धेनुकालम्भः खलु श्री-बादरायणिना तदीय-चारणावसर-साम्यानुसारिणा पूर्वम् एव वर्णितः । वस्तुतस् तु पौगण्ड-प्रान्त एव पण्डया निर्णीतः, तद्-दिवसावसाने वेश्म-प्रवेशे कैशोरांशावेश-वर्णनात् । अतः श्री-पराशरेणापि कालिय-दमनानन्तर्-आवसर एव सो' यं सावसरः कृतः । श्री-हरि-वंशे च स्पष्टम् एव, दमिते सर्पराजे तु कृष्णेन यमुना-ह्रदे [2.13.1] इत्य् उक्त्वा धेनुक-वधः समारब्धः । तद् एव युक्त्यापि व्यक्ती-भवति । कार्तिक-वर्तमान-ÓuklëÂamyÃæ गोचारणारम्भ-सम्भव-दिनतया पाद्मे स्पष्टतयोक्तिर् दृष्टा । पक्व-ताल-फल-कालो भाद्र एव, तत्र च धेनुक-निर्धूनन-प्रसिद्धिः । तस्मात् कालिय-दमनम् एव प्रथमं प्रथयिष्यामः इति । [3] स्पष्टं त्व् इदम् अभ्याचष्ट- कवयो ये भुवि ख्यातास् त एवाकवयो मताः । सुखम् आयास्यतीत्य् एवं सुदुःखं वर्णयन्त्य् अमी ॥JGc_1,13.1॥ [अनुष्टुभ्] इति तूष्णीकाम् आसज्य पुनर् आह स्म: अथवा- सुखं वा वीर्यं वा तद् इह परमं यत् प्रतिमुखं प्रतीपं निर्जित्यानवरतम् अतुल्यं विजयते । कविश् च श्रेयान् स स्फुरति खलु यस् तद्-विधतया सदा तत् तद् गायन्न् अपि न परितस् तृप्यतितराम् ॥JGc_1,13.2॥ [शिखरिणी] [4] अतः कालिय-निर्यापन-फलं तद् इदं वृत्तम् आपाततः सुदुःसहम् अप्य् आयत्यां प्रत्याप्त-बहुल-सुख-सहचरतया वर्णनम् एवास्माभिर् आकर्णनीयम् एव च युष्माभिर् इति याचित्वा स-कम्पम् उवाच- [5] तद् एवम् अर्जुनीषु पर्याग् एव चिराय चार्यमाणासु परि कालियालय-जलाशयाशयम् एव चलितुं खलु श्री-बलरामः समनुज्ञां kalayäcakre, श्री-व्रजेश्वर्याः शिक्षित-चर्यानुगमात् । श्री-बलावरजस्य तु तस्य चिरत एवाविरतं तद् दिदृक्षा न क्षीणासीत् । [6] बहलेन कुतूहलेन, जन्मत एव दुर्जन-तेजसाम् असहनतायाम् अविकलेन तेजस्विता-बलेन च । [7] तद् एवं स्थिते सदावद् एव कदापि कृष्णाग्र-जन्मनः श्रवणाख्यं मासिकं जन्मर्क्षम् अतिथिवत् प्रथितिं व्रज-सदसि समाससाद । तदा च सङ्कर्षणः स खलु हर्षण-मङ्गल-स्नपनाद्य्-आसङ्गतः स्व-गृह एव सङ्गत आसीत् । [8] तदा च kÃsäcanÃbhinavÃnÃæ गवाम् अतिप्रत्यासन्न-प्रसवानाम् अवश्यम् एव स्वावनीयतया विनापि तं वनीम् अनुगत-सखः श्रीदाम-सखः प्रस्थितवान् । किन्तु सम्भोजन-समय-समयने समयं विधाय तदा च लब्धे विप्रलब्धेर् अवसरे तद्-इतरं प्रति यः काल-कूट-तुल्यः काल-कूटस् तन्-मय-कालिन्दीय-कालिय-ह्रद-हरितम् एव त्वरितं हरि-सुधा-वारिधिर् अवजगाहे । [9] तत्र गवाम् अग्रेसरा ये गोप-कुमार-वरास्, तेषु चानाशितङ्गवीन-नवीन-वन-विभागावकलन-कलित-बहल-कुतूहल-जात-रभसतः किञ्चिद् विलम्बम् आलम्बमानेषु निदाघ-द्राघीयस् तृष्णा-व्याकुलम् अग्रिम-गोकुलं कालिय-विषाकुलं कृष्णा-जलं पिबति स्म । पान-मात्राच् च विचेतनतया निपपात, क्षणतस् ते चाग्रे-सरास् तद्-अवलोक-शोक-धरा देह-जिहासया सहसा स्वयम् अपि धयन्तः पतन्ति स्म । [10] इयं पुनर् योगमायाया एवानपाया गतिः, या खलु खलानाम् उत्कलनायासम्भवम् अपि सम्भावयति । [11] अथ मुहूर्त-पूर्ताव् आगतो' यं तोयद-श्यामल-मूर्तिर् मूर्तान् एव तान् पश्यन्न् अन्यादृश-श्यामलताम् आजगाम, विललाप च- या गावः खलु देवता व्रजसदाम् अस्माकम् उच्चैस्तरां ये बालाश् च सदैव जीव-तुलितास् ते' मी विपन्नाः पुरः । हा हन्त स्वयम् अस्मि तत्-सहचरः किं भ्रातरं मातरं तातं सर्व-जनं च वच्मि मम धिक् चापल्यतः साहसम् ॥JGc_1,13.3॥ [ÓÃrdÆlavikrŬitam] [12] ततश् च विप्रतीसार-सारानुसाराद्रुत-विद्रुततर-चेतसः श्री-व्रज-कुल-चन्द्रमसः क्रमशः सर्वेषां मुखम् अभिदत्त-दृशः स्तिमिती-कृत-निजाधरा नेत्राम्भु-धारा निपेतुः, या एवाङ्कुरी-कृत-वसुधाः सुधायमाना यथा-क्रमं सर्वं चेतयामासुः । किन्तु मुर-शत्रुः पुरः पुरः-स्थ-गमनावेशाद् अपुरः-स्थ-देशाश्रितानां चेतनां तदा न चिचेत, चिराद् एव त्व् अचेतीत् । [13] ते च चेतिताः सर्वे चिराय विचार-प्रचारं नानुचरन्ति स्म, यस्माद् आत्मानम् अघ-नाम-धर-विषधर-विषम-विष-मोहाद् रक्षितवन्तम् अघ-द्विषम् एव तत्र तत्र भ्रमन्तम् अनुभूय, भूयः स एव चेतना-मूलम् इति निश्चितवन्तः । [14] कृष्णस् तु तान् विलुलितवेशान् लब्धोपवेशान् दृष्ट्वा युगपद् एव सर्वान् कृष्ट्वा पृथक् पृथग् एवाश्लिष्टवान् । [15] तद् उक्तम् एव यद् अस्य खल्व् औत्पत्तिक एवायम् उपपत्तिम् अतीतवान् गुणः, यद्-भाव-भावनः स्यात् तत्रानुरूप-रूपाविर्भावनम् असौ यौगपद्यम् उपसद्य, बहुत्रापि सद्य एवापद्यते इति । [16] तत्र बालैर् मिलनं, यथा, दृष्टिर् bëpam इता तनुः स्तिमितताम् अन्तर्मतिर् लीनताम् इत्थं सङ्गति-साधने तु निखिले' भीक्ष्णं गते व्यर्थताम् । किं सौख्यं किम् असौख्यम् एतद् इति च स्फूर्तिं विनावस्थितौ कञ्चित् को' पि न किञ्चिद् उज्झितुम् अभूच् छक्ति-प्रयुक्तश् चिरम् ॥JGc_1,13.4॥ [ÓÃrdÆlavikrŬitam] [17] गोभिर् यथा- गावो हुङ्कृति-घोषणा वलयिताः कृष्णं लिहन्त्यश् चिरात् तद्-बाहु-द्वय-वेष्टनेन विलसत्-कण्ठ्यः समुत्कण्ठिताः । यत्नात् त्याजित-तद्-ग्रहाश् च पशुपैः क्षिप्ताश् च तस्थुश् चिरम् तास् तद्-वक्त्र-सुधाकर-द्युति-सुधा-पीतावतृप्तेक्षणाः ॥JGc_1,13.5॥ [ÓÃrdÆlavikrŬitam] [18] तद् एवं सति तस्य भाव-विशेषोद्भवः समुद्भाव्यते । पूर्वम् एवायं श्री-युत-कृष्णः पारावार-भविष्णु-स्थास्नु-चरिष्णु-दुःख-दान-धृष्णोः कृष्णाधिष्ण्यस्य कालियस्य निराकरिष्णु-तृष्णो' पि, तत्-पत्नीभ्यो' पत्रपिष्णुतया चिराय तूष्णीं बभूव । सम्प्रति तु गो-गोपाल-काल-धर्मापात-जातासहिष्णुतया वर्धिष्णु-क्रोधः सुष्ठु जातः । [19] ततश् च सावहित्थम् इत्थम् उवाच-अहो, वयस्याः! पश्यथ अत्रोदक-स्तम्भ-विद्या-कृतावकाश-प्रकाशमान-ह्रदिनी-ह्रद-स्थित-स्व-सदने कालियाख्य-मन्द-दन्दशूकस् तिष्ठति । तेन च दुष्ट-निष्ठ्यूतया सर्व एवाखर्व-विष-ज्वालया ज्वलिताः पर्यग्-देशा दृश्यन्ते । उपर्य् अप्य् उत्पातिताः पतत्रिणश् चात्र पतिता इत्य् आत्म-नेत्राभ्यां प्रतीयताम्, येभ्यस् तु प्राणा जगत्-प्राणाशन-भयतः सद्य एव विप्रतिपद्येव स्वयम् उत्पतन्तः कदापि न न्यवर्तन्त । सो' यं पुनर् गरुत्मत्-कृतामृत-सेक एक एव काल-कुट-ज्वालयापि कृतालम्बः कदम्बः सुललित-दलादितया लालसीति । तस्माद् अस्योपरिग-कोटर-पिठरे स्फुटं तद् अनवद्यम् अमृतम् अद्यापि विद्यत इति प्रसह्याहम् आरुह्य पश्यानि । भवन्तस् तु गाः किञ्चिद् दूरचरतया चारयन्तश् चरन्तु । [20] तद् एतद् वदन् विगत-कदनः कञ्ज-वदनः कदम्बम् अधिरुह्य परिकरं समूह्य, स्वयं किरण-गणामृत-घनाघनः सान्निध्य-मात्र-निर्मित-साधर्म्ये तस्मिन् कालिय-हर्म्ये निर्मल-जल-krŬÃ-कुतुकाय पपात- [21] यत्र च तत्र सर्प-ह्रद-गत-जलं धनुः-शतम् उदसर्पत् । तच् च श्री-व्रजराज-तपः-प्रताप-फलस्य सङ्ख्यातीत-बलस्य तस्य न चित्रम् इत्य् एव मन्तव्यम्, येन हि पौगण्डतया नातिप्रचण्डम् अपि तद् एव तद्-वपुश् चण्डांशु-कोटिवद् अतीवोद्दण्डतया तत्र कुण्डलीनां भाति स्म । ततश् च तस्यामर-वारण वारण-विक्रम-क्रमतया घूर्णद्-भुजापूर्ण-वार्-घोषण-सङ्घर्षणया घर्षितस् तद्-उत्कर्षासहन-समाजः सहसा तनूनपान्-महसाहि-राजः स्वीय-लीलान्तरीपान्तः स्वयं krŬÃ-हर्षतः स्मितं वर्षन्तं पीतांशुक-विद्युद्भरं कर-चरणाधर-रोहिताकरं वनमाला-शचीपति-चाप-धरं सुललित-नील-घन-वरं तम् एवाससाद । [22] सम्प्रति तु कृत-यव-क्षार-सार-सन्ध-गन्धकेन्धन-वह्नीयमानम् एतम् आत्मना चछाद ननाद च । केवल-बलि-मानितामयासहिष्णुतया धृष्णग् असौ नाग-जिष्णुर् आर्तो' पि न निवर्तते स्म । [23] अथ कालियस्य वरुण-पाशपाशीयमानाभोगाशय-नीयमानाशी-राशीभ्यां याहङ्कृतिस् तस्याश् चूर्णी-कृति-कौतुकाय योगमाया-मय-कङ्कट-सङ्घटिताङ्गताङ्गतस् तृणावर्त-वर्तन-समुद्वर्तनः स मुहूर्तं तथैव वर्तते स्म, यत्र हि तस्य सद्-अहितस्य भोगिनः शतम् एकातिरेकाभोगा मर्कटिका-जालवद् विघटित-शक्तयः सन्ति स्म । आशिषश् च तूल-वर्ति-तुलां कलयामासुः । [24] किन्तु यदा कदम्बाद् असौ कदम्ब-माली कालियालय-कालिन्दी-शम्बरम् अपप्तत् तदातितप्त-हृदयतया हाहा-कार-कृत-मिथः-क्रेङ्कारः स खिन्नः सखि-वारः स्खलच्-चरण-चारः सहसा तस्मिन्न् एव ससार । [25] गावश् च शाव-सहिताः सहितास् तम् एवानुद्रावकताम् अवापुः । [26] ततश् च स्वेषु विश्वेषु तम् एव ह्रदं सावेग-गदं प्राविशत्सु प्रतिदिशं गावश् च प्रविशन्तीत्य् एवं दृष्ट्वा परम-कष्टं स्पृष्ट्वानुपायाः पशुपाः नष्ट-प्राया भ्रष्ट-काया, यमुनायाः प्रह्वा इव कह्वासुर-जठराद् इव तत्-प्रत्यागत्य्-आशया परं प्राणन्ति स्म । तत्र च- किं ज्ञप्तिः स्वपनं सुषुप्तिर् अथवा मूर्च्छा मृतिर् जीवनं भात्य् एवं नहि निश्चिकाय निखिलः सो' यं सखीनां गणः । उस्राणां ततिर् अस्र-वृष्टि-कलितैः सा च प्रवाहैः पुनस् तर्ह्य् एषां हृदयं ह्रदं च तम् अथ क्ष्वेडैर् इवापूपुरत् ॥JGc_1,13.6॥ [स्रग्धरा] [27] तेषु च बहिर् ईदृग्-अवस्थेषु तथान्तर् अनवस्थेषु न को' पि प्रकोपि तद्-वृत्तं व्रजे वृत्तं कुर्याद् इति विचार्य दिविषद्-वर्य-व्रजेन मुहुर् उत्पात-व्रातं प्रत्यापय्य तम् अनुसञ्चार्यते स्म । [28] तत्र व्रज-प्रजा-वचनं यथा- दिवि भुवि खे चोत्पाताः कथम् इव तत्-कालम् उद्भूताः । आं नः सर्वेषां यः प्राणेष्व् अधि तत्-कृते त इमे ॥JGc_1,13.7॥ [उपगीति] [29] इति व्यग्री-भूय समग्राः प्रजाः स-ग्रामण्यस् तं व्रजाग्र-गण्य-समाजं कृष्णाग्र-जन्म-जन्मर्क्ष-महसि सम्भोजनाय जनायतनताम् आप्तवत्यः, किं बहुना, व्रज-मही-पति-पत्नी च व्रज-महिलाभिर् अपत्रपाम् अपहाय तत्राजिघाय । सन्दिदेश दूर-देशतः- दुर्निमित्तम् उदभूद् बलं विना हा ययौ विष-दिशं बलानुजः । हन्त पूर्ण-समयः स नाययौ गोष्ठ-राकथम् इहास्ति निर्वृतः? ॥JGc_1,13.8॥ [स्वागता] इति । ततश् च- देहं गेहं तत् तद् अर्थं च सर्वं धिक्-कुर्वन्तस् त्यक्त-तत्-पर्व-भोगाः । ते गच्छन्तः कालियानच्छ-कच्छं वात-व्रात-क्षिप्त-चित्ता इवास्थुः ॥JGc_1,13.9॥ [शालिनी] [30] भ्रातृ-प्रभाव-ज्ञानारामः श्री-रामस् तु तेषां शङ्कायाम् अनिशाम् अयन्न् अपि न तदानीं तद्-भावम् अवाप, किन्तु रिरक्षिषाम् एव । अन्यथा ह्य् अन्यथापत्तिर् एव स्याद् इति समुचित एव भावः स्वयम् एव योगमाययाचितः । [31] अथ स्व-मनस्य् एवं स विविवेच, वयम् इदं मुहुर् उन्नीय नियमत एव जानीमः, यत् खलु तस्य खल-वंशदवहुत-वहस्य निरस्यमानता न केनाप्य् अकेनापि कर्तुं शक्यते । तथाप्य् एते केवल-स्नेह-बल-देहा विद्युत्-पातायमान-दुर्निमित्त-लब्ध-जीवन-सन्देहा निज-जीवन-मूलं पीत-दुकूलं प्रति गमनाय दुर्मदेहा वर्तन्ते । तस्माद् अरण्यारण्यङ्गज-दहन-सन्दहन-सहनतामन्द-समुद्दिष्ट-हिम-द्रव-सन्द्रव-समुत्कटता-गलत्-कट-वारण-दुर्गण-गणवद् आपाततस् तु मम वारणम् अपि न मंस्यते । यत् खल्व् एतेषां तद्-विश्लेषातिशय-शङ्किता-दुःखम् अनु मय्य् अपि दुःखं दुःखनन-मूलं जातम् अस्ति, तद् अपि न व्यञ्जनाय präjalatÃm अर्हति, प्रज्वलित-ज्वलन-वनम् अनु ज्वलनान्तर-सन्ताननवत् । तस्मात् केवल-मङ्गल-व्यङ्ग-व्यङ्ग-सङ्गमि-सद्-इङ्गित-विशेष-सङ्गितया त एते सम्भावित-तद्-भव्या भावनीया, न तु निराकरिष्णुतया । आवयोर् आवयो ह्य् एक-प्राणतां खल्व् एते मन्यन्ते इति । [32] अथ स एवं विविच्य सहसा जहास । तद् अनु किञ्चिल्-लब्धाश्वासतया चलन्तश् च ते- दुःखाघ्रात-प्राध्वता-मन्द-नेत्राः कृष्णाङ्घ्रि-श्री-लक्ष्म-लब्धावलोकाः । वर्त्मन्य् अस्मिन् पिच्छिले' प्य् अश्रुभिस् ते राम-प्राप्त-न्यस्त-हस्ता विचेलुः ॥JGc_1,13.10॥ [शालिनी] यथा यथा विदधुर् अतीव शीघ्रतां तथा तथाप्य् अदधुर् अलं विलम्बिताम् । कथं कथञ्चन बत तं ह्रदं गता दशां तु कां समधुर् अमी न वेद्मि ताम् ॥JGc_1,13.11॥ [रुचिरा] तत्र तु- दृष्ट्वा कालिय-भोग-सङ्घ-वलितं गोपालकं गोपका नन्दाद्या बत गोपिकाश् च विदलच्-चित्ता यशोदा-मुखाः । हा शुष्काङ्ग-दशां महा-मलिनताम् अप्य् ऊहुर् इत्थं यथा तेषाम् आन्तर-वह्निनैषि बहिर् अप्य् उद्यातुम् इत्य् ऊह्यते ॥JGc_1,13.12॥ [शार्दूल] मानुषान् बुद्धि-राहित्यात् पशून् इव निरीक्ष्य ते । पशूंश् च क्रन्दनान् मानुषान् इव क्लेशम् ऐयरुः ॥JGc_1,13.13॥ [अनुष्टुभ्] ततश् च- तेषां सदा स्नेहमयात्मनां तदा त्रासात् तु शुष्की-भवतां हिमाद् इव । मिथः-समीक्षा-भवतापसङ्गमाद् भूयो बभूव द्रवता रवेर् इव ॥JGc_1,13.14॥ [उपजाति 11] स्नेहात् प्रवाहावलि-तुल्यतां यतां व्रजौकसां द्राग् विशतां विष-ह्रदम् । बालो' प्य् अथावेश-वलद्-बलो बलो द्रुतं महा-सेतु-दशां ससाद सः ॥JGc_1,13.15॥ [उपजाति 12] [33] उवाच च- प्रीतिः किं न्व् अनुजे न मे? व्रज-पते तात व्रजाधीश्वरि श्री-रोहिण्य् अपि मातर्, अस्य तु सदा तत्त्वं परं वेद्म्य् अहम् । सत्यं वः पद-पङ्कजाश्रय-रुचां कुर्याम् अमुष्य क्वचिन् नैकस्मिन्न् अपि मूर्धजे क्षति-लवो भावी यथा गर्ग-गीः ॥JGc_1,13.16॥ [शार्दूल] [34] तद् एवं प्रशस्तेन स्व-हस्तेन श्री-रामेण हस्त-वारणे कृते- विष-ह्रदान्ताद् विनिवर्तिताश् च ते प्रतीयुर् एवाधि तद्-आत्मनः स्थितिम् । यत् काल-कूट-ज्वलनान्तरङ्गतं स्वं मेनिरे वीक्ष्य तद्-अन्तरे हरिम् ॥JGc_1,13.17॥ [उपजाति 12] कालिय-ह्रदम् इते बक-शत्रौ गोकुलस्य रुदतः प्रतिशब्दात् । रोदसी च रुदती स्व-निरुक्तिं bìham अज्ञपयतां रुदसिज्भ्याम् ॥JGc_1,13.18॥ [स्वागता] गोप्यो मिथः कण्ठ-विलग्न-कण्ठास् ता रोरुदामासुर् अलं विलप्य । स्मृतिं नयत् पूतनिकादि-नाशं यन् मातृ-सन्त्वाय मुहुर् बभूव ॥JGc_1,13.19॥ [इन्द्रवज्रा] एवं स्व-गोष्ठम् अहिवेष्ट-विविक्षु वीक्ष्य सस्त्री-कुमारम् अतिदुःखितम् आत्म-हेतोः । कृष्णः सरोष-वितताङ्गतया तद् अङ्गं छिन्दन् श्लथं विदधद् आशु बलाद् उदस्थात् ॥JGc_1,13.20॥ [वसन्ततिलक] [35] तद् एवं कृष्णस्योत्थानम् एव कालियस्य व्युत्थानं जातम् इति सर्वो' पि जहर्ष । यथा- तदा मुदा कलकल-गर्जितैर् जितं व्रजौकसां शिशु-सवयो-जरा-जुषाम् । दिवौकसां कुसुमज-वृष्टि-सृष्टि-युग्- जय-ध्वनि-ध्वनि-युत-तूर्य-लङ्घिभिः ॥JGc_1,13.21॥ [रुचिरा] [36] ततश् च समुत्तेजित-तत्-तेजोभिर् उद्वेजित-चित्तः कुण्ठतावगुण्ठितोत्कण्ठतया दूरत एवोत्कण्ठतयातिष्ठन् mƬha-धीर् असौ gƬha-पात् prarƬha-क्रोधः स्वबोध-रोधतस् तं प्रतिद्रोग्धुम् उद्यतः सन्न्, उद्धत-बुद्धिस् थूत्कार-फुत्कार-दृष्टि-वार-कृत-कूटं कालकूटं प्रकटी-कुर्वन् गिरिकूटायमानः कर्तव्य-विह्वलतया जिह्वा-द्वय-समुदयेन मुहुः क्ष्वेड-bìava-पक्वं सृक्वणी-द्वय-समुदय-लेहनाद् द्विजिह्व-लेलिहानाद्य्-आह्वयो' स्मीत्य् उट्टङ्कनेन घटयितु-कामः सर्वतो दृष्ट-वपुर् बभूव । [37] ततश् चाखण्डाहि-तुण्डिक-विद्या-पण्डितवद् उच्चण्डतया सकण्ठ-तुण्डावगुण्ठनाय स-दर्पम् अभितः सर्पति सर्पाशन-वाहने, सर्पो' यम् अपि शिरोभिः कृत-परिसर्पः सर्पवद् एवापसर्पन्न् उपसर्पंश् च जिह्मगवद् एव जिह्मं गच्छंश् च परितो बभ्राम शश्राम च । [38] तद् एवम् अहीनम् अहिनं प्रति सांयुगीनतारतो' पि चिरतो लब्ध-च्छिद्रतयाभिद्रवन्न् एव तदीय-समग्र-ग्रीवाग्र-गण्य-मूल-नालम् एव बलानुजन्मा बलाद् अवजग्राह निजग्राह च । [39] ततश् च विवशाङ्ग-सङ्घे तस्मिन्न् उरङ्गमे तु, उद्यद्-रत्न-चितेषु पुष्ट-निटिल-प्रस्थेषु रङ्ग-श्रिया शस्तेषु स्फुट-नृत्य-कृत्य-कलना-लोभेन शोभेक्षणः । द्यो-विद्योतन-वाद्य-गीत-कलया संहाय साहायकं श्री-कृष्णस् तद् उपर्य् उदप्लुत मुदाम् उच्चैर् उदार-च्छविः ॥JGc_1,13.22॥ [ÓÃrdÆlavikrŬitam] ततश् च- पुनर् व्रजः स्फुट-सुख-विस्मयारव- प्लव-श्रियास्पृशद् अमर-व्रजं दिवि । असौ च तं भुवि बत यत्र चोभयोः प्रतिध्वनि-ध्वनि-विभिदा न तर्किता ॥JGc_1,13.23॥ [रुचिरा] ततश् च- शश्वद् गर्वद-पर्व-शर्व-डमरु-स्वर्-वाद्य-सर्वाद्यतां विन्दन् कुण्डलि-दण्डनाय रभसाद् उद्दण्ड-सत्-ताण्डवः । आराद् ऊर्ध्वितम् ऊर्ध्वितं भुजग-rì-मूर्धानम् उन्मर्दयन् क्रोधाद् रोध-कुतुहलाद् धरिर् इहानर्ते ननर्त स्फुटम् ॥JGc_1,13.24॥ [ÓÃrdÆlavikrŬitam] अथ- जयज्-जय-जयारवाः कुसुम-वृष्टि-सृष्टि-प्रथाः स्फुरत्-पुलक-पालयः प्रथित-शर्म-घर्माश्रवः । भुजङ्ग-शिरसी-शितुस् तद्-अनुकृत्य-नृत्यं सुरा भवाम्बुज-भवादयः प्रमद-गर्जम् आर्जन् मुहुः ॥JGc_1,13.25॥ [पृथ्वी] सर्पस्यानन-जाल-कूट-घटनाद् उत्थानम् आत्मायुषा, निर्मञ्छ्याग्र-नखस्य तस्य नटनं तन्-मूर्ध्नि चात्यद्भुतम् । दृष्ट्वा श्री-व्रज-राज-तत्-प्रणयिनी-मुख्या व्रज-प्राणिनो नेत्रं गात्रम् अपि प्रफुल्लम् अभजन् मन्ये जगद्-व्याप्तये ॥JGc_1,13.26॥ [ÓÃrdÆlavikrŬitam] मूर्ध-श्रेण्यां तस्य शून्ये च कृष्णे नृत्यं कुर्वाणे तु चित्रं तदासीत् । तेन क्रोधान् मस्तकं यद्य् उदस्तं तत्रानेन प्रापिता ताल-लत्ता ॥JGc_1,13.27॥ [शालिनी] मुखै रुदिरम् उद्वमन् गरलम् उद्गिरन्न् अक्षिभिः स्खलन्-मणिक-मस्तक-स्थित-तद्-अङ्घ्रि-चिह्न-व्रणः । श्लथाङ्गकतयाजहद् अनुज-सङ्घजिद्-रङ्गतां व्यालोक्यत निजाङ्गनावलिभिर् एष कालीयकः ॥JGc_1,13.28॥ [पृथ्वी] [40] ततश् चासाव् उपस्कीर्ण-विकीर्ण-मूर्त्या स्व-पौरुषापूर्त्यानन्य-गतितास्फूर्त्या तत्-कारण-ककारणा-निवारणाय तं नारायणम् एव मत्वा शरणम् अमन्यत । [41] तद्-अङ्गनानां च- न तावद् आर्द्रत्वम् अभूद् अमूषां बहिर्मुखत्वं यद् अबोध्य् अमुष्य । दृष्टे तु भक्त्य्-अङ्कुर-जन्मनि स्फुटं कृष्णं गतिं जग्मुर् अमूस् तद्-अर्थम् ॥JGc_1,13.29॥ [उपजाति 11] काश्चित् कुमारान् अत्यर्थ-बालान् काश्चन ताश् तदा । काश्चिद् अण्डानि पुरतस् तस्य न्यस्य व्यनंसिषुः ॥JGc_1,13.30॥ [अनुष्टुभ्] [42] हसति च भक्त-सान्त्वन-तृष्णे कृष्णे, तास् तु बहुधा स्तव-बुधा मृदाकुलाः पृदाकु-पत्न्यः सकाकु विज्ञापयामास । तत्र सङ्क्षेप-निक्षेपश् चायम्- अस्त्य् एष स्फुरद-मतिः सदर्प-सर्पस् त्वं विष्वग्-विद् असि तथा कृपाम्बुराशिः । अस्मासु त्वद्-अनुगतास्व् अमुष्य पत्नी- भावश् चेद् अजनि यथा-यथं विधेहि ॥JGc_1,13.31॥ [प्रहर्षिणी] दण्डं ते विदधतु ये स्व-सङ्ग-मात्राद् दुष्टत्वं प्रशमयितुं न शक्नुवन्ति । त्वत्-स्पर्शाज् झटिति ह्रदो' पि सो' यम् औज्झत् क्ष्वेडत्वं बलवद् अतीह नः समक्षम् ॥JGc_1,13.32॥ [प्रहर्षिणी] मूर्खत्वं न इदम् अनुग्रहे' पि यस्मात् त्वत्-स्पृष्टे स्फुटम् इह भाति दण्ड-बुद्धिः । दण्डश् चेद् अमुम् अपरैर् अदण्डयिष्यस् तं कर्तुं कथम् अदधाः पदारविन्दम्? ॥JGc_1,13.33॥ [प्रहर्षिणी] सत्-पुण्यैर् इह खलु कैस् त्वद्-अङ्घ्रि-पद्म- स्पर्शो' यं परिवलते भुजङ्ग-राजे । दुष्पापैर् अपि बत कैर् अमुष्य देहस् तद्-भावं द्रुत-मृति-लम्भाय वेत्ति ॥JGc_1,13.34॥ [प्रहर्षिणी] तस्मात्- शीर्ष-च्छेद्यस्य यः कृष्णः शीर्ष्णि कालिय-भोगिनः । अन्वगृह्णात् पद-न्यासाच् चिह्न-श्रेण्या गतिः स नः ॥JGc_1,13.35॥ [अनुष्टुभ्] [43] अथ हीने तस्मिन् अहीने सदयं तद्-अनुमोद-मानः क्रोधं विनयमानः कृत-यशोदा-यशो-दानः स्वाङ्घ्रि-सङ्घट्टन-त्रुटितात् कालिय-निटिलाद् अवतीर्य नातिप्रकटित-वीर्यस् तस्यावग्-वक्त्रतया स्थितस्याग्रे क्षण-कतिपयं करुणा-व्यग्रेक्षणतयावतस्थे । अथ वनमाली कालिन्दीय-ह्रदम् इव कालिय-ह्रदं दायति स्म । [44] तदा सो' पि लीयमान-दोषतया तदीय-रोषं प्रोषितम् अकरोत्, valitäjali-करो दर्वीकरो विज्ञापयामास च- [45] यद्यपि वृजिन-गामिनो मम वृजिनम् एव स्वभावस् तथापि तु, गुणो वा दोषो वा भवति मयि यः कृष्ण स भवद्- वशस्थायी नित्यं मम तु कृति-साध्यं किम् अपरम्? | त्वद्-अङ्घ्रि-द्वन्द्वस्याश्रयणम् इति चेत् तच् च शिरसि त्वया मे विन्यस्तं मम तु कृति-साध्यं किम् अपरम्? ॥JGc_1,13.36॥ [शिखरिणी] [46] तस्मात् काम् अपि दिशं स्वयं एव माम् आदिश । [47] अथ स च सदेश-रूपम् इदम् आदिदेश, अहिपते, त्यक्त-दौर्जन्यतया धन्यस्यापि तव यस्माद् अहिता स्वयं जगद्-अहिता, तस्मात्- नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । त्वं ज्ञात्य्-अपत्य-dÃrìhyo गो-नृभिर् भुज्यते नदी ॥[BhP 10.16.61] द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः । यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-lächitam ॥[BhP 10.16 |64] रेफं विसृष्टं निर्मायाद् अवसाने पदान्तगम् । इति शासन-विज्ञानां मतम् एव मतं मम ॥JGc_1,13.37॥ [अनुष्टुभ्] अधुना कालिय यस्मान् मत्-पद-कृत-लक्षणस् त्वम् असि । तद् अमुत्र च सम्भविता मत्-पद-कृत-लक्षणः स भवान् ॥JGc_1,13.38॥ [उपगीति] [48] अथ दण्डवद् एव पतितः कुण्डलि-पतिस् तेन नखर-सुधाकराकर-कर-सरसिरुहं शिरसि निधाय सुधा-सिक्त-तनुतया नीरुग् निरमायि । [49] एतद्-अनन्तर-लीला तं पूजयामास [BhP 10.16.65] इत्य् आदिकं श्री-शुक-वचनम् अनूद्य, महत्त्वं च इत्य् आदिना विशद्यते । तं पूजयामास मुदा नागः पत्न्यश् च सादरम् । दिव्याम्बर-स्रङ्-मणिभिः परार्ध्यैर् अपि भूषणैः । दिव्य-गन्धानुलेपैश् च महत्योत्पल-मालया ॥ पूजयित्वा जगन्नाथं प्रसाद्य गरुड-ध्वजम् । ततः प्रीतो' भ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ सकलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह । तदैव सामृत-जला यमुना निर्विषाभवत् ॥[BhP 10.16.65-68] कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् । महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम् । उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः ॥[BhP 10.17.13-4] इति । महत्त्वं च परार्ध्यत्वं चात्र दिव्यत्वम् उच्यते । दिव्यत्वं तेषु कृष्णस्याप्य् अङ्गे देदीप्यमानता ॥JGc_1,13.39॥ [अनुष्टुभ्] अतो' स्यामूनि नित्यानि स्थितान्य् अरुणजा-ह्रदे । तेषु कौस्तुभ-नामा तु मणिः कृष्णे विराजते । नक्षत्रेषु सदा पूर्ण-चन्द्रवत् पूर्व-पर्वते ॥JGc_1,13.40॥ [अनुष्टुभ्] जगन्नाथं च यत् प्राह तथा तं गरुड-ध्वजम् । तत्राश्चर्यं न चाचर्यं द्वारकायां हि विश्रुतम् ॥JGc_1,13.41॥ [अनुष्टुभ्] काद्रवेयस्य देवाभ-नाना-शक्ति-विधारिणः । वर्त्मास्य सुर-वर्त्म स्याद् इति युक्त्यावगम्यते । अन्यत् तु जीव-pŬÃya तत् कथं कृष्ण-संमतम्? ॥JGc_1,13.42॥ [अनुष्टुभ्] वारि-लीला-परामर्शः स्पर्शश् चाघरिपोर् यदा । तदैषामृत-तुल्यासीद् यमुनेत्य् अवगम्यते ॥JGc_1,13.43॥ [अनुष्टुभ्] कृष्णस्याक्लिन्न-वेशत्वं कालियेनोपवाहतः । अकस्माद् दर्शनं यत् तन् नागालि-परिवारितः । तस्मात् कृष्णं ह्रदाद् इत्य् आद्य् उक्तं युक्तं प्रकाशते ॥JGc_1,13.44॥ इति । [अनुष्टुभ्] [50] तन्-निर्वऋनने विशेषस् तु वर्ण्यते, कोलाहलस् त्वरितता विवशाङ्ग-चर्या कम्पः स्खलद्-वचनता स्रवद्-अस्रता च । वीक्ष्यादि-तृप्ति-परिहानिर् इति व्रजस्थाः सौख्ये' पि दुःखम् अगमन् प्रतिलभ्य कृष्णम् ॥JGc_1,13.45॥ [वसन्ततिलका] आगतो' यम् इति केवलं मुदा स्फूर्ति-पूर्तिर् अभवद् व्रजौकसाम् । हन्त येन न वपुर् न वा मनः किञ्चिद् अञ्चितुम् अवाप शक्तताम् ॥JGc_1,13.46॥ [रथोद्धता] ततश् च- स्तम्भः सन्धिषु बन्धनं पुलकितासान्द्र-व्रणाभ-स्थितिर् bëpa÷ स्रस्त-विलोकनः स्वर-भिदा कण्ठान्तर-स्तम्भिनी । कम्पः पातवद्-अन्त-दन्त-वलयः स्वेदस् तनु-द्रावणः स्याद् एवं कृत-वीक्षणं स्व-सुहृदां व्यग्री-बभूव प्रभुः ॥JGc_1,13.47॥ [शार्दूल] [51] अथ प्रथमत एव प्रथमतः स्थिताः समान-वयसः सवयसस् तस्मात् तम् उत्तीर्णं निर्वर्ण्य विस्तीर्ण-तद्-वर्णामृत-भृत-नयनतया स्थिताः क्रमतस् तद्-अङ्ग-सङ्ग-रङ्ग-भूमिताम् इतास् तद्-आलिङ्गन-रिङ्गत्-सुख-तरङ्गतां गता न तावत् प्रतिस्वम् अयम् अहम् अस्मीति तस्मिन् न्यवेदिषुः । [52] यद्वद् एतांस् तद्वद् एव श्रीमन्-नन्द-जन्मा क्रम-भजन-सम्माननया जननीं जनकं सुहृज्-जनताम् अपि जनितानन्दान् जनयामास, यतस् तत एव ते सर्वे स्तब्ध-देहा लब्ध-सुख-देहा बभूवुः । [53] अहो, यदि सत्य-वचसस् ते नावदिष्यंस् तदा तद् इदं वा कः प्रतीयात्? यत् खलु गावश् च मृगाश् च तद्-आगमनं मृगयमाणा व्रज-जने चाभेदम् आययुः, यच् च नगा अपि तद्-दुःखतः शुष्क-चराः सम्प्रति पुष्कल-सुखास् तत्-काल-कलित-पल्लवादिभिः प्रफुल्ला बभूवुर् इति । तत्र च- सुहृल्-लोका ये ये सुर-रिपु-जिता यर्हि मिलितास् तदा सत्यं सर्वे समयुर् अभितः प्रीतिम् अतुलाम् । यदा तु श्रीमाता सपदि मिलिता प्रेम-विवशा तद् आस्तां तद्-वार्ता, सकल-जनतागाद् द्रव-दशाम् ॥JGc_1,13.48॥ [शिखरिणी] [54] अथ रामं स्वीय-प्रभाव-भावनारामतायाम् अप्य् अन्तर् व्रज-जन-दुःखतः शुष्कं, तादृशतायाम् अपि बहिर् लम्भित-गम्भीरता-भृद्-उपालम्भ-सम्भवद्-विकाश-हासं हसन्न् एव नमस्कुर्वन्न्, आत्मन्य् आलिङ्गनं लम्भयंश् च चिरं तद्-उत्सङ्ग-सङ्गी बभूव । [55] अथ तत्र जनानां विमर्शः, हरेर् एषा प्राप्तिर् यदि भवति निद्रावकलिता तदा शोको' प्य् एष स्वयम् अयति तत्रैव तुलनाम् । असौ जाग्रद्-भूता स्फुरति यदि वा तर्हि नितराम् अभीष्टं सम्पन्नं कथम् अपि न शर्म-प्रतिहतिः ॥JGc_1,13.49॥ [शिखरिणी] [56] अथ सर्वत एव निध्यानाय नष्ट-निध्य्-आप्तिवत् कृष्णं मध्ये निधाय परितश् चरित-निवेशेषु परिधि-वेशेषु खर्वित-vrŬe«u व्योम-चारिणां लोचन-krŬe«u सर्वेषु स्त्री-पुंसानां खर्वेषु प्रथम-प्रथित-भावि-भविका ब्रह्म-विदः सम्प्रत्य् अपि तं प्रत्य् आशिषां कृत-दाना व्रज-पतिं प्रत्य् उपालम्भमानाः प्रत्याययामासुः । यथा- श्री-नन्द-राज तनयस् तव सर्व-शत्रु- मर्दीत्य् अभासि मुहुर् अप्य् अलम् अस्मकाभिः । प्रेम्णा तथापि निखिलं बत हन्तुम् ऐच्छः पुण्येन केवलम् असौ द्रुतम् आजगाम ॥JGc_1,13.50॥ [वसन्ततिलका] इति । [57] तद् एवं शोकेन हर्षेण कालम् अजानति व्रज-लोके रजनिर् अजनीति तत्रैव क्षुत्-तृष्णाति-क्रमि-कृष्णातिक्रम-खेदेन कृशतां गताः प्रत्यूषं यावद् ऊषुः । तत्र च सर्वाम् एव शर्वरीं व्रजोर्वीश-पत्नी सपत्न-शङ्कया सुतम् अङ्कत एव निवेशयन्ती परमावेशेन मुहुर् अपि तन्-मुख-निरीक्षण-सुख-सक्षणापि तद्-वृत्त-स्मरणेन तस्माद् विलक्षणा प्रभातम् आससाद । हन्त हन्त क्षुद्वन्तं तम् अपि गवां दुग्धम् अपि दुग्धं विधाय न पाययामास, सत्यं सर्वम् अत्रत्यं विष-सकलङ्कम् इति शङ्कया । [58] रात्रौ पुनर् अन्यद् अपि चरित्रं धन्यं जातम् । यदा कालियस्य कालिन्दी-जलान् निष्कलनम्, तत्-कालत एव gƬha-पुरुष-मुखात् परुषतया कलितवांस् तदा स दुर्जन-वतंसः कंसश् चिन्ता-सन्तत-स्वान्तया निरीह इवासीत् । [59] चिन्ता यथा, हन्त, हन्त! सन्ततम् अस्माकम् एव वीरास् तस्माद् उन्मन्थम् आगच्छन्तः सन्तीति दुष्कीर्ति-वह्नि-मुख-पिशाचि-मूर्तिर् अतीव हसन्ती हसन्तीव मदीयान् ज्वलयन्ती त्रिभुवनम् अयन्ती च नरीनर्ति । [60] हंहो बलीयान् अपि कालियः सपदि विलीयमान-बलतां वलते स्म । तस्य तद् इदं निर्वासनं निर्वासनम् एव च मन्यामहे, यतो वयम् अपि निर्वासनतां गताः । तस्माद् अधुना तथा विधेयं, यथास्मदीयानां नापचारस् तस्य चापकारः स्यात् इति । [61] तदानीम् एव चान्यतः स व्रज-राजात्मज-व्रज-वासिनां तरणिजा-तीर एव वासम् आकर्णयन्न् अभ्यर्ण-गतान् आज्ञापयामास, भवन्तस् तत्र प्रविशन्तः समन्ततः प्रवलतया ज्वलनं प्रज्वलनम् आचरन्तः स्वयम् अन्तर्धानम् आचरन्तु । [62] ततश् च तेषु तथा-कृत-चरितेषु विपोलति तु दवानले शीघ्रं पलायितेषु तेषु च सर्व एव व्रज-भवनाः स्नेह-वृत्त-लब्ध-सम्भावनाः साग्रजं व्रज-राज-तनूजम् एवाव्रज्य विज्ञापयामासुः- शङ्कामहे न मृत्योश् च न च कृच्छ्र-प्रवाहतः । किन्तु त्वन्-मुख-चन्द्रांशु-दर्शनाभाव-वैशसात् ॥JGc_1,13.51॥ [अनुष्टुभ्] ततश् च- हरेः फुत्कार-मात्रेण निर्ववौ दव-दीपकः । उत्प्रेक्षन्ते तु मुनयस् तस्य तत्-पान-कर्तृताम् ॥JGc_1,13.52॥ [अनुष्टुभ्] [63] तद् एवम् अहितेन य उपाहित उपाहितस् तस्मिन्न् अपवाहिते सर्व एव त्राण-प्राणाः प्रभाते च प्रभाते, तत्-प्रभावत एव यथावस्थितं व्रजं व्रज-वासिनः सानन्दं तम् अन्व् अविन्दन्त । किन्तु तस्मिन्न् एव मधुरता-कलिले कालिन्दी-ह्रद-सलिले सङ्कर्षणेन कृत-कृष्णाकर्षणेन विहरता सखिभिर्, अखिलं सह-धवला-व्रजं व्रजम् अपि समाहरता यदा बहलं कुतूहलं जातम्, तदा तेन गृहाय गमनम् अनुज्ञातम् । [64] तथा च गमनं यथा- वाद्यैर् नृत्यैः प्रगीतैः श्रुति-शिव-पठनैर् दिव्य-भौम-प्रसून- प्रवृट्-कल्पाभिवर्षैर् जय-जय-निनदैः शर्म-कोलाहलैश् च । कृष्णं मध्ये विधाय प्रकटतर-महानन्द-nirvrŬa-भावान् नृत्यन्तस् ते व्रज-स्था व्रजम् अभिविविशुः खं यथा ज्योतिरोघाः ॥JGc_1,13.53॥ [स्रग्धरा] [65] तद्-अनन्तरं च धवलाः परतश् चालयित्वा तत्-पूर्व-काल-पालकासद्भावे' पि श्रीमतां तत्र-भवताम् एषां प्रभावेण तत्रोदपात्र-मात्रं न विकल्पम् आगाद् इति स्वल्प-परिभवायाप्य् अकल्पमाने समस्त-व्रजे यातयामम् अपि यातयामतां नागतं तद्-घृत-पक्व-प्रचुरान्नम् इति सद्यस्तनम् इव राम-पर्वणि पूर्वाह्नेतनं गृहान्तः-सङ्गृहीत-जेमन-सामग्री-समुदयं सर्व एव ताव् अग्रजानुजाव् अग्रतो विधायाव्यग्रं सम्यग् रसयामासुः । [66] तद् एवम् उद्घटित-गीः-कण्ठः स मधुकण्ठः समापयामास- ईदृशस् तनयो जातस् तव व्रज-नराधिप । कंसादीन् दमयामास कालिय-दमनेन यः ॥JGc_1,13.54॥ [अनुष्टुभ्] [67] तद् एवं, तरीयमाणेन हरिणा वरीयसा व्रज-परीवारेण सरिताव् इवातरीषातां ते आपदाव् इति सुखद-वृत्ते सभ्यानां तल्-लीला-समाधेर् अभ्यवकर्षणाय स्तवनामृत-वर्षणाय च säjali-स्थितयोस् तयोश् चिराद् बहिर् अवहित-तद्-उपसेवाः पूर्ववद् एव स-व्रज-देवाः सर्वे स्वं स्वं कार्यम् आसेदुः । इति श्री-श्री-गोपाल-चम्पूम् अनु कालिय-दव-चण्डता-दण्डनं नाम त्रयोदश-पूरणम् ॥13॥ ************************************************************* (14) श्री-श्री-गोपीजन-वल्लभाय नमः अथ कैशोर-लीला अथ चतुर्दशं पूरणम् गदर्भासुर-मर्दनम् श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥JGc_1,14.1॥ [1] तद् एवं गोलोक-विलासे श्री-गोपाल-पाल्यमान-गोपालानां नित्य-लोकः श्री-गोलोकः कथितः । तत्र च श्री-गोपराज-सभायाम् अपूर्व-वीक्षित-कवि-क्षितिपति-कुमार-सुकुमार-कुमार-युगलावकलनम् उद्भावितम् |[2] तद्-अनन्तरम् अपि बाल्य-विलासे तद्-युगलेन कृष्ण-बाल्य-चरित-वर्णनं कालिय-दलन-लीलावसानम् आचरितम् । सम्प्रति तु तत् प्रथितं कैशोरचरितम् आख्यायते । [3] तद् यथा- अथ दिनान्तरे च पूर्ववद् एव व्रज-नरदेव-सभान्तरे तयोर् एकतरः समुत्कण्ठतया स्निग्धकण्ठः स्वगतम् इदम् उवाच-[4] अथ कैशोरं वर्णनीयम् । किन्तु रहस्य-रस-हारि-प्रसभायां सभायाम् अस्यां यथा लज्जा न सज्जा स्यात् तथा युज्यते । [5] यदि च जातु निज-माधुरी-बुभुक्षित-कुक्षिम्-भरिणा हरिणा स्वक-सुखावहम् इति रहस् तद् अनुयुज्येवहि, तदा तद् उचितम् एव तद्-उपचितम् आचरिष्यावः इति । [6] अथ स्पष्टं तु व्याचष्ट-ततश् च स्पष्टं कृत-गमायां षष्ठ-समायां समुल्लसित-सम्मति-मये जन्म-तिथि-समये हर्ष-समृद्धि-प्रद-वर्ष-वृद्धि-पर्वणि सर्व-निःश्रेयसम् आविस्तरां विस्तारयतः समस्तं विनिस्तारयतस् तस्य श्रीमद्-व्रजराज-सुतस्य विश्वेषाम् एव मनश् चोरं कैशोरम् udayäcakre । तथा हि- राज्यं सम्यग् उपेत्य कृष्ण-वपुषि त्रैलोक्य-लक्ष्मी-मये krŬÃbhir लघु निर्गमय्य समयान् औदार्य-पर्याकुलम् । पात्राय स्वयम् आगताय गुणितावासाय सद्-वेदिने कैशोराय निजं प्रदाय विषयं पौगण्डम् अन्तर्दधे ॥JGc_1,14.2॥ [ÓÃrdÆlavikrŬitam] ततश् च- दृष्टि-प्रसाद-कृत-सामभिर् अंशुदानैः शश्वन् मनोहरण-निर्मित-बुद्धि-भेदैः । अर्थान्तराभिविनिवेशज-भाव-दण्डैः कैशोरकं वशयति स्म हरेः समस्तम् ॥JGc_1,14.3॥ [वसन्ततिलका] तत्र च, मुखे पूर्तिः कान्तिर् नयन-युगले दैर्घ्यम् अरुण- प्रभा हृद्य् उच्छ्रायः प्रततिर् अपि मध्ये तु कृशता । इतीदं सौन्दर्यं यद्-अवधि मनाग् अप्य् अधिजगे जगन्-नेत्र-श्रेणी तद्-अवधि हरौ तेन चकृषे ॥JGc_1,14.4॥ [शिखरिणी] [7] तद् इत्थं तज्-ज्येष्ठश् च निर्दिष्टः । [8] तदा च ताल-फल-पाकावसरे वर्षा-प्रसरे कदाचिन् निखिल-सुख-वर्धनस्य गोवर्धनस्य गिरेर् आग्नेय्यां हरिति हरि-रामादयः सामोदा गाश् चारयन्तः सन्ति स्म । [9] ततश् च पूर्वानुभव-सम्पातातीतं पूर्व-वातानीतम् अतिदूरतः सजातीय-पूर-धरं पक्त्रिम-ताल-फल-जाल-सौरभ्य-भरम् उपलभ्य, पूर्वत एव तत्-कीर्ति-विवर्तित-चित्ता व्रज-वर्तिषु वित्तास् ते सर्वं-सहायाः स्पृहणीयाः सर्व एव तयोः सहाया हृदि स्पृहयाम्बभूवुः- राम-कृष्णाभ्यां वलिता वयम् इतश् चलिता रास-भासुर-राज-भवनं ताल-वनं तत्-पाल-गणम् अपि तथा-विधं निभालयितुं नूतन-कुतुकाः स्म । ततः स्व-बुभुक्षा-सुक्षामता-लक्ष्य-विनोदाद् इमौ विनुदाम इति । [10] ते च श्रीदाम-सुबल-स्तोककृष्ण-शवला बल-कृष्णयोः सम-बला लब्ध-मर्माणः सधर्माण इत्य् अतएव शश्वद् अखिलतया सखितया विराजन्ते । ययोर् एव समं वीर्यम् इत्य् आदिकम् ईर्यते इति । ततः सततम् एव क्रमते तत्-पराक्रमे तेषां बुद्धि-क्रम इत्य् अकृत-शङ्काशेषेण प्रणय-विशेषेण जिघत्सा-मिषेण च तद्-अर्थं भ्रातृ-बलं बलभद्रं प्रार्थयामासुः, यथा- तालानां वनम् अत्र पक्त्रिम-फलं निर्हारि पूरं यतः सौरभ्यं बत दूरम् एति तद् इदं भोगं विना निष्फलम् । श्रूयन्ते हि खरा नराशन-करास् तस्याधिपा इत्य् अदः श्री-रामायत-दोर्-युगार्पय तथा श्री-कृष्ण दुष्टापह ॥JGc_1,14.5॥ [ÓÃrdÆlavikrŬitam] [11] आयत-दोर्-युग इत्य् अनेन च ध्वनितम् इदम्- महाबाहुतया राम तर्क्यसे त्वं च विक्रमी । न तथा लक्ष्यथाः क्वापि लक्षणीयस् तु सम्प्रति ॥JGc_1,14.6॥ [अनुष्टुभ्] इति । [12] श्री-रामस् तु स-स्मितम् उवाच-भो भवन्तो लोभवन्तो भवन्तो' प्य् अस्मत्तः प्रति प्रतीयध्वे, यतो मुग्धाः! नियुद्धाभिमुखैर् भ्रू-भङ्ग-सूचित-शौटीर्य-सुखैः प्रभवद्भिर् भवद्भिः कदाचिद् आवाम् अपि पराभवम् आसाद्यावहे । तत् कथम् आवाम् एव याच्यावहे ? [13] ते च प्रोचुः-सर्वतो' प्य् अतिगुणवन्तौ भवन्तौ खल्व् अस्माकं सारौ राज-कुमारौ । राज-नीति-रीतिश् चैवम् एव यद् राज-कुलम् एव व्रियते पुरस्क्रियते च । मृगयायां मृग-tìanavan न पुनर् अन्येन स्वयम् अग्र-गण्येन भूयते । यदि तत् कुलं परम-वीर्याकुलं भवति, तदा तु किम् उत? तत्र चाग्रजतया भवतः सदापाग्र्यतो नाग्र्यायते । तस्माद् यद्य् अस्मद्-इच्छा-पूरणाय भवतोर् इच्छा सङ्गच्छते, तदा नान्यद् अनुमन्यताम् । [14] तद् एवं सह-प्रहसिते शुभ्रांशु-सिते कृष्णाग्रजे स्वयम् अग्रतो व्रजे सिंह-नादम् आददाना दामोदरादयः सामोदं तद्-अनुप्लवाः प्लवमानतया तद्-वनाय तद्-अवस्था एव प्रतस्थिरे । गास् तु स्व-स्थान एव स्थापयामासुः । प्रस्थाय च रामम्, सोपालम्भम् इवावदंस् तम् अनु तद् बाहू च मित्राणि यत् तेन द्राक् स च सेर्ष्या-चित्तम् इव तां गत्वा तु तालावलिम् । सर्वाम् एव भुजायुगेन युगपद् विक्षिप्य सङ्घट्टयन् विभ्रष्टानि मिथः फलानि विदधे घृष्टानि दिग्दन्तिवत् ॥JGc_1,14.7॥ [ÓÃrdÆlavikrŬitam] तज् ज्ञात्वास्र-परासभाश् च परितः साक्रन्दम् अभ्याययुर् यान् दृष्ट्वा पशुपाः स-माधव-बलाः शश्वद्द् हसन्तः स्थिताः । हासावेश-वशात् कृतानवहितिं प्रत्यक् पदाभ्यां बलं वज्राभ्याम् इव धेनुकस् तम् अनुदत् तच् चैष नाबुध्यत ॥JGc_1,14.8॥ [ÓÃrdÆlavikrŬitam] न ज्ञातवान् अपि यतः स तु तं प्रहारं तेनातिरोष-भर-नास्ति-विवेक-चर्यः । भूयः पराक्-स्थिति विनर्द्य विकीर्ण-लत्तस् तेनाथ वत्सक इवारचि धेनुकाख्यः ॥JGc_1,14.9॥ [वसन्ततिलका] [15] अथ ब्रह्माण्डम् अपि खण्डयितुं प्रचण्डता-मण्डिताच् चण्ड-चण्डीश-शूलाद् अप्य् उद्दण्ड-प्रहारेण बल-भुज-दण्डेन ताल-मण्डल-मण्डलेश्वर-शिरसि चक्रीवच्-छक्रारिर् विचकरे । तेन च ताल-परावर-परस्परासु यः खलु निहित आवेग-संस्कारः प्रलय-जात-दुर्वार-प्रभञ्जनाकारः, स तु हिन्दोलयंस् तत् तद् उपरिगम् अर्धम् अर्धम् अग्नि-यन्त्र-प्रक्षिप्तम् इव विक्षिप्तं विधाय प्रायः सर्वम् एवाखर्व-ताल-खर्व-मयं तद् वनं निमेष-मात्रेण वित्रोटयामास । यत्र स्वयं तु भवन्तु तृण-राजाः खल्व् इमे, तथापि तृणान्य् एव इति बलभद्रश् चिन्तयामास च । [16] अथ तद्-अनुगता देव-विस्पर्धिनः परे' प्य् अस्वरतया गर्दभा गर्दन्तः प्रतिघात् प्रतिघातम् आचरन्तः सहसा रुद्धाध्वानः सह युध्वानः पर्यागतास् तृणवन्-मताः परमानन्दाराम-राम-कृष्णाभ्यां हसद्भ्यां विलसद्भ्याम् एवाखव इव धृतासव एव तुच्छीकृत्य गृहीत-पुच्छ-चरणास् तेषां ताल-भक्षण-सौकर्यार्थम् इवाधिमध्याम् अध्यवस्थित-तृण-क्ष्मापत्य्-उपरि क्षिप्रम् एव परिक्षिप्ताः क्षपित-जीविताः क्षिति-निपतिताः सह निस्तल-ताल-फलैः केतव इव राहुभिर् दिनानि कानिचित् कंस-पक्षीयान् अभीषयन्त । रासभान् शमयितुः कियद् भवेत् पौरुषं तद् इति नावमन्यताम् । यद् दिविष्ठ-पटली तदापि तौ वाद्य-गीत-कुसुमैर् असेवत ॥JGc_1,14.10॥ [स्वागता] [17] अथ हास-सहितम् उपजहास च, सा मघवत्-प्रधाना धेनुकम् अघजिद्-अभिप्रायम् अभिप्रयती । यथा, अघासुरः कालिय-कद्रु-जन्माप्य् असोढ वीर्यं यदि नास्मदीयम् । पुत्री-प्रमर्दिन्, बत गर्दभ त्वं कर्तुं कथं धार्ष्ट्यम् इयज् जगन्थ? ॥JGc_1,14.11॥ [उपजाति 11] [18] अथ सद्यः पितृ-वन-विलास-ताल-वन-वास-रासभ-शव-स्पृष्टानि तानि तालानि न तु तैः परामृष्टानि, न च तदीय-तृणानि गावस् तर्णाविताः, किन्तु तद्-विसृष्टानि तानि केचिद् इतर एव मानवा गावश् च विगत-साध्वसाध्वतया चिरं साध्व् आस्वादितवन्तः । [19] तद् एवं नृ-जग्धं तं स-गणं क्रोध-दग्ध-सूक्ष्म-देह-पर्यन्तम् आचर्य श्रीमान् कृष्णस् तु साग्रजः सह-सखि-व्रजः पुरस्कृत-धेनुर् वादित-वेणुर् व्रजन् व्रजम् आजगाम । यथा, कमल-दल-विशाल-लोल-नेत्रः सखि-जन-गीत-पवित्र-चित्र-कीर्तिः सह-बलम् अविशद् व्रजं स-वेणुं क्वणित-कलं कलयन् व्रजेश-सूनुः ॥JGc_1,14.12॥ [पुष्पिताग्रा] तं गोरजश् छुरित-कुन्तल-बद्ध-माल्य- सम्बद्ध-पिञ्छम् अमलेक्षण-चारु-हासम् । आनन्दित-वेणुम् अनुगेडित-पुण्य-कीर्तिं गोप्यः स-तृष्ण-नयनाः परितः समीयुः ॥12a॥ [वसन्ततिलका][*4] [*4] Compare BhP 10.15.42, which is found in this verse' s place in some editions. [20] tad etat paryantam उदन्तं समुदन्तः कथयित्वा तत्र च कृष्ण-मनश्-चोरीणां नव-किशोरीणां तन्-मुख-विधु-दर्शन-शात-जात-भ्रू-भङ्ग-तरङ्ग-सङ्गतानुराग-सागर-गरिमाणम् अनुस्मृत्य विस्मृत-सर्वेन्द्रिय-कृत्यः स-bëpa-कण्ठः स्निग्धकण्ठस् तस्यां सभायां मुहूर्त-द्वयं मूर्त-भावम् एवाससाद । [21] श्रीमद्-व्रजराजादयस् तु तद्-अभिप्राय-जानानाः सदयतया तदीय-सान्त्व-विधये सावधाना नाना-विध-विधानम् आचरन्तः सर्व एव चिन्तातुरा बभूवुः । [22] तत्-तद्-विधानस्य चाकिञ्चित्-करतायाम् अविरतायां मधुकण्ठ एव तान् स्फुरद्-उत्कण्ठः सान्त्वितान् विधाय भ्रातुः सर्वेन्द्रिय-कुण्ठता-शान्तये तदानीन्तन-व्रज-राज्ञी-सन्तत-तल्-लालन-सङ्गानम् आततान । यथा- हरिणा हलिना सह रिपु-दलिना । रजनी-मुखम् अनु जननी-लालनम् इति कलितं जित-कलिना ॥ध्रु॥ निर्मञ्छन-नीराजन-मार्जन-वदनालोकन-रचनम् । मर्दन-मज्जन-संवस्त्रणतः पश्चात् पुण्ड्रक-सचनम् ॥ रस-चय-योजन-भोजन-पूरण-सुरभित-नीरास्वदनम् । अगुरु-द्रव-युतिर् अथ ताम्बूल-स्वदनं सुख-संवदनम् ॥ सुकृति-जनं प्रति शय्या-संस्कृति-समनुज्ञाम् अनुशयनम् । प्रिय-सख-सङ्गतिम् अनु सेव्य्-अनुगतिम् अनु च मुदाम् अतिचयनम् ॥JGc_1,14.13॥ इति । [7 x 4] [23] तद् एवम् अतिपरिचरितम् । हरि-चरित-वर्णनं मधुर-राग-नीरन्ध्रं कर्ण-रन्ध्रं प्रविशद् एव तं मूर्च्छाम् ऋच्छन्तम् अपि जागरयामास, नाम-धेयम् इव निद्रा-लब्ध-चिद्-राहित्यम् । [24] अथ स्वस्थावस्थतया कुण्ठता-रहितस् तादृश-गुण-महितः स्निग्धकण्ठः स-bëpa-कण्ठम् उवाच- सो' यं गोपाल-भूपाल तनयस् तव निर्दयः । मुग्धं च मद्-विधं मुग्धं करोति स्वैर-लीलया ॥JGc_1,14.14॥ [अनुष्टुभ्] [25] तद् एवं वृत्ते निवृत्ते सर्वत्र च व्रज-जने गृह-वर्त्मानुवृत्ते नित्यवद् एव व्रज-महेन्द्र-तनूजस् तौ सूत-राज-तनूजौ सङ्गत एव निनाय । नीत्वा च तयोर् आत्मना तृतीयः सन् प्रसङ्गतः प्रच्छन्नतया पप्रच्छ-कथयतं, कथम् एतावान् कस्मान् मूर्च्छावेशः क्लेश इव परामृष्टः? इति । [26] उभौ तु स-गद्गदं जगदतुः-किं ब्रूवहे, भवन्त इव सर्वम् अनुभवन्ति इति । [27] कृष्णश् च स-तृष्णम् उवाच-जानीम एव केवलं न, किन्तु तदानीं स्वयम् अपि नितराम् आचरामस्, तथापि तद् वर्णनम् आकर्णयितुम् इच्छामः । तथा हि- स्वयम् अपि यत् पुरु रचितं तद् यदि हृदयं तदा सदा श्राव्यम् । काव्यं निज-सचितं यत् तद् इदं युवकां परस्परं शृणुथः ॥JGc_1,14.15॥ [गीति] [28] तस्मात् प्रथमं तावत् प्रेयसी-गणाधिकाया राधिकाया बिम्बोष्ठी-गोष्ठी-मध्यम् अध्यास्य व्यस्यताम् एषा पटीयसी रस-परिपाटी । [29] उभौ स-bëpatayà परस्परं निरूपयन्ताव् ऊचतुः- यद् अन्तर् यस्य सर्वं तत् तस्य जानात्य् अभीप्सितः । स एव चेद् वसत्य् अन्तस् तं तु जानीत कः परः ॥JGc_1,14.16॥ [अनुष्टुभ्] [30] कृष्णश् च सानन्दम् उवाच-तद् अद्य नक्तम् एवानवद्या सेयं विद्या निवेद्यताम् इति बाहु-युगं गृहीत्वा सखि-गोष्ठीम् अनु ताव् अमू नीत्वा बहल-कुतूहल-वेष्टितेन चेष्टितेन यावद् विरोचन-निम्लोचनावसरं वासरं गमयामास । इति श्री-श्री-गोपाल-चम्पूम् अनु गर्दभासुर-मर्दनं नाम चतुर्दशं पूरणम् ॥14॥ ************************************************************* (15) अथ पञ्चदशं पूरणम् अपूर्वानुराग-चर्या-जागर्या [1] अथ गोलोक-युव-राजः सखिभिः सह राजमानः, सायं प्रत्यवसाय, मातुर् आज्ञाम् आदाय, वलित-प्रभायां गोप-राज-सभायां प्रति-रजनी-जनित-सर्वायत-पर्वाकृताभिप्राये प्रहर-प्राये गुरून् अनुज्ञाप्य, तद् अन्यान् प्रस्थाप्य, महान्तः-पुरं प्राप्य, प्रसू-निदेशम् अवाप्य, सुबल-मधु-मङ्गलादिभिर् अन्तरङ्ग-सङ्गिभिः सङ्गतः सूताङ्ग-जाताभ्यां च ताभ्याम् अनुगतः प्राग्-वर्णित-गोकुल-कमल-पत्र-स्थितं परम-सुख-सत्रतया प्रमितं श्री-राधाराम-धाम जगाम । [2] अकस्माद् आगते च तस्मिन् सस्मित-krŬÃ-नर्म-जुषाम् अमूषां सम्भ्रम-भ्रम-विस्मय-स्मय-त्रपा-पत्रपादरादर-हर्ष-तर्षादयस् ते भावा युगपद् एव समुत्पन्नाश् चित्रीयमाणतां चित्रायमाणताम् अप्य् आचेरुः । अत्र च, अकस्माद् आयान्तं हरिम् अनुभवन्ती किल ह्रिया दशाम् अक्ष्णोर् नाना-द्रुतम् अपिदधे सा नत-मुखी । मुदा स्मेरा भुग्ना विकसितवती कुञ्चितवती स-bëpà स्तब्धाभाभवद् इति समं या न घटते ॥JGc_1,15.1॥ [मन्दाक्रान्ता] [3] अथ प्रगुण-गुणालङ्कृता किङ्करी-ततिर् वितस्ति-दघ्न-राङ्कवास् तरणेन तम् अतिविस्तीर्णं मणि-कीर्णम् अलिन्दम् आस्तीर्णं चक्रे । आस्तीर्णस्य च तस्य प्रतीची-प्रचित-सुललित-तुलिकायां प्राची-मुखतया स्वयं निविशमानः शुभ्रताराम-चामरादि-कराभिः किङ्करीभिः सेव्यमानः श्री-राधाया बहिर् अपि विराजमान-प्राणः पाणिना ताम् आदाय स्व-रस-मिलित-तदीय-रस-वेणी-समाप्लवन-जीवनानां श्रेणी-कृतानाम् एणीदृशां गणाग्र-देश-गततया वाम-देशे निवेशयामास । [4] दक्षिणतस् तु केवल-तदीय-नव-तरुणिमावतार-समुचित-सेवा-प्रकार-कामनाराम-प्रथम-वयसः सुबलादि-सवयसः । [5] यत्-पङ्क्ति-द्वयान्तिम-सीम-मध्य-गतौ तन्-मिथुनाभिमुखताभिरतौ तादृश-प्रणय-सुकुमारौ सूत-कुमारौ तस्थतुः, ययो राग-तालादि-साहायकाः सखाय एव केचन सचन्ते स्म । [6] यौ खलु द्वयोर् अपि तयोः सवयसाम् आवल्योर् अर्ध-मणिसर-वल्ल्योर् इवाग्रिम-सीम-मध्यम् अधिकृत्य मिथः शोभा-विनिमय-शीलतया नील-पीतता-विवेक-व्यतिरेक-मय-महा-नायकायमानं सर्वत्र प्रथित-दृष्टि-प्रसादम् अपि मिथः समर्पित-नेत्र-त्रिभाग-रागं तन्-मिथुनम् अवलोकयन्तौ द्वि-त्र-क्षणं चित्रवद् इवास्थिषाताम् । [7] ततश् च प्रहस्य नव-घन-श्यामेनादि-श्यमानतया सावधानतां दधानाव् आनन्दाद् उभाव् एव saæhitäjali-करौ नान्दी-करौ बभूवतुः । [8] तत्र वस्तु-निर्देशः- इमौ गौरी-श्यामौ मनसि विपरीतौ बहिर् अपि स्फुरत् तत्-तद्-वस्त्राव् इति बुध-जनैर् निश्चितम् इदम् । स को' प्य् अच्छ-प्रेमा विलसद्-उभय-स्फूर्तिकतया दधन् मूर्ति-भावं पृथग् अपृथग् अप्य् आविरुदभूत् ॥JGc_1,15.2॥ [शिखरिणी] [9] अथ नमस्क्रिया, श्रीर् आसां न तुलां बिभर्ति नितराम् इत्य् उद्धवः कीर्तयन् यासाम् अङ्घ्रि-रजो ननाम हरिणा यः स्वेन तुल्यो मतः । तासां तत्-प्रियता-सुधाकर-तनुं विष्वक् चकोरायिते- नानेनानुगतां समस्त-महितां वन्दावहे राधिकाम् ॥JGc_1,15.3॥ [ÓÃrdÆlavikrŬitÃ] [10] अथाशीः, प्रेमा यो' सौ राधिका-कृष्ण-युग्मं स्वानन्देन प्लावयित्वा सखीश् च । शश्वद् विश्वं प्लावयन् सुप्रसिद्धः सो' यं बुद्धिं नः समिद्धां करोतु ॥JGc_1,15.4॥ [शालिणी] इति परस्परं स-वैलक्ष्य-स्मितम् ईक्षित्वा स्थितयोस् तयोः स्निग्धकण्ठ एव सोत्कण्ठम् उवाच- [11] अथ श्री-कृष्ण-जन्मादि-माधुर्यवद् एव श्री-राधिकायास् तत्-तन्-माधुरी वर्णनीयेति निर्णये' प्य् अतिविस्तीर्णता-सङ्कोचनाय किञ्चिद् एव सूचयिष्यामः । [12] तत्र श्रीमद्--भागवते खल्व् एतद् उद्भावितम्- तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् । हरेर् निवासात्म-गुणै रमा-krŬam अभून् नृप ॥इति॥ [BhP 10.5.18] [13] तच् चैवं विशदयन्ति- जन्मारभ्य हरेर् व्रज-स्थलम् अभूद् विश्व-र्द्धि-युक्तं पुनर् लक्ष्मीणां रमणास्पदं च तद्-अधिष्ठानाद् विशिष्याजनि । राधा यासु ललास पूर्ण-शशभृन्-मूर्तीव तारासु सा कान्तिः किन्त्व् इह चित्र-भाव-वलिता या कृष्ण-पक्षाधिका ॥JGc_1,15.5॥ [शार्दूल] [14] बृहद्-गौतमीये' प्य् एषा सर्वतो लब्ध-विशेषा प्रस्तूयते- देवी कृष्णमयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥इति । [15] अलं-लक्ष्मीणाम् एतद्-आदीनां लक्ष्मीणां जन्म च श्रीमत्-पर्जन्यम् आरभ्य धन्यतया लभ्यस्य पुरुष-त्रयस्य परमातुल-स्तोत्राणां मातुल-गोत्राणां ये खल्व् आमुष्यायण-कुलता-निर्बन्धिनः सम्बन्धिनस् तेभ्य एवेति मागधानाम् अनुसन्धानं स-यत्नी-भूय यज्ञ-पत्नीस् त्यक्तवतस् तस्य तथाव्यक्त-मर्यादतान्यथा न पर्याप्तताम् आपद्यते । [16] तद् एवं स्थितेषु च श्री-राधिकायास् तु सर्वतो' प्य् ìhya-कुलीनाश् छ्रीमद्-वृषभानुतया लब्ध-ख्यातिकान् महा-गोप-पयोनिधेर् जन्म सम्मतम् । [17] अत्र चोपगायन्ति- सत्यं बहु-सुत-रत्ना- करतां न प्राप गोप-दुग्धाब्धिः । किन्त्व् अमृत-द्युति-राधा- लक्ष्मी-जननाद् अगात् पूर्तिम् ॥JGc_1,15.6॥ [आर्या] [18] सा खलु श्री-कृष्ण-जन्म-वर्षानन्तर-वर्षे सर्व-सुख-सत्रे राधा-नाम्नि नक्षत्रे जातेति राधाभिधीयते । [19] जन्मानन्तरं तस्याः सन्-माधुरी चेयं कृतावलोकेन लोकेन कीदृग् इति पृच्छतः प्रति निरूपिता- नवेन्दुर् मूर्तिर् वा कनक-कमलं वक्त्रम् अथवा चकोरौ नेत्रे वा विसरद्-अमृतं दृष्टिर् अथवा । अपीत्थं राधायां यदि जित-तुलायां न वलते विकल्पः किं तर्हि प्रसजतितरां तत्-तद्-उपमा ॥JGc_1,15.7॥ [शिखरिणी] [20] आस्तां तावद् असौ व्रज-लक्ष्मीणां परम-लक्ष्मीर् अखिलाश् च तास् तथा वर्ण्यन्ते । यथा- हरिम् अनु विन्दति शश्वल् लक्ष्मीर् इति या तु सर्वतः ख्याता । ताम् अपि किल गोपायितुं गोपी-संज्ञा जयन्ति ता लक्ष्म्यः ॥JGc_1,15.8॥ [आर्या*] किं च- कृष्णानुरूपम् अप्य् आसां वयो-वृद्धिः समृद्ध्यते । यथा चन्द्रमसः पुष्टिस् तथा तस्य रुचाम् अपि ॥JGc_1,15.9॥ [अनुष्टुभ्] [21] तत्र कौमार-मध्यम् अध्यासीनायां श्री-राधिकायां तदानीतनानां केषाञ्चिन् नारी-जनानाम् उत्प्रेक्षा यथा-पश्य पश्य, अरुणित-लघु-शाटी-खण्ड-कम्राधराङ्गी श्रवण-गलव-रन्ध्र-प्रोत-सुस्पर्श-सूत्रा । रजसि निज-सखीभिः krŬayà लोल-नेत्रा मधुरि-पुरति-बीज-श्री-निभा भाति राधा ॥JGc_1,15.10॥ [मालिनी] [22] तद् एवम् ईदृग्-वयसि पर्यवसिते तदादीनां तासां सौन्दर्य-सारस्य प्रचारः सर्वत एव प्रसर्पन् मातर-पितरादिभिर् नापसर्पयितुम् ÅÓäcakre चिन्तयामासे च, न जानीमहे, दुर्जनः कंसः किं सम्प्रति सम्प्रतिपत्स्यते इति । [23] अथ प्रत्यहम् एव प्रत्येकम् अन्तः परस्पर-मिलिताः सन्तश् च ते सर्वे विचारितवन्तः, साम्प्रतम् एव पात्रसात्कर्तुम् एताः साम्प्रतं । तत्राप्य् आसां श्रीमन्-नन्द-नन्दनाद् अवरस् तु न वरताम् अर्हति । अवर एव हि सर्वः । तथा हि- कन्या धन्यतमा रमाम् अपि जितां कुर्वन्त्य् अमूर् नन्दजः स्वस्माद् ऊनदशां रमा-रमणम् अप्य् आसादयन् दृश्यते । तस्मात् तुल्यतया स एव वरताम् अर्हत्य् अमूषां तदप्य् आस्तां धाम-सुहृत्-प्रियात्म-तनय-प्राणा हि नस् तत्कृते ॥JGc_1,15.11॥ [शार्दूल] [24] अथ, यद्यप्य् अधुना यज्ञ-सूत्रम् अलब्धवतस् तस्य न विवाहावसरः सम्भवति, तथापि सज्जन-समाज्ञाम् आचार्य bhëÃ-बन्धश् च सन्धातव्य इति । [25] तद् एतद् विचार्य स्थितानां तेषां निश्चयावधारण-पूर्वकं तन् निवारणं प्रति पूर्ववद् एव वसुदेव-मन्त्रणया यन्त्रित-विचार-वर्गतयापि गर्गः सर्व-दर्शितया तद् इदं पराममर्श- [26] तल्-लीला-क्रमः खल्व् अयं दुरत्ययतया मयासुगमस् तल्-लीला-शक्ति-प्रयुतानाम् अस्माकं च तत्र प्रत्यग्-वदाचरणे' पि नारदवन् न प्रत्यवायस्, तथापि तथा प्रथनीयम् यथा तासां न प्रत्यवायः स्याद्, आयत्याम् इष्टापत्तिः स्याद्, अखिलायत्यां पूर्न-तद्-आपत्तिश् च स्यात् इति । [27] तद् एवं विमृशन् स किल विलम्बम् अनवलम्बमानः श्री-व्रजम् आजगाम । आगम्य च निजम् उटज-तटं स-ध्यानम् अध्यासीनां पौर्णमासीं प्रति जगाम । गत्वा च सर्वम् एवेदं निवेद्य पुनर् निवेदयामास, मयेदं तावत् कर्तव्यम्, भवत्या तु तासां यथान्यत्र पत्यादि-व्यवहारः सत्याय न कल्पते, किन्तु लोक-प्रत्यायन-मात्राय तथा व्यवहर्तव्यम् इति । [28] तद् एवं तां sambhëya श्रीमद्-व्रजराज-sambhëaïaæ निर्वाह्य, बाह्यावरण-वासिनाम् आवासेषु बभ्राम । ते च तम् आगतम् अकस्मान् निशाम्य शाम्यच्-चिन्ता-तमसः स्व-स्व-मनोरथ-लब्धये लुब्ध-मनसः प्रणामादिभिः परिपूज्य कुशलम् अनुयुज्य प्रच्छन्नतया तम् एवार्थं पप्रच्छुः, इदं तावच् छङ्कितं; तत्र किं कर्तव्यम्? इति । [29] स तूवाच-वयम् इदं सर्वम् अपूर्वं पूर्वम् अपि जानीमहे । इदं च भवद्भिः सम्बद्ध्यम् अध्यवसितम्, किन्त्व् एका शङ्का शङ्कुर् इव मङ्क्षु हृदि परिवर्तते । यदा भवद्-अङ्ग-जाताङ्गनानां व्रज-राजाङ्गज-वर-कुमारेण सह सङ्गमः स्यात्, तदा नातिविलमबतः सर्वस्यापि व्रजस्य तदीय-चिर-विप्रलम्भ-लम्भनं भविता, किम् उतामूषाम्? किं च, प्रौढताम् ƬhavatÅnÃæ तु सहज-तद्-अनुराग-स्वाभाव्येनादर्शने' प्य् उद्भवत्-तत्-स्फूर्तीनां न को' पि तस्माद् विनिवर्तनं कर्तुं समर्थः स्याद् इत्य् अपि कदर्थनान्तरं भविष्यति । तस्मान् नन्द-कुलावतंसात् कंसाच् च वञ्चयितुं चञ्चलम् एवान्येभ्यः सम्प्रदातव्या नव्याः कन्यकाः । [30] तद् एवम् आदिश्य प्रस्थिते यदु-पुरोहिते तत्-कृतोपदेशोपजातादरो निज-निज-कन्या-गोपन-परो गोप-निकरो' पि तासां सम्प्रदानाय सम्प्रदानम् अन्वेष्टुं सुष्ठु चिन्ताम् अवाप, किन्तु सन्ततम् अस्य सा लालसा तु नालसा जाता । [31] तद् एवम् एतासां स्व-तनयेन परिणयनं प्रति व्रजपति-जम्पती च पूर्वम् अतीव तीव्र-स्पृहा-गृहीत-चित्ताव् आस्ताम् । विशेषतस् तु राधाया माधुर्य-विशेषावधारणतः । किन्तु गर्गेण तद्वद् एव निरस्ताव् इत्य् अस्तमित-प्रयत्नाव् अभूताम् । [32] अनुतापस् तु तयोर् नापजगाम, तद्-भ्रातृ-पर्यायाश् च तद् एकानुगति-मर्यादया पर्याकुलास् तासां कन्यानाम् स्व-पुत्राय न्यासम् अन्यायं मन्यमानास् ततः पराङ्-मुखा बभूवुः । किं बहुना? सर्व एव केवल-स्नेहतस् तत्र कृष्ण-वरतायाम् एव जातेहतां संहितवन्तः समदृश्यन्त । यतः- योग्येन योग्यस्य तु नित्य-सङ्गमः कस्मै न रोचेत भृशं स-चेतसे । रत्नेन हेम्नः शरदा सरो' म्भसः सिताख्य-पक्षेण यथा सुधा-रुचेः ॥JGc_1,15.12॥ [उपजाति 12] [33] वरता-सम्भावना-विषयाणां पितृ-वर्गश् च तादृग् अप्य् अनर्गल-कर्णे-जप-लब्ध-संसर्ग-गर्ग-वचन-सर्गत एव भिन्न-चित्तताम् आप । [34] पुत्रान् अप्य् अतिक्रम्य तत्र स्थितानां कृष्ण एव हि सुखसत्रायते । [35] तद् एवं ज्ञात-रहस्यो' पि निर्णीत-नीति-प्रणीतये रहसि व्रज-राजम् उपव्रज्य स च तत्-पितृ-वर्गः प्रतिस्वम् एव तम् अर्थम् अर्थयामास, [36] आमुष्यकुलिका कलिता धन्याः खलु ताः कन्याः कृष्णन्यासत एव स-न्यायताम् अर्हन्ति । स यदि भवद्भिः स्वयम् अङ्गीक्रियते, तदा भङ्गीभिः प्रसङ्गम् अङ्गीक्रियताम् अस्माभिर् इति । [37] व्रजराजस् तु तद् आकर्ण्यम् आकर्ण्य स-निश्वासम् इदं विवर्णतया वर्णितवान्, अस्माभिः स्व-पुत्राय सर्वथा न ते सम्बन्धाः सन्धातव्याः, किन्तु यूयम् अपीदं विदांकुरुते । यत् खलु युष्माकम् अपत्यानि युष्माकम् इवास्माकं स्नेह-सातत्य-वहानि समुद्वाहयितव्यानि च, तस्माद् अस्माभिर् एव तत्र तत्र सत्रा-कुर्वद्भिः प्रयतनीयम् । [38] तद् एवं स्थगित-समुल्लासे निखिले च व्रजावासे व्रजपत्य्-अनुमत्य्-अनुसारतस् तासां पितरस् तद्-वितरम् आचरितुं रुचिं विनापि बहिर् उद्यमम् आचरितवन्तः । [39] तत् कुमार्यस् त्व् अतिबाल्य-चर्या-पर्याकुलतया न किञ्चिद् अपि चिद्-अमत्रतां निन्यिरे । [40] अथ या काचिद् वृन्दावन-गह्वरतः साक्षात् किल योगमायाया व्याजतस् तापस्यास् तत्र चाह्वयतः पौर्णमास्याः समभ्यर्णं अहर्-दिवं प्रायः किमपि मन्त्रायितुं आगन्त्री दृश्यते; या च मानुष्य् अपि देवीयमानेति वा देव्य् अपि मानुषीयमाणेति वा लक्षयितुं न शक्यते किन्तु सद्-आनुकूलतया तद्-वन-पालितासिषा-धयिषित-कृष्ण-लीलता राधादिषु च परम-स्नेह-लता यस्याम् अनुमीयते, सा वृन्दारिकेति निजाख्यां प्रख्यापयन्त्य् अपि जन-वृन्देन लाघवाद् वृन्देति स्वेनैव नाम्ना समाम्नायते । सा च सम्प्रति सर्व-शोच्यता-मय-तद्-वार्ता-श्रवणाद् अतीवार्ता तद्-अभ्यासम् एवाभ्यजगाम । [41] अभ्यागताम् अथ तां जपार्थम् आसीनापि, पौर्णमासी तूर्णम् उपव्रज्य नमस्कुर्वतीं परिष्वज्य शुभाशिषा च संयुज्य स्वच्छमनाः पप्रच्छुः, कथ्यतां कथम् असमयम् इदं तव समागमनम्? इति । [42] वृन्दाह-भगवति, परम् आपदां पदम् एकम् उत्पन्नम् अस्ति, कथं तव निश्चिन्तता दृश्यते? [43] पौर्णमासी उवाच-किं तावच् चिन्ता-कारणं तत्-पदम्? [44] वृन्दाह-हन्त, याः खलु नित्यतया कृष्णस्य प्रेयस्य इति श्रूयन्ते, तासाम् अप्य् अन्य-सम्बन्धः सनिर्बन्ध इव दृश्यते । [45] पौर्णमासी उवाच-कथम् इवायं परामृश्यते? [46] वृन्दाह-तस्यानुबन्धश् चक्षुषा स्पृश्यते । [47] पौर्णमासी उवाच-न भविष्यति तासाम् अन्येनान्येन संयोग-सम्बन्धः, यतो मया हि मायया परा निर्माय निर्मास्यते तत्र प्रतिबन्धः । [48] वृन्दाह-अथ तथापि लोकतः कलङ्कः शङ्कनीयः । [49] पौर्णमासी उवाच-न स्याद् अपि तस्यापि स्थितिः, यतो मुनयः पुनर् इदं गास्यन्ति- नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः ॥[BhP 10.33.39] इति । [50] अतएव पुत्रोत्पत्त्य्-अभावात् पाययन्त्यः शिशून् पयः इत्य् अत्र शिशून् इत्य् एव पयः इत्य् एव च वक्ष्यन्ति, न तु सुतान् स्तनम् इति । एतद् अपेक्षयैव क्वचित् पुत्रत्व-व्यपदेशश् च श्री-कृष्ण-परिहास-निर्देशश् च सङ्गंस्यते । [51] वृन्दाह-यद्य् एवं तर्ह्य् अन्येन तासां pÃïipŬanaæ पुनर् अतीव pŬanam । यत्र प्रायश्चित्तान्तरम् अपि न चिन्तयन्ति तन्त्र-विदः, तत् कथं साम्प्रतं स्व-व्रतम् उपेक्षसे? [52] पौर्णमासी सस्मितम् उवाच-भाविन्य्, एतद् अपि न भावि, त्वया तु रम्याननतया गम्यताम् । [53] वृन्दा सानन्दं पदारविन्दयोः पतन्ती सानुमोदं रुरोद । सा तु तां निरवहित्थम् उत्थाप्य सान्त्वयित्वा गहनाय प्रस्थापयामास । [54] अथ वृन्दापि तथा विश्वसती निश्वसती च वित्रास-रहिता द्वित्राहो-रात्रान् गमयामास । दिनान्तरे तु तासाम् उद्वाह-निर्वाहम् आकर्ण्य विवर्ण-वदना पौर्णमास्य्-अभ्यर्णं पुनर् अपि तूर्णम् उपस्थाना मृतक-प्रतीका तस्थौ । [55] पौर्णमासी उवाच-किम् इव वृत्तं वृत्तम् यस्माद् भवत्य् उद्वृत्त-चित्ता दृश्यते? [56] वृन्दाह-मम मुखतः काचिद् अप्य् उक्तिर् न व्यक्तीभवति, किम् इव वक्तव्यम्? [57] पौर्णमासी उवाच-पङ्कजाक्षि, न काचिद् अपि शङ्का मनसि शङ्कनीया । [58] वृन्दा स-रूक्ष-हासम् आह-भगवति, कथम् इव? [59] पौर्णमासी उवाच-यद् अद्याप्य् असिद्ध-निर्वाह एव तासां विवाहः । [60] वृन्दाह-विचक्षणे, तम् एतं चाक्षुषम् एव विधाय सर्वे' प्य् आचक्षते । [61] पौर्णमासी उवाच-सम्प्रति ता बालिकाः कुत्र? [62] वृन्दाह-तद् इदम् अपि श्रुतम्, यद् अतिबालकतयावगताः पितृ-गेह एव ता निधाय ते गता इति । [63] पौर्णमासी स-प्रणय-रोषम् उवाच-अथ कथं मत्-कथनं न प्रत्येषि यत् किंवदन्तीम् एव मुहुर् वदन्ती वर्तसे? [64] वृन्दा सानन्दम् उवाच-भगवति, तद् एतद् ऋतम् अनृतम् एव भवतु, किन्तु मया नायं सन्धिर् अनुसन्धीयते । [65] पौर्णमासी सहासम् उवाच-न लोकेनातथ्यं कथ्यते, न च ग्रथ्यते स्म तासाम् उद्वाह-बन्धः । [66] वृन्दाह-नेदं च बुध्ये । [67] पौर्णमासी उवाच-युक्तम् एवेदम्, यतः- त्वय्य् अपि लीला-शक्त्याम्, अवसर-नाम्नी भवेद् विभोः शक्तिः । त्वाम् अपि या भ्रमयन्ती, तस्मिंस् तस्मिन् प्रवर्तयति ॥JGc_1,15.13॥ [उद्गीति] [68] वृन्दा स-काकु प्राह-तर्हि स्वयम् एवेदं रहस्यं प्रकाश्यताम्? [69] पौर्णमासी क्षणं हसित्वा नीचैर् उवाच-युगपद् एव, देवि, सर्वेषु तादृग्-दुःस्वप्न एव केवलं जागर-कल्पतया मया कल्पितः । [70] वृन्दा विश्वस्य निश्वस्य च पुनर् उवाच-तथापि तासां तथा ख्यातिर् अपि न युक्ता । [71] पौर्णमासी उवाच-सापि न भविष्यति, यतो मुनय एव पुनः पुनर् इदं गास्यन्ति, तत्र तपन्यां ताः पृच्छतीः प्रति दुर्वासाः, स वो हि स्वामी [Gtu 2.27] इति; रासप्रसङ्गे च भगवान् बादरायणिः, कृष्णवध्वः [BhP 10.33.7] इति; उद्धव-सन्देशे स्वयं श्री-कृष्ण एव च, बल्लव्यो मे मदात्मिकाः [BhP 10.46 |3] इति । तद् इदं गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह इति वल्लभाभिमानिताम् आत्मनि व्यज्य श्री-कृष्णस्य वचनं ब्राह्मणादीनां मम ब्राह्मणीत्य् आदिवत् । तथा, माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः [BhP 10.46 |4] इति प्रचुरं प्रचुरतार्ध-पद्येन च ताभिर् अपि बहिर्-दृष्ट्या परं तत्र क्वचिद् उपपतित्वं प्रतीयते, शश्वद् अन्तर्-दृष्ट्या तु पतित्वम् एवानुभूयत इति सूच्यते, यथा च, अपि बत मधु-पुर्यां आर्य-पुत्रो' धुनास्ते? इति । अथागमे च मन्त्र-द्रष्टारो गोपी-पदानन्तरं जनेत्य् अस्यान्ते वल्लभेति । [72] तद् इदं त्रिधा निरुक्तम् अप्य् आगमस्य रहस्य-रीतितया क्रमात् पूर्व-पूर्व-पक्षस्य तूत्तर-पक्षत्वं व्यञ्जितम् । यथा गौतमीय-तन्त्रे, गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः । अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः । सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ॥ अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् । अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः ॥ कार्य-कारणयोर् ईशः श्रुतिभिस् तेन गीयते ॥ अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा । नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥इति । [73] अत्र प्रथमा प्रकृतिः प्रधानम्, द्वितीया स्वरूप-शक्तिः । तत्त्वानि महद्-आदीनि अंशाः, ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ इति विष्णु-पुराणोक्ताः [ViP 6.5.79] | अनेक-जन्म-सिद्धानां इति, बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [GÅtà 4.5] इति श्री-भगवद्-गीता-वदनादित्वम् एव बोधयति, पतिर् एव इति कदाचिद् उपपतित्व-व्यवहारस् तु मायिक एवेत्य् अर्थः । वा-शब्दस् त्व् अस्यैवोत्तर-पक्षता-बोधनाय । [74] अतएवाप्रकट-लीलायां प्रकटम् एव ब्रह्म-संहिता तथानुसंहितवती यत्र ब्रह्मा प्राह- आनन्द-चिन्-मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः । गोलोक एव निवसत्य् अखिलात्म-भूतो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥इति॥[5.48] | [75] अत्र कलात्वान् निज-रूपत्वे स्वतः-सिद्धे' पि निज-रूपतयेति पुनर् उपादानम्, न तु प्रकट-लीला-मध्यवत् परकीयाभासतयोपलक्षिताभिस् ताभिर् इत्य् अर्थ-ज्ञापनार्थम् । [76] तथा च तत्रैव श्रियः कान्ताः कान्तः परम-पुरुषः इत्य् अत्र युक्तिं च दर्शितवान् । श्री-परम-पुरुषयोर् औपपत्यं नास्तीति । काशी-खण्डे च धर्म-राजः, गोपी-पते यदु-पते वसुदेव-सूनो इति । सङ्गीत-शास्त्रे च, गोपी-पतिर् अनन्तो' पि वंश-ध्वनि-वशं गतः इति । भविष्यत्-काव्येषु श्री-गीत-गोविन्दे पत्युर् मनः कीलितम् इति । [77] एतद् अभिप्रायेणैव लक्ष्य-भेदेनोक्तम्- त्वाम् अप्राप्य मयि स्वयं-वर-परां क्षीरोद-तीरोदरे शङ्के सुन्दरि काल-कूटम् अपिबन् mƬho मृडानीपतिः । इत्थं पूर्व-कथाभिर् अन्य-मनसो विक्षिप्य वक्षो' ञ्चलं राधायाः स्तन-कोरकोपरि मिलन्-नेत्रो हरिः पातु वः ॥इति । अन्यत्र च, गोपी-भर्तुः पद-कमलयोर् दास-दासानुदासः इति । भगवच्-छङ्कराचार्य-कृते यमुना-स्तोत्रे च, विधेहि तस्य राधिका-धवाङ्घ्रि-पङ्कजे रतिम् इति । [78] ललित-माधवे श्री-राधिकादीनां तथा-वर्णनं तु स्फुटम् एव निर्वर्णितम् । उज्ज्वल-नीलमणौ साक्षात्-कथनया कुमारिकाणां साक्षाद् अन्य-सम्बन्धाभाव-प्रथनया च परासाम् अपि यद् एव समृद्धिमद्-आख्य-सम्भोगे ललित-माधवानुसारेण स्फुटम् अङ्गीकृतम् अस्ति । भावार्थ-दीपिकायां च, ऋषभस्य जगुः कृत्यानि [BhP 10.33.21] इत्य् अत्र ऋषभस्य पत्युः इति कृष्णवध्वः इति स्वयम् उक्तम् इदम् एव पतित्वं श्री-परीक्षित्-प्रश्नोत्तरे पत्य्-अन्तराभ्युपगम-वादेनैव हि बहिर्-अङ्गानाम् बोधाय परमात्मतया श्री-बादरायणिना बोधितम्: गोपीनां तत्-पतीनां च सर्वेषाम् अपि च देहिनाम् । यो' न्तश् चरति सो' ध्यक्षः एष krŬana-देह-भाक् ॥[BhP 10.33.35] इत्य् अत्रानतरङ्गान् प्रति त्व् अयम् अर्थः: गोपीनां काश्चिद् vyƬhÃ÷ काश्चिद् avyƬhà इति द्विधात्र लोक-मात्र-प्रसिद्धानां वस्तुतस् तु नित्य-सिद्धानां सर्वतः श्रेयसीनां तत्-प्रेयसीनाम् अन्यासाम् अपि नाना-भाव-समृद्धानां कुमारीतरुणी-वृद्धानां, तथा यथा-सम्भवं तासां पतीनां तद्-उपलक्षिततया कुमार-ततीनां, किं बहुना? सर्वेषाम् अपि तद्-एक-जीवानां व्रज-जीवानां यानि तत्-तद्-उपचितताचित-तदीय-krŬÃ-साधन-देहानि, तद्-आसक्तः सन्न् अन्तः-शब्दाभिहिते महिते जगन्-नेत्राद् अन्तर्-हिते सदाभवे स्व-वैभवे यश् चरति krŬati । स एष एवाध्यक्षः कदाचिज् जगत्-प्रत्यक्षः सन् krŬati । तस्मान् निज-प्रेयसीभिः समम् अनादित एव मिथुनतेति कथनाद् औपपत्यम् अस्य नोपपत्त्य्-अर्हम्, किन्तु परम-व्योमाधिप-लक्ष्मी-नारायणवद् दाम्पत्यम् एव तद्-अर्हं भवतीति । तद् इदं, जयति जननिवासः [BhP 10.90.48] इत्य् आदौ व्रज-पुर-वनितानां वर्धयन् काम-देवम् इति पुर-वनिताभिः सह तासां सह-पाठाद् द्रष्टव्यम् । श्रीमान् उद्धवस् तु, एताः परं तनु-भृतो भुवि गोप-वध्वः [BhP 10.47.58] इत्य् आदाव् आसाम् अनुगतिं मुमुक्षु-मुक्त-मद्-विध-भक्ता अपि vächanti इत्य् उक्त्वा कृष्णे परमात्मनि वृन्दावन-चर्य इमाः क्व, तद्-ईदृश-भाव-व्यभिचार-दृष्टास् त्व् अन्ये क्वेति वदन् कृष्णे परमात्मनि ह्य् एष rƬha-भाव इति प्रत्यक्षतो दर्शयन्न् आसु माहात्म्य-विशेषं दर्शयति, नायं श्रियो' ङ्गे [BhP 10.47.60] इत्य् आदौ श्री-प्रभृतिभ्यः पुनर् अपि विशेषयति च |' [79] अथ सानन्दापि वृन्दा पुनः पप्रच्छ-कथम् ईदृशी प्रक्रिया नातिप्रिया, नान्यथा क्रियते स्म भवत्या? भवत्याः खलु नाशक्यं तर्क्यते । [80] पौर्णमासी उवाच-रस-विशेष-सम्पादयित्री लीलावश्यकतावसर-वैचित्रीयं सीताया रावण-गृह-गतिवन् नास्माभिर् अप्य् अन्यथा कर्तुं शक्यते । रस-विशेषश् चैवम् एव सङ्गच्छते । भ्रम-जनितत्वाद् अश्लीलता-विश्लिष्टे पर-सम्बन्धस्याभास-मात्रे दृष्टे सति तासां पर-निवारण-कुण्ठितानाम् उत्कण्ठा-वर्धनतः स्फुरद्-अखर्व-सुख-गत्यां सर्वायत्यां विश्रान्त-भ्रम-नितान्त-स्थिरता-निरत-कान्त-प्राप्तितस् तस्यातीव दीप्तता-प्राप्तिर् इति । तथा च भविष्यत्-काव्येषु श्रीमद्-उज्ज्वल-नीलमणौ प्रमाणी-कृतं प्राचां मतम् । तत्र मूलं यथा- लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृतनायके । न कृष्णे रसनिर्यासस्वादार्थम् अवतारिणि ॥[1.21] इति । प्रमाणं यथा, नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन । आशांसया रसविधेर् अवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥[5.3] इति । [81] अत्र रसोत्कर्षस्य तर्षत एव कंसारिणावतारितानाम् इति तासां नित्यं तन्-निज-प्रेयसीतया विहारस्, तद्-अवतार-समय एव तु रस-मय-महोत्कर्षाय मायया परोढ-व्यवहार इत्य् अतो न दोषः, प्रत्युत परम-गुण एवेति भावः । इह चावतारितानाम् इति देवी-चरतां साधारण-लक्ष्मी-चरतां च न प्रचारयति, नायं श्रियो' ङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतो' न्याः? [BhP 10.47.60] इत्य् अनेन विरोधात् । तेनैवान्यतमतान्यथा-कारितया तदीय-परम-लक्ष्मीत्वम् एव तासां लक्ष्यत इति । तद् एवं च निरूप्य पुनर् अप्य् आह स्म-तादृशं परम-रहस्यम् आकाशाय च न प्रकाशनीयम् । किन्तु- राधादीनां केवलानां केवलो नन्द-नन्दनः । वरः स्यात् केवलं तस्मात् के बलात् कुर्युर् अन्यथा? ॥JGc_1,15.14॥ [अनुष्टुभ्] यतः, व्रज-लक्ष्मी-जनताया हरिर् इह रमणः परं न परः । कथम् अथ चकोर-जातेर् वृत्तिश् चन्द्राद् भवेद् अन्यः? ॥JGc_1,15.15॥ [उपगीति] [82] अथ वृन्दा तु, भवतु याथाकथाचं । यद् इदम् आचितम्, तद् आचितम् एव । किन्त्व् आयत्यां सर्व-सुख-समुत्थापनं भवद्-अभ्युत्थानम् एव गत्य्-अन्तराय भविता इति प्रार्थ्य नमस्कृत्य च चलिता । [83] पौर्णमासी तु प्राह- अवचम् अवोचम् उवाच च, वच्मि हि वक्तास्मि वक्ष्यामि । उच्यासम् इदं वच्यां वचानि नो चेद् अवक्ष्यं न ॥JGc_1,15.16॥ [अनुष्टुभ्] [84] तद् एवं तासां खेला-मात्र-विलासिनीनां स्व-वासिनीनां मातर-पितरादिभिर् अन्तः-पुर्याम् असूर्यम्पश्यतया धूताकर्णन-कृष्ण-वर्णनतया च परितः परीतं वारितानाम् अपि दीप्यमान-कैशोर-सामीप्य-समिद्धः स्व-भाव-सिद्धः कृष्ण-भावः स्वयम् उद्भूतवान् वारिदा-गमन-समयं समया kÃsäcid वल्ली-जातीनां पल्लव इव । यतः- हृदयम् अनङ्गस् तासाम् अविशद् वयसः क्रमाद् एव । श्यामाङ्गः स तु साङ्गं विवेश सहसा ततः पूर्वम् ॥JGc_1,15.17॥ [अनुष्टुभ्] [85] दृष्टान्तयन्ति चेदम्- आसीद् आसु हरेः स्फूर्तिर् दर्शन-श्रवणे विना । यथान्तःपुर-रुद्धासु कन्यासु मदनोद्गमः ॥JGc_1,15.18॥ [अनुष्टुभ्] [86] अतएवोक्तम्- नव्य-यौवनतः पूर्वं कृष्णे तासां तु या रतिः । तस्यां नातिशयोक्तिः सा स्व-भावोक्तिस् तु मन्यताम् ॥JGc_1,15.19॥ [अनुष्टुभ्] [87] तदा च, यदा प्रसङ्ग-सङ्गत्या कृष्णेति वर्ण-द्वयं कर्णाभ्यर्णम् आपद्यते, वंशी-वाद्यं वा, तदा तम् एव पश्यन्त्य इव हृष्यन्त्यः पुनर् अप्य् अपश्यन्त्यस् तापम् आप्नुवन्ति स्म, किन्तु कञ्चित् प्रति न किञ्चित् प्रकाशयाम् आसुः । चेतसि तु भावयाम् बभूवुः, यथा- यः कृष्ण-नामाक्षर-माधुरी-झरैर् आस्वाद्यते वेणु-कली-रसैर् अपि । स एव एकाम्बुद-रोचिर् एष मे कः स्वान्तम् उच्चैः कुरुते पुरु-व्यथाम्? ॥JGc_1,15.20॥ [उपजाति 12] [88] तत्र च श्री-राधाया भावना, यथा- याते कृष्णेति शब्दे श्रुति-पथम् अमृताद् अप्य् अतिस्वाद-युक्ते, वंशी-वाद्ये च शश्वन् मनसि सपदि यः स्फूर्तिम् आप्नोति सो' यम् । आजन्माभ्यास-हीनो' प्य् अतिसुपरिचित-प्राय एवेति भाति प्राप्ति-व्यावृत्तितस् तु प्रसभम् अचिरतो नेष्यति प्राणवर्गम् ॥JGc_1,15.21॥ [स्रग्धरा] [89] पुनश् च सम्प्रति स्वयम् एव परस्परम् इवाह-राधे, किम् उदग्रं व्यग्रचित्तासि? राधिके, तद् एतन् नावदधासि चेद् अवधानं विधेहि । श्रव्याणां स्वाद-सारं श्रुतिर् अनुमनुते यत् तु यद् वा सुधाब्धेर् मन्थाल् लब्धं, रसज्ञा सुख-हृदिज-सुखं चित्त-वृत्तिर् यद् एव । किं तत् कृष्णेति वर्ण-द्वयम् अयम् अथवा कृष्ण-वर्ण-द्युतीनाम् आजीव्यः को' पि शश्वत् स्फुरति नव-युवेत्य् ऊहया मोहितास्मि ॥JGc_1,15.22॥ [स्रग्धरा] [90] एवं श्री-कृष्णस्य च तदीय-प्रचरिष्णु-तत्-तद्-गुण-भविष्णु-तृष्णस्य भाव-रम्यता गम्यताम्- नाम्नि श्रोत्रं सदन-सरणौ नेत्रम् आमोद-पूरे घ्राणं पृष्ठे वपुर् अपि गुणे सूक्तम् आसां मदीयम् । मां प्रोज्झ्यासीद् द्रुतम् इति हरिः स्वीय-दोषं विचारात् प्रत्याख्याय स्फुटम् अनुसरं तत्र चित्रायते स्म ॥JGc_1,15.23॥ [मन्दाक्रान्ता] rÃdhík«e क्वचन गणके नान्तिकाद् वर्ण्यमाने दृष्ट्वा राधां घटयति जने सञ्जनं स्वस्य दूरात् । राधा-गेहान् मृदुल-पवने वाति नास्मारि तत् तत् कृष्णेनास्मिन् पुनर् अलम् असौ सस्मरे सैव राधा ॥JGc_1,15.24॥ [मन्दाक्रान्ता] [91] तद् एवम् अपूर्व-कृष्ण-दर्शन-पर्वण्य् अजात-पूर्वे यदा तु कालिय-दन्दशूक-सन्दलनम् आसीत् तदा विध्वस्त-निरोधा राधादयो' पि व्रजवासि-साधारणतया तत्र गच्छन्ति स्म । [92] एतद् अर्थम् एव कालिय-दमनार्थे तावान् विलम्बारम्भ-सम्भारस् तेन लम्भितः । [93] तद् एवं तत्र गतवतीनाम् अपि बाल्याम् ओकतः शोकतश् च न लोकतस् तासां भावः स्वस्य विशेषं भावयामास, किन्तु प्रेमातिशय-मात्रम् । तथा हि- यदा दूरे नृत्यं फणि-शिरसि चक्रे मुररिपुस् तदा ताभिः साक्षाद् अरचि स इतीदं नहि मृषा । तथाप्य् आसां बाल्याद् बहुजन-समाजाद् अपि शुचा- वृतेर् भावो नैव स्व-रस-मयताम् अण्व् अपि ययौ ॥JGc_1,15.25॥ [शिखरिणी] यदा कालीयस्य ह्रद-वलयतः सो' यम् उदितस् तदा राधा-मुख्याः प्रथम-कलनाद् एव पतिताः । बहिर्-ज्ञानं नासीद् यदपि तदपि स्फूर्ति-वलिता न मूर्च्छां नामूर्च्छां ययुर् अहह रात्रिन्दिवम् अनु ॥JGc_1,15.26॥ [शिखरिणी] यद्यपि कृष्णस् तासां कलनाद् अन्तर्-विकारमासन्नः । तदपि च समयान्तरजां चकार गम्भीरतां शरणम् ॥JGc_1,15.27॥ [आर्या] [94] ततश् च, प्रभाते ताः शकट-समारोहिततया व्रजम् आनीताः कथम् अपि स्वस्थतां याताः, यथा- मुहुर् बन्धु-स्तोमे तद्-उपचरणाद् उत्थित-मतौ जन-द्वारा तासां हरिर् अपि विमूर्च्छां कलितवान् । अथ व्यग्रीभूयामृतम् इव मुरल्या मृदु-कलं जगौ ताश् च प्रापुर् बहिर्-अवहितिं सत्वरतया ॥JGc_1,15.28॥ [शिखरिणी] [95] किन्तु तस्य वंशी-शंसन-माधुर्यम् एव तास्व् अभिषज्यद् अवबुध्य तद्-अवधि तासां प्रतिबन्धाय बन्धवस् तेनातिनिर्बन्धं ययुर् इति कदाचिच् चिरतो दर्शनम् अपि तस्य तासु पर्यवस्यति स्म । [96] अथ श्री-कृष्णस्य षष्ठे वर्षे गते तासां च ततः किञ्चिद् ऊनतया मते समारब्ध-प्रपञ्चाद् भावाद् अक्षीणानां नव-कैशोर-लक्ष्मीणां मुद्-अञ्चनं तस्य च तासां च तथा जातं यथा परस्परं स्पर्धयेव सञ्चयम् अञ्चद् आसीत् । [97] तत्र तस्य श्री-कृष्णस्य, यथा- वक्त्रं पूर्ण-कपोल-कान्ति-वलितं केशा भृश-श्यामला नेत्रे लोल-विशाल-पाटल-तटे वक्षः स्फूरद्-विस्तृति । बाहु-द्वन्द्वम् अखर्व-पुष्ट-घटनं मध्यः कृशस् तत्-परः स्फीतस् तद्वद् उरू पृथू भवितुम् उद्यातौ स्म तस्मिन् हरेः ॥JGc_1,15.29॥ [शार्दूल] [98] तत्र च कस्यचिन् मर्मज्ञ-जनस्य नर्म-वचनम्- तनौ श्यामा लक्ष्मीर् अभजद् अयम् अन्तर्-हृदि पुनः सदा गौरीर् इत्थं कपटम् अभिपश्यन् मुररिपोः । स्फुरन्-नेत्र-द्वन्द्वं भजद् अरुणताम् ईषद् अभितो मुहुः कर्णाभ्यर्णं व्रजति किल किञ्चित् कथयितुम् ॥JGc_1,15.30॥ [शिखरिणी] [99] अथ तासां, यथा- कटाक्षे कृष्णाभा स्फुटम् अधरयो राग-गरिमा कपोल-द्वन्द्वान्तः शुचिर् उरसि चारून्नति-रुचिः । अमी चेतो-धर्मा बहिर् अहह यद्य् एवम् उदिता भवेत् किंवा तर्हि व्रज-मृगदृशां गोपन-पदम् ॥JGc_1,15.31॥ [शिखरिणी] [100] तत्र श्री-राधां प्रति कस्याश्चिद् उक्तिः- भद्रा पद्मा धनिष्ठा शिवि-पशुप-सुता पालिका श्यामला सा चन्द्रावल्य् अप्य् अभीक्ष्णं वयसि निज-निज-श्री-समुत्कर्षि दृष्टा । श्री-राधे त्वं पुनः स्वं जित-कनक-गुणं द्योतम् उद्योतयन्ती तद् दिव्यं श्यामधाम प्रथयसि परितः केन वा तन् न वेद्मि ॥JGc_1,15.32॥ शार्दूल] [101] तत्रान्यस्या वचनम्- विलसति कृष्ण-नवाब्दः स्फुटम् अधि हृदयं प्रविश्य राधायाः । न भवति तद् यदि कथम् इव पुलकैः सह लोचने स्रवतः ॥JGc_1,15.33॥ [आर्या] इति । [102] तत्-प्रभृति तासां भावना चेयम्- तद् एव यमुनारण्यं त एव च तमालकाः । तद् एव चित्तम् अस्माकं साम्प्रतं किम् इवान्यथा? ॥JGc_1,15.34॥ [अनुष्टुभ्] ततश् च- शारद-प्रथम-शुभ्र-पञ्चमी भावि-रात्रि-निकराब्ज-सप्रभम् । सुभ्रुवां मुखम् उरोज-युग्मम् अप्य् आयत प्रतिदिनं महोदयम् ॥JGc_1,15.35॥ [रथोद्धता] यदा राधा तासु प्रथम-वयसाकीर्ण-किरणा तदा ताः सर्वाश् च प्रतिहत-समज्ञाः समभवन् । परं नाना-पुष्पावलिषु लतिकासु प्रथमतः प्रफुल्लन्ती ख्यातिं सदसि सुरवल्ली वलयते ॥JGc_1,15.36॥ [शिखरिणी] [103] तत्र चेयं किंवदन्ती वदन्ती-बभूव- इन्दुर् मन्दति खञ्जरीट-तरुणः खञ्जन्न् इवालोक्यते दूनं भाति तिल-प्रसूनम् अरुणाद् बिम्बं गुणाल् लम्बते । स्वर्ण-श्री-जयि-वर्ण-जाल-विलसद्-वल्ली न लीनायते राधाया मधुरिम्णि यद् विधुरताम् आप्नोति तन्-माधुरी ॥JGc_1,15.37॥ [शार्दूल] [104] तद् एवं लब्ध-दर-स्फोरे कैशोरे तासां स एव कृष्ण-प्रेमा तृष्णा-विशेषम् आसादितवान् । [105] व्रतति-ततीनां कृत-व्रततित्वे लब्ध-सत्त्वे स्वाश्रयं प्रत्यभिमुख-प्रसारस् तद्-वलयन-लालसम् इव । तत्र तासां भावना, यथा- जन्मन्य् एतद् अहो किम् अत्र भविता यत् तस्य वक्षः-स्थलं विस्तीर्णातुल-नील-रत्न-मसृणं स्पृश्येत मद्-वक्षसा । ताम्बूलं बत चर्वितं च मुखतः कृष्येत किं मन्-मुखे- नैवं केयम् अहो ममाद्य विमतिर् धर्म-ध्रुग् अभ्यागता ॥JGc_1,15.38॥ [शार्दूल] [106] अथ प्रेमापि परम-वरिमाणमाससाद, यथा- पूर्वं यत् परितो हरेर् अनुभवात् कैशोरम् अत्युद्गतं तत् तासु स्फुरितं तम् एव विदधल् लीलाभिर् उच्चैः स्थितम् । अप्य् आकर्णनदर्शनादिरहितास् ता देवताविष्टवच् चेष्टन्ते स्म यतः शशाक नहि यद् बोद्धुं जनश् चाण्व् अपि ॥JGc_1,15.39॥ [शार्दूल] तत्र तु- शून्यं पश्यति bëpa-पूरम् अनिशं मोमुच्यते कम्पते स्विद्यत्य् उद्गत-कण्टकत्वम् अयते स्तम्भं पुनः प्रार्च्छति । ग्लानिं गच्छति वाचितापि वचनं nÃbhëate सेति तां पश्यन्ती सुहृदां ततिर् मुहुर् अहो राधाम् अशोचन् मुहुः ॥JGc_1,15.40॥ [शार्दूल] [107] तस्या भावना चेयम्- रूपेणामृत-सिन्धुः कीर्तिभिर् अमृत-द्युतिर् यद् अपि । तद् अपि हरिर् मम हृदयं विदहति हा धिग् विधिर् वामः ॥JGc_1,15.41॥ [उपगीति] तस्य च पूर्वं हृदयम् अलिप्तं भावः कः पुनर् अलिप्त मे सहसा? | स्मरद् अपि यस्य तु विषयान् स्वयम् अथ चित्तं स्वतो' पि जिह्रेति ॥JGc_1,15.42॥ [उद्गीति] [108] पुनश् च कालिय-दमनम् अन्व् अनुभूतं तासां भावं विभावयन्न् आह- पिता मे साधूनां कुल-तिलकता-विश्रुत-गतिस् तथा माता साध्वी-समुदय-विवेकाग्रिम-लिपिः । कथं राधादीनां पर-मृगदृशां भावम् अभितो भजत्य् अन्तः किंवा मम मृदुलता मां क्लमयति ॥JGc_1,15.43॥ [शिखरिणी] किं च- हन्त ज्ञानं मम विलुलितं क्वापि न स्यात् परन्तु प्रेमार्द्रं तद् भवति सुतरां तासु तु प्रेयसीषु । यस्मात् तासु स्फुरति न धिया प्रेममय्या परा त्वं नापि ख्यातिं बहिर् अनुगया तां पराकर्तुम् ईशे ॥JGc_1,15.44॥ [मन्दाक्रान्ता] [109] तच्-चेष्टा च, यथा- मौनार्हे pratibhëate स्म वचनौचित्ये मुनित्वं दधे शोच्यत्वे हसति स्म हास-कथने रूक्षत्वम् एवाददे । प्रस्तावे व्रज-सुभ्रुवां सखि-जनैर् निर्मीयमाणे हरेर् यद्यप्य् एवम् अथापि-वर्ण-विकृतेर् व्यत्यस्तिर् आलक्ष्यते ॥JGc_1,15.45॥ [ÓÃrdÆlavikrŬitÃ] [110] तासां विवाह-श्रवणे तु- बहिः सुरसतां व्यञ्जन्न् अपि तर्हि बलानुजः । अन्तस् तु विरसः प्रैक्षि मर्मज्ञैः पक्व-पीलुवत् ॥JGc_1,15.46॥ [अनुष्टुभ्] [111] तद् एवं स्थिते तासां जन्यं-मन्य-जनेन निज-निज-वधूनां नयनाय याच्यमानं तत्-पितृ-कुलं तासु न तद्-वाच्यम् अकार्षीत्, केवलं तु कर्णे कर्णे मिथ एव वर्णयामास । [112] तासु गर्गादि-हित-वर्गाद् अपि क्रमाद् अधिगत-कृष्णैक-तृष्णासु प्राण-पर्यन्त-सङ्क्षयाशङ्कया तम् उद्वाहम् अपि न सहसा न च साक्षाद् उद्भावयामास, किम् उत तादृग्-अवस्थानां प्रस्थापनम्? [113] अथ यथा दुर्वहश् च विवाह-निशमन-सङ्क्लमः प्रथम-लभ्य-बाल्यम् आरभ्य पूर्व-पूर्व-क्रम-लब्ध-विसरतया परम्परयावधारित इति क्रम-विषयतया विष-भक्षणवद् अभ्यासव्यासत एव सोढस् तथेदम् अपि bìhaæ सोढव्यम् इति तथैव श्रावयामास । [114] तास् तु तद्-वार्ता-मात्रतः परमार्ता जाताः । यत्र च कष्टम् भोः कष्टम्, जीवनम् अपि निष्ठीवनम् आपयितुं व्यवसितिम् आयाताः । [115] तथा हि प्रथमं तावत् प्रत्येकं पूर्वाह्नतः पूर्वम् एव गृहाद् आत्मानं निह्नुवानाः सम्भृत-गम्भीर-नीरम् उच्छलत्-तरङ्ग-सङ्घ-निह्राद-विलीयमान-कर्णं काल-वर्णं कालिय-ह्रदम् एव निर्व्यतिरेक-विवेकम् अन्तरेण भावान्तरेण भावयाम् बभूवुः । [116] अथ ताः समस्ता एवाबलाः केवलतया गता अपि समस्ता बभूवुः । परस्परम् अपरिचित-प्रायतया निचायन्ति स्म । पप्रच्छुश् च-का भवत्यः? इति । [117] प्रचिते च परिचये तत्राव्रजन-प्रयोजनम् अप्य् अन्वयुञ्जत । [118] ततश् च समान-वासनावासित-मानस-व्यसन-शंसक-दशन-वसनादि-रुचि-विलोकन-वलित-मिथः-स्नेहाद् आलिङ्गित-कण्ठा मुक्त-कण्ठम् उत्कण्ठया स्फुटम् एव रुरुदुर्, विविदुश् च परस्परं हृदयम् । [119] तद् एवं कुलाङ्गनानाम् अपि तासां स्वयम् एव निष्कुलाकृत-मनसाम् उत्कृष्ट-गुणतयाकृष्ट-सर्व-नयना श्री-राधा तु स्वत एव मध्यम् आधारताम् आपन्नातिकष्टतः प्रकटम् एव निज-निश्चयम् आविश्चकार, यथा- यद्य् एतद्-वपुर् अन्य-सात्कृतम् अभूत् पित्रादिभिस् तर्ह्य् अदः प्रेत-ग्रस्तम् इवापि जीवद् अधिकं धिक्-कार-योग्यं भवेत् । धिक् चात्मानम् अहो यद् एष सहते' प्य् एतस्य सङ्गापदं तत्-तीर्थाय बलाद् बलानुजकृते कर्तव्यम् अस्यार्पणम् ॥JGc_1,15.47॥ [शार्दूल] [120] विस्तरम् अत्र चालं कृत्वा, यतः श्रेयांसि बहु-विघ्नानि इति नीति-निघ्नतया नातिविलम्बनम् आलम्बनीयम् इत्य् उत्थाय ताभिः सह मिथो बद्ध-पाणितया पानीय-समीपं प्रस्थाय यमुनां प्रत्य् अञ्जलिं वलयन्ती साश्रु-गद्गदम् अर्धोद्गत-वर्णम् उद्गदति स्म- गोष्ठ-क्ष्मापति-दम्पती श्वशुरतां रामानुजः स्वामितां वृन्दारण्यम् इदं सदापि भजताम् आरामतां नः परि । याः स्नेहाद् व्यतिबद्ध-हस्तम् अभितः कालिन्दि मग्ना भवत्- पानीयान्तर् अमूर् भजन्तु सखितां त्वाम् आश्रितास् तद् वयम् ॥JGc_1,15.48॥ [शार्दूल] [121] अथ सहायान्तराण्य् अपि ताभिस् तद् अन्तराप्तानि यथा । [122] तद् एवम् अमूम् अनु पुनर् अमूर् असाधारण-बाधानाम् आधारतया प्राण-धारणायां तु धुत-कारणा ह्रदम् अगाध-जलं वलमानाः प्रति प्रथिताकाश-वाणी प्रत्यावर्तयितुं प्रत्याशां वर्धयामास । अहह गोप-सुताः सह-साहसं न सहसा कुरुतापुरु-बुद्धयः । शृणुत वः प्रतिकूल-कुसङ्गतिर् न भविता न भवेन् न भविष्यति ॥JGc_1,15.49॥ [द्रुतविलम्बिता] [123] तद् एवं- विरहावग्रह-क्लिष्टा गोपी-भूमि-सरोजिनीः । कृत्वा गीः-सुधया सिक्ता देवाब्दास् त्रि-दिवं ययुः ॥JGc_1,15.50॥ [अनुष्टुभ्} [124] ततश् च विस्मय-फुल्ल-विलोचनतया व्यतिविलोकमानासु तासु सूरजा-पूरतः काप्य् अदूरतः समेत्य श्री-राधाम् उपेत्य सर्वाश् चाहूय स्वयं विभूय तत्-तद्-गात्रं गृहीत्वा पात्रं मोचयितुम् ईहित्वा तीरं प्रतीरयामास । [125] सा हि फुल्लेन्दीवर-सुन्दरी स्वयम् एव कालिन्दी । तया च तीरम् आनीतासु तासु वृन्दया कथित-तत्-तद्-वृत्त-वृन्दया मधुमङ्गलेन च vächita-तद्-वृत्त-मङ्गलेन सहिता परम-हिता महिता पूर्णिमा च तूर्णम् एवागता । [126] ततः प्रतिस्वं तरु-मात्रावलम्बन-गात्रतया निश्चेतनवत् कृत-केतना व्रज-निकेतनाङ्गनाः सालिङ्गन-सम्बोधन-पूर्वं गीर्वाण-वर्णित-वाणीवद् एव वदमाना तत्रानुवदमानाभ्यां वृन्दा-कालिन्दीभ्यां सार्धं बोधयामास । [127] बोधयित्वा च पुनर् भणति स्म, परम-मसृण-मतीनां भवतीनां कथम् एतावती कर्कशता जाता? | [128] वस्तुतस् तु- चन्द्रो न हत-कलङ्कः क्वचिद् अपि न कलङ्कि वक्त्रं वः । चन्द्रो मुहुर् अपि नश्यति नश्यति नहि वर्ष्म युष्मदीयं तु ॥JGc_1,15.51॥ [उपगीति] [129] किं च, तिसृभिर् अप्य् अस्माभिर् अपरोक्षं परोक्षम् अपि तथा साहाय्यं कार्यम्, यथा कृष्ण-मात्र-पति-गतीनां भवतीनां नानभीप्सित-पुरुष-शय्या-योगः स्यात् । [130] अथवा तद्-विषयकस्य भाव-मात्रस्य स एष प्रभावः, किम् उत भवद्-विधानां महा-भावस्य? यं खलु गोप-वर्ग-नृपतिं प्रति गर्गः प्रतिज्ञातवान् । य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः । नारयो भिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥[BhP 10.8.18] इति । [131] तस्मात् परम-शुभवत्यः स्वयं भवत्यः पुनर् अत्र चिन्तां न कुर्वन्तु, किन्तु गुरु-वशंवदतया वदमानाः शम् आसीदन्तु इति । एवं तस्यां सान्त्वयन्त्यां तमालस्य्- आधः स्थात्री हेम-गात्री-ततिः सा । न्यञ्चद्-वक्त्रा bëpa-नेत्रा तदीयां पत्र-श्रेणीं मार्जयन्त्य् एव तस्थौ ॥JGc_1,15.52॥ [शालिनी] [132] तद् एवं सानुव्रजनम् आत्मानः परिरभ्य ताः कृत-प्रस्थितीर् उपलभ्य तद्-उपदेशं विश्रभ्य सद्यः समुद्यन्तीं कृष्णावलोक-तृष्णां प्रतिलभ्य हस्त-ग्रह-ग्रहिल-महिलाभिः साहचर्यम् आचर्य प्रच्छन्न-वर्त्मना निष्प्रत्यूह-निगूह-मानाङ्गं निज-निजाङ्गन-समीप-वनं श्री-राधादयः समाजग्मुः । तद्-दिनतश् च- विशाखा-ललिता-मुख्याः श्री-राधा-सख्यम् ऐयरुः । पद्मा-शैव्यादयश् चन्द्रावलेर् इत्य् आदि गम्यताम् ॥JGc_1,15.53॥ [अनुष्टुभ्] [133] तद् एतद्-अवधिका मुहुर् अधिका सहायतायाः सहायता तासु कृष्ण-तृष्णा-निरतासु नाश्चर्या । [134] यतः साधारणस्यापि- साहायकं सुविधिर् इच्छति यस्य कर्तुं तस्यानुकूल-निचितिं युगपच् चिनोति । नाना-ग्रहर्क्ष-शकुनामर-मानवास् तद्- राज्यादि-लब्धि-समये ह्य् उदयन्ति भव्याः ॥JGc_1,15.54॥ [वसन्त] इति । [135] प्रस्तूयमानं च श्रूयताम् । अथ मधुमङ्गलं सङ्गिनं विधाय पूर्ण-मनाः पूर्णिमा वृन्दया सह सहसा हरि-समीपम् आससाद । [136] भानु-तनूजानुभावित-भावि-भाव-विशेष-श्लेषा समीपतः स्वागमनम् अपह्नुतवती । पथि पुनर् इदं प्रच्छन्नं पप्रच्छ-वृन्दे, व्रजेन्द्र-नन्दनस्य प्रेम किम् आसु वर्तते? [137] वृन्दाह-अथ किं? किन्तु nigƬham । [138] यमुनाह-एतासां तु स्पष्टम् अद्य दृष्टम् । [139] वृन्दाह-तच् च दशम-दशा-वशाद् एव । [140] यमुनाह-तर्हि किं पारस्परिकं तत् परस्परं न जानते? [141] वृन्दाह-यदपि तथा nigƬham, तथापि विक्रियां विना प्रेम कथं ध्रियताम्? सत्यां च विक्रियागत्यां परस्परं दुरपह्नव एव नव-नवानुरागः कथम् आव्रीयताम्? यतः- तमाला वक्षोज-प्रभ-घुसृण-मुद्रा-निवलिता नखाङ्क-श्रेणीभिः शवलित-दलाश् चम्पक-लताः । सरोजानि श्यामान्य् उत कनक-वर्णान्य् अधरज- द्रव्याण्य् एवं वन्याप्य् उभय-रतिम् अत्र प्रथयति ॥JGc_1,15.55॥ [शिखरिणी] [142] तद् एवं सम्पृच्छ्य प्रच्छन्नायां यमुनायां वृन्दा-मधुमङ्गल-पूर्ण-पार्श्वा पूर्णिमा हरेर् अभ्यर्णम् आजगाम । आगम्य च विरहताप-निर्वापणाय क्वचिद् एकान्ते नितान्त-कान्त-चन्द्रकान्त-शिला-मध्यम् अध्यासीनं परम-ध्यानवन्तं तम् अन्तर्-मनसं सन्तं निध्यातवती । तस्मात् प्रच्छन्ना चेदं स-गद्गदम् आकलितवती- दोषाकरः स दोषा- कर एव न चात्र सन्देहः । कमलं खल्व् अपि कमलं राधा-वदनं तु शर्मणां सदनम् ॥JGc_1,15.56॥ [उद्गीति] [143] तद् एवं मुहुर् मोहम् ऊहमाना शनैर् उपसृत्य तद् आदृत्य ताः कृत-कृत्यं-मन्या सास्रम् आशीः-सहस्रेणेदं श्रावितवती- विद्यते दुर्लभं किं ते विन्ते तद् यद् भवान् अपि । अवश्य-वश्यतां यस्य पश्य लब्धास् तु मद्-विधाः ॥JGc_1,15.57॥ [अनुष्टुभ्} [144] कृष्णस् तु प्रेम-पुषितेन घुषितेन तेन वाक्येन स्पष्टम् अपि तेषाम् अपि निज-भावम् अस्तरिष्ट । सज्-जातानां लज्जा केवलं बलाय सज्जतीति । [145] अथ कमल-लोचने सादर-दर-सङ्कोच-लोचन-निकोचतया कृत-रोचने सा स-प्ररोचनम् अवोचत- [146] अयं मधुमङ्गल-नामा स्वयं स्व-सङ्गम-मङ्गल-सङ्घेन सङ्गमनीयः इति तत्-पाणी समानीय हरि-पाणी प्रति समर्पणीयतया प्रणीतवती । [147] हरिर् अपि, स्व-विहार-सुख-सार-समुपहार एवायम् इति तम् अनुसन्धाय प्रेम-बन्धाय स्फुरद्-इङ्गितम् आलिङ्गितवान् । [148] सो' पि तं किल विलक्षणम् आश्लिक्षद् यत्र चाश्लिषन् मिथः पुलक-कुलम् । [149] तद् एवम् उपतिष्ठमानतया द्वयोर् अप्य् एक-निष्ठतायां जातायां पुनर् वृन्दावन-चन्द्रमा वृन्दां निर्वर्ण्य पूर्णिमां प्रति वर्णयामास, केयं भवतीम् अनुवर्तमाना वर्तते? [150] पौर्णमासी स-स्मितम् उवाच-किम् इयं न परिचीयते भवता? [151] श्री-कृष्ण उवाच-नूनं यन्-नाम्ना वनम् इदं धाम्ना समाम्नातम् अस्ति, सैवेयम् अनुमेया । [152] पूर्णिमा तु स्मित-पूर्ण-वदनं ताम् अवादीत्, नाद्यावधिकम् अस्य विद्यमाना बभूविथ? [153] श्री-कृष्ण स-स्मितम् उवाच-अपरिचिता न स्वयं मिलनाय समुचितायते । [154] पूर्णिमाथ वृन्दाम् ऊचे-भवतु चेतः परं भवती सचेतः सर्वदास्य दास्यम् इवाचरन्ती चरिष्यति । [155] अथ साश्रु-वृन्दां वृन्दां प्रणमन्तीम् एव रमा-रमणस् तु वनमालया पुरस्कुर्वन् वन-मालया पुरश्चकारेति गमयामास । [156] तद् अनु च व्यञ्जित-निज-सुखासञ्जनया पूर्णिमा-वृन्दयोः वाचा रञ्जनया चिराद् विराजमानः पुनर् गतयोस् तयोर् लब्ध-महा-सहायता-महसा बृंहित-मना महामनाः स तु पुरुष-सिंहः सह गच्छतस् तद् एव मधुमङ्गलतः कालिय-ह्रद-सङ्गतं प्रेयसी-प्रसङ्गं श्रवसि सङ्गमयन् सखि-सङ्घं सङ्घति स्म । स तु प्रसङ्गः सङ्गम्यते- कस्माद् आगान् मुनीशा फणि-ह्रद-वलयात् तत्र किं राधिकाद्या हेतौ कस्मिङ्स् तद् एतन् मम तु कथयतो रुध्यते हन्त कण्ठः । हा धिक् किं किं विधाता कुशलितम् अकरोद् एव किं यावद् एवं सिध्येद् इत्थं स तेन व्यतिकथितया व्यश्वसीन् न्यश्वसीच् च ॥JGc_1,15.58॥ [स्रग्धरा] [157] पुनश् च श्री-कृष्ण उवाच-भगवत्याः पुरतः किम् अपि ताभिर् उक्तम्? [158] मदुमङ्गल उवाच-नहि नहि, किन्तु सा सुमुखी-ततिर् अधोमुखी-भवन्ती सन्तीव्र-लोचन-जल-स्खलनतः स्तनं सिञ्चन्ती तमालम् अपि तं म्लापयामास । [159] श्री-कृष्ण उवाच-अथ तासां मनोरथ-पथः किम् अवगतः? [160] मदुमङ्गल उवाच-अथ किं । [161] श्री-कृष्ण उवाच-कथम् इव? [162] मदुमङ्गल उवाच-ताभिर् मुहुर् अपि भवतः सवर्णस्य तमालस्यावलोचन-रचनेन । [163] श्रीकृष्ण उवाच-विशेषेण चेत् कथ्यताम् । [164] मदुमङ्गल उवाच-कालिन्दी-वचनेन च, यतस् तां प्रविशन्तीनां तासाम् इमां काकुम् आकुली-भवन्ती पश्चाद् अस्मासु सानुकृतवती । यथा-गोष्ठ-क्ष्मा-पति-दम्पती [GCP 15.120] इत्य् आदि । [165] श्री-कृष्ण स-गद्गदम् उवाच-आगच्छ गच्छाव तावत् सखि-सङ्घम् इति । [166] अथ मधुकण्ठः सोत्कण्ठं पप्रच्छ-ततस् तासां का मतिर् जाता? [167] स्निग्धकण्ठ उवाच-ततश् च व्रज-सुन्दरीणाम् उन्मनस्तया धर्म-त्रस्ततया च महती मनः-कथा जाता । यथा-[168] ननु यद्य् एवम् उन्मनस्ता-ग्रस्ता धर्म-रक्षणार्थम् अक्षमासि, तर्हि प्रत्यासन्न एव धर्म-त्यागः? तत्राह- धर्मस् त्याज्यः कथम् अतितरां लोक-युग्माभिनन्दी? [169] तर्हि लोक एव त्याज्याः? तत्राह- लोकस् त्याज्यः कथम् अतितुल-प्रार्थितार्थस्य धारी? | [170] ननु तर्हि तेन चार्थेन किम्? तत्राह- अर्थस् त्याज्यः कथम् अयम् अथ प्राण-रक्षाधिकारी? [171] नन्व् एतावति सङ्कटे प्रान-त्याग एव त्राणदः? तत्राह- प्राणस् त्याज्यः कथम् इव न सा लालसा मां जहाति ॥JGc_1,15.59॥ [मन्दाक्रान्ता] [172] क्षणं शून्यम् इव स्थित्वा प्रतिस्वं पुनः स्वगतम् ऊचुः- हन्त तात-जननी-कुलं कुलं चान्यद् आक्षिपतु मां यथा तथा । कृष्ण-राग-रुचिरा मतिः कथं जातु यातु रुचिम् अन्यभाविताम् ॥JGc_1,15.60॥ [रथोद्धता] [173] पुनश् चिन्तायाम् अपि सोद्वेगम् ऊचुः- निद्रा मम सुखदालिर् या तस्य स्फूर्ति-विस्मृती दत्ते । ताम् अपि चिन्ता क्रव्याद्-वृद्धा शश्वद् बलाद् ग्रसते ॥JGc_1,15.61॥ [आर्या] [174] तस्य च तथा वचनम्, यथा- रे रे चित्त, प्रणय-मयतापारतन्त्र्यं किम् एषि त्वं तत्रापि व्यसनि यदि वा धर्मतस् तत् प्रयाहि । हंहो किंवा पर-गृह-जुषां भाविनीनां च भावे लग्नं मग्नं भवसि बहुधा प्रोज्झ्य तत्-तद्-विचारम् ॥JGc_1,15.62॥ [मन्दाक्रान्ता] [175] तद् एवम् अभिध्याभ्रमाभिध्यानतः कथं कथम् अपि क्षपितेषु तेषु दिनेषु व्रज-वासिनां सम्भ्रमेण जात-व्युत्क्रमे धेनुक-वध-विक्रमेडित-वासरे प्रेयसा सह चमूरु-दृशाम् अमूषां परस्परम् अतिरम्यं सम्यग्-दर्शनम् आसीत् । तत्र तु- तासां नित्य-प्रेयसीनां मुरारेर् जन्मन्य् अस्मिन् विस्मृतात्म-स्थितीनाम् । शोभा तस्य स्मारयन्तीव तत्त्वं धर्मत्रासं द्राङ् मुहुर् लुम्पति स्म ॥JGc_1,15.63॥ [शालिनी] [176] तथा च वर्णितं श्री-बादरायणिना- पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् तापं जुहुर् विरहजं व्रज-योषितो' ह्नि । तत्-सात्कृतिं समधिगम्य विवेश गोष्ठं savrŬa-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥[BhP 10.15.43] इति । [वसन्ततिलका] तथा हि- पीतं हरेर् वदनम् अब्ज-रसं प्रसह्याप्य् आसां दृशा रचित-भृङ्ग-चकोर-भङ्गि । तेनापि सत्कृतिम् अमन्यत स प्रशस्ताम् आजीव्यतां गतवतीषु तद् आसु युक्तम् ॥JGc_1,15.64॥ [वसन्ततिलका] तस्मिन्न् अपाङ्ग-शर-मोक्षम् अमूर् अकुर्वन् vrŬÃ-smitäci-नयनैर् अनुनिन्यिरे च । तेनापि सत्-कृतिम् अमन्यत स-प्रशस्ताम् आजीवि लोक-चरितं किल तादृग् एव ॥JGc_1,15.65॥ [वसन्ततिलका] किं च- कृष्णं लक्ष्यं विधायामूर् अभ्यास्थन् नेत्र-पत्रिणः । तच् च भक्तिर् इतीवाहुः शराभ्यास उपासनम् ॥JGc_1,15.66॥ [177] तदा च, तास् तन्-मुख-सुधा-रुचि-रुचिपा-नाना-पूर्ण-रुचयो' पि वलतस् तत्-कुल-पालिकाभिर् निलयम् एव नीताश् चकोर-वध्व इव पञ्जर-मध्यम् । तद् अनु च- आयाताः प्रतिबिम्बतां यदपि ताश् चित्त-ह्रदे श्री-हरेश् चित्रं तत्र तथापि बिम्ब-पदवीं स्थित्या विकर्षे' प्य् अयुः । यत्र प्रस्फुट-तारका इव तदा सर्वा बभुः सर्वतः श्री-राधा पुनर् अन्तरिन्दु-वलय-द्योत-श्रिया दिद्युते ॥JGc_1,15.67॥ [ÓÃrdÆlavikrŬitÃ] तत्र च- पूर्वं तासां व्यवसितिर् अभूद् एवम् ईषत् कदाचित् कृष्णं पश्यन्त्य् उपशमम् असौ लप्स्यते चित्त-वृत्तिः । दृष्टे दृष्टे पुनर् अथ मुहुस् तत्र चिन्तेयम् आसीत् किं भूयश् च क्वचिद् अहह तद्-वक्त्र-लक्ष्मीं पिबामः ॥JGc_1,15.68॥ [मन्दाक्रान्ता] [178] तत्र च सखीष्व् अपि गोपन-प्रक्रियेयम्- नहि पर-पुरुषे vächà मम सखी काचित् कथञ्चिद् अप्य् अस्ति । प्रकृतिः सेयं यद् असित-वस्तुनि दृष्टे भवेत् कम्पः ॥JGc_1,15.69॥ [आर्या] तत्र तु, राधा बाधा-प्रतिहत-तनुः सर्वदा धारणाभिश् चित्ते शान्तीर् अपि निदधती व्याकुलासीद् अतीव । हा हा तस्याः प्रिय-सवयसो प्य् आशु तद्-भाव-भावात् ताम् एवापुः कटुतर-दशां हन्त के' मूम् अवन्तु ॥JGc_1,15.70॥ [मन्दाक्रान्ता] [179] तद् एव पर-च्छन्दता-मन्दतायाम् अपि- सङ्कल्पः क्वचनान्वजीगमद् इतः साक्षात्-कृतिं श्री-हरेः स्वप्नः कुत्र च लोचनं क्व च वियोगार्तौ च राधादिषु । यैर् एतैः सुधया लतास्व् इव तया तास्व् इन्दु-बिम्बैर् जवाद् उल्लासावलि-लम्भनात् तरुणिमारम्भो' पि सम्भावितः ॥JGc_1,15.71॥ [ÓÃrdÆlavikrŬitÃ] [180] अथ स्निग्धकण्ठः समापन-दिग्धम् आह- स एष राधिके सर्व-दुर्लभस् तव वल्लभः । त्वद्-अर्थं pŬayÃpy आर्तो दिनानि krŬayÃnayat ॥JGc_1,15.72|| [अनुष्टुभ्] तद् एवं सूताङ्ग-प्रभव-शिशु-युग्मे कथयति स्फुरत्-प्रेमावेशात् प्रतिपद-विविक्तेर् निघटनात् । कथा किं नाट्यं किं किम् उत निज-लीलेति विविधं समज्यासौ सार्धं स्फुरणम् अजितेनाप्य् अनुययौ ॥JGc_1,15.73॥ [शिखरिणी] [181] अथ कथायां वृत्तायां चिराद् एव च धीरतायां प्रवृत्तायां यथास्वं सूत-सुत-द्वयाय वितीर्ण-सर्वेहिताः सर्वे शयनाय सदनं विविशुः । इति श्री-श्री-गोपाल-चम्पूम् अन्व् अपूर्वानुराग-चर्या-जागर्या नाम पञ्चदशं पूरणम् । ॥15॥ ************************************************************* (16) अथ षोडशं पूरणम् प्रलम्ब-दव-संवर्त-निवर्तनं [1] अथ प्रभाते सभातेजसा प्रभाते परम-प्रभाववतां गोमतां प्रभाव् उपविष्टे कृष्ण-विशिष्टे तस्मिन् सदसि पूर्ववन् मधुकण्ठश् च कथायां यथावद् उपक्रमते स्म--स्निग्धकण्ठ! मदुपकण्ठतया राम-विक्रमान्तरम् आकर्ण्यताम्, यथा- एवं गोचारण-मिष-मयं krŬati भ्रातृ-युग्मे वृन्दारण्यं तप-ऋतुर् अगात् प्राणिनां नातिरुच्यः । धत्ते यद् द्राक् स च मधु-गुणं तच् च नाश्चर्य-चर्यं तद्-युग्मं यद् वसति सततं तत्र नित्यानुरागि ॥JGc_1,16.1॥ [मन्दाक्रान्ता] निर्झर-स्वन-वशाम्बुदागम- भ्रान्ति-झिल्लि-कुलम् आप मूकताम् । अङ्घ्रिपाश् च झर-शीकर-प्लुताः पुष्पिताः परम् अमी मधुं दधुः ॥JGc_1,16.2॥ [रथोद्धता] वनस्य च्छायाभिर् जडित-जल-वृन्दे विकसतः शुचाव् अप्य् अब्जादेः पवन-विततिर् माधव इव । तद् एवार्द्रं कृत्वा कुसुमितम् अकार्षीद् अविरतं मिथो योग्यानां यद् व्यतिवहति मैत्री-सुख-शतम् ॥JGc_1,16.3॥ [शिखरिणी] तत्रासीन् नर-जातीनां ग्रीष्मे' पि ऋतु-रां-मतिः । पिक-भ्रमर-मुख्यानां तिरश्चां तर्हि का कथा? ॥JGc_1,16.4॥ [अनुष्टुभ्] माधवस् तु यदा मित्रैः प्रविशन् वेणुना जगौ । तदा द्वि-गुणितो रेजे माधवस् तत्र सो' परः ॥JGc_1,16.5॥ [अनुष्टुभ्] ते गृहे मणिभिर् अप्य् अलङ्कृताश् चारु-कान्ति-विधये यद् उद्भवैः । पुष्प-पल्लव-मुखैर् अलङ्क्रियां शश्वद् आदिषत तस्य किं ब्रुवे ॥JGc_1,16.6॥ [रथोद्धता] [2] अथ श्रीदाम-प्रधानतया सुदाम-वसुदामादिषु सभासद्वद् गोजाल-सम्भालनाय नातिदूरतः पृथग् उपविशत्सु लसत्सु बलानुज-बल-सुबलार्जुनादयस् तत्रागत्य नृत्य-रङ्गाजीवि-भङ्गितया सङ्गत्य शुभाशिषा विशेषितवन्तः । तैश् च कुत्रत्या विचित्र-नर्तक-प्रायाः प्रयाता भवन्तः? इति पृष्टा हृष्टात्मानः स्फुटम् उद्दिष्टवन्तः-भोः परम-दानशूराः ! दूराद् आगता वयम् यतः प्रथमं तावद् भवत्-कीर्ति-नर्तित-मनस्का जाताः, ततश् च शरीरेणापि भवद्-अग्रे नर्तितुम् इच्छावः । कुत्रापि चिराय वर्तितुं न समर्थाः । श्रोत्रयोर् इव नेत्रयोर् अपि सुखं बिभ्रतः सम्प्रति वर्तामहे । [3] तत्र श्री-कृष्णः स्वान् उवाच-अहो, प्रत्येकम् एवास्माकं लब्ध-वर्णाव् इमौ कर्णाव् एव पुरु-गुरू अभूताम् याभ्याम् एषां महाशयानां गुणानुभवम् आसाद्यामहे स्म । कियद् वा मनः सम्प्रशंसया मानयामः, येन तत्रैव सामोदं प्रोदसाहयिष्महि? चरणाभ्यां परितः किं नाचरितम्, याभ्यां मनोरथ-पथम् अलम्भयिष्महि? लोचन-युगलाय रोचनं किम् अन्यद् वितरामः, येन गुरूपदिष्टं तन्-मिष्टम् अनुभाव्यामहे? नासाद्वयात् किं नासादयाम, येनानेनामोदेन सामोदीक्रियामहे? त्वचः किं वचः कथयामः, यया तम् इदम् अदः-सम्बन्धि-गन्धवाहम् अवगाह्यामहे? आत्मनि तु सुभग-नाम-धेयं भाग-धेयं कियद् आधेयतां विन्देत, यस्य तत्-तत्-फल-वलयेनान्तर् बहिर् अप्य् आव्रियामहे? अहो ! अस्तु तावन् नाम्नैव श्रियं दातुर् अस्य महाराजस्य विराजमानता, पारिषदानाम् अप्य् अमीषां महीमानम् उपनिषदो' पि वर्णयितुं न शक्नुवन्ति, येनात्मानम् अपि विस्मार्य नृत्यम् अनुवर्त्यामहे । किम् असङ्कीर्णम् अस्मासु न वितीर्णम् अमीभिर् महा-महिम-चरणैः, यत् खल्व् अतीत-लोकेन निजालोकेन निर्निमेषतया सुपर्वाणः क्रियामहे? कतिशः स्वयं न प्रतिपालिता वयं, यन् निज-च्छायाम् आपाय्य पर्याप्यामहे? कतरद् वा मनः-सन्तोषणं पोषणं न विहितं यन् निज-दृष्टि-सुधा-वृष्टिभिर् अभितर्प्यामहे । पश्यत पश्यत, नेत्र-गति-विचित्रताम् अमीषाम्, यया खलु नृत्यम् उपादिशद्भिर् आमीभिर् अनुगृह्यामहे । तस्मान् नृत्य-चर्या-परिचर्या-पर्युत्सुका वयं तद्-अर्थम् एव योग्यम् अवसरं मृग्यन्तो वर्तामहे । [4] सभासद ऊचुः, भो भोः सुशील-वासनाः! कुशीलवा इव स्तुवाना यदि सर्व-पर्वणि वर्तका नर्तकाः स्थ, तर्हि भवद्भिः समर्हिता निज-कला-कलापाः कल्प्यन्ताम्, विशेषाद् अनेन श्याम-धाम-निकाम-राम-राम-विग्रहेण । यः खलु चित्राङ्गो न तु चित्राङ्गः, चन्द्रकी न तु चन्द्रकी, पीतांशुको न तु पीतांशुकः, श्याम-घनो न तु श्याम-घनः, वंश-प्रवीणाधरो न तु वंश-प्रवीणाधरः, गुण-रूपी न तु गुण-रूपी, विद्याधरो न तु विद्याधर इति वैचित्रीभिर् नेत्राणि विचित्रयति । ततश् च, अर्जुन-सुबलादिभिर् उपगाने पाणि-शृङ्ग-दल-ताल-निधाने । नृत्यन्तं तं व्रज-शिशु-सभ्याः प्रशशंसुर् ये श्रुति-नुति-लभ्याः ॥JGc_1,16.7॥ [पादाकुलक] श्री-कान्ते' प्य् अथ निष्क्रान्ते विवेशावेशतो बलः । तद्-आलोकः सभ्य-लोकः श्लोकयामास तद् द्वयम् ॥JGc_1,16.8॥ [अनुष्टुभ्] यद्य् एतयोर् वर्ण-भेदः स्यान् नैव श्याम-गौरयोः । तदा न परिचीयेताम् एतावङ्ग-गुणादिभिः ॥JGc_1,16.9॥ इति । [अनुष्टुभ्] अङ्ग-हारे तडिल्-लीलाम् अङ्गे मेघेन्दुतां क्रमात् । व्यञ्जं व्यञ्जं विविशतुः सङ्गि-गातृ-कुलाचले ॥JGc_1,16.10॥ [अनुष्टुभ्] [5] अथ सभासदः स्व-स्व-हृदय-विहारि मणिमय-हारि हारादिकं ददतस् ते तु प्रत्याचख्युः-न वयं द्रव्य-वनीयका नर्तक-नायकाः, किन्तु नियुद्ध-याचनका एव, शुभवन्तो भवन्तो मल्ल-तल्लजा इति वर्णनां कर्णयोः सञ्चित्य निश्चित्य च समन्ताद् विचित्य सर्वोर्ध्वं भवतां भवतां समितिं समागताः । अतस् तद् एवास्मदीयाय तोषाय पोषाय च दीयताम्, न तु मोषाय नीयताम् । [6] तद् एवम् अवधारयद्भिर् एव हसद्भिस् तैः सभासद्भिर् उपसर्पद्भिः सह सहजातौ कृत-शातौ तत्र-भवन्तौ तदारब्धवन्तौ । यत्र- भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः । [BhP 10.18.12] उरःपेषम् इवामीभिर् न्ययुध्येतां बलाजितौ ॥JGc_1,16.11॥ [अनुष्टुभ्] [7] ततश् चानवद्यया विद्यया तोषितेषु तेषु निखिल-गुणि-जन-गर्व-निवर्तकेषु कृष्णादि-नर्तकेषु सर्व-दुरासद-श्रीदामादि-सभासदः स्वक-सर्व-कला-वेदिता निवेदिताचरणाय नृत्य-विद्याम् उद्भावयामासुः । [8] यत्रानन्द-कन्दलिततया स्वयम् अपि लब्ध-तृष्णाः कृष्णादयस् तदीय-शिक्षा-परीक्षणाय सुदुर्गम-तालादि-धरास् तत्-परिकरा एव बभूवुः । [9] अतएवोक्तम् ऋषिणा- ॥JGc_1,16.12॥ MISSING! क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर् महाराज साधु साध्व् इति वादिनौ ॥[BhP 10.18.13] इति । [10] अथ गोषु गोचरताम् अतीतासु ततश् चलितवन्तस् ते- बिल्वैः कुम्भैः कर-स्थामलक-समुदयैस् tìayanto मिथस् ते हासं हासं मृगेहाविकिर-भणितिभिर् दर्दुरादि-प्लुताद्यैः । अस्पर्शि-स्पर्शनार्थं नयन-परिवृतेर् मोचनैः कृष्ण-राज्य- स्यन्दोली-सिंह-पीठाद्य्-अधिकृतिज-सुखैर् निन्यिरे याम-वर्गम् ॥JGc_1,16.13॥[ÓÃrdÆlavikrŬita] तत्र च- नृपतिर् अजनि कृष्णः स्तोककृष्णः प्रधानं सुबल-सचिव-रामस्यापि तद्वन् नृपत्वम् । उभय-बल-पती श्रीदाम-भद्राव् इतीदं विध-विविधतया तौ rëÂra-लक्ष्मीम् अकार्ष्टाम् ॥JGc_1,16.14॥ [मालिनी] क्वचित् स्थानं क्वचिद् यानं क्वाप्य् अर्थे सन्धि-विग्रहौ । पराजय-जयौ क्वापि krŬÃyÃm अनुचक्रतुः ॥JGc_1,16.15॥ [अनुष्टुभ्] एवं तौ लोक-सिद्धाभिः krŬÃbhiÓ चेरतुर् वने । नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च ॥[BhP 10.18.16] [11] तद् एवं स्थिते दिन-कतिपये च प्रस्थिते कदाचिद् अहर्-मुख एव पूर्व-पूर्व-पूर्वदेव-निर्वापण-भृत-निभृत-चिन्ता-कृत-मति-भ्रंशस्य कंसस्य स्वयम् अभ्यासं प्रलम्ब-नामा देव-ध्रुग् अभ्याजगाम । अभ्यागम्य च प्रणम्य व्यक्तम् एव तम् अनुयुक्तवान्-देव, तव केयं परिदेवना बलवद् आवर्तमाना दृश्यते? [12] कंस उवाच-न जानासि? ममान्वग्-भूय स्थितं विशिष्टं किं वावशिष्टम्? [13] प्रलम्ब उवाच-भवतु, माम् अपि यामम् एकं व्यापारय । कंसस् तु तुष्णीम्-भूय दूयमान-वदनः क्षणम् आसीत् । [14] प्रलम्ब उवाच-देव, कथम् इव । [15] कंसः स-वैरस्यं विहस्य तस्य तत्र पतङ्गतां विभावयन्न् उवाच-त्वम् अप्य् अतमसि प्रज्वलज्-ज्वलन-वर्त्मनि वर्तनीयः । [16] प्रलम्बः स-क्रोधम् उवाच-अहो, सर्वङ्कष-ज्वालस्य कालस्य महिमा हिमाचलम् अपि ज्वलयति, यदाश्रितांस् तडागांश् च tìayati । [17] कंस उवाच-भवतु यथा भवद्-इच्छा । [18] इति निशम्य तम् आनम्य तद्-अवमानितश् च तदैव दैव-सन्दानिततया कृताविलम्बः प्रलम्बस् तादृश-krŬÃ-परेषु श्री-कृष्ण-वरेषु बाल-निकरेषु प्राप्त-दूर-भूर् विचारितवान्- ताव् इमौ सुकुमारौ च सर्व-मारौ कुमारौ यौ । सहसा रहसा येन येन कंसाद् अगंसाताम् ॥JGc_1,16.16॥ [अनुष्टुभ्] [19] सर्वो' प्य् असौ सर्व-चालेन कालेन घटित-कठिनताभ्याम् आभ्यां चर्वित-गर्वः संवृत्तः, तद् अद्य समस्त-वासर-विसृमर-विहार-विसरज-विश्वास-प्रपञ्चनया वञ्चयन् बन्धुवद् एव स्कन्ध-द्वये हस्त-द्वय-कृत-बन्धं द्वयम् अपि प्रक्षिप्य क्षिप्रम् एव भोजराज-परिसरं परिसमुपहरिष्यामि इति । [20] अथ स तु कल्की वल्कीकृत-कच्चरतादि-प्रच्छन्न-स्पर्श-वेशतया पूर्वं गोष्ठम् आगत्य परितो दृष्टिं वितत्य वेश्म-स्थित-गोप-बाल-विशेष-वेषं समूह्य तम् एव च व्यूह्य मिश्री-भवितुं शिश्रीषन् हसन्न् एव तत्र प्रविष्टः परिदृष्टश् च कृष्णेन । [21] दृष्ट्वा च तच्-छलम् एवास्वच्छ-स्वच्छलायावलम्ब्य-भद्र, कथं विलम्बम् आलम्बथास्, तथापि भद्रं दुद्यूषा-समय एव समयितस् त्वम् असि इति विहस्य तद्-अनुकृत-गोप-बाल-सम्बन्ध-विशेष-सम्बन्धं परिहस्य च बहु-परितोषितेन तेन सह सहचरत्वं बलस्य बल-निर्जयार्थम् एव kalayäcakre । ऊचे च-अद्यारभ्य, सभ्य, मम परम-सुहृद् भवान् एव । त्वाम् अहम् अक्षि-गततया स्थापयिष्यामि । श्रीदामा रामम् एवान्वेतु, स किल ह्य् अन्तर्-वर्धन-स्पर्धः स्पर्धन-गणम् एवार्हति इति । [22] स तु क्रतुभुक्-शत्रुस् तत्र निर्विस्मयम् एव कुस्मयम् आनतया तथा स्थितः, यतः- विश्वचिकीर् अपि स विधिः पिपठीर् यस्माद् भवेत् तस्मिन् । को वा चतुरं-मन्यः प्रथयतु निज-चातुरीं कृष्णे ॥JGc_1,16.17॥ [उपगीति] [23] अथार्भक-समुदयं विभाग-द्वयम् अयं विधाय तं च प्रलम्बं स्व-बल-परिवृढतया दृढं निधाय तत्र च स-मत्सरम् इव बल-प्रलम्बौ श्रीदामात्मानौ मिथः प्रतिसङ्घट्टिनौ सङ्घटय्य परान् अपि सजूः-कुर्वाणतया तथा प्रघटया पराजितानां च शताय परिक्रीतानाम् अपि वाहकत्वं प्रकटय्य सङ्गराय कृत-सङ्गरः स माधवो विविध-krŬÃ-निविडमना बभूव । ततश् च- avrŬa-krŬatÃyÃæ जयवद् इतरयोर् वाहयन्तो वहन्तस् तस्मिन् वाहानुकर्तॄंस् तुरग-तुलनया हासयन्तो हसन्तः । मर्यादा-निर्णये तु प्रथित-कलि-कुलं वादयन्तो वदन्तः प्रापुर् भाण्डीरम् एते वनवन-भुवि गाश् चालयन्तश् चलन्तः ॥JGc_1,16.18॥[स्रग्धरा] [24] तद् एवं कुतूहले तु प्रबले बलं प्रलम्ब-skandhÃrƬhaæ सन्धातुं जित-भुजग-भुजः श्री-बलानुजः पराभवम् अगणयन् दुर्बलम् अदुर्बलम् अविचित्य स्वीकृतं स्वगणम् एव पराभावयामास । [25] तस्यापाततस् तु वहनायमानानां मनो-ग्लानिः स्याद् इति स्वम् अपि तथा चकार, ततश् च- ऊहे कृष्णः श्रीदामानं दैत्यः स श्री-रामाख्यानम् । अन्यो' प्य् अन्यं शूरं-मन्यः सर्वः प्रोचे धन्यो धन्यः ॥JGc_1,16.19॥[विद्युन्माला] पूर्वं कृष्णः कौतुके येन दृष्टः सौम्यः पश्चाद् रामकर्षे तु भीष्मः इत्य् एवायं स प्रलम्बस् तु पर्यङ्- मर्यादातः पर्यगात् तं प्रगृह्य ॥JGc_1,16.20॥ [शालिनी] रामः krŬÃvi«ÂatÃÓli«Âa-बोधस् तं नाज्ञासीद् दृष्ट-मात्रं च कृष्णः । पूर्वः प्रायेणार्जुता-भित्त-चित्तः पश्चाद्-भावी चातुरी-सन्धुरीणः ॥JGc_1,16.21॥ [शालिनी] [26] अथ तथापि गिरि-निवह-निभ-वहल-सारता-वह-दुर्वह-स्वभावता-भावित-सङ्कर्षण-वपुः-कर्षण-जात-धर्षण-वशान् निविड-pŬitatayà vrŬita-चित्ततया च स पुनः पुनर् Ŭitaæ-मन्यः स्वम् अखर्वं पूर्व-सिद्धं पूर्वदेव-वपुर् आविर्भावयामास । यर्हि रामम् अवहद् दनोः सुतः शुभ्र-धाम-वपुषं तमः-प्रभः । इन्दु-हारि तम इत्य् अमुं तदा दिव्य-लोक-निकरस् त्व् अमन्यत ॥JGc_1,16.22॥ [रथोद्धता] तस्मिन् किञ्चित् त्रासम् आपन्नवान् स ज्येष्ठः पश्यन् द्राक् कनिष्ठस्य वक्त्रम् । तद् भ्राम्यद्-भ्रू-लीलया लब्ध-दृष्टिर् दुष्टं मुष्ट्या tìayat सुष्ठु मूर्ध्नि ॥JGc_1,16.23॥ [शालिनी] ततः प्रहत-मस्तकं रुधिर-रूषितं तद् वपुः पतत् तुलितम् उज्जहत् प्रतिहरि द्रुतं पुप्लुवे । yathäjana-मही-धरं दलितम् अक्त-रक्त-द्रवं त्यजन् द्रवति वज्रकः सपदि वज्र-पाणिं प्रति ॥JGc_1,16.24॥ [पृथ्वी] प्रलम्ब-पतनं दूरे प्रलम्बार्याप्तिर् अन्तिके । उभे ते युगपद् दृष्टे जज्ञाते स्मित-विस्मिती ॥JGc_1,16.25॥ [अनुष्टुभ्] bëpa-श्लिष्टतया तस्मिन्न् आश्लिष्टौ भ्रातरौ मिथः । या वाश्लिष्यार्द्रतां याता बन्धुता बहिर् अन्तरम् ॥JGc_1,16.26॥ [अनुष्टुभ्] महा-रवं कृतवति च प्रलम्बके तदा द्रुतं मृतवति च द्यवि स्थिताः । सुनिर्वृता ववृषुर् अलं कुलं व्यतर्कयन्न् उपहसितिं हरेर् अपि ॥JGc_1,16.27॥ [रुचिरा] वाहक-शिरसि प्रहरणम् अत्रादिष्टं सदा विहृतौ । मर्यादातिक्रान्ता प्रलम्ब भवता तथा तु नास्माभिः ॥JGc_1,16.28॥ [उद्गीति] [27] तद् एवं प्रलम्बालम्भन-सम्भ्रमे' प्य् अनुद्भ्रान्त-चित्तास् ते शृङ्गिनी-वित्ताः कुणपताम् इतस्य प्रमीतस्य तस्य पितृ-वन-वेशं प्रदेश-लेशं परित्यज्य योजन-व्यज्य-विस्तार-प्रशस्त-भाण्डीर-तल-मण्डलम् एवाधिष्ठाय विहार-निष्ठाः krŬÃpaïasya स्पृहयाय्या जयाय्या गृहयाय्यास् तृणलोभाविष्ट-तया वृक्ष-षण्डाद् विप्रकृष्टाम् अपि यमुनाच्छानच्छ-मुञ्जाटवीं प्रविष्टानाम् अन्धी-भूतानां पाद-बन्धनानाम् अन्वेषणाद् विश्लेषम् आजग्मुः । ततः कथम् अप्य् अवधानतः प्रनष्ट-चित्ततया स्पष्ट-कष्ट-चित्ता रंहसा सङ्घशः सभयं ह्वयन्ते स्म । [28] नूनं देशाधिपति-निदेशतः सदेशम् आगता एव केचित् क्रूरा गा दूरगा विदधुर् इति च ध्यायन्ति स्म । [29] ततश् च गवां खुरादि-चिह्नैर् अह्नाय तासाम् अध्वानं लब्ध्वा समस्ता एव ता हरिर् अह्वास्त, यथा- कृष्णे तटाग्रम् अधिरुह्य सुवर्ण-वर्ण- वल्गूत्तरीयम् अनुघूर्ण्य वितीर्णहुतौ । गावः प्रतिस्वम् अभिनेदुर् उदीर्ण-तापा गर्जत्-तडिद्-घन-घनाघन-तृष्णयेव ॥JGc_1,16.29॥ [वसन्ततिलका] [30] तद् एवं यदालम्भि चास्तम्भि च नैचिकीनिचयस् तदानीम् एव च दृष्ट-निर्विलम्ब-प्रलम्ब-प्रलय-चराः कंस-चरा लब्धावसरा मुञ्जाटवीम् उद्भट-चेष्टतया वेष्टयित्वा निर्निवारण-कृपीट-कारण-वृष्टिं झटिति तादृश-दुष्ट-वौषट्-कारास्पद-तद्-विलक्षण-तेजसि तस्मिन् प्रतिपक्षता-कल्पनया निसृष्टवन्तः । [31] या खलु ज्वाल-कलयापि सर्वं रोषाद् ओषामास कल्पम् इति प्रज्वलति महा-ज्वलने पट-पटायमानायां च महा-मुञ्जाटव्यां भीततयास्त-व्यस्त-चालास् ते गोपालाः सखि-वलयारामतया कलित-केलि-जालाव् इह राम-गोपालाव् एव भूरि-दूरतः शरणतया समुपाजग्मुः । तत्र च- दावाग्निं दृष्ट्वा ते यदपि हरिर् अक्षापरतया समीयुर् वैयग्र्यं तदपि निज-रक्षाम् अवृणुत । प्रसक्तिस् तस्येत्थं किल भवति सा चेद् उयते तदा शक्तिश् चास्य प्रभवति यथेच्छं मुहुर् इति ॥JGc_1,16.30॥ [शिखरिणी] यथा- कृष्ण कृष्ण महा-वीर्य हे रामामित-विक्रम । दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः ॥[BhP 10.19.9] इत्यादि [32] तद् एवं दूरागतानां कार्पण्य-पण्य-भणित-श्रवणम् आरभ्य तस्माद् अभ्यास-गतानाम् अपि भयम् उपलभ्य श्रीमान् कृष्णस् त्व् इदं ससंरम्भं भावयामास- आत्मनो' प्य् अलम् अमी मम प्रिया हा दवं प्रति दवं समिय्रति । गीर्णम् एव करवाण्य् अमुं ततः को यमः क इह वा भवेद् हरः ॥JGc_1,16.31॥ [रथोद्धता] [33] किन्तु मया वैश्वानर-निगरणं न सोढुं परिवृढा भवेयुर् एते इति विचिन्त्य प्रोवाच-मा भैष्ट नेत्र-पुटं त्व् अनुद्घटितं घटयत इति । [34] निमीलद्-विलोचनेषु च तेषु तद्-आवेश-वशया कृत-प्रवेशया योगमायया तत्-काल-कल्पित-महा-जलधर-कल्पापर-शरीरस् तत्रत्येनानल्पेनाननेन तम् अदुःखत एव सर्वं विभ्रक्षन्तं भक्षितवान् । [35] तथा तद्-इच्छया सुधा-चुलुकायमानम् इत्य् एके । तयैवं चान्यद् अपि चकार । यद् उक्तं- ततश् च ते' क्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः । निशाम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः ॥इति । [BhP 10.19.13] अथ धेनु-ततिं विनिवर्त्य हरिर् बल-युक्ततया मुरलीं कलयन् । सहचारि-गण-प्रथितात्म-यशा व्रजम् आगतवान् अहनि ग्लपिते ॥JGc_1,16.32॥ [तोटक] गवां धूलिर् नादः खुर-घटित-घट्ट-ध्वनि-घटा हरेस् तासां हूतिः श्रवण-गण-भिद्-वेणु-रणितम् । अमीभिस् ते कृष्टास् तरतमतया गोकुल-जना न पृष्ठ्यं नाग्रीयं न समम् अविदुर् न स्वम् अपि ॥JGc_1,16.33॥ [शिखरिणी] यद्यपि बहु-सङ्घट्टन-धूलि-ध्वान्तं च सर्वत्र । तदपि हरेर् मुख-चन्द्रः प्रतिजनम् आनन्दितं चक्रे ॥JGc_1,16.34॥ [उपगीति] [36] अथ पूर्ववन् मातर-पितरादि-रचित-सुख-वितरौ भ्रातरौ निज-निलयं प्रविविशतुः । [37] सखायश् च प्रलम्ब-दवानल-कथा-प्रथनया सर्वं विस्माययामासुः । [37] तद् एतत् प्रोच्य समापनम् आह स्म- ईदृशस् तव गोपेन्द्र पुत्रः पुण्य-कृत-स्तवः । प्रेमार्द्रः सुहृदां यस् तु दावाग्निम् अपि पीतवान् ॥JGc_1,16.35॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु प्रलम्ब-दव-संवर्त-निवर्तनं नाम षोडशं पूरणम् ॥16॥ ************************************************************* (17) अथ सप्तदशं पूरणम् वेणु-शिक्षा-च्छलेन प्रेयसी-भिक्षा [1] अथ पूर्ववद् विलक्षणायां क्षणदा-सभायां समुत्कण्ठः स मधुकण्ठः कथयामास- [2] पूर्व-पूर्वानुसारेण धेनुक-वधानन्तर-व्यवहारेण प्रेयसीनां प्रत्यहम् एव वर्धमानाः कमल-कलिकावद् उत्कलिका मधुसूदनस्य बहिर् ईहितैर् दुरूहां स्पृहां बृंहयामासुः । [3] तत्रापि सर्वाधिकायाः श्री-राधिकायास् तु नितरां, तत्र तूपलक्षणतया श्री-राधा-माधवयोर् वर्ण्यते- प्रसङ्गेच्छा वीक्षा-स्पृहितम् अनुषङ्गाभिलषितं पृथग् लोक-द्वेषः प्रतिसमयम् उद्वेग-कलना । इमे भावा युग्मे युगपद् उदितास् तत्-क्रम-वशाद् अहो दूर-स्थित्योर् अपि दयितयोर् एक-रुचिता ॥JGc_1,17.1॥ [शिखरिणी] आदर्शाव् इव तौ स्वच्छौ सदाभिमुखतां गतौ । राधा-माधवयोर् भावौ मिथो भावान् उपेयतुः ॥JGc_1,17.2॥ [अनुष्टुभ्] भूयो भूयो दृश्यते यर्हि मूर्च्छा राधायां वा श्रीहरौ वा रहस् तु । अन्यो' न्यस्य स्फूर्तिर् एवाप्ति-तुल्या कल्याणाय प्रायशः कल्पते स्म ॥JGc_1,17.3॥ [शालिनी] [4] तद् एवं ताभिस् तस्यातिदुर्लभस्य स्पृहातिशय-वाहितया नातिहितायां शरद्य् अतिवाहितायां मार्गशीर्षस् तु तासां पतिं-मन्य-गृह-गमनाय मार्ग-शीर्षताम् अवाप । [5] यत्र च कन्यानां मातर-पितरेषु तद्-दानाय पूर्वम् एव स्वयम् अनभिरुचिती-कृत-मुरजिद्-इतरेषु, स्वप्न-दोषाद् एवान्यत्रावगत-तद्-वितरेषु, तत एव दुःखिततयानभिनन्दित-तत्-सम्बन्धि-निकरेषु, सम्प्रति तासाम् अतिदुःख-शुष्कता-दृष्ट्या भीति-परेषु, तत एव तत्-प्रस्थापनायां स्थगितान्तरेषु लोक-धर्म-विगान-लब्ध-दरेषु च, घूर्णित-चित्ता पूर्णिमा तद् इदं निर्दिदेश- [6] भवन्तस् तावत् तटस्थी-भवन्तस् तिष्ठन्तु, वयम् एवामूर् अनुनीय तत्-तद्-गृहम् उपनीय तत्-तत्-प्रक्रियां क्रिया-विषयी-करिष्यामः इति । [7] अथ जन्यं-मन्यांस् तेषाम् अनादरम् अवधाय मन्युं मन्यमानान् स्वयम् एव सा देवतादि-मान्या साम्ना सम्मान्य यथा स्व-मनीषितम् evÃÇgÅkÃrayä चकार । [8] कन्यास् तु ता धन्या वरं-मन्यालयान्तः-प्रयाणं तत्र च लब्ध-तद्-अञ्चल-न्यास-nijäcalatÃdy-अन्यायम् असम्मन्यमाना बभूवुः । [9] अथ ताः सा शपथ-प्रथनया तद्-आलयेष्व् असम्भवम् अपीष्ट-लम्भनम् अनिष्ट-विप्रलम्भनं च विश्रम्भविषयं विधाय दुःसह-नानाध्यवसायाद् विष्कम्भ्य गमन-कर्मणि लम्भ्यमानाः पथि तु स्वमायया गोपयन्ती तत्र तत्-सदृग्-अन्याश् चारोपयन्ती तत् तन् निर्वाहयामास । पश्चाद् एव च तास् तत्र वासयामास । तास् तु तत्र च परम-त्रस्ता बभूवुः, यतः- यासां देहो' प्य् एष बन्दी-गृहाभः कृष्णालाभाद् गोपिकानां बभूव । तासां गेहं पैतृकं शर्मणे किं यद्य् एवं धिक् श्वाशुरं वह्निर् एव ॥JGc_1,17.4॥ [शालिनी] अप्य् अनुकूलं यासां प्रतिकूलं स्याद् विदूरगे कृष्णे । तासां प्रतिकूलं तु स्फुटम् एवासीत् कुकूल-तल्पाभम् ॥JGc_1,17.5॥ [गीति] [10] तथापि पौर्णमासी तास् तत्-तद्-गेह-मध्यम् अध्यासीना विधाय यदा चलितुम् उद्यतासीत् तदामूः पुनर् विच-प्रचाम् आप्ता निश्च-प्रचा-कृते तद् इदम् आदिष्टवती, यदा भवतीभिः स्व-मर्यादा-लोपस् तर्क्यते, तदा प्रपलाय्य स्थीयताम् । समाधानं पुनः कयाचिद् विद्ययास्माभिर् एव विधातव्यम्, सहसा पलायन-धाम च तत्र तत्र विधातव्यम् इति । [11] तद् एवं राज-कारागृहाद् वैरि-कारागृह इव पितृ-गृहात् तत्र गत्वा वसन्तीषु, यावान् अजनि निरोधस् तावत्य् उत्कापि संववृधे । कृष्ण-प्रेमवतीषु श्वासानिल-लीनतां याता ॥JGc_1,17.6॥ [उपगीति] यद्यपि मनसि समिद्धा हरि-परिरिप्सा तथापि ताभिः सा । आव्रियते स्म विचारैस् ततिर् इव वह्नेः सद्-इन्धन-प्रकरैः ॥JGc_1,17.7॥ [गीति] [12] तच् च श्री-राधा-प्रधानतया वर्ण्यते, यथा- पीयूष-च्छवि-धारि-हारि-किरणः सर्वत्र शश्वज्-जडी- भाव-प्राप्ति-गुणः सदार्द्र-हृदयः सद्-भ्रू-चकोरी-गतिः । सो' यं हन्त मया कथं हरिर् अहो तत्-प्राणया त्यज्यतां धर्मो गच्छति किन्त्व् अधर्म-पदवीं रुद्ध्वा च मान-क्षयाम् ॥JGc_1,17.8॥ [ÓÃrdÆlavikrŬita] [13] श्री-कृष्णस्य च भावना, यथा- मद्-एक-चेतो मत्-प्राणा राधान्य-वशतां गता । यां स्मरन् मम हा चेतश् चेतनाम् आवरिष्यति ॥JGc_1,17.9॥ [अनुष्टुभ्] ततश् च- राधां तथा स्मरन् कृष्णः स्निग्धं रागि विलोचनम् । कियन्त्य् अहानि मार्ष्टि स्म हन्त हारिद्र-वाससा ॥JGc_1,17.10॥ [अनुष्टुभ्] [14] मिलनायाति-वैयग्र्यं च- धर्मातिक्रमि चित्तं कथम् अधिमित्रं च तत् प्रकाशते? | इति हरिर् उपचित-युक्तिर् युयोज दूत्याय केवलां दृष्टिम् ॥JGc_1,17.11॥ [गीति] [15] इदम् एव वक्ष्यते ताभिः- शरद्-उदाशये साधु-जात-सत्- सरसिजोदर-श्री-मुषा दृशा । सुरत-नाथ ते' शुल्क-दासिका वरद निघ्नतो नेह किं वधः? ॥[BhP 10.31.2] इति । यतः- कृष्णस्यान्यत्र दृक्-प्रान्तः सद्भिः शास्त्र-फलं स्मृतम् । हन्त तासु पुनः सो' यम् एभिः शस्त्र-फलं मतम् ॥JGc_1,17.12॥ [अनुष्टुभ्] ततश् च- रात्रिन्दिवं वसति चेतसि हन्त भाव- ज्वाला हरेर् उत तदीय-रमा-गणानाम् । सन्ध्या-द्वये व्यतिविलोक-सुखाज्य-सिक्ता साग्नि-द्विजालय इवाग्निततिः समिद्धा ॥JGc_1,17.13॥ [वसन्ततिलका] तत्र च- गोष्ठाद् वनं प्रविशतो वनतश् च गोष्ठं लोकेन लोकन-कृते सह माधवेन्दोः । सम्भूय सङ्गतवतीषु च तत्-प्रियासु राधा जयत्य् उडुषु पौर्णिम-राधिकेव ॥JGc_1,17.14॥ [वसन्ततिलका] [16] तत्र च प्रगेतन-वन-प्रस्थाने- मिथ्याहासान् अकुरुत हरिः स्पृष्ट-पार्श्वस्थ-हस्तं वीक्षां वक्र-प्रणय-वलिताम् अर्धम् अर्धं वितेने । आश्लेषाद्यं विहरण-गणं मित्र-वर्गेषु चक्रे दूरे गत्वाप्य् अहह मुरली-संविदः संव्यधत्त ॥JGc_1,17.15॥ [मन्दाक्रान्ता] [17] इदम् एव च ताभिर् वक्ष्यते, प्रहसितं प्रिय प्रेम-वीक्षितं विहरणं च ते ध्यान-मङ्गलम् । रहसि संविदो या हृदि-स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥[BhP 10.31.10] इति । [18] अथ सायन्तनागमने तु- यदा वा गोष्ठं सम्प्रविशति तदा च भ्रमरकैर् वृतं वक्त्राम्भोजं धन-खुर-परागैर् वलयितम् । अमूषां नेत्रालिष्व् अभिमुखतया दर्शयति तन्- मिलत्-पाशं यन्त्रं मदन-रचितं बन्धुम् इव तान् ॥JGc_1,17.16॥ [शिखरिणी] [19] एवम् एव च ताभिर् वक्ष्यते- दिन-परिक्षये नील-कुन्तलैर् वन-रुहाननं बिभ्रद् आवृतम् । धन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि ॥[BhP 10.31.12] इति । [20] एवम् अहरहर् अपि परस्परं स्पर्धयेव वर्धमानतया तासाम् उत्कलिकाः कलित-मधु-माधवाधिकला-व्याकुलताकुलतां कलयामासुः । [21] यथा वर्णितं प्रलम्ब-वध-वासर-सम्बन्धि-सन्ध्याम् अनुसन्धाय, गोपीनां परमानन्द आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत् ॥[BhP 10.19.16] इति । [22] अस्य चाभिधेयम् इदम्, तासां कृष्णावलोके प्रमद-समुदितिर् न स्वरूपेण वक्तुं शक्या किन्तु स्व-कार्य-स्फुरण-पदतया किञ्चिद् उद्देशम् आप्ता । तद्-विश्लेषे यथासां युग-शतक-दशां याति कालः कलाख्यस् तद्वत् तस्यानुषङ्गे युग-शतम् अपि तद् भाति शश्वत् कलाभम् ॥JGc_1,17.17॥ [स्रग्धरा] कलापि यदि विश्लेषे युगानां शततां गता । रात्रिन्दिवीय-सङ्ख्यायां तदा शङ्कामहे वयम् ॥JGc_1,17.18॥ [अनुष्टुभ्] [23] एवं सायम्-प्रातिकावलोकन-वलतः कथम् अपि निदाघे' पि क्षपिते मयूरान् मदयित्नूनां गदयित्नूनां च स्तनयित्नूनां समागमः संवृत्तः । यथा- अकुण्ठाम् उत्कण्ठां निरवधि वितर्क्यालि-विततिर् यदा तासाम् अग्रे हरि-परिचितं वृत्तम् अरुणत् । तदा वर्षा जातास् तडिद्-अनुगताम्भोद-वलिताः प्रतीपाभाः कृष्ण-स्फुरणम् अधिकं हा विदधिरे ॥JGc_1,17.19॥ [शिखरिणी] नूनं निदाघेन विभूय जज्ञे सन्तप्तिर् आसां हरि-रागिनीनाम् । वर्षासु शाम्येद् इति सङ्गिनीनां निर्णीतिर् आसीद् विपरीत-रीतिः ॥JGc_1,17.20॥ [इन्द्रवज्रा] वर्षा द्वितीया दधिरे' क्षि-नीरैर् अन्तः स्फुरत्-कृष्ण-घनाभिर् आभिः । इत्थं निनिन्दुः किल ते रुवन्तः स्वाजीव्य-वर्षानुगताः प्लवाद्याः ॥JGc_1,17.21॥ [इन्द्रवज्रा] कलापाम् आसुर् एतासु कलापाश् च कलापिनां । स्मरार्ध-चन्द्र-बाणाभा यत्रैके भान्ति चोन्मुखाः ॥JGc_1,17.22॥ [अनुष्टुभ्] वर्षाः शीतलताकरैर् निज-गुणैर् आसां मनः-शान्तताम् आनेतुं किल यद् यद् अत्र विदधुः सर्वं च तत् प्रत्युत । द्वेषं ता बत मेनिरे यद् अनु च प्राणालिभिः शङ्कितं हन्त द्विष्ट-सुहृद्-दशेयम् उदिता हा हा विधेः का गतिः? ॥JGc_1,17.23॥ [शार्दूल] [24] तत्र च गृह-निगृहीतानां तासां मनः-कथा, यथा- खर्जरादि-फलैः सुकन्द-वलितैर् मित्रैः समं प्रावृषि präcad-वृष्टिज-वारि-वारिणि तरु-क्रोडे' शन-krŬanam । नीर-प्रान्त-शिलासु तासु दधि-युग्-भिप्सादि सम्भोजनं दूराद् धेन्व्-अनुहूतिर् अप्य् अघजिता नश् चित्तम् उल्लुञ्चति ॥JGc_1,17.24॥ [शार्दूल] यत्र च, घनागम-घनागमे विरमिताजितोन्मीलने समस्त-जन-शर्मदाः सपदि खञ्जरीटेक्षणाः । अमूः शुचि-रुचि-श्रिया स्व-हृदि कृष्ण-भावं गता हरि-व्रज-नव-प्रियास् तमसि लीनताम् आगताः ॥JGc_1,17.25॥ [पृथ्वी] [25] अत्र तासां त्रास-वचनम्- इरंमद-रदास् ते' मी नीरदा अपि सर्वदा । चर्वन्ति क्षौणि-पृष्ठ-स्थान् गर्जन्ति किल गर्वतः ॥JGc_1,17.26॥ [उद्गीति] [26] अहो, चित्रीयते सेयं प्रेम-गति-वैचित्री यतस् तादृशि च तद्-वृत्ते कदाचिद् आनुकूल्य-स्पृशीव श्री-राधा-स्तुतीनाम् आधारता दृश्यते । [27] यथा तस्यास् तत् पश्यन्त्या भावनेयम्- अयि तडित् त्वम् असौ क्व नु किं तपः कियद् अहो कृतवत्य् असि तद् वद । यद् इमम् अम्बु-धरं हरि-वक्षसस् तुलितम् आलि गता रमसे सदा ॥JGc_1,17.27॥ [द्रुतविलम्बिता] [28] यत्र च प्रमादतः सा किञ्चन प्रोच्यापि सख्याम् अपि सङ्कोचाद् अन्यथा प्रखापयामास- अहह पश्यत: कृष्ण-घनाघनं प्रसजती चपला खलु खेलति । स्मरसि किं नु हरेः स्मर-कौतुकं? नहि नहीदम् ऋतोर् गुण-वर्णनम्! ॥JGc_1,17.28॥ इति । [द्रुतविलम्बित?] कदाचिच् च- मेघागम-समये' स्मिन्न् अधिगत-हरिता दृशां सम्पत् । हरये स्पृहयसि राधे नहि नहि शाद्वल-विभूतये द्विषति ॥JGc_1,17.29॥ इति । [उद्गीति] [29] अथ श्री-कृष्णस्य दिग्-दर्शनं, यथा- शिखण्डिनां या कल-नृत्य-माधुरी शिखण्ड-cƬasya सदातिशर्मदा । न सानुसन्धानम् इता तद् अस्तु यन् मूर्ध्नः शिखण्डं च जगाम विस्मृतिम् ॥JGc_1,17.30॥ [उपजाति 12] [30] तद् एवं सुष्ठु चापष्ठुताम् अनुष्ठाय गतायां प्रावृषि शरद् अपि, यथा- आगमिष्यति शरद् भुवि द्यवि स्वच्छतां विदधतीति चिन्तितम् । हन्त ताभिर् उदये तदीयके स्वं दधे द्वि-गुण-भावनाविलम् ॥JGc_1,17.31॥ [रथोद्धता] स-तडिद्-वारिद-वृन्दं निरीक्ष्य पूर्वं यद् एव या तप्ता । तद् अपश्यन्त्य् अपि सेयं सम्प्रति राधा भृशं दूना ॥JGc_1,17.32॥ [आर्या] [31] तत्र च राधा-कृष्णयोर् नख-लिपि-वलयित-किसलय-दल-द्वय-गतं पद्य-द्वयं वायुना परस्परं नीतम् । तद्, यथा- तडितः पुण्य-शालिन्यः सदा या घन-जीवनाः । तेन सार्धम् अदृश्यन्त, नादृश्यन्त च तं विना ॥JGc_1,17.33॥ [अनुष्टुभ्] आवृतिम् अजहाद् इन्दुर् विलसति हंसश् च नील-कञ्जं च । वृन्दावनम् अनु हा धिग् दैवं तत् तन् न दृश्यते तस्याः ॥JGc_1,17.34॥ इति॥ [गीति] राधा-कृष्णाव् इत्थम् अन्यो' न्यम् आप्तं दैवात् पत्रं शश्वद् आश्लिष्य साश्रु । अन्तः-शून्य-स्वर्ण-बिम्बान्तर् उप्तं मध्ये हारं नायकं निर्मिमाते ॥JGc_1,17.35॥ [शालिनी] [32] अत्र सखीनाम् अपि स्विन्नता, यथा- जलं कुमुदम् अम्बुजं विधु-रुचिश् च यस्यां शरद्य् अहो विकसद्-आत्मताम् अगमद् आशु तस्याम् अपि । मनो नयनम् आननं दशन-कान्तिर् आसां पुनः सदा मलिनताम् अगाद् इति किम् आलिभिः सह्यताम्? ॥JGc_1,17.36॥ [पृथ्वी] [33] अत्र च वर्णितं लब्ध-वर्णैर् अपि, आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् । जनास् तापं जुहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥[BhP 10.20.45] यतः- सौन्दर्यं तन्-नीलिमासौ द्युतिः सा लावण्यं तत् ते च लीला-विलासाः । पीयूष-श्रीण्य् अङ्ग-सङ्गे प्रियाणां विश्लेषे तान्य् एव हालाहलानि ॥JGc_1,17.37॥ [शालिनी] ततश् च- हरेर् गन्धवहान् सर्वे जगत्-प्राणतया विदुः । तद्-वियोगेन तु क्षामा रामास् तान् आशुगाख्यया ॥JGc_1,17.38॥ [अनुष्टुभ्] [34] तद् एवं यद्यप्य् उत्कण्ठायाः परम-këÂhà जाता, तथापि काचिद् अपि käcit प्रति न प्रकाशयामास । अधर्मेणापि तं भजानि, इति यथा तास् तथा कृष्णो' पि तत्र ता निर्विद्या निर्विद्य खिद्यते स्म । [35] कृष्णस् तूपयान्तरम् अपश्यन् नेत्र-विक्षेप-वेत्र-विक्षेप-वित्रस्तानाम् अपि तासां वश्यताम् अयातानाम् आवश्यक-तद्-भावनाय वंशी-शंसन-विशेषम् अभ्यस्यति स्म । [36] यथैव वक्ष्यते तत्र तत्र तद् एवालक्ष्य ताभिः वेणु-वाद्य उरुधा निज-शिक्षाः इति । [BhP 10.35.14] [37] अथ प्रथमतस् तन्-मना निजाग्र-जन्मना युगली-भूय मुरली-कलीम् आवर्तयति स्म । [38] तत्र तु यदा समुद्दीपित-भावान्तरे वनान्तरे गो-चारणे सर्व-मनसो' प्य् अगोचरान् सहचरान् विस्मापयन्न् अतिकान्त-गुण-व्रजेन निजाग्रजेन सह स्वयम् अहरहः सहर्ष उत्कर्षं प्रवीणयन् वेणु-शिक्षाम् ईक्षयाम् आस,॥ [39] तदा तासां तद्-रूप-स्फूर्तिर् अतीव पूर्तिम् आयाता । [40] सा च यथावद् एव, यतस् तस्य भाव-वैभवस्य स्वभाव एवायम्, यद् दूरतश् च स्व-विषयं विषयीकरोति । तथा हि- अनुमान-गता तासाम् अर्थापत्तिः प्रतीयते । यतः कृष्णस्य दयितास् ता एव न्याय-पण्डिताः ॥JGc_1,17.39॥ [अनुष्टुभ्] [41] तत्र याः पुनर् अतीव स्निग्धता-दिग्ध-हृदयास् तद् दुःखतः शुष्कताम् अवापुर् न तु पुनः स्वक-दुःखं पुष्कलं मेनिरे । [42] यथा राधाया विशाखा ललिता पर्यायानुराधा च, चन्द्रावल्याः शैव्या पद्मा चेत्य्-आदयः । तासु तु ताः स्व-मात्र-निष्ठतां निष्टङ्क्य स्वयम् एव स-सौहार्दं निज-हार्दम् Ãvedayäcakru÷ | तथापि तत्र प्रथमं राम-सहितता-पिहितम् एव तं लुप्त-वर्ण-पदं वर्णयामासुः । [43] तत्र गीतं, यथा- रामो रामानुज इति युगलम् । कृत-नट-वेषतया पटु राजति गायति सखि-गण-युगलम् । [ध्रुव] सरस-रसालज-पल्लव-तल्लज-पल्लवितामल-शीर्षम् । नव-यौवन-वन-बीजाङ्कुरम् इव धावयद्-अतनु-चिकीर्षम् ॥b॥ vächita-पिञ्छावलि-parilächita-मणि-nicayäcita-केशम् । दधद् इव हरि-धनुर्-अनुगत-तारा-वलि-वलिताम्बुद-लेशम् ॥c॥ वलयित-नव-दलद्-उत्पल-कर्णिक-कर्ण-युगाद्भुत-शोभम् । लतिका कासाव् इति विस्मयकृति मधुकृति विनिहित-लोभम् ॥d॥ हस्त-कमलम् अभि कमल-विघूर्णन-रमण-कला-रमणीयम् । मधुप-गणं प्रति मधु-कण-वर्षणम् अकृत यतः कमनीयम् ॥e॥ मालामाला-परिमल-बलि-बलि-वपुर् अलि-वलित-सदेशम् । अलि-झङ्कृति-नुति-कोलाहल-वह-बहुल-कुतूहल-वेशम् ॥f॥ सितम् असितं वपुर् असितं पीतं वसनं यस्य च गीतम् । तद् इदं यदि गोकुलम् अनु गोकुलम् अयति तदाघम् अतीतम् ॥g॥ ॥JGc_1,17.40|| | इति । [44] अपि तु तस्य गोकुल-सदेश-प्रदेश-प्रवेश एव सर्वेषाम् अभिनिवेश-हेतुः, यतः- चक्षुर्-भाजां फलम् इदम् अहो यद् व्रजस्य प्रवेशे गोभिः साकं सखि-वलयितं दृश्यते भ्रातृ-युग्मम् । युग्मे तस्मिन् लघुर् इह मुखाम्भोजम् अस्मिन् मुरल्या दीप्तिः किञ्चिन् निगमन-कलाशालि नेत्रं च तत्र ॥JGc_1,17.41॥ [मन्दाक्रान्ता] [45] अत्र चैव ध्वनितम्- धामागतस्य समये सखि-धेनु-सङ्गि सङ्गायतो विहरतो हरतश् च तस्य । किञ्चिद् विमृग्यद् इव ca¤calatäci-तारं हाराणि-नेत्रम् अनु विध्यति मानसं नः ॥JGc_1,17.42॥ [वसन्ततिलका] तस्मात्- सा किल कुलजा कुलजा नयने तस्याः परं नयने । वेणु-विनोदी मदनः स भवति यस्याः स्वयं मदनः ॥JGc_1,17.43॥ [उपगीति] [46] तद् एवम् अघदमनेन तासां क्रम-परम्परातः परस्परं स्व-vi«ayÃbhilëa-व्यञ्जना-सञ्जनं किञ्चिल् लज्जा-पर्ययम् आचर्य तादृश-रम्य-स्व-विद्या-बल-तारतम्य-विदुरतया विदूरतो' पि तम् अवधार्य पर-परतः परार्ध्यं समर्ध्यमानां पुनर् वेणु-शिक्षां विलक्षणी-कुर्वता सङ्कर्षणः केवलं लक्ष्याय kalpayäcakre । यत्र हि सर्वम् एव युगपन् मुग्धता-दिग्धं बभूव । [47] यत्र श्री-व्रज-देवीभिर् अपि निज-भाव-व्यक्तिं शङ्कमानाभिः सङ्कर्षणं लक्ष्यं विधाय तद् वर्णयामासे, यथा- वेणोः शिक्षाम् अथ रचयतोर् धेनु-रक्षादि-लक्ष्यान् नानारण्यं प्रति विहरतोर् बिभ्रतोर् यष्टि-रज्जू । स्तम्भं लोले चलनम् अचले कुर्वतोर् अत्यपूर्वं भ्रात्रोर् आसीद् बत तनु-भृतां धर्मतो वैपरीत्यम् ॥JGc_1,17.44॥ [मन्दाक्रान्ता] [48] अत्र चैवं ध्वनितम्- नूनम् एवं विदधतोः सर्वेषां धर्म-पर्ययम् । कृष्णो' मूलम् असौ चास्मद्-धर्मम् उन्मूलयिष्यति ॥JGc_1,17.45॥ [अनुष्टुभ्] [49] तद् एवं भ्रातृभ्यां सङ्गाने युगपद् एव सर्वेषां मोहनम् ऊहमानेनानुजेन विचारितम्-[50] हन्त तासाम् एव मोहनाकर्षणे सुष्ठु ममाभीष्टे, तत्रापि राधाभिधायाः । तस्मात् पृथग् भवन् पृथग् एव यथा जीवानां जातिर् यथा-युक्तं तयोर् द्वयम् एकं वा वहति, क्रमशो व्यक्तिर् अपि, तथा शिक्षार्थं प्रयतिष्ये । तच् च तत्-तन्-मात्रातिशयिताभीप्सित-स्वरादि-मर्म-समुद्भावनया सम्भविष्यति इति । [51] तद् एवं विचारयता तेन परीक्षा-पर्यालोचनार्थम् उत्तरम् उत्तरां वश्यताम् अतीततराण्य् अवराणि सत्त्वानि क्रमशः स्व-वशताम् आनीतानि, तथापि तत्-प्रेयसीभिश् चित्त-क्षोभ-मात्रं तु लेभ एव । [52] तत्र यथा प्रथमतो गाः प्रति तद्-गानम् अवकर्णितम्, तथा वर्णितम्, यथा- हरेर् वक्त्रं वेणु-ध्वनि-मिषतया वर्षति सुधां पिबत्य् एतां गव्या यद् अनु रसना-कर्ण-युगलम् । अहासीत् प्रस्तब्धा निज-विषयम् अन्या तु रसना किम् एतत् किं नैतद् भवति किम् इवैतत् किम् इति वा ॥JGc_1,17.46॥ [शिखरिणी] [53] अत्रापि ध्वनितम् इदम्- गवाम् अस्माकं च श्रवणम् अनु वेणोः समदशा यदप्य् एषा जाता तदपि किल भेदो विलसति । अमूस् तद्-वक्तेन्दुं सपदि कलयन्ति प्रतिपदं वयं नैतद् विद्मः क्व भवति युगे तस्य कलनम् ॥JGc_1,17.47॥ [शिखरिणी] [54] अथापरे-द्युश् चापरां शिक्षाम् अधिकृत्य वन्यान्य् अपि सत्त्वानि समाहृत्य मोहितानि, यथा- वंशः सो' यं तु वीतंसः कंस-शत्रोर् इतीयते । तेन शंसनतो यान्ति विध्वंसं मृग-पक्षिणः ॥JGc_1,17.48॥ [अनुष्टुभ्] [55] तद् अपि ताभिर् उद्भावितम्, यथा- वृन्दारण्यं प्रथयति भुवः कीर्तिम् अत्र स्वयं हि श्रीमान् कृष्णो विहरति पदाम्भोज-लक्ष्मीं वितन्वन् । वेणोर् वाद्ये नटन-घटनं बर्हिणः सभ्य-भावं वन्याः सर्वे ययुर् इति सदा रङ्गतां यज् जगाम ॥JGc_1,17.49॥ [मन्दाक्रान्ता] [56] अत्र चेदं ध्वनितम्- वृन्दारण्यस्य पुण्यं व्रजितुम् इह न नः शक्तिर् अस्तीति चास्तां यद् बर्ह्याद्याश् च भान्ति प्रतिपद-सुकृत-प्रोदयाद् अस्मद्-अर्ह्याः । गृह्याणां गृह्यकाः स्मः स्फुटम् इह तद् अलं गृह्यकेभ्यश् च गर्ह्यास् ते तस्य स्वैरम् ईक्षां विदधति न तद्-आभासम् अण्व् अप्य् अयाम ॥JGc_1,17.50॥[स्रग्धरा] [57] अथ दिनान्तरे' पि तेभ्यो विच्छिद्य हरिण्यस् तथा कृताः । तच् च पूर्ववत् ताभिर् वर्णितम्- आश्चर्यं सखि कृष्णसार-दयिता-वृन्दं मिलद्-भर्तृकं जात्या mƬham अपि व्यतीत्य भवतीर् अप्य् एवम् ईहां दधे । श्रुत्वा वेणु-कलं हरिं प्रति गतिस् तद्-रूपतश् चित्रता तस्याप्य् अर्चनम् उल्लसत्-प्रणयतस् तत्रापि neträcalai÷ ॥JGc_1,17.51|| [शार्दूल] [58] ध्वनितम् अपीदम्- वयं जात्या नार्यः पुरु-गुणवताम् आदृततमास् तथा भर्तारस् तत्-प्रणय-नय-सिद्ध-व्रज-भुवः । हरिण्यो नेदृश्यस् तदपि पतिभिस् तं ययुर् अहो धिग् अस्मान् दुष्पुण्या दधिम नहि तासाम् अपि तुलाम् ॥JGc_1,17.52॥ [शिखरिणी] [59] दिनान्तरे तु विशिष्य विहङ्गमास् तथा-भावं गमिताः, तत्र च ताभिर् अभिहितं, अस्मिन् वने तु विहगा मुनयः प्रदिष्टाः कृष्णस् तु तद्-गुरुर् इति प्रततं प्रतीमः । नैवान्यथा तद् अमुना किमपि प्रगीतं मौन-व्रतेन शृणुयुः परितो निविष्टाः ॥JGc_1,17.53॥ [वसन्ततिलका] [60] अत्र तु स-निर्वेदं ध्वनितम्- यस्माद् असौ मुनिस् ते च मुनयः सर्वतः स्थिताः । तस्मात् käcit स्पृहाम् अत्र näcitÃæ कर्तुम् अर्हथ ॥JGc_1,17.54॥ [अनुष्टुभ्] [61] अथ दिनान्तरे देव्यो' पि तथा कृताः, तत्र ताभिर् वर्णनं, यथा- वेणूद्गान-गुणेन तस्य परितः कृष्टे विमानोत्करे देव्यो रूप-विलास-मोहन-कलाम् आसाद्य मोहं गताः । यत्रेदं न विदुः किम् एतद् अभितः पूर्वं श्रुतं वीक्षितं वेति स्रस्तम् अभूत् कचादि किम् उ वा नैवेत्य् अपि प्रायशः ॥JGc_1,17.55॥ [शार्दूल] [62] अत्र च ध्वनितम्- हन्त देव्यो' पि यत्रैताम् अवस्थाम् आपुर् अञ्जसा । तदीय-व्रज-भू-बाला वराक्यस् तत्र का वयम्? ॥JGc_1,17.56॥ [अनुष्टुभ्] [63] तद् एवं चेतनांस् तथा वितथ-चेतनान् विधायाचेतनान् अपि चेतनान् इवाचरितुम् आरभते स्म । अचल-मर्यादया पर्याप्ताः स्फुटम् अमूर् आक्रष्टुम् अचेतनताम् अतिक्रम्यापि दुःशका इति । [64] तत्र नदी-चरितं ताभिर् एवं विचारितम्- द्वीपिन्यः श्रवणेन वेणु-रणितेः स्तम्भं गताः सभ्रमाः फुल्लत्-पूरतया स्फुरद्-घन-रसा हंसादि-गीः-शिञ्जिताः । उन्मर्याद-दशाम् इता मुररिपुं दूरे' भिसृत्यागता भङ्गालोल-भुजैः सरोज-वलयस् तस्याङ्घ्रि-युग्मं दधुः ॥JGc_1,17.57॥ [शार्दूल] [65] अत्र चेदं ध्वनितम्- नद्यः सिन्धु-पति-व्रता हरि हरि प्रत्यक्त-मर्यादिकास् तं विद्रुत्य मिलन्ति चेद् अहह का दीनास् तदानीं वयम्? | किन्तु स्वैरम् अमूर् udƬha-सुकृता नास्मासु तत्-तुल्यता स्वल्पापीति निवृत्तिर् एव सुखतो युक्ताथवा दुःखतः ॥JGc_1,17.58॥ [ÓÃrdÆlavikrŬitam] [66] दिनान्तरे चाम्भोद-वर्णनं, यथा- मुरारेर् अम्भोदः सुहृद् इति न वा केवल-रुचा स्वसादृश्यात् किन्तु व्यतिकृत-हितत्वाद् अपि सदा । असौ मल्लारेण प्रबलयति तं वेणु-जनुषा स चायं छायाभिः प्रशमयति तापं तद्-उपरि ॥JGc_1,17.59॥ [शिखरिणी] [67] अत्र च ध्वनिः- हंहो पश्य जडो' पि वारिद-चयः सर्वोपरि स्थाय्य् अपि च्छायाभिः स्वरसैश् च तं परिचरत्य् अन्तश्चर-प्रेमतः । कष्टं सुष्ठु वयं तद्-एक-शरण-प्राण-स्थितिं-मन्यता- गण्यास् तस्य विना तु सेवनम् अमूर् जीवाम धिग् जीवितम् ॥JGc_1,17.60॥ [स्रग्धरा] [68] अहो, शिलामय्य् अपि शैलजातिः सुखम् एवं भजते, यथा- श्रीमान् गोवर्धनाद्रिः स्फुटम् अयम् अभितः श्री-हरेर् दास-वर्यः कृष्णे रमेण यस्मात् तम् अनु मुरलिका-vÃdanÃyÃdhirƬhe | लब्धैर् यः सात्त्विकाभैश् चरण-सरसिज-स्पर्शजैर् अङ्कुराद्यैः सर्वाङ्गीन-द्रवैर् अप्य् अनुग-सखि-धनं सेवते तं चिराय ॥JGc_1,17.61॥ [स्रग्धरा] आस्तां गोवर्धनाद्रेः पुलक-मुख-दशा श्रूयताम् अन्यद् एतत् चित्रं चेन् न प्रतीतिर् भवति किल गिरौ दृश्यतां चापरत्र । यः स्निग्धत्वं समन्ताद् दधद् इह मुरली-गानतश् चिक्वणाख्याम् आगाद् यत्रास्ति साक्षि प्रतिपदम् उदितं कृष्ण-मुख्याङ्घ्रि-चिह्नम् ॥JGc_1,17.62॥[स्रग्धरा] [69] अत्र चेदं ध्वनितम्- महतां पदवीम् आप्तुं vächà यद्यपि धृष्टता तथाप्य् अनुगतिस् तेषां भाति चेद् अस्ति दृष्टता ॥JGc_1,17.63॥ [अनुष्टुभ्] [70] तद् एवं तासाम् अतस्मिंस् तद्-भावनां भावयन्न् उन्माद-दशा-वशतां परिकलय्य विह्वल-हृदयः सदयतया स मधुकण्ठः क्षणं गद्गद-कण्ठः संवस्त्रित-मुखः समस्त-मन्यु-न्यस्त-निजासुखः पुरु रुरोद, अनूदितवांश् च श्री-राधा-निबद्धम् अबद्धं पद्यम् एकम्- वेणोः पुण्यम् अतीव हन्त यद् असाव् अस्त्री च तस्याधरं गोपीनां स्वम् अपि ह्रियं परिहरन् शश्वत् पिबन्न् अर्दति । तृप्त्या छर्दि-निभाद् अमुष्य रणितान् नद्यो' पि फुल्लन्त्य् अमूर् यद्-वंश्या नग-जातयो' पि मधुभिर् bëpaæ मदाद् बिभ्रति ॥JGc_1,17.64॥ [शार्दूल] [71] ध्वनितं चेदं- याचे' हं वंश-देहं न तु कुलज-वधू-देहम् आद्ये हि कृष्णस् तृष्णग्-भावेन सज्जन् बहु-रुचि विहरन् दुर्लभः स्यात् परत्र । वंशी-भावे चिद्-अंश-प्रशमन-वशता-विस्मृतात्मा यदि स्यात् तेन ज्ञायेय सेयं मम विरह-दुता दारुताम् आगतेति ॥JGc_1,17.65॥ [स्रग्धरा] [72] ततश् चेतसि चेदं विचारितं- गण्डं चुम्बसि कुण्डल-स्थम् अकरि त्वं तस्य वंसि त्वम् अप्य् आस्यं प्रेक्षि तथाङ्गम् अङ्गम् असकृन् माले त्वम् आलिङ्गसि । तद् युक्तं यद् अतीत-सर्व-विधिका यूयं, वयं तु स्फुटं हा तत्-तद्-विधि-भाग्-विचार-हतकेनाभीप्सिताद् वञ्चिताः ॥JGc_1,17.66॥ [शार्दूल] अहो सुमनसो मुक्ता वज्राण्य् अपि हरेर् उरः । न त्यजन्ति वयं तत्र का वा स्मर-वशाः स्त्रियः? ॥JGc_1,17.67॥ [अनुष्टुभ्] चेन् न सङ्गम् अपरस्य विधत्ते श्याम एष न तु तर्हि दुनोमि । अङ्कपालयति हा गत-शङ्कः सङ्गिनः कथम् इदं कलयामि ॥JGc_1,17.68॥ इति । [स्वागता] [73] तद् एतत्-पर्यन्तम् अन्तर-स्पर्शि-राग-परीते तस्य वेणु-गीते को' पि सम्भ्रमः सर्वम् एव व्रजं निघ्नं कुर्वन् विघ्नम् आचरति स्म । [74] स तु प्रातः प्रस्तोष्यते । इत्य् अञ्जलिं बद्ध्वा पुनर् उवाच- अस्य त्वदीय-कान्तस्य राधे जानाति को' पि न । प्रयासाभ्यन्तर-स्थायि-त्वन्-निमित्त-प्रयासताम् ॥JGc_1,17.69॥ [अनुष्टुभ्] [75] तद् एवं कथायां समाप्त-प्रथायां सर्वे यथा स्व-स्वावासम् आसन्नाः । इति श्री-श्री-गोपाल-चम्पूम् अनु वेणु-शिक्षा-मिष-प्रेयसी-भिक्षा नाम सप्तदशं पूरणम् ॥17॥ ************************************************************* (18) अथ अष्टदशं पूरणम् गोत्रभिद्-गर्व-खण्डन- गोवर्धन-गोत्र-मान-वर्धनम् अथ प्रभाते सदसि व्रजेशितुर् महा-प्रभावेषु विभात-पङ्क्तिषु । आनर्च्छ सामोदम् उदश्रु-कण्ठतां स स्निग्धकण्ठः कथयाम्बभूव च ॥JGc_1,18.1॥ [उपजाति 12] [1] अथ तस्मिन्न् आश्विनावशेषे लब्ध-विशेषे यज्ञ-योग्य-वेशे व्रजाद् बहिः प्रदेशे सर्व एव पर्वणा सान्द्रानन्द-व्रजा इव स-प्रजाः व्रजेन्द्रादयः सम्भ्रान्ताशय-प्रायतया चरन्तः सुरेन्द्र-याग-योगम् आचरन्तः स्थानादि-सञ्चेष्क्रियमाणान् आदिशन्तः स्व-स्व-वसतिं विहाय वसतिं बहिर् वसन्ति स्म । [2] तदा च कदाचिद् एकस्यां सन्ध्यायां गोचारण-भू-भागतः समागतः सङ्कर्षण-सहचारितया लब्ध-हर्षः स-कुतुक-तृष्णः श्री-कृष्णस् तदीय-चरितम् आलोचितवान् । तत्रैव च प्रभूत-कुतुकाकुत-सम्भूततया वसति स्म । [3] तद् अपि च यद् अपि पूर्व-पूर्व-संवत्सरेषु दृष्टम् इत्य् अपूर्व-दृष्टं न भवति, तथापि सम्प्रति प्रौढताप्रकाशतः शतमन्युं प्रति मन्युं जनयन् जनकादिषु प्रणय-कोपं ज्ञापयन्न् अज्ञानत इव jij¤Ãsäcakre । यद्यपि शतपर्व-पाणिर् एवं गर्वायते, एते गोपालन-कारकाः के वराकाः? निखिल-लोक-लोकपाल-पालकस्य मम दक्ष-मुख्याः प्रजापतयः स्वीय-मन्वन्तर-पति-प्रभृतयः पृथिवी-पतयः कमलजन्म-जन्म-प्रधाना मुनीशाना यजमाना विराजन्तेतराम् इति, तथाप्य् एते मत्-पितृ-पुरः-सरास् तत्र भक्तिम् अतिरिक्तीकुर्वन्ति इति । [4] अथ स्पष्टीकृत-गौरव-सौष्ठवम् अन्तः-कष्ट-परामृष्टं पृष्टवान्- कथ्यतां वः पितः को' यं सम्भ्रमः समुपागतः? | यज्ञार्थो यदि देवः कः? प्रमाणं किं, फलं च किम्? ॥JGc_1,18.2॥ [अनुष्टुभ्] [5] व्रजेश्वरे तु ज्ञान-पूर्वक-प्रश्न-विज्ञानतस् तद्-अभिप्रायं प्रायः प्रतिपद्य सद्यः प्रतिवचनम् अदत्तवति, पुनर् लाल्यतोचित-बाल्यतो दीनता-धीनम् इवोवाच- यथा विधातुं भवतां तथा श्रोतुं च नः स्पृहा । उभयेषां यतस् तत्र विशेषाश्रयता-स्थितिः ॥JGc_1,18.3॥ [अनुष्टुभ्] [6] अथ, किम् अस्माभिर् व्यक्तं वक्तव्यं गोत्रभित्-सत्रं प्रति, किं वायं वत्सः प्रतिपत्स्येते इति विचिकित्सति तात-पादे तद् एव किञ्चिद् अतिरिक्तं व्यक्तम् इव कर्तुम् इच्छति स्म । [7] यथा च, तात, सर्वत्र निपुणानां वैज्ञानिकानां भवतां पुत्रा वयं न तावद् गोचारकता-मात्र-पर्यवसित-पर्यालोचनाः, किन्तु किञ्चित् किञ्चिज् ज्ञान-नीतिं धर्म-रीतिम् अपि प्रतिपद्यामहे इति व्यञ्जनया मञ्जु वदति स्म- सर्व-क्षेत्र-प्राज्ञ एकः परात्मा तस्मिन् जीवाः सन्ति नैवातिभिन्नाः । एतद्-विज्ञाः साधवो विद्वद्-इज्यास् तस्माद् एषां गोपनं नैव युक्तम् ॥JGc_1,18.4॥ [शालिनी] योगिनां मतम् एतच् चेन् नीतिर् अप्य् अवधार्यताम् । उदासीनो' रिवद् वर्ज्यः सुहृद् आत्मैव सम्मतः ॥JGc_1,18.5॥ यद्य् एष पन्था धर्मस्य सो' पि नास्त्य् अविचारतः । तत्र यद् विदुषः सिद्धिर् भवेन् नाविदुषः क्वचित् ॥JGc_1,18.6॥ धर्मो वैदिक एवेष्टौ लौकिकः क्वापि दृश्यते । भवद्भिः कस् तयोर् एष विशेषत्वेन सम्मतः? ॥JGc_1,18.7॥ [अनुष्टुभ्] [8] तद् एवं स्व-सुतस्य सुपर्व-पति-मान-चर्वणायाविर्भवन्तं सर्व-मत-ज्ञता-गर्वम् अखर्वम् आलोचयन्न्, अपूर्वतया भावनां कुर्वाणस् तेन च निज-पक्षस्यापेक्षणीयतां लक्षयन्न्, इदं व्रज-पतिर् उपक्षिप्तवान्- धर्मो' यं लौकिकस् तात यद्यपि स्याद् अथाप्य् असौ । युक्तत्वाद् अपि चाम्नायाद् आम्नायज इवेष्यते ॥JGc_1,18.8॥ य इन्द्रो देवतात्र स्यात् पर्जन्यः स तु सर्ववित् । तस्यार्चनं कुलायातम् अस्माकं केतनं मतम् ॥JGc_1,18.9॥ [अनुष्टुभ्] [9] कृष्णस् तद् एतत् कर्म कर्म-प्रधानतया वर्ण्यमानं तद् उत्तरम् आकर्ण्य वासव-ह्रास-वासनया कर्म-काण्ड-पण्डितं-मन्यानां मतम् अनुसृत्य देवता-खण्डनम् आह- स्वतः कर्म-वशाद् एवादातुं कर्मानुसारिणः । ईशश् चेद् अस्ति कर्मानुगाम्य् असौ का नु देवता ॥JGc_1,18.10॥ सर्वं तद् भस्मनि हुतं पर-तन्त्रे यद् अर्पणम् । गार्हपत्ये हुतं तत् तु यद् आत्मात्मीय-पोषणम् ॥JGc_1,18.11॥ तस्माद् आभीर-वैश्यत्वाद् अघ्न्यासेवा तु नः कृतिः । देवता यदि मन्येत मन्तव्या सा तद्-आश्रया ॥JGc_1,18.12॥ [अनुष्टुभ्] [10] अथ शतमन्योर् अपि पर्जन्यतया तद्-आश्रयत्वम् आशङ्क्य साङ्ख्य-सङ्ख्यावतां मतात् प्रत्याचचक्षे- रजो-भूर् यवसाद्य्-अर्थस् तस्मान् नेन्द्रो गवाश्रयः । किन्तु गोवर्धनाख्यान-क्षौणी-भृद् यः स एव सः ॥JGc_1,18.13॥ निजाजीव्यतया गावः कुलागत्या च भू-सुराः । आश्रयत्वे समक्षत्वं यान्त्य् एते न दिवौकसः ॥JGc_1,18.14॥ [अनुष्टुभ्] [11] तत्र मतान्तरं वितण्डा-पण्डितानां मतेन खण्डयति- आप्तवाग् अनुमानं च प्रत्यक्षाद् एव गम्यते । तस्मात् प्रत्यक्षम् एव स्यात् प्रमाणं सर्व-मर्दकम् ॥JGc_1,18.15॥ तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यताम् महः । ऐन्द्रैर् निर्मीयतां सेयं त्रि-कर्मी हविषां कुलैः ॥JGc_1,18.16॥ होमो यदि विधातव्यो वह्निम् उद्दिश्य हूयताम् । आश्रयः स हि सर्वेषां प्रत्यक्षश् चानुभूयते ॥JGc_1,18.17॥ अथ विप्राः प्रीणनीया दत्त्वा धेनूः सदक्षिणाः । स्वभाव एष भवतां विधि-किङ्करता नहि ॥JGc_1,18.18॥ [अनुष्टुभ्] अन्नं दत्त्वा ब्राह्मणादिश्वपाकान्त्- एभ्यः श्वभ्यो' प्य् अत्र गोभ्यस् तृणानि । क्षौणी-भर्त्रे दीयताम् अन्नकूटो यस्माद् एषो' प्य् अन्न-कूटाभिधः स्यात् ॥JGc_1,18.19॥ [शालिनी] [12] तद् एवं श्वपाक-श्व-पर्यन्तेभ्यः प्रदातव्यं, न तु पाकशासनायेत्य् अभिप्रेत्य सर्वान् निर्वचनेकृत्य प्रत्येकं प्रवर्तयन् प्राह- भुक्त्वा वस्त्रालेप-वेशान् गृहीत्वा विप्रं वह्निं गां परिक्रामताद्रिम् । नात्राप्य् अङ्घ्रि-क्रामितावश्यकत्वं स्वच्छन्दत्वाद् यानम् अप्य् अत्र दिष्टम् ॥JGc_1,18.20॥ [शालिनी] ये वा क्रतुभुजो' प्य् अत्र जनास् ते स्युर् जनाव् इह । सुपर्वाणः सुमनसो निर्जराश् च सुरा इव ॥JGc_1,18.21॥ [अनुष्टुभ्] किं च- ìhyaÇ-करणी सुभगङ्-करणी तद्वत् प्रियङ्-करणी । श्री-गोवर्धन-पूजा-नाम्नी विद्या परिस्फुरति ॥JGc_1,18.22॥ [उपगीति] गोवर्धन-गिरि-यज्ञावज्ञा तु गोत्रभित्-पूजा । अन्धङ्-करणी पलितङ्-करणी नग्नङ्-करण्य् अपि च ॥JGc_1,18.23॥ [उपगीति] [13] तद् एवम् अग्रजमुखं निरीक्ष्य मृदु हसित्वा पुनः सादरम् आह स्म- इत्य् एतन् मे बाल-भावेन बुद्धं गो-विप्रादि-प्रेप्सितं मद्-धितं च । युष्मभ्यं चेद् रोचते तर्हि शीघ्रं कार्यं विघ्नः स्याद् विभिन्न-प्रवेशे ॥JGc_1,18.24॥ [शालिनी] सर्वं यन्-मानसं वाचिकं वा युष्मदृग्भिः साध्यते कायिकं वा । नित्यं तत् तद् दृश्यते मन्-निमित्तं तस्माद् एतन् मद्-धितत्वाद् विधेयम् ॥JGc_1,18.25॥ [शालिनी] अनुन्मत्तः स्वतः सर्वं वेत्ति स्वीयं हितं पितः । नो चेद् वेत्ति न च ब्रूते ब्रूते चेद् वेत्ति निश्चितम् ॥JGc_1,18.26॥ [अनुष्टुभ्] [14] तद् एतद् विप्रलम्भ-लम्भनम् अप्य् अक्लिष्ट-वर्णन-विशिष्टम् आकर्ण्य तन्-मुखं च निर्वर्ण्य, तद् एव सवर्णैर् असवर्णैर् अप्य् अधि पर्वम् आगतैः सर्वकैर् निर्णिन्ये । तथा हि- प्रेष्ठः किञ्चिद् यद् ब्रवीति प्रतीतिं सर्वेषां तद् याति नूनं रुचिं च । तच् चेद् अण्व् अप्य् अर्हितं तर्हि किं वा वाच्यं तस्मात् ते' प्य् अमन्यन्त तद्द् हि ॥JGc_1,18.27॥ [शालिनी] [15] तद् एतद् अवधार्य मधुकण्ठस् त्व् अमुक्त-कण्ठं परामृशति स्म, चेद् अप्य् अतिवेदः सुविचारता-नश्वरः सो' यम् अनीश्वर-वादः कृत-वक्र-भाव-चक्र-शक्र-पराभव-कौतुक-तात्पर्य-मात्र-पात्रतया तेन प्रयुक्तः, किन्तु न प्रवृत्ति-विरोधि-पात्रतया; तथापि तत्र मित्रतातिचित्रतया लब्ध-निगम-विस्रब्ध-सर्व-पुरुषार्थ-सार्थ-शिरोमणि-रूप-स्वरूपेषु तेषु व्रज-भूपेषु नायुक्तः । ईश्वर-ज्ञान-गुरुभिर् अपि तद्-भावम् एव परि सर्वोपरि-पुरुता-परामर्शात् । यथोक्तम्- अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्ण-ब्रह्म सनातनम् ॥[BhP 10.14.32] इत्यादि । [16] ततः कौतुक-चारितयापि तेन यद् विचारितम् इव सम्पद्यते, तद् अपि पारमार्थ्य-वर्यतया पर्यवस्यतीत्य् एवम् अहो परम-महो-वर-कर-स्वभाव-धारः सो' यं व्रज-धरा-पति-वंश-जन्मा शशधरः इति । [17] अथ स्पष्टं चाचष्ट-ततस् ततः? [18] स्निग्धकण्ठ उवाच-ततश् च दीपावलीनामानम् अमावास्याम् अनु दीपावलि-बलि-कौतुकं प्रतिपद्य प्रतिपत्-प्रातस् तु विश्रम्भतः परमाश्रयताम् आश्रयमाणैर् अमीभिर् यथा तेन विहितं तथा विहितम् । [19] तत्र च मुख्य-कल्प-कल्पनाय विचित्र-चित्र-वितान-पताकादिभिः सर्व-सुख-संवर्धनस्य श्री-गोवर्धनस्य कूट-मण्डलं मण्डयित्वा, यथाविधि निर्बन्ध-साधित-साधु-गन्ध-बन्धुर-पाद्यादि-प्राग्र्य-सामग्रीभिर् अभिसभाज्य, तम् अभि प्राज्य-चरणाचलवद् आज्य-प्राघार-निर्झराश् चित्र-वर्ण-व्यञ्जन-व्यञ्जित-धातु-रञ्जनाः, दुग्ध-तटिनी-सङ्कटिता दधि-तडाग-सङ्घटिताः सम्पन्नम् अन्न-कूटाः सङ्घट्टय्य निकटाद् उपढौकयामासिरे । येषां प्राग्-भावेनापूपिकं Óëkulikam इत्यादि भूयिष्ठ-निष्ठान-कूट-नाम्ना स्थानान्य् अपि चिरम् आम्नातानि । नाना-वाद्यं लोक-kolÃhalìhyaæ स्वर्गं bìhaæ व्यानशे तत्र सत्रे । यत् तद् देव-क्ष्मापतेर् आश्विनेयौ निर्णिन्याते कर्ण-शूले निदानम् ॥JGc_1,18.28॥ [शालिनी] सृष्टेष्व् अद्रेर् अन्न-कूटेष्व् अनल्पः कृष्णाकारः कश्चिद् आविर्बभूव । अल्पीयस्त्वं केवलं भेद-बुद्धेर् यस्मात् कृष्णे कारणत्वं जगाम ॥JGc_1,18.29॥ [शालिनी] [20] तं च प्रथमं वसुन्धराधर-शिला-सन्धितः समेधमान-स्फुरद्-उत्सेधं प्रेक्षाकारिणः समुत्प्रेक्षामासुः- पीत-श्यामा किं प्रभा? किं तडित्वान्? किं वा धातु-द्योति-भूभृद् विभाति? | सुष्ठूत्तिष्ठन् किं स्विद् एतद् बकीजिन्- मूर्ति-व्यूहः स्फूर्तिम् अत्रातनोति? ॥JGc_1,18.30॥ [शालिनी] काय-प्रायत-bhÃjitäjana-गिरिर् वस्त्राणि सन्ध्याभ्रजिद् विस्तार-द्युतिमन्ति वेषमणयः सूर्यादि-जेतृ-प्रभाः । उत्तंसा वर-पुष्प-भार-बलवच्-छाखा-सहस्राण्य् अहो यस्य क्ष्माधर-देव एष कुरुते नेत्राणि चित्राणि नः ॥JGc_1,18.31॥ [शार्दूल] [21] ततः स तु चतुरानन-चातुरी-चालन-चतुरः कृष्ण-नाम्ना मधुरः स-प्रश्रयं पप्रच्छ-भगवन्, को भवान्? इति । [22] देवस् तु निर्घोष-निभ-घर्घरित-स्वरेणाभ्र-भ्रमं प्रथयन्न्, अर्थेन तु तम् अन्यथयन् वचः प्रचारयाम् आस, पूर्विताखर्ववत्-पर्वन्! पर्वतः सो' यम् अहम् अस्मि इति । [23] तद् एतद् अवधार्य देवार्य्-अमित्रः श्रीदामादि-मित्रः स्व-भुजौ प्रसार्य विस्फूर्यमाण-कोलाहलानर्गलं गोप-वर्गं निवार्य, नमस्कार्यः खल्व् असौ यस्मात् करुणा-व्यग्रता-जाग्रन्-महा-विग्रह-समग्र-विग्रह-प्रकाश-ग्रहिलतया प्रत्यक्ष-प्रत्ययम् एव स एव देवः प्रत्यवरुद्धवान् इति सर्वान् प्रत्य् अखर्वां वाचम् उवाच । [24] उक्त्वा चाखण्ड-दण्डवन्-नतिं कुर्वति सहस-स्मित-पूर्वजे तस्मिन् विस्मित-मनसः सर्व एव प्रति पर्वतं तथाकुर्वत । कृत्वा च श्रद्धया baddhäjali«u तदावलिषु सर्व-सुख-वर्धनः स गोवर्धनः पुनर् उवाच- नान्य-देववद् अस्माकं भेदं युष्मद् विचक्ष्महे । तत् पश्यत भवेद् दत्तं प्रत्यक्षं भुङ्क्ष्महे वयम् ॥JGc_1,18.32॥ [अनुष्टुभ्] [25] तद् एतद् उक्त्वा च- अन्नान्य् ìhaka-कोटि-तण्डुल-कृतान्य् आदाय तद्-व्यञ्जनान्य् अप्य् एष प्रतिकूटम् एक-कवल-प्राप्तान्नम् आदत् तथा । मध्यं मध्यम् अनुप्रकृष्य तु यथा नीरं पिबन् पल्वलान् कुण्डान्य् आशु सरांसि किं च सरितो निन्ये क्षयं सर्वतः ॥JGc_1,18.33॥ [शार्दूल] यदा ग्रासाय स करं प्रसारयति चाग्रतः । तदा सर्वे द्रवन्ति स्म सर्वतश् चटका इव ॥JGc_1,18.34॥ [अनुष्टुभ्] मध्ये-कृत्य व्यञ्जनान्य् अन्न-कूटं ग्रासं ग्रासं पाणिना दक्षिणेन । तर्जन्यासाव् उद्दिशन् वामया तं शक्रं लोलत्-प्रान्त-गत्या जहास ॥JGc_1,18.35॥ [शालिनी] दोष्णस् तस्याश्व् अतिपरिमिति-ग्रास-हेतोः प्रसारे चाकुञ्चे च स्थगित-हरितः प्राप्त-तत्-तद्-गतीनाम् । अक्ष्णाम् आसीद् व्रज-कुल-भुवां चित्र-वृन्दे' पि चित्रं यत् क्वाप्य् एकं न किल गणितं सिक्थम् एकं स्थितं न ॥JGc_1,18.36॥ [मन्दाक्रान्ता] अतरीतृण्यत ग्रासान् भूभृद्-भूभृद् यथा यथा । अचलीक्ल्प्यताप्य् उच्चैर् मांसलाय तथा तथा ॥JGc_1,18.37॥ [अनुष्टुभ्] तत्र च- बाला भीतिं यौवनोन्मत्त-चित्ता हासं वृद्धाश् चित्रम् अर्हास् तु भक्तिम् । याता ये ये तेषु सर्वेषु देवः शुद्धां तुष्टिं कौतुकित्वाद् बभाज ॥JGc_1,18.38॥ [शालिनी] दूराद् दूरात् पूरम् आदाय वारां वक्त्रं शश्वत् क्षालयन्न् अद्रिदेवः । ष्ठीवन्न् उच्चैः पृष्ठ-देशे समन्ताद् वृष्टिं कुर्वन् शम्प-सृष्टिं चकार ॥JGc_1,18.39॥ [शालिनी] गण्डूषाणाम् अन्तरे वंश-दण्डैर् दन्तान्तर्गान्य् अन्न-पिण्डानि कुञ्चन् । उद्यन्-मूर्तिस् तत्र शैलाधिदेवः पूर्तिं कुर्वन् प्राण-भाजां ससर्ज ॥JGc_1,18.40॥ [शालिनी] ताम्बूलानां वीटिकाः कोटि-खर्वं कूटी-कुर्वंश् चर्वयन् गर्व-फुल्लः । प्रान्त-च्छाया-मण्डलश् चण्ड-रश्मिः प्रातर् यद्वत् तद्वद् आस्यं चकार ॥JGc_1,18.41॥ [शालिनी] जातं नीराजनस्य क्षणम् अनु निखिला मोहम् आपुर् यद् एतत् तस्मिन् द्राघीयसि स्यात् कथम् इति विविधाद् ध्वस्त-चित्ता विचारात् । कृष्णस् त्व् अल्पं विहस्य प्रतिविधिम् अकरोत् कल्पिताद् यन्त्र-भेदाद् यस्मिन् दीपाः सहस्रं तलम् उपरि च ते चाल्यमाना विरेजुः ॥JGc_1,18.42॥ [शार्दूल] [26] अथ सर्वम् इच्छन् अन्विच्छन् प्रतीच्छन्न् अपि गिरिर् अयम् अहो गिरिं करोतीति निध्याय, मूर्धनि baddhäjalitayà सर्वस्मिन्न् अप्य् ऊर्ध्वं स्थितवति, सर्वतो' पि वरान् वरान् विरचय्यातर्कितम् अन्तर्हिते परम-हिते तस्मिन्न्, अखण्ड-दण्डवत्-प्रणाम-पूर्वम् अत्र द्वित्र-क्षणं चित्रम् इव सर्व एवासीत् । [27] अवहिते च बहिर्-अर्थे श्री-हरिर् असौ सर्वान् पर्वत-पर्वागतान् प्रत्य् उवाच- अहो कलयताचलः करुणयात्म-रूपं महद् वहत्-प्रकटतां भजन्न् अखिलम् एव भुङ्क्ते स्म सः । अनादर-कृतामयं दलयितेति सम्भाव्यते पुरन्दर-बलि-ग्रहाद् अतिबली तथा तर्क्यते ॥JGc_1,18.43॥ [शिखरिणी] [28] ततश् च सर्वो' पि विस्रब्धः परम-प्रेम-भाजन-गो-सभाजनम् आरब्धवान् । यत् खलु- गोभिर् गोपा मिथः स्युः प्रतिपद-दयितास् तत्र नन्द-व्रजस्थास् तत्र श्री-नन्द-राजः स्वयम् अयम् उपमा तत्र तत्रास्य पुत्रः । यद्य् एवं तर्हि गोवर्धन-महसि तद्-अभ्यर्चने ते गवाद्याः किं वर्ण्याः किन्तु निर्वर्णनम् अनु परमं ज्ञेय-भावं प्रयान्ति ॥JGc_1,18.44॥ [स्रग्धरा] तथा च, लब्धार्चाश् चारु-वेशैः शवलित-वपुषः प्राप्त-भोगावलीका वत्सैः पृक्ताः प्रमोदं पृथुतरम् अभजन् धेनवः सत्यम् एव । किन्तु श्री-कृष्ण-दृष्टि-प्रमद-वलयिता यर्हि तर्ह्य् एव नो चेत् केचिद् यद्वद् भजन्ते मधुर-विधुरतः संस्कृतं षाडवादि ॥JGc_1,18.45॥[स्रग्धरा] [29] तद्-दृष्टि-पुष्टीकृतास् तु- स्वर्ण-निर्मित-विषाण-सुरूपा रूप्य-संवृत-खुरा धृत-हाराः । किङ्किणि-प्रकर-झङ्कृति-युक्ता नैचिकी-निचितयो रुचिम् äcan ॥JGc_1,18.46|| [स्वागता] [30] तत्र गोपाः श्री-गोपालादि-गोपाल-सत्कृति-चमत्कृतिम् अधिगम्य, विधिम् अनुगम्य, चित्रकाङ्ग-निभ-चित्रातिरम्य-वस्त्रावृताङ्गतया तर्णकम् आक्रम्य, कौतुकतो गाः सम्भ्रम्य, तज्-जात-हास-कोलाहलाद् विरम्य, ग्रास-विश्राणनेन ता विश्रम्य, परिक्रम्य, प्रणम्य, चाचर्यं वार्यम् आचर्य, वितान-वितानेनाग्निं परिचर्य, प्रदक्षिणावर्ततया वर्तमानं च तं प्रदक्षिणं विरचय्य, भूषण-निवह-महितानां पुरोहितादीनां पूजनम् अपि पूरयामासुः । [31] तत्र श्री-गोपाल-पूजा, यथा- स्नानीयांशुक-चित्रकादि-सुरभि-स्रक्-कुण्डलाद्यं यदा- श्चर्यं तत्र मुहुश् च तोष-रहितास् तत्-तत्-परीवर्ततः । तद् गोवर्धन-पूजनाङ्ग-पशुपाभ्यर्चानु कृष्णार्चने ताताम्बादि-तदीय-बान्धव-जना नान्तं चिराद् ऐयरुः ॥JGc_1,18.47॥ [शार्दूल] यथा कृष्णस् तथा रामो रामो यद्वत् तथा स च । व्रजेशयोर् नात्र भेदस् तन्-मित्रेष्व् अपि तद्-दृशोः ॥JGc_1,18.48॥ [अनुष्टुभ्] [32] गो-सम्भ्रमणं, यथा- यदा मुदा याति हरिः परोक्षतां गवां, तदा ता निज-वत्स-कृष्टितः । व्यग्रीभवन्ति स्म यदा समक्षतां यात्य् एष यान्ति स्म तदा तद्-आत्मताम् ॥JGc_1,18.49॥ [उपजाति 12] [33] हास-कोलाहलो, यथा- आकृष्टे वत्स-वृन्दे किल-किलित-रवैर् मातरो रम्भमाणा दन्तैर् आकर्षकांस् तान् व्यथयितुम् अभितो धावनार्ता यदा स्युः । हासं kolÃhalìhyaæ कलयति निखिले तर्हि कृष्णाननाब्जं जीयाद् उद्भास-हास-द्रव-मधु परितो मादनं यद् ववर्ष ॥JGc_1,18.50॥ [शार्दूल] [34] गो-ग्रास-विश्राणनं, यथा- गोपा ऊचुः कृष्ण गो-ग्रासम् एतं हस्ताम्भोज-स्पृष्टम् ईषत् कुरुष्व । तत् सौगन्ध्य-प्राप्त-सन्धानम् एनं गावः सुष्ठु प्रीतितः स्वादयन्ते ॥JGc_1,18.51॥ [शालिनी] [35] गो-विश्रमणं, यथा- गोवर्धनाचल-महस्य् अयुतादि-यूथ गो-रोधनाय पशुपा नहि तत्र शेकुः । फुत्कार-केलि-कलया मुरली मुरारेर् आसीद् अलं यद् असकौ गुण-कोटि-कल्पा ॥JGc_1,18.52॥ [वसन्ततिलका] [36] गो-परिक्रमणस् तु श्री-कृष्णेनेत्थम् आदिष्टम्- न भवति बत बहुलानाम् अतिबहुलानां परिक्रमः सद्यः । इत्य् एकस्या व्यक्तेः क्रियतां यस्माद् अशेषगा जातिः ॥JGc_1,18.53॥ [गीति] तत्र प्रदक्षिणी-कार्यम् एकं वृद्धं गवौरसम् । मूलाराधनतः सर्वाराधनं विबुधैर् मतम् ॥JGc_1,18.54॥ [अनुष्टुभ्] [37] गोषु प्रणामात्मिका भक्तिस् तु तेषां वर्णनाय नाभ्यर्णताम् अन्वेति, यतः- भक्तः स्वभावात् किल गोप-लोकः श्री-नन्द-लोकस् तु ततो' पि गोषु । अस्याथ गोवर्धन-यज्ञ-योगे योगेश-दुर्गा-नमनाख्य-भक्तिः ॥JGc_1,18.55॥ [इन्द्रवज्रा] [38] आचार्य-वरण-लक्षणम् अपि विलक्षणम् एव तत्र । यतः- स्वयम् आव्रियताचार्यस् तत्र नाद्यवद् अर्थितः । यत्र सुष्ठु सितं यष्टुश् चित्तं तत्रैव तस्य च ॥JGc_1,18.56॥ [अनुष्टुभ्] [39] होमे च- गोवर्धन-महा-यज्ञे हुतभुग्-व्याजतस् तदा । हरेः प्रताप evendhäcakre शक्र-प्रतापनः ॥JGc_1,18.57॥ यदाग्निर् दक्षिणावर्तो यज्ञे जज्ञे तदा जनः । सर्वश् च दक्षिणावर्त-परीवर्तम् अवर्तत ॥JGc_1,18.58॥ [अनुष्टुभ्] कृते सत्रे वस्त्रं तिलकम् अथ चर्चाम् अवयव- प्रकारालङ्कारं सकलम् इदम् अप्य् उत्तमतमम् । द्विजेभ्यः प्रायच्छल् लषित-लषितं शश्वद् अनुगान् मुदावादीद् यस्मिन् दद दद दमात्रं व्रजपतिः ॥JGc_1,18.59॥ [शिखरिणी] दिव्य-दातव्य-सम्भारे व्रज-राजेन योजिते । परीक्षकास् तत्र परं तत्-परीक्षकतां ययुः ॥JGc_1,18.60॥ [अनुष्टुभ्] [40] यद् अनु सर्वे' पि प्राणिनः प्रीणते स्म । तथा हि वन्दि-जन-वन्दनम्, अर्थेन गोदुहान् नन्दाद् अर्थेन च सदार्थिनाम् । वदान्यश् च वदान्यश् च वदान्यः को भवेद् अतः? ॥JGc_1,18.61॥ [अनुष्टुभ्] [41] किन्त्व् अयम् अत्रातिशयः- अन्नात् पूर्तिर् अभूद् गलावधि नृणां गोवर्धनाद्रेर् मखे सर्व-प्राण-भृतां तथापि हृदयं नापूरि तत्राण्व् अपि । यस्मिन् स्निग्धम् अभूद् अशेष-दिविषद्-वृन्दं यदप्य् अत्र भोः पश्याश्चर्यम् अथापि हन्त गतवान् सङ्क्रन्दनः शुष्कताम् ॥JGc_1,18.62॥ [शार्दूल] [42] अथ तद् एवं विप्रत्राकृत-सत्रादिकः पुरोहित-हित-सहितः श्री-व्रज-युव-राज-महितः स खलु विज्ञानां समाजः पुरस्कृत-व्रज-राजस् तद्-यज्ञावशिष्टं परम् अविशिष्टम् अन्नम् उपभुज्य, वेश-विशेषं संयुज्य, गीत-निबद्धं स-श्रद्धतया हरि-चरितं प्रति रसन् हसन्, विश्वसन्, लसन्, परितो गोवर्धनं परिचक्राम । [43] यथा च प्रथा श्री-विष्णु-पुराणे [5.10.45]- द्विजांश् च भोजयामासुः शतशो' थ सहस्रशः । गावः शैलं ततश् चक्रुर् अर्चितास् ताः प्रदक्षिणम् ॥ [44] तत्र पूर्वापरीभावो, यथा-- धेनवो हरि-बलादयो द्विजाः स्वामिनः परिजना गुरु-स्त्रियः । नूत्न-यौवत-शतानि दासिकाः श्रेणि-मुख्य-जनताश् च चक्रमुः ॥JGc_1,18.63॥ [रथोद्धता] आक्रष्टुं प्रतिदिशम् अत्र नेत्र-मीनान् वाद्यादि-प्रकटन-धीवरा नटाद्याः । कृष्णस्य प्रथित-गुणालि-गीत-जालं तन्वानाः पुनर् इह धीवरत्वम् आपुः ॥JGc_1,18.64॥ [प्रहर्षिणी] [45] तत्र गोपाङ्गनानां गानं च, यथा-- यत्र प्रश्नमयम् अर्धम् एकस्यास् तदुत्तरम् अयं तु बहूनाम्- गिरि-पूजेयं विहितं केन? अरचि शक्र-पदम् अभयं येन । गिरि-पूजेयं विहितं केन? पूतनिका सा निहता येन ॥ गिरि-पूजेयं विहितं केन? तृणावर्त-तनु-दलनं येन । गिरि-पूजेयं विहितं केन? यमलार्जुन-तरुम् उदकलि येन ॥ गिरि-पूजेयं विहितं केन? वत्स-बकासुर-हननं येन । गिरि-पूजेयं विहितं केन? व्योमाघासुर-मरणं येन ॥ गिरि-पूजेयं विहितं केन? कालिय-दमनं कलितं येन । गिरि-पूजेयं विहितं केन? खर-प्रलम्बक-शमनं येन ॥ गिरि-पूजेयं विहितं केन? दव-युग्मं परिपीतं येन । गिरि-पूजेयं विहितं केन? त्रस्यति कंसः सततं येन ॥इति॥ [॥JGc_1,18.65||] [मात्रासमक x15] किन्तु- तदैव गुणिनां गुणा विविध-कौतुकान्य् अप्य् अहो, मनो-हरणम् आवहन् व्रज-निवासिनां सर्वतः । यदाघरिपु-वंशिकाकल-तुषार-कान्ति-त्विषा जडीकृत-शरीरता भवति तं तु कालं विना [॥JGc_1,18.66॥] [शिखरिणी] अग्रे käcana-रत्न-शृङ्ग-वलिता धेन्व्-आदिकाः सर्वतस् तासां गोप-ततीर् विधाय सखिभिः सार्धं हरिः साग्रजः । दीव्यद्-दिव्य-सुवर्ण-वर्ण-वसनाद् उद्गच्छद्-अङ्ग-प्रभः कन्या-कुङ्कुम-युक्-कराङ्क-विलसत्-पृष्ठः स्फुरद्-वेषवान् ॥JGc_1,18.67॥ [शार्दूल] सद्-गन्धारुण-चूर्ण-रोचन-तनुर् यष्टिं नभस्य् उत्क्षिपन् गृह्णंश् च प्रतिकूल-गामि-धवला विद्रुत्य सङ्कोचयन् । हासं krŬanakaæ मिथः करयुतिं संवादितां वादितां कुर्वन् वादित-वल्गु-वेणु-परितश् चक्राम गोवर्धनम् ॥JGc_1,18.68॥ [शार्दूल] [युग्मकम्] यदा हरिर् यत्र गतिं विलासतश् चकार मन्दं लघु वा यदृच्छया । तदा दृशः सर्व-जनस्य तां दशां तत्राययुः सूत्र-नियन्त्रिता इव ॥JGc_1,18.69॥ [उपजाति 12] [46] तद् एवं बहुल-कुतूहलतश् चालं चालम् अमी गोप-ग्रामण्यस् तद् एव रम्यं यज्ञ-धाम समागम्य परमानन्दाद् वाणिनी-प्रभृति-कृत-नृत्य-वाद्य-गीत-ग्रामिणीं यामिनीं विश्राम्यन्ति स्म । प्रातश् च द्वितीयायाम् अहिमकर-कन्याया महिम-श्रवणतः प्रणततया तस्यां स्नानम् आचर्य निकाय्यम् एवागच्छन्ति स्म । [47] तस्यां च भ्रातृ-द्वितीयायां भ्रातृभिः प्रशस्तेन भगिनी-हस्तेन भोक्तव्यम् इति परम-धन्याभिर् उपनन्दादि-कन्याभिर् मिथो मिलन्तीभिर् निमन्त्रितौ प्रणय-यन्त्रितौ तत्र स-तृष्णौ च राम-कृष्णौ सहचर-निकरेण सह भोजन-करेण सह महम् अरोचयताम् । [48] तद् एवं वृत्ते वृत्ते, कृष्णस्य समुन्नद्धता-बन्धया कुहनया मद्-यज्ञ-प्रत्यूहनम् इदम् इत्य् ऊहमानः शक्रस् तु वक्र-भाव-चक्रतया चुक्रोध । [49] कृष्णेन तस्य या gƬhÃpi khaÂvÃrƬhatà तर्किता, सा कथम् अन्यथा सम्पर्कितया वर्तेतेति व्यक्तीकर्तुम् इव मत्सरतस् तत्-सहित-विश्व-महित-श्रीमन्-नन्दादि-निन्दा-पूर्वकं संवर्तक-मेघान् व्रज-विघाताय प्रवर्तयामास । ततश् च- कौवेर्यां पूर्वम् आसीत् किम् अपि हिम-मरुत् कालिमा मेघलेशः शम्पा-निर्घोष-वीप्सा-स्पृग् इति पशु-कुले गोष्ठम् एवाशु नीते । गोपाद्या दुर्निमित्त-प्रकर-कलनया कृष्णम् आवृत्य वृत्तास् तन्-निर्देशात् तम् आद्रिं सपदि परिगतास् तस्थुर् ऊर्ध्वं निरीक्ष्य ॥JGc_1,18.70॥[स्रग्धरा] [50] निर्देशा, यथा-- इन्द्रो यदि महा-वृष्टिं नष्ट-सृष्टिं तनिष्यति । तद्-अङ्गीकारि-गिरिराकृपां साङ्गीकरिष्यति ॥JGc_1,18.71॥ [अनुष्टुभ्] [51] उपत्यकाम् उपेत्य, तं विघ्नं निघ्नं कर्तुम् आद्रिम् उपघ्नं कृत्वा कृताधिष्ठाने तु गोष्ठे गोष्ठेन्द्र-तनये च समयं प्रतिपालयति- घडद्-घडद् इति ध्वन-दघन-घटाभिसङ्घट्टनैः कठोर-कुठ-कुट्टकैः कुटिल-वायुभिः कुण्ठिते । प्रकोष्ठ-कुट-कुट्टिमा-वट-तटादि-मत्य् उज्झिते जने प्रकटम् आट सा प्रथित-धृष्टि-वृष्टि-प्रथा ॥JGc_1,18.72॥ [पृथ्वी] धाराः शक्र-धनुर् विमुक्त-शरतां तन्वन्ति वर्षोपला वज्रत्वं बत वज्र-पात-निचयाः सूर्य-प्रपात-भ्रमम् । इत्थं दुःखितया हरिं गतिम् इते गोष्ठे स गोवर्धनं हस्ते' धत्त यथा न केन च तदा शक्तं दराप्य् ऊहितुम् ॥JGc_1,18.73॥ [शार्दूल] [52] तद् एवं मेघङ्करे पुरन्दरे निविडीष-वर्षादिना भयङ्करे चार्तिङ्करे च जाते क्षेमङ्करः स मुरारिः पुरा ह्य् एवं पराममर्श- इन्द्रः स्वैराभिमानी मयि मद्-अनुगते चावमानी ततश् च स्वान्तान् मेदूर-मानी तद् अमुम् अनु मया मान-भङ्ग-प्रसक्तः । गोष्ठं मद्-गत्य्-अशेषं मम मद्-अनुगतस्यापि मुद्-भृद्-विशेषं मच्-चित्ते सावशेषं तद् इदम् अथ मया प्राण-साम्येन धार्यम् ॥JGc_1,18.74॥ इति । [स्रग्धरा] समजनि हलिना न हरेर् गिरि-धृति-सम्भ्रम-वशेन संवादः । तद् अपि परस्पर-हार्दा- ज्ञानं तस्मिन्न् अजीजनत् तम् इव ॥JGc_1,18.75॥ [गीति] [53] तं नगम् उन्नयमानश् चासौ romäcata÷ सूचि-निचय-निचित-सर्वावयवान् इव निचायन्न्, अमूल-भीरु-माथुराभीर-जाति-जातीय-गम्भीर-मधुर-स्वर-विकस्वर-दूर-भू-विभूति-हूतिभिर् ऊर्जित-गर्जितादि-गर्वं सर्वं खर्वं विधाय प्रियङ्करतया व्यक्तम् उक्तवान्- [54] यत्र खलु मुहुर् अपि हे-शब्दः प्लुतताप्लुत एवासीत् । तथा हि-अम्ब हे, मा विलम्बस्व । तात हे, अत्रैव यूयम् आयात । आर्य हे, सर्वान् आदायागच्छ इति प्रभृति । [55] तद् एवं बलरामेण बलेनान्तिकम् आनीतेषु तेषु पुनर् ऊचिवान्- पितर् न कुरु सम्भ्रमं जननि नार्तिम् आवर्तय, प्रशाम्य सुहृदां तते मम तु को' पि नात्र श्रमः । यतो गिरि-वरः स्वयं करुणया करे मामके समुत्पतन-लीलया स वरिवर्ति तूल-प्रभः ॥JGc_1,18.76॥ [पृथ्वी] किं च, भूभृद्-गर्ते' प्य् अत्र निश्रेणि-युक्ते स्थानं पश्यन्न् अस्मि पाताल-कल्पम् । विस्तीर्णो' भूद् अद्रिर् इत्य् अन्तर्-अम्भः- सङ्गातीते नो निपत्यादि चात्र ॥JGc_1,18.77॥ [शालिनी] [56] पुनश् च तेषां भावान्तरं विभाव्य स्व-कर्तृक-धारणम् अप्य् अर्धम् अङ्गीकृत्य भणति स्म- मातर् मन्त्रणया मा मां निवर्तयत सत्तमाः । उदस्तो येन तद्-धस्ताद् ध्वस्तः स्याद् गिरिराकथम्? ॥JGc_1,18.78॥ [अनुष्टुभ्] किं च- मा विलम्बध्वम् अत्यर्थं युष्मद्-दुःखेन कम्प्रताम् । मयि गच्छत्य् अद्रिपतिः पतिता विशत द्रुतम् ॥JGc_1,18.79॥ [अनुष्टुभ्] अथ पशुप-जनस् तदीय-हार्दाद् द्रुतम् अविशन् निखिलस् तदाद्रि-गर्ते । नहि शरणतया कदाचिद् एनं स भजति किन्तु तद्-एक-तर्षि-बुद्ध्या ॥JGc_1,18.80॥ [पुष्पिताग्रा] ततश् च- सुविन्यस्त-निःश्रेणि-लब्ध-प्रवेशं मणि-श्रेणि-विद्योतमान-प्रदेशम् । गृहस्येव रत्नाङ्ग-भित्ति-प्रकारं तद्-ऊर्ध्वं च तत्-तूल्य-शोभा-प्रचारम् ॥JGc_1,18.81॥ [भुजङ्गप्रयाता] सुख-स्पर्श-मण्य्-आचित-क्षौणि-भागं समस्तावकाशार्ह-सन्धा-विभागम् । यथापेक्ष-विभ्राजित-स्वच्छ-नीरं सुखाकारि-dharmäci-नीचैः समीरम् ॥JGc_1,18.82॥ [भुजङ्गप्रयाता] करे स्वस्य वामे तु वामे वसन्तं गिरिं लीलयास्पृश्य सन्तं हसन्तम् । तदीयान्तर्-उद्यन्-महा-कुट्टिम-स्थं हरिं हारि-रूपादिभिः प्राग्-अवस्थम् ॥JGc_1,18.83॥ [भुजङ्गप्रयाता] दधद्-वेणुम् आनम्र-हस्त-प्रधानं कदाचिन् मुदा सख्युर् अंसे दधानम् । ददर्श प्रहर्षं सतर्षं सभीतिं व्रजावासि-लोको ययौ चातिरीतिम् ॥JGc_1,18.84॥ [भुजङ्गप्रयाता] गोवर्धनाद्रिस् तत्रासीद् रत्न-चित्रं महा-गृहम् । हरिर् यत्र हरिद्-रत्न-स्तम्भतारम्भि-विभ्रमः ॥JGc_1,18.85॥ [अनुष्टुभ्] अपि च- विलसति मणि-दण्ड-श्रीर् मुकुन्दस्य बाहुस् तद्-उपरि परितो' पि च्छत्र-तुल्यो गिरीन्द्रः । प्रतिदिशम् इह मुक्ता-दामवद् वारि-धारा व्रज-सदन-जनानां प्रत्युताभूद् विभूतिः ॥JGc_1,18.86॥ [मालिनी] [57] ततश् च सहसा रोहिणी-सहिता व्रजेश-गृहिणी तं पार्श्वयोर् गृहीतवती । तद् इदं वर्णिभिर् निर्वर्ण्य वर्ण्यते स्म, यथा- मातृभ्यां पार्श्व-युग्मे धृत-तनुर् असकृन् मृज्यमानाननाब्जः पित्राद्य्-आत्मीय-वर्गैः स-पुलकम् अभितो वीक्षितो' तर्क्य-कर्मा । सो' यं स्मेराब्ज-नेत्रं कलित-तट-कला-हस्तकः सव्य-हस्त- न्यस्त-क्षौणी-भृद् उच्चैर् जय-जय-ninadÃnvŬita÷ krŬatÅva ||JGc_1,18.87|| [स्रग्धरा] गोवर्धन-धरस्याग्रे विलासान् व्यञ्जतो बलः । कृत्स्नान् उत्साहयत्य् एष नाट्ये वा नट-नायकः ॥JGc_1,18.88॥ [अनुष्टुभ्] [58] तद् एवं सति- महा-वृष्टिर् गर्जः खर-हिम-पवनः स्फूर्जथुर् ध्वान्तम् अब्दस् तथा वज्रीत्य् एवंविध-विविध-गति-क्लेश-हेतुर् बहिर् यः । तम् अन्तर् निर्वर्षं मधुर-निगदितं चारु-वायुः प्रगीतं मरीचिश् चित्रश्रीर् अजितगिरिभृद् इत्य् आप्तशर्म व्यकारीत् ॥JGc_1,18.89॥ [शोभा] नृत्य-स्तोत्र-प्रगीतान्य् अतिचटुल-नटाद्य्-अर्थिनां दान-चर्या वर्याणां स्वस्ति-पाठः श्रुति-समय-विदां krŬitaæ बालकानाम् । गर्वात् खर्वाखिलानाम् इति सकलम् अभूद् यस्य तु प्रेम-जातं स श्री-गोवर्धनाद्रि-प्रवर-धर-करः कं न तोषं पुपोष? ॥JGc_1,18.90॥[स्रग्धरा] गुरौ नम्रा तुल्ये स्मित-युग् अनुपाल्ये धृत-जला क्वचिल् लीलालोला मघवति तु वक्रा बत सती । धृताद्रेर् दृष्टिस् तत् तद् अनु गुणम् अर्थं विदधती क्रियाम् अन्यां तस्य स्वम् अनु पुनर्-उक्ताम् अकुरुत ॥JGc_1,18.91॥ [शिखरिणी] गिरिधर-वदनेन्दो रश्मि-पीयूष-धारां पिबद् इह पशु-जातं सप्त-रात्रिन्-दिवानि । क्षुधम् अपि स-तृषं तन् नाययौ तर्हि तस्य प्रणयि-जन-गणानां किं ब्रुवे न ब्रुवे किम्? ॥JGc_1,18.92॥ [मालिनी] श्री-मुखेन जनता सुधा-रसैर् अस्य भूधर-धरस्य पूर्यते । एवम् अप्य् अवयती तदा प्रसूस् तन् मुहुर् बहु-रसैर् अपूरयत् ॥JGc_1,18.93॥ [रथोद्धता] सप्ताहर्-निश-निर्मिता गिरिभृता ये ये विलासास् तदा तान् कल्पैर् अपि सप्तभिः कथयिता शेषो' पि नाशेषतः । एवं चेद् वचनैर् अमूंस् त्रि-चतुरैः सच्-चातुरी-वर्जितैस् तूर्णं वर्णितवान् कविः स्वयम् असौ दुर्भूय दोदूयते ॥JGc_1,18.94॥ [शार्दूल] [59] तद् एवम् अत्र प्रस्तावे लब्धावस्थाने, तत्र शक्रस् तु दुष्ट-क्रमम् अनुष्ठितवान्- [60] प्रथमं तावत् प्रथमानेन वातेन वातेन ते प्रलयं गता इति सन्दिह्य, तदैव तद्-दैवत-शतम् एव तत्र प्रभूत-दूततया प्रस्थापितवान् । तत् तु तस्माद् अतिसत्वरम् आगत्वरतया तद् अभीष्टं प्रत्याचष्ट । ततश् च बलारातिर् बलात् प्रवर्तित-प्रसारेण जलासारेण तद्-विलापनं प्रतीत्य च सत्यता-प्रतिपत्तये जलद-देवान् एव तद्-वार्तायां वर्तयामास । वर्तिताश् च ते तद्-वीक्षितेन पथा प्रत्यागत्य यथा-पूर्वं तत् प्रत्याशा-पदं प्रत्याख्याय स्थितवन्तः । ततश् च परमम् अपूर्वं मत्वा, मनस्य् अतीव धूर्वणं गत्वा, घनाघन-बृंहणः स घनाघनः स्व-वाहनं घनाघनं क्रोधाद् अङ्कुशेन मङ्क्षु जघान । हत्वा च किञ्चिद् अग्रतो गत्वा सत्वरम् ऐरावतीय-वह्निम् अह्नि चापह्नुत-नेत्र-वीर्यं विकीर्य दूत्याय तद्-देवताम् अवतारयामास । सा च ततो निवृत्य प्रवृत्त्य्-अन्तरं निवेदयामास-देव, परमाश्चर्य-चर्येयम् अवधार्यताम्, यत् खलु स एव बलि-भोजन-वलित-बलः सन्न् अचलः सम्यग् उत्पतन्न् इवावलोक्यते । [61] इन्द्र उवाच-दृश्यतां कीदृशम् अनन्तरम् अन्तरं जातम्? लब्ध-शोकश् च व्रज-लोकः कुत्र वा स-पुत्रः प्रयातः? [62] अथ सर्वे यथाज्ञापयन्तीति विद्रुत्य पुनः सङ्गत्य संहत्य pratyabhëanta-सर्वदैव सर्व-दैवत-मान्य! शतमन्यो! मन्यामहे ते सर्वे शत-पर्व-सगर्भ-विद्युद्-वह्निना प्रलीनताम् एव नीताः, यद् बहिर् न हि विलोक्यन्ते । [63] इन्द्र स-हर्षम् उवाच-आयुष्मद्भिर् युष्माभिर् पुनर् अपि निरूप्यताम् । [64] अथ तथा पुनः सङ्गत्य गत्य्-अन्तरं प्रथयामासुः-दिवीश्वर, नाद्यापि ते नश्वरतां प्राप्ताः, प्रत्युत पातालतल इव गिरि-गर्त-तले प्रविश्य तद् दिशन्तीवानन्द-कोलाहलं कुर्वन्तः प्रतीयन्ते । अचलश् च स्वयं बलानुज-हस्त-न्यस्त-प्राय-ग्राव-निकाय-मय-कायतया प्रतीयते । [65] इन्द्र उवाच-लक्षयामि । मया पूर्वं छिन्न-पक्षतिर् अप्य् असौ पुनः किं स-पक्षः सम्पन्नः, यत एव गर्ववान् स पर्वतः सर्वतस् तेषाम् अक्षयाय पक्षपातम् आचचार? भवतु नाम, तम् एनं पुनर् निह्रादि-ह्रादिनी-वह्नि-प्रहारेण संहारे योजयामि, येन तदीय-तले वलमानतया लब्धावलेपास् ते' पि तूर्णम् एव चूर्णताम् आसादयन्ति इति । [66] तथा च, तद्-वज्रेण बिद्धं विधाय प्रणिधान-द्वारा तद् अन्यथा प्रणिधाय, मनसि कोप-प्रकोपम् आधाय, मुहुर् अपि तद् एव सन्धाय, व्यर्थता-कदर्थित-पुरुषार्थः पुनर् नूतन-दूत-गणं प्रहापयन्न् आह स्म-अरे, निरूप्यतां तिरोभूय, भूयः किं तत्र चित्रम् इव वर्तते, येनाशनेर् अपि प्रचारः स्व-व्यवहाराद् व्यभिचारं सञ्चचार । [67] अथामी च तथागत्य स्व-प्रत्यक्षं प्रत्यायामासुः-सुत्रामन्, न तत्र कुत्रचिद् अपि द्वि-त्राण्य् अपि पत्राणि स्रस्तानि दृश्यन्ते, न च काचित् pipŬikÃpi pŬità | तद् एवं यद्य् उपरितनं वृत्तं परितो वृत्तं, तदा विलसित-रङ्ग-तरङ्गाणाम् अन्तरङ्गानां वार्ता तु दूरे वर्तताम् । [68] अथ तं निखिलोच्चं शिलोच्चयं प्रति प्रतिहत-निज-टङ्कतया स-शङ्कः स वज्रपाणिर् विस्मय-लज्जा-भयानि सज्जंश् चिरम् एव तुष्णीम्भूष्णुतया चिन्तयामास- आं, कृष्णाकारम् अनु विष्णुर् एव तत्राविर्भविष्णुताम् आससाद । कथं वा स च परात् पराजिष्णुताम् आसीदतु, यः खल्व् अहार्यम् अपि हार्यताम् आसादयामास । [69] अथ तदानीम् एव mƬha÷, संज्ञया ÓaÇkhacƬa÷, कंस-सपक्षः कश्चिद् यक्षः प्रतिकृष्टम् अतितयातिहृष्टः सङ्गम्य प्रणम्य च प्रोवाच-महेन्द्रदेव, द्रुमिल-दानव-नन्दन-महीन्द्र-सदनाद् भवत्-पदारविन्दं विन्दमानः सो' यम् अस्मि । स हि परम-हित-सहिततया दुन्दुभि-सन्दोह-निर्घोषं प्रतिदिशं जोषयित्वा भवन्तं प्रति प्रीति-परिणामं प्रणामं निर्दिदेश सन्दिदेश च । तद् इदं भवद्भिर् यद् एतद् अनुष्ठितम्, तेन परम-तुष्टिम् आपन्ना वयम् । यतः क्षुद्रतम-निर्मित-गर्व-किर्मीरित-महद्-अतिक्रमः समस्तस्य च दुःसहः सम्पद्यते । बलाद् उत्पतन-लील-पिपीलिकावद् अमूदृशां तद्-दिष्टतः प्राप्त-दिष्टान्तता च दृष्टा । किं च, कियद् वाभीर-जातीनां यजमानतया भवत्-प्रयोजनं जनिता? वयम् एव हि नाना-यज्ञान् अनुज्ञाप्य भवत्सु सन्तर्पणम् अर्पयिष्यामः । [70] अथ तद् एतद् अवधार्य स देव-कुल-निर्धार्यश् चमत्कारम् आससाद, [71] यत्रैवं चिन्ताम् आप-अहो, शक्राशन-व्यसनतया मम बुद्धिर् न सदा शुद्धिम् अवरुणद्धि, यतो मित्रामित्रता वैपरीत्यं परीत्य रीत्य्-अतिक्रमम् आपन्नवान् अस्मि । तद् एतच् च, गोत्रभिद् इति स्व-नाम-स्फुरद्-उपश्रुति-फलम् इव मम प्रतिभाति । किं च, गर्विणः सुष्ठु मे युक्ताप्य् एषाभिभव-भावना । आत्त-गर्वो' भिभूतः स्याद् इति पर्यायता यतः ॥JGc_1,18.95॥ [अनुष्टुभ्] [72] प्रकाशस् तु स्व-दासान् उवाच-भवतु, निवर्तन्तां संवर्त-वर्तना मेघ-वार्ताः । अवरजन्मायम् इति व्रजराज-तनूजं प्रति तितिक्षा-भाज एव वयं शिक्षा-मात्र-पात्रताम् आसादितवन्तः, न तु कथम् अप्य् अन्यथा-भाव-भावन-व्यथाम् इति । [73] अथ यक्षम् अप्य् आदिदेस, निजं राजानम् इदं सन्दिश-[74] मुहुः कोपितो' पि सो' पि भवांस् तस्माद् भयम् इव भावयन् वर्तत इत्य् अवधारयत एव ममाधिकः क्रोधस् तत्र वर्धते स्म । यदि तद् अपि तथ्यं स्यात् तदा वयं याथातथ्यम् एव प्रथयिष्यामः: शतमन्योः सहस्राक्षस्य शतकोटि-हस्तस्य ममापि कः खलु खलतयानभीप्सितं कुर्वीत? अपि च- त्वं पुण्य-जनसेव्य-श्रीर् देवानां प्रियतां गतः । सो' प्य् अग्रे त्वद्-विधानां स्याद् भोजानां गोप-दारकः ॥JGc_1,18.96॥ [अनुष्टुभ्] [75] तद् एतद् अनुभूय कुपूयः खल्व् असौ दूयमान-हृदयतया यक्षः प्रतस्थे, स्वेन चानीतं सन्देशं प्रवाहे मूत्रितम् इवातस्थे । [76] तद् एवम् अपध्वस्तं-मन्यः शतमन्युश् च शत-मन्युतया विमान-गतिं प्रति विमान-गतिम् आसाद्य सद्यः सानुशयं संशयानतया शयानतया च निजान्तर्-निलयम् ayäcakre । ÓÃbdikëÂakam अनु विशिष्टतया रलयोर् व्यत्ययम् इवावेत्य, निरयम् एव च तं मन्यते स्म । तथा हि- विक्षेप्तुं व्रजम् ऐच्छद् एष पवनैर् विक्षेपम् आप स्वयं वर्षैर् धर्षयितुं च धर्षम् अगमद् bìhaæ विडौजा हृदि । वज्रैस् tìayituæ तथाप शिरसि स्वे वज्र-tìyÃtmatÃæ साधूत्पात-करत्वम् अर्जति विपर्यस्ता गतिर् युज्यते ॥JGc_1,18.97॥ [ÓÃrdÆlavikrŬitam] [77] तद् एवं गेह-गुहाम् अवगाहमाने कौशिके- अथ द्यवि दिवाकरः प्रकट-भावम् आट द्रुतं दिशः स्फुरणम् आगमन् धरणिर् आप वर्त्म-प्रथाम् । तदा च नयन-श्रवश्-चरण-संहतिः प्राणिनाम् इदं निज-निजाश्रय-त्रयम् अनु स्ववृत्तिं ययौ ॥JGc_1,18.98॥ [पृथ्वी] निर्याते मेघ-जाते हरिर् अथ पशुपानाख्यद् उच्चैर् अमुष्मान् निर्यात प्रात्त-गृह्या दर च दर-मतिं मा कुरुध्वं त्वरध्वम् । यस्मिन् गाम्भीर्य-भाजि स्फुट-वचसि घनाः पूर्वम् अप्य् अस्य कान्त्या भूभृद्-भूत्या च धूताः पुनर् अहह ययुर् गर्ज-गर्वाद् विधूतिम् ॥JGc_1,18.99॥ [स्रग्धरा] [78] अथ तदाम्रेडित-प्रेरिततया वादित-बहुल-काहलादि-हलहलायमान-कोलाहलम् आचर्य हरिदास-वर्य-गिरि-हृदयायमान-कुहरात् तत्-पुरत एव निर्व्रजन् स-गो-समज-व्रजजन-समाजः स-यशः-स्नेह-प्रसर-देह इव तस्य विरराज । गावस् तावत् पुरस्ताद् गिरि-वर-विवराच् चाल्यमानाः समन्ताद् आराद् अप्य् अन्तरन्तर् गिरिधर-वदनं द्रष्टुम् आसन् निवृत्तः । यासां निर्यापणायां मुहुर् अपि तद् अलं लोकमानः स लोकः स्तब्धी-भावं प्रपन्नः, पर-वश-दशया तत्र वैयग्र्यम् आप ॥JGc_1,18.100॥[स्रग्धरा] [79] अथ कथम् अपि निर्गिरि-वर-विवरः सर्वः परस्परम् अनुयानं परीक्ष्य निर्निमेषतया श्री-कृष्ण-निष्क्रमणं प्रतीक्ष्य क्षणतस् तद् अपि निरीक्ष्य जीव इव जीवन-निभं तम् आसीदन् पुनर् अतीव मुदम् अवाप । यतः- स्वभावः सौन्दर्यं गुण-गरिम-भूमा मृदुलता- खिल-व्यापि-प्रेमा गिरि-धृतिर् अपि स्वावन-कृते । क्रमाद् एते धर्माः प्रणयम् अनु सान्द्रीकृति-परा यदीयाः सो' भ्यागान् निजदृशि गिरेस् तस्य तलतः ॥JGc_1,18.101॥ [शिखरिणी] किन्तु- यद्वद् उत्थापितस् तद्वत् कृष्णेनाद्रिः स रोपितः । दृष्टश् च सर्व-लोकेन प्रकारस् तु न लक्षितः ॥JGc_1,18.102॥ [अनुष्टुभ्] [80] दर्शनाद् अनन्तरं तु, अतिशयितम् अवेग-प्रेम-धारा-निमग्ना विवश-पशुप-लोका गोत्र-गर्तान् मिलन्तम् । हरिम् अभि परिरम्भाद्य्-आत्म-योग्यं दधाना दधुर् अनु निज-लाभं व्युत्क्रमं च क्रमं च ॥JGc_1,18.103॥ [मालिनी] गोप्यस् तत्र तु मान्य-भाव-वलिता दध्य्-अक्षतादि-स्फुरद् भव्य-द्रव्य-सभाजितं विरचयामासुर् जित-स्वर्पतिम् । यद्यप्य् एवम् अथापि मूर्ध्नि च करं धृत्वा तम् आशीशिषन् संवित्ते तद् इदं स एव य इदं हृद्य् अन्वभूत् कर्ह्य् अपि ॥JGc_1,18.104॥ [शार्दूल] [81] श्री-व्रजेश्वरादीनां मिलनं तु श्रीमन्-मुनि-वर्येणैवं वर्ण्यते स्म, यत्र चेदं सुष्ठुतरम् अनुष्टुप्-छन्दसा स्वल्प-वद्यम् अपि पद्यम् अमृत-सम्भृत-कुम्भवद् अक्षय-रसं प्रसूते- यशोदा रोहिणी नन्दो रामश् च बलिनां वरः । कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः ॥[BhP 10.25.30] इति । [82] तथा हि, अहह, नव-नवनीत-नीति-सुकुमारा कुमार-तनुर् इयम् अखर्व-पर्वत-भारतः कीदृग् अभवद् भवति भविष्यति च इति स्नेह-मय-सन्देह-रीति-भीतिमन्तस् ते, तद् एतत् क्लेश-कुलम् अस्मद्-वपुर् आवेशं सन्देशतया प्रयास्यति इत्य् अभिप्रयन्त इव, तम् आश्लिष्यन्तस् तत्राप्य् अविश्वासा इव, विशेषाद् अशेषाशिषः प्रयुञ्जाना, निज-वंशं यशस्वतादि-युक्तं कुर्वाणा इव, ते तत्-तन्-नाम्ना समाम्नाताश् चिरं bëpa-निष्पत्ति-भित्त-नेत्र-वृत्तयः संवृत्ताः । [83] तत्र यद्यपि यौगपद्यतस् तूर्णम् एव चतुर्णां मिलनं समपद्यत, तथापि प्रेम-तारतम्यम् अनुक्रम्य कृष्णावधान-क्रमः क्रमते स्म यस्मात् तस्माद् एव तथा श्री-शुक-देवः प्रचक्रमे यशोदेत्य्-आदिना । [84] यत्र ज्ञान-क्रिया-शक्तिभ्यां बलं वलमानस्यापि बलदेवस्य तादृशी स्नेह-कातरता निरता, तत्र किमुतापरस्य । स खल्व् अपर एवेति । तत्र च- माता साश्रु ममार्ज वक्त्रम् अभितस् तातः शिखाम् अस्पृशद् द्वाव् अप्य् अङ्गकुलं निभाल्य परितः पप्रच्छतुः शन्तमम् । मित्राद्याः समवाहयन्न् अवयवान् एवं व्रजस्थाः परे प्रेत्येकान्वितम् एव सेवनम् अधुः प्राणा हि सर्वस्य सः ॥JGc_1,18.105॥ [शार्दूल] [85] अत्रापरापि कौतुक-परम्परावधार्यताम् । [86] गते च कंस-पक्षे यक्षे यदा स खलु वृद्धश्रवा वृद्धश्रवस्त्वम् एवात्मानं प्रतिमन्यते स्म, तदा सावहित्थम् इदम् उत्थापितवान्-भो मदीय-गणाः, समवधीयताम् । स खलु दानवारिर् वारित-मद्-उद्यमतया विपक्षवद् आचरन्न् अपि वैरि-शमनतया मया सहायतया निश्चितस् तत्-परीक्षार्थम् एव च तथा विभीषित इत्य् अभिनन्दनीय एव भवद्भिः इति । [87] ततश् च स-व्रज-व्रजराज-नन्दन-निष्क्रमाद्य्-अनन्तरम्- दिवि देव-गणाः साध्याः सिद्ध-गन्धर्व-चारणाः । तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि सर्वतः ॥JGc_1,18.106॥ शङ्ख-दुन्दुभयो नेदुर् दिवि देवादि-वादिताः । जगुर् गन्धर्व-पतयो येषां तुम्बुरुर् आदितः ॥JGc_1,18.107॥ [BhP 10.25.31-32] तदा दिवि भुवि स्थितैर् विविध-वाद्य-गीतादिभिः कृत-स्तवतया चलन्-मुदित-गोप-वृन्दैर् वृतः । दिविष्ठ-महिला-जयि-प्रकट-गीत-गोपी-तति- स्फुरत्-परम-सम्पदं व्रजम् अगाद् व्रजेशात्मजः ॥JGc_1,18.108॥ [पृथ्वी] गर्तं प्रविष्टाः शकटादि-दध्य- क्षतान्तिमार्थ-प्रचिता यथा ते । तथा निवासं पुनर् आप्तवन्तः किञ्चिच् च नाज्ञासिषुर् अर्थ-नाशम् ॥JGc_1,18.109॥ [उपजाति 11] [88] गिरि-गर्तान् निष्क्रमणे यथोक्तं श्री-बादरायणिना गोप्यश् च स-स्नेहम् अपूजयन् मुदा दध्य्-अक्षतादिभिः [BhP 10.25.29] इति । गोप-राज तव सूनुर् ईदृशः शैलम् अप्य् अधृतः यः स्वकान् अवन् । यश् च शक्रम् अपि घातम् अन्तराप्य् उद्धूतं व्यधित दूर-देशतः ॥JGc_1,18.110॥ [इन्द्रवज्रा] धृत्वा गिरिम् असौ नैकधुरताम् आगतः परम् । भवतां जगतां चागाद् अपि सर्व-धुरीणताम् ॥JGc_1,18.111॥ [अनुष्टुभ्] [89] तद् एवं कथा-प्रथन-पूर्वकं पूर्ववन् निज-निज-प्रयोजनाय कृत-व्रजनायां जनतायाम् अनुकृष्णं रवेः समस्तम् अस्तं यावत् कृत-विहारौ सूत-कुमारौ पुनर् अपि रजनी-सभायां सभाजितौ नन्दिताजितौ बभूवतुः । [90] तत्र प्रथमतः परम-श्रेयसीं तत्-प्रेयसीं प्रति स्निग्धकण्ठ उवाच- स्वल्पापि लीला भवदीयतां गता विस्तारम् आयाति तथा बकीरिपोः । राधे विवेक्तुं नहि शक्यते यथा प्रथीयसी का बत का तनीयसी? ॥JGc_1,18.112|| [उपजाति 12] [91] ताम् अप्य् अस्माकं ग्रन्थ-लाघवाय सङ्कोचयतां कविषु लाघवम् एव पर्यवस्यति । तथाप्य् अकुण्ठ-बुद्ध्या स्वयम् एव सा बहुधा बुध्यताम् । इत्य् उक्त्वा भ्रातरम् आह स्म, आर्य कथकाचार्य भूयः श्रूयताम्- परं गिरेर् एव सत्रं हरिणा न प्रकाशितम् । किन्तु श्री-राधिकादीनाम् आननेन्दु-रुचेर् अपि ॥JGc_1,18.113॥ यदा तु मख-सम्भारः कृष्णेन विपुलीकृतः । तदालङ्कार-सम्भारस् ताभिर् अप्य् उररीकृतः ॥JGc_1,18.114॥ यदा दीपालिर् अज्वालि शिखरं शिखरं प्रति । स चामूश् च मिथस् तर्हि व्यदृश्यन्तावृत-स्थलात् ॥JGc_1,18.115॥ यदा प्रवर्तितस् तस्मिन् बकहन्त्रा गिरेर् महः । प्रावर्ति च तदा ताभिस् तद्-दिदृक्षा-महा-महः ॥JGc_1,18.116॥ यदा समुदिता जाता महिला भूमि-भृन् मखे । तदा ता मुदिता जाता हरि-दर्शन-निश्चितेः ॥JGc_1,18.117॥ कृष्णे संलापम् आचेरुर् यदा विविध-सुभ्रुवः । तदार्ह-बोध-सदृशं दृशं ताश् च न्ययूयुजन् ॥JGc_1,18.118॥ यदाद्रिर् जनता-दृष्टिं कृष्टवान् प्रकटी-भवन् । आशाधाम ययुः स्वैरं तदासाम् अक्षि-पक्षिणः ॥JGc_1,18.119॥ यदा गो-पूजनं कर्तुम् आरब्धं सर्वकैस् तदा । ताभिः प्रतिस्व-धेन्व्-अर्चा-प्रश्नास्पदम् अकारि सः ॥JGc_1,18.120॥ यदा गोपाल-पूजाया महो व्यक्तम् अभूद् बहिः । तदा मनो-महस् तासां वक्त्रे वक्त्रे व्यलोक्यत ॥JGc_1,18.121॥ गोप-पृष्ठं यदा दृष्टं कन्यापाण्यङ्कितं पुरु । तदासां पाणयः कृष्णं स्प्रष्टुम् उत्कण्ठितां गताः ॥JGc_1,18.122॥ होम-काले यदा कृष्णः प्राविशद् ब्रह्म-संसदि । हुतं बत तदा ताभिर् मानसं विरहानले ॥JGc_1,18.123॥ गिरेः परिक्रमे यर्हि व्यवधानं ययौ हरिः । तदा तां व्यवधाम् एव गिरीयन्ति स्म तत्-प्रियाः ॥JGc_1,18.124॥ यष्टिं यर्ह्य् उत्क्षिपन् गृह्णन् कृष्णश् चक्राम तर्हि ताम् । दृष्ट्वा दूराद् अञ्जनास्रैर् भानुजा भानुजायते ॥JGc_1,18.125॥ यदा यदा मिथो रूपं द्रष्टुम् आसीद् असम्भवः । गवानुद्रव-लक्ष्येण स तासां मध्यम् अद्रवत् ॥JGc_1,18.126॥ धेन्व्-अनुद्रवण-व्याजात् स्पृशन् वव्राज यां हरिः । चिल्ली-वल्ली-tìyamÃnas तया स स्तम्भम् ईयिवान् ॥JGc_1,18.127॥ यदा राधाम् अनु स्पृष्टिं दृष्टिर् अस्य गता तदा । अयं सर्वं विसस्मार किन्तु सस्मार तन्-मुखम् ॥JGc_1,18.128॥ यदा रात्राव् अभूद् वासः सर्वेषाम् एक-धामनि । तच्-छब्द-मात्र-तात्-पर्याः श्रुतितां तर्हि ताः ययुः ॥JGc_1,18.129॥ कृष्णायास् तु यदा कृष्णश् cikrŬa स्रोतसि स्वयम् । तदामोदिन्य् अमूस् तस्मिन्न् akrŬann अतिदूरतः ॥JGc_1,18.130॥ भगिनीनां गृहे यर्हि भोक्तुम् अभ्याययौ हरिः । सख्य-लक्ष्यात् तदा तासां सर्वास् तत्राप्य् अमूर् गताः ॥JGc_1,18.131॥ यथा-पूर्वं यदा सर्वे प्रतिस्वं वासम् अव्रजन् । तदा कारा-गृहे हन्त मेनिरे ताः पुनर् गतिम् ॥JGc_1,18.132॥ यदा संवर्त-मेघास् ते प्रावर्तन्त तदा तु ताः । अकामयन्त कृष्णाय स्व-स्वच्छ-त्रायमाणताम् ॥JGc_1,18.133॥ यदा सुहृद्भिश् छत्राद्यैर् लालितं तम् अलोकयन् । स्वाङ्ग-भेत्रीम् अमूर् वृष्टिं तदा सौधीम् अमंसत ॥JGc_1,18.134॥ विछिन्न-प्रखरासार-च्छत्रे तत्रेह दीव्यति । कृष्णे स्वैरं गता दृष्टिं मेनिरे वृष्टिम् आमृतीम् ॥JGc_1,18.135॥ अभि कृष्णं यदा सर्वः शैल-गर्ते' न्ववर्तत । गृह-प्राप्त-निधीनां वा तदा तासां स्थितिर् मता ॥JGc_1,18.136॥ [अनुष्टुभ्] निमेष-रहितास् तदा प्रतिनिमेषम् आसेदिरे हरेर् मुख-सुधा-रसं रसनया दृग्-आकारया । अहो रजनि-सप्तकं व्रज-चकोर-नेत्राः कियत् कुतः सुकृतम् उद्गतं न इति विस्मृतीर् अव्रजन् ॥JGc_1,18.137॥ [पृथ्वी] राधा तत्र सुखातिसीम-दृशया युक्तापि मुक्तावली स्वच्छे नेत्र-जले तद्-ईक्षण-भवे कोष्णत्वम् इत्थं गता । हा धिग् दैव सदैव नास्ति तव को' प्य् उच्चैर् विवेको यतः कान्तस्यानिश-दर्शितस्य च चिराद् अद्रिः करे दृश्यते ॥JGc_1,18.138॥ [ÓÃrdÆlavikrŬitam] यदा गिरि-वरं दधे मुरहरस् तदा लोचनं निजार्थित-विनाकृताम् अपि दिशं स निन्ये मुहुः । कदाचिद् इह चेत् प्रथां भजति राधिकाया मुखं तदा फल-मयं मम श्रमतमः प्रसज्जेद् इति ॥JGc_1,18.139॥ [पृथ्वी] अयं गिरिवरं दधे करुणयेति कारुण्यवान् समस्तम् अभितर्क्यते तद् इह चित्त-धैर्यं भज । निरन्तरित-लोचन-प्रभव-वृष्टि-भीतीभवद्- वपुश् च तव रक्षितेत्य् अकृत भावम् एषा तदा ॥JGc_1,18.140॥ [पृथ्वी] गिरेर् गर्तान् निष्क्राम-वचनम् आकर्ण्य दयिता मुरारेस् तं प्राण-प्रतिमम् अपहायापि निरयुः । स एवं तं भावं बत विसृजतीत्थं स तु परं तद् आसां विश्लिष्टेर् भरम् असहमानो निरगमत् ॥JGc_1,18.141॥ [शिखरिणी] किं गिरेर् विवरतो बहिर् गतः किं स वा स्व-हृदयाद् इति स्फुटम् । नातिबोद्धुम् अशकन् हरि-प्रियास् तर्हि यर्हि निरगाद् असौ प्रियः ॥JGc_1,18.142॥ [रथोद्धता] यद् दृगम्बु ववृषुः स्तन-भूभृद् भूरि-भूमि-वलयेषु मृगाक्ष्यः । उद्धृत-प्रथित-भूभृति तस्मिंस् तत् किम् अप्य् अकथयन् निज-हार्दम् ॥JGc_1,18.143॥ [स्वागता] [92] अथ समापनम् आह- राधे परितो यासीद् गोवर्धन-धारिणस् तदा करुणा । सास्रान् नयन-प्रान्तात् प्रान्तात् त्वय्य् एव सा सुविश्रान्ता ॥JGc_1,18.144॥ [अनुष्टुभ्] [93] तद् एतद् अपि कथन-शेषं समाप्य पूर्ववद् एव सूत-सुतयोर् गतयोः सर्वे' पि यथास्वं प्रस्थिताः । इति श्री-श्री-गोपाल-चम्पूम् अनु गोत्रभिद्-गर्व-खण्डन- गोवर्धन-गोत्र-मान-वर्धनम् nÃmëÂÃdaÓaæ पूरणम् ॥18 ॥ ************************************************************* (19) अथैकोनविंशपूरणम् जम्भ-भेदि-सुरेन्द्रता-स्तम्भन- नगेन्द्र-धर-गवेन्द्रतालम्भनम् [1] अथ प्रभाते सभा-तेजसा विभातयोः सूत-जातयोर् मधुकण्ठ-नामा कथयामास- [2] तद् एवं तादृक्-सम्पदि प्रतिपदि गोवर्धन-समर्धनं सिद्धम् । तृतीयाम् आरभ्य नवम्य्-अवधिकं रम्यं तद्-धारणम् अद्धावधार्यताम् । [3] अथ तादृश-दशा-रम्यायां दशम्यां श्री-व्रज-राज-समाजम् अनु निमन्त्रणया प्रामाणि-कमाणिक्य-व्रज-जनाः सुख-योजनं भोजनं संयुज्य मुख-वासनं मुख-वासम् उपज्युज्य वार्तां वर्तयामासुः । [4] यत्र क्षितिधर-धारण-निध्यानान् निर्धारयन्तः पूतनावधादिकम् एतद् अवधिकम् असम्भावितं सम्भावितं चाविशेषतया तत्-कर्म-विशेषतया गणयामासुः । [5] पुनश् चैवम् आहुः- वावहिः पर्वतं बालः सासहिर् न तु चाचलिः । बहिर् एव यथा वृष्टिः पापतिर् न तद्-अन्तरे ॥JGc_1,19.1॥ [अनुष्टुभ्] [6] तद् एवं परम-प्रभावता तावद् विस्मय-जननी जननीतिम् अतिक्रामति । तस्याम् अपि सत्यामत्यासक्ति-मय-स्नेह-चय-स्वभावता मादृशाम् अन्यादृशाम् अपि तस्मिन् निश्चिता विस्मितिम् आतनोति । [7] तस्य च मादृक्षु विसदृक्षु च यासौ लक्ष्यते, सा तु परम-विलक्षणतयातीव वैलक्ष्यं लक्षयति । किं च- प्रत्येकं स्वे तनूजे प्रवलयति जनः स्वैरम् एवानुरागं सर्वेषां नस् तदीये स कथम् अथ कथं शक्यते नापि मोक्तुं । सर्वेष्व् अप्य् अस्य सो' यं स्फुरति सहभवस् तादृग् एव व्रजेश स्मारं स्मारं तद् एतत् न कथम् अपि मनाग् उक्तियुक्ती व्रजामः ॥JGc_1,19.2॥ [स्रग्धरा] [8] तद् एवं प्रवणतया श्रवणतः श्रीमान् नन्दः प्रजातानन्दः प्रणय-मयतया सम्मत-समयतया च गर्ग-सिद्धान्त-वर्गम् एवानुगद्य निरवद्य-सौहृद्यतस् तेषाम् अमन्देहोद्भव-सन्देहोद्यमं संयमनम् अनैषीत्, श्रूयतां मे वचो गोपो व्येतु शङ्का च वो' र्भके [BhP 10.26.15] इत्य् आदिना । अन्ते चोक्तवान्- यद्-अवधि माम् उपदिश्य प्रास्थित गर्गस् तद्-अवधि जानामि । शिशुर् अयम् अद्भुत-चर्यां वलयति नारायणी यया शक्त्या ॥JGc_1,19.3॥ [गीति] [9] तद् एवं श्रीमन्-नन्द-राज-वाक्यतस् तद्-अवकलनानन्द-भाजस् तं यदा समस्त-जनाः समस्त-जनानन्दन-तन्-नन्दन-वार्तया नन्दयन्तः सन्ति स्म, तदा निज-वृन्दैर् वृन्दारकैश् च वन्द्यमानतया नन्द्यमानतया नन्द्यमानतया च वृन्दावन-चन्द्रः सहसा सह-रामः समाजगाम । [10] समाजश् चायं समम् एव तं परिवेष इव परितश् छादयामास, चकोर-वार इव तत्-कान्तिम् आस्वादयामास, वारां निधिर् इव चात्मानम् उल्लोलतया सम्पादयामास । [11] तद् एवं स्थिते सर्वस्मिन्न् अपि स्वस्थतया चावस्थिते क्षण-कतिपये च प्रस्थिते सर्व एव ते सामाजिकाः प्रतिस्वम् अमनेन्दिराद् आत्म-मन्दिराद् आनीत-प्रीत-सितासित-प्रशस्त-वस्त्र-सङ्करं सद्-अलङ्करणादिकं तं च तद्-भ्रातरं तत्-पितरं च पृथक् पृथग् अलङ्कारं svÅkÃrayäcakru÷ | [12] यथैवं बहिर् एभिर् आचरितं, तथान्तः-पुरे स-राम-मातृकां गिरिधरस्य मातरम् अभि चैषां महिलाभिर् विरचितम् इति निर्विशेषम् एव तद् उभयत्र पर्वासीत् । [13] अथ सुर-पुरे सुरेशस्य वृत्तम् अनुवृत्यताम् । [14] इतो गत्वा दैन्यं मत्वा स्खलद्-ओजा विडौजाः क्षयं गच्छन्न् अप्य् असौ क्षयम् ऋच्छन्न् इव स्थितवान् न तु शचीम् अचीकमत, न च निर्जर-सदसि निर्जगाम । [15] तद् एवं वर्ण्यमानम् अवकर्ण्य वाचस्पतिर् वास्तोष्पतिम् अनुरहसं भर्त्सयामास, यतः स खलु विबुधानाम् अपि विबुधः । [16] भर्त्सनं, यथा- यस्माद् अभजसि विष्णुं जिष्णो तस्माद् अनेधितासे त्वम् । न विना चन्द्रं विन्दति जीवन-वृत्तिं वनस्पतिः को' पि ॥JGc_1,19.4॥ [गीति] [17] अथवा सहस्रदृशम् अप्य् अहो भवादृशम् अभिभूय भृशी-भवन्ती तादृशी मदान्धता नासदृशी, यतः सुरेशो' सि । किन्त्व् अमृतपता तव कथं म्र्तपता जाता? यतस् त्यक्त-प्राण-प्रायण-काय-प्रायतः प्रमादः सो' यम् आपतितः । [18] तथा च स्मरति- अपस्नात इव स्नातो' प्य् अलम् अस्पृश्य एव सः । मृतकं वपुर् आसज्जन् यः सद्भ्यो भय-दायकः ॥JGc_1,19.5॥ [अनुष्टुभ्] [19] किं च-वृषाह्वय, तव चेदम् अत्यविचारत एव । तथा हि- यद्-आलम्बाज् जनः प्राणं यस्माद् रक्षितुम् इच्छति । वैपरीत्यं तयोः कुर्वन्न् अनुन्मत्तो न कथ्यते ॥JGc_1,19.6॥ [अनुष्टुभ्] [20] इन्द्र उवाच-अविचारितम् एवाचरितम् इदं मया, भवद्भिश् च साम्प्रतं साम्प्रतम् उपदिश्यताम् । [21] वाचस्पतिर् उवाच-शतमन्यो, तादृश-विसदृशतायां शतधृतिर् एव धृतिम् आसादयिता, तस्मात् तद्-अनुसरणम् एव शरणम् । [22] तद् एवं जम्भभेदी सखेदी-भवन्न् अवधाय धातारम् एव गत्वा सङ्कोचम् अमत्वा स्वापराधम् अवधारयामास । [23] स तूवाच-हन्त, विबुधाधिपेनाप्य् अबुधेन भवता भवता दुःसाध-राधः सो' यं महान् एवापराधः कृतः, यं खलु साधवः सकृद् अप्य् अवधारयन्तस् त्वाम् अवधीरयन्तः सावधानाः श्रोत्रम् अपिदधते । तथापि सृष्टि-विधित्सा-दुर्विधिना विधिना मया तद् इदम् उपदिश्यते । पूर्वं तन्-महिम-जिज्ञासया धार्ष्ट्यम् अनुष्ठितम् अस्तीति तन्-मात्र-किल्बिष-विषम-विषम-विषह-मानेन मया दुर्माण-मयागाध-भवद्-अपराध-क्षमापणाय क्षमता न लभ्यते । [24] किन्तु- गवां कण्डूयनं कुर्याद् गो-ग्रासं गो-प्रदक्षिणाम् । नित्यं गोषु प्रसन्नासु गोपालो' पि प्रसीदति ॥ इति गौतमादि-सम्मत्या गोजातिषु प्रीति-रीति-परीतस्य तस्य क्षमापणाय कातरस् त्वं तज्-जाति-मातरं सुरभीम् एव भजस्व, न चेद् असुरतः सुरभी-सङ्गतिर् भविष्यति । [25] अथ सुनासीरस् त्व् असुरभीतः सुरभी-लोकम् आसाद्य सद्यस् तद् अवद्य-चरित-प्रचाराद् विमनसम् अपि तां मातुः स्वसारं मुहुः प्रसाद्य वेधसः सविधम् एवानिनाय । [26] ततश् च विधातेदम् अभिदधे-अयि, सुरभि, सुरपति-भी-सान्त्वनार्थम् असुरान्तकस्यान्तिकं गच्छ । गत्वा च त्वम् अस्य नूनम् एवम् एव लब्ध-दुश्च्यवन-नाम्नः परिकिल्बिष-कीर्तन-भिया किल कवि-परिषद्-उपेक्षणीय-तन्-नाम-धेयस्य कृष्णतश् च्यवनं विच्यावय । तच् च स्व-सम्पद्-उपकण्ठ-कुण्ठी-कृतापर-वैकुण्ठ-लोक-गोलोक-महेन्द्रता-मर्त्य-लोके' प्य् अस्य व्यक्तीभवताद् इति तद्-अभिषेक-सेवातिरेकतः सम्भाविता इति । [27] अथ हरि-वासर-दिवसे सुरभिः सुर-राजम् अनु वृन्दावन-भूपरि-भुवर्-लोक-भागम् आगम्य तद्-अवसरं प्रतीक्षामास । तत्र च दूरतः सुर-पतिं सुरभिर् अभिहितवती- नासौ मेघः पश्य गोवर्धनाद्रिर् नायं नव्यस् तस्य भागः स कृष्णः । नेयं विद्युल्-लोल-पीतांशुक-श्रीर् नैतन् मन्दं गर्जितं नर्मवार्ता ॥JGc_1,19.7॥ [शालिनी] [28] पश्य पश्य, सम्यग् उत्पतिष्णुः पतग-जिष्णुर् विष्णु-वाहनः सो' यम् अस्मद् अप्य् उपरि-भागम् ÃrƬha÷ सन् विद्युद्-gƬha-वारिद-वार इव यस्य च्छायाम् इच्छन् किल यत्र च्छायां प्रसारयति । [29] सो' यं तु- श्री-गोवर्धन-शैल-रत्न-दृशदि प्रक्षिप्त-शुभ्रास्तरे वामोरु-स्थित-कञ्ज-चारु-चरणे सव्यं करं दक्षिणे । न्यस्यन्न् अन्यम् अपूर्व-रूप-मुरली-नाले मनाग् अत्र नः स्मेरेणाक्षि-तटेन सन्दधद् अहो मन्ये कृपां वर्षति ॥JGc_1,19.8॥ [शार्दूल] [30] अत्र चायम् अस्मन्-मिलनम् अङ्गीकुर्वन्न् एव सङ्गिनः प्रसङ्गान्तराय प्रस्थापितवान् । बलदेवश् च नाद्य वनम् आगतवान् इति चास्थीयते । तस्माद् अतिस्वच्छतर-चेतसम् अमुं भवांस् तावन् निभृततया निभृतम् अव्यग्रतया चाभ्यग्रं गत्वा दण्डवन् नत्वा प्रसादयितुम् अर्हति । यतः, स्वयम् अपराध्यति कुरुते प्रभुम् अभि तन्-मार्जने सहायं यः । तस्येदं पर-शक्तेर् दर्शनम् अथ नैव दैन्यस्य ॥JGc_1,19.9॥ [आर्या] यस्मिन् स्वयम् अपराधी नमति रहस् तं सहाय-निर्विण्णः । कृपयति सा जन-मात्रं दैन्यावस्था महाजनं किम् उत? ॥JGc_1,19.10॥ [गीति] [31] ततश् च पश्चाद् एव विशेष-निवेदनायाम् अहम् आयास्यामि । [32] अथ पाक-शासनस् तद्-अनुशासनम् उररीकृत्य प्रच्छन्नतया मुरली-धर-समीपम् आगत्य प्रत्यग्रं चरण-खर-दण्डयोर् दण्डवत् पपात । इन्द्रो ननाम च यथाङ्घ्रि-नखा मुरारेर् अग्र्याम् अमुष्य मुकुटे मणिताम् अवापुः । चक्रन्द चाथ स यथाम्बक-कैरवाम्बु- माध्वीक-विद्रव-विधौ विधुताम् अगच्छन् ॥JGc_1,19.11॥ [वसन्ततिलका] [33] अथ क्रन्दति सङ्क्रन्दने पङ्कज-लोचनः सङ्कोचितः किरीटाग्रम् अग्र-हस्तेन साग्रहम् उदस्तम् आचरन्न् उवाच-[34] भगवन्न्, एवम् अयुक्तं मा कार्षीर्, आर्षीणां वाणीनां त्वम् एक एवातिरेकतः परायणम् असि । [35] वज्रपाणिस् तु मूर्ध्नि prasajjitäjali-पाणितया सलज्जं स्वयं स्ववज्र-हत इव मौनम् एवाससज्ज । यतः- परस्य कायं बध्नाति तेजसा वचसा मनः । शक्तः शक्तश् च सो' यं यस् तस्य भक्तः कथं न कः? ॥JGc_1,19.12॥ [अनुष्टुभ्] [36] तद् एवं तस्य तेजसा कृपया च सुपर्वाधिपस्य विविधा गतिर् जाता, यथा- अन्यत्र चन्द्रति हरिः शक्रे तर्हि स्म सूर्यति । शक्रो' पि सूर्यत्य् अन्यस्मिन् खद्योतति हरौ स्म सः ॥JGc_1,19.13॥ [अनुष्टुभ्] यदा मौनं ससज्जासौ तदा मूक इवाभवत् । यदा तु स्तोतुम् आरब्धस् तदागाद् वावदूकताम् ॥JGc_1,19.14॥ [अनुष्टुभ्] यथामूं स्तुतवान् इन्द्रस् तथा वक्तुं न शक्यते । श्री-व्रजेन्द्र यतः सो' यं त्वत्तः सङ्कुचति स्फुटम् ॥JGc_1,19.15॥ [अनुष्टुभ्] [37] अवमानम् अनालोच्य कवमानः स पुनर् एवम् अञ्जसा तद् उपसञ्जहार- मयेदं भगवन् गोष्ठ-नाशायासार-वायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥[BhP 10.27.12] इति । [38] अयं च प्रहस्य प्रोवाच- मया ते' कारि मघवन् मख-भङ्गो' नुगृह्णता । [BhP 10.27.28] यन् मत्-पित्रादि-सच्-छ्रेष्ठान् नातिक्रामेर् मम स्मरन् ॥JGc_1,19.16॥ [अनुष्टुभ्] सुरश् चेद् विषयाभोग-गर्वाद् रोचेत वासव । तदा विप्रश् च शोभेत शौष्कलं-मन्यता-मदात् ॥JGc_1,19.17॥ [अनुष्टुभ्] अहम् उन्मूलयिष्यामि शक्र त्वद्-वैरि-पक्षगान् । कथं मन् मन्यसे भीतिं नीतिम् एव प्रवर्तय ॥JGc_1,19.18॥ [अनुष्टुभ्] [39] अथ दूरतः सुरभिर् अभीतम् इव तम् अभीक्ष्य, हुङ्कारतः स्व-सन्तान-सन्तानम् आकार्य, कार्य-विदुषी स-तृष्ण-नयना कृष्णम् अभिजगाम । [40] कृष्णश् च स्वजाति-रीतिकावस्थितित एवावनमन्तीम् इव ताम् इमां सहसा सहसाम् अससम्भ्रमम् अञ्जलि-सञ्जित-करः सञ्जगाद-माता कथं समायाता? [41] ततश् चाशिषः सिषासन्ती ताः सम्भ्रमाद् अनुद्भाव्य सुरभ्य् उवाच- एते मद्-अन्वया धन्या गोत्वं त्वां सेवितुं गताः । अहं तु नेदृक्-पुण्या यद् गोचरत्वं च नागता ॥JGc_1,19.19॥ [अनुष्टुभ्] अथवा- दैत्य-घाती भवान् नित्यं सर्व-लोकैक-पालकः । वयं च लोक-मध्ये स्मस् त्वन्-नाथाः स्वत एव तत् ॥JGc_1,19.20॥ [अनुष्टुभ्] [42] ततस् तद् इदं किञ्चित् प्रार्थये- गो-सूक्तं bhëate गावः पदं सर्व-सुपर्वणाम् । तद् ब्रह्मादौ सुपर्वत्वम् अवन् विन्द गवेन्द्रताम् ॥JGc_1,19.21॥ [अनुष्टुभ्] तवेदं कियद् ऐश्वर्यं यद् ब्रह्मावधि-पालनं । वैकुण्ठ-कुण्ठता-कारि यस्य गोलोक-वैभवम् ॥JGc_1,19.22॥ [अनुष्टुभ्] सर्वस्य पालकात् क्वापि खण्ड-पालनम् इष्यते । जगत्-प्रकाशकाद् भानोर् निज-धाम-प्रकाशवत् ॥JGc_1,19.23॥ [अनुष्टुभ्] नास्माकं केवलम् इदं मतं किन्तु विधेर् अपि । यद् भवेद् अस्य चेन्द्रस्य दुर्बुद्धेः शुद्धि-भावनम् ॥JGc_1,19.24॥ [अनुष्टुभ्] त्वत्-कृपायाः परं स्थानं वयम् इत्य् एष वासवः । आशिश्रिये यद् अस्मांस् तद् द्वार-मात्राय कल्पते ॥JGc_1,19.25॥ [अनुष्टुभ्] यस्मान् मृग्यति ताम् एव मद्-विधाद् भवतः कृपाम् । कूपाद् इव रसान्तः-स्थां तर्षी घन-रस-स्थितिम् ॥JGc_1,19.26॥ [अनुष्टुभ्] तद् एव देव पश्येन्द्रः पश्यंस् तव पद-द्वयम् । सूचयत्य् अभिषेकं ते नेत्र-धारा-सहस्रतः ॥JGc_1,19.27॥ [अनुष्टुभ्] [43] अथ तत्र सचित-सङ्कोचनेन विलोचनेन गोचरितानुमतेः श्री-गोकुल-पतेः प्रसादम् आसादयन्ती सुरर्षि-सुर-मातृ-सुरपति-सुरततिभिर् उपसुर-प्रभृतिभिश् च साकं सुरभी सरभसम् असुर-मर्दनं पुरस्कर्तुं पुरः-सरताम् अवाप । [44] ते हि द्रुहिणेन ताव् अनु समनुज्ञाता द्रुतम् एव विद्रुत्य निह्नुत्य च राजीव-लोचनं राजीयन्तः परितः स्थिता बभूवुः, यत्र रुद्र-द्रुहिणाव् अपि तेषाम् अग्रेसरताम् अवापतुः । [45] ततश् च सुरभिर् अभिहितवती-श्रीमद्-व्रजेन्द्र-कुल-चन्द्र! भवद्-भवदीय-स्वीय-चरणानाम् अनुचरणतस् तावद् अत्रत्यानि तीर्थानि सार्थकान्य् एव जातानि । धेनवश् च युष्मद्-विहित-दुग्ध-धयनाद् धन्यताम् अधुः । [46] ततश् च स्वर्ग-स्थित-तीर्थ-वरस्य गङ्गा-निर्झरस्य तथात्मीयस्याप्य् ऊधो-भरस्य त्वद्-आराधनया व्यर्थतावधाय पयः समाहर्तुं भवन्तं विधिम् अर्थयामहे । अथवा, यथादिश्यते तथावश्यं प्रथयामः । [47] कृष्णः स-स्मितम् उवाच-यथेष्ठम् अनुष्ठीयताम् । [48] अथाभ्रवाहन-भ्रू-भ्रमणतः स-सम्भ्रमम् अभ्र-मातङ्गः स्वः-सङ्गत-गङ्गातः समुद्दण्डित-शुण्डा-दण्डेनाम्भः-सम्भृतान् निधि-कुम्भान् निर्विलम्बम् एव मुहुर् अपि लम्भयामास । सुरभिर् अपि सुरभि-पयसा सुर-पति-सरसीम् उपगिरिं vibharäcakÃra । ततश् च- वाद्य-स्पृग्-गीत-नृत्यैर् उपसुर-सदसां स्तोत्र-मन्त्रैर् ऋषीणां हर्षान्दोलातिकोलाहल-जय-निनदैर् ब्रह्म-रुद्रादिकानाम् । उत्सर्पद्-भक्तिर् इन्द्रः सह हरिद्-अधिपैस् तद्-गणैश् चाभ्यषिञ्चत् कृष्णं येनैव सर्वे' प्य् अहह सुख-सुधासिक्त-रूपा बभूवुः ॥JGc_1,19.28॥ [स्रग्धरा] अदितिर् मातृ-कृत्यानि स्वसृ-कृत्यानि पार्वती । गरुत्मान् भृत्य-कृत्यानि चाहृत्यात्र मुदं ययौ ॥JGc_1,19.29॥ [अनुष्टुभ्] [49] तद् एवं यदा निर्णिक्ततया देवगणस् तम् असिक्त, तदा- कीर्तिर् याता दिगन्तं परिमल-वलनाप्य् अभ्रमीद् भूमि-गोलं मङ्गल्य-ध्वान-धारा दिग्-अनुग-करिणां प्राविशत् कर्ण-गर्तम् । इत्थं सर्वत्र हर्ष-प्रसर-भर-वर-प्रावृषा प्राणि-जातेः शाते जाते' पि कंसः सरट-पटल-राट्-चेष्टया वेष्ट्यते स्म ॥JGc_1,19.30॥ [स्रग्धरा] [50] तद् एवं स व्रजेन्द्र-नन्दनः सर्व-दिग्-गतान् यदा दिग्ये, तदा तु--- यावद् विष्णुपदं विभाति परम-व्योमादि तावत्य् अपि श्री-गोलोक-पदं प्रशस्तिम् अयते लक्ष्मी-परार्धास्पदम् । तत्रापीन्द्रतया विभासि नितरां गोविन्द-नाम्ना यथा तेन त्वं जगद् अङ्ग तद्वद् अवताद् इत्य् उचिरे ते समम् ॥JGc_1,19.31॥ [शार्दूल] आकाश-कुसुमैः सार्धम् आकाश-वचनं तदा । गोविन्द इति यद् वित्तं ततः किम् इव साद्भुतम्? ॥JGc_1,19.32॥ [अनुष्टुभ्] इन्द्रश् छत्रं विवस्वान् बहु-विध-मधुरालङ्कृतीनां कदम्बं ब्रह्मा लीलाब्जम् ईशः स्वरचित-मुरलीं माधवाय व्यतानीत् । अन्यं च स्वस्वम् अर्थं त्रिदश-पति-ततिर् यत् पुनः सर्वम् एषां पूर्वं चापूर्वम् आसीद् अभवद् अथ तद्-अङ्गावृतीज्यासु पूज्यम् ॥JGc_1,19.33॥ [स्रग्धरा] [51] तद् एवं स्थिते- राजद्-राजासनम् उपरि-गच्छत्र-चित्रं सुरम्य- भ्राम्यद्-वालव्य-जन-युगलं प्रस्फुरद्-दिव्य-वेशम् । कृष्णं दृष्ट्वा सुर-परिवृतं स्तब्ध-नेत्राणि दूराच् चित्राणीव क्षण-कतिपयं तत्र मित्राणि तस्थुः ॥JGc_1,19.34॥ [मन्दाक्रान्ता] [52] ततश् च कृपया स्नपित-नयनारविन्देन गोविन्देन कृतम् आनन्दनम् अनु फुल्लतया पूर्वतः पुरुषु महेन्द्रादि-देव-गुरुषु छत्रादिकं तरुषु सन्धाय, निज-हित-निबन्धाय तत्-पद-द्वन्द्वम् एव वन्दं वन्दम् अमन्द-bëpa-निस्यन्दं निजाम् अवज्ञास्पदतां विज्ञाप्य तम् अनुज्ञाप्य दूरं विन्दमानेषु लब्ध-विगत-निन्दमानेषु वृन्दारकेषु, सखि-सन्दोहः शन्दोहम् अनुविन्दन् मन्दं मन्दम् आससाद । आसाद्य च- अद्राक्षीद् अमहीद् अवोचद् अलगीद् आजिघ्रद् अप्य् अच्युतं छत्राद्यं च चचाय मित्रपटली पप्रच्छ भूयश् च तम् । सो' पि व्याजम् इहाचचार बहुधा सा न प्रतीयाय तं किन्तु प्रीतिभरं मिथः प्रवलयं हासस् तद् आवर्धत ॥JGc_1,19.35॥ [शार्दूल] ततश् च- इह स्थितैः पृथग् अपरैस् तु भूषणैर् विभुः परस्परम् अपि ताम् अभूषयत् । अमी तदा स-कनक-दण्ड-चामरैः परिच्छेदैः स्वयम् अपि तं सिषेविरे ॥JGc_1,19.36॥ [रुचिरा] [53] तस्मिन्न् अथ राजन्य् अति सखि-वृन्दे- दृष्ट्वा देवततिर् विदूरतरतस् तं सेव्यमानं सुहृद्- वर्गैस् तद्-गुण-रूप-शील-तुलितैः स्व-प्रत्त-तत्-तच्-छ्रिया । तान् स्वज्ञान-विलास-सञ्चित-फलं मेने तथा ताम् अपि स्व-प्रेमार्जित-कर्म-सम्पदम् अमंस्तान्यन् न मान्यं ततः ॥JGc_1,19.37॥ [शार्दूल] [54] तद् एवम् आरब्धे' पि गमने स्तब्धे सति सतीपति-प्रभृतयस् तस्मिन्न् अभिषेक-प्रभवं प्रभावान्तरं पश्यन्तः परस्परं साद्भूतम् इदम् उद्भावयामासुः, यथा- कृष्णार्चारचि दैवतैः सुखम् अयुर् लोकाश् च गावस् तथा पृथ्वीं दुग्ध-भृतां व्यधुर् बहु-विधान् नद्यो रसान् सुस्रुवुः । वृक्षा मध्व् अधुर् उद्दधुश् च गिरयो रत्नानि निर्वैरतां जीवाः प्रापुर् अहो महत्य् अपचितिः पुष्यत्य् अकर्तॄन् अपि ॥JGc_1,19.38॥ [ÓÃrdÆlavikrŬita] किं च- इन्द्रः क्रूर-चरित्रम् आचरितवान् यत् तेन चिन्तागमे चित्तं कम्पम् इयर्ति चेद् गिरि कथं चित्तेन तद् व्यज्यताम् । कृष्णस् तत्र च यां कृपां बत तया चित्तं द्रवी-भूतताम् आयाति स्वयम् एव चेद् गिरि कथं चित्तेन सा व्यज्यताम्? ॥JGc_1,19.39॥ [शार्दूल] [55] अथ चरमाचलं चुचुम्बिषति भानु-बिम्बे विलम्बः संवृत्त इत्य् अविलम्बम् एव गो-निकुरम्ब-संवलनया सखिभिः समं व्रजं व्रजन् व्रज-राज-जन्मा सन्-मानयद्भिर् निर्जर-व्रजैर् उपर्य् अतुल-पुष्प-वर्षैर् उपचर्य व्रजद्भिर् अनुवव्रजे, यथा- दिव्यातपत्र-सित-चामर-शस्त-हस्तैः संसेव्यमान-सविधः सखिभिः प्रगीतः । पुष्प-व्रजेन विविधैर् विबुधैश् च सिक्तः श्री-पृक्त-कान्तिर् अजितः सदनं ससाद ॥JGc_1,19.40॥ [वसन्ततिलका] निशमितम् अकरोन् निशामितं च द्युजनि-विभूषण-भूषणाङ्गम् एतम् । व्रज-नृपति-मुख-व्रजः समन्ताद् अजनि च सात्त्विक-राजिराजि-मूर्तिः ॥JGc_1,19.41॥ [पुष्पिताग्रा] [56] यत् तु निशम्य रम्यचेता रामः सानुक्रोशं क्रोशमात्रम् उपव्रज्य निजावरजविजयं पश्यन् सुख-वश्यमनास् तम् आलिङ्ग्य मूर्धानम् आशिङ्घ्य क्षण-कतिपयम् उपविश्य, वचन-चातुरीभिस् तत्-प्रसङ्गं सङ्गतवान् । ततश् च निजानुजेन पूर्वम् एव स्वकृते निर्दिश्य रक्षितैर् दिव्येष्व् अपि दिव्यता-लक्षितैर् अनल्पैर् आकल्पैः सो' यम् अग्रजः स्व-करेण विराजयामास । ततश् च स्वानुजं गुरु-जनानाम् अग्रतस् तादृशतया प्रयातुं सङ्कोचम् अरोचयन् सो' यम् अग्रजः शनैः सनैर् अनैषीत् । [57] अथ तस्मिन् दिने तु गो-सन्दोह-दोह-निबन्धनं तद्-अनुबन्धि-जनान् सन्धाय स्वयं तु तत्-तद्-उदन्तानुसन्धानाय धेनु-सन्निधान एव सानन्दं नन्द-राजः सन्निधाय, वन्दमानं स-राम-सखि-वृन्दं गोविन्दं पुरस्ताद् विधाय समम् एव बन्धुभिः समम् आसनम् आसज्जन्न् आसामास । [58] तत्र चानन्तरम् आचरितागतिभिः सम्यग् उरीकृत-श्री-रामानुजानुमतिभिः सूनृत-वादिभिः श्रीदामादिभिः स-समाजाय व्रज-राजाय दिव्यच्-छत्राद्य्-अर्चामत्रादिषु समर्पितेषु सन्तर्पितेषु च सर्वेषु तद् अप्रच्छन्नम् एव स पप्रच्छ-कथ्यतां तथ्यं किम् इदं वृत्तं वृत्तम्? इति । [59] श्रीदामा प्राह-वयम् अपि गो-सङ्कलनाय कलित-भूरि-दूरतया चिरं विरम्य स्थिता न सम्यग् अवगम्यं तद् आचराम, किन्तु सामग्रीयम् एव निज-सम्यग्-रीतिम् आवेदयति इति । [60] ततो नम्रतां विन्दति श्री-गोविन्दे परस्परम् अवधाय साधु, श्रीदामन्, साध्व् इदम् उक्तम् इत्य् अभिधाय सर्व एवानर्वाचीन-गोपाश् चित्र-प्रतिकृतय इव द्वित्र-क्षणं निर्निमेषताम् अवापुः । [61] मधुमङ्गलस् तूच्चैः सहासम् आह स्म-श्रीमन् व्रजराज ! श्रूयताम्- गौर् एका गिरम् आतनोद् अथ पुमान् अन्यः सहस्रेक्षणो' नंसीत् को' पि करी सितः स्वर्-उदकान्य् आहृत्य शश्वद् ददौ । कौचित् पञ्च-चतुर्मुखाङ्ग-वलितौ स्तोत्र-प्रथां चक्रतुस् ते चान्ये च महामहेन सिषिचुर् गोपेश पुत्रं तव ॥JGc_1,19.42॥ [ÓÃrdÆlavikrŬita] [62] अथ स्वयं चात्र सर्वतश् चित्रं माङ्गलिकं कर्म निर्मातुं युक्तम् इति विचार्य चित्रायमाने कृष्ण-प्राणे ससमाजे व्रजराजे विष्णु-पद-चरिष्णु-वाणीयम् आविर्बभूव- यथाभ्यषिञ्चाम वयं व्रजेशितः संसज्य गोविन्दतया सुतं तव । समं समस्तैः कृत-मङ्गलं तथा तं यौवराज्येन जवाद् विराजय ॥JGc_1,19.43॥ [उपजाति 12] [63] अथ तद् एतद् अमृत-वर्ष-धर्षिता व्रज-वर्षीयांसः परस्परं विचार्य कार्य-माण-मङ्गल्य-तौर्यत्रिक-वादनापौर्वापर्यतः स्वस्ति-वाचनादिकम् आचार्य-द्वारा समाचार्य, प्रतिस्वम् अपि विविध-विधान-दान-पूर्वकं पर्व पूरयित्वा पूर-राजतया तं सभाजयामासुः । आगम्याथ शतं शतं व्रज-महेन्द्राणी-प्रधानाङ्गनाः प्रत्येकं मणि-दीप-सन्तति-करा मङ्गल-कोलाहलाः । नीराज्याभिसभाज्य रत्न-निकरैर् निर्मञ्छ्य गेहं प्रति स्नेहं मूर्तम् इवातियत्न-वलिता गोविन्दम् आनिन्यिरे ॥JGc_1,19.44॥ [ÓÃrdÆlavikrŬita] ईदृशस् ते व्रजाधीश सुतः सूत-मुखोत्सवः । यो गवेन्द्रतया गां च गां च गां च सुखाकरोत् ॥JGc_1,19.45॥ [अनुष्टुभ्] सुभगम्भविष्णु जातं जगद् अपि कृष्णाभिषेकतः पश्चात् । अन्धम्भावुकम् आसीद् भावुक-शून्यं कुलं तु दनुजानाम् ॥JGc_1,19.46॥ [गीति] [64] तद् एवं दिवा-कथायां वृत्तायां नक्तम् अपि सा पूर्ववद् वृत्ता । यथा मधुकण्ठ उवाच- भवेद् अनल्पं कुत्रापि स्वल्पं कुत्रापि पोषकम् । यथान्न-व्यञ्जनं लोके यथा रस-रसायनम् ॥JGc_1,19.47॥ [अनुष्टुभ्] [65] तस्मात् सङ्क्षिप्तम् अप्य् एतद् विस्तरवद् एव मन्तव्यम् । [66] तथा हि-तस्मिन् महसि नीरन्ध्रं पुरन्ध्रीभिः समम् आसाम् अपि समागनं वृत्तं, यत्रोपकण्ठ-गतानाम् अप्य् अमूषां वस्त्रावगुण्ठितानि नेत्राण्य् अतीवोत्कण्ठितानि जातानि । [67] तस्मिंश् च तस्य विवाह-समतावहे महा-महे मनसीदम् असीमम् आभिर् विभावितम्- केयं जगत्य् अहह राजति गोप-कन्या धन्या यया तु karapŬanam अस्य गन्ता? | हा योग्यताम् अपि विधाय विधिः समस्ताम् अस्तं निनाय बत नस् तम् अमूं धिग् अस्तु ॥JGc_1,19.48॥ [वसन्ततिलका] [68] भवतु, तद् अपि किन्त्व् इदम् अतीवान्याय्यम्- कुलीना रूपिण्यः परम-गुण-शीलाः प्रणयिता- भृद्-उत्कण्ठाकण्ठागत-तुलित-जीवा बत वयम् । न तावद् वंशी तत्-तद्-अनुगुणताम् अञ्चति जडा तथाप्य् एषा हा धिक् कलित-हरि-सङ्गा न तु वयम् ॥JGc_1,19.49॥ [शिखरिणी] [69] केवलेयं वराकी केवल-मुख-चूषण-सुखा, यतः- आलिङ्ग्य कण्ठम् उरसि प्रतिपद्य कान्तिं माले कटं प्रकटम् एव सदा दधासि । न श्री-हरिर् न भवती तु वा जनो' यं सङ्कोच-लेशम् अयते त्वम् अतो' सि धन्या ॥JGc_1,19.50॥ [वसन्ततिलका] [70] तद् एवं मनसि वदन्तीषु- पूर्णां दृष्टिं विधि-वशतया काचिद् äcÅn मुरारेर् अर्धं काचिद् व्रज-जन-गता काचिद् अस्यास् त्रिभागम् । काचित् किञ्चिन् न च तद् अखिलं तुल्यताम् एव दध्रे सर्वासां यन् मनसि चक्ल्पे हन्त तापाय तद्वत् ॥JGc_1,19.51॥ [मन्दाक्रान्ता] [71] अथ तस्याम् एव निशायां चन्द्रशालिकायां कृत-शयनेन कञ्ज-नयनेन तासाम् अपराह्नेतनापाङ्ग-साङ्ग-शर-निकर-सङ्ग-लब्ध-भङ्गे हृदि समुत्थित-व्यथतया जात-निशीथ-जागरतायाम् अविरतायां तासु निजानिर्वृतिं विवृतीकर्तुं ताम् इव च तर्तुं पुरहर-कृत-वितर-नव-मुरलीकलः खुरलीभिः कलयामासे । तदा केदार-रागस् तु प्राप केदारतां निशि । गोपीभिर् वासना-बीजम् उप्तं यत्राङ्कुरायितम् ॥JGc_1,19.52॥ [अनुष्टुभ्] तत्र च- तूकारः खलु माथुरेषु परितस् त्वङ्कार-bhëà मता सो' यं वैणव-गानतः प्रतिपदं प्रायः परामृश्यते । प्रत्येकं युगपत् प्रियां निशमयन् कृष्णो यदा तं जगौ मत्वा स्वं प्रति तत् प्रतिस्वम् अपि ताः सर्वा विमूर्च्छां ययुः ॥JGc_1,19.53॥ [शार्दूल] किं च- आनुषङ्गिकतयापि सगानाद् आस्व् अधाद् यद् अविदुस् तद् अमूश् च । उद्दिदेश पुरु यां बत सा तु स्वं च सम्प्रति विवेद न राधा ॥JGc_1,19.54॥ [स्वागता] [72] तद् एवम् अल्प-समयम् अयम् अपि कल्प-चयम् अयम् इव कल्पयित्वा कथकः समापयन् कथनं श्लथयामास- सो' यं ते रमणो राधे लब्धः कृच्छ्रेण यस् त्वया । त्वद्-विना-भावतः सौख्यं यश् च कुत्रापि नाप्तवान् ॥JGc_1,19.55॥ [अनुष्टुभ्] [73] तद् एवं सङ्क्षेपेनापि कथिते प्रथिते मुहूर्त-द्वयं मुहूर्तवद् एव ताश् च ते च तुष्णीम्भावम् आसेदुः, पुनश् च यथायथम् आवासं समासेदुः । इति श्री-श्री-गोपाल-चम्पूम् अनु जम्भ-भेदि-सुरेन्द्रता-स्तम्भन-नगेन्द्र-धर- गवेन्द्रतालम्भनं नाम एकोनविंशं पूरणम् ॥19॥ ************************************************************* (20) अथ विंशं पूरणम् वरुण-लोकालोक-चमत्कार-तिरस्कारक-गोलोकावलोकनम् [1] अथ प्रभात-कथायां स्निग्धकण्ठ उवाच-तद् एवम् एकादशी-कथा कथिता । तां च तिथिम् अशिथिलितया प्रथित-मनोरथां प्रतीत्य नित्यवद् एव व्रज-देवः सम्यग् उल्लासम् उपोवास । [2] किन्तु पारण-कारणम् अवशीर्णम् एव द्वादशीम् अवशिष्टाम् अवधाय बह्व्-अवशिष्टायाम् अपि रजन्यां विशिष्ट-विधि-बलतः स्नानादि-कलनाय कलिन्दीं प्रविष्टवान् । प्रविश्य च यथा-यथम् अत्रस्नुः सस्नौ । स्नात्वा चान्तर् एव वारिणः श्री-नारायणम् एकायनतया सागम-निष्ठम् उपतिष्ठमानः सुष्ठु ध्यातुम् आरब्धवान् । तत्र चायं जन्मत एव तन्-मयतया सन्-मतिर् आसीत् । तादृश-नन्दन-लाभानन्दतस् तु तत्राप्य् अतिशयं विन्दति स्म । ततश् च तद्-विध-ध्यानावधानतः समाधिम् अनवधिम् आपन्नवन्तं तं सर्वतः प्रचरन्तः प्रचेतसश् चराः सहसा समासद्य सद्यः स्वीय-स्वामि-निवासं प्रत्य् एव प्रवासयामासुः । एष निवास-विशेषश् च तस्य जल-स्तम्भ-विद्यालम्भितार-भवान् स्वत एव भास्वान् भास्वत्-कन्या-ह्रद-स्थ-विवरस्याधः-प्रदेशे सदेश एव रसा-विवर-देशे निवेशम् आसीदति । न च कृष्ण-प्रभावता विदित-महितानुभावस्य तस्य तथानयनं नयवतां न सम्भावनीयम् । स हि निरन्तरम् इदं चिन्तयति-यद् अस्य मद्-भाग्य-जाततः सञ्जातस्य सुतस्य यथोत्तर-प्रथमान-मानतया परम-प्रेम-हर्षदम् उत्कर्षं शश्वद् एव पश्याम इति । ततस् तद् एवासकृद् एव योगम् आपयितुं तल्-लीलायाम् उपयोग-मायाताया योगमायाया एव समयास् त एते पूतना-गमनादिवत् । [3] अथ तथावेशिनम् एव व्रजेशानं यदा पाशिनः पुरतस् तद्-आदेशाभिनिवेशिनस् ते सञ्चारितवन्तस्, तदा तद्-आकारत एव तं निर्धारयन् पुनश् च नारायण-धारणावन्तम् अवधारयन्न् अयम् अतिदरादराभ्यां कृत-दिव्य-वस्त्रादि-प्रशस्तितया वरशय्याम् एवाधिशाययामास । [4] स्वयं च पितृ-हरणासहिष्णु-कृष्णागमनम् अनन्तरम् एव मन्वानः सुदूर-दृष्टि-हेतुं पूर्-द्वारम् अधितिष्ठन्न् ऊर्ध्वम् एव तिष्ठति स्म । [5] अथात्रत्यं वृत्तम् अनुवृत्त्यताम् । [6] यदा खलु कृष्णस्य तातः कृष्णा-पाथसि तन्-नाथवत्ता-मात्र-धनानां जनानाम् अदृश्यताम् अवाप, तदा दिशि दिशि कान्दिशीकास् ते जलम् अवगाह्य तद्-अप्राप्तितस् तद्-बाह्यं प्रदेशम् आगताः । आगम्य च विक्रोशन्त एव व्रजम् अभिगच्छन्तः, कृष्ण-रामाग्रण्यस् तान् व्रज-ग्रामण्यः कलितासुखान् स्वाभिमुखान् एव लेभिरे । [7] तत्र च वृत्ते श्रुत-मात्रे परम-दुःख-पात्रे सर्वतः कृत-मनो-विरामौ कृष्ण-रामौ विक्रम्य सर्वम् अतिक्रम्य, परमोत्कण्ठित-मत्या झटिति-गत्या पृथिवीम् अपि घट्टयन्तौ, तम् एव घट्टम् आटतुः । तत्र च कृष्णः समग्र-व्यग्रम् अग्रजम् आलिङ्गन् रिङ्गद्-अस्रम् एवेदम् अश्रावयत्-भ्रातर्, मातरम् अकातरतयाभिरक्ष्य सर्व एव रक्षणीयाः, यावद् अहं पितरम् आनीय सुख-वितरं करवाणि । मातर्य् अत्रागतायां तु न कथञ्चिद् अपि पर्याप्तिं पर्यापयितुं शक्ष्यामीति । [8] तद् एवं कृत-संवाद-मात्रः पितरम् आनेतुं निर्मित-यात्रः संहनन-बृंहित-सिंह-लज्जः संहित-परिकर-सज्जः पाताल-विवर-द्वार-पात्रं सरित्-पात्रम् अनु ममज्ज । [9] अनन्तरं च, व्रजेश्वरी-प्रधानाः सर्व एव तत्र चरण-मात्रम् आदधाना रामम् एकम् अवधानाः कृष्णम् अनुसन्दधानाः पप्रच्छुः-क्व नु यातस् तवानुजातः? इति । [10] स तु तां व्रजेन्द्रसुदृशं विसदृशदृशं परामृशन्न् उवाच-मातर्, न कातरताम् आयाहि । स तु सम्प्रत्य् एव जनकम् आदाय स्वजनसुखं जनयि-ष्यति इति । [11] अथ स्वमातरम् उवाच-हन्त, त्वम् अपि कथं मां हन्तासि? मयि विश्वासतः श्वासमात्रविशिष्टाम् एतां पाहि । [12] ततश् च सर्व evÃnarväca÷ कालियदमनप्रक्रमतस् तद्वचनम् अक्लमप्रमम् एव मन्वानास् तां विश्रमयामासुः । किन्तु, किं स्वप्नः किम् उ जागरः? किम् अथवा मूर्च्छा किम् उन्मादिता? वेत्य् एतत् परिचेतुम् आपुर् असकृद्-बुद्धिं न तस्मिन् जनाः । किन्तूत्कण्ठिततावगुण्ठित-हृदां तेषाम् अभूद् वाग् इयं हा हा श्री-व्रजराज हा बत हहा श्री-कृष्ण कुत्रासि भोः? ॥JGc_1,20.1॥ [शार्दूल] जनी-चतुष्टय-धृता प्लुष्ट-चित्ता व्रजेश्वरी । श्वासास्तिता-तर्क-पात्रं हा हा मात्रं जगाद सा ॥JGc_1,20.2॥ [अनुष्टुभ्] [13] अथ तुङ्गाचल-जल-चित-सुरङ्गा-प्रवेशतः प्रचेतः-सदन-गतस्य तस्य व्रज-लक्ष्मी-दयितस्य चरितम् अनुपचरितम् अवधार्यताम् । [14] यद तु ते यादसाम्पति-भवनं जवतः श्री-व्रज-राजम् अभाजयंस् तदा स च तत्र सचते स्म । यथा च, स्निग्ध-श्याम-रुच्य् अपि क्रुद्-अरुण-द्योताद् अदृश्यं वपुर् ध्वान्त-ध्वांस्य् अपि तीव्रता-शवलनाद् दृग्-रोधनं दृग्-द्वयम् । कौमल्यादि-गुणापि रोष-रभसाद् उग्रा तथा तस्य गीः कल्पान्ताभ्र-तडिद्-ध्वनि-भ्रम-धरान् विस्मापयन्ते स्म तान् ॥JGc_1,20.3॥[ÓÃrdÆlavikrŬita] [15] ततश् च-बिलं वलमानः स खलु जम्बुकः क्व नु वर्तते? इति जल्प-कलनया तस्मिन्न् अवज्ञा-वर्धनस्य श्रीमन्-नन्द-कुल-समर्धनस्य भृशम् अर्दिधिषति दृशम् अर्दिदिषति च तेजसि बहुल-कोलाहल-प्रवाहम् अवलम्बमानः स्व-गल-वलयित-चेलतया क्ष्मामेलित-भालः सर्व-जल-पालः शङ्कित-कलिः kalitäjalir विदूर-भू-गत एवाखण्ड-दण्डवत् प्रणनाम । [16] तस्य चेदृशात् खर्व-गर्वतावलोकनात् सर्व एव तन्-नाथास् तथा prathäcakru÷ | [17] ततश् च तरुणारुण-कमल-लोचनः सर्व-रोचनः करुणया पुरः-सरताम् आसाद्य सद्यस् तं वरुणं पप्रच्छ-ते तु कुत्र परम-धर्माचरणा मदीय-पितृ-चरणाः? इति । [18] वरुणस् तु गलित-धैर्य-सञ्जनः säjalitayà सान्त्वं वचो व्यानञ्ज-पुरुषोत्तम! यत्र खलु तत्र-भवांस्, तत्र परम् असाव् असमः परम-महान् सम्भवति, नान्यत्र । किन्तु तेषाम् एषां किङ्कराणां किं करवाणि शासनम् आत्मनश् चेति तद् अनुशासनम् आशासे । [19] कृष्णः स-शान्त-स्वान्तम् आह-वराकाणाम् एषां दण्डः केवलं दण्डयितुं पौरुषं खण्डयति । अविलम्ब-स्पर्शम् एव तु दर्शयतात् तात-चरण-सरोजातम् । [20] अथ यथादिशन्ति दीर्ण-दीनादीनवास् तत्र-भवन्तः इति । [21] वारि-राजः श्री-व्रज-राज-विराजमान-सदन-पर्यन्तं पन्थानं तच्-चरण-मूलतः परम-दुकूलानुकूलं चकार, तत्र निनाय च गोप-कुल-नायक-कुल-नायकम् । उवाच च-गोविन्द नीयताम् एष पिता ते पितृ-वत्सल [BhP 10.28.9] इति । [22] इदम् अहं जानाम्य् एव, तत् कथम् अन्यथा चरामि? कथं वा पराद् अस्य पराभवः स्यात्? इति भावः । [23] तद् एवं वरुणस्य पाशाद् यद् भय-पात्रायमाणत्वम्, तस्माद् अपि स्व-प्रभावेण मोचकस्य तस्य- उपलभ्य च सौरभ्यम् अलभ्यस्य सुतस्य सः । अभ्याययौ बहिर्-वृत्तिं सभ्यानां विस्मयं वहन् ॥JGc_1,20.4॥ [अनुष्टुभ्] उन्मीलयामास विलोचने स श्रीमन् मुखं तस्य च सन्ददर्श । सन्दर्शनाद् एव बभूव सास्रः स्वप्नायितं चास्रवृतेर् अमंस्त ॥JGc_1,20.5॥ [इन्द्रवज्रा] [24] कृष्णस् तु तच्-चरण-युगल-तल-स्पर्श-पूर्वकं तम् आलिङ्गन् उन्नमितवान्-तात, सो' हम् आगतो' स्मि, इत्य् अधिगतवांश् च । 25] तत्र द्वयोर् अपि समग्र-व्यग्रताम् आगच्छतोर् अथ हरिस् तु परितः परीत-पर-परीवार-परीहास-शङ्कया सङ्कुचित-चित्तस् तत्र चात्मनि च bëpÃdi-विकार-व्यतिरिक्ताकारताम् आसादयितुं व्याजहार-तात, परितः समवधीयताम् । [26] अथ व्रज-सूत्रामा परितः समीक्ष्य च कुत्रावाम् आगतौ? इति स-वैलक्ष्यं पुत्राननम् ईक्षते स्म । [27] स चोवाच-तात, मा तन्यताम् अन्यथा-भावः । यथाव्रजनम् एव स्व-व्रजं व्रजिष्यावः । ततः पुरतश् चरण-कमलम् अवधीयमानम् आधीयताम् । [28] तत्र तु तथा कुर्वति व्याकुलताकुल-काकु-पूर्वं वरुण उवाच- कृपालुस् त्वम् अहो कृष्ण द्वयोर् एकतरं कुरु । दण्डं वाथ प्रसादं वा नापराधं तु शेषय ॥JGc_1,20.6॥ [अनुष्टुभ्] [29] तद् एवं कृत-यात्रतया स्थितयोर् अपि क्षण-मात्रम् अवस्थितयोस् तयोर् महोपचारांश् चरणाग्रतः समर्पितान् आचरन् प्रणामम् आचचार, चचाल च स ताभ्यां सह यावद्-विवराभ्यासम् । आगम्य च तद्-अभ्यासं तद्-वर्त्म-भाग-स्थित-नीरं विभागम् आगमय्य ताभ्यां सह व्रजं प्रति प्रहित-जन-प्रहित-महितालङ्कृति-मुख-परिबर्ह-सम्भृति-मुहूर्त-सुख-पूर्तितः कृत-कृत्यं-मन्यतया नृत्यन्न् इव निववृते । तदा तीर-स्थाना व्रज-जनि-जनाः प्राण-रहित- प्रभास् तद्-वर्त्मेक्षा-स्थित-शिथिल-जीव-स्थिति-दशाः । पिता-पुत्रौ वाराम्पति-चर-युतौ निर्व्यथतया गतौ दृष्ट्वा भूयो' प्य् अहह सुख-तन्द्रीम् अभिययुः ॥JGc_1,20.7॥ [शिखरिणी] [30] केवलस् तु बलदेवस् ताव् अभिजगाम, प्रणनाम च व्रज-राजम् । दत्त-सुख-समाजे व्रज-राजे तु, तम् उपगूह्य विस्मृत-बाह्यतया किञ्चन चासमूह्य क्षण-कतिपयं विरमति । पुनश् च रामे पुनः पुनर् नमति, रामानुजः सहसा सहसा परिक्रम्य परम-रम्य-निज-स्पर्शामृत-स्पर्शनतः प्रथमं मातरम् एव कातरः पुनर् जीव-लोकम् आलोकयामास, क्रमशस् त्व् अन्यम् अन्यम् अपि । समागते पितरि हरेर् उभाव् अमू मिलन्त्य् अपि व्रज-जनतामिलन् मिथः । तदा न सा परिबुबुधे परं परं परन्तु ताव् अखिलम् अवैत् परापरम् ॥JGc_1,20.8॥ [रुचिरा] हम्बा-रावैर् जन-कलकलैः स्वर्गतः पुष्प-पातैर् वाद्यैर् नृत्यैः स्तव-रव-शतैर् उत्थिते' न्यो' न्य-मर्दे । श्रीमान् रामः पशु-समुदयं वारयन् लोक-वृन्दं श्लक्ष्णालापैर् अपि समुचित-स्थान-निष्ठं चकार ॥JGc_1,20.9॥ [शार्दूल] तत्र च- स्वयं दत्त्वा शुभ्रासनम् इह महा-गोप-पतये यथा-योग्यं चान्यान् विदधद् उपविष्टान् अथ बलः । उपान्त-प्रक्रान्त-स्थितिम् अनुजम् आपृच्छ्य परितः कथाम् एतां शृण्वन् पशुप-कुलम् अश्रावयद् अपि ॥JGc_1,20.10॥ [शिखरिणी] [31] तत्राथ दत्त-स्वातन्त्र्यतया विप्रान् आमन्त्र्य परमान्नादिभिः सन्तर्प्य तद्-अभीप्सितानि वीप्सया समर्प्य, द्वादश्यतिक्रम-भिया तत्-प्रवण-धिया व्रतम् इदम् अच्छिद्र-प्रथम् अस्त्व् इति प्रार्थ्य, गीर्भिस् तद्-आशीर्भिस् तत्र सामर्थ्यं समर्थ-कृतार्थं-मन्यास् ते धन्या बहुल-कुतूहलतः सर्व एव व्रजम् आव्रजन्ति स्म । [32] यत्र व्रजाध्यक्षः स्वयम् अध्वानं व्रजन्, मध्ये-सुत-द्वयम् अभ्राजिष्ट । [33] अथ कथकस् ताम् एतां कथां समापयन् श्री-व्रजेश्वरं प्रत्य् आह- पाशि-पाशेन सम्बन्धस् त्वय्य् आसीन् नेति का कथा । तद्-भयेनापि नासीत् त्वत्-पुत्रस्यास्य प्रभावतः ॥JGc_1,20.11॥तद् उक्तं वरुणेनास्य करुणां वीर्य-भीरुणा । गोविन्द नीयताम् एष पिता ते पितृ-वत्सलः ॥JGc_1,20.12॥ इति । [अनुष्टुभ्] [34] अथ दिनान्तरे कृष्णम् अन्तरेण सभान्तरे निविष्टा गोप-कुल-शिष्टा व्रज-पतिं प्रति तत्रत्यं चित्रं पप्रच्छुः । [35] स च लोक-पालस्य तस्य तं महोदयम् ऐहिक-लोकानाम् आलोक-पथातीतम् अस्तोकं श्लोकयामास । तत्र च-मित्राणि, चित्रं श्रूयताम् इति तद्-वासिनां कृष्णे भक्तिम् अतिरिक्तां वर्णयामास । [36] तद्-वर्णनान्तरं तु निज-निजम् अन्तरम् अनु विस्मितानां तस्मिन्न् ईश्वरतालम्भक-सम्भावनया सर्वेषाम् एव सेयं भावना-यदि चानश्वर-प्रतिपत्ति-वशाद् अयम् ईश्वरस्, तथाप्य् औत्पत्तिक-स्नेह-सम्पत्ति-विषयाश्रयता-मय-निरामय-सुख-दायीति तु सदा मुख्य-व्यतीत-सर्व-तर्षं समुत्कर्षं द्रष्टुं सुष्ठु मुहुर् उल्लसत्य् एव नश् चेतो-वृत्तिः । तच् च किम् अनेन निर्बाधं साधयिष्यते? इति । [37] एष चाशेषाणाम् एषां स्वापर-पर्याय-ज्ञातितया स्वाभेदेन विज्ञायमानानाम् एतद् अभिज्ञाय, कारुण्य-जात-यन्त्रणया शीघ्रता-परतन्त्रतया चिन्तितवान्- [38] अहो, एते च ते ते मम परम-स्वजना, मयि पारमैश्वर्यं पर्यालोच्य सर्वतो' प्य् असम्भवं मद्-वैभवम् अनुभवितुम् इच्छन्ति, किन्तु नानुभवन्ति यत एव लोक-पाल-वैभव-मात्रं चमत्कार-पात्रं कुर्वन्ति । तादृशं तद् वैभवं पुनर् एषां स्वगति-मयम् एव । तत् तु तन्-मयम् अपि यन् नानुभवन्ति, तत् खल्व् अविद्या-काम-कर्म-निर्मितोच्चावच-गतिमति जगति विरचितम् अवतारम् अनु सर्व-साधारणं-मन्यतया बुद्धि-बाधात एव । सा चैषाम्, इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥[BhP 10.11.58] कृष्णे' र्पितात्म-सुहृद्-अर्थ-कलत्र-कामाः [BhP 10.16.10] इति । कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः [BhP 10.65.6] इति । [39] तथा च- एषां घोष-निवासिनाम् उत भवान् किं देवरातेति नश् चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति । सद्-वेषाद् इव पूतनापि स-कुला त्वाम् एव देवापिता यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥[10.14.35] इत्य् आदिभिः प्रमित-सर्वोपरि-मद्-वशीकारि-प्रेम-महिम्नां यद्यपि नाविद्यादि-मयी, तथाप्य् एषाम् अन्य-साधारणं-मन्यताम् असहमानो' हं मदीय-प्रेम-सन्दोह-मय-mohÃbhilëa-लालना-जालतः सञ्जायमानाम् अप्य् एतां तन्-मयीम् एव मन्ये । [40] वस्तुतस् तु तादृश-प्रेमर्णेनानादि-कल्पत एवान्येभ्यः प्रत्तानवकाशाम् उत्तमर्णतां गतानाम् अप्य् एषां मय्य् अर्पित-सर्वार्थानां गतिर् एव मम गतिस्, तद्-अनुगतम् एव च मम परमं वैभवम्, न पुनर् अतः परम् अपि परं सम्भवति । [41] तद् एवं जलावितुर् वैभवाद् अपि पितुर् मम यश् चमत्कारः, स तु मां दुःखाकरोति । तस्माद् एतेषां यथा मयि प्रेमावेशस् तथा नैतेषु ममेति तद्-अनुसन्धानवता मया तद् एतद् एषाम् एव वैभवम् एतेषाम् एव शुभानुध्यान-मय-योगमायानुभवतः साम्प्रतम् एनान् अनुभावयानि इति । [42] तद् एतद् विचिन्तनानन्तरं दिनानन्तरे पुनर् आदि-वराह-पुराण-वाचक-याचक-विप्र-द्वारा-पुर-द्वारास्थानी-स्थितिक-विचित्र-पित्राद्य्-आभीर-वीर-परिषदं प्रति-कार्तिक-वर्ति-पूर्णिमा-स्नानम् अक्रूराभीष्ट-प्रदे ब्रह्म-ह्रदे तूर्णम् एव पूर्ण-तत्-फलतां साधयति इत्य् अवधारयन्, सारतया धारयंस् तत्-प्रातः सर्वांस् तान् दायादादीन् आदाय सत्रा तत्रागतवान् । [43] आगत्य च सर्वेण सह तत्र निमज्ज्य, तम् उत्सृज्य, तीरम् आसज्य, प्रकृतितः परतया सच्-चिद्-आनन्द-घनं परम-स्वरूप-रूप-रस-गन्ध-स्पर्श-शब्दतयात्मारामाणाम् अप्य् अलभ्य-घनं गोपानां स्व-निकेतम् एतं गोलोकम् आवरक-शक्तिम् अपाकृत्य व्यक्तीकृतवान् । [44] तिरस्करिणीं निराकृत्य विचित्रं दिव्य-चित्रम् इव यं खल्व् अस्य नराकृति-पर-ब्रह्मणः स्व-लोकतया ब्रह्मणो लोक इत्य् आचक्षते । [45] यत्र किल स्वेषाम् एव मध्यम् अध्यासितं निज-कुल-तिलक-कृष्णाकारतया परिचितं कृत-जन्मादि-गोकुल-लीला-स्तुति-श्रुति-साक्षिकतयातिनिश्चितं तम् एतं स-लोकम् आलोकयन् व्रज-लोकः सर्व-शोकं व्यतीत्य, विस्मयानन्द-सन्दोहतः प्रतिक्षणम् एव सुख-संरोहम् अवाप । [46] तद् एवं व्यज्य रज्यन्-मनसस् तान् व्रज-लोकान् गोलोकतः स दैतेयारिर् daiteyapŬanÃdi-krŬÃæ पूरयितुं पुनर् व्यवधापितवांश् च । [47] अथ कथकः समापनम् आह- ईदृग् व्रजेश पुत्रस् ते जित-लोकेश-लोककः । यस् त्वां च तव लोकं च लोकम् एतम् अलोकयत् ॥JGc_1,20.13॥ [अनुष्टुभ्] अधि गोलोके गोपाः स्वयम् अधि गोपेषु गोलोकः । इति कलयन् वनमाली यस् तं व्यानञ्ज तं नौमि ॥JGc_1,20.14॥ [उपगीति]॥ [48] तद् एवं प्रातः-कथायां प्रयातायां विभावरी-कथा विभाति स्म । यथा स्निग्धकण्ठ उवाच- यदा यातः पित्रा सह वरुण-लोकं हरिर् असौ तदा राधादीनां स्थितिर् इह मृषा का प्रथयिता । जडानां jìyaæ स्याद् असुख-सुख-बुद्धिस् तु सुधियां न शून्यस्य प्राप्तिं भजति परितः कापि च दशा ॥JGc_1,20.15॥ [शिखरिणी] यदायासीत् कृष्णः किल वरुण-लोकं पितृ-कृते तदा श्री-राधायाः श्वसितम् अमुना सार्धम् अगमत् । यदायासीत् तस्माद् अयम् अथ तदा तत्र सहसा समागाद् इत्य् एषा परम् इह कवीनां सुकविता ॥JGc_1,20.16॥ [शिखरिणी] किं च- आयाते तु व्रज-पति-सुते पाशि-लोकात् तदा काप्य् एका राधाम् अनु तम् अनु च स्निग्ध-भावा विदग्धा । औत्सुक्यं तद् द्वयम् अनु निशि श्रावयन्ती द्वि-निष्ठं चेतो-वृत्तेर् मुखम् इव तयोर् अञ्जसा जायते स्म ॥JGc_1,20.17॥ [शार्दूल] [49] तत्र श्री-राधा-निष्ठम्, तद् यथा- यदि मां नयसि विधातर् लोकान्तरम् अन्तरा सेवाम् । नय मां तन्-मुख-सुषमा- स-सुखां विरहान् न दुःखितां तस्य ॥JGc_1,20.18॥ [उद्गीति] [50] श्री-कृष्ण-निष्ठं यथा- आनीताः पितृ-चरणा वारुण-लोकात् प्रनन्दिता लोकाः । हा राधा मम शोकाद् बाधा-गीर्णा न जीर्णास्ति ॥JGc_1,20.19॥ [आर्या] [51] अत्र काक्वा जीर्णास्त्य् एवेति सम्भाव्यते । [52] तद् एवं सा तस्यां तस्मिन्न् अपि रहसि निवेद्य विशेषतः श्रीकृष्णम् अप्य् उपालब्धवती, यथा- रागं विनास्ति हृदयं माधव तव रोचते च तत् तुभ्यम् । इति नियतं कनकाङ्गी पाण्डू-भवति स्फुटं राधा ॥JGc_1,20.20॥ [आर्या] [53] ततश् च तस्य स्नेह-वशाद् देह-द्रवी-भावं व्यवस्य पुनः प्रहस्य प्रोवाच- भवान् गुणी माधव राधिकापि सा येनातिदूराद् अपि सुष्ठु कृष्यते । राधापि bìhaæ सरसा निजालयाद् अप्य् एवम् आर्द्रीक्रियते यया भवान् ॥JGc_1,20.21॥ [उपजाति 12] [54] मधुकण्ठ उवाच-केयं वृद्धा? यतस् तत्र नान्य-जनस्य प्रवेशः सम्भवतीति पूर्वं निर्णीतम् । [55] स्निग्धकण्ठः सहासम् आह-पौर्णमास्य् एव नाना-वेशेन तत्र प्रवेशतीति । [56] अथ तदारभ्य- निशीथं निशीथं तदासौ प्रकर्षाद् अगासीन् मुरल्येति तथ्यं मृषा न । अमूस् तु प्रतीयुः स्फुटं मर्म-भेदी स वा कः शरैर् यश् छिनत्त्य् आशु सर्वम् ॥JGc_1,20.22॥ [भुजङ्गप्रयाता] निवेशे संवेशे मथि पथि जने पाथसि वने हरिर् यद्य् अप्य् उद्यन् प्रतिहरितम् एव स्फुरितवान् । स्फुटं द्रष्टुं स्प्रष्टुं तदपि तद्-अलब्धेर् विधुरजाद् दधे राधा-बाधा तद्-अनधिगमाद् अप्य् अधिकताम् ॥JGc_1,20.23॥ [शिखरिणी]॥ [57] अथ समापनम्- ईदृशस् ते पतिः श्यामे यत्-कान्तेस् त्वं परा गतिः । atrÃbhilëa÷ शोभा वा कान्तिर् इत्य् अधिगम्यताम् ॥JGc_1,20.24॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु वरुणलोकालोक-चमत्कार-तिरस्कारक-गोलोकावलोकनं नाम विंशं पूरणम् ॥20॥ ************************************************************* (21) अथैकविंशं पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम् [1] तदानीं पुनः स्निग्धकण्ठ उवाच- [2] अथ गर्ग-कृत-व्रज-वर्ग-भेद-मय-समयतः पश्चाद् उद्भूताः काश्चिद् अन्याश् च धन्याः प्रभूता नाना-कुल-प्रसूता या व्रज-कुमारिकाः स्वभावतः कृष्ण-भावानुसारिकास् तासां कौमार-पारम् आरभ्य वासना वर्णनीया यथा, कुमारीणां तासां अघजिति पतिः स्याद् इति रुचिर् यदा जाता तर्हि प्रतिपदम् उपायाकृत-धियाम् । विधु-श्रीणां शश्वद् बत बहुल-पक्ष-स्थिति-जुषां तमस्कृद्-विश्वस्मिन्न् अहह कृशता नित्यम् अजनि ॥JGc_1,21.1॥ [शिखरिणी] [3] ततश् च तद्-अर्थम् अनुरहसं नाना-देवताम् अर्थयमाना व्यर्थम् इव भ्रमन्ति स्म । [4] प्रार्थना चेयं- व्रजेशित्रोः सद्म वासः परं श्वसुरतानयोः । कृष्ण एव पतिर् भूयान् मम जन्मनि जन्मनि ॥JGc_1,21.2॥ [अनुष्टुभ्] [5] ततश् च कदाचित् कालिन्दीम् अनु परस्परं विन्दमाना बभूवुः । [6] युक्तं च तत्, यतः- एकं पदम् उद्देश्यं भवति समन्ताद् बहूनां चेत् । विविध-भुवाम् अपि तेषां मिलनं घटते यथा स-तीर्थानाम् ॥JGc_1,21.3॥ [उद्गीति] [7] मिलितानां तासां परस्परं हार्दम् अपि जातम् । तथा हि- दिशि दिशि जाताः स्निग्धा व्यतिमिलिताः सुष्ठु बिभ्रति स्नेहम् । मेदुर-मुदिर-समूहे मुहुर् अपि यस्मात् तथा दृष्टम् ॥JGc_1,21.4॥ [आर्या] [8] तत्र जाते चासौहार्दे हार्दम् अपि परस्परं व्यक्तम् । यतः- ह्नुतम् अप्य् एकाश्रयिणां हृदयं व्यक्तिं मिथो याति । तत् तु व्यतिमिलितं चेद् वद तर्हि स्यात् पिधानं किम्? ॥JGc_1,21.5॥ [उपगीति] [9] ततश् च परस्परं हृद्-bëpam उद्गीर्णवतीनां दृग्-bëpam अपि विकीर्णवतीनां तासां दशान्त-दशावशाङ्गतया सम्भाव्यमानानाम् अनुक्षणं सुखा-काङ्क्षिणी पारिकाङ्क्षिणी-वेश-विशेषं विन्दमाना तत्र वृन्दा गता । [10] सा ह्य् एवं पुरा चिन्तितवती-राग एव खल्व् आसां व्रजनागरस्य तस्य समागमाय वागगोचरशक्तिभाग् अवसीयते । [11] रागश् च लोक-रीति-मय-प्रणयत एव जागरूकतया गरीयान् वरीवर्तीति देवतान्तराराधनम् एव साधयितव्यम्, न तु तद्-आराधनम् इति । [12] अथागम्य च तत्-कृताभिवादन-स्व-कृताभिवदन-विधौ लब्ध-विधौ साभिदधाति स्म-[13] अहम् अत्रैव वने वसन्ती भवतीनां भाववतीनाम् अवस्थाः पश्यन्ती दया-विदीर्ण-हृदया समायातास्मि । तद् इयं मम सिद्धा विद्या स्व-कर्णानुबिद्धा विधीयताम् । नातिप्रयास-भावितता च भवतीनां भविता, किन्तु मास-मात्रम् अत्र श्रमाभासः । [14] सा खलु मन्त्र-मयी योगमाया मया दयावती साधितास्तीति । [15] तद् एवं तासां कर्ण-विवरम् अनु मन्त्र-वर्णान् निधिवन् निधाय तद्-विधिम् अपि स-विधिम् अभिधाय मुदान्तर्-हितवती सान्तर्हितवती । ततश् च तास् तद्-उपदेश-लग्नाः परम-सुख-मग्ना बभूवुः । यतः- नित्यं तावद् अनल्प-राग-महिमा सर्वं सहायीयति प्राप्नोत्य् एष तु योग्य-कल्पम् अथ चेद् धत्ते सद्-उल्लासिताम् । तस्मिंस् तादृग् अभूद् गुरुः स्वयम् असौ शक्तिः परा वैष्णवी पूज्या मन्त्र-वरश् च vächita-धरस् तासाम् इतः किं सुखम्? ॥JGc_1,21.6॥ [शार्दूल] [16] अतएवामूर् विश्रम्य मार्गशीर्षीय-शिर्षायामाणता-लभ्य-प्रतिपदम् आरभ्य संगत्य व्रतम् आरब्धवत्यः । यत्रारुण-कृतारुण-गुण-प्रसरम् अवसरम् अनु परस्परं गृह-विसरतः समाकारणापरा व्यतिबद्ध-करा यमुना-गमन-तत्-परा गान-परायणा बभूवुः; यत्र परस्पर-परीहास-प्रायतया निजाभिप्रायं व्यञ्जयामासुः । यथा- त्वाम् उपयन्ता सखि वनमाली । सकल-शुभाकर-वर-गुण-शाली ॥ध्रु॥ यत्र व्रज-पतिर् इत-रुचिर् उचिताम् वार्तां चालयिता सुख-सचिताम् ॥a॥ श्रुत्वा तत् तव मातर-पितरौ सुखम् अयितारौ कृत-धन-वितरौ । हरिर् अपि मुदम् इह हृदि गोपयिता सखिभिर् नर्मणि यः कोपयिता ॥b॥ गणक-निदिष्ट-तरे सुदिनाहे वेशं धास्यति स निजविवाहे । नील-रुची-चित-गौर-दुकूलम् घन-चपलाभिरुचाम् इव मूलम् ॥c॥ अन्तर-वसनग-कञ्चुक-पीतं चित्र-प्रच्छद-रुचि-परिवीतम् । मुकुट-किरीट-तिरीट-विराजम् अलकावलि-मणि-चित्रक-भाजम् ॥d॥ कुण्डल-मण्डित-गण्ड-विभागम् ताम्बूल-च्छवि-जिद्-अधर-सुरागम् । अधरावृतये कर-धृत-चेलम् ग्रैवेयकम् अनुकृत-मणि-मेलम् ॥e॥ साङ्गद-कङ्कण-मुद्रिक-हस्तम् आवापक-धृति-वलयित-शस्तम् । हारवलित-हृदि धृत-मणि-राजम् वनमालादिक-माल्य-समाजम् ॥f॥ मणिमय-शृङ्खल-लसद्-अवलग्नम् चरण-विभूषण-गण-रुचि-मग्नम् । वेषे चास्मिन्न् एतद् अपूर्वम् यत् तु न दृष्टं क्वचन च पूर्वम् ॥g॥ अङ्गं भूषणम् अपि किल सर्वम् सर्वाभरणं स्वयम् इति गर्वम् । अथ मणि-शकटाधिष्ठितम् एतम् कलयिष्यन्ति सुहृद्भिर् उपेतम् ॥h॥ तं जन्यानां शकट-परीतम् कुसुमैर् वर्षिष्यन्ति सगीतम् । शकट-ध्वनि-युत-वाद्य-शतेन मुदम् आप्स्यति स स्वयम् अपि तेन ॥i॥ तद्-ध्वनि-कलनात् तव सखि चित्तम् धृतम् अपि यत्नाद् भविता भित्तम् । स यदा गन्ता द्वार-सदेशम् सखि विसृजेः सुख-मूर्च्छा-वेशम् ॥j॥ तम् उपव्रजिता सा तव गोष्ठी स्त्री ततिर् अपि गास्यति बिम्बोष्ठी । उपयानं तद्-वाद्य-वितानम् गालि-प्रायं तद् अपि च गानम् ॥k॥ सारात्रिक-निर्मञ्छन-दृष्टिं कर्तारस् ते स-कुसुम-वृष्टिम् । मण्डप-वरम् उपनीते श्यामे सुख-सम्मर्दो भविता रामे ॥l॥ गोपेन्द्रादिक-गण-पूजाम् अनु नर्म-कुतूहलम् उदयेद् वरतनु । पूर्वं विधिम् अपि कृत्वा सद्विधि आनेष्यन्ति त्वाम् इह सहनिधि ॥m॥ वरपुरतस् त्वां शिथिलितगात्रीम् स्थापयितारः प्रियरतिपात्रीम् । तातस् तव करम् अथ दधद् अबलम् ग्राहयिता वरकरम् अनु सजलम् ॥n॥ तत्र च भवती सुमुखि सुखेन किम् भवितेति ज्ञाता केन? | किं बहुना, तव करसंयमनम् कृतम् इव पश्याम्य् अमुना कमनम् ॥o॥ ॥JGc_1,21.7|| | इति । [मात्रासमका] [17] तद् एवं यमुनां प्राप्य द्रुतम् एव गानं समाप्य वेलायां बाल्य-चापल्येन कल्ये प्रोज्झित-चेला एव मिथः कृत-मेला वेलायां निमज्जन्ति स्म । निमज्ज्य च-कौषेयतया क्षालनां विनापि न परिहेयम् इति तद् एव चेलं परिधाय सेव्याया देव्याः सैकताम् अर्चाम् अर्चितां विधाय मन्त्रम् अनुसन्धाय धाम समायान्ति स्म । [18] तद् एवं तावन् मासं यावद् विधाय तत्-पूरक-दिनं व्रतस्यापि पूरकं जातम् इति परमानन्द-पूरणतः सूरजा-पूरम् अनु दूरनिर्जनता-जात-nirvrŬatayà क्षणम् akrŬan । [19] तद् एवं पूर्व-पूर्वं जानन् व्रज-राज-नन्दनस् तुष्ट-मनाः कुमार-चतुष्टयम् अनुविधं विधाय तत्र प्रस्थाय गुप्तम् उप्त-चित्ततया ताः पश्यति स्म । [20] ये खलु दाम-सुदाम-वसुदाम-किङ्किणि-संज्ञास् तस्य प्रज्ञाहङ्कार-चित्त-मनसां बहिः-प्रकाशतया लब्ध-समज्ञास् तन्त्र-विज्ञातृभिर् विज्ञायन्ते, त एते हि कुमारा जात-चतुः-पञ्च-वर्षाः परस्पर-सवयस्कता-धृत-हर्षाः कृष्णाद् अनुदिनम् आसादित-प्रेम-वर्षाश् चलनारम्भत एव-कुत्र यामः? इति पृच्छन्त एव गच्छन्तः कृत-तत्-सङ्गम् आगच्छन्ति स्म । तद् एवं- सङ्गे विधाय चतुरश् चतुरः कुमारान् आगम्य तत्र कर-वारित-तत्-प्रहासः । नम्रीभवन्न् अलम् अलक्षिततां प्रपद्य सद्यस् तद्-अंशुक-चयं स हरिर् जहार ॥JGc_1,21.8॥ [वसन्ततिलका] हृत्वा स सत्वर-कदम्ब-नगाधिरोह- पूर्वं स-डिम्भ-निकरः स्फुटम् उज्जहास । श्रुत्वा प्रहासम् अथ गोप-कुमारिकाणां वर्गः समं सभयम् ऊर्ध्वित-दृष्टिर् आसीत् ॥JGc_1,21.9॥ [वसन्त] गम्भीर-स्वर-सङ्गतं तद्-इतरानुद्भाव्य-भव्य-श्रियं हासं तं परिचित्य बाल्य-वलितास् ताः प्रेक्ष्य चान्यो' न्यतः । वस्त्राण्य् अप्य् अनभीक्ष्य तत्र विधृतान्य् उच्चं तु वक्षः-स्थलं कृत्वा नीचम् उदक्त-वक्त्रम् उदके न्यक्-चक्रिरे पद्मिनीः ॥JGc_1,21.10॥ [शार्दूल-vikrŬitam] अतलिन-नलिन-वनानां भ्रमम् इह चक्रुर् मुखानि तासां न । हेमन्ते तद्-अयोगात् किन्तु न्यक्-कारम् एवात्र ॥JGc_1,21.11॥ [आर्या] ततश् च, क्षणम् अधि जल-मध्यं तस्थुर् आनम्र-नेत्राः पुनर् उदयति शीते' द्राक्षुर् एताः कदम्बम् । अपि हरिर् अधिशाखं गुप्त-मूर्तिः पुरासीत् पुनर् अवृतिम् अयासीच् चात्म-लक्षाय ताभिः ॥JGc_1,21.12॥ [मालिनी] तासां जलस्थ-वपुषां वदनेषु कृष्ण- syÃrƬha-नीपक-तरोः सहसा दृग्-अन्तः । पद्मेषु पद्मप-कलाम् अदधाद् अमुष्मिन् यासां च नीरभृति चातकरीतिम् आप ॥JGc_1,21.13॥ [वसन्ततिलका] ततश् च- उच्चकैर् जहसुर् बालाश् चुक्रुशुस् तत्र बालिकाः । ऊचुश् चेदं तु वः कृत्यं व्रजादृत्यं भविष्यति ॥JGc_1,21.14॥ [अनु] [21] अथ कृष्णेन मुहुर् अपि शिक्षिता बालाः प्रोचुः । [22] तत्र प्रथमं, यथा- कृत्यं वा किम् अकृत्यं वा न विद्मो वयम् अण्व् अपि । शिक्षार्थं किन्तु वः प्राप्ता वीक्ष्याज्ञासिष्म तत् पुनः ॥JGc_1,21.15॥ [अनुष्टुभ्] [23] अथ सर्वाः सलज्जं परस्परम् ईक्षित्वा पुनर् ऊचुः- यः कश्चिच् छिक्षकस् तस्माद् भवद्भिः सुष्ठु शिक्षितम् । अभ्यस्यथ व्रजे तच् च स्व-गुरोर् मान-वृद्धये ॥JGc_1,21.16॥ [अनुष्टुभ्] [24] पुनस् तच्-छिक्षिता डिम्भाः प्रोचुः- किमर्थो' यम् उपालम्भस् तन् न विद्मस् तु किञ्चन । भवत्यो जल-चारिण्यो वयं वृक्षाग्र-गामिनः ॥JGc_1,21.17॥ [अनु] [25] ता ऊचुः- विक्रान्तिर् लुण्ठतां योग्या यद् वः शाखाग्रगामिता । दीनता लुण्ठितानां स्याद् यन् नः सलिलगाहिता ॥JGc_1,21.18॥ [अनु] [26] अथ श्री-कृष्णः स्वयम् एव स-कोप-विस्मयम् इव वक्ति स्म-किं लुण्ठितं भवतीनाम्? [27] ता ऊचुः-अहो बत! कथम् अस्माकम् असङ्ख्यतया दुःसंवरम् अम्बरं संवरणम् आपद्यते? [28] श्री-कृष्ण उवाच-भवतीनाम् अम्बरावरणता विद्यत एव, तद् अम्बरं वा कथम् अपहारेण संवलनम् अवलम्बताम्? [29] ता ऊचुः- अम्बरम् अप्य् अम्बरताम् आसादयितुं तवास्ति सामर्थ्यम् । इह दामोदर चौर्यं कियद् इव शौर्यं समर्पयतु? ॥JGc_1,21.19॥ [आर्या] [30] अथ कृष्णः स-स्मयम् आह स्म-न नग्ना एताः पाथसि मग्नाः । तद् इदं तु मया परिहसितम् एव । दृष्टं भवद्भिर् दुष्ठु-प्रकृतीनाम् आकृति-मात्र-सुष्ठुता-युतानाम् आसाम् अनुष्ठितम्; यन् मदीयान्य् एव शस्तानि वस्त्राणि विहारतः समस्त-व्यस्ततया यत्र तत्र विस्रस्तानि । तान्य् एता दरिद्राणां कन्याः स्फुटम् अन्यायतया परिचित्य च विचित्य परिदधाना, मादृशस् तु दृशः सकाशाद् गोपनं कामयमाना bìhaæ जलम् evÃvagìhÃ÷ | यानि खल्व् अतिस्वच्छानां तिग्म-च्छवि-कन्या-जलानाम् अन्तर् अप्रच्छन्नान्य् एव लक्ष्यन्ते, यान्य् एव चासां जल-मग्न-प्रत्यङ्ग-लग्नानि स्वर्ण-सवर्ण-वर्णानि वर्णा इव निर्वर्ण्यन्ते । तस्मात् प्लवन्त एव भवन्तः प्रत्येकम् एताः कर-गृहीत-कराः समानयन्ताम् । [31] तद् एतद् अवधार्य तीर-पर्यन्तम् अवतीर्य सम्भ्रम-प्रतीक्षिताल्प-कालान् कृष्णाज्ञा-पालान् बालान् अमूः प्रत्यूचुः-[32] कथं स्तम्भम् अवलम्बध्वे? निःशङ्कम् एव सङ्क्रामत । [33] सखीः प्रति च प्रावोचन्-अत्रैवानीय पानीय-वास-सुखं लुण्ठाकान् एतान् आकुण्ठम् आसादयत । [34] अथ तान् प्रति च- आहर-वसनाम् आहर- वनितां यस्मात् क्रियां सदाधीध्वे । कात्यायनी-प्रसादात् तम् अपि विकर्षाम तोयान्तः ॥JGc_1,21.20॥ [आर्या] [35] अथ तद् एतच् छ्रुतवन्त एव द्रुतवन्तः स्खलन्त इव नीप-तर्व्-अन्तम् आसद्य सद्यस् तम् एव तरुम् आरुरुहुः । [36] कृष्णस् तु स-हासं स्पष्टम् इदम् अभ्यचष्टे-अहो, शुभंयूयमानानाम् आसाम् अहंयुता भवतीनां भवतु, पश्यामस् तत्र-भवतीषु देवता-प्रभावम् । यावद् एव तद् एतम् उदवासम् उरीकृत्य भवत्यस् तिष्ठन्ति, तावद् वयम् अपि धृत-निष्ठास् तरोर् उपरिष्टाद् एव नभो-वासम् उररीकृत्य तिष्ठाम । [37] अथ तत्र तद्-उत्तरम् उररी-कुर्वत्यः सर्वाः सश्लेषम् आत्म-हृद्-गतम् उद्गमयामासुः- न नादेय-भयं तस्य तरौ यस्य भवेत् स्थितिः । पात्र-सात्कृत-गात्राणां पृच्छ्या नादेयता पुनः ॥JGc_1,21.21॥ [अनुष्टुभ्] [38] ततश् च तन्-मुख-तुषार-करतस् तुषार-कर-तरङ्ग-निकरतश् च कम्पमानाः स-नर्मानुकम्पम् अमूर् अयम् उवाच- [39] अहो, हिम-श्रथ-श्लथाङ्ग-सन्धयः परम-दुर्बलाः ! सर्वाभिर् एवार्वाग् आगम्यताम् । [40] तास् तु भ्रू-भङ्ग-सङ्गतम् ऊचुः-पुनः किम् अर्थम् आगमयितुम् अर्थयसे? [41] कृष्ण उवाच-वनदेवतया हृतं मया तु प्रसह्य तस्याः समाहृतं वासः समासाद्यताम् । [42] ता ऊचुः-किम् अतः शेषम् अन्वेषामः? [43] तद् एतद् उक्त्वान्तर्-वारिण एव प्रसारित-कराः किञ्चिद् अभ्यानञ्चुः । कृष्णस् तु साङ्गुलि-व्यङ्गम् उवाच-अये शत-पत्र-पत्र-नेत्राः ! सविधे' त्रागम्यताम् । [44] ता ऊचुः-तवैतद् एहीहं कर्म कथम् इव? [45] कृष्ण उवाच-मम दृष्टिर् विसृष्टिश् च विशिष्टताम् आप्नोति' इति । [46] ता ऊचुः-तर्हि किम् अर्हितं भवेत्? [47] कृष्ण उवाच-ग्रहणातिवृत्तिर् वस्त्र-परिवृत्तिश् च न स्यात् । [48] ताश् च परस्परम् ऊचुः-अहो मुग्धाः! वञ्चयितुम् एवेयं प्रपञ्चना । [49] कृष्णस् तु ताः सन्दर्श्य जिह्वां सन्दश्य babhëe-सत्यम् एवेदं ब्रवीमि, नासत्यम् । [50] ताः पुनः प्रत्यूहम् ऊहमाना व्यत्यूचुः-अहो, mƬha-बुद्धयः ! सुव्यक्तान्तर्-nigƬha-हासः परीहास एवायम् अस्य । [51] कृष्णस् तु gƬham अपि स्मितम् agƬha । samƬha-प्रिय-वद्यतयाप्य् अवादीत्-हन्त, नहि नहि, यस्माद् व्रत-कृशतया भृश-दया-विषया एव यूयम्, न तु दूयमानताम् अर्हथ । [52] ता ऊचुः- स्पृहयालुश् चान्य-वस्त्रं गृहयालुश् च यः स तु । शीतलुषु दयालुश् चेद् आश्चर्यातिशयालुता ॥JGc_1,21.22॥ [अनुष्टुभ्] [53] भवतु । विस्रब्धं वदत, कदा सत्यं वक्तुम् आरब्धं तत्र-भवद्भिः? [54] कृष्ण उवाच-कदापि नानृतं वचसि कृतवान् अस्मि । [55] ता ऊचुः-कः कथयति? [56] कृष्ण स-हासम् उवाच-अहो, कूटकूटं घटयमानाः! यद्य् अन्यथा मन्यध्वे, परम-धर्म-परान् एतान् एव समेतान् पृच्छत? [57] ता सहासम् ऊचुः-सत्यम् एते भवतः प्राप्त-मर्माणः स-धर्माणश् च दृश्यन्ते । [58] कृष्ण उवाच-हन्त, मुष्टि-सम्बध्य-मध्यमाः, प्रतीतिम् अतीथ चेत् प्रत्यक्षत एव लक्ष्यताम् । सर्वाभिर् एवागम्य न वा सर्वान् अतिरेकया कयाचिद् एकयापि । ततश् च- तस्य तत् क्ष्वेलितं श्रुत्वा बालाः प्रेम-परिप्लुताः । vrŬitÃ÷ प्रेक्ष्य चान्यो' न्यं जात-हासा न निर्ययुः ॥JGc_1,21.23॥ [BhP 10.22.12] इति । तीरे गन्तुं लज्जा स्थातुं नीरे च शीतम् इत्य् उभयम् । समजनि jìyaæ युगपत् तद् इमास् तत्रैव किञ्चिद् अब्रुवत ॥JGc_1,21.24॥ [अनु] व्रज-नृप-कुल-रत्न त्वं व्रज-प्रीति-शाली व्रज-जन-महनीयश् चासि याचामहे तत् । वयम् अतितर-शीत-व्यग्रता-ग्रस्त-चित्ता वितर वितर वासश् चानयं मा च कार्षीः ॥JGc_1,21.25॥ [मालिनी] [59] कृष्ण उवाच-ममानयं को वा नयन-विषयः कृतः? प्रत्युत सत्-कुल-प्रभवतीनां भवतीनां वन-देवताहृत-वस्त्राणां साहाय्यम् एव कार्यम् इति तथा मयारब्धम् अस्ति । न तु भवतीनां चेल-चेल-प्रचये मादृशाम् abhilëa-मेलः सम्भवति । तस्माद् अस्मत्-परितोष-पोषणाय यदि किञ्चिद् अपि दत्थ, तदा तन्-मदाद् एव देवता-विरोधम् अप्य् अनुरोध-विषयी-कुर्मः । [60] अथ तद् एतद् एवम् अवधारितवत्यः कात्यायनी-व्रतवत्यस् तद् एतन् मनसि विचारितव्यः-हन्त, यद् अस्माभिर् मनसि रञ्जितं, तद् एवायं व्यञ्जितं कर्तुं प्रयतते । तस्माद् अस्माकम् अयम् एव समयः । किन्तु किम् अपि लक्ष्यम् एवात्र लक्ष्यम्, तद् अपि स्वत एव लब्धम् यत् पृथु-शीत-भीततादिकम् अत्र प्रकटम् एव घटते । [61] अथ तं प्राहुः-हा, हा, द्रुतम् अनेन हैमनेन पवनेन शीत-परीततया जीवन-विपरीततां वयम् आयाताः, तस्मान् मर्म-भेदकं नर्म वृथा मा कृथाः, किन्तु वस्त्रम् एव सेवय । यद् वा vächasi, तत् तु lächanam अङ्गीकृत्यापि करिष्यामः । [62] कृष्णः स-स्मितम् उवाच-हन्त, यदि मदिष्टं दास्यथ, तर्हि दास्यम् एव स्वीकुरुत । [63] अथ ताश् चिन्तयामासुः-हन्त, सहसा मर्म-स्पर्शे कर्मठताम् एव लब्धवान् असौ । भवतु, वयम् अपि नर्माश्रित्य तद् एव शर्माङ्गी-कुर्मः । [64] स्पष्टं च प्रोचुः-श्याम्सुन्दर ते दास्यः [BhP 10.22.15] [65] कृष्णश् च स-स्मितम् आह स्म-तत्र च यन् ममोदितम्, तद् अनुमोदितं पुरतः कुरुत । [66] अथ ताः परस्परम् आलोचन-पूर्वं निकोचित-लोचनम् ऊचुः-भवतु, करवाम तवोदितम् इति । [67] तद् एवम् अपि कृष्णे स-तृष्णे' पि तुष्णीम् एव स्थिते पुनर् ऊचुः-देहि वासांसि धर्मज्ञ इति । [68] अत्र चान्यथा निजाङ्गीकार-सभङ्गी-भावाद् धर्म एव मर्म-बाधायां नात्मानं संवर्मयेद् इति भावः । [69] तथापि तथा स्थिते तस्मिन् कौतुक-nigƬha-स्मिते पुनर् ऊचुः-नो चेद् राज्ञे ब्रुवामहे' इति । [70] अत्र च भय-निर्मुक्तम् इमं तद्-युक्त-मात्रम् आचरितुम् उक्तम् इदं न तु वस्तुतः । [71] तद् एष व्याज-पदेन राज-पदेन यं विशेषम् अबुध्यते, तम् एव बुध्यतां नाम निकामम् इत्य् अभिप्रायः । [72] कृष्णश् च तद्-उपयुक्तम् उक्तवान्-अहो, कदा दास्यो भविष्यथ? कदा वा मयोदितं करिष्यथ? तत् तु नोपलभामहे । यदि वेत्थम् सत्यम् एव, तदा गत्य्-अन्तरम् अन्तरा, जलाद् उत्थाय सर्व-सम्पद् उत्थाय स्मितेन समेतम् एव समेत, न तु सूक्ष्मयापि रुक्षतया । न चेन्, मिथ्या-सङ्कल्प-जल्पानां तत एवाधर्म-मर्म-कल्पानां साहाय्यम् अस्माभिः कथं वा प्रथनीयम्? [73] तथापि तासाम् अनुत्थानम् उट्टङ्क्य कठिनता-घटितम् आचष्टे-न वयं वृथा कृताशानां कन्या-पाशानां वः सम्बन्धम् अनुरुन्ध्महे । किन्तु- इदं च मे दयालुत्वम् एव बुध्यध्वम् अञ्जसा । नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति? ॥JGc_1,21.26॥ [अनुष्टुभ्] [74] अत्र च राज-पदं व्याजाय व्याजहार । ततश् च मौनं प्रतिलभ्य तासां भयम् उपलभ्य, तेन करुण-सभ्य-शिरोमणिना प्रत्ययम् आचर्य, कथञ्चित् प्रत्यये चाचरिते शीतार्तता-निर्वर्ति-वार्तताम् आहर्तुं vrŬÃ-निविड-जड-वपुषो' पि जडाद् उत्तेरुर् इति वार्तयन्ति । तद् यदि तथा स्यात् तदा वस्तुतस् तु तत्-कारणम् इदम् अस्तु- ॥JGc_1,21.27॥ MISSING! प्रार्थ्यं चेत् फलति तदा भजेम देहं नो चेन् नो' ति समयस्य यैव सीमा । तासां सा यदि विफला क्व तर्हि लज्जा निर्वस्त्रा गति-विधये हिमं तु लक्ष्यम् ॥JGc_1,21.28॥ [प्रहर्षिणी] [75] तद् एवं कथञ्चिद् उदकाद् उक्ताश् च ता न व्यक्तावयवा जाताः । किन्तु- हस्त-पल्लव-कृताग्र-वस्त्रिकाः केश-विस्तृति-धृतापराम्बराः । आदि-निष्ठित-कनिष्ठ-दारिकाः कुब्जिकावद् अमिलन् कुमारिकाः ॥JGc_1,21.29॥ [रथोद्धता] [76] ततश् च-पश्य कृष्ण, पश्य सर्वतस् त्रस्ता एता लोप्त्राणि वस्त्राणि पाथस्य् एव स्रस्तानि विधायागता इति संलप्य प्रबल-हासं वल्गति बाल-वर्गे, हरिस् त्व् इदं भावितवान् अतीव दयाम् अयामास । यथा- शशधर-तन्वा तुलनाम् आहत-लक्षणतया ययुर् यद् अपि । तद् अपि च तां सहसामूर् आहत-लक्षणतया जिग्युः ॥29॥ [आर्या] एताः सत्-कुल-सम्भवा वरम् अहो vächanti देहव्ययम् न vrŬÃk«ayam एवम् अप्य् अथ दशाम् एतां गता मत्-पुरः । बीजं चात्र परन्तु मद्-विमुखताशङ्का ततः कुण्ठताम् उत्कण्ठा किरती विलोठयति माम् आसां निजाशर्मणि ॥JGc_1,21.30॥ [शार्दूल] [77] तथाप्य् आसां सुष्ठु तन्-निष्ठां निष्टङ्कयितुं पङ्क-दर्शिनं मनो-रथ-स्पर्शिनं परिहासम् अप्य् अतीव स्पष्टयितुं चित्तम् इदम् उत्कण्ठते । यदा गता अपि सङ्कोचावगाहतः परस्परम् आहत-प्रकाशावयवा एव तिष्ठन्ति इति । [78] प्रकाशयन्न् उवाच-अरे रे, चपलाः, कथं भवन्तो हसन्ति? एताः खलु नग्निका एव कथं नग्निका-भावे दोषम् अर्हन्ति?इति । [79] अथ पुनर् वस्त्र-कदम्बं कदम्ब-स्कन्ध-सन्धि-विशेषे स-प्रत्याहारं तत्-प्रत्यक्ष-संवलिततया सन्धाय प्रेम-बन्धाय स-स्मितं ताः प्रत्य् एवम् आह स्म-[80] दास्याङ्गीकार-कारणात् प्रदास्याम्य् एव तान्य् एतानि वस्त्राणि । किन्तु पूर्वम् अशक्य-निर्णयः, सम्प्रति तु निर्वर्ण्य निर्णीतः, सो' यं सद्-गुरुतो यजत-नमतां प्राप्तवतीनां भवतीनां दुर्नयः सपदि मां विवर्णयन् वर्तते । तद् एतद् अवधार्यतां भवतीभिः- शम्बरं प्रविविशे बिम्बाधरं यत् तद् एव जलदेवहेलनम् । छिद्रम् आवरितुम् अत्र तद्व्रते शीर्षभाक्करयुगं स नम्यताम् ॥JGc_1,21.31॥ [रथोद्धता] [81] तास् तु तत्र सापत्रप-चित्ताश् च परम-भीति-भित्तास् तथाकार्यतयावधार्य पश्यत के' पि शब्दायन्ते इति बालानां दृष्टीः प्रतार्य पतिर् एव देवता इति विचार्य स-परिहास-विलास-व्याजतस् तम् एव नमश्चक्रुः-स्वामिन्, नमस् तुभ्यम् इति । [82] ततश् च कृष्णः स-कौतुक-तृष्णया तासां प्रति प्रतीकं सन्दृश्य, स्निग्धतां विदग्धताम् अपि परामृश्य, लब्ध-प्रसाद-मेलः खेला-वलितं चेलानि यथास्वम् अर्पयामास । यत्र च-दृष्टि-पथ-सेवनाद् एव भवतीनां पुष्टि-दीर्घतादिकं मम मुष्टि-गतं जातं, कथम् अन्यथा समर्पणं कुर्याम्? इत्य् एवं तुष्टिं ददानः स्व-विचक्षणतां लक्षयामास । किन्तु- प्रातिकूल्य-वचनं च सौहृदाद् आनुकूल्यम् अभिगम्य शर्मदम् । पश्य वस्त्र-हरणादिना हरिः प्रत्युत प्रमदयाम् बभूव ताः ॥JGc_1,21.32॥ [रथोद्धता] [83] ततश् च वृक्षाद् अवतीर्णवति तस्मिन्, लज्जा-संवरणार्थम् असंवर-मधुर् बाला भृशं लज्जितास् तर्हि स्वाङ्ग-वृतिं दधुर् मुहुर् अहो व्यक्तान्तरङ्गारति । कृष्णाद् अल्प-विवृत्त-वक्त्र-कमलास् तस्थुर् दृगन्तः पुनस् तत्रागाद् व्रज-सुभ्रुवाम् अहह भोः कामस्य वामा गतिः ॥JGc_1,21.33॥ [शार्दूल] ॥JGc_1,21.34॥ MISSING! ततश् च- भृङ्ग-श्रेण्य इवाम्भोजं रस-पूर्णं कुमारिकाः । भर्तृ-कामास् तदा कृष्णं वरीतुं परितः स्थिताः ॥JGc_1,21.35॥ [अनुष्टुभ्] [84] अथ तेषु चाकरालेषु बालेषु-चल चल किंवा करणीयम् अत्र? इति कर-द्वयं वसनादि-परिकर-चयं चाकृष्य हृष्यत्सु वितरणीयं वरम् अम्बर-हारिताहारी हरिः स्वम् अनुसंहितवान् । ततश् च- तासां विज्ञाय गोपालः स्व-कर-स्पर्श-काम्यया । धृत-व्रतानां सङ्कल्पं कल्पयामास सिद्धिदम् ॥JGc_1,21.36॥ [अनुष्टुभ्] यथा- स्वस्यार्थः स तु यद् विभाति परतः स्वीयं समाराधनं मय्य् आविष्ट-मनास् त्व् अनादरम् अथाचर्यात्र मा बाधयति । तत्राद्ये स्वयम् अस्मि शश्वद् उपमा यूयं द्वितीये ततः संकल्पो निरुपधिर् एष भवतीष्व् एवातिसत्यो मतः ॥JGc_1,21.37॥ [शार्दूल] सर्पिर्-भृष्टम् आगुड-क्वथितताम् आप्ताश् च धाना यथा वस्यन्ते स्वयम् एव बीजवद् अमूस् तन्वन्ति नान्य-स्पृहाम् । मन्-मात्र-स्पृहिणां मदीय-भजनं नो तद्वद् अन्य-स्पृहं किन्तु स्याद् रसनीयरूपम् इति चेद् युष्माकम् आस्तां कथा ॥JGc_1,21.38॥ [शार्दूल] [85] तद् एवम् आकर्णिनीर् वर-वर्णिनी सद्य एव गान्धर्व-पर्व सम्पद्यताम् इत्य् अभिप्रायतया सापत्रप-नयनाः स्वीकृत-मय-समयम् अपेक्षमाणाः प्रति समर्धकतया समर्धकतां गच्छन् पुनर् अच्छम् उवाच, यथा- मिथः स्वीकारः स्यात् परिणय-विधिस् तत्-परिकारः परे ते ते धर्माः स पुनर् उदबोधि स्वयम् इह । अतो यूयं सिद्धा व्रज-गमनम् एवाद्य कुरुत क्षपायां kasyäcit किल मिलनम् अप्य् आशु भविता ॥JGc_1,21.39॥ [शिखरिणी] [86] तद् एवं ताभ्यः प्रतिश्रुतवति तस्मिन्न् अधिकम् एव तासाम् आवेशो जातः । यथाह श्री-शुकः- इत्य् आदिष्टा भगवता लब्ध-कामाः कुमारिकाः । ध्यायत्यस् तत्-पदाम्भोजं कृच्छ्रान् निर्विविशुर् व्रजम् ॥[BhP 10.22.28] इति । तथा हि- अक्षिभ्यां वक्त्र-बिम्बाद् भुज-युग-रुचिभाङ् मध्य-भागान् नितम्बाद् ऊरुभ्यां जानु-युग्मात् पद-सरसि-रुह-द्वन्द्वम् आपुर् मुरारेः । vrŬÃ-नम्राः स्व-दृग्भ्याम् अहह मृग-दृशस् तद्-वियुक्तौ तु तत् तत् पश्चाद् दृष्टं पदं तु प्रतिपदम् उदभूद् अन्तरे लग्नम् आसाम् ॥JGc_1,21.40॥ [स्रग्धरा] द्वे चित्तवाससी नीत्वा कुमारीणां परं ददे । न पूर्वं तु निराकारं गोपनीयम् अतीव सः ॥JGc_1,21.41॥ [अनुष्टुभ्] यत् तर्ह्य् अन्तिम-घस्र-पूर्यम् अपि ता देव्य्-अर्चनं सन्-मदाद् विस्मृत्य व्रजम् एव जग्मुर् अभवंस् तेनैव पूर्ण-क्रियाः । प्रेम्णा यस्य तु तच् च तच् च लषितं तस्याथ साक्षात्-फलं कृष्णाङ्गी-कृति-शर्म चेद् ववलिरे किं शिष्टम् इष्टं परम्? ॥JGc_1,21.42॥ [शार्दूल] [87] मधुकण्ठ उवाच-मासिकम् इष्टम् अनु मिष्टं मिष्टं भुक्तवती देवी कथम् इष्ट-दानार्थम् आगमनं मुक्तवती? [88] स्निग्धकण्ठ उवाच- राग एव किल सिद्धि-कृद् आसां नास्मद् अर्चनम् इति प्रतिपद्य । नागमद् वर-विधाव् इह दुर्गा किन्तु राग-विषयः स्वयम् एव ॥JGc_1,21.43॥ [स्वागता] [89] मधुकण्ठ उवाच-नूनम् एताश् च गर्गेणैव गोविन्दाद् अपेताः कृताः । [90] स्निग्धकण्ठ उवाच-कृताः, किन्तु न साक्षात् । [91] मधुकण्ठ उवाच-कथम् इव? [92] स्निग्धकण्ठ उवाच-यद्यपि साध्वी-शिरोमणि-रमणीनां राधादीनां दीनायमानानाम् आलोचन-सङ्कोचतस् तस्य पुनर् व्रजागमनम् अनु मनो न जातं, तथापि तद्-अनुसन्धानं विना व्रत-बन्धादि-द्वयं न सन्धातव्यम् इति श्री-व्रज-पति-जम्पत्योः कृत-निबन्धतया, राधादीनां वधूनाम् आभाद् उत्पन्न-मनस्कार-प्रतिबन्धतया च ताः परस्परया पराकृताः । [93] मधुकण्ठ उवाच-तर्हि ताः कुमारिकाः कथम् आसन्? [94] स्निग्धकण्ठ उवाच-बहिः कौमारेण रहस् तु श्री-हरि-परिणीतता-व्यवहारेण । [95] मधुकण्ठ उवाच-सत्यं, बाल्यम् एव खलु पूर्वासां बोधस्य विरोधं कुर्वाणम् आसीद् इति विपरीत-रीतिर् जाता । कथम् इव ज्ञानोत्तराणाम् आसां सा भवेत्? इति । [96] तद् एतत् कथां प्रथयित्वा कथकः श्री-राधां बोधयति स्म- एवं बलानुजातेन यद् विलम्बावलम्बनम् । तद् बलं बलवज् जातं तव संवलनं विना ॥JGc_1,21.44॥ [अनुष्टुभ्] [97] यत एव पूर्वं स्तब्धा वेणु-शिक्षा एन पुनर् आरब्धा । यत्र कथा-विशेष-प्रथनं पद्य-द्वयं साम्प्रत-लीला-मयम् अपि, शरदु-दाशये साधुजात [BhP 10.31.2] इत्यादिवत् तासां वचसा रसावहं स्याद् इति तद्-द्वारा श्री-परीक्षिच्-छिक्षा-गुरुणा निक्षिप्तं, तद् यथा- यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य । अस्प्राक्ष्म तत्-प्रभृति नान्य-समक्षम् अञ्जः स्थातुं त्वयाभिरमिता बत पारयामः ॥[BhP 10.29.36] इति तासां रास-रजन्य्-आरम्भे दैन्य-संवेदनं निवेदनम् । पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग- श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन लिम्पन्त्य आनन-कुचेषु जुहुस् तद्-आधिम् ॥[BhP 10.21.17] इति पूर्व-वर्णित-वेणु-वर्णन-मयम् । [98] तद् इदं स्पर्श-द्वितयं कान्त-योगज-भोग-विशेषम् अयं न स्यात्, रास-रजन्यां वक्ष्यमाण-कृष्ण-प्रत्याख्यानायुक्तेः । रासारम्भ एव भगवान् अपि रन्तुं मनश् चक्रे [BhP 10.29.1] इत्य् उक्तेश् च । [99] तद् एवं त्वयाभिरमिता [BhP 10.29.36] इत्य् अस्य तु तत्-स्पर्शानन्तरं त्वया सर्वतो-भावेन प्रयुक्त-रत्य्-आख्य-भावा इत्य् एवार्थः सङ्गच्छते । [100] तस्माद् अथेदं विव्रियते । तद् एवं दीर्घ-रात्रतया मन्दता-पात्रं हेमन्तार्धेन सार्धं शिशिरं निशि निशि वंशी-शंसितम् अभ्यस्यति तस्मिन् वसन्त आयातः । [101] स च सार्वत्रिक-चार्व्-अनुभवो' पि वृन्दावने वृन्दारकताम् अविन्दत, यथा- वसन्तति निदाघो' पि वसन्तस्यात्र किं ब्रुवे । वसन्तं यत्र गोविन्दं सर्व-सन्तः सदा विदुः ॥JGc_1,21.45॥ [अनुष्टुभ्] [102] तथापि हेमन्त-शिशिराव् अपि तापद्-आपद्-आयतनतया यस्य यासां च प्रतिभासते स्म । तथा च तासां कृष्ण-कृष्ण-प्रेयसीनां प्रत्येकं भावना, समागन्ता यर्हि प्रथमम् ऋतु-राजः सखि तदा ऋतूनाम् अन्यायं बत कथयितास्मीति लषितम् । तद् आस्ताम् एष प्राक् पर-भृत-शिलीवक्त्र-ततिभिर् वितर्जन्न् एवास्मान् अकृत-वृजिना धिक् प्रविशति ॥JGc_1,21.46॥ [शिखरिणी] द्विरेफो बर्बरः प्रोक्तः पर-पुष्टश् च चेटकः । तौ चाग्रण्यौ मधोर् दृष्टौ याप्यता काप्य् अतः किम् u? ॥JGc_1,21.47|| [अनुष्टुभ्] किं च- प्रसून-निकराः स्मितं सरसिजानि नेत्र-प्रथां पिकाः परम-पञ्चमं मधु-लिहां गनाश् चुम्बनम् । हरेर् निगमयन्ति चेत् क्व नु कुतः कथं वा गतिर् भवेद् अहह नः समं सपदि माधवीयैर् वृतम् ॥JGc_1,21.48॥ [पृथ्वी] ऋतुराजः प्रणाय्यो' यं न्याय्यम् अत्र न विद्यति । प्रपलाय्य क्व वा यामः श्यामं नः स तु कर्षति ॥JGc_1,21.49॥ [अनुष्टुभ्] धूमाः षट्-चरणा विसर्पि-खरता-स्पर्शा मृदु-स्पर्शनाज् ज्वालाः किंशुक-सञ्चया दिशि विदिश्य् अङ्गार-साराः पिकाः । भस्मान्य् अत्र पराग-पुष्प-पटलान्य् अग्निर् मधुश् छद्मना हा हा कृष्ण-घनं विना कथय को निस्तार-विस्तारकः? ॥JGc_1,21.50॥ [शार्दूल] [104] अत्र श्री-कृष्णस्यापि भावनेयं- यदि न भवति गोप-सुन्दरीणाम् अयम् अथ मेलयितेति सम्प्रतीतिः । कुसुम-शर-शर-प्रणेतुर् अस्य स्फुटम् अनयत्वम् ऋतोः सहते को वा? ॥JGc_1,21.51॥ [पुष्पिताग्रा] [105] राधा-माधवयोश् च यथा- राधा राधा-पदं मासि माधवे विधुतां विधुः । प्रिया-सङ्ग-कृते लब्धुं पौर्णमासीम् अवैक्षत ॥JGc_1,21.52॥ [अनु] [106] पुनः सर्वासाम् उद्वेगो यथा- द्विजानां काकली तत्र वियोगे याग-सम्मिते । अजनि व्रजतन्वीनां धाय्येवाग्नि-समिन्धनी ॥JGc_1,21.53॥ [अनु] [107] अत्र वृन्दया शिक्षितः शुकः कश्चिच् छ्री-कृष्ण-पुरतः प्रजजल्प- सहन्ते शशिनो ज्वालां वायोः क्ष्वेडं पिबन्ति च । राधादयो महाबाधा वैयग्र्याद् व्रजनायक ॥JGc_1,21.54॥ [अनु] [108] अत्र च कस्याम् अपि चम्पकलतायां श्री-राधया स्व-हस्तेन लिखितं पद्यम् इदं वृन्दा श्री-गोविन्दं दर्शयामास, यथा- वृन्दावने तमालस् त्वम् अहं चम्पकवल्लिका । अगयोर् नौ मिथः सङ्गो वृन्दयैव न चान्यथा ॥JGc_1,21.55॥ [अनु] [109] तच् च दृष्ट्वा मुहुर् अपि नयनाभ्यां स्पृष्ट्वा कृष्णः स-तृष्णम् इदम् अचिन्तयत्-[110] हन्त, भद्रां पद्मां नित्यम् आगच्छन्न् अपि भद्रां पद्माम् अद्यापि नागच्छन्न् अस्मि । श्यामलाभा-मधुरताम् अञ्चन्न् अपि ÓyÃmalÃbhilëa-विधुरताम् अञ्चन्न् अस्मि । नखर-विजित-चन्द्रावलीकताम् आप्नुवन्न् अपि चन्द्रावलीं प्रति लब्ध-तृष्णताम् आप्नुवन्न् अस्मि । [111] हन्त हन्त, यद्यप्य् एवम् एवम्, तथापि क्रम-प्राप्त-सुललित-विशाखान्वित-राधतां आव्रजन्न् अप्य् अलब्ध-सुललित-विशाखान्वित-राधतां यदाव्रजामि, तद् इदं माम् अतिदुःखाकरोति । तस्या राधाया एव नूनम् इयं विदग्धता-निदग्ध-बुद्धेः पटीयसी परिपाटी इति । [112] अथ माधव-पूर्णिमाम् आसाज्य, सर्वतो विरज्य च, पूर्ण-शिक्षा-विलक्षणं-मन्यमना माधवः किञ्चन दुर्गमं गहनम् अवगाहमानः परम-मुरली-धमन-लीलया धैर्यम् ऊनयन्न्, अमूः प्रधूयनति स्म; मुहुः प्रधर्षयन्न् आकर्षति स्म च, साधारणतया राधापि समागमिष्यतीति । [113] राधा तु तत्र द्वित्र-प्रहरं चित्रवद् एवासीन् न पुनर् आकृष्टताम् अवलिष्ट पूर्वम् अन्येषाम् आकर्षणे ता इव । [114] अथ श्री-वनमालि-शालि वृन्दावनम् इन्द्रनील-कान्तिभिर् वलितम् इव दृशा, यमुना-जल-परमाणुभिः परिचितम् इव त्वचा, मृगमद-परागैः स-रागम् इव नसा विचार्य, ताभिर् विवेश । ततश् च- एका द्वित्राश् चतस्रो युत-वियुततया पञ्चषाः सप्त cëÂau पङ्क्तिस् तद्-वृद्धि-सङ्ख्या-मिति-रहिततमास् तत्र याताः समन्तात् । यस्माद् व्यक्तिः प्रपन्ना कलित-मुरलिकात् कर्षणी नाम विद्या तच्-छ्री-वक्त्रं निरीक्ष्य प्रतिहत-मतयः शर्मलीना बभूवुः ॥JGc_1,21.56॥[स्रग्धरा] [115] ततः स-मर्यादाश् च ताः सहसा हरेः समर्यादं सज्जमाना लज्जया तत्रावहित्थाम् अप्य् अवलम्बमानास् तस्य चरण-स्पृष्टि-प्रथमकं दृष्टि-पथम् अधितिष्ठन्ति स्म । तत्र च- यद्यपि मुरहर-पुरतः किञ्चन न व्यञ्जितं ताभिः । तद् अपि विलक्षणम् एवाप्रथयद् अमूषां विलक्षणं भावम् ॥JGc_1,21.57॥ [उद्गीति] [116] तद् एवं स च समात्मने तिष्ठमाना गोष्ठ-रमणीर् निरीक्ष्य क्षण-कतिपयं तल्-लक्ष्मी-निष्ठ-मना आसीत् । [117] पश्चात् तु राधिका-सामानाधिकरण्यं विना निर्जनारण्यम् अपि सङ्गतास् ता भङ्गी-विशेषाद् अनङ्गी-कुर्वंश् चार्वङ्गीर् आयत्याम् अङ्गीकार-kÃraïÃvadhÃraïäci किञ्चिद् व्यञ्जनया रञ्जयन्न् इव कञ्ज-नयनः पुनर् अकृत-स्पृहाय च गृहाय प्रहापयामास । [118] तत्र भङ्गी-विशेषो यथा- मया स्वभावान् मुरली निनादिता तस्माद् भवत्यः किल सङ्गता इह । अतः परीयुर् बत चेत् परे जनाः शङ्के ततः सुष्ठ्व् इति नात्र तिष्ठत ॥JGc_1,21.58॥ [उपजाति 12] इति । [119] रञ्जना यथा- व्रजत बत निवृत्य द्राग्-व्रजं नाप्रतीतं कुरुत मयि न किं वः प्रीतिम् अप्य् अस्मि वेद्मि । अहह यदि न वेद्मि प्राण-सख्यस् तदा सा भवद्-अभिमत-सिद्धिं स्वेन शीघ्रं दधीत ॥JGc_1,21.59॥ [मालिनी] इति । [120] यत्र तु तासां- नातृपत् करुणा-दृष्टिर् नात्राप्सीत् प्रापिता श्रुतिः । नातार्प्सीत् प्रार्च्छिता नासा नातर्पीद् अर्पितं मनः ॥JGc_1,21.60॥ [अनु] [121] तद् एवं गीतं, यर्ह्य् अम्बुजाक्ष [BhP 10.29.36] इत्यादि । [122] राधायां तु तत्र याम-द्वयं चेतना-विरामतः प्राप्त-बाधायां बन्धु-समवाये च निवृत्त-सर्वोपाये, तूर्णम् एव तद्-अभ्यर्णं पूर्णिमा वृन्दया सह विन्दमाना बभूव । विन्दमाना च कष्ट-भाग् अतिस्पष्टम् आचष्ट- [123] यदि मद्-उटज-कुटजम् एताम् एकाकिनीं याम-मात्रायामम् अवसरं वासयथ, तदा मया नातिविरामया प्रतिकर्तव्यम् इति । [124] ततश् च सर्व-सम्मत्या कथम् अपि जातया तस्यास् तत्र सङ्गत्या स्फुरद्-अत्यावेश-मङ्गला मधुमङ्गलेन शार्ङ्गिणम् आनायितवती । आनाय्य चासनादिना सभाज्य स्मित-स्फुरद्-उपालम्भं sambhëate स्म-भवतु, भवता यत् कृतं तत् कृतम् एव । सम्प्रति तत्र सम्प्रतिपत्तिं विधेहि । [125] कृष्णः स-मन्दाक्षमम् उवाच-हन्त, कीदृशं कथम् इव? [126] पौर्णमासी उवाच-आर्तानाम् अस्माकं बहु-वार्ता न वार्तत्वाय वर्तते, किन्तु निज-मूर्ति-स्पर्शतस् तस्या मूर्तिम् अपसारय । [127] कृष्ण उवाच-का सा? [128] मधुमङ्गलः स-प्रणय-रोषम् उवाच- अन्तरे वसति यस्य चञ्चला ज्ञायते न जलदेन तेन चेत् । व्यक्तिम् ईषद् अपि तर्हि सङ्गता गोप्यते किम् इति सा मुहुर् मुहुः? ॥JGc_1,21.61॥ [रथोद्धता] [129] पौर्णमासी तु स्मित्वा तस्य मुखं पश्यन्ती कृष्ण-मुखं पश्यति स्म । [130] श्री-कृष्ण उवाच-स एष वातुलतया तरलः कामं जल्पतु नाम, यद् असभ्यानाम् अभ्याख्यानम् एव च लभ्यम् । भवतीनाम् आज्ञा तु नावज्ञातुं शक्यते, किन्तु युक्तम् एव नियुज्यताम् । [131] वृन्दाह-गोकुल-कुल-पालक सर्व-गोकुल-कुल-विलक्षणा लक्ष्मी-लक्षणा सा भवत्-स्पर्श-परामर्शत एव बहिर् दर्शं प्राप्नोति चेत्, का तव हानिः? [132] हन्त, हन्त- कृष्ण चेद् बत राधायाम् उदासीनो भवान् अपि । उदास्स्व, किम् अहं तत्र कठोर-हृदया ब्रुवे? ॥JGc_1,21.62॥ [अनु] [133] क्षणं विभाव्य पुनर् उवाच- सातिश्रीर् भवतात्याजि श्रीवक्षा न भवांस् तया । वयं तु सरला युग्मे युग्मं रोद्धुं न शक्नुमः ॥JGc_1,21.63॥ [अनुष्टुभ्] [134] कृष्णस् तुष्णीं स्थितवान् । [135] पौर्णमासी उवाच-व्रज-जन-व्रज-जीवन! वाचं-यमताम् आचरन् कथम् इव गिरं मम न सङ्गिरसे? [136] श्री-कृष्ण उवाच-अधर्म एवात्र मर्म-भेदी भवतीति । [137] पौर्णमासी उवाच-अधर्मः खलु मया स्वीकृत एव, धर्मस् तु तव वर्धताम् । [138] श्री-कृष्ण उवाच-स्पर्शनं विनान्यद् अनुमन्यताम् । [139] वृन्दाह-दर्शनं तावत् क्रियताम् । तन्-मात्रेण सिद्ध-यात्रे सति परम-गुण-पात्रे भवति कथम् अन्यद् अथ प्रार्थयितास्महे? [140] अथ- देहेन्द्रिय-मनो-बुद्धि प्राणादीनां प्रियं प्रिये । त्वद्-अनादर-भाजो मे जातं सर्वम् अनादृतम् ॥ इति राधां प्रति चेतसि चिन्तयन्तं कृष्णम् अन्तः स-तृष्णम् अपि बहिस् तूष्णीकताम् एव पुष्णन्तं, मधुमङ्गलः कर-सरसिजे गृहीत्वा कुटज-कुञ्ज-गृहम् एव नीतवान् । नीत्वा च तत्-पर्यन्त-भुवि वृन्दां रक्षित्वा बाह्यम् अवगाह्य, पूर्णिमां संवाह्य तस्मिन्न् अन्ते-गुरुतया तत्रकीयं वृत्तं चित्रवद् ईक्षितवान् । [141] तत्र श्री-वृन्दा-वचनं यथा- इन्दुर् इन्दु-भ्रमं याति दर्पणः प्रतिबिम्बताम् । मोहं पद्मालया यत्र कृष्ण तन्-मुखम् ईक्ष्यताम् ॥JGc_1,21.64॥ [अनुष्टुभ्] [142] ततश् च समावृताजस्र-पुलकास्रतया स च तद् आलुलोके, यथा चाद्यापि सख्यो गायन्ति- तां रहसि गतां किसलय-शयन-शयानाम् । हरिर् आलोकत निज-मुरली-कलकलया चित्रित-भानाम् ॥ध्रुव॥ या निज-वदनामृत-रुचिना तन्-मुख-रत्नम् अजस्रम् । बहलम् असिस्रवद् इह यद् भातं प्रतिपद-सम्पतद् अस्रम् ॥b॥ यस्या हृदयं स्वान्तरम् अनु तत् कायं भज दव-कलितम् । बहिर् अपि तं प्रतिबिम्ब-व्याजाद् व्यानञ्जात्मनि वलितम् ॥c॥ यस्यां दोष-त्रयम् इति मतिभिः प्रत्तं कुङ्कुम-रागम् । मेने मुररिपुर् अथ साक्षाद् इव यातं हृद्-गत-रागम् ॥d॥ यां पश्यन् स तु सात्त्विक-भावं दधद् अपि चित्त-विकारम् । भेजे यत्र प्रतिकृति-कृद् अपि प्रतिकृतिर् इति च विचारम् ॥e॥ स यया प्रतिकृतिताभ्रमम् आगाद् एवं भावन-शाली । भाव-परीक्षण-कृन् मे कृतको' प्य् एताम् इन्द्रक-जाली ॥f॥ तद् अपि च यत्र स्पृहयन्न् अथ याम् एनां मेने राधाम् । वृन्दा याच्ञां प्रत्याचष्ट च दधद् अपि दुःखाद् बाधाम् ॥g॥ स पुनर् यस्या हेतोः शोचन् व्याजित-वृन्दा-वननम् । विदधे यद्द् हृदि निज-पद-पल्लवम् अभितो जीवन-जननम् ॥h॥ ॥JGc_1,21.65|| | इति । [143] क्रमस् तु यथा, तत्र तस्य च दुर्निवारं विकारं निशाम्य काम्यमानम् अर्थम् एव वृन्दा प्रार्थयामास-श्री-व्रज-युवराज ! परम-प्रेमवती खल्व् असौ, यतः- हन्त कृष्ण तव यौवन-स्थितौ भोग-तर्षम् अनुमाय तन्-मयम् । दुःखम् आत्मनि विकृष्य सन्ततं स्वीय-शर्म विजहाव् इयं रमा ॥JGc_1,21.66॥ [रथोद्धता] [144] तद् एतद् अवधाय भवान् अप्य् एतद्-अर्थं वेणु-वादनादिकं कुर्वन्न् एवास्ते, तस्माद् अवधानं सन्धाय समाधीयताम् । [145] श्री-कृष्णः स-गद्गदम् उवाच-किं कर्तव्यम्? [146] वृन्दाह-हस्तम् एव हृदि विन्यस्तं कुरु । [147] श्री-कृष्ण उवाच-तद् एतद् अत्यनुचितम् । [148] वृन्दाह-तर्हि चरणम् एव तथाचर । [149] श्री-कृष्णस् तुष्णीं तस्थौ । [150] वृन्दा पादयोः पतन्ती-हन्त, मा विलम्बम् अवलम्बस्व इति काकु-व्याकुला तयोर् एकं बलद् इव तस्या हृदि संवलयामास । [151] कृष्णश् च कम्प-सम्पदा पदारविन्दं सन्दधद् एव वैवश्य-वश्यतां विन्दति स्म । [152] ततश् च सञ्जीवनी-पल्लव-विन्यासवत् तल्-लव-स्पर्शत एव चक्षुः-पुट-युगम् उद्घटय्य तया स एव दृष्टः । [153] तदैव च- सुभ्रुवो मुररिपोश् च दृग्-द्वयं बिम्ब-दम्भम् अविशत् परस्परम् । शोभया व्यतिविलोभतः स्फुटं ताव् अमुष्य परिवृत्तिम् ऐच्छताम् ॥JGc_1,21.67॥ [रथोद्धता] [154] तदैव स चात्रकीयापत्रपातः शिरसि वसनावरणः सहसा निर्गम्य पूर्णिमां प्रणम्य च चलित एवासीत् । किन्तु स्खलन्न् इव चलन्, कर्मणा नर्मणा च मधुमङ्गल-दत्तावलम्बः सखि-कुलं संवलते स्म । [155] सा च स्वप्नम् इव पश्यन्ती वैवश्यत एव समुत्तिष्ठन्ती, निरक्षर-सूक्ष्म-रोदनं चानुतिष्ठन्ती यदा वृन्दया सादरं कृतसान्त्वा, तदा दरसान्त्वा पूर्णिमां नत्वा वृन्दया सह सुहृत्तमेक्षित-तद्-आगमे तस्मिन्न् अपराह्नेतमे व्रजं गत्वा, कथम् अपि समय-कतिपयान् गमयामास । [156] तद् आरभ्य तु स खलु परस्परं स्पर्शो' यं स्पर्शायैव परं सञ्चक्पे, [157] यतः सकृत् तादृशं सुखम् उपलभ्य क्षणात् तद्-वियुक्तया तया कथम् इव प्रथमानं दुःखं स्तभ्यताम्? तत् तु सुखं स्व-संवेद्यम् एव, न तु निवेद्यम् । तथा हि- तयोर् यावस्थासीद् व्यतिमिलन-शर्म प्रसजति कविः को वा तां स्यात् कवयितुम् इह स्वल्पकम् अपि । ययोः काश्मीरं तत् पतितम् अपि पारस्परिकम् अप्य् अहो पौलिन्दीनाम् अपि तद् इव शश्वद् व्यतनुत ॥JGc_1,21.68॥ [शिखरिणी] [158] तद् एवं यदा हरेः पदारविन्दं विन्दमानानि कुङ्कुम-पङ्कानि कृत-तद्-अङ्कानि पुलिन्दी-जातालङ्कारतया जातानि, तदानीम् अन्यासां धन्यानां पूर्ववद् पूर्वानुभव-रचन-पूर्वकं वचनम् इदम्, पूर्णाः पुलिन्द्यः इत्यादि । [BhP 10.21.17] [159] अत्र चेदं व्यञ्जितम्- आस्तां सा दयिता यदीय-कुच-युक् श्री-कुङ्कुमं तत्-पदं प्राप्तं तत्-तृणम् अप्य् अहो विजयतां साक्षात् तु तत्-सङ्गि यत् । अस्मत्तस् तु पुलिन्द-जाति-सुदृशां भाग्यं च दूरे स्थितं यास् तत् प्राप्य निजाङ्ग-लेपन-सुखाद् आसेदिरे पूर्णताम् ॥JGc_1,21.69॥ [शार्दूल] [160] अथ कथकः समापनम् आह स्म- स ईदृक्-प्रणयी लब्धस् त्वया राधे पुरा तु यः । नाना-मनोरथं चक्रे रथवद् भवद्-आप्तये ॥JGc_1,21.70॥ [अनु] इति श्री-श्री-गोपाल-चम्पूम् अनु कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणं नाम एकविंशं पूरणम् ॥21॥ ************************************************************* (22) अथ द्वाविंशं पूरणम् यज्ञ-भार्या-सद्-उपचर्या-पर्याप्तिः [1] अथ प्रभात-कथायां प्रभात-प्रथायां मधुकण्ठः स्फुरद्-उत्कण्ठस् तल्-लीलान्तरं शंसन् शंसद्-उपलब्धं कर्तुम् आरब्धवान् । [2] तत्र श्री-दशम-स्कन्ध-प्रबन्ध-सङ्गमन-मङ्गलाचरण-पूर्वकं तत्-कथनम्, यथा- गत्वा काम्यकम् अद्रि-धातु-रुचिमुक् कुर्वन् व्रजं दक्षिणं घर्मर्तौ धवलानिखव्रशततृड्-निर्जिष्णु-कृष्णां व्रजन् । वृक्षान् सुष्ठु पथि स्तुवन् धवलया पीतां च कृष्णां पिबन् क्षुद्-व्याजाद् अधियज्ञ-पत्नि-करुणा-कारी हरिः पातु वः ॥JGc_1,22.1॥ तथा हि- अथ गोपैः परिवृतो यशोदानन्द-नन्दनः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥JGc_1,22.2॥निदाघार्कातपे तिग्मे च्छायाभिः स्वाभिरात्मनः । आतपत्रायितान् वीक्ष्य द्रुमान् मित्राण्य् abhëata ॥JGc_1,22.3|| [BhP 10.22.29-30] [3] तत्र च मेघ-निर्घोष-निभ-गम्भीरता-सम्भृत-मधुर-स्वरत एव हर्षम् उत्कर्षयन् मित्र-मुख्यान् प्रत्येकं रचिताभिमुख्यांश् चकार । यथा- हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशाल र्षभ तेजस्विन् देवप्रस्थ वरूथप ॥[BhP 10.22.31] [4] तत एव च तान् अमृत-कृताभिषेकान् इव कृत्वा स-कौतुकम् उवाच-मां सुखयन्तु एवाभिमुखतस् एते तरवो विराजन्ते, तस्माद् भवद्भिर् विलोक्य पृथक् पृथग् उपश्लोक्यन्ताम् । [5] सर्वे विहस्य प्रोचुः-भवान् एवास्मासु विस्मायकतया कवि-मण्डलाखण्डल-गण्ड-मण्डनम् अस्ति । तस्माद् आत्मनैव वर्णयतु । [6] कृष्णः स-स्मितम् उवाच-श्रूयतां नाम- एतेनाङ्गत एव किन्तु गुणतो' प्य् अद्धा महान्तो मता यत् तापादि-निवारणैः स्व-वपुषो जीवानवन्तः स्थिताः । एषाम् एव च जन्म यत् तु फलवद् दृश्येत तच् चेत्थम् अप्य् ऊहध्वं यद् अशेष-जीवनतया राजन्त्य् अमी सर्वतः ॥JGc_1,22.4॥ किं च- फलैः पुष्पैश् छाया-च्छदन-समिद्-आद्यैश् च तरवः स्वभावाद् विश्वेषाम् उपकृति-विधा धन्य-तनवः । नराः कर्ह्य् अप्य् एके विधि-वशतया तत्-कृति-कृतस् ततो भक्ताः पूर्वे सुकृतम् अनु भाक्ताः किल परे ॥JGc_1,22.5॥ [7] अत्र वृन्दावन-वास्तव्यता पुनर् एषां स्तव्यताम् अप्य् अतिक्रामति इति gƬham अभिमतम् । [8] सर्वे स-स्मितम् ऊचुः-कवि-चक्र-चक्रवर्तिना भवता न किं वा सुप्रशस्तङ्करं भविता, ततो यद् एव योजयिष्यते, तद् एव विजेष्यते । तथा हि- वाचो-युक्ति-पटुर् यत्र त्वं वदावदतां गतः । वाचस्पतिश् च तत्र स्यान् न वाचः-पतिर् अण्व् अपि ॥JGc_1,22.6॥ [9] कृष्णो' पि स-स्मितम् उवाच-भवतु, कदाचिद् एतद् अप्य् अनुभविष्यथ इति नाना-सुख-वितरकर-पुरुह-भूरुहाणां वन्यया मिहिर-कन्या-तीरम् उदन्यया मुदा जगाम । तत्र च- व्यज्जन्न् अङ्घ्रिप-शंसन-स्ववचनं यज्ञाङ्गनानुग्रहं चात्मीयागमि भोज्य-वर्त्म स यदा सन्त्यज्य कृष्णां गतः । तर्हि स्वच्छतरा हिमाः शुभ-कराः स्वादूर् अपः पीतवान् अघ्न्यानां निकरस् ततः स्वयम् अपुर् गोपालकास् तन्-मुखाः ॥JGc_1,22.7॥ [10] ततश् च विदूरं समुज्झितातलिन-फलिनतर-तरु-व्रजस्य व्रज-राज्ञी-प्रहित-माध्याह्निक-भोज्य-सम्पत्ति-वियोज्यता-भाग्-उपसत्तिकस्य कृष्णस्य तत्-तृष्णतां वितर्क्य तद्-भाव-भाविततया स्वयम् अप्य् अतीव तत्-तृष्णा-भाजः स्तोककृष्णादयस् तद्-अभाव-भावना अपि प्रणय-मय-पर्युत्सुकतया व्यञ्जित-तत्-कृत-भोजन-वर्त्म-वञ्चनाः karäcala-चालन-पूर्वकं तद्-याच्ञाम् अकुर्वत- राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । इतो' विदूरे सु-महद् वनं तालालि-सङ्कुलम् ॥[BhP 10.23.1] [11] कृष्णस् तु स-स्मितम् उवाच-अत्रालोक-पथाशोक-वनिकायाम् अनशनीय-प्रसवायाम् अशनायन्तस् ते भवन्तः कुत्र वा प्सातव्यं लप्स्यन्ते ? [12] आर्तिश् चेद् वरिवर्ति, तर्हि निकटाम् अपि कुटिलया सूरतनया-घटनया दूरायमाणाम् इतस् तु दक्षिणाहि या शूरसेन-पुरी, ताम् उत्तरेण निरवज्ञं यज्ञ-शाला-मालाम् आलोकयन्त एवानेन सम्यग् उपतिष्ठमानेन पथा प्रतिष्ठध्वम् । गत्वा च तान् कार्मान् कर्मठाचार्यतमस्य मम च नाम्ना याचध्वम् । किन्तु भिक्षाकाणां तितिक्षा-मात्रम् उचितम् इति शिक्षा मनसि कार्या । [13] अथ ते' पि के' पि संवलिताश् चलिताः । स्वयम् अयं तु तदीय-गत्यागति-दृष्ट्य्-अर्थम् उपनदं महा-कुट्टिमम् अधितष्ठौ । ततश् च- सौरभ्यं धूम-धारा यजुर्-अनुपठनं शुभ्र-शाला द्विजानां गत्यागत्यादि-चेष्टाः शुभ-युत-हुतभुग्-वेदि-भाग्-ऋत्विजश् च । गत्वा नत्वाप्य् अभीक्ष्णं पुटित-करतया नादरे' प्य् अस्थुर् एते यस्माद् ब्रह्मण्य-देव-स्वतुलित-सुहृदः किन्त्व् इदं मां दुनोति ॥JGc_1,22.8॥ [14] ततश् च तान् प्रकृति-श्लेषेण केनाप्य् आकृति-विश्लेषेण वेषेण च गोपान् ज्ञात्वा विप्रता-गर्व-पर्वतम् ÃrƬhÃs ते तु vyƬha-बहुल-स्थल-दृष्टयस् तिष्ठन्ति स्म । तथापि सखायस् ते कृष्णस्य बुभुक्षा-सुक्षामतां साक्षाद् इवानुभूय दूयमान-मनसः स्वयम् एव निवेदयामासुः । यतः- हुं फ श्रौषड्-वौषड् इत्य् एवम् आद्याः शब्दाः यस्मिन् न क्वचित् कृष्ण-मुख्याः । तस्मिंस् तेषां किं रुचिः स्यात् परन्तु श्री-कृष्णार्थं किं न ते मानयन्ति ॥JGc_1,22.9॥ [15] अथ निवेदनं चेदम्--भो भो भूमि-देवाः ! किञ्चिद् एवावधानं विधीयताम् । राम-रामानुजौ खलु परम-प्रभाव-युजौ श्रुतवद्भिर् भवद्भिर् अवधारिताव् एव स्तः । तौ चात्र भवद्-विधानां सन्निधानम् एव धेनु-सेवनानुरोधाद् आगतवन्तौ । किन्त्व् अद्य सद्य एवानवद्य-krŬÃ-मय-शूरता-कौतुक-पुरतस् तत इतः सङ्गत्यासन्नापि प्रत्यासन्नापि श्री-गोपाधिभू-सदन-भूर् विदूरायमाणास्माकं भाति स्म । गृह-लोकेन च न तथालोचयाम्बभूविमहे । तत एव साक्षाल्-लक्ष्मी-पति-गृहायमाण-गृहाद् भोजन-संयोजनं विना krŬÃ-युधि च क्षुधिताव् अभूताम् । ततश् च कुल-परम्परा-प्राप्त-व्यवहारं पर्यायतया पितृ-पर्यायतया भवत्सु सङ्कोचम् अपर्यालोचमानौ पितृ-भवनाद् इव भवदीय-सवनाद् अन्नं याचितम् अकुर्वाताम् इति । [16] अथ तथापि मनस्य् अभक्ति-रसिकता-वशिकतया तद् असत्-कृत्य तुष्णीम्-भुष्णुषु तेष्व् अन्तर्-वाणिं-मन्येषु तादृग्-अधन्येषु पुनर् अमी मनसि मीमांसयामासुः-[17] नूनम् अस्मान् एते mƬhÃn मत्वा gƬhÃnubhÃsaïà बभूवुस् तस्माद् गत्य्-अन्तर-रचन-निषिद्ध-भावाय सिद्धान्ततश् चामीषां सुष्ठु मौन-बिद्धान्तस्तां कुर्म इति । [18] अथ स्पष्टं पुनर् ऊचुः- दीक्षाद्य्-अग्नीषोम-पश्वङ्ग-होम- प्रान्तं विज्ञैर् याज्ञिकान्नं न भोज्यम् । सौत्रामण्यां सर्वदा नेति विप्रास् ताभ्याम् अन्यत्रास्ति तद् ग्राह्यम् एव ॥JGc_1,22.10॥ इति । [19] तत्र-भवद्-भवद्-अनुष्ठान-दृष्टित एवास्माभिस् तद्-अवसरः स्फुटं निष्टङ्कित इति भावः । [20] तद् एवं भिक्षा-निष्ठानाम् इव तस्मिन्न् उपतिष्ठमानानाम् अपि शास्त्रार्थं नयमानानां तद् अवधार्य ते वार्याचार्या मनसि पर्यालोचयामासुः-हन्त ! ब्राह्मणा एवास्माकम् एतान् ब्रह्म-विचारम् अपि विशिष्टतया लोभाद् अनुशिष्टवन्तः सन्ति । येन तत्रापि कृत-मुखतया मुखरताम् आपन्नाः । भवतु, तथाप्य् एते परमेभ्ययोपलभ्यमानाः किञ्चिद् दान-रूपम् अवदानं विना प्रत्युतादानाय परम् अत्रागताः । अहो ! कलि-प्रवेश-देशस्य देश-रूपम् इदम् । [21] किं च, केचिच् च विपश्चितस् तयोर् ईश्वरताम् आरोपयन्ति । तर्हि बत गर्हितं क्षुधादिकं कथम् एतावर्हतः ? [22] तद् एतद् विभाव्य दुर्भाव-भावतया तथा स्थितेषु बहु-पचनतायाम् अपि मितम्पचेषु द्विर्जाततायाम् अपि यथा-जातेषु याज्ञिक-कितवतां यातेषु तेषु याच्ञायां वदनानता-कदनतः परस्परम् ईक्षित्वा मन्दं मन्दं मन्दाक्ष-मन्दतया श्री-गोविन्दम् एव ते विन्दते स्म । [23] गोविन्दश् च तांस् तथाविधान् नेत्र-पथान् विधाय मनोहतान् विज्ञाय च हसति स्म-एहि मन्यामहे, याज्ञिकेभ्यः स्व-लभ्यम् अभ्याददिध्वे यथा वृक्षेभ्यः इति । [24] ते' पि स-स्मितम् ऊचुः-तत् तु भवन्त एव जानन्ति, वयम् अपि यत्-प्रेरण-समीरण-विकीर्ण-मनसो जाताः । [25] कृष्णस् त्व् अन्तर् यज्ञ-पत्नीनां स्वावलोक-प्रयत्नानां सञ्जानंस् तत्र चावश्य-लाभं प्रतिजानानः प्रहस्य प्रोवाच-à एवं मन्यध्वे तर्हि भद्रम् । मया तु पत्रिणाम् एषां सत्रिणां च तेषां तारतम्यावधारणार्थम् एव तत्र-भवन्तः प्रस्थापिताः । ततश् च- अमानिनां यथा धर्मः स्थितस् तद्वन् न मानिनाम् । अद्यापि चेन् न प्रतीथ द्राक् तत्-पत्नीः प्रतीत च ॥JGc_1,22.11॥ [26] भवन्ति च भवन्त इव यज्ञ-पत्नी-जना मत्-प्रेम-मात्र-सयत्न-धनाः । ये खलु धृत-मद-नव-लोक-धर्मं द्व्यह-तर्षं जलं पिबन्ति, त्र्य्-अहात्यासं द्वित्र-ग्रासं भुञ्जते । [27] सर्वे स-वैलक्ष्यम् आचक्षत-हन्त सत्यम् एवेदम् । [28] कृष्ण उवाच-bìham । [29] सर्वे साश्चर्यम् ऊचुः-तर्हि कुतुकम् इदं विदाङ्कर्वाम । [30] इति कृष्णोद्यम् अनु सोद्यमतया तत्र तन्-निमेषत एव जिगमिषत्सु तेषु स-प्रणयवत्सु कृष्णः स-तृष्णम् उवाच-अन्नं च तत्र श्रीमद्-आर्यादि-सहित-मद्-अर्थम् अर्थयध्वम् । [31] अथ पुनर् अतीव कौतुक-द्रवतः परस्परम् अतीत्य द्रवनः पत्नी-शालायां द्विज-पत्नीर् विलोकयामासुस् ताभिर् विलोकयामासिरे च, कृष्णात् प्रति च इति च निश्च्क्यिरे । [32] विलोकनात् पूर्व-क्रमस् तु यथा- सा कापि ध्वनि-माधुरी-स्वर-कला-राग-वल्ल-वल्गुता वर्ण-न्यास-शुभंयुता कवि-जन-स्तव्यार्थ-चित्र-प्रथा । कंसारेर् गुण-रूप-केलि-कलना bëpÃdibhi÷ सार्द्रता यज्ञ-स्त्री-कलिता क्रमाद् इह सखीन् आर्द्रान् अकार्षीन् मुहुः ॥JGc_1,22.12॥ [33] ततश् च ताः- गवाध्व-सम्बन्ध-निबन्ध-वस्त्रवान् प्रशस्त-वेत्रान् मुरली-पुरस्कृतान् । पिञ्छावतंसान् अवतंस-सुन्दरान् विलोक्य कृष्णागम् अप्य् अमंसत ॥JGc_1,22.13॥ ततश् च यत् कृष्ण-समागमं ते व्यजिज्ञपन् विज्ञ-वराः प्रणम्य । तास् तद् द्विरुक्तायितम् अप्य् अपूर्वं पूर्वं च मत्वा न विदुः स्म कृत्यम् ॥JGc_1,22.14॥ यस्याजस्र-दिदृक्षया विदलित-प्रायाः सदामूः स्थितास् तस्य प्राण-सुहृद्-वराः स्वयम् अमी तत्-प्रेरणाद् आगताः । तत्-सम्प्राप्तिम् अवादिषुः पुनर् अदः प्रार्थ्यं च किञ्चित् तद् अप्य् अन्नं तत्र कथं कथं कथय ताः प्राप्स्यन्ति धैर्य-स्थितिम् ॥JGc_1,22.15॥ ततश् च- योग्यम् अत्र किम् अयोग्यम् इत्य् अमू- नेयभोज्य-विवृताव् अनिर्णयाः । तत्-तदीयम् अखिलं च भाजनं क्षिप्रम् आददत विप्र-सुभ्रुवः ॥JGc_1,22.16॥ अथ पुरस्कृत-गोप-सुतायुता विविध-भोजन-भाजन-मस्तकाः । प्रतिपद-क्रमणं कियद् अग्रतः स इति तर्षि-गिरः परिचक्रमुः ॥JGc_1,22.17॥ आमोदः कान्ति-पूरः सुखददपदता गर्जद् ऊर्जस्वि-bhëà विद्युद् विद्युद्-घन-श्रीः स्मित-वदन-विधु-द्योत-लक्ष्मी-प्रचारः । आयान्त्व् इत्य् उक्ति-हस्त-प्रथन-मधुरिमा यत्-क्रमाद् आविरासीत् कंसारातेस् तद् आसां प्रतिपदम् उदभूद् bìham आकर्षणाय ॥JGc_1,22.18॥ यामुने समम् अशोक-कानने गोपकैः स विहरन् मुदान्वितः । ऐक्षि भूसुर-वधूभिर् ईक्ष्यतां ध्यानम् एव गतम् इत्य् अमानि च ॥JGc_1,22.19॥ यत्र भूसुर-भार्यास् तं सुर-भाव्य-पदं ययुः । अशोक-काननं तत् तु बभूवाशोक-काननम् ॥JGc_1,22.20॥ [34] ततश् च ताः सपुलक-पुलकतया तम् अवलोकयामासुः । [35] तथा हि लोकानां गीतम्- कृष्णम् अपश्यन् पीत-दुकूलम् । बिभ्रतम् अर्चिततमम् अर्चिर् नव-घन-चपलारुचि-मूलम् ॥ध्रुवम्॥a॥ शिरसि शिखण्डावलिम् उरसि स्रजम् अपि दधतं गिरि-धातुम् । इन्द्रधनुर् युग-मध्य-मधुरतर-सन्ध्यां धुर्वम् अतियातुम् ॥b॥ उदयद्-अरुण-दर-किरणं तम इव विरचित-चिरतर-शोभम् । नव-किसलय-दल-वलितं कच-कुलम् अनु कलिताखिल-लोभम् ॥c॥ भालोपरि-मिलद्-अलक-ततिं श्रुति-कुमुदम् उदञ्चि कपोलम् । स्मित-मुखम् उपमित-लक्षण-तारा-युग-धर-शशदर-गोलम् ॥d॥ कृत-नट-वेष-विशेष-विलक्षण-लक्षण-क्षणम् उपचित-रूपम् । कर्तुम् इवामृत-वृष्टिम् उदितम् इह कञ्चन जलधर-भूपम् ॥e॥ चित्रं तत्र च मित्र-स्कन्धार्पित-बन्धावर-हस्तम् । निर्मल-कमल-विधूनन-दक्षिण-दक्षिण-कर-रुचि-शस्तम् ॥f॥JGc_1,22.21|| इति । श्रुत्वा शश्वत् स्फुटम् अहह यं द्रष्टुम् आशा निबद्धा स द्राग् ऐक्षि स्वयम् इति गतस् तत्-कृतस् ताप-वर्गः । यः कश्चिद् वा व्यवहिततया तस्य लेशस् तु शिष्टः सो' प्य् आवेशान् मिलन-तुलितात् तासु न स्फूर्तिम् आप ॥JGc_1,22.22॥ [36] अथ भोजन-भाजनानि शिरस्तः-कृत्य स्थितासु तासु सकल-भाव-विचक्सणः स्मितावलोक-लक्षण-स्वमुख-माधुर्य-धुर्यः सुविचार्य यस्य कृते प्रयस्यन्ति स्म, तास् तद् एतद् अवधार्य तासां vächitaæ किञ्चिद् अञ्चयन् वञ्चयंश् च käcana-वसनः käcana वाचम् उवाच-स्वागतं वो महाभागाः [BhP 10.23.25] इति प्रायश् चायम्म् अस्याभिप्रायः- अहो बत महाभागा युष्माकं भूरि-भारता । जाता सङ्कोचयत्य् अस्मान् पृच्छध्वे स्वागतं ततः ॥JGc_1,22.23॥ इति । [37] तद् एवम् एहि-स्वागतां क्रियाम् आचर्य तत्-प्रत्युत्तर-सङ्कथने तासां सङ्कोचं विचार्य पुनर् उवाच आस्यताम् इति । [38] अस्य चायम् अभिप्रायः- स्वागत-पृच्छादिकम् अपि विश्रम-कार्यं विलम्बितं तनुते । तस्मात् तत्-परिपाटीम् अजहां भवतीभिर् आस्यताम् एव ॥JGc_1,22.24॥ इति । [39] ततश् च प्रणय-प्रणेयतया विख्यातः सो' यम् आसाम् असङ्कोचाय स्वयं भारम् अवतारयन्न् एव समुपविशन्न् एव च ताः सदेश एव समुपवेशयामास । [40] पुनर् उवाच च-करवाम किं इति । [41] अत्र चेदं निवेदनम् इव विभावितवान्- अस्मान् यम् उपकर्तुं vächati तद्-ऋते स तु सङ्कुचन्न् आस्ते । इति सङ्कुचितात्मानः स्वयम् अनुजानन्तु तत् तु भू-देव्यः ॥JGc_1,22.25॥ [42] अथ तासाम् आत्म-दर्शन-मात्र-vächÃ-विमर्शन-पूर्वम् उवाच-यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः [BhP 10.23.25] इति । [43] अत्र चायम् अर्थः- अस्मद्-दर्शन-मात्रं यद् वो' भीष्टं तद् एव युक्तं च । तत्र हि हेतुर् यूयं तादृश-सुष्ठु-स्वभावाः स्थ ॥JGc_1,22.26॥ [44] अथ तस्य स्वभावस्य सुष्ठु-भावत्वं विभावयन् पुनर् उवाच- मद्-विषया वः प्रीतिः कौशल्याद् एव नान्यतः सचते । यन् मयि कुशलाः सर्वे वीक्ष्यन्ते प्रीति-कर्तारः ॥JGc_1,22.27॥ [45] तत्र कुशलानां कैमुत्यं प्रत्यायन्न् उवाच- पश्याम्य् अहम् इह सर्वं मत्-प्रेमांशाद् अशेषग-प्रीतिम् । निरुपधि यन् मयि जन्तुः प्रीणात्य् अन्यत्र सोपाधि ॥JGc_1,22.28॥ [46] तद् एवं साधारणतावधारणं तथा सन्निधान-स्थिति-विधानम् उपसीदत् प्रत्याचक्षाणः प्राह स्म- सर्वत्र तु मत्-स्फूर्तिर् न भवति बत सर्वदेति पूर्तिर् नः । भवतीर् अनु सा नित्या यैव च मत्-सन्निधान-रूपैव ॥JGc_1,22.29॥तस्मात् पति-सुत-वलितं निलयं त्वरया प्रयात ता यूयम् । मम च ततः सुखम् उच्चैः सामञ्जस्यं हि सर्वतो वश्मि ॥JGc_1,22.30॥ [47] तद् एवं व्रजदेव-कुमारतः श्रुतं सुकुमारम् अपीदं वचनम् आपात-सम्पात-हीनतया दुःसह-रचनं मन्यमानाः प्रतिवचनम् आचेरुः- एतत्-प्रकारम् अपि नार्हसि वक्तुम् ईश प्राहुर् भवान् इव भवान् इति तत् प्रसीद । सत्यं कुरुष्व करवाम किम् एवम् अङ्गी- कारं निजाङ्घ्रि-परिवार-दशां दिशस्व ॥JGc_1,22.31॥ विहाय सुहृदः परान् व्रज-नरेश-गेहेश्वरी- पदाम्बुजम् उपाश्रिताः परिचरेम तं त्वा सदा । इमां वचन-चातुरीं बत तुरीय-पूर्तिं गताम् उरीकुरु पुरु-श्रवः श्रवण-मङ्गल श्रीपते ॥JGc_1,22.32॥ [48] अथ विकचमान-कमल-समान-लोचनः सङ्कोचम् अनयं चालोचमानः सवैनयम् उवाच- यथा वो बान्धवा नाभ्यसूयेरन् न च मज्जनाः । सुरेशाश् चानुमोदेरंस् तथा कुरुत नान्यथा ॥JGc_1,22.33॥युष्माकं विप्र-भार्याणां परिचर्यार्थम् आहृतिः । केनापि नानुमोद्येत प्रतीक्ष्य समयस् ततः ॥JGc_1,22.34॥ [49] तद् एवं लोचन-तृष्णास्पदाय च कृष्णाय ताश् चिर-स्थिरतां प्रत्यरोचमानास् तस्य सङ्कोचम् आलोचमानास् तत्र नातिविलम्बमानास् तद्-आज्ञाम् आलम्बमानाः पत्रामत्रादिषु भोज्यं संयोज्य निज-कुप्य-पात्राण्य् आददमानास् तेन सादरं विसर्जमानाः सखिभिर् अनुव्रज्यमाना मुहुः परावृत्य तम् एव विलोकमाना भृशं संवर्धि-कृच्छ्रं कलयमानाः कथं कथम् अपि गृह-गतिं प्रति सचमानाः स्व-वंश-प्रथमानां यशः-प्रथां प्रथयमाना वेश्मान्तः प्रविशन्ति स्म । किन्तु- यां याम् आशाम् अहह वनितास् ता द्विजानाम् अपश्यन्न् आशा-पूर्तिं प्रतिपद असाव् आचरत् तासु शीघ्रम् । सा हि श्यामं कनक-वसनं वीक्षिताकारम् आसां वारं वारं दृशि विदधती चित्र-भावं चकार ॥JGc_1,22.35॥ [50] एवं चिरेण गृहं गृहीतवतीषु तु तासु- अन्न-पात्राणि पात्राणि रत्नानां वीक्ष्य सक्षणाः । गृहाणि च गृहाधीशा न हीशामासुर् ऊहितुम् ॥JGc_1,22.36॥ [51] अनन्तरं तु- बाल्य-krŬÃ-k­Åta-फलेनानेन मणि-पूरितान् । स्व-गृहान् वीक्ष्य ते विप्राः स्व-पत्नी-मतिम् अन्वयुः ॥JGc_1,22.37॥ [52] ऊचिरे च- तस्मै विश्व-जनीनाय यास् तद्-भोगीनम् आहरन् । ता एवासन्न् आत्मनीना दीनास् तु बत मादृशाः ॥JGc_1,22.38॥ मा जीवन् यस्य कृष्णाय क्रमते चक्षुर् आदि न । म्रियमाणश् च मा यस्य तस्मै तन् न प्रवर्तते ॥JGc_1,22.39॥ स किञ्जीवः स कुब्रह्मः सुपर्व-हतकश् च सः । राजीव-नयनं यस् तु नाजीवनतया भजेत् ॥JGc_1,22.40॥ अथ कृष्णाय तृष्णां ते दधुर् वृष्णि-पुर-द्विजाः । किन्तु धृष्णक् कंस-भिया नाजग्मुः कृष्णम् ईक्षितुम् ॥JGc_1,22.41॥ एकेन केनचित् पूर्वं भार्यामार्यातिगम् इव । निवार्य वार्यतालब्धा वार्यतायाम् इति श्रुतम् ॥JGc_1,22.42॥ [53] ततश् च तेषाम् उचितम् एव, यतः- क्षणाद् उच्चैः क्षणान् नीचैर् गति-भाजां कनीयसाम् । रेणूनाम् इव कार्माणां विषमा रीतिर् ईक्ष्यते ॥JGc_1,22.43॥ पूर्वी कृष्णस्य सेवायाम् इष्टी वा तत्र यः सदा । अधीती वा भागवते भक्त-पूर्वी स तं भजेत् ॥JGc_1,22.44॥ [54] तत्र च तैर् भोज्य-मधुरादिभिर् उपयोज्यमानः श्री-कृष्णं मधुमङ्गल उवाच-सुष्ठु मिष्टम् इदं पाकिमतापन्नम् अन्न-जातं याचित कम् अप्य् अमृतायते । नेदृशम् आपम् इत्य् अकम् अमृतं वा । यत् खलु भूमि-स्खलितं सरजसं कणम् अप्य् अभ्यवहर्तुम् ईहामहे । तस्माद् अस्माकम् एव पर्णशालाभ्यर्णे ताः कुटीर् विधाय तिष्ठन्तु, तत्-कृत-मधुर-परिपाक-पाक-शाक-सूप-पूप-पूटीस् तु सवयसो वयम् एव युष्मभ्यम् उष्णाः कोष्णा एव समर्पयिष्यामः । तत्राप्य् आह प्राग्रहरतया प्राग्रहर एव भविष्यामीति स्थिते को वायं दोषः । किन्तु रोष-भिया न वक्तुं शक्ताः स्म । [55] कृष्ण उवाच-आद्यून नूनम् उन्मदिष्णुतयापत्र-पिष्णुताम् अप्य् अतिचरिष्णुर् जातो' सि । [56] अथ सर्वे' पि हसन्तः प्रोचुः-प्रिय-वयस्य ! यद्य् अप्य् असौ परान्नतारोचनम् आपन्नस् तर्हि स एष एव तुन्दपरिमृज इव विप्र-सुन्दरीणां तासाम् उपासनां घटयमानस् तद्-बाट-तटगम् उटजम् अधितिष्ठन् सम्भवद् आशितम्भवान् मिष्टम् इष्ट-विघस-भोजनान् निजम् इष्टं रचयतु । [57] कृष्ण उवाच-साधूक्तं व्यक्तम् इदं भगवती-विदितं विधास्यामः । [58] मधुमङ्गलस् तु स-क्रोधम् इवोवाच-युवराज ! गर्धनतया कुक्षिम्-भरयस् ते एत एव मुहुर् अशनायां स्मरयन्तः सर्वत्र च घस्मरा एव भण्यन्ते, भिक्षायाम् अक्षाम-समुद्यमतया सर्वान्नीनाश् च लक्ष्यन्ते, न तु वयम् । [59] सर्वे' प्य् ऊचुः-वावदूक ! विप्रतया भवान् एव यायजूकतायां जञ्जपूकताम् आसीदन् पुरोभाशानां दन्दशूकस् तद्-आस्वादाय जागरूकताम् आसादयति । अस्माभिस् तु भवज्-जातेर् द्विजातेः परीक्षैवाचरिता इति । [60] तद् एवं हसत्सु सखि-सभासत्सु स्वयम् आशितम्भवेनोदन-सम्भारेण भुक्त्वा सुहितः सर्व-हितः श्रावित-वेणुर् धेनुः प्राप्य तत्-तत्-कथा-कौतुकतस् तद्-अर्थम् अनुगवम् आसादित-दृष्टि-व्रजं श्रीमद्-व्रजम् अवाप्य निज-विरह-दहनं निर्वाप्य स्वक-रूपामृतेनाप्याययामास । [61] सखायस् तु याज्ञिकेषु जग्मिवांसो जक्षिवांसश् च वयम् इति सङ्कोचेन न कञ्चिद् अप्य् ऊचिवांसश् च । [62] अथ कथकः कथा-समापनम् आह स्म- ॥JGc_1,22.45॥ MISSING! सो' यं श्री-गोकुलाधीश कुलाधीशस् तवोदितः । आकर्षणाद् गुणा यस्य सर्वान् अनुगुणान् व्यधुः ॥JGc_1,22.46॥ इति श्री-श्री-गोपाल-चम्पूम् अन्व् यज्ञ-भार्या-सद्-उपचर्या-पर्याप्तिर् नाम द्वाविंशं पूरणम् ॥22॥