Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 Based on the edition by Puridasa (1947). Input by Jan Brzezinski, 31.10.2003 [Verses missing: 1,16.12, 1,21.27, 1,21.34, 1,22.45] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (12) atha द्वादशं पूरणम् गोचारण-प्रचारणं [1] अथ परेद्यवि च कथा प्रथते स्म, [2] यथा स्निग्धकण्ठ उवाच-यद्यपि कालेनाल्पेन [BhP 10.8.26] इत्यादि-रीत्या वर्ष-त्रय-त्रय-पर्यायेण तयोर् वयो-गणना निर्णीता, तथापि कौमारं तु वर्षम् एकम् अधिकम् अधिरूढम्, बाल-वत्सानां श्रीवत्स-वत्सस्य च मिथो वत्सर-विरह-मयानुल्लासेन व्यतीत-क्षण-मय-संवत्सर-काल-बाल-वत्सानुरोधेन वा तस्य स्तब्धीभावात् । [3] ततस् तद्-भावानुगामितया रामस्य च तथा वृत्तं सुतराम् एव वृत्तम् । तद्-अनन्तरम् अखण्डं पौगण्डं तु वर्ष-द्वयेनैवापूर्यत, चिराल् लब्ध-बन्धु-संवासेन सम्यग् उल्लासेन झटिति कैशोर-घटनात् । तथा च प्रथां करवाम धेनुक-वधावम-धाम-गमनान्ते । तद् एवम् एव सङ्गच्छते कालेनाल्पेन इत्यादि । तावद् एवात्मभूर् आत्म-मानेन त्रुट्य्-अनेहसा । पुरोवद् आब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥[BhP 10.13.40] इति । ततश् च पौगण्ड-वयः-श्रितौ [BhP 10.15.1] इत्यादि च । [4] अथ प्रकृतम् अनुसरामः । तद् एवं विहरतोः सर्वेषां मनो हरतोर् अनयोः पञ्चमं वर्षम् अञ्चत् कौमारतः पार-भूतं वयः समयाञ्चक्रे । यथा- ऐषमो' भवद् असौ परुत् परार्य् एवम् आदि निखिलैर् यदागणि । हन्त तर्हि सहसा बकान्तकः प्राप्त-कान्ति विजहौ कुमारताम् ॥JGc_1,12.1॥ [रथोद्धता] उद्गच्छद्-बुद्धि-शक्ति-प्रथम-रुचि-जयि-श्यामता-शुभ्रता-युक् किञ्चिद्-विस्तीर्ण-वक्षः-प्रभृति वलयितायाम-नेत्रादि-गात्रम् । केशं वेशं च पूर्वाद् अधिक-मितिम् अयत् केलि-शिक्षा-प्रवीणं पौगण्डं प्राग् अचण्डं स्फुरद् अलम् अनयोर् मां दिदृक्षुं करोति ॥JGc_1,12.2॥ [स्रग्धरा] [5] तदा च कदाचिच् छ्री-व्रज-राज्ञी सभान्तः प्रातर् आयाता श्रीमद्-अभिनन्द-पत्नी सयत्नी-भवन्ती तां पप्रच्छ-यातः कृष्ण-मातर्, अद्य सद्यः प्रातर् एव कुत्र वा भवज्-जातः प्रयातः? [6] व्रज-राज्ञी तु स-हासम् आह स्म-हन्त, तद् एतद् वर्तमान-समय-पर्यन्तं तस्योद्वर्तन-स्नान-परिधान-मयानि कर्माणि मया निर्मीयन्ते स्म । सम्प्रति मद् अपि लज्जाम् आसज्जन् स्वक-सवयः-सेवक-प्रियः पृथग् एव कृत-तत्-क्रियः स मा समया समायाति । आगत्य च प्रत्यहं मां पितरं यथा-यथम् इतरं च गुरु-जनं पुरु-गौरवेण नमस्कारेण पुरस्करोति । [7] किं च, तद्-अवधि यदा सन्ध्यायां मया ध्यायमानागमनं सह-वत्सः समागच्छति, तदा तद्-उपरि वारि वार-त्रयं भ्रमयित्वा पिबन्ती भवामि स्म । सम्प्रति तु, स-शपथम् एधमान-यत्नवता तत्-प्रतिषेधता तेन मम हस्तौ विहस्तौ क्रियेते । एवम् एव रौहिणेयश् च इति । तद् एतद् अर्वाचीनं तद्-वर्णनम् अपूर्वतयाकर्ण्य तन्-मुखं निर्वर्ण्य सर्वा हसन्ति स्म । [8] सा पुनर् उवाच-तद् एतद् अबाल्यम् इव च तस्यासमय-मयत्वाद् बाल्यम् एव मत्वा सुखम् उपलभामहे, अनेन तु दुःखाक्रियामहे । [9] सर्वाः साशङ्कम् ऊचुः-हन्त, किं तत्? [10] सा प्राह-स्वयम् अचिराद् एव गवां विचारम् अन्तरा चिचारयिषितं यत् । [11] सर्वा ऊचुः-नात्राप्य् अन्यथा मन्यस्व । गोप-कुल-तिलकायमान-बालकानां स एष एव स्वभावः सर्वत्र नाभावम् आसीदति । किम् उत तेष्व् अपि परम-चित्र-चरित्रस्य तस्य इति । [12] अथ व्रज-राजस्य सदस्य् अपि तस्य वृत्तम् इदं वृत्तम् आसीत् । यथाह स्म स-स्मितं समासन्नौ सन्नन्द-नन्दनौ नन्दित-समाजः श्रीमन्-नन्द-राजः-भोः आयुष्मन्ताव्, अद्य-जात इव युष्मद्-भ्रातृ-जातः स यथा सम्प्रति युवां प्रति वर्तते, न तथा माम् इति लक्ष्यते । यतः किञ्चित् सङ्कुचित-विलोचनेन माम् अवलोचयन्न् आलोच्यते । युवाभ्यां सह तु मधुर-वार्तां वर्तयन्न् एव दृश्यते । [13] सन्नन्द उवाच-साम्प्रतम् एवेदं, यतः साम्प्रतं तत्र-भवता तत्र शिक्षा-मय-वीक्षा गाम्भीर्यम् आचर्यते । आवाभ्यां तु कौमार-कालीने' पि तस्मिन्न् अतिशालीने विधेयतया पर्यालोचितुं न पार्यते । [14] पाश्य पश्य प्रथमं नमम् इह मातरम् अथ पितरं त्वां तथैवास्मान् । प्रत्यूषः प्रतिसुहृदं सत्-कुरुते' साव् अतीव बाल्ये' पि ॥JGc_1,12.3॥ [उद्गीति] [15] अथ क्रमागतेषु वत्सलतया समान-मतेषु तद्-आकर्णनार्थम् अकिञ्चिद्वादिषु श्रीमद्-उपनन्दाभिनन्दादिषु तद्-वर्ण्यमानम् अन्य-मुखाद् आकर्ण्य सानन्द-विकसित-मन्द-हसित-भ्राजिषु पुनः सन्नन्द-नन्दनौ प्रति श्री-व्रज-राज उवाच-भवन्ताव् एकान्तम् अनुभवन्ताव् अनुगम्य तौ रम्य-कातराक्षि-प्रान्ताव् असकृत् प्रातर् आरभ्य प्रार्थितवन्ताव् इव ह्यः पूर्वे' ह्नि समन्ताद् भ्रातराव् अतिदूराद् अदृक्षाताम् । तत् किम् उच्यताम्? [16] नन्दन उवाच-तदानीम् एवेति किं वक्तव्यम्? किन्तु चिराद् एव तयोस् तद् अभिरुचितम् उपचितम् अस्ति । सङ्कुचित-भावाभ्याम् आवाभ्यां तु भवत्सु न श्रावितम् । [17] व्रजराज उवाच-किं तत्? [18] सन्नन्दः सस्मितम् उवाच-स्वयम् एव गवां सेवनम् इति यत् । [19] उपनन्द उवाच-किम् ऊचतुस् तौ? [20] सन्नन्द उवाच-आवयोः प्रथम-वयो' तीतयोस् तात-चरणानां स्वयं गोचारणम् अनाचारताम् आचरति इति । [21] तद् एतद् वर्ण्यमानम् आकर्ण्य तयोर् मुखं निर्वर्ण्य स-विस्मयं तूष्णीम्भूष्णुतया विराजमाने व्रजेशाने सर्वे' पि तम् ऊचुः-यद्यप्य् अद्य-जाताव् इव सुजाताव् अमू, तथापि क्रमं विना बुद्धि-निष्क्रमस्य बल-संवलनस्य च सद्-भावाद् अस्माकं विस्मायकाव् एव भवतः । इतस् तु न विस्मायकौ भवतस् तपः-प्रभाव एव खल्व् एवं भावम् आवहतीति । न खलु तत्-तत्-खलानां यत् परिमलनं जातम्, तत्र सहायतानां सहायता काचिद् अपि परिचिता । तस्मान् मङ्गलम् एव सङ्गतं भविष्यति इति । [22] अथ तदा कदाचिन् निज-गृहिण्यापि सह रहसि श्री-व्रज-राजस्य स एष प्रस्ताव-विशेष आसीत्-यत्र च तौ पुत्र-प्रेम-यन्त्रिततया तद् एतन् मन्त्रितवन्तौ, पश्यामः समय-विशेषम् इति । [23] तदा च दिन-कतिपयानन्तरं सभायां भासमानायां श्री-व्रज-राजस्य वैलक्ष्यम् आलक्ष्य सर्वे' नर्वाचीन-गोपा मिथो निरीक्ष्य हसन्ति स्म । [24] तत्र च श्री-व्रज-राजे कथं कथम्? इति स-स्मितम् उक्तवति वदन्ति स्म, यद् अस्माभिर् अकस्माद् विस्मायनम् अनुभूतम्, तद् एव भवद्भिर् अपीति सम्भाव्यते । [25] व्रज-राज उवाच-कथ्यतां तावत् तथ्यं भवद्भिः । [26] सर्व ऊचुः-यद्यपि चिरत एवेदं चरितम्, तथापि भवतापि गोचरितेन गोचरितेनातीव रचितम्, यत् खलु सर्वं गो-जातम् न तु भवज्-जातम् अन्तरा पदम् अपि पदः प्रददाति । कथञ्चित् तेनैवाग्रावस्थितेनाद्य ताः प्रस्थापिताः सन्ति । [27] व्रजराज उवाच-तद् इदम् अकस्मात् कथं जातम्? [28] सर्व ऊचुः-भवत्-पुत्रः कुत्रचिद् यत्र स्नेहं व्यञ्जयति, तत्र सर्वत्र चैवं दृश्यते । [29] व्रज-राज उवाच-तर्हि किम् अगर्हितम् अर्हितं स्यात्? [30] सर्व ऊचुः-यत्र गत्य्-अन्तरं नास्ति, तत् खल्व् अनन्तरम् एव विधातुं युक्तम् । यत् तु तत्र-भवन्तस् तत्र भीतायन्ते, तत् पुनर् वत्स-पालने' पि न तुच्छायते । किन्तु भवत्-तप एव प्रतपति प्रतीपान् इति प्रतीयते । तस्माद् भवताद् भवताम् अनुज्ञा, या परम्परयापि परं परम् अप्य् अमङ्गलं तार-यिष्यति । [31] अथेदम् आकर्ण्य निर्वर्णनत एव ज्ञापितानुज्ञा-निज-समाजे श्रीमन्-नन्द-राजे सर्वानुमति-लब्धानन्दः श्रीमान् उपनन्दः प्रथित-समज्ञान् समय-ज्ञान् जिज्ञासयामास । तैर् अपि बुध-श्रवण-सुख-प्रद-मङ्गल-श्रवण-सङ्गत-बुध-श्रवण-विशिष्ठायाम् अबहुल-बाहुलाष्टम्यां बहुला-पालनं बहुलम् एतद् इष्टम् इत्य् आदिष्टम् । [32] श्रीमन्-नन्दादयश् च सर्वे दुन्दुभि-निर्घोषेण घोषे तस्मिन् निर्विशेषम् अहस्-त्रितयम् अहमहमिकया महः प्रचारयन्तस्, तद्-वत्स-चारण-बृहद्-उत्सवम् अप्य् अतिचरन्तस् तत् समाचरन्ति स्म । एकस्यैकस्य चेद् वक्तुर् वक्त्राणि स्युः सदायुतम् । तदा तद् वक्तुम् इच्छन्तु यद्य् आयुः सर्वदायुतम् ॥JGc_1,12.4॥ [अनुष्टुभ्] [33] दिग्-दर्शनं तु यथा, गोपालोचित-नव्य-वेष-वलनै रक्षा-विधानैर् द्विजाद्य्- आशीभिः सुदिनाह-लभ्य-रचनैर् व्रज्यार्ह-नीराजनैः । सङ्गानान्वित-वाद्य-नृत्य-निकरैः शश्वज्-जयाद्य्-आरवैः श्रीमान् गोप-महेन्द्र-सूनुर् अगमद् रामेण धेनूर् अनु ॥JGc_1,12.5॥ [शार्दूलविक्रीडित] [34] तद् अनु गति-रीतिर् इतीव च गन्तव्या-वाद्य-गीत-मङ्गल-परीतं पुरोधसः पुरोधाय धेनूः सन्निधाय ताश् च पाद्यादिभिर् अर्चिता विधाय मधुर-ग्रासैस् तासां समग्राणां तृप्तिम् आधाय तासु नति-प्रभृतिभिर् मानम् उपधाय पुनश् च प्रदान-दक्षिणाभिः पुरोहितादीन् अक्षीणानन्दान् सन्धाय, श्रीमत्-पितृ-चरणादीन् मञ्जुलाञ्जलि-वलितम् अग्रतो निधाय स्थितवति साग्रजे तस्मिन्न् अवरजे, श्रीमांस् तत्-पिता व्रजराजस् तावन् मणि-मय-लकुटिं तत्-करे घटयामास । श्रीमती तन्-माता च व्रज-राज्ञी भाले तिलकं निदधे, निधाय च सा- राम प्राग् अस्य पश्चाद् भव सुबल युवां श्रील दामन् सुदामन् दोः पार्श्व-स्थौ भवेतं दिशि विदिशि परे सन्तु चात्मीय-बन्धोः । इत्थं हस्ते विधृत्य प्रतिशिशु दिशती तत्र कृष्णस्य माता तत्-तत्-कर्माधिकार-श्रियम् अपि ददती नेत्र-नीरैर् असिक्त ॥JGc_1,12.6॥ [स्रग्धरा] [35] अथ रोहिणी-बृंहित-शुचि-सम्पद्-उपनन्द-गृहिणी-संहित-महित-महिलाभिः सहितं यथायथं सङ्गमिते नाना-मङ्गले, भुवि दिवि च महा-मह-बहल-कुशल-कुतूहलम् अनु, मातरं पितरं कांश्चिद् अन्यांश् च नमस्कृत्य, कृत-कृत्यतया जिहि-जिहि-कारेणेरिताश् च गावः स्वाभिमुखम् एव स्थिता न प्रस्थितवत्य इत्य् अनुपपत्त्या प्रत्यासन्नान् गुरून् परावर्त्य, तासाम् पुरत एव स-बल-सखः स प्रस्थितवान् । प्रस्थितवति च तत्र श्याम-वर्णे तर्णकाग्रिमता-निर्वर्णनेनेव मन्दं मन्दं गच्छन्तं गावस् तम् अन्वगच्छन् । [36] तद् एवं श्री-कृष्ण-रामाव् एताव् अथ स्वानुगमन-कमन-मनस्कान् जनान् कथं कथम् अपि ततः पथः श्लथयित्वा, स्वात्मानम् अपि तल्-लोचन-शृङ्खला-मोचनान् मोचयित्वा, सखिभिर् अप्य् अखिल-विलम्बि-ललितैर् नव-गोप-महसोपवलितैः सह सहसा हसन्तौ लसन्तौ चाराय मध्ये मध्ये स्तब्ध-निखिल-गवीकौ लब्ध-मनो-गवीकौ सुवलित-चलितं गोवर्धन-दिशम् उद्दिश्य चलतः स्म । [37] यत्र गावः सङ्केतित-स्वरादि-विशेषेणैव मिथः सङ्कीर्णा विकीर्णाश् च भवन्ति स्म, न तु दण्डेनोपघातं विशीर्णाः क्रियन्ते स्म । यत्र च सखिषु ताभ्यां सह परस्परं मण्डयन्तेषु नन्दयन्तेषु क्रीडा-जनयन्तेषु च परम-कौतुकम् आविर्भवति स्म । [38] तद् एतन् निर्वर्ण्य देवैर् वर्णितं यथा- प्रत्येकं गाव एता बहिर् अपि च हरेः प्राण-रूपा यद् आसां शश्वत् तृप्तौ च तृप्तिं क्षुधि च कलयति क्षुद्-विकारं स एषः । आनीयानीय चैता निजहृदि विदधद् घ्राण-सौख्यं दधानः श्लिष्यन्न् उच्चैर् विचिन्वन्न् अशनम् उपददत् पालयन् स्वेन भाति ॥JGc_1,12.7॥ [स्रग्धरा] उस्राणां प्राण-साम्यं वहति हरिर् अमूस् तं विना रिक्त-चित्ताश् चित्र-प्रायाः समन्ताद् यद् इह वन-तति-श्री-निभा विस्फुरन्ति । तल्-लाभाद् घ्राण-दृष्टि-श्रवण-सरसन-स्पर्श-योगाद् वलन्ते किन्तु स्याच् चित्रम् एतद् बहिर् उपवलितं तेषु तं स्वादयन्ति ॥JGc_1,12.8॥ [स्रग्धरा] आहूतं कुरुते हरिः सखि-जनं, सो' प्य् एनम् एवं तथा वक्ति श्लिष्यति जिघ्रति प्रहसति स्कन्धं स्पृशन् कर्षति । आस्तां तच् च महाद्भुतं शृणुत भो यद्य् अन्तरं तर्क्यते नैवात्मा पृथग् अस्य तस्य च भवेद् इत्य् एव विज्ञायते ॥JGc_1,12.9॥ [शार्दूलविक्रीडितम्] वदति सखि-समूहः कृष्ण-रामाव् इतीदं क्वचिद् अपि विनिमाय प्राह तत् तच् च युक्तम् । कलयत यद् इमाव् अप्य् आत्मनः स्थान एव स्फुटम् इह विदधाते यन् मिथस् तत्र तत्र ॥JGc_1,12.10॥ [मालिनी] [39] अथ तद् एवं च स्थिते, पूर्वत एव तदीय-विमल-परिमल-माधुरी-धारा-नन्दित-विदूरग-वृन्दावन-स्थिर-चर-जीवावलीभिर् जीवातुतयाजीव्यमानौ, सम्प्रति तु सर्वा एव ता देवता-पूर्वाः परमापूर्व-दर्शन-स्पर्शनादिभिर् लब्ध-पर्वणः कुर्वाते स्म । [40] याः खलु सर्वातियायि-सुख-दायितयान्येषाम् अपि पुण्याय पुण्य-फलाय नैपुण्यम् आसेदुः । [41] तत्रैव च सर्व-सुख-शंसिनी वंशी सर्वम् आत्मानं च कृतार्थतां प्रापितवती । यतः- न तद् वनं यन् न विहार-मङ्गलं नायं विहारः शुभ-गीत-भृन् न यः । गीतं न तद् यन् न हि वंशीकाकृतं वंशी न सा कृष्ण-मुखानुगा न या ॥JGc_1,12.11॥ [उपजाति 12] [42] तद्-दिने तु कान्तः सो' यं वृत्तान्तः कर्णान्तः क्रियताम्- उदीर्ण-मुरलीकलः स्व-गुण-गातृ-गोपावृतिर् बलेन सहितः स्फुरद्-विविध-माधुरी-विस्तृतिः । रसार्द्रम् अनिश-स्मितं तद्-अतिहार्द-भाजां गवां हितं स्वजन-चित्तवद् वनम् अथाविशन् माधवः ॥JGc_1,12.12॥ [पृथ्वी] [43] स च नितान्त-प्रिय-जन-भानः काननान्तः-सार-सरस-गन्ध-सरस-सुगन्ध-गन्ध-वाह-वाहित-नव-पल्लव-पाणिभिः स्फुरन्-मधुर-सखि-ततिं मधुपतिम् आलिङ्गन्न् उतसङ्ग-सङ्गिनं विधाय, स्वानुव्रत-मधुव्रत-खग-मृग-मञ्जु-गुञ्जितादि-व्यञ्जनया खेलितुम् इव प्रोत्साहयामास । [44] ततश् च कौतुक-विशेष-लम्भनाय व्रज-राज-तनूजः स-स्मितम् ईक्षमाणः स-विस्मयवद् उत्प्रेक्षमाणश् च निजाग्रजं प्रति सादर-नर्म-गन्ध-प्रबन्धि-वन-वर्णनं निर्ममे, यथा- नूनं भवान् विश्व-पतिर् नमन्ति यद् बलिं गृहीत्वा तरवः पदं तव । पश्य प्रसूनादि-शतेन तन् नत- प्रवाल-शाखा-शिखया स्पृशन्ति ते ॥JGc_1,12.13॥ [उपजाति 12] त्वं राजसे देव वने' त्र साम्प्रतं वयं न पश्याम तथापि तामसाः । इतीव चक्षुष्मति जन्म-लम्भनं वृक्षा वृणानाश् चरणं तवाश्रिताः ॥JGc_1,12.14॥ [उपजाति 12] गायन्ति त्वां षट्पदाश् चानुयान्तः श्री-रोहिण्याः पुत्रम् अन्तर्हितं च । इत्थं मित्राण्य् आहुर् ऊहे' हम् एवं सर्वेशस् त्वं न त्व् अमी सन्-मुनीशाः ॥JGc_1,12.15॥ [शालिनी] सुरम्यं नृत्यन्ति प्रमद-शिखिनः स्नेह-वलितं हरिण्यः पश्यन्ति स्फुट-मृदु-कलं बिभ्रति पिकाः । नटा रामाः सूक्त-प्रपठन-विदः कानन-सदाम् अमी धन्या यस्माद् विदधति तवाराद् अतिथिताम् ॥JGc_1,12.16॥ [शिखरिणी] अङ्घ्रिस्पर्शैर् धरित्रीगिरितृणसरितस् ते नखश्रेणिलेख- श्रीमच्-चित्रैर् विचित्र-द्रुम-समुदयग-द्योत-वीरुद्-विभेदाः । स्निग्धेक्षाभिश् च धन्या मृग-विहग-गणा वक्षसः सङ्ग-लाभाद् एषा तत्रापि गोपी-व्रततिर् अतितरां यत्-स्पृहा सापि लक्ष्मीः ॥JGc_1,12.17॥ [स्रग्धरा] पितृव्यान् मे क्षत्राद् अवतरणम् आप्तः स तु भवान् पितुर् गोपेशस्यात्मज-पदम् अगाद् धर्म-विधिना । अतस् त्वं गोपीनां परिणयनम् आप्तासि तद् इयं लता गोपी-नाम्नी तव हृदय-लग्ना प्रथयति ॥JGc_1,12.18॥ [शिखरिणी] [45] अथाग्रजश् चानुज-वाचम् अमृतम् इवाचम्य स्मितम् आचरन्न् उवाच-भवादृश एव तादृश-गुण-गण-भाग् ईश्वरः कथम् अन्यं तत्र गण्यं करोति? इति । [46] तद् एवम् अखिल-सखिभिः सह हसन् नर्मणा तेषां शर्म स्फुटम् उत्तम्भयन्, श्रीमद्-वृन्दावन-वन-शोभाम् अपि स्वम् इव तान् उपलम्भयन्, पशून् अपि मानस-गङ्गा-रोधांसि लम्भयन् स्वयम् अप्य् अयम् अतितरां रेमे । तच् च प्रात्यहिक-प्रायम् एवं प्रथयिष्यामः । यथा- रमते रामं परितः कृष्णः । सखि-गण-गीत-गुणेषु स-तृष्णः ॥ अनुगायति पिक-षट्पद-गानम् । परिजल्पति शुक-हंस-समानम् ॥ एवं चक्र-चकोर-बकादि । अनुरौति स्फुट-हास-विवादि ॥ द्वीपि-मुखार्पित-भीति पशूनाम् । रुतिम् इव सृजति भयाय शिशूनाम् ॥ पक्षि-मृगादिकम् अहरहर् अचलम् । विरचित-नामभिर् आह च सकलम् ॥ भ्रमति सखा यदि तस्मिन् को' पि । कर्षति विहसन् पणम् अमुतो' पि ॥ दूरग-पशुम् आह्वयति च नाम्ना । कृत-गो-गोप-मनोरम-साम्ना ॥ गव्याहूतौ शिखिनां हूतिः । जाता यद् असौ घन-रुति-भूतिः ॥ व्यतियुञ्जानो भ्रात्रा स्व-करम् । शंसति हसति सखी-हित-निकरम् ॥ सखिभिर् विश्रमयन्न् अयम् आर्यम् । प्रणयति तत्-पद-लालन-कार्यम् ॥ सुललित-पल्लव-तल्प-विधानः । सुहृद्-ऊरु-स्थिर-मूर्ध-निधानः ॥ केलि-श्रमम् अनु कृत-शयनेहः । पुण्यतमैर् उपवीजित-देःअः ॥ अत्र च कैर् अपि लालित-चरणः । अस्मत्-तृण्-मात्रद-परिचरणः ॥ यः स्निग्धानां गान-विनोदैः । निद्राम् इतवान् स्वर-कृत-मोदैः ॥ स्मरतां तन् नः किम् अपि मनः-स्थम् । समयं सहते नान्यावस्थम् ॥ वयम् इह के वा लुब्धं-मन्याः । लुब्धा यस्मिन् शुक-मुख-धन्याः ॥JGc_1,12.19॥ [मात्रा-समक] [47] तद् एवम् एव वल्गु वलयिते लीला-वलये पूर्ववन् निलयाद् आकलितम् इष्ट-मिष्टान्नादिकं रसनया श्लिष्टं विधाय, गवां जालं चालयन् पालयन् साग्रज-व्रज-राज-तनूजः सवयोभिर् आयतीगवम् अवसरम् अवगत्य गोत्रा-मात्राणां ततिं शनैर् उपव्रजम् अनैषीत् । नीत्वा च तार्णक-वात्सक-भेदानां तथा स्त्री-गवीनां तास्व् अप्य् उपसार्यासन्धिनी-प्रष्ठौही-धेनु-बष्कयिणी-गृष्टि-समांसमीना-नैचिकी-कपिला-वशा-गोपति-प्रभृतीनां तत्र च गङ्गादि-नाम्नां तथा पुङ्गवानां तेषु चार्षभ्य-दम्य-जात-ककुत्पूर्ण-ककुज्-जातोक्ष-महोक्ष-वृद्धोक्ष-युग्य-प्रासङ्ग्य-शाकट-प्रष्ठवाट्-प्रमुखानां तत्र च हंसादि-नाम्नां परः-कोटीनां कूटान् पृथक् पृथग् अवीवसत् । तत्र तत्र च नस्तितान् अपि शिवक-बद्धान् अचीकरत् । [48] ततश् च पूर्व-पूर्वस्माद् अप्य् अपूर्वतया मङ्गल-वस्तु-निकर-करैः पुरस्कृत-क्षिति-देव-नर-देव-पुरःसरैर् व्रजवासि-वरैर् उपव्रज्य नीराज्य च सपशु-पाल-बलः स गोपालः सदनं सादरम् आसादयामासे । प्रसादयामासे च सुललित-लालनया जनित-सुख-जननी-मुख-पुरन्ध्री-जनेन । [49] अथ क्षण-मात्रं तत्र विश्रम्य गो-दोहनाय निर्गम्य रम्य-दोह-पात्र-सन्दोहं किङ्कर-निकर-कराहृतं विधाय, गवास्-थानीम् अभिनिधाय, महा-महिम-गोप-समूहम् अनुकृतोपवेशं श्री-व्रज-नरेशम् अनुज्ञाप्य वत्स-मोचनम् आज्ञाप्य धेनुक-मध्य-स्थितः स्वस्ति-वाचनादि-प्रशस्तं समस्त-चित्त-मोहनं गो-दोहनं नाम कर्म प्रथमं निर्ममे । [50] तत्र च गृहान् निर्गमनं यथा, हाटक-लकुटि-पाणिर् मणि-चित-निर्योग-राजद्-उष्णीषः । जित-गजराज-विलासः सबलः कृष्णो ययौ गोष्ठम् ॥JGc_1,12.20॥ [आर्या] [51] दोहनं यथा, श्रीमत्-पट्ट-वटान्त-मौक्तिक-लसन्-निर्योग-राजत्-कचौ गाढा-नद्ध-वरान्तरीय-रुचिभिश् चित्राधराङ्ग-श्रियौ । ऊर्ध्वज्ञू क्षिति-संहिताग्र-चरणौ जानु-द्वयान्तः-स्थित- स्वर्णामत्र-धरौ सितासित-तनू धेनूर् दुहाते स्म तौ ॥JGc_1,12.21॥ [शार्दूलविक्रीडित] [52] ततश् च घटोध्नीनां तासां नातिदुग्धानाम् अपि दुग्धानि तु प्रचुरं दुग्धानि विधाय गवादि-सम्भालनम् अनु गोपान् संविधाय तानि च पितुः पुरस्तान् निधाय कराभ्याम् अञ्जलिं सन्धाय स्थितवन्तौ सन्तौ, तेन दूरतस् तदीय-तुरीय-कक्षा-पूरित-चातुरी-निरीक्षण-सुख-स्थगितेन भूयो भूयश् चाहूय सव्यापसव्ययोर् उपवेशितौ । यत्र च- अक्ष्णा तस्यापसव्येन सव्यं तच् चकृषे बलात् । अपि सव्येनापसव्यं रामं कृष्णं दिदृक्षुणा ॥JGc_1,12.22॥ [अनुष्टुभ्] किं च- एक-हेतु-मयम् एव लोचने द्वे च बाष्पम् अपरत्र विन्दतः । राम-कृष्ण-युगपद्-विलोकने ते तु गोप-नृपतेर् यथायथम् ॥JGc_1,12.23॥ [रथोद्धता] तथा हि- सव्यम् अक्षि तनुजाद् व्रजेशितुर् भ्रातृजात् पुनर् असव्यम् अस्रवत् । यत्र मानसम् अपि स्वयं द्विधा- भिद्यताश्रु-मिषम् इत्य् अबुध्यत ॥JGc_1,12.24॥ [रथोद्धता] ततश् च- अग्रिमान् अग्रिमान् कुर्वन्न् अन्त्यान् अन्त्यान् समैः समम् । सो' भितो राम-कृष्णाभ्यां शोभितो गृहम् आययौ ॥JGc_1,12.25॥ [अनुष्टुभ्] [53] तौर्यात्रिक-चर्य-पर्याकुलतयेति शेषः । गृहम् आगत्य च सर्वाम् आत्म-गोष्ठीं मिष्टान्नादिभिः सुष्ठु तुष्टाम् अकार्षीत् । [54] ततश् चानन्द-विशिष्टेषु विसृष्टेषु शिष्टेषु राम-कृष्णौ निज-निज-धाम समागम्य रम्यतम-शय्याम् अधिशय्य मातृभ्याम् उपचर्यमाणौ परिचारकैः परिचर्यमाणौ सुखं निदद्रतुः । [55] अथ स्निग्धकण्ठः समापन-दिग्धं तद् इदं वाक्यं साञ्जलि व्यानञ्ज- ईदृशस् तनयो जातस् तव गोप-धरा-पते । आत्मारामाश् च यत्-कीर्त्या यान्ति द्राग् आत्म-विस्मृतिम् ॥JGc_1,12.26॥ [अनुष्टुभ्] [56] अथ श्रीदामादि-चमत्कार-सार-प्रद-प्रथनस्य तद्-एतत्-कथनस्य श्रवणान्ते, सैवेयं लीलेति भ्रान्ते, तत एव बहिर् वृत्तित उपशान्ते गोलोक-धरित्री-कान्ते जने च श्रेणी-प्रान्ते, तौ सूत-सुतौ यथावद् बद्धाञ्जलितयावस्थितौ चिरत एव पूर्व-पूर्ववत् प्रीति-दानेन वासं प्रस्थापितौ विधाय ते सर्वे यथास्वम् आवासादिकम् आसादितवन्तः । इति श्री-श्री-गोपाल-चम्पूम् अनु गोचारण-प्रचारणं नाम द्वादशं पूरणम् ॥12॥ ************************************************************* (13) अथ त्रयोदशं पूरणम् कालिय-दव-चण्डता-दण्डनम् [1] अथ प्रतिप्रातर् इव श्रीमद्-व्रजराज-समाजे विराजमाने कथां कथयितुं समुत्कण्ठो मधुकण्ठो निजान्तश् चिन्तयामास- [2] धेनु-चारणारम्भ-लम्भक-दिने धेनुकालम्भः खलु श्री-बादरायणिना तदीय-चारणावसर-साम्यानुसारिणा पूर्वम् एव वर्णितः । वस्तुतस् तु पौगण्ड-प्रान्त एव पण्डया निर्णीतः, तद्-दिवसावसाने वेश्म-प्रवेशे कैशोरांशावेश-वर्णनात् । अतः श्री-पराशरेणापि कालिय-दमनानन्तर्-आवसर एव सो' यं सावसरः कृतः । श्री-हरि-वंशे च स्पष्टम् एव, दमिते सर्पराजे तु कृष्णेन यमुना-ह्रदे [2.13.1] इत्य् उक्त्वा धेनुक-वधः समारब्धः । तद् एव युक्त्यापि व्यक्ती-भवति । कार्तिक-वर्तमान-शुक्लाष्टम्यां गोचारणारम्भ-सम्भव-दिनतया पाद्मे स्पष्टतयोक्तिर् दृष्टा । पक्व-ताल-फल-कालो भाद्र एव, तत्र च धेनुक-निर्धूनन-प्रसिद्धिः । तस्मात् कालिय-दमनम् एव प्रथमं प्रथयिष्यामः इति । [3] स्पष्टं त्व् इदम् अभ्याचष्ट- कवयो ये भुवि ख्यातास् त एवाकवयो मताः । सुखम् आयास्यतीत्य् एवं सुदुःखं वर्णयन्त्य् अमी ॥JGc_1,13.1॥ [अनुष्टुभ्] इति तूष्णीकाम् आसज्य पुनर् आह स्म: अथवा- सुखं वा वीर्यं वा तद् इह परमं यत् प्रतिमुखं प्रतीपं निर्जित्यानवरतम् अतुल्यं विजयते । कविश् च श्रेयान् स स्फुरति खलु यस् तद्-विधतया सदा तत् तद् गायन्न् अपि न परितस् तृप्यतितराम् ॥JGc_1,13.2॥ [शिखरिणी] [4] अतः कालिय-निर्यापन-फलं तद् इदं वृत्तम् आपाततः सुदुःसहम् अप्य् आयत्यां प्रत्याप्त-बहुल-सुख-सहचरतया वर्णनम् एवास्माभिर् आकर्णनीयम् एव च युष्माभिर् इति याचित्वा स-कम्पम् उवाच- [5] तद् एवम् अर्जुनीषु पर्याग् एव चिराय चार्यमाणासु परि कालियालय-जलाशयाशयम् एव चलितुं खलु श्री-बलरामः समनुज्ञां कलयाञ्चक्रे, श्री-व्रजेश्वर्याः शिक्षित-चर्यानुगमात् । श्री-बलावरजस्य तु तस्य चिरत एवाविरतं तद् दिदृक्षा न क्षीणासीत् । [6] बहलेन कुतूहलेन, जन्मत एव दुर्जन-तेजसाम् असहनतायाम् अविकलेन तेजस्विता-बलेन च । [7] तद् एवं स्थिते सदावद् एव कदापि कृष्णाग्र-जन्मनः श्रवणाख्यं मासिकं जन्मर्क्षम् अतिथिवत् प्रथितिं व्रज-सदसि समाससाद । तदा च सङ्कर्षणः स खलु हर्षण-मङ्गल-स्नपनाद्य्-आसङ्गतः स्व-गृह एव सङ्गत आसीत् । [8] तदा च कासाञ्चनाभिनवानां गवाम् अतिप्रत्यासन्न-प्रसवानाम् अवश्यम् एव स्वावनीयतया विनापि तं वनीम् अनुगत-सखः श्रीदाम-सखः प्रस्थितवान् । किन्तु सम्भोजन-समय-समयने समयं विधाय तदा च लब्धे विप्रलब्धेर् अवसरे तद्-इतरं प्रति यः काल-कूट-तुल्यः काल-कूटस् तन्-मय-कालिन्दीय-कालिय-ह्रद-हरितम् एव त्वरितं हरि-सुधा-वारिधिर् अवजगाहे । [9] तत्र गवाम् अग्रेसरा ये गोप-कुमार-वरास्, तेषु चानाशितङ्गवीन-नवीन-वन-विभागावकलन-कलित-बहल-कुतूहल-जात-रभसतः किञ्चिद् विलम्बम् आलम्बमानेषु निदाघ-द्राघीयस् तृष्णा-व्याकुलम् अग्रिम-गोकुलं कालिय-विषाकुलं कृष्णा-जलं पिबति स्म । पान-मात्राच् च विचेतनतया निपपात, क्षणतस् ते चाग्रे-सरास् तद्-अवलोक-शोक-धरा देह-जिहासया सहसा स्वयम् अपि धयन्तः पतन्ति स्म । [10] इयं पुनर् योगमायाया एवानपाया गतिः, या खलु खलानाम् उत्कलनायासम्भवम् अपि सम्भावयति । [11] अथ मुहूर्त-पूर्ताव् आगतो' यं तोयद-श्यामल-मूर्तिर् मूर्तान् एव तान् पश्यन्न् अन्यादृश-श्यामलताम् आजगाम, विललाप च- या गावः खलु देवता व्रजसदाम् अस्माकम् उच्चैस्तरां ये बालाश् च सदैव जीव-तुलितास् ते' मी विपन्नाः पुरः । हा हन्त स्वयम् अस्मि तत्-सहचरः किं भ्रातरं मातरं तातं सर्व-जनं च वच्मि मम धिक् चापल्यतः साहसम् ॥JGc_1,13.3॥ [शार्दूलविक्रीडितम्] [12] ततश् च विप्रतीसार-सारानुसाराद्रुत-विद्रुततर-चेतसः श्री-व्रज-कुल-चन्द्रमसः क्रमशः सर्वेषां मुखम् अभिदत्त-दृशः स्तिमिती-कृत-निजाधरा नेत्राम्भु-धारा निपेतुः, या एवाङ्कुरी-कृत-वसुधाः सुधायमाना यथा-क्रमं सर्वं चेतयामासुः । किन्तु मुर-शत्रुः पुरः पुरः-स्थ-गमनावेशाद् अपुरः-स्थ-देशाश्रितानां चेतनां तदा न चिचेत, चिराद् एव त्व् अचेतीत् । [13] ते च चेतिताः सर्वे चिराय विचार-प्रचारं नानुचरन्ति स्म, यस्माद् आत्मानम् अघ-नाम-धर-विषधर-विषम-विष-मोहाद् रक्षितवन्तम् अघ-द्विषम् एव तत्र तत्र भ्रमन्तम् अनुभूय, भूयः स एव चेतना-मूलम् इति निश्चितवन्तः । [14] कृष्णस् तु तान् विलुलितवेशान् लब्धोपवेशान् दृष्ट्वा युगपद् एव सर्वान् कृष्ट्वा पृथक् पृथग् एवाश्लिष्टवान् । [15] तद् उक्तम् एव यद् अस्य खल्व् औत्पत्तिक एवायम् उपपत्तिम् अतीतवान् गुणः, यद्-भाव-भावनः स्यात् तत्रानुरूप-रूपाविर्भावनम् असौ यौगपद्यम् उपसद्य, बहुत्रापि सद्य एवापद्यते इति । [16] तत्र बालैर् मिलनं, यथा, दृष्टिर् बाष्पम् इता तनुः स्तिमितताम् अन्तर्मतिर् लीनताम् इत्थं सङ्गति-साधने तु निखिले' भीक्ष्णं गते व्यर्थताम् । किं सौख्यं किम् असौख्यम् एतद् इति च स्फूर्तिं विनावस्थितौ कञ्चित् को' पि न किञ्चिद् उज्झितुम् अभूच् छक्ति-प्रयुक्तश् चिरम् ॥JGc_1,13.4॥ [शार्दूलविक्रीडितम्] [17] गोभिर् यथा- गावो हुङ्कृति-घोषणा वलयिताः कृष्णं लिहन्त्यश् चिरात् तद्-बाहु-द्वय-वेष्टनेन विलसत्-कण्ठ्यः समुत्कण्ठिताः । यत्नात् त्याजित-तद्-ग्रहाश् च पशुपैः क्षिप्ताश् च तस्थुश् चिरम् तास् तद्-वक्त्र-सुधाकर-द्युति-सुधा-पीतावतृप्तेक्षणाः ॥JGc_1,13.5॥ [शार्दूलविक्रीडितम्] [18] तद् एवं सति तस्य भाव-विशेषोद्भवः समुद्भाव्यते । पूर्वम् एवायं श्री-युत-कृष्णः पारावार-भविष्णु-स्थास्नु-चरिष्णु-दुःख-दान-धृष्णोः कृष्णाधिष्ण्यस्य कालियस्य निराकरिष्णु-तृष्णो' पि, तत्-पत्नीभ्यो' पत्रपिष्णुतया चिराय तूष्णीं बभूव । सम्प्रति तु गो-गोपाल-काल-धर्मापात-जातासहिष्णुतया वर्धिष्णु-क्रोधः सुष्ठु जातः । [19] ततश् च सावहित्थम् इत्थम् उवाच-अहो, वयस्याः! पश्यथ अत्रोदक-स्तम्भ-विद्या-कृतावकाश-प्रकाशमान-ह्रदिनी-ह्रद-स्थित-स्व-सदने कालियाख्य-मन्द-दन्दशूकस् तिष्ठति । तेन च दुष्ट-निष्ठ्यूतया सर्व एवाखर्व-विष-ज्वालया ज्वलिताः पर्यग्-देशा दृश्यन्ते । उपर्य् अप्य् उत्पातिताः पतत्रिणश् चात्र पतिता इत्य् आत्म-नेत्राभ्यां प्रतीयताम्, येभ्यस् तु प्राणा जगत्-प्राणाशन-भयतः सद्य एव विप्रतिपद्येव स्वयम् उत्पतन्तः कदापि न न्यवर्तन्त । सो' यं पुनर् गरुत्मत्-कृतामृत-सेक एक एव काल-कुट-ज्वालयापि कृतालम्बः कदम्बः सुललित-दलादितया लालसीति । तस्माद् अस्योपरिग-कोटर-पिठरे स्फुटं तद् अनवद्यम् अमृतम् अद्यापि विद्यत इति प्रसह्याहम् आरुह्य पश्यानि । भवन्तस् तु गाः किञ्चिद् दूरचरतया चारयन्तश् चरन्तु । [20] तद् एतद् वदन् विगत-कदनः कञ्ज-वदनः कदम्बम् अधिरुह्य परिकरं समूह्य, स्वयं किरण-गणामृत-घनाघनः सान्निध्य-मात्र-निर्मित-साधर्म्ये तस्मिन् कालिय-हर्म्ये निर्मल-जल-क्रीडा-कुतुकाय पपात- [21] यत्र च तत्र सर्प-ह्रद-गत-जलं धनुः-शतम् उदसर्पत् । तच् च श्री-व्रजराज-तपः-प्रताप-फलस्य सङ्ख्यातीत-बलस्य तस्य न चित्रम् इत्य् एव मन्तव्यम्, येन हि पौगण्डतया नातिप्रचण्डम् अपि तद् एव तद्-वपुश् चण्डांशु-कोटिवद् अतीवोद्दण्डतया तत्र कुण्डलीनां भाति स्म । ततश् च तस्यामर-वारण वारण-विक्रम-क्रमतया घूर्णद्-भुजापूर्ण-वार्-घोषण-सङ्घर्षणया घर्षितस् तद्-उत्कर्षासहन-समाजः सहसा तनूनपान्-महसाहि-राजः स्वीय-लीलान्तरीपान्तः स्वयं क्रीडा-हर्षतः स्मितं वर्षन्तं पीतांशुक-विद्युद्भरं कर-चरणाधर-रोहिताकरं वनमाला-शचीपति-चाप-धरं सुललित-नील-घन-वरं तम् एवाससाद । [22] सम्प्रति तु कृत-यव-क्षार-सार-सन्ध-गन्धकेन्धन-वह्नीयमानम् एतम् आत्मना चछाद ननाद च । केवल-बलि-मानितामयासहिष्णुतया धृष्णग् असौ नाग-जिष्णुर् आर्तो' पि न निवर्तते स्म । [23] अथ कालियस्य वरुण-पाशपाशीयमानाभोगाशय-नीयमानाशी-राशीभ्यां याहङ्कृतिस् तस्याश् चूर्णी-कृति-कौतुकाय योगमाया-मय-कङ्कट-सङ्घटिताङ्गताङ्गतस् तृणावर्त-वर्तन-समुद्वर्तनः स मुहूर्तं तथैव वर्तते स्म, यत्र हि तस्य सद्-अहितस्य भोगिनः शतम् एकातिरेकाभोगा मर्कटिका-जालवद् विघटित-शक्तयः सन्ति स्म । आशिषश् च तूल-वर्ति-तुलां कलयामासुः । [24] किन्तु यदा कदम्बाद् असौ कदम्ब-माली कालियालय-कालिन्दी-शम्बरम् अपप्तत् तदातितप्त-हृदयतया हाहा-कार-कृत-मिथः-क्रेङ्कारः स खिन्नः सखि-वारः स्खलच्-चरण-चारः सहसा तस्मिन्न् एव ससार । [25] गावश् च शाव-सहिताः सहितास् तम् एवानुद्रावकताम् अवापुः । [26] ततश् च स्वेषु विश्वेषु तम् एव ह्रदं सावेग-गदं प्राविशत्सु प्रतिदिशं गावश् च प्रविशन्तीत्य् एवं दृष्ट्वा परम-कष्टं स्पृष्ट्वानुपायाः पशुपाः नष्ट-प्राया भ्रष्ट-काया, यमुनायाः प्रह्वा इव कह्वासुर-जठराद् इव तत्-प्रत्यागत्य्-आशया परं प्राणन्ति स्म । तत्र च- किं ज्ञप्तिः स्वपनं सुषुप्तिर् अथवा मूर्च्छा मृतिर् जीवनं भात्य् एवं नहि निश्चिकाय निखिलः सो' यं सखीनां गणः । उस्राणां ततिर् अस्र-वृष्टि-कलितैः सा च प्रवाहैः पुनस् तर्ह्य् एषां हृदयं ह्रदं च तम् अथ क्ष्वेडैर् इवापूपुरत् ॥JGc_1,13.6॥ [स्रग्धरा] [27] तेषु च बहिर् ईदृग्-अवस्थेषु तथान्तर् अनवस्थेषु न को' पि प्रकोपि तद्-वृत्तं व्रजे वृत्तं कुर्याद् इति विचार्य दिविषद्-वर्य-व्रजेन मुहुर् उत्पात-व्रातं प्रत्यापय्य तम् अनुसञ्चार्यते स्म । [28] तत्र व्रज-प्रजा-वचनं यथा- दिवि भुवि खे चोत्पाताः कथम् इव तत्-कालम् उद्भूताः । आं नः सर्वेषां यः प्राणेष्व् अधि तत्-कृते त इमे ॥JGc_1,13.7॥ [उपगीति] [29] इति व्यग्री-भूय समग्राः प्रजाः स-ग्रामण्यस् तं व्रजाग्र-गण्य-समाजं कृष्णाग्र-जन्म-जन्मर्क्ष-महसि सम्भोजनाय जनायतनताम् आप्तवत्यः, किं बहुना, व्रज-मही-पति-पत्नी च व्रज-महिलाभिर् अपत्रपाम् अपहाय तत्राजिघाय । सन्दिदेश दूर-देशतः- दुर्निमित्तम् उदभूद् बलं विना हा ययौ विष-दिशं बलानुजः । हन्त पूर्ण-समयः स नाययौ गोष्ठ-राट् कथम् इहास्ति निर्वृतः? ॥JGc_1,13.8॥ [स्वागता] इति । ततश् च- देहं गेहं तत् तद् अर्थं च सर्वं धिक्-कुर्वन्तस् त्यक्त-तत्-पर्व-भोगाः । ते गच्छन्तः कालियानच्छ-कच्छं वात-व्रात-क्षिप्त-चित्ता इवास्थुः ॥JGc_1,13.9॥ [शालिनी] [30] भ्रातृ-प्रभाव-ज्ञानारामः श्री-रामस् तु तेषां शङ्कायाम् अनिशाम् अयन्न् अपि न तदानीं तद्-भावम् अवाप, किन्तु रिरक्षिषाम् एव । अन्यथा ह्य् अन्यथापत्तिर् एव स्याद् इति समुचित एव भावः स्वयम् एव योगमाययाचितः । [31] अथ स्व-मनस्य् एवं स विविवेच, वयम् इदं मुहुर् उन्नीय नियमत एव जानीमः, यत् खलु तस्य खल-वंशदवहुत-वहस्य निरस्यमानता न केनाप्य् अकेनापि कर्तुं शक्यते । तथाप्य् एते केवल-स्नेह-बल-देहा विद्युत्-पातायमान-दुर्निमित्त-लब्ध-जीवन-सन्देहा निज-जीवन-मूलं पीत-दुकूलं प्रति गमनाय दुर्मदेहा वर्तन्ते । तस्माद् अरण्यारण्यङ्गज-दहन-सन्दहन-सहनतामन्द-समुद्दिष्ट-हिम-द्रव-सन्द्रव-समुत्कटता-गलत्-कट-वारण-दुर्गण-गणवद् आपाततस् तु मम वारणम् अपि न मंस्यते । यत् खल्व् एतेषां तद्-विश्लेषातिशय-शङ्किता-दुःखम् अनु मय्य् अपि दुःखं दुःखनन-मूलं जातम् अस्ति, तद् अपि न व्यञ्जनाय प्राञ्जलताम् अर्हति, प्रज्वलित-ज्वलन-वनम् अनु ज्वलनान्तर-सन्ताननवत् । तस्मात् केवल-मङ्गल-व्यङ्ग-व्यङ्ग-सङ्गमि-सद्-इङ्गित-विशेष-सङ्गितया त एते सम्भावित-तद्-भव्या भावनीया, न तु निराकरिष्णुतया । आवयोर् आवयो ह्य् एक-प्राणतां खल्व् एते मन्यन्ते इति । [32] अथ स एवं विविच्य सहसा जहास । तद् अनु किञ्चिल्-लब्धाश्वासतया चलन्तश् च ते- दुःखाघ्रात-प्राध्वता-मन्द-नेत्राः कृष्णाङ्घ्रि-श्री-लक्ष्म-लब्धावलोकाः । वर्त्मन्य् अस्मिन् पिच्छिले' प्य् अश्रुभिस् ते राम-प्राप्त-न्यस्त-हस्ता विचेलुः ॥JGc_1,13.10॥ [शालिनी] यथा यथा विदधुर् अतीव शीघ्रतां तथा तथाप्य् अदधुर् अलं विलम्बिताम् । कथं कथञ्चन बत तं ह्रदं गता दशां तु कां समधुर् अमी न वेद्मि ताम् ॥JGc_1,13.11॥ [रुचिरा] तत्र तु- दृष्ट्वा कालिय-भोग-सङ्घ-वलितं गोपालकं गोपका नन्दाद्या बत गोपिकाश् च विदलच्-चित्ता यशोदा-मुखाः । हा शुष्काङ्ग-दशां महा-मलिनताम् अप्य् ऊहुर् इत्थं यथा तेषाम् आन्तर-वह्निनैषि बहिर् अप्य् उद्यातुम् इत्य् ऊह्यते ॥JGc_1,13.12॥ [शार्दूल] मानुषान् बुद्धि-राहित्यात् पशून् इव निरीक्ष्य ते । पशूंश् च क्रन्दनान् मानुषान् इव क्लेशम् ऐयरुः ॥JGc_1,13.13॥ [अनुष्टुभ्] ततश् च- तेषां सदा स्नेहमयात्मनां तदा त्रासात् तु शुष्की-भवतां हिमाद् इव । मिथः-समीक्षा-भवतापसङ्गमाद् भूयो बभूव द्रवता रवेर् इव ॥JGc_1,13.14॥ [उपजाति 11] स्नेहात् प्रवाहावलि-तुल्यतां यतां व्रजौकसां द्राग् विशतां विष-ह्रदम् । बालो' प्य् अथावेश-वलद्-बलो बलो द्रुतं महा-सेतु-दशां ससाद सः ॥JGc_1,13.15॥ [उपजाति 12] [33] उवाच च- प्रीतिः किं न्व् अनुजे न मे? व्रज-पते तात व्रजाधीश्वरि श्री-रोहिण्य् अपि मातर्, अस्य तु सदा तत्त्वं परं वेद्म्य् अहम् । सत्यं वः पद-पङ्कजाश्रय-रुचां कुर्याम् अमुष्य क्वचिन् नैकस्मिन्न् अपि मूर्धजे क्षति-लवो भावी यथा गर्ग-गीः ॥JGc_1,13.16॥ [शार्दूल] [34] तद् एवं प्रशस्तेन स्व-हस्तेन श्री-रामेण हस्त-वारणे कृते- विष-ह्रदान्ताद् विनिवर्तिताश् च ते प्रतीयुर् एवाधि तद्-आत्मनः स्थितिम् । यत् काल-कूट-ज्वलनान्तरङ्गतं स्वं मेनिरे वीक्ष्य तद्-अन्तरे हरिम् ॥JGc_1,13.17॥ [उपजाति 12] कालिय-ह्रदम् इते बक-शत्रौ गोकुलस्य रुदतः प्रतिशब्दात् । रोदसी च रुदती स्व-निरुक्तिं बाढम् अज्ञपयतां रुदसिज्भ्याम् ॥JGc_1,13.18॥ [स्वागता] गोप्यो मिथः कण्ठ-विलग्न-कण्ठास् ता रोरुदामासुर् अलं विलप्य । स्मृतिं नयत् पूतनिकादि-नाशं यन् मातृ-सन्त्वाय मुहुर् बभूव ॥JGc_1,13.19॥ [इन्द्रवज्रा] एवं स्व-गोष्ठम् अहिवेष्ट-विविक्षु वीक्ष्य सस्त्री-कुमारम् अतिदुःखितम् आत्म-हेतोः । कृष्णः सरोष-वितताङ्गतया तद् अङ्गं छिन्दन् श्लथं विदधद् आशु बलाद् उदस्थात् ॥JGc_1,13.20॥ [वसन्ततिलक] [35] तद् एवं कृष्णस्योत्थानम् एव कालियस्य व्युत्थानं जातम् इति सर्वो' पि जहर्ष । यथा- तदा मुदा कलकल-गर्जितैर् जितं व्रजौकसां शिशु-सवयो-जरा-जुषाम् । दिवौकसां कुसुमज-वृष्टि-सृष्टि-युग्- जय-ध्वनि-ध्वनि-युत-तूर्य-लङ्घिभिः ॥JGc_1,13.21॥ [रुचिरा] [36] ततश् च समुत्तेजित-तत्-तेजोभिर् उद्वेजित-चित्तः कुण्ठतावगुण्ठितोत्कण्ठतया दूरत एवोत्कण्ठतयातिष्ठन् मूढ-धीर् असौ गूढ-पात् प्ररूढ-क्रोधः स्वबोध-रोधतस् तं प्रतिद्रोग्धुम् उद्यतः सन्न्, उद्धत-बुद्धिस् थूत्कार-फुत्कार-दृष्टि-वार-कृत-कूटं कालकूटं प्रकटी-कुर्वन् गिरिकूटायमानः कर्तव्य-विह्वलतया जिह्वा-द्वय-समुदयेन मुहुः क्ष्वेड-बाडव-पक्वं सृक्वणी-द्वय-समुदय-लेहनाद् द्विजिह्व-लेलिहानाद्य्-आह्वयो' स्मीत्य् उट्टङ्कनेन घटयितु-कामः सर्वतो दृष्ट-वपुर् बभूव । [37] ततश् चाखण्डाहि-तुण्डिक-विद्या-पण्डितवद् उच्चण्डतया सकण्ठ-तुण्डावगुण्ठनाय स-दर्पम् अभितः सर्पति सर्पाशन-वाहने, सर्पो' यम् अपि शिरोभिः कृत-परिसर्पः सर्पवद् एवापसर्पन्न् उपसर्पंश् च जिह्मगवद् एव जिह्मं गच्छंश् च परितो बभ्राम शश्राम च । [38] तद् एवम् अहीनम् अहिनं प्रति सांयुगीनतारतो' पि चिरतो लब्ध-च्छिद्रतयाभिद्रवन्न् एव तदीय-समग्र-ग्रीवाग्र-गण्य-मूल-नालम् एव बलानुजन्मा बलाद् अवजग्राह निजग्राह च । [39] ततश् च विवशाङ्ग-सङ्घे तस्मिन्न् उरङ्गमे तु, उद्यद्-रत्न-चितेषु पुष्ट-निटिल-प्रस्थेषु रङ्ग-श्रिया शस्तेषु स्फुट-नृत्य-कृत्य-कलना-लोभेन शोभेक्षणः । द्यो-विद्योतन-वाद्य-गीत-कलया संहाय साहायकं श्री-कृष्णस् तद् उपर्य् उदप्लुत मुदाम् उच्चैर् उदार-च्छविः ॥JGc_1,13.22॥ [शार्दूलविक्रीडितम्] ततश् च- पुनर् व्रजः स्फुट-सुख-विस्मयारव- प्लव-श्रियास्पृशद् अमर-व्रजं दिवि । असौ च तं भुवि बत यत्र चोभयोः प्रतिध्वनि-ध्वनि-विभिदा न तर्किता ॥JGc_1,13.23॥ [रुचिरा] ततश् च- शश्वद् गर्वद-पर्व-शर्व-डमरु-स्वर्-वाद्य-सर्वाद्यतां विन्दन् कुण्डलि-दण्डनाय रभसाद् उद्दण्ड-सत्-ताण्डवः । आराद् ऊर्ध्वितम् ऊर्ध्वितं भुजग-राड्-मूर्धानम् उन्मर्दयन् क्रोधाद् रोध-कुतुहलाद् धरिर् इहानर्ते ननर्त स्फुटम् ॥JGc_1,13.24॥ [शार्दूलविक्रीडितम्] अथ- जयज्-जय-जयारवाः कुसुम-वृष्टि-सृष्टि-प्रथाः स्फुरत्-पुलक-पालयः प्रथित-शर्म-घर्माश्रवः । भुजङ्ग-शिरसी-शितुस् तद्-अनुकृत्य-नृत्यं सुरा भवाम्बुज-भवादयः प्रमद-गर्जम् आर्जन् मुहुः ॥JGc_1,13.25॥ [पृथ्वी] सर्पस्यानन-जाल-कूट-घटनाद् उत्थानम् आत्मायुषा, निर्मञ्छ्याग्र-नखस्य तस्य नटनं तन्-मूर्ध्नि चात्यद्भुतम् । दृष्ट्वा श्री-व्रज-राज-तत्-प्रणयिनी-मुख्या व्रज-प्राणिनो नेत्रं गात्रम् अपि प्रफुल्लम् अभजन् मन्ये जगद्-व्याप्तये ॥JGc_1,13.26॥ [शार्दूलविक्रीडितम्] मूर्ध-श्रेण्यां तस्य शून्ये च कृष्णे नृत्यं कुर्वाणे तु चित्रं तदासीत् । तेन क्रोधान् मस्तकं यद्य् उदस्तं तत्रानेन प्रापिता ताल-लत्ता ॥JGc_1,13.27॥ [शालिनी] मुखै रुदिरम् उद्वमन् गरलम् उद्गिरन्न् अक्षिभिः स्खलन्-मणिक-मस्तक-स्थित-तद्-अङ्घ्रि-चिह्न-व्रणः । श्लथाङ्गकतयाजहद् अनुज-सङ्घजिद्-रङ्गतां व्यालोक्यत निजाङ्गनावलिभिर् एष कालीयकः ॥JGc_1,13.28॥ [पृथ्वी] [40] ततश् चासाव् उपस्कीर्ण-विकीर्ण-मूर्त्या स्व-पौरुषापूर्त्यानन्य-गतितास्फूर्त्या तत्-कारण-ककारणा-निवारणाय तं नारायणम् एव मत्वा शरणम् अमन्यत । [41] तद्-अङ्गनानां च- न तावद् आर्द्रत्वम् अभूद् अमूषां बहिर्मुखत्वं यद् अबोध्य् अमुष्य । दृष्टे तु भक्त्य्-अङ्कुर-जन्मनि स्फुटं कृष्णं गतिं जग्मुर् अमूस् तद्-अर्थम् ॥JGc_1,13.29॥ [उपजाति 11] काश्चित् कुमारान् अत्यर्थ-बालान् काश्चन ताश् तदा । काश्चिद् अण्डानि पुरतस् तस्य न्यस्य व्यनंसिषुः ॥JGc_1,13.30॥ [अनुष्टुभ्] [42] हसति च भक्त-सान्त्वन-तृष्णे कृष्णे, तास् तु बहुधा स्तव-बुधा मृदाकुलाः पृदाकु-पत्न्यः सकाकु विज्ञापयामास । तत्र सङ्क्षेप-निक्षेपश् चायम्- अस्त्य् एष स्फुरद-मतिः सदर्प-सर्पस् त्वं विष्वग्-विद् असि तथा कृपाम्बुराशिः । अस्मासु त्वद्-अनुगतास्व् अमुष्य पत्नी- भावश् चेद् अजनि यथा-यथं विधेहि ॥JGc_1,13.31॥ [प्रहर्षिणी] दण्डं ते विदधतु ये स्व-सङ्ग-मात्राद् दुष्टत्वं प्रशमयितुं न शक्नुवन्ति । त्वत्-स्पर्शाज् झटिति ह्रदो' पि सो' यम् औज्झत् क्ष्वेडत्वं बलवद् अतीह नः समक्षम् ॥JGc_1,13.32॥ [प्रहर्षिणी] मूर्खत्वं न इदम् अनुग्रहे' पि यस्मात् त्वत्-स्पृष्टे स्फुटम् इह भाति दण्ड-बुद्धिः । दण्डश् चेद् अमुम् अपरैर् अदण्डयिष्यस् तं कर्तुं कथम् अदधाः पदारविन्दम्? ॥JGc_1,13.33॥ [प्रहर्षिणी] सत्-पुण्यैर् इह खलु कैस् त्वद्-अङ्घ्रि-पद्म- स्पर्शो' यं परिवलते भुजङ्ग-राजे । दुष्पापैर् अपि बत कैर् अमुष्य देहस् तद्-भावं द्रुत-मृति-लम्भाय वेत्ति ॥JGc_1,13.34॥ [प्रहर्षिणी] तस्मात्- शीर्ष-च्छेद्यस्य यः कृष्णः शीर्ष्णि कालिय-भोगिनः । अन्वगृह्णात् पद-न्यासाच् चिह्न-श्रेण्या गतिः स नः ॥JGc_1,13.35॥ [अनुष्टुभ्] [43] अथ हीने तस्मिन् अहीने सदयं तद्-अनुमोद-मानः क्रोधं विनयमानः कृत-यशोदा-यशो-दानः स्वाङ्घ्रि-सङ्घट्टन-त्रुटितात् कालिय-निटिलाद् अवतीर्य नातिप्रकटित-वीर्यस् तस्यावग्-वक्त्रतया स्थितस्याग्रे क्षण-कतिपयं करुणा-व्यग्रेक्षणतयावतस्थे । अथ वनमाली कालिन्दीय-ह्रदम् इव कालिय-ह्रदं दायति स्म । [44] तदा सो' पि लीयमान-दोषतया तदीय-रोषं प्रोषितम् अकरोत्, वलिताञ्जलि-करो दर्वीकरो विज्ञापयामास च- [45] यद्यपि वृजिन-गामिनो मम वृजिनम् एव स्वभावस् तथापि तु, गुणो वा दोषो वा भवति मयि यः कृष्ण स भवद्- वशस्थायी नित्यं मम तु कृति-साध्यं किम् अपरम्? | त्वद्-अङ्घ्रि-द्वन्द्वस्याश्रयणम् इति चेत् तच् च शिरसि त्वया मे विन्यस्तं मम तु कृति-साध्यं किम् अपरम्? ॥JGc_1,13.36॥ [शिखरिणी] [46] तस्मात् काम् अपि दिशं स्वयं एव माम् आदिश । [47] अथ स च सदेश-रूपम् इदम् आदिदेश, अहिपते, त्यक्त-दौर्जन्यतया धन्यस्यापि तव यस्माद् अहिता स्वयं जगद्-अहिता, तस्मात्- नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । त्वं ज्ञात्य्-अपत्य-दाराढ्यो गो-नृभिर् भुज्यते नदी ॥[BhP 10.16.61] द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः । यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-लाञ्छितम् ॥[BhP 10.16 |64] रेफं विसृष्टं निर्मायाद् अवसाने पदान्तगम् । इति शासन-विज्ञानां मतम् एव मतं मम ॥JGc_1,13.37॥ [अनुष्टुभ्] अधुना कालिय यस्मान् मत्-पद-कृत-लक्षणस् त्वम् असि । तद् अमुत्र च सम्भविता मत्-पद-कृत-लक्षणः स भवान् ॥JGc_1,13.38॥ [उपगीति] [48] अथ दण्डवद् एव पतितः कुण्डलि-पतिस् तेन नखर-सुधाकराकर-कर-सरसिरुहं शिरसि निधाय सुधा-सिक्त-तनुतया नीरुग् निरमायि । [49] एतद्-अनन्तर-लीला तं पूजयामास [BhP 10.16.65] इत्य् आदिकं श्री-शुक-वचनम् अनूद्य, महत्त्वं च इत्य् आदिना विशद्यते । तं पूजयामास मुदा नागः पत्न्यश् च सादरम् । दिव्याम्बर-स्रङ्-मणिभिः परार्ध्यैर् अपि भूषणैः । दिव्य-गन्धानुलेपैश् च महत्योत्पल-मालया ॥ पूजयित्वा जगन्नाथं प्रसाद्य गरुड-ध्वजम् । ततः प्रीतो' भ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ सकलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह । तदैव सामृत-जला यमुना निर्विषाभवत् ॥[BhP 10.16.65-68] कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् । महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम् । उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः ॥[BhP 10.17.13-4] इति । महत्त्वं च परार्ध्यत्वं चात्र दिव्यत्वम् उच्यते । दिव्यत्वं तेषु कृष्णस्याप्य् अङ्गे देदीप्यमानता ॥JGc_1,13.39॥ [अनुष्टुभ्] अतो' स्यामूनि नित्यानि स्थितान्य् अरुणजा-ह्रदे । तेषु कौस्तुभ-नामा तु मणिः कृष्णे विराजते । नक्षत्रेषु सदा पूर्ण-चन्द्रवत् पूर्व-पर्वते ॥JGc_1,13.40॥ [अनुष्टुभ्] जगन्नाथं च यत् प्राह तथा तं गरुड-ध्वजम् । तत्राश्चर्यं न चाचर्यं द्वारकायां हि विश्रुतम् ॥JGc_1,13.41॥ [अनुष्टुभ्] काद्रवेयस्य देवाभ-नाना-शक्ति-विधारिणः । वर्त्मास्य सुर-वर्त्म स्याद् इति युक्त्यावगम्यते । अन्यत् तु जीव-पीडाय तत् कथं कृष्ण-संमतम्? ॥JGc_1,13.42॥ [अनुष्टुभ्] वारि-लीला-परामर्शः स्पर्शश् चाघरिपोर् यदा । तदैषामृत-तुल्यासीद् यमुनेत्य् अवगम्यते ॥JGc_1,13.43॥ [अनुष्टुभ्] कृष्णस्याक्लिन्न-वेशत्वं कालियेनोपवाहतः । अकस्माद् दर्शनं यत् तन् नागालि-परिवारितः । तस्मात् कृष्णं ह्रदाद् इत्य् आद्य् उक्तं युक्तं प्रकाशते ॥JGc_1,13.44॥ इति । [अनुष्टुभ्] [50] तन्-निर्वऋनने विशेषस् तु वर्ण्यते, कोलाहलस् त्वरितता विवशाङ्ग-चर्या कम्पः स्खलद्-वचनता स्रवद्-अस्रता च । वीक्ष्यादि-तृप्ति-परिहानिर् इति व्रजस्थाः सौख्ये' पि दुःखम् अगमन् प्रतिलभ्य कृष्णम् ॥JGc_1,13.45॥ [वसन्ततिलका] आगतो' यम् इति केवलं मुदा स्फूर्ति-पूर्तिर् अभवद् व्रजौकसाम् । हन्त येन न वपुर् न वा मनः किञ्चिद् अञ्चितुम् अवाप शक्तताम् ॥JGc_1,13.46॥ [रथोद्धता] ततश् च- स्तम्भः सन्धिषु बन्धनं पुलकितासान्द्र-व्रणाभ-स्थितिर् बाष्पः स्रस्त-विलोकनः स्वर-भिदा कण्ठान्तर-स्तम्भिनी । कम्पः पातवद्-अन्त-दन्त-वलयः स्वेदस् तनु-द्रावणः स्याद् एवं कृत-वीक्षणं स्व-सुहृदां व्यग्री-बभूव प्रभुः ॥JGc_1,13.47॥ [शार्दूल] [51] अथ प्रथमत एव प्रथमतः स्थिताः समान-वयसः सवयसस् तस्मात् तम् उत्तीर्णं निर्वर्ण्य विस्तीर्ण-तद्-वर्णामृत-भृत-नयनतया स्थिताः क्रमतस् तद्-अङ्ग-सङ्ग-रङ्ग-भूमिताम् इतास् तद्-आलिङ्गन-रिङ्गत्-सुख-तरङ्गतां गता न तावत् प्रतिस्वम् अयम् अहम् अस्मीति तस्मिन् न्यवेदिषुः । [52] यद्वद् एतांस् तद्वद् एव श्रीमन्-नन्द-जन्मा क्रम-भजन-सम्माननया जननीं जनकं सुहृज्-जनताम् अपि जनितानन्दान् जनयामास, यतस् तत एव ते सर्वे स्तब्ध-देहा लब्ध-सुख-देहा बभूवुः । [53] अहो, यदि सत्य-वचसस् ते नावदिष्यंस् तदा तद् इदं वा कः प्रतीयात्? यत् खलु गावश् च मृगाश् च तद्-आगमनं मृगयमाणा व्रज-जने चाभेदम् आययुः, यच् च नगा अपि तद्-दुःखतः शुष्क-चराः सम्प्रति पुष्कल-सुखास् तत्-काल-कलित-पल्लवादिभिः प्रफुल्ला बभूवुर् इति । तत्र च- सुहृल्-लोका ये ये सुर-रिपु-जिता यर्हि मिलितास् तदा सत्यं सर्वे समयुर् अभितः प्रीतिम् अतुलाम् । यदा तु श्रीमाता सपदि मिलिता प्रेम-विवशा तद् आस्तां तद्-वार्ता, सकल-जनतागाद् द्रव-दशाम् ॥JGc_1,13.48॥ [शिखरिणी] [54] अथ रामं स्वीय-प्रभाव-भावनारामतायाम् अप्य् अन्तर् व्रज-जन-दुःखतः शुष्कं, तादृशतायाम् अपि बहिर् लम्भित-गम्भीरता-भृद्-उपालम्भ-सम्भवद्-विकाश-हासं हसन्न् एव नमस्कुर्वन्न्, आत्मन्य् आलिङ्गनं लम्भयंश् च चिरं तद्-उत्सङ्ग-सङ्गी बभूव । [55] अथ तत्र जनानां विमर्शः, हरेर् एषा प्राप्तिर् यदि भवति निद्रावकलिता तदा शोको' प्य् एष स्वयम् अयति तत्रैव तुलनाम् । असौ जाग्रद्-भूता स्फुरति यदि वा तर्हि नितराम् अभीष्टं सम्पन्नं कथम् अपि न शर्म-प्रतिहतिः ॥JGc_1,13.49॥ [शिखरिणी] [56] अथ सर्वत एव निध्यानाय नष्ट-निध्य्-आप्तिवत् कृष्णं मध्ये निधाय परितश् चरित-निवेशेषु परिधि-वेशेषु खर्वित-व्रीडेषु व्योम-चारिणां लोचन-क्रीडेषु सर्वेषु स्त्री-पुंसानां खर्वेषु प्रथम-प्रथित-भावि-भविका ब्रह्म-विदः सम्प्रत्य् अपि तं प्रत्य् आशिषां कृत-दाना व्रज-पतिं प्रत्य् उपालम्भमानाः प्रत्याययामासुः । यथा- श्री-नन्द-राज तनयस् तव सर्व-शत्रु- मर्दीत्य् अभासि मुहुर् अप्य् अलम् अस्मकाभिः । प्रेम्णा तथापि निखिलं बत हन्तुम् ऐच्छः पुण्येन केवलम् असौ द्रुतम् आजगाम ॥JGc_1,13.50॥ [वसन्ततिलका] इति । [57] तद् एवं शोकेन हर्षेण कालम् अजानति व्रज-लोके रजनिर् अजनीति तत्रैव क्षुत्-तृष्णाति-क्रमि-कृष्णातिक्रम-खेदेन कृशतां गताः प्रत्यूषं यावद् ऊषुः । तत्र च सर्वाम् एव शर्वरीं व्रजोर्वीश-पत्नी सपत्न-शङ्कया सुतम् अङ्कत एव निवेशयन्ती परमावेशेन मुहुर् अपि तन्-मुख-निरीक्षण-सुख-सक्षणापि तद्-वृत्त-स्मरणेन तस्माद् विलक्षणा प्रभातम् आससाद । हन्त हन्त क्षुद्वन्तं तम् अपि गवां दुग्धम् अपि दुग्धं विधाय न पाययामास, सत्यं सर्वम् अत्रत्यं विष-सकलङ्कम् इति शङ्कया । [58] रात्रौ पुनर् अन्यद् अपि चरित्रं धन्यं जातम् । यदा कालियस्य कालिन्दी-जलान् निष्कलनम्, तत्-कालत एव गूढ-पुरुष-मुखात् परुषतया कलितवांस् तदा स दुर्जन-वतंसः कंसश् चिन्ता-सन्तत-स्वान्तया निरीह इवासीत् । [59] चिन्ता यथा, हन्त, हन्त! सन्ततम् अस्माकम् एव वीरास् तस्माद् उन्मन्थम् आगच्छन्तः सन्तीति दुष्कीर्ति-वह्नि-मुख-पिशाचि-मूर्तिर् अतीव हसन्ती हसन्तीव मदीयान् ज्वलयन्ती त्रिभुवनम् अयन्ती च नरीनर्ति । [60] हंहो बलीयान् अपि कालियः सपदि विलीयमान-बलतां वलते स्म । तस्य तद् इदं निर्वासनं निर्वासनम् एव च मन्यामहे, यतो वयम् अपि निर्वासनतां गताः । तस्माद् अधुना तथा विधेयं, यथास्मदीयानां नापचारस् तस्य चापकारः स्यात् इति । [61] तदानीम् एव चान्यतः स व्रज-राजात्मज-व्रज-वासिनां तरणिजा-तीर एव वासम् आकर्णयन्न् अभ्यर्ण-गतान् आज्ञापयामास, भवन्तस् तत्र प्रविशन्तः समन्ततः प्रवलतया ज्वलनं प्रज्वलनम् आचरन्तः स्वयम् अन्तर्धानम् आचरन्तु । [62] ततश् च तेषु तथा-कृत-चरितेषु विपोलति तु दवानले शीघ्रं पलायितेषु तेषु च सर्व एव व्रज-भवनाः स्नेह-वृत्त-लब्ध-सम्भावनाः साग्रजं व्रज-राज-तनूजम् एवाव्रज्य विज्ञापयामासुः- शङ्कामहे न मृत्योश् च न च कृच्छ्र-प्रवाहतः । किन्तु त्वन्-मुख-चन्द्रांशु-दर्शनाभाव-वैशसात् ॥JGc_1,13.51॥ [अनुष्टुभ्] ततश् च- हरेः फुत्कार-मात्रेण निर्ववौ दव-दीपकः । उत्प्रेक्षन्ते तु मुनयस् तस्य तत्-पान-कर्तृताम् ॥JGc_1,13.52॥ [अनुष्टुभ्] [63] तद् एवम् अहितेन य उपाहित उपाहितस् तस्मिन्न् अपवाहिते सर्व एव त्राण-प्राणाः प्रभाते च प्रभाते, तत्-प्रभावत एव यथावस्थितं व्रजं व्रज-वासिनः सानन्दं तम् अन्व् अविन्दन्त । किन्तु तस्मिन्न् एव मधुरता-कलिले कालिन्दी-ह्रद-सलिले सङ्कर्षणेन कृत-कृष्णाकर्षणेन विहरता सखिभिर्, अखिलं सह-धवला-व्रजं व्रजम् अपि समाहरता यदा बहलं कुतूहलं जातम्, तदा तेन गृहाय गमनम् अनुज्ञातम् । [64] तथा च गमनं यथा- वाद्यैर् नृत्यैः प्रगीतैः श्रुति-शिव-पठनैर् दिव्य-भौम-प्रसून- प्रवृट्-कल्पाभिवर्षैर् जय-जय-निनदैः शर्म-कोलाहलैश् च । कृष्णं मध्ये विधाय प्रकटतर-महानन्द-निर्व्रीड-भावान् नृत्यन्तस् ते व्रज-स्था व्रजम् अभिविविशुः खं यथा ज्योतिरोघाः ॥JGc_1,13.53॥ [स्रग्धरा] [65] तद्-अनन्तरं च धवलाः परतश् चालयित्वा तत्-पूर्व-काल-पालकासद्भावे' पि श्रीमतां तत्र-भवताम् एषां प्रभावेण तत्रोदपात्र-मात्रं न विकल्पम् आगाद् इति स्वल्प-परिभवायाप्य् अकल्पमाने समस्त-व्रजे यातयामम् अपि यातयामतां नागतं तद्-घृत-पक्व-प्रचुरान्नम् इति सद्यस्तनम् इव राम-पर्वणि पूर्वाह्नेतनं गृहान्तः-सङ्गृहीत-जेमन-सामग्री-समुदयं सर्व एव ताव् अग्रजानुजाव् अग्रतो विधायाव्यग्रं सम्यग् रसयामासुः । [66] तद् एवम् उद्घटित-गीः-कण्ठः स मधुकण्ठः समापयामास- ईदृशस् तनयो जातस् तव व्रज-नराधिप । कंसादीन् दमयामास कालिय-दमनेन यः ॥JGc_1,13.54॥ [अनुष्टुभ्] [67] तद् एवं, तरीयमाणेन हरिणा वरीयसा व्रज-परीवारेण सरिताव् इवातरीषातां ते आपदाव् इति सुखद-वृत्ते सभ्यानां तल्-लीला-समाधेर् अभ्यवकर्षणाय स्तवनामृत-वर्षणाय च साञ्जलि-स्थितयोस् तयोश् चिराद् बहिर् अवहित-तद्-उपसेवाः पूर्ववद् एव स-व्रज-देवाः सर्वे स्वं स्वं कार्यम् आसेदुः । इति श्री-श्री-गोपाल-चम्पूम् अनु कालिय-दव-चण्डता-दण्डनं नाम त्रयोदश-पूरणम् ॥13॥ ************************************************************* (14) श्री-श्री-गोपीजन-वल्लभाय नमः अथ कैशोर-लीला अथ चतुर्दशं पूरणम् गदर्भासुर-मर्दनम् श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥JGc_1,14.1॥ [1] तद् एवं गोलोक-विलासे श्री-गोपाल-पाल्यमान-गोपालानां नित्य-लोकः श्री-गोलोकः कथितः । तत्र च श्री-गोपराज-सभायाम् अपूर्व-वीक्षित-कवि-क्षितिपति-कुमार-सुकुमार-कुमार-युगलावकलनम् उद्भावितम् |[2] तद्-अनन्तरम् अपि बाल्य-विलासे तद्-युगलेन कृष्ण-बाल्य-चरित-वर्णनं कालिय-दलन-लीलावसानम् आचरितम् । सम्प्रति तु तत् प्रथितं कैशोरचरितम् आख्यायते । [3] तद् यथा- अथ दिनान्तरे च पूर्ववद् एव व्रज-नरदेव-सभान्तरे तयोर् एकतरः समुत्कण्ठतया स्निग्धकण्ठः स्वगतम् इदम् उवाच-[4] अथ कैशोरं वर्णनीयम् । किन्तु रहस्य-रस-हारि-प्रसभायां सभायाम् अस्यां यथा लज्जा न सज्जा स्यात् तथा युज्यते । [5] यदि च जातु निज-माधुरी-बुभुक्षित-कुक्षिम्-भरिणा हरिणा स्वक-सुखावहम् इति रहस् तद् अनुयुज्येवहि, तदा तद् उचितम् एव तद्-उपचितम् आचरिष्यावः इति । [6] अथ स्पष्टं तु व्याचष्ट-ततश् च स्पष्टं कृत-गमायां षष्ठ-समायां समुल्लसित-सम्मति-मये जन्म-तिथि-समये हर्ष-समृद्धि-प्रद-वर्ष-वृद्धि-पर्वणि सर्व-निःश्रेयसम् आविस्तरां विस्तारयतः समस्तं विनिस्तारयतस् तस्य श्रीमद्-व्रजराज-सुतस्य विश्वेषाम् एव मनश् चोरं कैशोरम् उदयाञ्चक्रे । तथा हि- राज्यं सम्यग् उपेत्य कृष्ण-वपुषि त्रैलोक्य-लक्ष्मी-मये क्रीडाभिर् लघु निर्गमय्य समयान् औदार्य-पर्याकुलम् । पात्राय स्वयम् आगताय गुणितावासाय सद्-वेदिने कैशोराय निजं प्रदाय विषयं पौगण्डम् अन्तर्दधे ॥JGc_1,14.2॥ [शार्दूलविक्रीडितम्] ततश् च- दृष्टि-प्रसाद-कृत-सामभिर् अंशुदानैः शश्वन् मनोहरण-निर्मित-बुद्धि-भेदैः । अर्थान्तराभिविनिवेशज-भाव-दण्डैः कैशोरकं वशयति स्म हरेः समस्तम् ॥JGc_1,14.3॥ [वसन्ततिलका] तत्र च, मुखे पूर्तिः कान्तिर् नयन-युगले दैर्घ्यम् अरुण- प्रभा हृद्य् उच्छ्रायः प्रततिर् अपि मध्ये तु कृशता । इतीदं सौन्दर्यं यद्-अवधि मनाग् अप्य् अधिजगे जगन्-नेत्र-श्रेणी तद्-अवधि हरौ तेन चकृषे ॥JGc_1,14.4॥ [शिखरिणी] [7] तद् इत्थं तज्-ज्येष्ठश् च निर्दिष्टः । [8] तदा च ताल-फल-पाकावसरे वर्षा-प्रसरे कदाचिन् निखिल-सुख-वर्धनस्य गोवर्धनस्य गिरेर् आग्नेय्यां हरिति हरि-रामादयः सामोदा गाश् चारयन्तः सन्ति स्म । [9] ततश् च पूर्वानुभव-सम्पातातीतं पूर्व-वातानीतम् अतिदूरतः सजातीय-पूर-धरं पक्त्रिम-ताल-फल-जाल-सौरभ्य-भरम् उपलभ्य, पूर्वत एव तत्-कीर्ति-विवर्तित-चित्ता व्रज-वर्तिषु वित्तास् ते सर्वं-सहायाः स्पृहणीयाः सर्व एव तयोः सहाया हृदि स्पृहयाम्बभूवुः- राम-कृष्णाभ्यां वलिता वयम् इतश् चलिता रास-भासुर-राज-भवनं ताल-वनं तत्-पाल-गणम् अपि तथा-विधं निभालयितुं नूतन-कुतुकाः स्म । ततः स्व-बुभुक्षा-सुक्षामता-लक्ष्य-विनोदाद् इमौ विनुदाम इति । [10] ते च श्रीदाम-सुबल-स्तोककृष्ण-शवला बल-कृष्णयोः सम-बला लब्ध-मर्माणः सधर्माण इत्य् अतएव शश्वद् अखिलतया सखितया विराजन्ते । ययोर् एव समं वीर्यम् इत्य् आदिकम् ईर्यते इति । ततः सततम् एव क्रमते तत्-पराक्रमे तेषां बुद्धि-क्रम इत्य् अकृत-शङ्काशेषेण प्रणय-विशेषेण जिघत्सा-मिषेण च तद्-अर्थं भ्रातृ-बलं बलभद्रं प्रार्थयामासुः, यथा- तालानां वनम् अत्र पक्त्रिम-फलं निर्हारि पूरं यतः सौरभ्यं बत दूरम् एति तद् इदं भोगं विना निष्फलम् । श्रूयन्ते हि खरा नराशन-करास् तस्याधिपा इत्य् अदः श्री-रामायत-दोर्-युगार्पय तथा श्री-कृष्ण दुष्टापह ॥JGc_1,14.5॥ [शार्दूलविक्रीडितम्] [11] आयत-दोर्-युग इत्य् अनेन च ध्वनितम् इदम्- महाबाहुतया राम तर्क्यसे त्वं च विक्रमी । न तथा लक्ष्यथाः क्वापि लक्षणीयस् तु सम्प्रति ॥JGc_1,14.6॥ [अनुष्टुभ्] इति । [12] श्री-रामस् तु स-स्मितम् उवाच-भो भवन्तो लोभवन्तो भवन्तो' प्य् अस्मत्तः प्रति प्रतीयध्वे, यतो मुग्धाः! नियुद्धाभिमुखैर् भ्रू-भङ्ग-सूचित-शौटीर्य-सुखैः प्रभवद्भिर् भवद्भिः कदाचिद् आवाम् अपि पराभवम् आसाद्यावहे । तत् कथम् आवाम् एव याच्यावहे ? [13] ते च प्रोचुः-सर्वतो' प्य् अतिगुणवन्तौ भवन्तौ खल्व् अस्माकं सारौ राज-कुमारौ । राज-नीति-रीतिश् चैवम् एव यद् राज-कुलम् एव व्रियते पुरस्क्रियते च । मृगयायां मृग-ताडनवन् न पुनर् अन्येन स्वयम् अग्र-गण्येन भूयते । यदि तत् कुलं परम-वीर्याकुलं भवति, तदा तु किम् उत? तत्र चाग्रजतया भवतः सदापाग्र्यतो नाग्र्यायते । तस्माद् यद्य् अस्मद्-इच्छा-पूरणाय भवतोर् इच्छा सङ्गच्छते, तदा नान्यद् अनुमन्यताम् । [14] तद् एवं सह-प्रहसिते शुभ्रांशु-सिते कृष्णाग्रजे स्वयम् अग्रतो व्रजे सिंह-नादम् आददाना दामोदरादयः सामोदं तद्-अनुप्लवाः प्लवमानतया तद्-वनाय तद्-अवस्था एव प्रतस्थिरे । गास् तु स्व-स्थान एव स्थापयामासुः । प्रस्थाय च रामम्, सोपालम्भम् इवावदंस् तम् अनु तद् बाहू च मित्राणि यत् तेन द्राक् स च सेर्ष्या-चित्तम् इव तां गत्वा तु तालावलिम् । सर्वाम् एव भुजायुगेन युगपद् विक्षिप्य सङ्घट्टयन् विभ्रष्टानि मिथः फलानि विदधे घृष्टानि दिग्दन्तिवत् ॥JGc_1,14.7॥ [शार्दूलविक्रीडितम्] तज् ज्ञात्वास्र-परासभाश् च परितः साक्रन्दम् अभ्याययुर् यान् दृष्ट्वा पशुपाः स-माधव-बलाः शश्वद्द् हसन्तः स्थिताः । हासावेश-वशात् कृतानवहितिं प्रत्यक् पदाभ्यां बलं वज्राभ्याम् इव धेनुकस् तम् अनुदत् तच् चैष नाबुध्यत ॥JGc_1,14.8॥ [शार्दूलविक्रीडितम्] न ज्ञातवान् अपि यतः स तु तं प्रहारं तेनातिरोष-भर-नास्ति-विवेक-चर्यः । भूयः पराक्-स्थिति विनर्द्य विकीर्ण-लत्तस् तेनाथ वत्सक इवारचि धेनुकाख्यः ॥JGc_1,14.9॥ [वसन्ततिलका] [15] अथ ब्रह्माण्डम् अपि खण्डयितुं प्रचण्डता-मण्डिताच् चण्ड-चण्डीश-शूलाद् अप्य् उद्दण्ड-प्रहारेण बल-भुज-दण्डेन ताल-मण्डल-मण्डलेश्वर-शिरसि चक्रीवच्-छक्रारिर् विचकरे । तेन च ताल-परावर-परस्परासु यः खलु निहित आवेग-संस्कारः प्रलय-जात-दुर्वार-प्रभञ्जनाकारः, स तु हिन्दोलयंस् तत् तद् उपरिगम् अर्धम् अर्धम् अग्नि-यन्त्र-प्रक्षिप्तम् इव विक्षिप्तं विधाय प्रायः सर्वम् एवाखर्व-ताल-खर्व-मयं तद् वनं निमेष-मात्रेण वित्रोटयामास । यत्र स्वयं तु भवन्तु तृण-राजाः खल्व् इमे, तथापि तृणान्य् एव इति बलभद्रश् चिन्तयामास च । [16] अथ तद्-अनुगता देव-विस्पर्धिनः परे' प्य् अस्वरतया गर्दभा गर्दन्तः प्रतिघात् प्रतिघातम् आचरन्तः सहसा रुद्धाध्वानः सह युध्वानः पर्यागतास् तृणवन्-मताः परमानन्दाराम-राम-कृष्णाभ्यां हसद्भ्यां विलसद्भ्याम् एवाखव इव धृतासव एव तुच्छीकृत्य गृहीत-पुच्छ-चरणास् तेषां ताल-भक्षण-सौकर्यार्थम् इवाधिमध्याम् अध्यवस्थित-तृण-क्ष्मापत्य्-उपरि क्षिप्रम् एव परिक्षिप्ताः क्षपित-जीविताः क्षिति-निपतिताः सह निस्तल-ताल-फलैः केतव इव राहुभिर् दिनानि कानिचित् कंस-पक्षीयान् अभीषयन्त । रासभान् शमयितुः कियद् भवेत् पौरुषं तद् इति नावमन्यताम् । यद् दिविष्ठ-पटली तदापि तौ वाद्य-गीत-कुसुमैर् असेवत ॥JGc_1,14.10॥ [स्वागता] [17] अथ हास-सहितम् उपजहास च, सा मघवत्-प्रधाना धेनुकम् अघजिद्-अभिप्रायम् अभिप्रयती । यथा, अघासुरः कालिय-कद्रु-जन्माप्य् असोढ वीर्यं यदि नास्मदीयम् । पुत्री-प्रमर्दिन्, बत गर्दभ त्वं कर्तुं कथं धार्ष्ट्यम् इयज् जगन्थ? ॥JGc_1,14.11॥ [उपजाति 11] [18] अथ सद्यः पितृ-वन-विलास-ताल-वन-वास-रासभ-शव-स्पृष्टानि तानि तालानि न तु तैः परामृष्टानि, न च तदीय-तृणानि गावस् तर्णाविताः, किन्तु तद्-विसृष्टानि तानि केचिद् इतर एव मानवा गावश् च विगत-साध्वसाध्वतया चिरं साध्व् आस्वादितवन्तः । [19] तद् एवं नृ-जग्धं तं स-गणं क्रोध-दग्ध-सूक्ष्म-देह-पर्यन्तम् आचर्य श्रीमान् कृष्णस् तु साग्रजः सह-सखि-व्रजः पुरस्कृत-धेनुर् वादित-वेणुर् व्रजन् व्रजम् आजगाम । यथा, कमल-दल-विशाल-लोल-नेत्रः सखि-जन-गीत-पवित्र-चित्र-कीर्तिः सह-बलम् अविशद् व्रजं स-वेणुं क्वणित-कलं कलयन् व्रजेश-सूनुः ॥JGc_1,14.12॥ [पुष्पिताग्रा] तं गोरजश् छुरित-कुन्तल-बद्ध-माल्य- सम्बद्ध-पिञ्छम् अमलेक्षण-चारु-हासम् । आनन्दित-वेणुम् अनुगेडित-पुण्य-कीर्तिं गोप्यः स-तृष्ण-नयनाः परितः समीयुः ॥12a॥ [वसन्ततिलका][*4] [*4] Compare BhP 10.15.42, which is found in this verse' s place in some editions. [20] tad etat paryantam उदन्तं समुदन्तः कथयित्वा तत्र च कृष्ण-मनश्-चोरीणां नव-किशोरीणां तन्-मुख-विधु-दर्शन-शात-जात-भ्रू-भङ्ग-तरङ्ग-सङ्गतानुराग-सागर-गरिमाणम् अनुस्मृत्य विस्मृत-सर्वेन्द्रिय-कृत्यः स-बाष्प-कण्ठः स्निग्धकण्ठस् तस्यां सभायां मुहूर्त-द्वयं मूर्त-भावम् एवाससाद । [21] श्रीमद्-व्रजराजादयस् तु तद्-अभिप्राय-जानानाः सदयतया तदीय-सान्त्व-विधये सावधाना नाना-विध-विधानम् आचरन्तः सर्व एव चिन्तातुरा बभूवुः । [22] तत्-तद्-विधानस्य चाकिञ्चित्-करतायाम् अविरतायां मधुकण्ठ एव तान् स्फुरद्-उत्कण्ठः सान्त्वितान् विधाय भ्रातुः सर्वेन्द्रिय-कुण्ठता-शान्तये तदानीन्तन-व्रज-राज्ञी-सन्तत-तल्-लालन-सङ्गानम् आततान । यथा- हरिणा हलिना सह रिपु-दलिना । रजनी-मुखम् अनु जननी-लालनम् इति कलितं जित-कलिना ॥ध्रु॥ निर्मञ्छन-नीराजन-मार्जन-वदनालोकन-रचनम् । मर्दन-मज्जन-संवस्त्रणतः पश्चात् पुण्ड्रक-सचनम् ॥ रस-चय-योजन-भोजन-पूरण-सुरभित-नीरास्वदनम् । अगुरु-द्रव-युतिर् अथ ताम्बूल-स्वदनं सुख-संवदनम् ॥ सुकृति-जनं प्रति शय्या-संस्कृति-समनुज्ञाम् अनुशयनम् । प्रिय-सख-सङ्गतिम् अनु सेव्य्-अनुगतिम् अनु च मुदाम् अतिचयनम् ॥JGc_1,14.13॥ इति । [7 x 4] [23] तद् एवम् अतिपरिचरितम् । हरि-चरित-वर्णनं मधुर-राग-नीरन्ध्रं कर्ण-रन्ध्रं प्रविशद् एव तं मूर्च्छाम् ऋच्छन्तम् अपि जागरयामास, नाम-धेयम् इव निद्रा-लब्ध-चिद्-राहित्यम् । [24] अथ स्वस्थावस्थतया कुण्ठता-रहितस् तादृश-गुण-महितः स्निग्धकण्ठः स-बाष्प-कण्ठम् उवाच- सो' यं गोपाल-भूपाल तनयस् तव निर्दयः । मुग्धं च मद्-विधं मुग्धं करोति स्वैर-लीलया ॥JGc_1,14.14॥ [अनुष्टुभ्] [25] तद् एवं वृत्ते निवृत्ते सर्वत्र च व्रज-जने गृह-वर्त्मानुवृत्ते नित्यवद् एव व्रज-महेन्द्र-तनूजस् तौ सूत-राज-तनूजौ सङ्गत एव निनाय । नीत्वा च तयोर् आत्मना तृतीयः सन् प्रसङ्गतः प्रच्छन्नतया पप्रच्छ-कथयतं, कथम् एतावान् कस्मान् मूर्च्छावेशः क्लेश इव परामृष्टः? इति । [26] उभौ तु स-गद्गदं जगदतुः-किं ब्रूवहे, भवन्त इव सर्वम् अनुभवन्ति इति । [27] कृष्णश् च स-तृष्णम् उवाच-जानीम एव केवलं न, किन्तु तदानीं स्वयम् अपि नितराम् आचरामस्, तथापि तद् वर्णनम् आकर्णयितुम् इच्छामः । तथा हि- स्वयम् अपि यत् पुरु रचितं तद् यदि हृदयं तदा सदा श्राव्यम् । काव्यं निज-सचितं यत् तद् इदं युवकां परस्परं शृणुथः ॥JGc_1,14.15॥ [गीति] [28] तस्मात् प्रथमं तावत् प्रेयसी-गणाधिकाया राधिकाया बिम्बोष्ठी-गोष्ठी-मध्यम् अध्यास्य व्यस्यताम् एषा पटीयसी रस-परिपाटी । [29] उभौ स-बाष्पतया परस्परं निरूपयन्ताव् ऊचतुः- यद् अन्तर् यस्य सर्वं तत् तस्य जानात्य् अभीप्सितः । स एव चेद् वसत्य् अन्तस् तं तु जानीत कः परः ॥JGc_1,14.16॥ [अनुष्टुभ्] [30] कृष्णश् च सानन्दम् उवाच-तद् अद्य नक्तम् एवानवद्या सेयं विद्या निवेद्यताम् इति बाहु-युगं गृहीत्वा सखि-गोष्ठीम् अनु ताव् अमू नीत्वा बहल-कुतूहल-वेष्टितेन चेष्टितेन यावद् विरोचन-निम्लोचनावसरं वासरं गमयामास । इति श्री-श्री-गोपाल-चम्पूम् अनु गर्दभासुर-मर्दनं नाम चतुर्दशं पूरणम् ॥14॥ ************************************************************* (15) अथ पञ्चदशं पूरणम् अपूर्वानुराग-चर्या-जागर्या [1] अथ गोलोक-युव-राजः सखिभिः सह राजमानः, सायं प्रत्यवसाय, मातुर् आज्ञाम् आदाय, वलित-प्रभायां गोप-राज-सभायां प्रति-रजनी-जनित-सर्वायत-पर्वाकृताभिप्राये प्रहर-प्राये गुरून् अनुज्ञाप्य, तद् अन्यान् प्रस्थाप्य, महान्तः-पुरं प्राप्य, प्रसू-निदेशम् अवाप्य, सुबल-मधु-मङ्गलादिभिर् अन्तरङ्ग-सङ्गिभिः सङ्गतः सूताङ्ग-जाताभ्यां च ताभ्याम् अनुगतः प्राग्-वर्णित-गोकुल-कमल-पत्र-स्थितं परम-सुख-सत्रतया प्रमितं श्री-राधाराम-धाम जगाम । [2] अकस्माद् आगते च तस्मिन् सस्मित-क्रीडा-नर्म-जुषाम् अमूषां सम्भ्रम-भ्रम-विस्मय-स्मय-त्रपा-पत्रपादरादर-हर्ष-तर्षादयस् ते भावा युगपद् एव समुत्पन्नाश् चित्रीयमाणतां चित्रायमाणताम् अप्य् आचेरुः । अत्र च, अकस्माद् आयान्तं हरिम् अनुभवन्ती किल ह्रिया दशाम् अक्ष्णोर् नाना-द्रुतम् अपिदधे सा नत-मुखी । मुदा स्मेरा भुग्ना विकसितवती कुञ्चितवती स-बाष्पा स्तब्धाभाभवद् इति समं या न घटते ॥JGc_1,15.1॥ [मन्दाक्रान्ता] [3] अथ प्रगुण-गुणालङ्कृता किङ्करी-ततिर् वितस्ति-दघ्न-राङ्कवास् तरणेन तम् अतिविस्तीर्णं मणि-कीर्णम् अलिन्दम् आस्तीर्णं चक्रे । आस्तीर्णस्य च तस्य प्रतीची-प्रचित-सुललित-तुलिकायां प्राची-मुखतया स्वयं निविशमानः शुभ्रताराम-चामरादि-कराभिः किङ्करीभिः सेव्यमानः श्री-राधाया बहिर् अपि विराजमान-प्राणः पाणिना ताम् आदाय स्व-रस-मिलित-तदीय-रस-वेणी-समाप्लवन-जीवनानां श्रेणी-कृतानाम् एणीदृशां गणाग्र-देश-गततया वाम-देशे निवेशयामास । [4] दक्षिणतस् तु केवल-तदीय-नव-तरुणिमावतार-समुचित-सेवा-प्रकार-कामनाराम-प्रथम-वयसः सुबलादि-सवयसः । [5] यत्-पङ्क्ति-द्वयान्तिम-सीम-मध्य-गतौ तन्-मिथुनाभिमुखताभिरतौ तादृश-प्रणय-सुकुमारौ सूत-कुमारौ तस्थतुः, ययो राग-तालादि-साहायकाः सखाय एव केचन सचन्ते स्म । [6] यौ खलु द्वयोर् अपि तयोः सवयसाम् आवल्योर् अर्ध-मणिसर-वल्ल्योर् इवाग्रिम-सीम-मध्यम् अधिकृत्य मिथः शोभा-विनिमय-शीलतया नील-पीतता-विवेक-व्यतिरेक-मय-महा-नायकायमानं सर्वत्र प्रथित-दृष्टि-प्रसादम् अपि मिथः समर्पित-नेत्र-त्रिभाग-रागं तन्-मिथुनम् अवलोकयन्तौ द्वि-त्र-क्षणं चित्रवद् इवास्थिषाताम् । [7] ततश् च प्रहस्य नव-घन-श्यामेनादि-श्यमानतया सावधानतां दधानाव् आनन्दाद् उभाव् एव संहिताञ्जलि-करौ नान्दी-करौ बभूवतुः । [8] तत्र वस्तु-निर्देशः- इमौ गौरी-श्यामौ मनसि विपरीतौ बहिर् अपि स्फुरत् तत्-तद्-वस्त्राव् इति बुध-जनैर् निश्चितम् इदम् । स को' प्य् अच्छ-प्रेमा विलसद्-उभय-स्फूर्तिकतया दधन् मूर्ति-भावं पृथग् अपृथग् अप्य् आविरुदभूत् ॥JGc_1,15.2॥ [शिखरिणी] [9] अथ नमस्क्रिया, श्रीर् आसां न तुलां बिभर्ति नितराम् इत्य् उद्धवः कीर्तयन् यासाम् अङ्घ्रि-रजो ननाम हरिणा यः स्वेन तुल्यो मतः । तासां तत्-प्रियता-सुधाकर-तनुं विष्वक् चकोरायिते- नानेनानुगतां समस्त-महितां वन्दावहे राधिकाम् ॥JGc_1,15.3॥ [शार्दूलविक्रीडिता] [10] अथाशीः, प्रेमा यो' सौ राधिका-कृष्ण-युग्मं स्वानन्देन प्लावयित्वा सखीश् च । शश्वद् विश्वं प्लावयन् सुप्रसिद्धः सो' यं बुद्धिं नः समिद्धां करोतु ॥JGc_1,15.4॥ [शालिणी] इति परस्परं स-वैलक्ष्य-स्मितम् ईक्षित्वा स्थितयोस् तयोः स्निग्धकण्ठ एव सोत्कण्ठम् उवाच- [11] अथ श्री-कृष्ण-जन्मादि-माधुर्यवद् एव श्री-राधिकायास् तत्-तन्-माधुरी वर्णनीयेति निर्णये' प्य् अतिविस्तीर्णता-सङ्कोचनाय किञ्चिद् एव सूचयिष्यामः । [12] तत्र श्रीमद्--भागवते खल्व् एतद् उद्भावितम्- तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् । हरेर् निवासात्म-गुणै रमा-क्रीडम् अभून् नृप ॥इति॥ [BhP 10.5.18] [13] तच् चैवं विशदयन्ति- जन्मारभ्य हरेर् व्रज-स्थलम् अभूद् विश्व-र्द्धि-युक्तं पुनर् लक्ष्मीणां रमणास्पदं च तद्-अधिष्ठानाद् विशिष्याजनि । राधा यासु ललास पूर्ण-शशभृन्-मूर्तीव तारासु सा कान्तिः किन्त्व् इह चित्र-भाव-वलिता या कृष्ण-पक्षाधिका ॥JGc_1,15.5॥ [शार्दूल] [14] बृहद्-गौतमीये' प्य् एषा सर्वतो लब्ध-विशेषा प्रस्तूयते- देवी कृष्णमयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥इति । [15] अलं-लक्ष्मीणाम् एतद्-आदीनां लक्ष्मीणां जन्म च श्रीमत्-पर्जन्यम् आरभ्य धन्यतया लभ्यस्य पुरुष-त्रयस्य परमातुल-स्तोत्राणां मातुल-गोत्राणां ये खल्व् आमुष्यायण-कुलता-निर्बन्धिनः सम्बन्धिनस् तेभ्य एवेति मागधानाम् अनुसन्धानं स-यत्नी-भूय यज्ञ-पत्नीस् त्यक्तवतस् तस्य तथाव्यक्त-मर्यादतान्यथा न पर्याप्तताम् आपद्यते । [16] तद् एवं स्थितेषु च श्री-राधिकायास् तु सर्वतो' प्य् आढ्य-कुलीनाश् छ्रीमद्-वृषभानुतया लब्ध-ख्यातिकान् महा-गोप-पयोनिधेर् जन्म सम्मतम् । [17] अत्र चोपगायन्ति- सत्यं बहु-सुत-रत्ना- करतां न प्राप गोप-दुग्धाब्धिः । किन्त्व् अमृत-द्युति-राधा- लक्ष्मी-जननाद् अगात् पूर्तिम् ॥JGc_1,15.6॥ [आर्या] [18] सा खलु श्री-कृष्ण-जन्म-वर्षानन्तर-वर्षे सर्व-सुख-सत्रे राधा-नाम्नि नक्षत्रे जातेति राधाभिधीयते । [19] जन्मानन्तरं तस्याः सन्-माधुरी चेयं कृतावलोकेन लोकेन कीदृग् इति पृच्छतः प्रति निरूपिता- नवेन्दुर् मूर्तिर् वा कनक-कमलं वक्त्रम् अथवा चकोरौ नेत्रे वा विसरद्-अमृतं दृष्टिर् अथवा । अपीत्थं राधायां यदि जित-तुलायां न वलते विकल्पः किं तर्हि प्रसजतितरां तत्-तद्-उपमा ॥JGc_1,15.7॥ [शिखरिणी] [20] आस्तां तावद् असौ व्रज-लक्ष्मीणां परम-लक्ष्मीर् अखिलाश् च तास् तथा वर्ण्यन्ते । यथा- हरिम् अनु विन्दति शश्वल् लक्ष्मीर् इति या तु सर्वतः ख्याता । ताम् अपि किल गोपायितुं गोपी-संज्ञा जयन्ति ता लक्ष्म्यः ॥JGc_1,15.8॥ [आर्या*] किं च- कृष्णानुरूपम् अप्य् आसां वयो-वृद्धिः समृद्ध्यते । यथा चन्द्रमसः पुष्टिस् तथा तस्य रुचाम् अपि ॥JGc_1,15.9॥ [अनुष्टुभ्] [21] तत्र कौमार-मध्यम् अध्यासीनायां श्री-राधिकायां तदानीतनानां केषाञ्चिन् नारी-जनानाम् उत्प्रेक्षा यथा-पश्य पश्य, अरुणित-लघु-शाटी-खण्ड-कम्राधराङ्गी श्रवण-गलव-रन्ध्र-प्रोत-सुस्पर्श-सूत्रा । रजसि निज-सखीभिः क्रीडया लोल-नेत्रा मधुरि-पुरति-बीज-श्री-निभा भाति राधा ॥JGc_1,15.10॥ [मालिनी] [22] तद् एवम् ईदृग्-वयसि पर्यवसिते तदादीनां तासां सौन्दर्य-सारस्य प्रचारः सर्वत एव प्रसर्पन् मातर-पितरादिभिर् नापसर्पयितुम् ईशाञ्चक्रे चिन्तयामासे च, न जानीमहे, दुर्जनः कंसः किं सम्प्रति सम्प्रतिपत्स्यते इति । [23] अथ प्रत्यहम् एव प्रत्येकम् अन्तः परस्पर-मिलिताः सन्तश् च ते सर्वे विचारितवन्तः, साम्प्रतम् एव पात्रसात्कर्तुम् एताः साम्प्रतं । तत्राप्य् आसां श्रीमन्-नन्द-नन्दनाद् अवरस् तु न वरताम् अर्हति । अवर एव हि सर्वः । तथा हि- कन्या धन्यतमा रमाम् अपि जितां कुर्वन्त्य् अमूर् नन्दजः स्वस्माद् ऊनदशां रमा-रमणम् अप्य् आसादयन् दृश्यते । तस्मात् तुल्यतया स एव वरताम् अर्हत्य् अमूषां तदप्य् आस्तां धाम-सुहृत्-प्रियात्म-तनय-प्राणा हि नस् तत्कृते ॥JGc_1,15.11॥ [शार्दूल] [24] अथ, यद्यप्य् अधुना यज्ञ-सूत्रम् अलब्धवतस् तस्य न विवाहावसरः सम्भवति, तथापि सज्जन-समाज्ञाम् आचार्य भाषा-बन्धश् च सन्धातव्य इति । [25] तद् एतद् विचार्य स्थितानां तेषां निश्चयावधारण-पूर्वकं तन् निवारणं प्रति पूर्ववद् एव वसुदेव-मन्त्रणया यन्त्रित-विचार-वर्गतयापि गर्गः सर्व-दर्शितया तद् इदं पराममर्श- [26] तल्-लीला-क्रमः खल्व् अयं दुरत्ययतया मयासुगमस् तल्-लीला-शक्ति-प्रयुतानाम् अस्माकं च तत्र प्रत्यग्-वदाचरणे' पि नारदवन् न प्रत्यवायस्, तथापि तथा प्रथनीयम् यथा तासां न प्रत्यवायः स्याद्, आयत्याम् इष्टापत्तिः स्याद्, अखिलायत्यां पूर्न-तद्-आपत्तिश् च स्यात् इति । [27] तद् एवं विमृशन् स किल विलम्बम् अनवलम्बमानः श्री-व्रजम् आजगाम । आगम्य च निजम् उटज-तटं स-ध्यानम् अध्यासीनां पौर्णमासीं प्रति जगाम । गत्वा च सर्वम् एवेदं निवेद्य पुनर् निवेदयामास, मयेदं तावत् कर्तव्यम्, भवत्या तु तासां यथान्यत्र पत्यादि-व्यवहारः सत्याय न कल्पते, किन्तु लोक-प्रत्यायन-मात्राय तथा व्यवहर्तव्यम् इति । [28] तद् एवं तां सम्भाष्य श्रीमद्-व्रजराज-सम्भाषणं निर्वाह्य, बाह्यावरण-वासिनाम् आवासेषु बभ्राम । ते च तम् आगतम् अकस्मान् निशाम्य शाम्यच्-चिन्ता-तमसः स्व-स्व-मनोरथ-लब्धये लुब्ध-मनसः प्रणामादिभिः परिपूज्य कुशलम् अनुयुज्य प्रच्छन्नतया तम् एवार्थं पप्रच्छुः, इदं तावच् छङ्कितं; तत्र किं कर्तव्यम्? इति । [29] स तूवाच-वयम् इदं सर्वम् अपूर्वं पूर्वम् अपि जानीमहे । इदं च भवद्भिः सम्बद्ध्यम् अध्यवसितम्, किन्त्व् एका शङ्का शङ्कुर् इव मङ्क्षु हृदि परिवर्तते । यदा भवद्-अङ्ग-जाताङ्गनानां व्रज-राजाङ्गज-वर-कुमारेण सह सङ्गमः स्यात्, तदा नातिविलमबतः सर्वस्यापि व्रजस्य तदीय-चिर-विप्रलम्भ-लम्भनं भविता, किम् उतामूषाम्? किं च, प्रौढताम् ऊढवतीनां तु सहज-तद्-अनुराग-स्वाभाव्येनादर्शने' प्य् उद्भवत्-तत्-स्फूर्तीनां न को' पि तस्माद् विनिवर्तनं कर्तुं समर्थः स्याद् इत्य् अपि कदर्थनान्तरं भविष्यति । तस्मान् नन्द-कुलावतंसात् कंसाच् च वञ्चयितुं चञ्चलम् एवान्येभ्यः सम्प्रदातव्या नव्याः कन्यकाः । [30] तद् एवम् आदिश्य प्रस्थिते यदु-पुरोहिते तत्-कृतोपदेशोपजातादरो निज-निज-कन्या-गोपन-परो गोप-निकरो' पि तासां सम्प्रदानाय सम्प्रदानम् अन्वेष्टुं सुष्ठु चिन्ताम् अवाप, किन्तु सन्ततम् अस्य सा लालसा तु नालसा जाता । [31] तद् एवम् एतासां स्व-तनयेन परिणयनं प्रति व्रजपति-जम्पती च पूर्वम् अतीव तीव्र-स्पृहा-गृहीत-चित्ताव् आस्ताम् । विशेषतस् तु राधाया माधुर्य-विशेषावधारणतः । किन्तु गर्गेण तद्वद् एव निरस्ताव् इत्य् अस्तमित-प्रयत्नाव् अभूताम् । [32] अनुतापस् तु तयोर् नापजगाम, तद्-भ्रातृ-पर्यायाश् च तद् एकानुगति-मर्यादया पर्याकुलास् तासां कन्यानाम् स्व-पुत्राय न्यासम् अन्यायं मन्यमानास् ततः पराङ्-मुखा बभूवुः । किं बहुना? सर्व एव केवल-स्नेहतस् तत्र कृष्ण-वरतायाम् एव जातेहतां संहितवन्तः समदृश्यन्त । यतः- योग्येन योग्यस्य तु नित्य-सङ्गमः कस्मै न रोचेत भृशं स-चेतसे । रत्नेन हेम्नः शरदा सरो' म्भसः सिताख्य-पक्षेण यथा सुधा-रुचेः ॥JGc_1,15.12॥ [उपजाति 12] [33] वरता-सम्भावना-विषयाणां पितृ-वर्गश् च तादृग् अप्य् अनर्गल-कर्णे-जप-लब्ध-संसर्ग-गर्ग-वचन-सर्गत एव भिन्न-चित्तताम् आप । [34] पुत्रान् अप्य् अतिक्रम्य तत्र स्थितानां कृष्ण एव हि सुखसत्रायते । [35] तद् एवं ज्ञात-रहस्यो' पि निर्णीत-नीति-प्रणीतये रहसि व्रज-राजम् उपव्रज्य स च तत्-पितृ-वर्गः प्रतिस्वम् एव तम् अर्थम् अर्थयामास, [36] आमुष्यकुलिका कलिता धन्याः खलु ताः कन्याः कृष्णन्यासत एव स-न्यायताम् अर्हन्ति । स यदि भवद्भिः स्वयम् अङ्गीक्रियते, तदा भङ्गीभिः प्रसङ्गम् अङ्गीक्रियताम् अस्माभिर् इति । [37] व्रजराजस् तु तद् आकर्ण्यम् आकर्ण्य स-निश्वासम् इदं विवर्णतया वर्णितवान्, अस्माभिः स्व-पुत्राय सर्वथा न ते सम्बन्धाः सन्धातव्याः, किन्तु यूयम् अपीदं विदांकुरुते । यत् खलु युष्माकम् अपत्यानि युष्माकम् इवास्माकं स्नेह-सातत्य-वहानि समुद्वाहयितव्यानि च, तस्माद् अस्माभिर् एव तत्र तत्र सत्रा-कुर्वद्भिः प्रयतनीयम् । [38] तद् एवं स्थगित-समुल्लासे निखिले च व्रजावासे व्रजपत्य्-अनुमत्य्-अनुसारतस् तासां पितरस् तद्-वितरम् आचरितुं रुचिं विनापि बहिर् उद्यमम् आचरितवन्तः । [39] तत् कुमार्यस् त्व् अतिबाल्य-चर्या-पर्याकुलतया न किञ्चिद् अपि चिद्-अमत्रतां निन्यिरे । [40] अथ या काचिद् वृन्दावन-गह्वरतः साक्षात् किल योगमायाया व्याजतस् तापस्यास् तत्र चाह्वयतः पौर्णमास्याः समभ्यर्णं अहर्-दिवं प्रायः किमपि मन्त्रायितुं आगन्त्री दृश्यते; या च मानुष्य् अपि देवीयमानेति वा देव्य् अपि मानुषीयमाणेति वा लक्षयितुं न शक्यते किन्तु सद्-आनुकूलतया तद्-वन-पालितासिषा-धयिषित-कृष्ण-लीलता राधादिषु च परम-स्नेह-लता यस्याम् अनुमीयते, सा वृन्दारिकेति निजाख्यां प्रख्यापयन्त्य् अपि जन-वृन्देन लाघवाद् वृन्देति स्वेनैव नाम्ना समाम्नायते । सा च सम्प्रति सर्व-शोच्यता-मय-तद्-वार्ता-श्रवणाद् अतीवार्ता तद्-अभ्यासम् एवाभ्यजगाम । [41] अभ्यागताम् अथ तां जपार्थम् आसीनापि, पौर्णमासी तूर्णम् उपव्रज्य नमस्कुर्वतीं परिष्वज्य शुभाशिषा च संयुज्य स्वच्छमनाः पप्रच्छुः, कथ्यतां कथम् असमयम् इदं तव समागमनम्? इति । [42] वृन्दाह-भगवति, परम् आपदां पदम् एकम् उत्पन्नम् अस्ति, कथं तव निश्चिन्तता दृश्यते? [43] पौर्णमासी उवाच-किं तावच् चिन्ता-कारणं तत्-पदम्? [44] वृन्दाह-हन्त, याः खलु नित्यतया कृष्णस्य प्रेयस्य इति श्रूयन्ते, तासाम् अप्य् अन्य-सम्बन्धः सनिर्बन्ध इव दृश्यते । [45] पौर्णमासी उवाच-कथम् इवायं परामृश्यते? [46] वृन्दाह-तस्यानुबन्धश् चक्षुषा स्पृश्यते । [47] पौर्णमासी उवाच-न भविष्यति तासाम् अन्येनान्येन संयोग-सम्बन्धः, यतो मया हि मायया परा निर्माय निर्मास्यते तत्र प्रतिबन्धः । [48] वृन्दाह-अथ तथापि लोकतः कलङ्कः शङ्कनीयः । [49] पौर्णमासी उवाच-न स्याद् अपि तस्यापि स्थितिः, यतो मुनयः पुनर् इदं गास्यन्ति- नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः ॥[BhP 10.33.39] इति । [50] अतएव पुत्रोत्पत्त्य्-अभावात् पाययन्त्यः शिशून् पयः इत्य् अत्र शिशून् इत्य् एव पयः इत्य् एव च वक्ष्यन्ति, न तु सुतान् स्तनम् इति । एतद् अपेक्षयैव क्वचित् पुत्रत्व-व्यपदेशश् च श्री-कृष्ण-परिहास-निर्देशश् च सङ्गंस्यते । [51] वृन्दाह-यद्य् एवं तर्ह्य् अन्येन तासां पाणिपीडनं पुनर् अतीव पीडनम् । यत्र प्रायश्चित्तान्तरम् अपि न चिन्तयन्ति तन्त्र-विदः, तत् कथं साम्प्रतं स्व-व्रतम् उपेक्षसे? [52] पौर्णमासी सस्मितम् उवाच-भाविन्य्, एतद् अपि न भावि, त्वया तु रम्याननतया गम्यताम् । [53] वृन्दा सानन्दं पदारविन्दयोः पतन्ती सानुमोदं रुरोद । सा तु तां निरवहित्थम् उत्थाप्य सान्त्वयित्वा गहनाय प्रस्थापयामास । [54] अथ वृन्दापि तथा विश्वसती निश्वसती च वित्रास-रहिता द्वित्राहो-रात्रान् गमयामास । दिनान्तरे तु तासाम् उद्वाह-निर्वाहम् आकर्ण्य विवर्ण-वदना पौर्णमास्य्-अभ्यर्णं पुनर् अपि तूर्णम् उपस्थाना मृतक-प्रतीका तस्थौ । [55] पौर्णमासी उवाच-किम् इव वृत्तं वृत्तम् यस्माद् भवत्य् उद्वृत्त-चित्ता दृश्यते? [56] वृन्दाह-मम मुखतः काचिद् अप्य् उक्तिर् न व्यक्तीभवति, किम् इव वक्तव्यम्? [57] पौर्णमासी उवाच-पङ्कजाक्षि, न काचिद् अपि शङ्का मनसि शङ्कनीया । [58] वृन्दा स-रूक्ष-हासम् आह-भगवति, कथम् इव? [59] पौर्णमासी उवाच-यद् अद्याप्य् असिद्ध-निर्वाह एव तासां विवाहः । [60] वृन्दाह-विचक्षणे, तम् एतं चाक्षुषम् एव विधाय सर्वे' प्य् आचक्षते । [61] पौर्णमासी उवाच-सम्प्रति ता बालिकाः कुत्र? [62] वृन्दाह-तद् इदम् अपि श्रुतम्, यद् अतिबालकतयावगताः पितृ-गेह एव ता निधाय ते गता इति । [63] पौर्णमासी स-प्रणय-रोषम् उवाच-अथ कथं मत्-कथनं न प्रत्येषि यत् किंवदन्तीम् एव मुहुर् वदन्ती वर्तसे? [64] वृन्दा सानन्दम् उवाच-भगवति, तद् एतद् ऋतम् अनृतम् एव भवतु, किन्तु मया नायं सन्धिर् अनुसन्धीयते । [65] पौर्णमासी सहासम् उवाच-न लोकेनातथ्यं कथ्यते, न च ग्रथ्यते स्म तासाम् उद्वाह-बन्धः । [66] वृन्दाह-नेदं च बुध्ये । [67] पौर्णमासी उवाच-युक्तम् एवेदम्, यतः- त्वय्य् अपि लीला-शक्त्याम्, अवसर-नाम्नी भवेद् विभोः शक्तिः । त्वाम् अपि या भ्रमयन्ती, तस्मिंस् तस्मिन् प्रवर्तयति ॥JGc_1,15.13॥ [उद्गीति] [68] वृन्दा स-काकु प्राह-तर्हि स्वयम् एवेदं रहस्यं प्रकाश्यताम्? [69] पौर्णमासी क्षणं हसित्वा नीचैर् उवाच-युगपद् एव, देवि, सर्वेषु तादृग्-दुःस्वप्न एव केवलं जागर-कल्पतया मया कल्पितः । [70] वृन्दा विश्वस्य निश्वस्य च पुनर् उवाच-तथापि तासां तथा ख्यातिर् अपि न युक्ता । [71] पौर्णमासी उवाच-सापि न भविष्यति, यतो मुनय एव पुनः पुनर् इदं गास्यन्ति, तत्र तपन्यां ताः पृच्छतीः प्रति दुर्वासाः, स वो हि स्वामी [Gtu 2.27] इति; रासप्रसङ्गे च भगवान् बादरायणिः, कृष्णवध्वः [BhP 10.33.7] इति; उद्धव-सन्देशे स्वयं श्री-कृष्ण एव च, बल्लव्यो मे मदात्मिकाः [BhP 10.46 |3] इति । तद् इदं गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह इति वल्लभाभिमानिताम् आत्मनि व्यज्य श्री-कृष्णस्य वचनं ब्राह्मणादीनां मम ब्राह्मणीत्य् आदिवत् । तथा, माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः [BhP 10.46 |4] इति प्रचुरं प्रचुरतार्ध-पद्येन च ताभिर् अपि बहिर्-दृष्ट्या परं तत्र क्वचिद् उपपतित्वं प्रतीयते, शश्वद् अन्तर्-दृष्ट्या तु पतित्वम् एवानुभूयत इति सूच्यते, यथा च, अपि बत मधु-पुर्यां आर्य-पुत्रो' धुनास्ते? इति । अथागमे च मन्त्र-द्रष्टारो गोपी-पदानन्तरं जनेत्य् अस्यान्ते वल्लभेति । [72] तद् इदं त्रिधा निरुक्तम् अप्य् आगमस्य रहस्य-रीतितया क्रमात् पूर्व-पूर्व-पक्षस्य तूत्तर-पक्षत्वं व्यञ्जितम् । यथा गौतमीय-तन्त्रे, गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः । अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः । सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ॥ अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् । अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः ॥ कार्य-कारणयोर् ईशः श्रुतिभिस् तेन गीयते ॥ अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा । नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥इति । [73] अत्र प्रथमा प्रकृतिः प्रधानम्, द्वितीया स्वरूप-शक्तिः । तत्त्वानि महद्-आदीनि अंशाः, ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ इति विष्णु-पुराणोक्ताः [ViP 6.5.79] | अनेक-जन्म-सिद्धानां इति, बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [Gãtà 4.5] इति श्री-भगवद्-गीता-वदनादित्वम् एव बोधयति, पतिर् एव इति कदाचिद् उपपतित्व-व्यवहारस् तु मायिक एवेत्य् अर्थः । वा-शब्दस् त्व् अस्यैवोत्तर-पक्षता-बोधनाय । [74] अतएवाप्रकट-लीलायां प्रकटम् एव ब्रह्म-संहिता तथानुसंहितवती यत्र ब्रह्मा प्राह- आनन्द-चिन्-मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः । गोलोक एव निवसत्य् अखिलात्म-भूतो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥इति॥[5.48] | [75] अत्र कलात्वान् निज-रूपत्वे स्वतः-सिद्धे' पि निज-रूपतयेति पुनर् उपादानम्, न तु प्रकट-लीला-मध्यवत् परकीयाभासतयोपलक्षिताभिस् ताभिर् इत्य् अर्थ-ज्ञापनार्थम् । [76] तथा च तत्रैव श्रियः कान्ताः कान्तः परम-पुरुषः इत्य् अत्र युक्तिं च दर्शितवान् । श्री-परम-पुरुषयोर् औपपत्यं नास्तीति । काशी-खण्डे च धर्म-राजः, गोपी-पते यदु-पते वसुदेव-सूनो इति । सङ्गीत-शास्त्रे च, गोपी-पतिर् अनन्तो' पि वंश-ध्वनि-वशं गतः इति । भविष्यत्-काव्येषु श्री-गीत-गोविन्दे पत्युर् मनः कीलितम् इति । [77] एतद् अभिप्रायेणैव लक्ष्य-भेदेनोक्तम्- त्वाम् अप्राप्य मयि स्वयं-वर-परां क्षीरोद-तीरोदरे शङ्के सुन्दरि काल-कूटम् अपिबन् मूढो मृडानीपतिः । इत्थं पूर्व-कथाभिर् अन्य-मनसो विक्षिप्य वक्षो' ञ्चलं राधायाः स्तन-कोरकोपरि मिलन्-नेत्रो हरिः पातु वः ॥इति । अन्यत्र च, गोपी-भर्तुः पद-कमलयोर् दास-दासानुदासः इति । भगवच्-छङ्कराचार्य-कृते यमुना-स्तोत्रे च, विधेहि तस्य राधिका-धवाङ्घ्रि-पङ्कजे रतिम् इति । [78] ललित-माधवे श्री-राधिकादीनां तथा-वर्णनं तु स्फुटम् एव निर्वर्णितम् । उज्ज्वल-नीलमणौ साक्षात्-कथनया कुमारिकाणां साक्षाद् अन्य-सम्बन्धाभाव-प्रथनया च परासाम् अपि यद् एव समृद्धिमद्-आख्य-सम्भोगे ललित-माधवानुसारेण स्फुटम् अङ्गीकृतम् अस्ति । भावार्थ-दीपिकायां च, ऋषभस्य जगुः कृत्यानि [BhP 10.33.21] इत्य् अत्र ऋषभस्य पत्युः इति कृष्णवध्वः इति स्वयम् उक्तम् इदम् एव पतित्वं श्री-परीक्षित्-प्रश्नोत्तरे पत्य्-अन्तराभ्युपगम-वादेनैव हि बहिर्-अङ्गानाम् बोधाय परमात्मतया श्री-बादरायणिना बोधितम्: गोपीनां तत्-पतीनां च सर्वेषाम् अपि च देहिनाम् । यो' न्तश् चरति सो' ध्यक्षः एष क्रीडन-देह-भाक् ॥[BhP 10.33.35] इत्य् अत्रानतरङ्गान् प्रति त्व् अयम् अर्थः: गोपीनां काश्चिद् व्यूढाः काश्चिद् अव्यूढा इति द्विधात्र लोक-मात्र-प्रसिद्धानां वस्तुतस् तु नित्य-सिद्धानां सर्वतः श्रेयसीनां तत्-प्रेयसीनाम् अन्यासाम् अपि नाना-भाव-समृद्धानां कुमारीतरुणी-वृद्धानां, तथा यथा-सम्भवं तासां पतीनां तद्-उपलक्षिततया कुमार-ततीनां, किं बहुना? सर्वेषाम् अपि तद्-एक-जीवानां व्रज-जीवानां यानि तत्-तद्-उपचितताचित-तदीय-क्रीडा-साधन-देहानि, तद्-आसक्तः सन्न् अन्तः-शब्दाभिहिते महिते जगन्-नेत्राद् अन्तर्-हिते सदाभवे स्व-वैभवे यश् चरति क्रीडति । स एष एवाध्यक्षः कदाचिज् जगत्-प्रत्यक्षः सन् क्रीडति । तस्मान् निज-प्रेयसीभिः समम् अनादित एव मिथुनतेति कथनाद् औपपत्यम् अस्य नोपपत्त्य्-अर्हम्, किन्तु परम-व्योमाधिप-लक्ष्मी-नारायणवद् दाम्पत्यम् एव तद्-अर्हं भवतीति । तद् इदं, जयति जननिवासः [BhP 10.90.48] इत्य् आदौ व्रज-पुर-वनितानां वर्धयन् काम-देवम् इति पुर-वनिताभिः सह तासां सह-पाठाद् द्रष्टव्यम् । श्रीमान् उद्धवस् तु, एताः परं तनु-भृतो भुवि गोप-वध्वः [BhP 10.47.58] इत्य् आदाव् आसाम् अनुगतिं मुमुक्षु-मुक्त-मद्-विध-भक्ता अपि वाञ्छन्ति इत्य् उक्त्वा कृष्णे परमात्मनि वृन्दावन-चर्य इमाः क्व, तद्-ईदृश-भाव-व्यभिचार-दृष्टास् त्व् अन्ये क्वेति वदन् कृष्णे परमात्मनि ह्य् एष रूढ-भाव इति प्रत्यक्षतो दर्शयन्न् आसु माहात्म्य-विशेषं दर्शयति, नायं श्रियो' ङ्गे [BhP 10.47.60] इत्य् आदौ श्री-प्रभृतिभ्यः पुनर् अपि विशेषयति च |' [79] अथ सानन्दापि वृन्दा पुनः पप्रच्छ-कथम् ईदृशी प्रक्रिया नातिप्रिया, नान्यथा क्रियते स्म भवत्या? भवत्याः खलु नाशक्यं तर्क्यते । [80] पौर्णमासी उवाच-रस-विशेष-सम्पादयित्री लीलावश्यकतावसर-वैचित्रीयं सीताया रावण-गृह-गतिवन् नास्माभिर् अप्य् अन्यथा कर्तुं शक्यते । रस-विशेषश् चैवम् एव सङ्गच्छते । भ्रम-जनितत्वाद् अश्लीलता-विश्लिष्टे पर-सम्बन्धस्याभास-मात्रे दृष्टे सति तासां पर-निवारण-कुण्ठितानाम् उत्कण्ठा-वर्धनतः स्फुरद्-अखर्व-सुख-गत्यां सर्वायत्यां विश्रान्त-भ्रम-नितान्त-स्थिरता-निरत-कान्त-प्राप्तितस् तस्यातीव दीप्तता-प्राप्तिर् इति । तथा च भविष्यत्-काव्येषु श्रीमद्-उज्ज्वल-नीलमणौ प्रमाणी-कृतं प्राचां मतम् । तत्र मूलं यथा- लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृतनायके । न कृष्णे रसनिर्यासस्वादार्थम् अवतारिणि ॥[1.21] इति । प्रमाणं यथा, नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन । आशांसया रसविधेर् अवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥[5.3] इति । [81] अत्र रसोत्कर्षस्य तर्षत एव कंसारिणावतारितानाम् इति तासां नित्यं तन्-निज-प्रेयसीतया विहारस्, तद्-अवतार-समय एव तु रस-मय-महोत्कर्षाय मायया परोढ-व्यवहार इत्य् अतो न दोषः, प्रत्युत परम-गुण एवेति भावः । इह चावतारितानाम् इति देवी-चरतां साधारण-लक्ष्मी-चरतां च न प्रचारयति, नायं श्रियो' ङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतो' न्याः? [BhP 10.47.60] इत्य् अनेन विरोधात् । तेनैवान्यतमतान्यथा-कारितया तदीय-परम-लक्ष्मीत्वम् एव तासां लक्ष्यत इति । तद् एवं च निरूप्य पुनर् अप्य् आह स्म-तादृशं परम-रहस्यम् आकाशाय च न प्रकाशनीयम् । किन्तु- राधादीनां केवलानां केवलो नन्द-नन्दनः । वरः स्यात् केवलं तस्मात् के बलात् कुर्युर् अन्यथा? ॥JGc_1,15.14॥ [अनुष्टुभ्] यतः, व्रज-लक्ष्मी-जनताया हरिर् इह रमणः परं न परः । कथम् अथ चकोर-जातेर् वृत्तिश् चन्द्राद् भवेद् अन्यः? ॥JGc_1,15.15॥ [उपगीति] [82] अथ वृन्दा तु, भवतु याथाकथाचं । यद् इदम् आचितम्, तद् आचितम् एव । किन्त्व् आयत्यां सर्व-सुख-समुत्थापनं भवद्-अभ्युत्थानम् एव गत्य्-अन्तराय भविता इति प्रार्थ्य नमस्कृत्य च चलिता । [83] पौर्णमासी तु प्राह- अवचम् अवोचम् उवाच च, वच्मि हि वक्तास्मि वक्ष्यामि । उच्यासम् इदं वच्यां वचानि नो चेद् अवक्ष्यं न ॥JGc_1,15.16॥ [अनुष्टुभ्] [84] तद् एवं तासां खेला-मात्र-विलासिनीनां स्व-वासिनीनां मातर-पितरादिभिर् अन्तः-पुर्याम् असूर्यम्पश्यतया धूताकर्णन-कृष्ण-वर्णनतया च परितः परीतं वारितानाम् अपि दीप्यमान-कैशोर-सामीप्य-समिद्धः स्व-भाव-सिद्धः कृष्ण-भावः स्वयम् उद्भूतवान् वारिदा-गमन-समयं समया कासाञ्चिद् वल्ली-जातीनां पल्लव इव । यतः- हृदयम् अनङ्गस् तासाम् अविशद् वयसः क्रमाद् एव । श्यामाङ्गः स तु साङ्गं विवेश सहसा ततः पूर्वम् ॥JGc_1,15.17॥ [अनुष्टुभ्] [85] दृष्टान्तयन्ति चेदम्- आसीद् आसु हरेः स्फूर्तिर् दर्शन-श्रवणे विना । यथान्तःपुर-रुद्धासु कन्यासु मदनोद्गमः ॥JGc_1,15.18॥ [अनुष्टुभ्] [86] अतएवोक्तम्- नव्य-यौवनतः पूर्वं कृष्णे तासां तु या रतिः । तस्यां नातिशयोक्तिः सा स्व-भावोक्तिस् तु मन्यताम् ॥JGc_1,15.19॥ [अनुष्टुभ्] [87] तदा च, यदा प्रसङ्ग-सङ्गत्या कृष्णेति वर्ण-द्वयं कर्णाभ्यर्णम् आपद्यते, वंशी-वाद्यं वा, तदा तम् एव पश्यन्त्य इव हृष्यन्त्यः पुनर् अप्य् अपश्यन्त्यस् तापम् आप्नुवन्ति स्म, किन्तु कञ्चित् प्रति न किञ्चित् प्रकाशयाम् आसुः । चेतसि तु भावयाम् बभूवुः, यथा- यः कृष्ण-नामाक्षर-माधुरी-झरैर् आस्वाद्यते वेणु-कली-रसैर् अपि । स एव एकाम्बुद-रोचिर् एष मे कः स्वान्तम् उच्चैः कुरुते पुरु-व्यथाम्? ॥JGc_1,15.20॥ [उपजाति 12] [88] तत्र च श्री-राधाया भावना, यथा- याते कृष्णेति शब्दे श्रुति-पथम् अमृताद् अप्य् अतिस्वाद-युक्ते, वंशी-वाद्ये च शश्वन् मनसि सपदि यः स्फूर्तिम् आप्नोति सो' यम् । आजन्माभ्यास-हीनो' प्य् अतिसुपरिचित-प्राय एवेति भाति प्राप्ति-व्यावृत्तितस् तु प्रसभम् अचिरतो नेष्यति प्राणवर्गम् ॥JGc_1,15.21॥ [स्रग्धरा] [89] पुनश् च सम्प्रति स्वयम् एव परस्परम् इवाह-राधे, किम् उदग्रं व्यग्रचित्तासि? राधिके, तद् एतन् नावदधासि चेद् अवधानं विधेहि । श्रव्याणां स्वाद-सारं श्रुतिर् अनुमनुते यत् तु यद् वा सुधाब्धेर् मन्थाल् लब्धं, रसज्ञा सुख-हृदिज-सुखं चित्त-वृत्तिर् यद् एव । किं तत् कृष्णेति वर्ण-द्वयम् अयम् अथवा कृष्ण-वर्ण-द्युतीनाम् आजीव्यः को' पि शश्वत् स्फुरति नव-युवेत्य् ऊहया मोहितास्मि ॥JGc_1,15.22॥ [स्रग्धरा] [90] एवं श्री-कृष्णस्य च तदीय-प्रचरिष्णु-तत्-तद्-गुण-भविष्णु-तृष्णस्य भाव-रम्यता गम्यताम्- नाम्नि श्रोत्रं सदन-सरणौ नेत्रम् आमोद-पूरे घ्राणं पृष्ठे वपुर् अपि गुणे सूक्तम् आसां मदीयम् । मां प्रोज्झ्यासीद् द्रुतम् इति हरिः स्वीय-दोषं विचारात् प्रत्याख्याय स्फुटम् अनुसरं तत्र चित्रायते स्म ॥JGc_1,15.23॥ [मन्दाक्रान्ता] राधाऋक्षे क्वचन गणके नान्तिकाद् वर्ण्यमाने दृष्ट्वा राधां घटयति जने सञ्जनं स्वस्य दूरात् । राधा-गेहान् मृदुल-पवने वाति नास्मारि तत् तत् कृष्णेनास्मिन् पुनर् अलम् असौ सस्मरे सैव राधा ॥JGc_1,15.24॥ [मन्दाक्रान्ता] [91] तद् एवम् अपूर्व-कृष्ण-दर्शन-पर्वण्य् अजात-पूर्वे यदा तु कालिय-दन्दशूक-सन्दलनम् आसीत् तदा विध्वस्त-निरोधा राधादयो' पि व्रजवासि-साधारणतया तत्र गच्छन्ति स्म । [92] एतद् अर्थम् एव कालिय-दमनार्थे तावान् विलम्बारम्भ-सम्भारस् तेन लम्भितः । [93] तद् एवं तत्र गतवतीनाम् अपि बाल्याम् ओकतः शोकतश् च न लोकतस् तासां भावः स्वस्य विशेषं भावयामास, किन्तु प्रेमातिशय-मात्रम् । तथा हि- यदा दूरे नृत्यं फणि-शिरसि चक्रे मुररिपुस् तदा ताभिः साक्षाद् अरचि स इतीदं नहि मृषा । तथाप्य् आसां बाल्याद् बहुजन-समाजाद् अपि शुचा- वृतेर् भावो नैव स्व-रस-मयताम् अण्व् अपि ययौ ॥JGc_1,15.25॥ [शिखरिणी] यदा कालीयस्य ह्रद-वलयतः सो' यम् उदितस् तदा राधा-मुख्याः प्रथम-कलनाद् एव पतिताः । बहिर्-ज्ञानं नासीद् यदपि तदपि स्फूर्ति-वलिता न मूर्च्छां नामूर्च्छां ययुर् अहह रात्रिन्दिवम् अनु ॥JGc_1,15.26॥ [शिखरिणी] यद्यपि कृष्णस् तासां कलनाद् अन्तर्-विकारमासन्नः । तदपि च समयान्तरजां चकार गम्भीरतां शरणम् ॥JGc_1,15.27॥ [आर्या] [94] ततश् च, प्रभाते ताः शकट-समारोहिततया व्रजम् आनीताः कथम् अपि स्वस्थतां याताः, यथा- मुहुर् बन्धु-स्तोमे तद्-उपचरणाद् उत्थित-मतौ जन-द्वारा तासां हरिर् अपि विमूर्च्छां कलितवान् । अथ व्यग्रीभूयामृतम् इव मुरल्या मृदु-कलं जगौ ताश् च प्रापुर् बहिर्-अवहितिं सत्वरतया ॥JGc_1,15.28॥ [शिखरिणी] [95] किन्तु तस्य वंशी-शंसन-माधुर्यम् एव तास्व् अभिषज्यद् अवबुध्य तद्-अवधि तासां प्रतिबन्धाय बन्धवस् तेनातिनिर्बन्धं ययुर् इति कदाचिच् चिरतो दर्शनम् अपि तस्य तासु पर्यवस्यति स्म । [96] अथ श्री-कृष्णस्य षष्ठे वर्षे गते तासां च ततः किञ्चिद् ऊनतया मते समारब्ध-प्रपञ्चाद् भावाद् अक्षीणानां नव-कैशोर-लक्ष्मीणां मुद्-अञ्चनं तस्य च तासां च तथा जातं यथा परस्परं स्पर्धयेव सञ्चयम् अञ्चद् आसीत् । [97] तत्र तस्य श्री-कृष्णस्य, यथा- वक्त्रं पूर्ण-कपोल-कान्ति-वलितं केशा भृश-श्यामला नेत्रे लोल-विशाल-पाटल-तटे वक्षः स्फूरद्-विस्तृति । बाहु-द्वन्द्वम् अखर्व-पुष्ट-घटनं मध्यः कृशस् तत्-परः स्फीतस् तद्वद् उरू पृथू भवितुम् उद्यातौ स्म तस्मिन् हरेः ॥JGc_1,15.29॥ [शार्दूल] [98] तत्र च कस्यचिन् मर्मज्ञ-जनस्य नर्म-वचनम्- तनौ श्यामा लक्ष्मीर् अभजद् अयम् अन्तर्-हृदि पुनः सदा गौरीर् इत्थं कपटम् अभिपश्यन् मुररिपोः । स्फुरन्-नेत्र-द्वन्द्वं भजद् अरुणताम् ईषद् अभितो मुहुः कर्णाभ्यर्णं व्रजति किल किञ्चित् कथयितुम् ॥JGc_1,15.30॥ [शिखरिणी] [99] अथ तासां, यथा- कटाक्षे कृष्णाभा स्फुटम् अधरयो राग-गरिमा कपोल-द्वन्द्वान्तः शुचिर् उरसि चारून्नति-रुचिः । अमी चेतो-धर्मा बहिर् अहह यद्य् एवम् उदिता भवेत् किंवा तर्हि व्रज-मृगदृशां गोपन-पदम् ॥JGc_1,15.31॥ [शिखरिणी] [100] तत्र श्री-राधां प्रति कस्याश्चिद् उक्तिः- भद्रा पद्मा धनिष्ठा शिवि-पशुप-सुता पालिका श्यामला सा चन्द्रावल्य् अप्य् अभीक्ष्णं वयसि निज-निज-श्री-समुत्कर्षि दृष्टा । श्री-राधे त्वं पुनः स्वं जित-कनक-गुणं द्योतम् उद्योतयन्ती तद् दिव्यं श्यामधाम प्रथयसि परितः केन वा तन् न वेद्मि ॥JGc_1,15.32॥ शार्दूल] [101] तत्रान्यस्या वचनम्- विलसति कृष्ण-नवाब्दः स्फुटम् अधि हृदयं प्रविश्य राधायाः । न भवति तद् यदि कथम् इव पुलकैः सह लोचने स्रवतः ॥JGc_1,15.33॥ [आर्या] इति । [102] तत्-प्रभृति तासां भावना चेयम्- तद् एव यमुनारण्यं त एव च तमालकाः । तद् एव चित्तम् अस्माकं साम्प्रतं किम् इवान्यथा? ॥JGc_1,15.34॥ [अनुष्टुभ्] ततश् च- शारद-प्रथम-शुभ्र-पञ्चमी भावि-रात्रि-निकराब्ज-सप्रभम् । सुभ्रुवां मुखम् उरोज-युग्मम् अप्य् आयत प्रतिदिनं महोदयम् ॥JGc_1,15.35॥ [रथोद्धता] यदा राधा तासु प्रथम-वयसाकीर्ण-किरणा तदा ताः सर्वाश् च प्रतिहत-समज्ञाः समभवन् । परं नाना-पुष्पावलिषु लतिकासु प्रथमतः प्रफुल्लन्ती ख्यातिं सदसि सुरवल्ली वलयते ॥JGc_1,15.36॥ [शिखरिणी] [103] तत्र चेयं किंवदन्ती वदन्ती-बभूव- इन्दुर् मन्दति खञ्जरीट-तरुणः खञ्जन्न् इवालोक्यते दूनं भाति तिल-प्रसूनम् अरुणाद् बिम्बं गुणाल् लम्बते । स्वर्ण-श्री-जयि-वर्ण-जाल-विलसद्-वल्ली न लीनायते राधाया मधुरिम्णि यद् विधुरताम् आप्नोति तन्-माधुरी ॥JGc_1,15.37॥ [शार्दूल] [104] तद् एवं लब्ध-दर-स्फोरे कैशोरे तासां स एव कृष्ण-प्रेमा तृष्णा-विशेषम् आसादितवान् । [105] व्रतति-ततीनां कृत-व्रततित्वे लब्ध-सत्त्वे स्वाश्रयं प्रत्यभिमुख-प्रसारस् तद्-वलयन-लालसम् इव । तत्र तासां भावना, यथा- जन्मन्य् एतद् अहो किम् अत्र भविता यत् तस्य वक्षः-स्थलं विस्तीर्णातुल-नील-रत्न-मसृणं स्पृश्येत मद्-वक्षसा । ताम्बूलं बत चर्वितं च मुखतः कृष्येत किं मन्-मुखे- नैवं केयम् अहो ममाद्य विमतिर् धर्म-ध्रुग् अभ्यागता ॥JGc_1,15.38॥ [शार्दूल] [106] अथ प्रेमापि परम-वरिमाणमाससाद, यथा- पूर्वं यत् परितो हरेर् अनुभवात् कैशोरम् अत्युद्गतं तत् तासु स्फुरितं तम् एव विदधल् लीलाभिर् उच्चैः स्थितम् । अप्य् आकर्णनदर्शनादिरहितास् ता देवताविष्टवच् चेष्टन्ते स्म यतः शशाक नहि यद् बोद्धुं जनश् चाण्व् अपि ॥JGc_1,15.39॥ [शार्दूल] तत्र तु- शून्यं पश्यति बाष्प-पूरम् अनिशं मोमुच्यते कम्पते स्विद्यत्य् उद्गत-कण्टकत्वम् अयते स्तम्भं पुनः प्रार्च्छति । ग्लानिं गच्छति वाचितापि वचनं नाभाषते सेति तां पश्यन्ती सुहृदां ततिर् मुहुर् अहो राधाम् अशोचन् मुहुः ॥JGc_1,15.40॥ [शार्दूल] [107] तस्या भावना चेयम्- रूपेणामृत-सिन्धुः कीर्तिभिर् अमृत-द्युतिर् यद् अपि । तद् अपि हरिर् मम हृदयं विदहति हा धिग् विधिर् वामः ॥JGc_1,15.41॥ [उपगीति] तस्य च पूर्वं हृदयम् अलिप्तं भावः कः पुनर् अलिप्त मे सहसा? | स्मरद् अपि यस्य तु विषयान् स्वयम् अथ चित्तं स्वतो' पि जिह्रेति ॥JGc_1,15.42॥ [उद्गीति] [108] पुनश् च कालिय-दमनम् अन्व् अनुभूतं तासां भावं विभावयन्न् आह- पिता मे साधूनां कुल-तिलकता-विश्रुत-गतिस् तथा माता साध्वी-समुदय-विवेकाग्रिम-लिपिः । कथं राधादीनां पर-मृगदृशां भावम् अभितो भजत्य् अन्तः किंवा मम मृदुलता मां क्लमयति ॥JGc_1,15.43॥ [शिखरिणी] किं च- हन्त ज्ञानं मम विलुलितं क्वापि न स्यात् परन्तु प्रेमार्द्रं तद् भवति सुतरां तासु तु प्रेयसीषु । यस्मात् तासु स्फुरति न धिया प्रेममय्या परा त्वं नापि ख्यातिं बहिर् अनुगया तां पराकर्तुम् ईशे ॥JGc_1,15.44॥ [मन्दाक्रान्ता] [109] तच्-चेष्टा च, यथा- मौनार्हे प्रतिभाषते स्म वचनौचित्ये मुनित्वं दधे शोच्यत्वे हसति स्म हास-कथने रूक्षत्वम् एवाददे । प्रस्तावे व्रज-सुभ्रुवां सखि-जनैर् निर्मीयमाणे हरेर् यद्यप्य् एवम् अथापि-वर्ण-विकृतेर् व्यत्यस्तिर् आलक्ष्यते ॥JGc_1,15.45॥ [शार्दूलविक्रीडिता] [110] तासां विवाह-श्रवणे तु- बहिः सुरसतां व्यञ्जन्न् अपि तर्हि बलानुजः । अन्तस् तु विरसः प्रैक्षि मर्मज्ञैः पक्व-पीलुवत् ॥JGc_1,15.46॥ [अनुष्टुभ्] [111] तद् एवं स्थिते तासां जन्यं-मन्य-जनेन निज-निज-वधूनां नयनाय याच्यमानं तत्-पितृ-कुलं तासु न तद्-वाच्यम् अकार्षीत्, केवलं तु कर्णे कर्णे मिथ एव वर्णयामास । [112] तासु गर्गादि-हित-वर्गाद् अपि क्रमाद् अधिगत-कृष्णैक-तृष्णासु प्राण-पर्यन्त-सङ्क्षयाशङ्कया तम् उद्वाहम् अपि न सहसा न च साक्षाद् उद्भावयामास, किम् उत तादृग्-अवस्थानां प्रस्थापनम्? [113] अथ यथा दुर्वहश् च विवाह-निशमन-सङ्क्लमः प्रथम-लभ्य-बाल्यम् आरभ्य पूर्व-पूर्व-क्रम-लब्ध-विसरतया परम्परयावधारित इति क्रम-विषयतया विष-भक्षणवद् अभ्यासव्यासत एव सोढस् तथेदम् अपि बाढं सोढव्यम् इति तथैव श्रावयामास । [114] तास् तु तद्-वार्ता-मात्रतः परमार्ता जाताः । यत्र च कष्टम् भोः कष्टम्, जीवनम् अपि निष्ठीवनम् आपयितुं व्यवसितिम् आयाताः । [115] तथा हि प्रथमं तावत् प्रत्येकं पूर्वाह्नतः पूर्वम् एव गृहाद् आत्मानं निह्नुवानाः सम्भृत-गम्भीर-नीरम् उच्छलत्-तरङ्ग-सङ्घ-निह्राद-विलीयमान-कर्णं काल-वर्णं कालिय-ह्रदम् एव निर्व्यतिरेक-विवेकम् अन्तरेण भावान्तरेण भावयाम् बभूवुः । [116] अथ ताः समस्ता एवाबलाः केवलतया गता अपि समस्ता बभूवुः । परस्परम् अपरिचित-प्रायतया निचायन्ति स्म । पप्रच्छुश् च-का भवत्यः? इति । [117] प्रचिते च परिचये तत्राव्रजन-प्रयोजनम् अप्य् अन्वयुञ्जत । [118] ततश् च समान-वासनावासित-मानस-व्यसन-शंसक-दशन-वसनादि-रुचि-विलोकन-वलित-मिथः-स्नेहाद् आलिङ्गित-कण्ठा मुक्त-कण्ठम् उत्कण्ठया स्फुटम् एव रुरुदुर्, विविदुश् च परस्परं हृदयम् । [119] तद् एवं कुलाङ्गनानाम् अपि तासां स्वयम् एव निष्कुलाकृत-मनसाम् उत्कृष्ट-गुणतयाकृष्ट-सर्व-नयना श्री-राधा तु स्वत एव मध्यम् आधारताम् आपन्नातिकष्टतः प्रकटम् एव निज-निश्चयम् आविश्चकार, यथा- यद्य् एतद्-वपुर् अन्य-सात्कृतम् अभूत् पित्रादिभिस् तर्ह्य् अदः प्रेत-ग्रस्तम् इवापि जीवद् अधिकं धिक्-कार-योग्यं भवेत् । धिक् चात्मानम् अहो यद् एष सहते' प्य् एतस्य सङ्गापदं तत्-तीर्थाय बलाद् बलानुजकृते कर्तव्यम् अस्यार्पणम् ॥JGc_1,15.47॥ [शार्दूल] [120] विस्तरम् अत्र चालं कृत्वा, यतः श्रेयांसि बहु-विघ्नानि इति नीति-निघ्नतया नातिविलम्बनम् आलम्बनीयम् इत्य् उत्थाय ताभिः सह मिथो बद्ध-पाणितया पानीय-समीपं प्रस्थाय यमुनां प्रत्य् अञ्जलिं वलयन्ती साश्रु-गद्गदम् अर्धोद्गत-वर्णम् उद्गदति स्म- गोष्ठ-क्ष्मापति-दम्पती श्वशुरतां रामानुजः स्वामितां वृन्दारण्यम् इदं सदापि भजताम् आरामतां नः परि । याः स्नेहाद् व्यतिबद्ध-हस्तम् अभितः कालिन्दि मग्ना भवत्- पानीयान्तर् अमूर् भजन्तु सखितां त्वाम् आश्रितास् तद् वयम् ॥JGc_1,15.48॥ [शार्दूल] [121] अथ सहायान्तराण्य् अपि ताभिस् तद् अन्तराप्तानि यथा । [122] तद् एवम् अमूम् अनु पुनर् अमूर् असाधारण-बाधानाम् आधारतया प्राण-धारणायां तु धुत-कारणा ह्रदम् अगाध-जलं वलमानाः प्रति प्रथिताकाश-वाणी प्रत्यावर्तयितुं प्रत्याशां वर्धयामास । अहह गोप-सुताः सह-साहसं न सहसा कुरुतापुरु-बुद्धयः । शृणुत वः प्रतिकूल-कुसङ्गतिर् न भविता न भवेन् न भविष्यति ॥JGc_1,15.49॥ [द्रुतविलम्बिता] [123] तद् एवं- विरहावग्रह-क्लिष्टा गोपी-भूमि-सरोजिनीः । कृत्वा गीः-सुधया सिक्ता देवाब्दास् त्रि-दिवं ययुः ॥JGc_1,15.50॥ [अनुष्टुभ्} [124] ततश् च विस्मय-फुल्ल-विलोचनतया व्यतिविलोकमानासु तासु सूरजा-पूरतः काप्य् अदूरतः समेत्य श्री-राधाम् उपेत्य सर्वाश् चाहूय स्वयं विभूय तत्-तद्-गात्रं गृहीत्वा पात्रं मोचयितुम् ईहित्वा तीरं प्रतीरयामास । [125] सा हि फुल्लेन्दीवर-सुन्दरी स्वयम् एव कालिन्दी । तया च तीरम् आनीतासु तासु वृन्दया कथित-तत्-तद्-वृत्त-वृन्दया मधुमङ्गलेन च वाञ्छित-तद्-वृत्त-मङ्गलेन सहिता परम-हिता महिता पूर्णिमा च तूर्णम् एवागता । [126] ततः प्रतिस्वं तरु-मात्रावलम्बन-गात्रतया निश्चेतनवत् कृत-केतना व्रज-निकेतनाङ्गनाः सालिङ्गन-सम्बोधन-पूर्वं गीर्वाण-वर्णित-वाणीवद् एव वदमाना तत्रानुवदमानाभ्यां वृन्दा-कालिन्दीभ्यां सार्धं बोधयामास । [127] बोधयित्वा च पुनर् भणति स्म, परम-मसृण-मतीनां भवतीनां कथम् एतावती कर्कशता जाता? | [128] वस्तुतस् तु- चन्द्रो न हत-कलङ्कः क्वचिद् अपि न कलङ्कि वक्त्रं वः । चन्द्रो मुहुर् अपि नश्यति नश्यति नहि वर्ष्म युष्मदीयं तु ॥JGc_1,15.51॥ [उपगीति] [129] किं च, तिसृभिर् अप्य् अस्माभिर् अपरोक्षं परोक्षम् अपि तथा साहाय्यं कार्यम्, यथा कृष्ण-मात्र-पति-गतीनां भवतीनां नानभीप्सित-पुरुष-शय्या-योगः स्यात् । [130] अथवा तद्-विषयकस्य भाव-मात्रस्य स एष प्रभावः, किम् उत भवद्-विधानां महा-भावस्य? यं खलु गोप-वर्ग-नृपतिं प्रति गर्गः प्रतिज्ञातवान् । य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः । नारयो भिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥[BhP 10.8.18] इति । [131] तस्मात् परम-शुभवत्यः स्वयं भवत्यः पुनर् अत्र चिन्तां न कुर्वन्तु, किन्तु गुरु-वशंवदतया वदमानाः शम् आसीदन्तु इति । एवं तस्यां सान्त्वयन्त्यां तमालस्य्- आधः स्थात्री हेम-गात्री-ततिः सा । न्यञ्चद्-वक्त्रा बाष्प-नेत्रा तदीयां पत्र-श्रेणीं मार्जयन्त्य् एव तस्थौ ॥JGc_1,15.52॥ [शालिनी] [132] तद् एवं सानुव्रजनम् आत्मानः परिरभ्य ताः कृत-प्रस्थितीर् उपलभ्य तद्-उपदेशं विश्रभ्य सद्यः समुद्यन्तीं कृष्णावलोक-तृष्णां प्रतिलभ्य हस्त-ग्रह-ग्रहिल-महिलाभिः साहचर्यम् आचर्य प्रच्छन्न-वर्त्मना निष्प्रत्यूह-निगूह-मानाङ्गं निज-निजाङ्गन-समीप-वनं श्री-राधादयः समाजग्मुः । तद्-दिनतश् च- विशाखा-ललिता-मुख्याः श्री-राधा-सख्यम् ऐयरुः । पद्मा-शैव्यादयश् चन्द्रावलेर् इत्य् आदि गम्यताम् ॥JGc_1,15.53॥ [अनुष्टुभ्] [133] तद् एतद्-अवधिका मुहुर् अधिका सहायतायाः सहायता तासु कृष्ण-तृष्णा-निरतासु नाश्चर्या । [134] यतः साधारणस्यापि- साहायकं सुविधिर् इच्छति यस्य कर्तुं तस्यानुकूल-निचितिं युगपच् चिनोति । नाना-ग्रहर्क्ष-शकुनामर-मानवास् तद्- राज्यादि-लब्धि-समये ह्य् उदयन्ति भव्याः ॥JGc_1,15.54॥ [वसन्त] इति । [135] प्रस्तूयमानं च श्रूयताम् । अथ मधुमङ्गलं सङ्गिनं विधाय पूर्ण-मनाः पूर्णिमा वृन्दया सह सहसा हरि-समीपम् आससाद । [136] भानु-तनूजानुभावित-भावि-भाव-विशेष-श्लेषा समीपतः स्वागमनम् अपह्नुतवती । पथि पुनर् इदं प्रच्छन्नं पप्रच्छ-वृन्दे, व्रजेन्द्र-नन्दनस्य प्रेम किम् आसु वर्तते? [137] वृन्दाह-अथ किं? किन्तु निगूढम् । [138] यमुनाह-एतासां तु स्पष्टम् अद्य दृष्टम् । [139] वृन्दाह-तच् च दशम-दशा-वशाद् एव । [140] यमुनाह-तर्हि किं पारस्परिकं तत् परस्परं न जानते? [141] वृन्दाह-यदपि तथा निगूढम्, तथापि विक्रियां विना प्रेम कथं ध्रियताम्? सत्यां च विक्रियागत्यां परस्परं दुरपह्नव एव नव-नवानुरागः कथम् आव्रीयताम्? यतः- तमाला वक्षोज-प्रभ-घुसृण-मुद्रा-निवलिता नखाङ्क-श्रेणीभिः शवलित-दलाश् चम्पक-लताः । सरोजानि श्यामान्य् उत कनक-वर्णान्य् अधरज- द्रव्याण्य् एवं वन्याप्य् उभय-रतिम् अत्र प्रथयति ॥JGc_1,15.55॥ [शिखरिणी] [142] तद् एवं सम्पृच्छ्य प्रच्छन्नायां यमुनायां वृन्दा-मधुमङ्गल-पूर्ण-पार्श्वा पूर्णिमा हरेर् अभ्यर्णम् आजगाम । आगम्य च विरहताप-निर्वापणाय क्वचिद् एकान्ते नितान्त-कान्त-चन्द्रकान्त-शिला-मध्यम् अध्यासीनं परम-ध्यानवन्तं तम् अन्तर्-मनसं सन्तं निध्यातवती । तस्मात् प्रच्छन्ना चेदं स-गद्गदम् आकलितवती- दोषाकरः स दोषा- कर एव न चात्र सन्देहः । कमलं खल्व् अपि कमलं राधा-वदनं तु शर्मणां सदनम् ॥JGc_1,15.56॥ [उद्गीति] [143] तद् एवं मुहुर् मोहम् ऊहमाना शनैर् उपसृत्य तद् आदृत्य ताः कृत-कृत्यं-मन्या सास्रम् आशीः-सहस्रेणेदं श्रावितवती- विद्यते दुर्लभं किं ते विन्ते तद् यद् भवान् अपि । अवश्य-वश्यतां यस्य पश्य लब्धास् तु मद्-विधाः ॥JGc_1,15.57॥ [अनुष्टुभ्} [144] कृष्णस् तु प्रेम-पुषितेन घुषितेन तेन वाक्येन स्पष्टम् अपि तेषाम् अपि निज-भावम् अस्तरिष्ट । सज्-जातानां लज्जा केवलं बलाय सज्जतीति । [145] अथ कमल-लोचने सादर-दर-सङ्कोच-लोचन-निकोचतया कृत-रोचने सा स-प्ररोचनम् अवोचत- [146] अयं मधुमङ्गल-नामा स्वयं स्व-सङ्गम-मङ्गल-सङ्घेन सङ्गमनीयः इति तत्-पाणी समानीय हरि-पाणी प्रति समर्पणीयतया प्रणीतवती । [147] हरिर् अपि, स्व-विहार-सुख-सार-समुपहार एवायम् इति तम् अनुसन्धाय प्रेम-बन्धाय स्फुरद्-इङ्गितम् आलिङ्गितवान् । [148] सो' पि तं किल विलक्षणम् आश्लिक्षद् यत्र चाश्लिषन् मिथः पुलक-कुलम् । [149] तद् एवम् उपतिष्ठमानतया द्वयोर् अप्य् एक-निष्ठतायां जातायां पुनर् वृन्दावन-चन्द्रमा वृन्दां निर्वर्ण्य पूर्णिमां प्रति वर्णयामास, केयं भवतीम् अनुवर्तमाना वर्तते? [150] पौर्णमासी स-स्मितम् उवाच-किम् इयं न परिचीयते भवता? [151] श्री-कृष्ण उवाच-नूनं यन्-नाम्ना वनम् इदं धाम्ना समाम्नातम् अस्ति, सैवेयम् अनुमेया । [152] पूर्णिमा तु स्मित-पूर्ण-वदनं ताम् अवादीत्, नाद्यावधिकम् अस्य विद्यमाना बभूविथ? [153] श्री-कृष्ण स-स्मितम् उवाच-अपरिचिता न स्वयं मिलनाय समुचितायते । [154] पूर्णिमाथ वृन्दाम् ऊचे-भवतु चेतः परं भवती सचेतः सर्वदास्य दास्यम् इवाचरन्ती चरिष्यति । [155] अथ साश्रु-वृन्दां वृन्दां प्रणमन्तीम् एव रमा-रमणस् तु वनमालया पुरस्कुर्वन् वन-मालया पुरश्चकारेति गमयामास । [156] तद् अनु च व्यञ्जित-निज-सुखासञ्जनया पूर्णिमा-वृन्दयोः वाचा रञ्जनया चिराद् विराजमानः पुनर् गतयोस् तयोर् लब्ध-महा-सहायता-महसा बृंहित-मना महामनाः स तु पुरुष-सिंहः सह गच्छतस् तद् एव मधुमङ्गलतः कालिय-ह्रद-सङ्गतं प्रेयसी-प्रसङ्गं श्रवसि सङ्गमयन् सखि-सङ्घं सङ्घति स्म । स तु प्रसङ्गः सङ्गम्यते- कस्माद् आगान् मुनीशा फणि-ह्रद-वलयात् तत्र किं राधिकाद्या हेतौ कस्मिङ्स् तद् एतन् मम तु कथयतो रुध्यते हन्त कण्ठः । हा धिक् किं किं विधाता कुशलितम् अकरोद् एव किं यावद् एवं सिध्येद् इत्थं स तेन व्यतिकथितया व्यश्वसीन् न्यश्वसीच् च ॥JGc_1,15.58॥ [स्रग्धरा] [157] पुनश् च श्री-कृष्ण उवाच-भगवत्याः पुरतः किम् अपि ताभिर् उक्तम्? [158] मदुमङ्गल उवाच-नहि नहि, किन्तु सा सुमुखी-ततिर् अधोमुखी-भवन्ती सन्तीव्र-लोचन-जल-स्खलनतः स्तनं सिञ्चन्ती तमालम् अपि तं म्लापयामास । [159] श्री-कृष्ण उवाच-अथ तासां मनोरथ-पथः किम् अवगतः? [160] मदुमङ्गल उवाच-अथ किं । [161] श्री-कृष्ण उवाच-कथम् इव? [162] मदुमङ्गल उवाच-ताभिर् मुहुर् अपि भवतः सवर्णस्य तमालस्यावलोचन-रचनेन । [163] श्रीकृष्ण उवाच-विशेषेण चेत् कथ्यताम् । [164] मदुमङ्गल उवाच-कालिन्दी-वचनेन च, यतस् तां प्रविशन्तीनां तासाम् इमां काकुम् आकुली-भवन्ती पश्चाद् अस्मासु सानुकृतवती । यथा-गोष्ठ-क्ष्मा-पति-दम्पती [GCP 15.120] इत्य् आदि । [165] श्री-कृष्ण स-गद्गदम् उवाच-आगच्छ गच्छाव तावत् सखि-सङ्घम् इति । [166] अथ मधुकण्ठः सोत्कण्ठं पप्रच्छ-ततस् तासां का मतिर् जाता? [167] स्निग्धकण्ठ उवाच-ततश् च व्रज-सुन्दरीणाम् उन्मनस्तया धर्म-त्रस्ततया च महती मनः-कथा जाता । यथा-[168] ननु यद्य् एवम् उन्मनस्ता-ग्रस्ता धर्म-रक्षणार्थम् अक्षमासि, तर्हि प्रत्यासन्न एव धर्म-त्यागः? तत्राह- धर्मस् त्याज्यः कथम् अतितरां लोक-युग्माभिनन्दी? [169] तर्हि लोक एव त्याज्याः? तत्राह- लोकस् त्याज्यः कथम् अतितुल-प्रार्थितार्थस्य धारी? | [170] ननु तर्हि तेन चार्थेन किम्? तत्राह- अर्थस् त्याज्यः कथम् अयम् अथ प्राण-रक्षाधिकारी? [171] नन्व् एतावति सङ्कटे प्रान-त्याग एव त्राणदः? तत्राह- प्राणस् त्याज्यः कथम् इव न सा लालसा मां जहाति ॥JGc_1,15.59॥ [मन्दाक्रान्ता] [172] क्षणं शून्यम् इव स्थित्वा प्रतिस्वं पुनः स्वगतम् ऊचुः- हन्त तात-जननी-कुलं कुलं चान्यद् आक्षिपतु मां यथा तथा । कृष्ण-राग-रुचिरा मतिः कथं जातु यातु रुचिम् अन्यभाविताम् ॥JGc_1,15.60॥ [रथोद्धता] [173] पुनश् चिन्तायाम् अपि सोद्वेगम् ऊचुः- निद्रा मम सुखदालिर् या तस्य स्फूर्ति-विस्मृती दत्ते । ताम् अपि चिन्ता क्रव्याद्-वृद्धा शश्वद् बलाद् ग्रसते ॥JGc_1,15.61॥ [आर्या] [174] तस्य च तथा वचनम्, यथा- रे रे चित्त, प्रणय-मयतापारतन्त्र्यं किम् एषि त्वं तत्रापि व्यसनि यदि वा धर्मतस् तत् प्रयाहि । हंहो किंवा पर-गृह-जुषां भाविनीनां च भावे लग्नं मग्नं भवसि बहुधा प्रोज्झ्य तत्-तद्-विचारम् ॥JGc_1,15.62॥ [मन्दाक्रान्ता] [175] तद् एवम् अभिध्याभ्रमाभिध्यानतः कथं कथम् अपि क्षपितेषु तेषु दिनेषु व्रज-वासिनां सम्भ्रमेण जात-व्युत्क्रमे धेनुक-वध-विक्रमेडित-वासरे प्रेयसा सह चमूरु-दृशाम् अमूषां परस्परम् अतिरम्यं सम्यग्-दर्शनम् आसीत् । तत्र तु- तासां नित्य-प्रेयसीनां मुरारेर् जन्मन्य् अस्मिन् विस्मृतात्म-स्थितीनाम् । शोभा तस्य स्मारयन्तीव तत्त्वं धर्मत्रासं द्राङ् मुहुर् लुम्पति स्म ॥JGc_1,15.63॥ [शालिनी] [176] तथा च वर्णितं श्री-बादरायणिना- पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् तापं जुहुर् विरहजं व्रज-योषितो' ह्नि । तत्-सात्कृतिं समधिगम्य विवेश गोष्ठं सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥[BhP 10.15.43] इति । [वसन्ततिलका] तथा हि- पीतं हरेर् वदनम् अब्ज-रसं प्रसह्याप्य् आसां दृशा रचित-भृङ्ग-चकोर-भङ्गि । तेनापि सत्कृतिम् अमन्यत स प्रशस्ताम् आजीव्यतां गतवतीषु तद् आसु युक्तम् ॥JGc_1,15.64॥ [वसन्ततिलका] तस्मिन्न् अपाङ्ग-शर-मोक्षम् अमूर् अकुर्वन् व्रीडा-स्मिताञ्चि-नयनैर् अनुनिन्यिरे च । तेनापि सत्-कृतिम् अमन्यत स-प्रशस्ताम् आजीवि लोक-चरितं किल तादृग् एव ॥JGc_1,15.65॥ [वसन्ततिलका] किं च- कृष्णं लक्ष्यं विधायामूर् अभ्यास्थन् नेत्र-पत्रिणः । तच् च भक्तिर् इतीवाहुः शराभ्यास उपासनम् ॥JGc_1,15.66॥ [177] तदा च, तास् तन्-मुख-सुधा-रुचि-रुचिपा-नाना-पूर्ण-रुचयो' पि वलतस् तत्-कुल-पालिकाभिर् निलयम् एव नीताश् चकोर-वध्व इव पञ्जर-मध्यम् । तद् अनु च- आयाताः प्रतिबिम्बतां यदपि ताश् चित्त-ह्रदे श्री-हरेश् चित्रं तत्र तथापि बिम्ब-पदवीं स्थित्या विकर्षे' प्य् अयुः । यत्र प्रस्फुट-तारका इव तदा सर्वा बभुः सर्वतः श्री-राधा पुनर् अन्तरिन्दु-वलय-द्योत-श्रिया दिद्युते ॥JGc_1,15.67॥ [शार्दूलविक्रीडिता] तत्र च- पूर्वं तासां व्यवसितिर् अभूद् एवम् ईषत् कदाचित् कृष्णं पश्यन्त्य् उपशमम् असौ लप्स्यते चित्त-वृत्तिः । दृष्टे दृष्टे पुनर् अथ मुहुस् तत्र चिन्तेयम् आसीत् किं भूयश् च क्वचिद् अहह तद्-वक्त्र-लक्ष्मीं पिबामः ॥JGc_1,15.68॥ [मन्दाक्रान्ता] [178] तत्र च सखीष्व् अपि गोपन-प्रक्रियेयम्- नहि पर-पुरुषे वाञ्छा मम सखी काचित् कथञ्चिद् अप्य् अस्ति । प्रकृतिः सेयं यद् असित-वस्तुनि दृष्टे भवेत् कम्पः ॥JGc_1,15.69॥ [आर्या] तत्र तु, राधा बाधा-प्रतिहत-तनुः सर्वदा धारणाभिश् चित्ते शान्तीर् अपि निदधती व्याकुलासीद् अतीव । हा हा तस्याः प्रिय-सवयसो प्य् आशु तद्-भाव-भावात् ताम् एवापुः कटुतर-दशां हन्त के' मूम् अवन्तु ॥JGc_1,15.70॥ [मन्दाक्रान्ता] [179] तद् एव पर-च्छन्दता-मन्दतायाम् अपि- सङ्कल्पः क्वचनान्वजीगमद् इतः साक्षात्-कृतिं श्री-हरेः स्वप्नः कुत्र च लोचनं क्व च वियोगार्तौ च राधादिषु । यैर् एतैः सुधया लतास्व् इव तया तास्व् इन्दु-बिम्बैर् जवाद् उल्लासावलि-लम्भनात् तरुणिमारम्भो' पि सम्भावितः ॥JGc_1,15.71॥ [शार्दूलविक्रीडिता] [180] अथ स्निग्धकण्ठः समापन-दिग्धम् आह- स एष राधिके सर्व-दुर्लभस् तव वल्लभः । त्वद्-अर्थं पीडयाप्य् आर्तो दिनानि क्रीडयानयत् ॥JGc_1,15.72॥ [अनुष्टुभ्] तद् एवं सूताङ्ग-प्रभव-शिशु-युग्मे कथयति स्फुरत्-प्रेमावेशात् प्रतिपद-विविक्तेर् निघटनात् । कथा किं नाट्यं किं किम् उत निज-लीलेति विविधं समज्यासौ सार्धं स्फुरणम् अजितेनाप्य् अनुययौ ॥JGc_1,15.73॥ [शिखरिणी] [181] अथ कथायां वृत्तायां चिराद् एव च धीरतायां प्रवृत्तायां यथास्वं सूत-सुत-द्वयाय वितीर्ण-सर्वेहिताः सर्वे शयनाय सदनं विविशुः । इति श्री-श्री-गोपाल-चम्पूम् अन्व् अपूर्वानुराग-चर्या-जागर्या नाम पञ्चदशं पूरणम् । ॥15॥ ************************************************************* (16) अथ षोडशं पूरणम् प्रलम्ब-दव-संवर्त-निवर्तनं [1] अथ प्रभाते सभातेजसा प्रभाते परम-प्रभाववतां गोमतां प्रभाव् उपविष्टे कृष्ण-विशिष्टे तस्मिन् सदसि पूर्ववन् मधुकण्ठश् च कथायां यथावद् उपक्रमते स्म--स्निग्धकण्ठ! मदुपकण्ठतया राम-विक्रमान्तरम् आकर्ण्यताम्, यथा- एवं गोचारण-मिष-मयं क्रीडति भ्रातृ-युग्मे वृन्दारण्यं तप-ऋतुर् अगात् प्राणिनां नातिरुच्यः । धत्ते यद् द्राक् स च मधु-गुणं तच् च नाश्चर्य-चर्यं तद्-युग्मं यद् वसति सततं तत्र नित्यानुरागि ॥JGc_1,16.1॥ [मन्दाक्रान्ता] निर्झर-स्वन-वशाम्बुदागम- भ्रान्ति-झिल्लि-कुलम् आप मूकताम् । अङ्घ्रिपाश् च झर-शीकर-प्लुताः पुष्पिताः परम् अमी मधुं दधुः ॥JGc_1,16.2॥ [रथोद्धता] वनस्य च्छायाभिर् जडित-जल-वृन्दे विकसतः शुचाव् अप्य् अब्जादेः पवन-विततिर् माधव इव । तद् एवार्द्रं कृत्वा कुसुमितम् अकार्षीद् अविरतं मिथो योग्यानां यद् व्यतिवहति मैत्री-सुख-शतम् ॥JGc_1,16.3॥ [शिखरिणी] तत्रासीन् नर-जातीनां ग्रीष्मे' पि ऋतु-रां-मतिः । पिक-भ्रमर-मुख्यानां तिरश्चां तर्हि का कथा? ॥JGc_1,16.4॥ [अनुष्टुभ्] माधवस् तु यदा मित्रैः प्रविशन् वेणुना जगौ । तदा द्वि-गुणितो रेजे माधवस् तत्र सो' परः ॥JGc_1,16.5॥ [अनुष्टुभ्] ते गृहे मणिभिर् अप्य् अलङ्कृताश् चारु-कान्ति-विधये यद् उद्भवैः । पुष्प-पल्लव-मुखैर् अलङ्क्रियां शश्वद् आदिषत तस्य किं ब्रुवे ॥JGc_1,16.6॥ [रथोद्धता] [2] अथ श्रीदाम-प्रधानतया सुदाम-वसुदामादिषु सभासद्वद् गोजाल-सम्भालनाय नातिदूरतः पृथग् उपविशत्सु लसत्सु बलानुज-बल-सुबलार्जुनादयस् तत्रागत्य नृत्य-रङ्गाजीवि-भङ्गितया सङ्गत्य शुभाशिषा विशेषितवन्तः । तैश् च कुत्रत्या विचित्र-नर्तक-प्रायाः प्रयाता भवन्तः? इति पृष्टा हृष्टात्मानः स्फुटम् उद्दिष्टवन्तः-भोः परम-दानशूराः ! दूराद् आगता वयम् यतः प्रथमं तावद् भवत्-कीर्ति-नर्तित-मनस्का जाताः, ततश् च शरीरेणापि भवद्-अग्रे नर्तितुम् इच्छावः । कुत्रापि चिराय वर्तितुं न समर्थाः । श्रोत्रयोर् इव नेत्रयोर् अपि सुखं बिभ्रतः सम्प्रति वर्तामहे । [3] तत्र श्री-कृष्णः स्वान् उवाच-अहो, प्रत्येकम् एवास्माकं लब्ध-वर्णाव् इमौ कर्णाव् एव पुरु-गुरू अभूताम् याभ्याम् एषां महाशयानां गुणानुभवम् आसाद्यामहे स्म । कियद् वा मनः सम्प्रशंसया मानयामः, येन तत्रैव सामोदं प्रोदसाहयिष्महि? चरणाभ्यां परितः किं नाचरितम्, याभ्यां मनोरथ-पथम् अलम्भयिष्महि? लोचन-युगलाय रोचनं किम् अन्यद् वितरामः, येन गुरूपदिष्टं तन्-मिष्टम् अनुभाव्यामहे? नासाद्वयात् किं नासादयाम, येनानेनामोदेन सामोदीक्रियामहे? त्वचः किं वचः कथयामः, यया तम् इदम् अदः-सम्बन्धि-गन्धवाहम् अवगाह्यामहे? आत्मनि तु सुभग-नाम-धेयं भाग-धेयं कियद् आधेयतां विन्देत, यस्य तत्-तत्-फल-वलयेनान्तर् बहिर् अप्य् आव्रियामहे? अहो ! अस्तु तावन् नाम्नैव श्रियं दातुर् अस्य महाराजस्य विराजमानता, पारिषदानाम् अप्य् अमीषां महीमानम् उपनिषदो' पि वर्णयितुं न शक्नुवन्ति, येनात्मानम् अपि विस्मार्य नृत्यम् अनुवर्त्यामहे । किम् असङ्कीर्णम् अस्मासु न वितीर्णम् अमीभिर् महा-महिम-चरणैः, यत् खल्व् अतीत-लोकेन निजालोकेन निर्निमेषतया सुपर्वाणः क्रियामहे? कतिशः स्वयं न प्रतिपालिता वयं, यन् निज-च्छायाम् आपाय्य पर्याप्यामहे? कतरद् वा मनः-सन्तोषणं पोषणं न विहितं यन् निज-दृष्टि-सुधा-वृष्टिभिर् अभितर्प्यामहे । पश्यत पश्यत, नेत्र-गति-विचित्रताम् अमीषाम्, यया खलु नृत्यम् उपादिशद्भिर् आमीभिर् अनुगृह्यामहे । तस्मान् नृत्य-चर्या-परिचर्या-पर्युत्सुका वयं तद्-अर्थम् एव योग्यम् अवसरं मृग्यन्तो वर्तामहे । [4] सभासद ऊचुः, भो भोः सुशील-वासनाः! कुशीलवा इव स्तुवाना यदि सर्व-पर्वणि वर्तका नर्तकाः स्थ, तर्हि भवद्भिः समर्हिता निज-कला-कलापाः कल्प्यन्ताम्, विशेषाद् अनेन श्याम-धाम-निकाम-राम-राम-विग्रहेण । यः खलु चित्राङ्गो न तु चित्राङ्गः, चन्द्रकी न तु चन्द्रकी, पीतांशुको न तु पीतांशुकः, श्याम-घनो न तु श्याम-घनः, वंश-प्रवीणाधरो न तु वंश-प्रवीणाधरः, गुण-रूपी न तु गुण-रूपी, विद्याधरो न तु विद्याधर इति वैचित्रीभिर् नेत्राणि विचित्रयति । ततश् च, अर्जुन-सुबलादिभिर् उपगाने पाणि-शृङ्ग-दल-ताल-निधाने । नृत्यन्तं तं व्रज-शिशु-सभ्याः प्रशशंसुर् ये श्रुति-नुति-लभ्याः ॥JGc_1,16.7॥ [पादाकुलक] श्री-कान्ते' प्य् अथ निष्क्रान्ते विवेशावेशतो बलः । तद्-आलोकः सभ्य-लोकः श्लोकयामास तद् द्वयम् ॥JGc_1,16.8॥ [अनुष्टुभ्] यद्य् एतयोर् वर्ण-भेदः स्यान् नैव श्याम-गौरयोः । तदा न परिचीयेताम् एतावङ्ग-गुणादिभिः ॥JGc_1,16.9॥ इति । [अनुष्टुभ्] अङ्ग-हारे तडिल्-लीलाम् अङ्गे मेघेन्दुतां क्रमात् । व्यञ्जं व्यञ्जं विविशतुः सङ्गि-गातृ-कुलाचले ॥JGc_1,16.10॥ [अनुष्टुभ्] [5] अथ सभासदः स्व-स्व-हृदय-विहारि मणिमय-हारि हारादिकं ददतस् ते तु प्रत्याचख्युः-न वयं द्रव्य-वनीयका नर्तक-नायकाः, किन्तु नियुद्ध-याचनका एव, शुभवन्तो भवन्तो मल्ल-तल्लजा इति वर्णनां कर्णयोः सञ्चित्य निश्चित्य च समन्ताद् विचित्य सर्वोर्ध्वं भवतां भवतां समितिं समागताः । अतस् तद् एवास्मदीयाय तोषाय पोषाय च दीयताम्, न तु मोषाय नीयताम् । [6] तद् एवम् अवधारयद्भिर् एव हसद्भिस् तैः सभासद्भिर् उपसर्पद्भिः सह सहजातौ कृत-शातौ तत्र-भवन्तौ तदारब्धवन्तौ । यत्र- भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः । [BhP 10.18.12] उरःपेषम् इवामीभिर् न्ययुध्येतां बलाजितौ ॥JGc_1,16.11॥ [अनुष्टुभ्] [7] ततश् चानवद्यया विद्यया तोषितेषु तेषु निखिल-गुणि-जन-गर्व-निवर्तकेषु कृष्णादि-नर्तकेषु सर्व-दुरासद-श्रीदामादि-सभासदः स्वक-सर्व-कला-वेदिता निवेदिताचरणाय नृत्य-विद्याम् उद्भावयामासुः । [8] यत्रानन्द-कन्दलिततया स्वयम् अपि लब्ध-तृष्णाः कृष्णादयस् तदीय-शिक्षा-परीक्षणाय सुदुर्गम-तालादि-धरास् तत्-परिकरा एव बभूवुः । [9] अतएवोक्तम् ऋषिणा- ॥JGc_1,16.12॥ MISSING! क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर् महाराज साधु साध्व् इति वादिनौ ॥[BhP 10.18.13] इति । [10] अथ गोषु गोचरताम् अतीतासु ततश् चलितवन्तस् ते- बिल्वैः कुम्भैः कर-स्थामलक-समुदयैस् ताडयन्तो मिथस् ते हासं हासं मृगेहाविकिर-भणितिभिर् दर्दुरादि-प्लुताद्यैः । अस्पर्शि-स्पर्शनार्थं नयन-परिवृतेर् मोचनैः कृष्ण-राज्य- स्यन्दोली-सिंह-पीठाद्य्-अधिकृतिज-सुखैर् निन्यिरे याम-वर्गम् ॥JGc_1,16.13॥[शार्दूलविक्रीडित] तत्र च- नृपतिर् अजनि कृष्णः स्तोककृष्णः प्रधानं सुबल-सचिव-रामस्यापि तद्वन् नृपत्वम् । उभय-बल-पती श्रीदाम-भद्राव् इतीदं विध-विविधतया तौ राष्ट्र-लक्ष्मीम् अकार्ष्टाम् ॥JGc_1,16.14॥ [मालिनी] क्वचित् स्थानं क्वचिद् यानं क्वाप्य् अर्थे सन्धि-विग्रहौ । पराजय-जयौ क्वापि क्रीडायाम् अनुचक्रतुः ॥JGc_1,16.15॥ [अनुष्टुभ्] एवं तौ लोक-सिद्धाभिः क्रीडाभिश् चेरतुर् वने । नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च ॥[BhP 10.18.16] [11] तद् एवं स्थिते दिन-कतिपये च प्रस्थिते कदाचिद् अहर्-मुख एव पूर्व-पूर्व-पूर्वदेव-निर्वापण-भृत-निभृत-चिन्ता-कृत-मति-भ्रंशस्य कंसस्य स्वयम् अभ्यासं प्रलम्ब-नामा देव-ध्रुग् अभ्याजगाम । अभ्यागम्य च प्रणम्य व्यक्तम् एव तम् अनुयुक्तवान्-देव, तव केयं परिदेवना बलवद् आवर्तमाना दृश्यते? [12] कंस उवाच-न जानासि? ममान्वग्-भूय स्थितं विशिष्टं किं वावशिष्टम्? [13] प्रलम्ब उवाच-भवतु, माम् अपि यामम् एकं व्यापारय । कंसस् तु तुष्णीम्-भूय दूयमान-वदनः क्षणम् आसीत् । [14] प्रलम्ब उवाच-देव, कथम् इव । [15] कंसः स-वैरस्यं विहस्य तस्य तत्र पतङ्गतां विभावयन्न् उवाच-त्वम् अप्य् अतमसि प्रज्वलज्-ज्वलन-वर्त्मनि वर्तनीयः । [16] प्रलम्बः स-क्रोधम् उवाच-अहो, सर्वङ्कष-ज्वालस्य कालस्य महिमा हिमाचलम् अपि ज्वलयति, यदाश्रितांस् तडागांश् च ताडयति । [17] कंस उवाच-भवतु यथा भवद्-इच्छा । [18] इति निशम्य तम् आनम्य तद्-अवमानितश् च तदैव दैव-सन्दानिततया कृताविलम्बः प्रलम्बस् तादृश-क्रीडा-परेषु श्री-कृष्ण-वरेषु बाल-निकरेषु प्राप्त-दूर-भूर् विचारितवान्- ताव् इमौ सुकुमारौ च सर्व-मारौ कुमारौ यौ । सहसा रहसा येन येन कंसाद् अगंसाताम् ॥JGc_1,16.16॥ [अनुष्टुभ्] [19] सर्वो' प्य् असौ सर्व-चालेन कालेन घटित-कठिनताभ्याम् आभ्यां चर्वित-गर्वः संवृत्तः, तद् अद्य समस्त-वासर-विसृमर-विहार-विसरज-विश्वास-प्रपञ्चनया वञ्चयन् बन्धुवद् एव स्कन्ध-द्वये हस्त-द्वय-कृत-बन्धं द्वयम् अपि प्रक्षिप्य क्षिप्रम् एव भोजराज-परिसरं परिसमुपहरिष्यामि इति । [20] अथ स तु कल्की वल्कीकृत-कच्चरतादि-प्रच्छन्न-स्पर्श-वेशतया पूर्वं गोष्ठम् आगत्य परितो दृष्टिं वितत्य वेश्म-स्थित-गोप-बाल-विशेष-वेषं समूह्य तम् एव च व्यूह्य मिश्री-भवितुं शिश्रीषन् हसन्न् एव तत्र प्रविष्टः परिदृष्टश् च कृष्णेन । [21] दृष्ट्वा च तच्-छलम् एवास्वच्छ-स्वच्छलायावलम्ब्य-भद्र, कथं विलम्बम् आलम्बथास्, तथापि भद्रं दुद्यूषा-समय एव समयितस् त्वम् असि इति विहस्य तद्-अनुकृत-गोप-बाल-सम्बन्ध-विशेष-सम्बन्धं परिहस्य च बहु-परितोषितेन तेन सह सहचरत्वं बलस्य बल-निर्जयार्थम् एव कलयाञ्चक्रे । ऊचे च-अद्यारभ्य, सभ्य, मम परम-सुहृद् भवान् एव । त्वाम् अहम् अक्षि-गततया स्थापयिष्यामि । श्रीदामा रामम् एवान्वेतु, स किल ह्य् अन्तर्-वर्धन-स्पर्धः स्पर्धन-गणम् एवार्हति इति । [22] स तु क्रतुभुक्-शत्रुस् तत्र निर्विस्मयम् एव कुस्मयम् आनतया तथा स्थितः, यतः- विश्वचिकीर् अपि स विधिः पिपठीर् यस्माद् भवेत् तस्मिन् । को वा चतुरं-मन्यः प्रथयतु निज-चातुरीं कृष्णे ॥JGc_1,16.17॥ [उपगीति] [23] अथार्भक-समुदयं विभाग-द्वयम् अयं विधाय तं च प्रलम्बं स्व-बल-परिवृढतया दृढं निधाय तत्र च स-मत्सरम् इव बल-प्रलम्बौ श्रीदामात्मानौ मिथः प्रतिसङ्घट्टिनौ सङ्घटय्य परान् अपि सजूः-कुर्वाणतया तथा प्रघटया पराजितानां च शताय परिक्रीतानाम् अपि वाहकत्वं प्रकटय्य सङ्गराय कृत-सङ्गरः स माधवो विविध-क्रीडा-निविडमना बभूव । ततश् च- अव्रीड-क्रीडतायां जयवद् इतरयोर् वाहयन्तो वहन्तस् तस्मिन् वाहानुकर्तॄंस् तुरग-तुलनया हासयन्तो हसन्तः । मर्यादा-निर्णये तु प्रथित-कलि-कुलं वादयन्तो वदन्तः प्रापुर् भाण्डीरम् एते वनवन-भुवि गाश् चालयन्तश् चलन्तः ॥JGc_1,16.18॥[स्रग्धरा] [24] तद् एवं कुतूहले तु प्रबले बलं प्रलम्ब-स्कन्धारूढं सन्धातुं जित-भुजग-भुजः श्री-बलानुजः पराभवम् अगणयन् दुर्बलम् अदुर्बलम् अविचित्य स्वीकृतं स्वगणम् एव पराभावयामास । [25] तस्यापाततस् तु वहनायमानानां मनो-ग्लानिः स्याद् इति स्वम् अपि तथा चकार, ततश् च- ऊहे कृष्णः श्रीदामानं दैत्यः स श्री-रामाख्यानम् । अन्यो' प्य् अन्यं शूरं-मन्यः सर्वः प्रोचे धन्यो धन्यः ॥JGc_1,16.19॥[विद्युन्माला] पूर्वं कृष्णः कौतुके येन दृष्टः सौम्यः पश्चाद् रामकर्षे तु भीष्मः इत्य् एवायं स प्रलम्बस् तु पर्यङ्- मर्यादातः पर्यगात् तं प्रगृह्य ॥JGc_1,16.20॥ [शालिनी] रामः क्रीडाविष्टताश्लिष्ट-बोधस् तं नाज्ञासीद् दृष्ट-मात्रं च कृष्णः । पूर्वः प्रायेणार्जुता-भित्त-चित्तः पश्चाद्-भावी चातुरी-सन्धुरीणः ॥JGc_1,16.21॥ [शालिनी] [26] अथ तथापि गिरि-निवह-निभ-वहल-सारता-वह-दुर्वह-स्वभावता-भावित-सङ्कर्षण-वपुः-कर्षण-जात-धर्षण-वशान् निविड-पीडिततया व्रीडित-चित्ततया च स पुनः पुनर् ईडितं-मन्यः स्वम् अखर्वं पूर्व-सिद्धं पूर्वदेव-वपुर् आविर्भावयामास । यर्हि रामम् अवहद् दनोः सुतः शुभ्र-धाम-वपुषं तमः-प्रभः । इन्दु-हारि तम इत्य् अमुं तदा दिव्य-लोक-निकरस् त्व् अमन्यत ॥JGc_1,16.22॥ [रथोद्धता] तस्मिन् किञ्चित् त्रासम् आपन्नवान् स ज्येष्ठः पश्यन् द्राक् कनिष्ठस्य वक्त्रम् । तद् भ्राम्यद्-भ्रू-लीलया लब्ध-दृष्टिर् दुष्टं मुष्ट्या ताडयत् सुष्ठु मूर्ध्नि ॥JGc_1,16.23॥ [शालिनी] ततः प्रहत-मस्तकं रुधिर-रूषितं तद् वपुः पतत् तुलितम् उज्जहत् प्रतिहरि द्रुतं पुप्लुवे । यथाञ्जन-मही-धरं दलितम् अक्त-रक्त-द्रवं त्यजन् द्रवति वज्रकः सपदि वज्र-पाणिं प्रति ॥JGc_1,16.24॥ [पृथ्वी] प्रलम्ब-पतनं दूरे प्रलम्बार्याप्तिर् अन्तिके । उभे ते युगपद् दृष्टे जज्ञाते स्मित-विस्मिती ॥JGc_1,16.25॥ [अनुष्टुभ्] बाष्प-श्लिष्टतया तस्मिन्न् आश्लिष्टौ भ्रातरौ मिथः । या वाश्लिष्यार्द्रतां याता बन्धुता बहिर् अन्तरम् ॥JGc_1,16.26॥ [अनुष्टुभ्] महा-रवं कृतवति च प्रलम्बके तदा द्रुतं मृतवति च द्यवि स्थिताः । सुनिर्वृता ववृषुर् अलं कुलं व्यतर्कयन्न् उपहसितिं हरेर् अपि ॥JGc_1,16.27॥ [रुचिरा] वाहक-शिरसि प्रहरणम् अत्रादिष्टं सदा विहृतौ । मर्यादातिक्रान्ता प्रलम्ब भवता तथा तु नास्माभिः ॥JGc_1,16.28॥ [उद्गीति] [27] तद् एवं प्रलम्बालम्भन-सम्भ्रमे' प्य् अनुद्भ्रान्त-चित्तास् ते शृङ्गिनी-वित्ताः कुणपताम् इतस्य प्रमीतस्य तस्य पितृ-वन-वेशं प्रदेश-लेशं परित्यज्य योजन-व्यज्य-विस्तार-प्रशस्त-भाण्डीर-तल-मण्डलम् एवाधिष्ठाय विहार-निष्ठाः क्रीडापणस्य स्पृहयाय्या जयाय्या गृहयाय्यास् तृणलोभाविष्ट-तया वृक्ष-षण्डाद् विप्रकृष्टाम् अपि यमुनाच्छानच्छ-मुञ्जाटवीं प्रविष्टानाम् अन्धी-भूतानां पाद-बन्धनानाम् अन्वेषणाद् विश्लेषम् आजग्मुः । ततः कथम् अप्य् अवधानतः प्रनष्ट-चित्ततया स्पष्ट-कष्ट-चित्ता रंहसा सङ्घशः सभयं ह्वयन्ते स्म । [28] नूनं देशाधिपति-निदेशतः सदेशम् आगता एव केचित् क्रूरा गा दूरगा विदधुर् इति च ध्यायन्ति स्म । [29] ततश् च गवां खुरादि-चिह्नैर् अह्नाय तासाम् अध्वानं लब्ध्वा समस्ता एव ता हरिर् अह्वास्त, यथा- कृष्णे तटाग्रम् अधिरुह्य सुवर्ण-वर्ण- वल्गूत्तरीयम् अनुघूर्ण्य वितीर्णहुतौ । गावः प्रतिस्वम् अभिनेदुर् उदीर्ण-तापा गर्जत्-तडिद्-घन-घनाघन-तृष्णयेव ॥JGc_1,16.29॥ [वसन्ततिलका] [30] तद् एवं यदालम्भि चास्तम्भि च नैचिकीनिचयस् तदानीम् एव च दृष्ट-निर्विलम्ब-प्रलम्ब-प्रलय-चराः कंस-चरा लब्धावसरा मुञ्जाटवीम् उद्भट-चेष्टतया वेष्टयित्वा निर्निवारण-कृपीट-कारण-वृष्टिं झटिति तादृश-दुष्ट-वौषट्-कारास्पद-तद्-विलक्षण-तेजसि तस्मिन् प्रतिपक्षता-कल्पनया निसृष्टवन्तः । [31] या खलु ज्वाल-कलयापि सर्वं रोषाद् ओषामास कल्पम् इति प्रज्वलति महा-ज्वलने पट-पटायमानायां च महा-मुञ्जाटव्यां भीततयास्त-व्यस्त-चालास् ते गोपालाः सखि-वलयारामतया कलित-केलि-जालाव् इह राम-गोपालाव् एव भूरि-दूरतः शरणतया समुपाजग्मुः । तत्र च- दावाग्निं दृष्ट्वा ते यदपि हरिर् अक्षापरतया समीयुर् वैयग्र्यं तदपि निज-रक्षाम् अवृणुत । प्रसक्तिस् तस्येत्थं किल भवति सा चेद् उयते तदा शक्तिश् चास्य प्रभवति यथेच्छं मुहुर् इति ॥JGc_1,16.30॥ [शिखरिणी] यथा- कृष्ण कृष्ण महा-वीर्य हे रामामित-विक्रम । दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः ॥[BhP 10.19.9] इत्यादि [32] तद् एवं दूरागतानां कार्पण्य-पण्य-भणित-श्रवणम् आरभ्य तस्माद् अभ्यास-गतानाम् अपि भयम् उपलभ्य श्रीमान् कृष्णस् त्व् इदं ससंरम्भं भावयामास- आत्मनो' प्य् अलम् अमी मम प्रिया हा दवं प्रति दवं समिय्रति । गीर्णम् एव करवाण्य् अमुं ततः को यमः क इह वा भवेद् हरः ॥JGc_1,16.31॥ [रथोद्धता] [33] किन्तु मया वैश्वानर-निगरणं न सोढुं परिवृढा भवेयुर् एते इति विचिन्त्य प्रोवाच-मा भैष्ट नेत्र-पुटं त्व् अनुद्घटितं घटयत इति । [34] निमीलद्-विलोचनेषु च तेषु तद्-आवेश-वशया कृत-प्रवेशया योगमायया तत्-काल-कल्पित-महा-जलधर-कल्पापर-शरीरस् तत्रत्येनानल्पेनाननेन तम् अदुःखत एव सर्वं विभ्रक्षन्तं भक्षितवान् । [35] तथा तद्-इच्छया सुधा-चुलुकायमानम् इत्य् एके । तयैवं चान्यद् अपि चकार । यद् उक्तं- ततश् च ते' क्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः । निशाम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः ॥इति । [BhP 10.19.13] अथ धेनु-ततिं विनिवर्त्य हरिर् बल-युक्ततया मुरलीं कलयन् । सहचारि-गण-प्रथितात्म-यशा व्रजम् आगतवान् अहनि ग्लपिते ॥JGc_1,16.32॥ [तोटक] गवां धूलिर् नादः खुर-घटित-घट्ट-ध्वनि-घटा हरेस् तासां हूतिः श्रवण-गण-भिद्-वेणु-रणितम् । अमीभिस् ते कृष्टास् तरतमतया गोकुल-जना न पृष्ठ्यं नाग्रीयं न समम् अविदुर् न स्वम् अपि ॥JGc_1,16.33॥ [शिखरिणी] यद्यपि बहु-सङ्घट्टन-धूलि-ध्वान्तं च सर्वत्र । तदपि हरेर् मुख-चन्द्रः प्रतिजनम् आनन्दितं चक्रे ॥JGc_1,16.34॥ [उपगीति] [36] अथ पूर्ववन् मातर-पितरादि-रचित-सुख-वितरौ भ्रातरौ निज-निलयं प्रविविशतुः । [37] सखायश् च प्रलम्ब-दवानल-कथा-प्रथनया सर्वं विस्माययामासुः । [37] तद् एतत् प्रोच्य समापनम् आह स्म- ईदृशस् तव गोपेन्द्र पुत्रः पुण्य-कृत-स्तवः । प्रेमार्द्रः सुहृदां यस् तु दावाग्निम् अपि पीतवान् ॥JGc_1,16.35॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु प्रलम्ब-दव-संवर्त-निवर्तनं नाम षोडशं पूरणम् ॥16॥ ************************************************************* (17) अथ सप्तदशं पूरणम् वेणु-शिक्षा-च्छलेन प्रेयसी-भिक्षा [1] अथ पूर्ववद् विलक्षणायां क्षणदा-सभायां समुत्कण्ठः स मधुकण्ठः कथयामास- [2] पूर्व-पूर्वानुसारेण धेनुक-वधानन्तर-व्यवहारेण प्रेयसीनां प्रत्यहम् एव वर्धमानाः कमल-कलिकावद् उत्कलिका मधुसूदनस्य बहिर् ईहितैर् दुरूहां स्पृहां बृंहयामासुः । [3] तत्रापि सर्वाधिकायाः श्री-राधिकायास् तु नितरां, तत्र तूपलक्षणतया श्री-राधा-माधवयोर् वर्ण्यते- प्रसङ्गेच्छा वीक्षा-स्पृहितम् अनुषङ्गाभिलषितं पृथग् लोक-द्वेषः प्रतिसमयम् उद्वेग-कलना । इमे भावा युग्मे युगपद् उदितास् तत्-क्रम-वशाद् अहो दूर-स्थित्योर् अपि दयितयोर् एक-रुचिता ॥JGc_1,17.1॥ [शिखरिणी] आदर्शाव् इव तौ स्वच्छौ सदाभिमुखतां गतौ । राधा-माधवयोर् भावौ मिथो भावान् उपेयतुः ॥JGc_1,17.2॥ [अनुष्टुभ्] भूयो भूयो दृश्यते यर्हि मूर्च्छा राधायां वा श्रीहरौ वा रहस् तु । अन्यो' न्यस्य स्फूर्तिर् एवाप्ति-तुल्या कल्याणाय प्रायशः कल्पते स्म ॥JGc_1,17.3॥ [शालिनी] [4] तद् एवं ताभिस् तस्यातिदुर्लभस्य स्पृहातिशय-वाहितया नातिहितायां शरद्य् अतिवाहितायां मार्गशीर्षस् तु तासां पतिं-मन्य-गृह-गमनाय मार्ग-शीर्षताम् अवाप । [5] यत्र च कन्यानां मातर-पितरेषु तद्-दानाय पूर्वम् एव स्वयम् अनभिरुचिती-कृत-मुरजिद्-इतरेषु, स्वप्न-दोषाद् एवान्यत्रावगत-तद्-वितरेषु, तत एव दुःखिततयानभिनन्दित-तत्-सम्बन्धि-निकरेषु, सम्प्रति तासाम् अतिदुःख-शुष्कता-दृष्ट्या भीति-परेषु, तत एव तत्-प्रस्थापनायां स्थगितान्तरेषु लोक-धर्म-विगान-लब्ध-दरेषु च, घूर्णित-चित्ता पूर्णिमा तद् इदं निर्दिदेश- [6] भवन्तस् तावत् तटस्थी-भवन्तस् तिष्ठन्तु, वयम् एवामूर् अनुनीय तत्-तद्-गृहम् उपनीय तत्-तत्-प्रक्रियां क्रिया-विषयी-करिष्यामः इति । [7] अथ जन्यं-मन्यांस् तेषाम् अनादरम् अवधाय मन्युं मन्यमानान् स्वयम् एव सा देवतादि-मान्या साम्ना सम्मान्य यथा स्व-मनीषितम् एवाङ्गीकारय्ठचकार । [8] कन्यास् तु ता धन्या वरं-मन्यालयान्तः-प्रयाणं तत्र च लब्ध-तद्-अञ्चल-न्यास-निजाञ्चलताद्य्-अन्यायम् असम्मन्यमाना बभूवुः । [9] अथ ताः सा शपथ-प्रथनया तद्-आलयेष्व् असम्भवम् अपीष्ट-लम्भनम् अनिष्ट-विप्रलम्भनं च विश्रम्भविषयं विधाय दुःसह-नानाध्यवसायाद् विष्कम्भ्य गमन-कर्मणि लम्भ्यमानाः पथि तु स्वमायया गोपयन्ती तत्र तत्-सदृग्-अन्याश् चारोपयन्ती तत् तन् निर्वाहयामास । पश्चाद् एव च तास् तत्र वासयामास । तास् तु तत्र च परम-त्रस्ता बभूवुः, यतः- यासां देहो' प्य् एष बन्दी-गृहाभः कृष्णालाभाद् गोपिकानां बभूव । तासां गेहं पैतृकं शर्मणे किं यद्य् एवं धिक् श्वाशुरं वह्निर् एव ॥JGc_1,17.4॥ [शालिनी] अप्य् अनुकूलं यासां प्रतिकूलं स्याद् विदूरगे कृष्णे । तासां प्रतिकूलं तु स्फुटम् एवासीत् कुकूल-तल्पाभम् ॥JGc_1,17.5॥ [गीति] [10] तथापि पौर्णमासी तास् तत्-तद्-गेह-मध्यम् अध्यासीना विधाय यदा चलितुम् उद्यतासीत् तदामूः पुनर् विच-प्रचाम् आप्ता निश्च-प्रचा-कृते तद् इदम् आदिष्टवती, यदा भवतीभिः स्व-मर्यादा-लोपस् तर्क्यते, तदा प्रपलाय्य स्थीयताम् । समाधानं पुनः कयाचिद् विद्ययास्माभिर् एव विधातव्यम्, सहसा पलायन-धाम च तत्र तत्र विधातव्यम् इति । [11] तद् एवं राज-कारागृहाद् वैरि-कारागृह इव पितृ-गृहात् तत्र गत्वा वसन्तीषु, यावान् अजनि निरोधस् तावत्य् उत्कापि संववृधे । कृष्ण-प्रेमवतीषु श्वासानिल-लीनतां याता ॥JGc_1,17.6॥ [उपगीति] यद्यपि मनसि समिद्धा हरि-परिरिप्सा तथापि ताभिः सा । आव्रियते स्म विचारैस् ततिर् इव वह्नेः सद्-इन्धन-प्रकरैः ॥JGc_1,17.7॥ [गीति] [12] तच् च श्री-राधा-प्रधानतया वर्ण्यते, यथा- पीयूष-च्छवि-धारि-हारि-किरणः सर्वत्र शश्वज्-जडी- भाव-प्राप्ति-गुणः सदार्द्र-हृदयः सद्-भ्रू-चकोरी-गतिः । सो' यं हन्त मया कथं हरिर् अहो तत्-प्राणया त्यज्यतां धर्मो गच्छति किन्त्व् अधर्म-पदवीं रुद्ध्वा च मान-क्षयाम् ॥JGc_1,17.8॥ [शार्दूलविक्रीडित] [13] श्री-कृष्णस्य च भावना, यथा- मद्-एक-चेतो मत्-प्राणा राधान्य-वशतां गता । यां स्मरन् मम हा चेतश् चेतनाम् आवरिष्यति ॥JGc_1,17.9॥ [अनुष्टुभ्] ततश् च- राधां तथा स्मरन् कृष्णः स्निग्धं रागि विलोचनम् । कियन्त्य् अहानि मार्ष्टि स्म हन्त हारिद्र-वाससा ॥JGc_1,17.10॥ [अनुष्टुभ्] [14] मिलनायाति-वैयग्र्यं च- धर्मातिक्रमि चित्तं कथम् अधिमित्रं च तत् प्रकाशते? | इति हरिर् उपचित-युक्तिर् युयोज दूत्याय केवलां दृष्टिम् ॥JGc_1,17.11॥ [गीति] [15] इदम् एव वक्ष्यते ताभिः- शरद्-उदाशये साधु-जात-सत्- सरसिजोदर-श्री-मुषा दृशा । सुरत-नाथ ते' शुल्क-दासिका वरद निघ्नतो नेह किं वधः? ॥[BhP 10.31.2] इति । यतः- कृष्णस्यान्यत्र दृक्-प्रान्तः सद्भिः शास्त्र-फलं स्मृतम् । हन्त तासु पुनः सो' यम् एभिः शस्त्र-फलं मतम् ॥JGc_1,17.12॥ [अनुष्टुभ्] ततश् च- रात्रिन्दिवं वसति चेतसि हन्त भाव- ज्वाला हरेर् उत तदीय-रमा-गणानाम् । सन्ध्या-द्वये व्यतिविलोक-सुखाज्य-सिक्ता साग्नि-द्विजालय इवाग्निततिः समिद्धा ॥JGc_1,17.13॥ [वसन्ततिलका] तत्र च- गोष्ठाद् वनं प्रविशतो वनतश् च गोष्ठं लोकेन लोकन-कृते सह माधवेन्दोः । सम्भूय सङ्गतवतीषु च तत्-प्रियासु राधा जयत्य् उडुषु पौर्णिम-राधिकेव ॥JGc_1,17.14॥ [वसन्ततिलका] [16] तत्र च प्रगेतन-वन-प्रस्थाने- मिथ्याहासान् अकुरुत हरिः स्पृष्ट-पार्श्वस्थ-हस्तं वीक्षां वक्र-प्रणय-वलिताम् अर्धम् अर्धं वितेने । आश्लेषाद्यं विहरण-गणं मित्र-वर्गेषु चक्रे दूरे गत्वाप्य् अहह मुरली-संविदः संव्यधत्त ॥JGc_1,17.15॥ [मन्दाक्रान्ता] [17] इदम् एव च ताभिर् वक्ष्यते, प्रहसितं प्रिय प्रेम-वीक्षितं विहरणं च ते ध्यान-मङ्गलम् । रहसि संविदो या हृदि-स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥[BhP 10.31.10] इति । [18] अथ सायन्तनागमने तु- यदा वा गोष्ठं सम्प्रविशति तदा च भ्रमरकैर् वृतं वक्त्राम्भोजं धन-खुर-परागैर् वलयितम् । अमूषां नेत्रालिष्व् अभिमुखतया दर्शयति तन्- मिलत्-पाशं यन्त्रं मदन-रचितं बन्धुम् इव तान् ॥JGc_1,17.16॥ [शिखरिणी] [19] एवम् एव च ताभिर् वक्ष्यते- दिन-परिक्षये नील-कुन्तलैर् वन-रुहाननं बिभ्रद् आवृतम् । धन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि ॥[BhP 10.31.12] इति । [20] एवम् अहरहर् अपि परस्परं स्पर्धयेव वर्धमानतया तासाम् उत्कलिकाः कलित-मधु-माधवाधिकला-व्याकुलताकुलतां कलयामासुः । [21] यथा वर्णितं प्रलम्ब-वध-वासर-सम्बन्धि-सन्ध्याम् अनुसन्धाय, गोपीनां परमानन्द आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत् ॥[BhP 10.19.16] इति । [22] अस्य चाभिधेयम् इदम्, तासां कृष्णावलोके प्रमद-समुदितिर् न स्वरूपेण वक्तुं शक्या किन्तु स्व-कार्य-स्फुरण-पदतया किञ्चिद् उद्देशम् आप्ता । तद्-विश्लेषे यथासां युग-शतक-दशां याति कालः कलाख्यस् तद्वत् तस्यानुषङ्गे युग-शतम् अपि तद् भाति शश्वत् कलाभम् ॥JGc_1,17.17॥ [स्रग्धरा] कलापि यदि विश्लेषे युगानां शततां गता । रात्रिन्दिवीय-सङ्ख्यायां तदा शङ्कामहे वयम् ॥JGc_1,17.18॥ [अनुष्टुभ्] [23] एवं सायम्-प्रातिकावलोकन-वलतः कथम् अपि निदाघे' पि क्षपिते मयूरान् मदयित्नूनां गदयित्नूनां च स्तनयित्नूनां समागमः संवृत्तः । यथा- अकुण्ठाम् उत्कण्ठां निरवधि वितर्क्यालि-विततिर् यदा तासाम् अग्रे हरि-परिचितं वृत्तम् अरुणत् । तदा वर्षा जातास् तडिद्-अनुगताम्भोद-वलिताः प्रतीपाभाः कृष्ण-स्फुरणम् अधिकं हा विदधिरे ॥JGc_1,17.19॥ [शिखरिणी] नूनं निदाघेन विभूय जज्ञे सन्तप्तिर् आसां हरि-रागिनीनाम् । वर्षासु शाम्येद् इति सङ्गिनीनां निर्णीतिर् आसीद् विपरीत-रीतिः ॥JGc_1,17.20॥ [इन्द्रवज्रा] वर्षा द्वितीया दधिरे' क्षि-नीरैर् अन्तः स्फुरत्-कृष्ण-घनाभिर् आभिः । इत्थं निनिन्दुः किल ते रुवन्तः स्वाजीव्य-वर्षानुगताः प्लवाद्याः ॥JGc_1,17.21॥ [इन्द्रवज्रा] कलापाम् आसुर् एतासु कलापाश् च कलापिनां । स्मरार्ध-चन्द्र-बाणाभा यत्रैके भान्ति चोन्मुखाः ॥JGc_1,17.22॥ [अनुष्टुभ्] वर्षाः शीतलताकरैर् निज-गुणैर् आसां मनः-शान्तताम् आनेतुं किल यद् यद् अत्र विदधुः सर्वं च तत् प्रत्युत । द्वेषं ता बत मेनिरे यद् अनु च प्राणालिभिः शङ्कितं हन्त द्विष्ट-सुहृद्-दशेयम् उदिता हा हा विधेः का गतिः? ॥JGc_1,17.23॥ [शार्दूल] [24] तत्र च गृह-निगृहीतानां तासां मनः-कथा, यथा- खर्जरादि-फलैः सुकन्द-वलितैर् मित्रैः समं प्रावृषि प्राञ्चद्-वृष्टिज-वारि-वारिणि तरु-क्रोडे' शन-क्रीडनम् । नीर-प्रान्त-शिलासु तासु दधि-युग्-भिप्सादि सम्भोजनं दूराद् धेन्व्-अनुहूतिर् अप्य् अघजिता नश् चित्तम् उल्लुञ्चति ॥JGc_1,17.24॥ [शार्दूल] यत्र च, घनागम-घनागमे विरमिताजितोन्मीलने समस्त-जन-शर्मदाः सपदि खञ्जरीटेक्षणाः । अमूः शुचि-रुचि-श्रिया स्व-हृदि कृष्ण-भावं गता हरि-व्रज-नव-प्रियास् तमसि लीनताम् आगताः ॥JGc_1,17.25॥ [पृथ्वी] [25] अत्र तासां त्रास-वचनम्- इरंमद-रदास् ते' मी नीरदा अपि सर्वदा । चर्वन्ति क्षौणि-पृष्ठ-स्थान् गर्जन्ति किल गर्वतः ॥JGc_1,17.26॥ [उद्गीति] [26] अहो, चित्रीयते सेयं प्रेम-गति-वैचित्री यतस् तादृशि च तद्-वृत्ते कदाचिद् आनुकूल्य-स्पृशीव श्री-राधा-स्तुतीनाम् आधारता दृश्यते । [27] यथा तस्यास् तत् पश्यन्त्या भावनेयम्- अयि तडित् त्वम् असौ क्व नु किं तपः कियद् अहो कृतवत्य् असि तद् वद । यद् इमम् अम्बु-धरं हरि-वक्षसस् तुलितम् आलि गता रमसे सदा ॥JGc_1,17.27॥ [द्रुतविलम्बिता] [28] यत्र च प्रमादतः सा किञ्चन प्रोच्यापि सख्याम् अपि सङ्कोचाद् अन्यथा प्रखापयामास- अहह पश्यत: कृष्ण-घनाघनं प्रसजती चपला खलु खेलति । स्मरसि किं नु हरेः स्मर-कौतुकं? नहि नहीदम् ऋतोर् गुण-वर्णनम्! ॥JGc_1,17.28॥ इति । [द्रुतविलम्बित?] कदाचिच् च- मेघागम-समये' स्मिन्न् अधिगत-हरिता दृशां सम्पत् । हरये स्पृहयसि राधे नहि नहि शाद्वल-विभूतये द्विषति ॥JGc_1,17.29॥ इति । [उद्गीति] [29] अथ श्री-कृष्णस्य दिग्-दर्शनं, यथा- शिखण्डिनां या कल-नृत्य-माधुरी शिखण्ड-चूडस्य सदातिशर्मदा । न सानुसन्धानम् इता तद् अस्तु यन् मूर्ध्नः शिखण्डं च जगाम विस्मृतिम् ॥JGc_1,17.30॥ [उपजाति 12] [30] तद् एवं सुष्ठु चापष्ठुताम् अनुष्ठाय गतायां प्रावृषि शरद् अपि, यथा- आगमिष्यति शरद् भुवि द्यवि स्वच्छतां विदधतीति चिन्तितम् । हन्त ताभिर् उदये तदीयके स्वं दधे द्वि-गुण-भावनाविलम् ॥JGc_1,17.31॥ [रथोद्धता] स-तडिद्-वारिद-वृन्दं निरीक्ष्य पूर्वं यद् एव या तप्ता । तद् अपश्यन्त्य् अपि सेयं सम्प्रति राधा भृशं दूना ॥JGc_1,17.32॥ [आर्या] [31] तत्र च राधा-कृष्णयोर् नख-लिपि-वलयित-किसलय-दल-द्वय-गतं पद्य-द्वयं वायुना परस्परं नीतम् । तद्, यथा- तडितः पुण्य-शालिन्यः सदा या घन-जीवनाः । तेन सार्धम् अदृश्यन्त, नादृश्यन्त च तं विना ॥JGc_1,17.33॥ [अनुष्टुभ्] आवृतिम् अजहाद् इन्दुर् विलसति हंसश् च नील-कञ्जं च । वृन्दावनम् अनु हा धिग् दैवं तत् तन् न दृश्यते तस्याः ॥JGc_1,17.34॥ इति॥ [गीति] राधा-कृष्णाव् इत्थम् अन्यो' न्यम् आप्तं दैवात् पत्रं शश्वद् आश्लिष्य साश्रु । अन्तः-शून्य-स्वर्ण-बिम्बान्तर् उप्तं मध्ये हारं नायकं निर्मिमाते ॥JGc_1,17.35॥ [शालिनी] [32] अत्र सखीनाम् अपि स्विन्नता, यथा- जलं कुमुदम् अम्बुजं विधु-रुचिश् च यस्यां शरद्य् अहो विकसद्-आत्मताम् अगमद् आशु तस्याम् अपि । मनो नयनम् आननं दशन-कान्तिर् आसां पुनः सदा मलिनताम् अगाद् इति किम् आलिभिः सह्यताम्? ॥JGc_1,17.36॥ [पृथ्वी] [33] अत्र च वर्णितं लब्ध-वर्णैर् अपि, आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् । जनास् तापं जुहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥[BhP 10.20.45] यतः- सौन्दर्यं तन्-नीलिमासौ द्युतिः सा लावण्यं तत् ते च लीला-विलासाः । पीयूष-श्रीण्य् अङ्ग-सङ्गे प्रियाणां विश्लेषे तान्य् एव हालाहलानि ॥JGc_1,17.37॥ [शालिनी] ततश् च- हरेर् गन्धवहान् सर्वे जगत्-प्राणतया विदुः । तद्-वियोगेन तु क्षामा रामास् तान् आशुगाख्यया ॥JGc_1,17.38॥ [अनुष्टुभ्] [34] तद् एवं यद्यप्य् उत्कण्ठायाः परम-काष्ठा जाता, तथापि काचिद् अपि काञ्चित् प्रति न प्रकाशयामास । अधर्मेणापि तं भजानि, इति यथा तास् तथा कृष्णो' पि तत्र ता निर्विद्या निर्विद्य खिद्यते स्म । [35] कृष्णस् तूपयान्तरम् अपश्यन् नेत्र-विक्षेप-वेत्र-विक्षेप-वित्रस्तानाम् अपि तासां वश्यताम् अयातानाम् आवश्यक-तद्-भावनाय वंशी-शंसन-विशेषम् अभ्यस्यति स्म । [36] यथैव वक्ष्यते तत्र तत्र तद् एवालक्ष्य ताभिः वेणु-वाद्य उरुधा निज-शिक्षाः इति । [BhP 10.35.14] [37] अथ प्रथमतस् तन्-मना निजाग्र-जन्मना युगली-भूय मुरली-कलीम् आवर्तयति स्म । [38] तत्र तु यदा समुद्दीपित-भावान्तरे वनान्तरे गो-चारणे सर्व-मनसो' प्य् अगोचरान् सहचरान् विस्मापयन्न् अतिकान्त-गुण-व्रजेन निजाग्रजेन सह स्वयम् अहरहः सहर्ष उत्कर्षं प्रवीणयन् वेणु-शिक्षाम् ईक्षयाम् आस,॥ [39] तदा तासां तद्-रूप-स्फूर्तिर् अतीव पूर्तिम् आयाता । [40] सा च यथावद् एव, यतस् तस्य भाव-वैभवस्य स्वभाव एवायम्, यद् दूरतश् च स्व-विषयं विषयीकरोति । तथा हि- अनुमान-गता तासाम् अर्थापत्तिः प्रतीयते । यतः कृष्णस्य दयितास् ता एव न्याय-पण्डिताः ॥JGc_1,17.39॥ [अनुष्टुभ्] [41] तत्र याः पुनर् अतीव स्निग्धता-दिग्ध-हृदयास् तद् दुःखतः शुष्कताम् अवापुर् न तु पुनः स्वक-दुःखं पुष्कलं मेनिरे । [42] यथा राधाया विशाखा ललिता पर्यायानुराधा च, चन्द्रावल्याः शैव्या पद्मा चेत्य्-आदयः । तासु तु ताः स्व-मात्र-निष्ठतां निष्टङ्क्य स्वयम् एव स-सौहार्दं निज-हार्दम् आवेदयाञ्चक्रुः । तथापि तत्र प्रथमं राम-सहितता-पिहितम् एव तं लुप्त-वर्ण-पदं वर्णयामासुः । [43] तत्र गीतं, यथा- रामो रामानुज इति युगलम् । कृत-नट-वेषतया पटु राजति गायति सखि-गण-युगलम् । [ध्रुव] सरस-रसालज-पल्लव-तल्लज-पल्लवितामल-शीर्षम् । नव-यौवन-वन-बीजाङ्कुरम् इव धावयद्-अतनु-चिकीर्षम् ॥b॥ वाञ्छित-पिञ्छावलि-परिलाञ्छित-मणि-निचयाञ्चित-केशम् । दधद् इव हरि-धनुर्-अनुगत-तारा-वलि-वलिताम्बुद-लेशम् ॥c॥ वलयित-नव-दलद्-उत्पल-कर्णिक-कर्ण-युगाद्भुत-शोभम् । लतिका कासाव् इति विस्मयकृति मधुकृति विनिहित-लोभम् ॥d॥ हस्त-कमलम् अभि कमल-विघूर्णन-रमण-कला-रमणीयम् । मधुप-गणं प्रति मधु-कण-वर्षणम् अकृत यतः कमनीयम् ॥e॥ मालामाला-परिमल-बलि-बलि-वपुर् अलि-वलित-सदेशम् । अलि-झङ्कृति-नुति-कोलाहल-वह-बहुल-कुतूहल-वेशम् ॥f॥ सितम् असितं वपुर् असितं पीतं वसनं यस्य च गीतम् । तद् इदं यदि गोकुलम् अनु गोकुलम् अयति तदाघम् अतीतम् ॥g॥ ॥JGc_1,17.40|| | इति । [44] अपि तु तस्य गोकुल-सदेश-प्रदेश-प्रवेश एव सर्वेषाम् अभिनिवेश-हेतुः, यतः- चक्षुर्-भाजां फलम् इदम् अहो यद् व्रजस्य प्रवेशे गोभिः साकं सखि-वलयितं दृश्यते भ्रातृ-युग्मम् । युग्मे तस्मिन् लघुर् इह मुखाम्भोजम् अस्मिन् मुरल्या दीप्तिः किञ्चिन् निगमन-कलाशालि नेत्रं च तत्र ॥JGc_1,17.41॥ [मन्दाक्रान्ता] [45] अत्र चैव ध्वनितम्- धामागतस्य समये सखि-धेनु-सङ्गि सङ्गायतो विहरतो हरतश् च तस्य । किञ्चिद् विमृग्यद् इव चञ्चलताञ्चि-तारं हाराणि-नेत्रम् अनु विध्यति मानसं नः ॥JGc_1,17.42॥ [वसन्ततिलका] तस्मात्- सा किल कुलजा कुलजा नयने तस्याः परं नयने । वेणु-विनोदी मदनः स भवति यस्याः स्वयं मदनः ॥JGc_1,17.43॥ [उपगीति] [46] तद् एवम् अघदमनेन तासां क्रम-परम्परातः परस्परं स्व-विषयाभिलाष-व्यञ्जना-सञ्जनं किञ्चिल् लज्जा-पर्ययम् आचर्य तादृश-रम्य-स्व-विद्या-बल-तारतम्य-विदुरतया विदूरतो' पि तम् अवधार्य पर-परतः परार्ध्यं समर्ध्यमानां पुनर् वेणु-शिक्षां विलक्षणी-कुर्वता सङ्कर्षणः केवलं लक्ष्याय कल्पयाञ्चक्रे । यत्र हि सर्वम् एव युगपन् मुग्धता-दिग्धं बभूव । [47] यत्र श्री-व्रज-देवीभिर् अपि निज-भाव-व्यक्तिं शङ्कमानाभिः सङ्कर्षणं लक्ष्यं विधाय तद् वर्णयामासे, यथा- वेणोः शिक्षाम् अथ रचयतोर् धेनु-रक्षादि-लक्ष्यान् नानारण्यं प्रति विहरतोर् बिभ्रतोर् यष्टि-रज्जू । स्तम्भं लोले चलनम् अचले कुर्वतोर् अत्यपूर्वं भ्रात्रोर् आसीद् बत तनु-भृतां धर्मतो वैपरीत्यम् ॥JGc_1,17.44॥ [मन्दाक्रान्ता] [48] अत्र चैवं ध्वनितम्- नूनम् एवं विदधतोः सर्वेषां धर्म-पर्ययम् । कृष्णो' मूलम् असौ चास्मद्-धर्मम् उन्मूलयिष्यति ॥JGc_1,17.45॥ [अनुष्टुभ्] [49] तद् एवं भ्रातृभ्यां सङ्गाने युगपद् एव सर्वेषां मोहनम् ऊहमानेनानुजेन विचारितम्-[50] हन्त तासाम् एव मोहनाकर्षणे सुष्ठु ममाभीष्टे, तत्रापि राधाभिधायाः । तस्मात् पृथग् भवन् पृथग् एव यथा जीवानां जातिर् यथा-युक्तं तयोर् द्वयम् एकं वा वहति, क्रमशो व्यक्तिर् अपि, तथा शिक्षार्थं प्रयतिष्ये । तच् च तत्-तन्-मात्रातिशयिताभीप्सित-स्वरादि-मर्म-समुद्भावनया सम्भविष्यति इति । [51] तद् एवं विचारयता तेन परीक्षा-पर्यालोचनार्थम् उत्तरम् उत्तरां वश्यताम् अतीततराण्य् अवराणि सत्त्वानि क्रमशः स्व-वशताम् आनीतानि, तथापि तत्-प्रेयसीभिश् चित्त-क्षोभ-मात्रं तु लेभ एव । [52] तत्र यथा प्रथमतो गाः प्रति तद्-गानम् अवकर्णितम्, तथा वर्णितम्, यथा- हरेर् वक्त्रं वेणु-ध्वनि-मिषतया वर्षति सुधां पिबत्य् एतां गव्या यद् अनु रसना-कर्ण-युगलम् । अहासीत् प्रस्तब्धा निज-विषयम् अन्या तु रसना किम् एतत् किं नैतद् भवति किम् इवैतत् किम् इति वा ॥JGc_1,17.46॥ [शिखरिणी] [53] अत्रापि ध्वनितम् इदम्- गवाम् अस्माकं च श्रवणम् अनु वेणोः समदशा यदप्य् एषा जाता तदपि किल भेदो विलसति । अमूस् तद्-वक्तेन्दुं सपदि कलयन्ति प्रतिपदं वयं नैतद् विद्मः क्व भवति युगे तस्य कलनम् ॥JGc_1,17.47॥ [शिखरिणी] [54] अथापरे-द्युश् चापरां शिक्षाम् अधिकृत्य वन्यान्य् अपि सत्त्वानि समाहृत्य मोहितानि, यथा- वंशः सो' यं तु वीतंसः कंस-शत्रोर् इतीयते । तेन शंसनतो यान्ति विध्वंसं मृग-पक्षिणः ॥JGc_1,17.48॥ [अनुष्टुभ्] [55] तद् अपि ताभिर् उद्भावितम्, यथा- वृन्दारण्यं प्रथयति भुवः कीर्तिम् अत्र स्वयं हि श्रीमान् कृष्णो विहरति पदाम्भोज-लक्ष्मीं वितन्वन् । वेणोर् वाद्ये नटन-घटनं बर्हिणः सभ्य-भावं वन्याः सर्वे ययुर् इति सदा रङ्गतां यज् जगाम ॥JGc_1,17.49॥ [मन्दाक्रान्ता] [56] अत्र चेदं ध्वनितम्- वृन्दारण्यस्य पुण्यं व्रजितुम् इह न नः शक्तिर् अस्तीति चास्तां यद् बर्ह्याद्याश् च भान्ति प्रतिपद-सुकृत-प्रोदयाद् अस्मद्-अर्ह्याः । गृह्याणां गृह्यकाः स्मः स्फुटम् इह तद् अलं गृह्यकेभ्यश् च गर्ह्यास् ते तस्य स्वैरम् ईक्षां विदधति न तद्-आभासम् अण्व् अप्य् अयाम ॥JGc_1,17.50॥[स्रग्धरा] [57] अथ दिनान्तरे' पि तेभ्यो विच्छिद्य हरिण्यस् तथा कृताः । तच् च पूर्ववत् ताभिर् वर्णितम्- आश्चर्यं सखि कृष्णसार-दयिता-वृन्दं मिलद्-भर्तृकं जात्या मूढम् अपि व्यतीत्य भवतीर् अप्य् एवम् ईहां दधे । श्रुत्वा वेणु-कलं हरिं प्रति गतिस् तद्-रूपतश् चित्रता तस्याप्य् अर्चनम् उल्लसत्-प्रणयतस् तत्रापि नेत्राञ्चलैः ॥JGc_1,17.51॥ [शार्दूल] [58] ध्वनितम् अपीदम्- वयं जात्या नार्यः पुरु-गुणवताम् आदृततमास् तथा भर्तारस् तत्-प्रणय-नय-सिद्ध-व्रज-भुवः । हरिण्यो नेदृश्यस् तदपि पतिभिस् तं ययुर् अहो धिग् अस्मान् दुष्पुण्या दधिम नहि तासाम् अपि तुलाम् ॥JGc_1,17.52॥ [शिखरिणी] [59] दिनान्तरे तु विशिष्य विहङ्गमास् तथा-भावं गमिताः, तत्र च ताभिर् अभिहितं, अस्मिन् वने तु विहगा मुनयः प्रदिष्टाः कृष्णस् तु तद्-गुरुर् इति प्रततं प्रतीमः । नैवान्यथा तद् अमुना किमपि प्रगीतं मौन-व्रतेन शृणुयुः परितो निविष्टाः ॥JGc_1,17.53॥ [वसन्ततिलका] [60] अत्र तु स-निर्वेदं ध्वनितम्- यस्माद् असौ मुनिस् ते च मुनयः सर्वतः स्थिताः । तस्मात् काञ्चित् स्पृहाम् अत्र नाञ्चितां कर्तुम् अर्हथ ॥JGc_1,17.54॥ [अनुष्टुभ्] [61] अथ दिनान्तरे देव्यो' पि तथा कृताः, तत्र ताभिर् वर्णनं, यथा- वेणूद्गान-गुणेन तस्य परितः कृष्टे विमानोत्करे देव्यो रूप-विलास-मोहन-कलाम् आसाद्य मोहं गताः । यत्रेदं न विदुः किम् एतद् अभितः पूर्वं श्रुतं वीक्षितं वेति स्रस्तम् अभूत् कचादि किम् उ वा नैवेत्य् अपि प्रायशः ॥JGc_1,17.55॥ [शार्दूल] [62] अत्र च ध्वनितम्- हन्त देव्यो' पि यत्रैताम् अवस्थाम् आपुर् अञ्जसा । तदीय-व्रज-भू-बाला वराक्यस् तत्र का वयम्? ॥JGc_1,17.56॥ [अनुष्टुभ्] [63] तद् एवं चेतनांस् तथा वितथ-चेतनान् विधायाचेतनान् अपि चेतनान् इवाचरितुम् आरभते स्म । अचल-मर्यादया पर्याप्ताः स्फुटम् अमूर् आक्रष्टुम् अचेतनताम् अतिक्रम्यापि दुःशका इति । [64] तत्र नदी-चरितं ताभिर् एवं विचारितम्- द्वीपिन्यः श्रवणेन वेणु-रणितेः स्तम्भं गताः सभ्रमाः फुल्लत्-पूरतया स्फुरद्-घन-रसा हंसादि-गीः-शिञ्जिताः । उन्मर्याद-दशाम् इता मुररिपुं दूरे' भिसृत्यागता भङ्गालोल-भुजैः सरोज-वलयस् तस्याङ्घ्रि-युग्मं दधुः ॥JGc_1,17.57॥ [शार्दूल] [65] अत्र चेदं ध्वनितम्- नद्यः सिन्धु-पति-व्रता हरि हरि प्रत्यक्त-मर्यादिकास् तं विद्रुत्य मिलन्ति चेद् अहह का दीनास् तदानीं वयम्? | किन्तु स्वैरम् अमूर् उदूढ-सुकृता नास्मासु तत्-तुल्यता स्वल्पापीति निवृत्तिर् एव सुखतो युक्ताथवा दुःखतः ॥JGc_1,17.58॥ [शार्दूलविक्रीडितम्] [66] दिनान्तरे चाम्भोद-वर्णनं, यथा- मुरारेर् अम्भोदः सुहृद् इति न वा केवल-रुचा स्वसादृश्यात् किन्तु व्यतिकृत-हितत्वाद् अपि सदा । असौ मल्लारेण प्रबलयति तं वेणु-जनुषा स चायं छायाभिः प्रशमयति तापं तद्-उपरि ॥JGc_1,17.59॥ [शिखरिणी] [67] अत्र च ध्वनिः- हंहो पश्य जडो' पि वारिद-चयः सर्वोपरि स्थाय्य् अपि च्छायाभिः स्वरसैश् च तं परिचरत्य् अन्तश्चर-प्रेमतः । कष्टं सुष्ठु वयं तद्-एक-शरण-प्राण-स्थितिं-मन्यता- गण्यास् तस्य विना तु सेवनम् अमूर् जीवाम धिग् जीवितम् ॥JGc_1,17.60॥ [स्रग्धरा] [68] अहो, शिलामय्य् अपि शैलजातिः सुखम् एवं भजते, यथा- श्रीमान् गोवर्धनाद्रिः स्फुटम् अयम् अभितः श्री-हरेर् दास-वर्यः कृष्णे रमेण यस्मात् तम् अनु मुरलिका-वादनायाधिरूढे । लब्धैर् यः सात्त्विकाभैश् चरण-सरसिज-स्पर्शजैर् अङ्कुराद्यैः सर्वाङ्गीन-द्रवैर् अप्य् अनुग-सखि-धनं सेवते तं चिराय ॥JGc_1,17.61॥ [स्रग्धरा] आस्तां गोवर्धनाद्रेः पुलक-मुख-दशा श्रूयताम् अन्यद् एतत् चित्रं चेन् न प्रतीतिर् भवति किल गिरौ दृश्यतां चापरत्र । यः स्निग्धत्वं समन्ताद् दधद् इह मुरली-गानतश् चिक्वणाख्याम् आगाद् यत्रास्ति साक्षि प्रतिपदम् उदितं कृष्ण-मुख्याङ्घ्रि-चिह्नम् ॥JGc_1,17.62॥[स्रग्धरा] [69] अत्र चेदं ध्वनितम्- महतां पदवीम् आप्तुं वाञ्छा यद्यपि धृष्टता तथाप्य् अनुगतिस् तेषां भाति चेद् अस्ति दृष्टता ॥JGc_1,17.63॥ [अनुष्टुभ्] [70] तद् एवं तासाम् अतस्मिंस् तद्-भावनां भावयन्न् उन्माद-दशा-वशतां परिकलय्य विह्वल-हृदयः सदयतया स मधुकण्ठः क्षणं गद्गद-कण्ठः संवस्त्रित-मुखः समस्त-मन्यु-न्यस्त-निजासुखः पुरु रुरोद, अनूदितवांश् च श्री-राधा-निबद्धम् अबद्धं पद्यम् एकम्- वेणोः पुण्यम् अतीव हन्त यद् असाव् अस्त्री च तस्याधरं गोपीनां स्वम् अपि ह्रियं परिहरन् शश्वत् पिबन्न् अर्दति । तृप्त्या छर्दि-निभाद् अमुष्य रणितान् नद्यो' पि फुल्लन्त्य् अमूर् यद्-वंश्या नग-जातयो' पि मधुभिर् बाष्पं मदाद् बिभ्रति ॥JGc_1,17.64॥ [शार्दूल] [71] ध्वनितं चेदं- याचे' हं वंश-देहं न तु कुलज-वधू-देहम् आद्ये हि कृष्णस् तृष्णग्-भावेन सज्जन् बहु-रुचि विहरन् दुर्लभः स्यात् परत्र । वंशी-भावे चिद्-अंश-प्रशमन-वशता-विस्मृतात्मा यदि स्यात् तेन ज्ञायेय सेयं मम विरह-दुता दारुताम् आगतेति ॥JGc_1,17.65॥ [स्रग्धरा] [72] ततश् चेतसि चेदं विचारितं- गण्डं चुम्बसि कुण्डल-स्थम् अकरि त्वं तस्य वंसि त्वम् अप्य् आस्यं प्रेक्षि तथाङ्गम् अङ्गम् असकृन् माले त्वम् आलिङ्गसि । तद् युक्तं यद् अतीत-सर्व-विधिका यूयं, वयं तु स्फुटं हा तत्-तद्-विधि-भाग्-विचार-हतकेनाभीप्सिताद् वञ्चिताः ॥JGc_1,17.66॥ [शार्दूल] अहो सुमनसो मुक्ता वज्राण्य् अपि हरेर् उरः । न त्यजन्ति वयं तत्र का वा स्मर-वशाः स्त्रियः? ॥JGc_1,17.67॥ [अनुष्टुभ्] चेन् न सङ्गम् अपरस्य विधत्ते श्याम एष न तु तर्हि दुनोमि । अङ्कपालयति हा गत-शङ्कः सङ्गिनः कथम् इदं कलयामि ॥JGc_1,17.68॥ इति । [स्वागता] [73] तद् एतत्-पर्यन्तम् अन्तर-स्पर्शि-राग-परीते तस्य वेणु-गीते को' पि सम्भ्रमः सर्वम् एव व्रजं निघ्नं कुर्वन् विघ्नम् आचरति स्म । [74] स तु प्रातः प्रस्तोष्यते । इत्य् अञ्जलिं बद्ध्वा पुनर् उवाच- अस्य त्वदीय-कान्तस्य राधे जानाति को' पि न । प्रयासाभ्यन्तर-स्थायि-त्वन्-निमित्त-प्रयासताम् ॥JGc_1,17.69॥ [अनुष्टुभ्] [75] तद् एवं कथायां समाप्त-प्रथायां सर्वे यथा स्व-स्वावासम् आसन्नाः । इति श्री-श्री-गोपाल-चम्पूम् अनु वेणु-शिक्षा-मिष-प्रेयसी-भिक्षा नाम सप्तदशं पूरणम् ॥17॥ ************************************************************* (18) अथ अष्टदशं पूरणम् गोत्रभिद्-गर्व-खण्डन- गोवर्धन-गोत्र-मान-वर्धनम् अथ प्रभाते सदसि व्रजेशितुर् महा-प्रभावेषु विभात-पङ्क्तिषु । आनर्च्छ सामोदम् उदश्रु-कण्ठतां स स्निग्धकण्ठः कथयाम्बभूव च ॥JGc_1,18.1॥ [उपजाति 12] [1] अथ तस्मिन्न् आश्विनावशेषे लब्ध-विशेषे यज्ञ-योग्य-वेशे व्रजाद् बहिः प्रदेशे सर्व एव पर्वणा सान्द्रानन्द-व्रजा इव स-प्रजाः व्रजेन्द्रादयः सम्भ्रान्ताशय-प्रायतया चरन्तः सुरेन्द्र-याग-योगम् आचरन्तः स्थानादि-सञ्चेष्क्रियमाणान् आदिशन्तः स्व-स्व-वसतिं विहाय वसतिं बहिर् वसन्ति स्म । [2] तदा च कदाचिद् एकस्यां सन्ध्यायां गोचारण-भू-भागतः समागतः सङ्कर्षण-सहचारितया लब्ध-हर्षः स-कुतुक-तृष्णः श्री-कृष्णस् तदीय-चरितम् आलोचितवान् । तत्रैव च प्रभूत-कुतुकाकुत-सम्भूततया वसति स्म । [3] तद् अपि च यद् अपि पूर्व-पूर्व-संवत्सरेषु दृष्टम् इत्य् अपूर्व-दृष्टं न भवति, तथापि सम्प्रति प्रौढताप्रकाशतः शतमन्युं प्रति मन्युं जनयन् जनकादिषु प्रणय-कोपं ज्ञापयन्न् अज्ञानत इव जिज्ञासाञ्चक्रे । यद्यपि शतपर्व-पाणिर् एवं गर्वायते, एते गोपालन-कारकाः के वराकाः? निखिल-लोक-लोकपाल-पालकस्य मम दक्ष-मुख्याः प्रजापतयः स्वीय-मन्वन्तर-पति-प्रभृतयः पृथिवी-पतयः कमलजन्म-जन्म-प्रधाना मुनीशाना यजमाना विराजन्तेतराम् इति, तथाप्य् एते मत्-पितृ-पुरः-सरास् तत्र भक्तिम् अतिरिक्तीकुर्वन्ति इति । [4] अथ स्पष्टीकृत-गौरव-सौष्ठवम् अन्तः-कष्ट-परामृष्टं पृष्टवान्- कथ्यतां वः पितः को' यं सम्भ्रमः समुपागतः? | यज्ञार्थो यदि देवः कः? प्रमाणं किं, फलं च किम्? ॥JGc_1,18.2॥ [अनुष्टुभ्] [5] व्रजेश्वरे तु ज्ञान-पूर्वक-प्रश्न-विज्ञानतस् तद्-अभिप्रायं प्रायः प्रतिपद्य सद्यः प्रतिवचनम् अदत्तवति, पुनर् लाल्यतोचित-बाल्यतो दीनता-धीनम् इवोवाच- यथा विधातुं भवतां तथा श्रोतुं च नः स्पृहा । उभयेषां यतस् तत्र विशेषाश्रयता-स्थितिः ॥JGc_1,18.3॥ [अनुष्टुभ्] [6] अथ, किम् अस्माभिर् व्यक्तं वक्तव्यं गोत्रभित्-सत्रं प्रति, किं वायं वत्सः प्रतिपत्स्येते इति विचिकित्सति तात-पादे तद् एव किञ्चिद् अतिरिक्तं व्यक्तम् इव कर्तुम् इच्छति स्म । [7] यथा च, तात, सर्वत्र निपुणानां वैज्ञानिकानां भवतां पुत्रा वयं न तावद् गोचारकता-मात्र-पर्यवसित-पर्यालोचनाः, किन्तु किञ्चित् किञ्चिज् ज्ञान-नीतिं धर्म-रीतिम् अपि प्रतिपद्यामहे इति व्यञ्जनया मञ्जु वदति स्म- सर्व-क्षेत्र-प्राज्ञ एकः परात्मा तस्मिन् जीवाः सन्ति नैवातिभिन्नाः । एतद्-विज्ञाः साधवो विद्वद्-इज्यास् तस्माद् एषां गोपनं नैव युक्तम् ॥JGc_1,18.4॥ [शालिनी] योगिनां मतम् एतच् चेन् नीतिर् अप्य् अवधार्यताम् । उदासीनो' रिवद् वर्ज्यः सुहृद् आत्मैव सम्मतः ॥JGc_1,18.5॥ यद्य् एष पन्था धर्मस्य सो' पि नास्त्य् अविचारतः । तत्र यद् विदुषः सिद्धिर् भवेन् नाविदुषः क्वचित् ॥JGc_1,18.6॥ धर्मो वैदिक एवेष्टौ लौकिकः क्वापि दृश्यते । भवद्भिः कस् तयोर् एष विशेषत्वेन सम्मतः? ॥JGc_1,18.7॥ [अनुष्टुभ्] [8] तद् एवं स्व-सुतस्य सुपर्व-पति-मान-चर्वणायाविर्भवन्तं सर्व-मत-ज्ञता-गर्वम् अखर्वम् आलोचयन्न्, अपूर्वतया भावनां कुर्वाणस् तेन च निज-पक्षस्यापेक्षणीयतां लक्षयन्न्, इदं व्रज-पतिर् उपक्षिप्तवान्- धर्मो' यं लौकिकस् तात यद्यपि स्याद् अथाप्य् असौ । युक्तत्वाद् अपि चाम्नायाद् आम्नायज इवेष्यते ॥JGc_1,18.8॥ य इन्द्रो देवतात्र स्यात् पर्जन्यः स तु सर्ववित् । तस्यार्चनं कुलायातम् अस्माकं केतनं मतम् ॥JGc_1,18.9॥ [अनुष्टुभ्] [9] कृष्णस् तद् एतत् कर्म कर्म-प्रधानतया वर्ण्यमानं तद् उत्तरम् आकर्ण्य वासव-ह्रास-वासनया कर्म-काण्ड-पण्डितं-मन्यानां मतम् अनुसृत्य देवता-खण्डनम् आह- स्वतः कर्म-वशाद् एवादातुं कर्मानुसारिणः । ईशश् चेद् अस्ति कर्मानुगाम्य् असौ का नु देवता ॥JGc_1,18.10॥ सर्वं तद् भस्मनि हुतं पर-तन्त्रे यद् अर्पणम् । गार्हपत्ये हुतं तत् तु यद् आत्मात्मीय-पोषणम् ॥JGc_1,18.11॥ तस्माद् आभीर-वैश्यत्वाद् अघ्न्यासेवा तु नः कृतिः । देवता यदि मन्येत मन्तव्या सा तद्-आश्रया ॥JGc_1,18.12॥ [अनुष्टुभ्] [10] अथ शतमन्योर् अपि पर्जन्यतया तद्-आश्रयत्वम् आशङ्क्य साङ्ख्य-सङ्ख्यावतां मतात् प्रत्याचचक्षे- रजो-भूर् यवसाद्य्-अर्थस् तस्मान् नेन्द्रो गवाश्रयः । किन्तु गोवर्धनाख्यान-क्षौणी-भृद् यः स एव सः ॥JGc_1,18.13॥ निजाजीव्यतया गावः कुलागत्या च भू-सुराः । आश्रयत्वे समक्षत्वं यान्त्य् एते न दिवौकसः ॥JGc_1,18.14॥ [अनुष्टुभ्] [11] तत्र मतान्तरं वितण्डा-पण्डितानां मतेन खण्डयति- आप्तवाग् अनुमानं च प्रत्यक्षाद् एव गम्यते । तस्मात् प्रत्यक्षम् एव स्यात् प्रमाणं सर्व-मर्दकम् ॥JGc_1,18.15॥ तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यताम् महः । ऐन्द्रैर् निर्मीयतां सेयं त्रि-कर्मी हविषां कुलैः ॥JGc_1,18.16॥ होमो यदि विधातव्यो वह्निम् उद्दिश्य हूयताम् । आश्रयः स हि सर्वेषां प्रत्यक्षश् चानुभूयते ॥JGc_1,18.17॥ अथ विप्राः प्रीणनीया दत्त्वा धेनूः सदक्षिणाः । स्वभाव एष भवतां विधि-किङ्करता नहि ॥JGc_1,18.18॥ [अनुष्टुभ्] अन्नं दत्त्वा ब्राह्मणादिश्वपाकान्त्- एभ्यः श्वभ्यो' प्य् अत्र गोभ्यस् तृणानि । क्षौणी-भर्त्रे दीयताम् अन्नकूटो यस्माद् एषो' प्य् अन्न-कूटाभिधः स्यात् ॥JGc_1,18.19॥ [शालिनी] [12] तद् एवं श्वपाक-श्व-पर्यन्तेभ्यः प्रदातव्यं, न तु पाकशासनायेत्य् अभिप्रेत्य सर्वान् निर्वचनेकृत्य प्रत्येकं प्रवर्तयन् प्राह- भुक्त्वा वस्त्रालेप-वेशान् गृहीत्वा विप्रं वह्निं गां परिक्रामताद्रिम् । नात्राप्य् अङ्घ्रि-क्रामितावश्यकत्वं स्वच्छन्दत्वाद् यानम् अप्य् अत्र दिष्टम् ॥JGc_1,18.20॥ [शालिनी] ये वा क्रतुभुजो' प्य् अत्र जनास् ते स्युर् जनाव् इह । सुपर्वाणः सुमनसो निर्जराश् च सुरा इव ॥JGc_1,18.21॥ [अनुष्टुभ्] किं च- आढ्यङ्-करणी सुभगङ्-करणी तद्वत् प्रियङ्-करणी । श्री-गोवर्धन-पूजा-नाम्नी विद्या परिस्फुरति ॥JGc_1,18.22॥ [उपगीति] गोवर्धन-गिरि-यज्ञावज्ञा तु गोत्रभित्-पूजा । अन्धङ्-करणी पलितङ्-करणी नग्नङ्-करण्य् अपि च ॥JGc_1,18.23॥ [उपगीति] [13] तद् एवम् अग्रजमुखं निरीक्ष्य मृदु हसित्वा पुनः सादरम् आह स्म- इत्य् एतन् मे बाल-भावेन बुद्धं गो-विप्रादि-प्रेप्सितं मद्-धितं च । युष्मभ्यं चेद् रोचते तर्हि शीघ्रं कार्यं विघ्नः स्याद् विभिन्न-प्रवेशे ॥JGc_1,18.24॥ [शालिनी] सर्वं यन्-मानसं वाचिकं वा युष्मदृग्भिः साध्यते कायिकं वा । नित्यं तत् तद् दृश्यते मन्-निमित्तं तस्माद् एतन् मद्-धितत्वाद् विधेयम् ॥JGc_1,18.25॥ [शालिनी] अनुन्मत्तः स्वतः सर्वं वेत्ति स्वीयं हितं पितः । नो चेद् वेत्ति न च ब्रूते ब्रूते चेद् वेत्ति निश्चितम् ॥JGc_1,18.26॥ [अनुष्टुभ्] [14] तद् एतद् विप्रलम्भ-लम्भनम् अप्य् अक्लिष्ट-वर्णन-विशिष्टम् आकर्ण्य तन्-मुखं च निर्वर्ण्य, तद् एव सवर्णैर् असवर्णैर् अप्य् अधि पर्वम् आगतैः सर्वकैर् निर्णिन्ये । तथा हि- प्रेष्ठः किञ्चिद् यद् ब्रवीति प्रतीतिं सर्वेषां तद् याति नूनं रुचिं च । तच् चेद् अण्व् अप्य् अर्हितं तर्हि किं वा वाच्यं तस्मात् ते' प्य् अमन्यन्त तद्द् हि ॥JGc_1,18.27॥ [शालिनी] [15] तद् एतद् अवधार्य मधुकण्ठस् त्व् अमुक्त-कण्ठं परामृशति स्म, चेद् अप्य् अतिवेदः सुविचारता-नश्वरः सो' यम् अनीश्वर-वादः कृत-वक्र-भाव-चक्र-शक्र-पराभव-कौतुक-तात्पर्य-मात्र-पात्रतया तेन प्रयुक्तः, किन्तु न प्रवृत्ति-विरोधि-पात्रतया; तथापि तत्र मित्रतातिचित्रतया लब्ध-निगम-विस्रब्ध-सर्व-पुरुषार्थ-सार्थ-शिरोमणि-रूप-स्वरूपेषु तेषु व्रज-भूपेषु नायुक्तः । ईश्वर-ज्ञान-गुरुभिर् अपि तद्-भावम् एव परि सर्वोपरि-पुरुता-परामर्शात् । यथोक्तम्- अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्ण-ब्रह्म सनातनम् ॥[BhP 10.14.32] इत्यादि । [16] ततः कौतुक-चारितयापि तेन यद् विचारितम् इव सम्पद्यते, तद् अपि पारमार्थ्य-वर्यतया पर्यवस्यतीत्य् एवम् अहो परम-महो-वर-कर-स्वभाव-धारः सो' यं व्रज-धरा-पति-वंश-जन्मा शशधरः इति । [17] अथ स्पष्टं चाचष्ट-ततस् ततः? [18] स्निग्धकण्ठ उवाच-ततश् च दीपावलीनामानम् अमावास्याम् अनु दीपावलि-बलि-कौतुकं प्रतिपद्य प्रतिपत्-प्रातस् तु विश्रम्भतः परमाश्रयताम् आश्रयमाणैर् अमीभिर् यथा तेन विहितं तथा विहितम् । [19] तत्र च मुख्य-कल्प-कल्पनाय विचित्र-चित्र-वितान-पताकादिभिः सर्व-सुख-संवर्धनस्य श्री-गोवर्धनस्य कूट-मण्डलं मण्डयित्वा, यथाविधि निर्बन्ध-साधित-साधु-गन्ध-बन्धुर-पाद्यादि-प्राग्र्य-सामग्रीभिर् अभिसभाज्य, तम् अभि प्राज्य-चरणाचलवद् आज्य-प्राघार-निर्झराश् चित्र-वर्ण-व्यञ्जन-व्यञ्जित-धातु-रञ्जनाः, दुग्ध-तटिनी-सङ्कटिता दधि-तडाग-सङ्घटिताः सम्पन्नम् अन्न-कूटाः सङ्घट्टय्य निकटाद् उपढौकयामासिरे । येषां प्राग्-भावेनापूपिकं शाष्कुलिकम् इत्यादि भूयिष्ठ-निष्ठान-कूट-नाम्ना स्थानान्य् अपि चिरम् आम्नातानि । नाना-वाद्यं लोक-कोलाहलाढ्यं स्वर्गं बाढं व्यानशे तत्र सत्रे । यत् तद् देव-क्ष्मापतेर् आश्विनेयौ निर्णिन्याते कर्ण-शूले निदानम् ॥JGc_1,18.28॥ [शालिनी] सृष्टेष्व् अद्रेर् अन्न-कूटेष्व् अनल्पः कृष्णाकारः कश्चिद् आविर्बभूव । अल्पीयस्त्वं केवलं भेद-बुद्धेर् यस्मात् कृष्णे कारणत्वं जगाम ॥JGc_1,18.29॥ [शालिनी] [20] तं च प्रथमं वसुन्धराधर-शिला-सन्धितः समेधमान-स्फुरद्-उत्सेधं प्रेक्षाकारिणः समुत्प्रेक्षामासुः- पीत-श्यामा किं प्रभा? किं तडित्वान्? किं वा धातु-द्योति-भूभृद् विभाति? | सुष्ठूत्तिष्ठन् किं स्विद् एतद् बकीजिन्- मूर्ति-व्यूहः स्फूर्तिम् अत्रातनोति? ॥JGc_1,18.30॥ [शालिनी] काय-प्रायत-भाजिताञ्जन-गिरिर् वस्त्राणि सन्ध्याभ्रजिद् विस्तार-द्युतिमन्ति वेषमणयः सूर्यादि-जेतृ-प्रभाः । उत्तंसा वर-पुष्प-भार-बलवच्-छाखा-सहस्राण्य् अहो यस्य क्ष्माधर-देव एष कुरुते नेत्राणि चित्राणि नः ॥JGc_1,18.31॥ [शार्दूल] [21] ततः स तु चतुरानन-चातुरी-चालन-चतुरः कृष्ण-नाम्ना मधुरः स-प्रश्रयं पप्रच्छ-भगवन्, को भवान्? इति । [22] देवस् तु निर्घोष-निभ-घर्घरित-स्वरेणाभ्र-भ्रमं प्रथयन्न्, अर्थेन तु तम् अन्यथयन् वचः प्रचारयाम् आस, पूर्विताखर्ववत्-पर्वन्! पर्वतः सो' यम् अहम् अस्मि इति । [23] तद् एतद् अवधार्य देवार्य्-अमित्रः श्रीदामादि-मित्रः स्व-भुजौ प्रसार्य विस्फूर्यमाण-कोलाहलानर्गलं गोप-वर्गं निवार्य, नमस्कार्यः खल्व् असौ यस्मात् करुणा-व्यग्रता-जाग्रन्-महा-विग्रह-समग्र-विग्रह-प्रकाश-ग्रहिलतया प्रत्यक्ष-प्रत्ययम् एव स एव देवः प्रत्यवरुद्धवान् इति सर्वान् प्रत्य् अखर्वां वाचम् उवाच । [24] उक्त्वा चाखण्ड-दण्डवन्-नतिं कुर्वति सहस-स्मित-पूर्वजे तस्मिन् विस्मित-मनसः सर्व एव प्रति पर्वतं तथाकुर्वत । कृत्वा च श्रद्धया बद्धाञ्जलिषु तदावलिषु सर्व-सुख-वर्धनः स गोवर्धनः पुनर् उवाच- नान्य-देववद् अस्माकं भेदं युष्मद् विचक्ष्महे । तत् पश्यत भवेद् दत्तं प्रत्यक्षं भुङ्क्ष्महे वयम् ॥JGc_1,18.32॥ [अनुष्टुभ्] [25] तद् एतद् उक्त्वा च- अन्नान्य् आढक-कोटि-तण्डुल-कृतान्य् आदाय तद्-व्यञ्जनान्य् अप्य् एष प्रतिकूटम् एक-कवल-प्राप्तान्नम् आदत् तथा । मध्यं मध्यम् अनुप्रकृष्य तु यथा नीरं पिबन् पल्वलान् कुण्डान्य् आशु सरांसि किं च सरितो निन्ये क्षयं सर्वतः ॥JGc_1,18.33॥ [शार्दूल] यदा ग्रासाय स करं प्रसारयति चाग्रतः । तदा सर्वे द्रवन्ति स्म सर्वतश् चटका इव ॥JGc_1,18.34॥ [अनुष्टुभ्] मध्ये-कृत्य व्यञ्जनान्य् अन्न-कूटं ग्रासं ग्रासं पाणिना दक्षिणेन । तर्जन्यासाव् उद्दिशन् वामया तं शक्रं लोलत्-प्रान्त-गत्या जहास ॥JGc_1,18.35॥ [शालिनी] दोष्णस् तस्याश्व् अतिपरिमिति-ग्रास-हेतोः प्रसारे चाकुञ्चे च स्थगित-हरितः प्राप्त-तत्-तद्-गतीनाम् । अक्ष्णाम् आसीद् व्रज-कुल-भुवां चित्र-वृन्दे' पि चित्रं यत् क्वाप्य् एकं न किल गणितं सिक्थम् एकं स्थितं न ॥JGc_1,18.36॥ [मन्दाक्रान्ता] अतरीतृण्यत ग्रासान् भूभृद्-भूभृद् यथा यथा । अचलीक्ल्प्यताप्य् उच्चैर् मांसलाय तथा तथा ॥JGc_1,18.37॥ [अनुष्टुभ्] तत्र च- बाला भीतिं यौवनोन्मत्त-चित्ता हासं वृद्धाश् चित्रम् अर्हास् तु भक्तिम् । याता ये ये तेषु सर्वेषु देवः शुद्धां तुष्टिं कौतुकित्वाद् बभाज ॥JGc_1,18.38॥ [शालिनी] दूराद् दूरात् पूरम् आदाय वारां वक्त्रं शश्वत् क्षालयन्न् अद्रिदेवः । ष्ठीवन्न् उच्चैः पृष्ठ-देशे समन्ताद् वृष्टिं कुर्वन् शम्प-सृष्टिं चकार ॥JGc_1,18.39॥ [शालिनी] गण्डूषाणाम् अन्तरे वंश-दण्डैर् दन्तान्तर्गान्य् अन्न-पिण्डानि कुञ्चन् । उद्यन्-मूर्तिस् तत्र शैलाधिदेवः पूर्तिं कुर्वन् प्राण-भाजां ससर्ज ॥JGc_1,18.40॥ [शालिनी] ताम्बूलानां वीटिकाः कोटि-खर्वं कूटी-कुर्वंश् चर्वयन् गर्व-फुल्लः । प्रान्त-च्छाया-मण्डलश् चण्ड-रश्मिः प्रातर् यद्वत् तद्वद् आस्यं चकार ॥JGc_1,18.41॥ [शालिनी] जातं नीराजनस्य क्षणम् अनु निखिला मोहम् आपुर् यद् एतत् तस्मिन् द्राघीयसि स्यात् कथम् इति विविधाद् ध्वस्त-चित्ता विचारात् । कृष्णस् त्व् अल्पं विहस्य प्रतिविधिम् अकरोत् कल्पिताद् यन्त्र-भेदाद् यस्मिन् दीपाः सहस्रं तलम् उपरि च ते चाल्यमाना विरेजुः ॥JGc_1,18.42॥ [शार्दूल] [26] अथ सर्वम् इच्छन् अन्विच्छन् प्रतीच्छन्न् अपि गिरिर् अयम् अहो गिरिं करोतीति निध्याय, मूर्धनि बद्धाञ्जलितया सर्वस्मिन्न् अप्य् ऊर्ध्वं स्थितवति, सर्वतो' पि वरान् वरान् विरचय्यातर्कितम् अन्तर्हिते परम-हिते तस्मिन्न्, अखण्ड-दण्डवत्-प्रणाम-पूर्वम् अत्र द्वित्र-क्षणं चित्रम् इव सर्व एवासीत् । [27] अवहिते च बहिर्-अर्थे श्री-हरिर् असौ सर्वान् पर्वत-पर्वागतान् प्रत्य् उवाच- अहो कलयताचलः करुणयात्म-रूपं महद् वहत्-प्रकटतां भजन्न् अखिलम् एव भुङ्क्ते स्म सः । अनादर-कृतामयं दलयितेति सम्भाव्यते पुरन्दर-बलि-ग्रहाद् अतिबली तथा तर्क्यते ॥JGc_1,18.43॥ [शिखरिणी] [28] ततश् च सर्वो' पि विस्रब्धः परम-प्रेम-भाजन-गो-सभाजनम् आरब्धवान् । यत् खलु- गोभिर् गोपा मिथः स्युः प्रतिपद-दयितास् तत्र नन्द-व्रजस्थास् तत्र श्री-नन्द-राजः स्वयम् अयम् उपमा तत्र तत्रास्य पुत्रः । यद्य् एवं तर्हि गोवर्धन-महसि तद्-अभ्यर्चने ते गवाद्याः किं वर्ण्याः किन्तु निर्वर्णनम् अनु परमं ज्ञेय-भावं प्रयान्ति ॥JGc_1,18.44॥ [स्रग्धरा] तथा च, लब्धार्चाश् चारु-वेशैः शवलित-वपुषः प्राप्त-भोगावलीका वत्सैः पृक्ताः प्रमोदं पृथुतरम् अभजन् धेनवः सत्यम् एव । किन्तु श्री-कृष्ण-दृष्टि-प्रमद-वलयिता यर्हि तर्ह्य् एव नो चेत् केचिद् यद्वद् भजन्ते मधुर-विधुरतः संस्कृतं षाडवादि ॥JGc_1,18.45॥[स्रग्धरा] [29] तद्-दृष्टि-पुष्टीकृतास् तु- स्वर्ण-निर्मित-विषाण-सुरूपा रूप्य-संवृत-खुरा धृत-हाराः । किङ्किणि-प्रकर-झङ्कृति-युक्ता नैचिकी-निचितयो रुचिम् आञ्चन् ॥JGc_1,18.46॥ [स्वागता] [30] तत्र गोपाः श्री-गोपालादि-गोपाल-सत्कृति-चमत्कृतिम् अधिगम्य, विधिम् अनुगम्य, चित्रकाङ्ग-निभ-चित्रातिरम्य-वस्त्रावृताङ्गतया तर्णकम् आक्रम्य, कौतुकतो गाः सम्भ्रम्य, तज्-जात-हास-कोलाहलाद् विरम्य, ग्रास-विश्राणनेन ता विश्रम्य, परिक्रम्य, प्रणम्य, चाचर्यं वार्यम् आचर्य, वितान-वितानेनाग्निं परिचर्य, प्रदक्षिणावर्ततया वर्तमानं च तं प्रदक्षिणं विरचय्य, भूषण-निवह-महितानां पुरोहितादीनां पूजनम् अपि पूरयामासुः । [31] तत्र श्री-गोपाल-पूजा, यथा- स्नानीयांशुक-चित्रकादि-सुरभि-स्रक्-कुण्डलाद्यं यदा- श्चर्यं तत्र मुहुश् च तोष-रहितास् तत्-तत्-परीवर्ततः । तद् गोवर्धन-पूजनाङ्ग-पशुपाभ्यर्चानु कृष्णार्चने ताताम्बादि-तदीय-बान्धव-जना नान्तं चिराद् ऐयरुः ॥JGc_1,18.47॥ [शार्दूल] यथा कृष्णस् तथा रामो रामो यद्वत् तथा स च । व्रजेशयोर् नात्र भेदस् तन्-मित्रेष्व् अपि तद्-दृशोः ॥JGc_1,18.48॥ [अनुष्टुभ्] [32] गो-सम्भ्रमणं, यथा- यदा मुदा याति हरिः परोक्षतां गवां, तदा ता निज-वत्स-कृष्टितः । व्यग्रीभवन्ति स्म यदा समक्षतां यात्य् एष यान्ति स्म तदा तद्-आत्मताम् ॥JGc_1,18.49॥ [उपजाति 12] [33] हास-कोलाहलो, यथा- आकृष्टे वत्स-वृन्दे किल-किलित-रवैर् मातरो रम्भमाणा दन्तैर् आकर्षकांस् तान् व्यथयितुम् अभितो धावनार्ता यदा स्युः । हासं कोलाहलाढ्यं कलयति निखिले तर्हि कृष्णाननाब्जं जीयाद् उद्भास-हास-द्रव-मधु परितो मादनं यद् ववर्ष ॥JGc_1,18.50॥ [शार्दूल] [34] गो-ग्रास-विश्राणनं, यथा- गोपा ऊचुः कृष्ण गो-ग्रासम् एतं हस्ताम्भोज-स्पृष्टम् ईषत् कुरुष्व । तत् सौगन्ध्य-प्राप्त-सन्धानम् एनं गावः सुष्ठु प्रीतितः स्वादयन्ते ॥JGc_1,18.51॥ [शालिनी] [35] गो-विश्रमणं, यथा- गोवर्धनाचल-महस्य् अयुतादि-यूथ गो-रोधनाय पशुपा नहि तत्र शेकुः । फुत्कार-केलि-कलया मुरली मुरारेर् आसीद् अलं यद् असकौ गुण-कोटि-कल्पा ॥JGc_1,18.52॥ [वसन्ततिलका] [36] गो-परिक्रमणस् तु श्री-कृष्णेनेत्थम् आदिष्टम्- न भवति बत बहुलानाम् अतिबहुलानां परिक्रमः सद्यः । इत्य् एकस्या व्यक्तेः क्रियतां यस्माद् अशेषगा जातिः ॥JGc_1,18.53॥ [गीति] तत्र प्रदक्षिणी-कार्यम् एकं वृद्धं गवौरसम् । मूलाराधनतः सर्वाराधनं विबुधैर् मतम् ॥JGc_1,18.54॥ [अनुष्टुभ्] [37] गोषु प्रणामात्मिका भक्तिस् तु तेषां वर्णनाय नाभ्यर्णताम् अन्वेति, यतः- भक्तः स्वभावात् किल गोप-लोकः श्री-नन्द-लोकस् तु ततो' पि गोषु । अस्याथ गोवर्धन-यज्ञ-योगे योगेश-दुर्गा-नमनाख्य-भक्तिः ॥JGc_1,18.55॥ [इन्द्रवज्रा] [38] आचार्य-वरण-लक्षणम् अपि विलक्षणम् एव तत्र । यतः- स्वयम् आव्रियताचार्यस् तत्र नाद्यवद् अर्थितः । यत्र सुष्ठु सितं यष्टुश् चित्तं तत्रैव तस्य च ॥JGc_1,18.56॥ [अनुष्टुभ्] [39] होमे च- गोवर्धन-महा-यज्ञे हुतभुग्-व्याजतस् तदा । हरेः प्रताप एवेन्धाञ्चक्रे शक्र-प्रतापनः ॥JGc_1,18.57॥ यदाग्निर् दक्षिणावर्तो यज्ञे जज्ञे तदा जनः । सर्वश् च दक्षिणावर्त-परीवर्तम् अवर्तत ॥JGc_1,18.58॥ [अनुष्टुभ्] कृते सत्रे वस्त्रं तिलकम् अथ चर्चाम् अवयव- प्रकारालङ्कारं सकलम् इदम् अप्य् उत्तमतमम् । द्विजेभ्यः प्रायच्छल् लषित-लषितं शश्वद् अनुगान् मुदावादीद् यस्मिन् दद दद दमात्रं व्रजपतिः ॥JGc_1,18.59॥ [शिखरिणी] दिव्य-दातव्य-सम्भारे व्रज-राजेन योजिते । परीक्षकास् तत्र परं तत्-परीक्षकतां ययुः ॥JGc_1,18.60॥ [अनुष्टुभ्] [40] यद् अनु सर्वे' पि प्राणिनः प्रीणते स्म । तथा हि वन्दि-जन-वन्दनम्, अर्थेन गोदुहान् नन्दाद् अर्थेन च सदार्थिनाम् । वदान्यश् च वदान्यश् च वदान्यः को भवेद् अतः? ॥JGc_1,18.61॥ [अनुष्टुभ्] [41] किन्त्व् अयम् अत्रातिशयः- अन्नात् पूर्तिर् अभूद् गलावधि नृणां गोवर्धनाद्रेर् मखे सर्व-प्राण-भृतां तथापि हृदयं नापूरि तत्राण्व् अपि । यस्मिन् स्निग्धम् अभूद् अशेष-दिविषद्-वृन्दं यदप्य् अत्र भोः पश्याश्चर्यम् अथापि हन्त गतवान् सङ्क्रन्दनः शुष्कताम् ॥JGc_1,18.62॥ [शार्दूल] [42] अथ तद् एवं विप्रत्राकृत-सत्रादिकः पुरोहित-हित-सहितः श्री-व्रज-युव-राज-महितः स खलु विज्ञानां समाजः पुरस्कृत-व्रज-राजस् तद्-यज्ञावशिष्टं परम् अविशिष्टम् अन्नम् उपभुज्य, वेश-विशेषं संयुज्य, गीत-निबद्धं स-श्रद्धतया हरि-चरितं प्रति रसन् हसन्, विश्वसन्, लसन्, परितो गोवर्धनं परिचक्राम । [43] यथा च प्रथा श्री-विष्णु-पुराणे [5.10.45]- द्विजांश् च भोजयामासुः शतशो' थ सहस्रशः । गावः शैलं ततश् चक्रुर् अर्चितास् ताः प्रदक्षिणम् ॥ [44] तत्र पूर्वापरीभावो, यथा-- धेनवो हरि-बलादयो द्विजाः स्वामिनः परिजना गुरु-स्त्रियः । नूत्न-यौवत-शतानि दासिकाः श्रेणि-मुख्य-जनताश् च चक्रमुः ॥JGc_1,18.63॥ [रथोद्धता] आक्रष्टुं प्रतिदिशम् अत्र नेत्र-मीनान् वाद्यादि-प्रकटन-धीवरा नटाद्याः । कृष्णस्य प्रथित-गुणालि-गीत-जालं तन्वानाः पुनर् इह धीवरत्वम् आपुः ॥JGc_1,18.64॥ [प्रहर्षिणी] [45] तत्र गोपाङ्गनानां गानं च, यथा-- यत्र प्रश्नमयम् अर्धम् एकस्यास् तदुत्तरम् अयं तु बहूनाम्- गिरि-पूजेयं विहितं केन? अरचि शक्र-पदम् अभयं येन । गिरि-पूजेयं विहितं केन? पूतनिका सा निहता येन ॥ गिरि-पूजेयं विहितं केन? तृणावर्त-तनु-दलनं येन । गिरि-पूजेयं विहितं केन? यमलार्जुन-तरुम् उदकलि येन ॥ गिरि-पूजेयं विहितं केन? वत्स-बकासुर-हननं येन । गिरि-पूजेयं विहितं केन? व्योमाघासुर-मरणं येन ॥ गिरि-पूजेयं विहितं केन? कालिय-दमनं कलितं येन । गिरि-पूजेयं विहितं केन? खर-प्रलम्बक-शमनं येन ॥ गिरि-पूजेयं विहितं केन? दव-युग्मं परिपीतं येन । गिरि-पूजेयं विहितं केन? त्रस्यति कंसः सततं येन ॥इति॥ [॥JGc_1,18.65||] [मात्रासमक x15] किन्तु- तदैव गुणिनां गुणा विविध-कौतुकान्य् अप्य् अहो, मनो-हरणम् आवहन् व्रज-निवासिनां सर्वतः । यदाघरिपु-वंशिकाकल-तुषार-कान्ति-त्विषा जडीकृत-शरीरता भवति तं तु कालं विना [॥JGc_1,18.66॥] [शिखरिणी] अग्रे काञ्चन-रत्न-शृङ्ग-वलिता धेन्व्-आदिकाः सर्वतस् तासां गोप-ततीर् विधाय सखिभिः सार्धं हरिः साग्रजः । दीव्यद्-दिव्य-सुवर्ण-वर्ण-वसनाद् उद्गच्छद्-अङ्ग-प्रभः कन्या-कुङ्कुम-युक्-कराङ्क-विलसत्-पृष्ठः स्फुरद्-वेषवान् ॥JGc_1,18.67॥ [शार्दूल] सद्-गन्धारुण-चूर्ण-रोचन-तनुर् यष्टिं नभस्य् उत्क्षिपन् गृह्णंश् च प्रतिकूल-गामि-धवला विद्रुत्य सङ्कोचयन् । हासं क्रीडनकं मिथः करयुतिं संवादितां वादितां कुर्वन् वादित-वल्गु-वेणु-परितश् चक्राम गोवर्धनम् ॥JGc_1,18.68॥ [शार्दूल] [युग्मकम्] यदा हरिर् यत्र गतिं विलासतश् चकार मन्दं लघु वा यदृच्छया । तदा दृशः सर्व-जनस्य तां दशां तत्राययुः सूत्र-नियन्त्रिता इव ॥JGc_1,18.69॥ [उपजाति 12] [46] तद् एवं बहुल-कुतूहलतश् चालं चालम् अमी गोप-ग्रामण्यस् तद् एव रम्यं यज्ञ-धाम समागम्य परमानन्दाद् वाणिनी-प्रभृति-कृत-नृत्य-वाद्य-गीत-ग्रामिणीं यामिनीं विश्राम्यन्ति स्म । प्रातश् च द्वितीयायाम् अहिमकर-कन्याया महिम-श्रवणतः प्रणततया तस्यां स्नानम् आचर्य निकाय्यम् एवागच्छन्ति स्म । [47] तस्यां च भ्रातृ-द्वितीयायां भ्रातृभिः प्रशस्तेन भगिनी-हस्तेन भोक्तव्यम् इति परम-धन्याभिर् उपनन्दादि-कन्याभिर् मिथो मिलन्तीभिर् निमन्त्रितौ प्रणय-यन्त्रितौ तत्र स-तृष्णौ च राम-कृष्णौ सहचर-निकरेण सह भोजन-करेण सह महम् अरोचयताम् । [48] तद् एवं वृत्ते वृत्ते, कृष्णस्य समुन्नद्धता-बन्धया कुहनया मद्-यज्ञ-प्रत्यूहनम् इदम् इत्य् ऊहमानः शक्रस् तु वक्र-भाव-चक्रतया चुक्रोध । [49] कृष्णेन तस्य या गूढापि खट्वारूढता तर्किता, सा कथम् अन्यथा सम्पर्कितया वर्तेतेति व्यक्तीकर्तुम् इव मत्सरतस् तत्-सहित-विश्व-महित-श्रीमन्-नन्दादि-निन्दा-पूर्वकं संवर्तक-मेघान् व्रज-विघाताय प्रवर्तयामास । ततश् च- कौवेर्यां पूर्वम् आसीत् किम् अपि हिम-मरुत् कालिमा मेघलेशः शम्पा-निर्घोष-वीप्सा-स्पृग् इति पशु-कुले गोष्ठम् एवाशु नीते । गोपाद्या दुर्निमित्त-प्रकर-कलनया कृष्णम् आवृत्य वृत्तास् तन्-निर्देशात् तम् आद्रिं सपदि परिगतास् तस्थुर् ऊर्ध्वं निरीक्ष्य ॥JGc_1,18.70॥[स्रग्धरा] [50] निर्देशा, यथा-- इन्द्रो यदि महा-वृष्टिं नष्ट-सृष्टिं तनिष्यति । तद्-अङ्गीकारि-गिरिराट् कृपां साङ्गीकरिष्यति ॥JGc_1,18.71॥ [अनुष्टुभ्] [51] उपत्यकाम् उपेत्य, तं विघ्नं निघ्नं कर्तुम् आद्रिम् उपघ्नं कृत्वा कृताधिष्ठाने तु गोष्ठे गोष्ठेन्द्र-तनये च समयं प्रतिपालयति- घडद्-घडद् इति ध्वन-दघन-घटाभिसङ्घट्टनैः कठोर-कुठ-कुट्टकैः कुटिल-वायुभिः कुण्ठिते । प्रकोष्ठ-कुट-कुट्टिमा-वट-तटादि-मत्य् उज्झिते जने प्रकटम् आट सा प्रथित-धृष्टि-वृष्टि-प्रथा ॥JGc_1,18.72॥ [पृथ्वी] धाराः शक्र-धनुर् विमुक्त-शरतां तन्वन्ति वर्षोपला वज्रत्वं बत वज्र-पात-निचयाः सूर्य-प्रपात-भ्रमम् । इत्थं दुःखितया हरिं गतिम् इते गोष्ठे स गोवर्धनं हस्ते' धत्त यथा न केन च तदा शक्तं दराप्य् ऊहितुम् ॥JGc_1,18.73॥ [शार्दूल] [52] तद् एवं मेघङ्करे पुरन्दरे निविडीष-वर्षादिना भयङ्करे चार्तिङ्करे च जाते क्षेमङ्करः स मुरारिः पुरा ह्य् एवं पराममर्श- इन्द्रः स्वैराभिमानी मयि मद्-अनुगते चावमानी ततश् च स्वान्तान् मेदूर-मानी तद् अमुम् अनु मया मान-भङ्ग-प्रसक्तः । गोष्ठं मद्-गत्य्-अशेषं मम मद्-अनुगतस्यापि मुद्-भृद्-विशेषं मच्-चित्ते सावशेषं तद् इदम् अथ मया प्राण-साम्येन धार्यम् ॥JGc_1,18.74॥ इति । [स्रग्धरा] समजनि हलिना न हरेर् गिरि-धृति-सम्भ्रम-वशेन संवादः । तद् अपि परस्पर-हार्दा- ज्ञानं तस्मिन्न् अजीजनत् तम् इव ॥JGc_1,18.75॥ [गीति] [53] तं नगम् उन्नयमानश् चासौ रोमाञ्चतः सूचि-निचय-निचित-सर्वावयवान् इव निचायन्न्, अमूल-भीरु-माथुराभीर-जाति-जातीय-गम्भीर-मधुर-स्वर-विकस्वर-दूर-भू-विभूति-हूतिभिर् ऊर्जित-गर्जितादि-गर्वं सर्वं खर्वं विधाय प्रियङ्करतया व्यक्तम् उक्तवान्- [54] यत्र खलु मुहुर् अपि हे-शब्दः प्लुतताप्लुत एवासीत् । तथा हि-अम्ब हे, मा विलम्बस्व । तात हे, अत्रैव यूयम् आयात । आर्य हे, सर्वान् आदायागच्छ इति प्रभृति । [55] तद् एवं बलरामेण बलेनान्तिकम् आनीतेषु तेषु पुनर् ऊचिवान्- पितर् न कुरु सम्भ्रमं जननि नार्तिम् आवर्तय, प्रशाम्य सुहृदां तते मम तु को' पि नात्र श्रमः । यतो गिरि-वरः स्वयं करुणया करे मामके समुत्पतन-लीलया स वरिवर्ति तूल-प्रभः ॥JGc_1,18.76॥ [पृथ्वी] किं च, भूभृद्-गर्ते' प्य् अत्र निश्रेणि-युक्ते स्थानं पश्यन्न् अस्मि पाताल-कल्पम् । विस्तीर्णो' भूद् अद्रिर् इत्य् अन्तर्-अम्भः- सङ्गातीते नो निपत्यादि चात्र ॥JGc_1,18.77॥ [शालिनी] [56] पुनश् च तेषां भावान्तरं विभाव्य स्व-कर्तृक-धारणम् अप्य् अर्धम् अङ्गीकृत्य भणति स्म- मातर् मन्त्रणया मा मां निवर्तयत सत्तमाः । उदस्तो येन तद्-धस्ताद् ध्वस्तः स्याद् गिरिराट् कथम्? ॥JGc_1,18.78॥ [अनुष्टुभ्] किं च- मा विलम्बध्वम् अत्यर्थं युष्मद्-दुःखेन कम्प्रताम् । मयि गच्छत्य् अद्रिपतिः पतिता विशत द्रुतम् ॥JGc_1,18.79॥ [अनुष्टुभ्] अथ पशुप-जनस् तदीय-हार्दाद् द्रुतम् अविशन् निखिलस् तदाद्रि-गर्ते । नहि शरणतया कदाचिद् एनं स भजति किन्तु तद्-एक-तर्षि-बुद्ध्या ॥JGc_1,18.80॥ [पुष्पिताग्रा] ततश् च- सुविन्यस्त-निःश्रेणि-लब्ध-प्रवेशं मणि-श्रेणि-विद्योतमान-प्रदेशम् । गृहस्येव रत्नाङ्ग-भित्ति-प्रकारं तद्-ऊर्ध्वं च तत्-तूल्य-शोभा-प्रचारम् ॥JGc_1,18.81॥ [भुजङ्गप्रयाता] सुख-स्पर्श-मण्य्-आचित-क्षौणि-भागं समस्तावकाशार्ह-सन्धा-विभागम् । यथापेक्ष-विभ्राजित-स्वच्छ-नीरं सुखाकारि-धर्माञ्चि-नीचैः समीरम् ॥JGc_1,18.82॥ [भुजङ्गप्रयाता] करे स्वस्य वामे तु वामे वसन्तं गिरिं लीलयास्पृश्य सन्तं हसन्तम् । तदीयान्तर्-उद्यन्-महा-कुट्टिम-स्थं हरिं हारि-रूपादिभिः प्राग्-अवस्थम् ॥JGc_1,18.83॥ [भुजङ्गप्रयाता] दधद्-वेणुम् आनम्र-हस्त-प्रधानं कदाचिन् मुदा सख्युर् अंसे दधानम् । ददर्श प्रहर्षं सतर्षं सभीतिं व्रजावासि-लोको ययौ चातिरीतिम् ॥JGc_1,18.84॥ [भुजङ्गप्रयाता] गोवर्धनाद्रिस् तत्रासीद् रत्न-चित्रं महा-गृहम् । हरिर् यत्र हरिद्-रत्न-स्तम्भतारम्भि-विभ्रमः ॥JGc_1,18.85॥ [अनुष्टुभ्] अपि च- विलसति मणि-दण्ड-श्रीर् मुकुन्दस्य बाहुस् तद्-उपरि परितो' पि च्छत्र-तुल्यो गिरीन्द्रः । प्रतिदिशम् इह मुक्ता-दामवद् वारि-धारा व्रज-सदन-जनानां प्रत्युताभूद् विभूतिः ॥JGc_1,18.86॥ [मालिनी] [57] ततश् च सहसा रोहिणी-सहिता व्रजेश-गृहिणी तं पार्श्वयोर् गृहीतवती । तद् इदं वर्णिभिर् निर्वर्ण्य वर्ण्यते स्म, यथा- मातृभ्यां पार्श्व-युग्मे धृत-तनुर् असकृन् मृज्यमानाननाब्जः पित्राद्य्-आत्मीय-वर्गैः स-पुलकम् अभितो वीक्षितो' तर्क्य-कर्मा । सो' यं स्मेराब्ज-नेत्रं कलित-तट-कला-हस्तकः सव्य-हस्त- न्यस्त-क्षौणी-भृद् उच्चैर् जय-जय-निनदान्वीडितः क्रीडतीव ॥JGc_1,18.87॥ [स्रग्धरा] गोवर्धन-धरस्याग्रे विलासान् व्यञ्जतो बलः । कृत्स्नान् उत्साहयत्य् एष नाट्ये वा नट-नायकः ॥JGc_1,18.88॥ [अनुष्टुभ्] [58] तद् एवं सति- महा-वृष्टिर् गर्जः खर-हिम-पवनः स्फूर्जथुर् ध्वान्तम् अब्दस् तथा वज्रीत्य् एवंविध-विविध-गति-क्लेश-हेतुर् बहिर् यः । तम् अन्तर् निर्वर्षं मधुर-निगदितं चारु-वायुः प्रगीतं मरीचिश् चित्रश्रीर् अजितगिरिभृद् इत्य् आप्तशर्म व्यकारीत् ॥JGc_1,18.89॥ [शोभा] नृत्य-स्तोत्र-प्रगीतान्य् अतिचटुल-नटाद्य्-अर्थिनां दान-चर्या वर्याणां स्वस्ति-पाठः श्रुति-समय-विदां क्रीडितं बालकानाम् । गर्वात् खर्वाखिलानाम् इति सकलम् अभूद् यस्य तु प्रेम-जातं स श्री-गोवर्धनाद्रि-प्रवर-धर-करः कं न तोषं पुपोष? ॥JGc_1,18.90॥[स्रग्धरा] गुरौ नम्रा तुल्ये स्मित-युग् अनुपाल्ये धृत-जला क्वचिल् लीलालोला मघवति तु वक्रा बत सती । धृताद्रेर् दृष्टिस् तत् तद् अनु गुणम् अर्थं विदधती क्रियाम् अन्यां तस्य स्वम् अनु पुनर्-उक्ताम् अकुरुत ॥JGc_1,18.91॥ [शिखरिणी] गिरिधर-वदनेन्दो रश्मि-पीयूष-धारां पिबद् इह पशु-जातं सप्त-रात्रिन्-दिवानि । क्षुधम् अपि स-तृषं तन् नाययौ तर्हि तस्य प्रणयि-जन-गणानां किं ब्रुवे न ब्रुवे किम्? ॥JGc_1,18.92॥ [मालिनी] श्री-मुखेन जनता सुधा-रसैर् अस्य भूधर-धरस्य पूर्यते । एवम् अप्य् अवयती तदा प्रसूस् तन् मुहुर् बहु-रसैर् अपूरयत् ॥JGc_1,18.93॥ [रथोद्धता] सप्ताहर्-निश-निर्मिता गिरिभृता ये ये विलासास् तदा तान् कल्पैर् अपि सप्तभिः कथयिता शेषो' पि नाशेषतः । एवं चेद् वचनैर् अमूंस् त्रि-चतुरैः सच्-चातुरी-वर्जितैस् तूर्णं वर्णितवान् कविः स्वयम् असौ दुर्भूय दोदूयते ॥JGc_1,18.94॥ [शार्दूल] [59] तद् एवम् अत्र प्रस्तावे लब्धावस्थाने, तत्र शक्रस् तु दुष्ट-क्रमम् अनुष्ठितवान्- [60] प्रथमं तावत् प्रथमानेन वातेन वातेन ते प्रलयं गता इति सन्दिह्य, तदैव तद्-दैवत-शतम् एव तत्र प्रभूत-दूततया प्रस्थापितवान् । तत् तु तस्माद् अतिसत्वरम् आगत्वरतया तद् अभीष्टं प्रत्याचष्ट । ततश् च बलारातिर् बलात् प्रवर्तित-प्रसारेण जलासारेण तद्-विलापनं प्रतीत्य च सत्यता-प्रतिपत्तये जलद-देवान् एव तद्-वार्तायां वर्तयामास । वर्तिताश् च ते तद्-वीक्षितेन पथा प्रत्यागत्य यथा-पूर्वं तत् प्रत्याशा-पदं प्रत्याख्याय स्थितवन्तः । ततश् च परमम् अपूर्वं मत्वा, मनस्य् अतीव धूर्वणं गत्वा, घनाघन-बृंहणः स घनाघनः स्व-वाहनं घनाघनं क्रोधाद् अङ्कुशेन मङ्क्षु जघान । हत्वा च किञ्चिद् अग्रतो गत्वा सत्वरम् ऐरावतीय-वह्निम् अह्नि चापह्नुत-नेत्र-वीर्यं विकीर्य दूत्याय तद्-देवताम् अवतारयामास । सा च ततो निवृत्य प्रवृत्त्य्-अन्तरं निवेदयामास-देव, परमाश्चर्य-चर्येयम् अवधार्यताम्, यत् खलु स एव बलि-भोजन-वलित-बलः सन्न् अचलः सम्यग् उत्पतन्न् इवावलोक्यते । [61] इन्द्र उवाच-दृश्यतां कीदृशम् अनन्तरम् अन्तरं जातम्? लब्ध-शोकश् च व्रज-लोकः कुत्र वा स-पुत्रः प्रयातः? [62] अथ सर्वे यथाज्ञापयन्तीति विद्रुत्य पुनः सङ्गत्य संहत्य प्रत्यभाषन्त-सर्वदैव सर्व-दैवत-मान्य! शतमन्यो! मन्यामहे ते सर्वे शत-पर्व-सगर्भ-विद्युद्-वह्निना प्रलीनताम् एव नीताः, यद् बहिर् न हि विलोक्यन्ते । [63] इन्द्र स-हर्षम् उवाच-आयुष्मद्भिर् युष्माभिर् पुनर् अपि निरूप्यताम् । [64] अथ तथा पुनः सङ्गत्य गत्य्-अन्तरं प्रथयामासुः-दिवीश्वर, नाद्यापि ते नश्वरतां प्राप्ताः, प्रत्युत पातालतल इव गिरि-गर्त-तले प्रविश्य तद् दिशन्तीवानन्द-कोलाहलं कुर्वन्तः प्रतीयन्ते । अचलश् च स्वयं बलानुज-हस्त-न्यस्त-प्राय-ग्राव-निकाय-मय-कायतया प्रतीयते । [65] इन्द्र उवाच-लक्षयामि । मया पूर्वं छिन्न-पक्षतिर् अप्य् असौ पुनः किं स-पक्षः सम्पन्नः, यत एव गर्ववान् स पर्वतः सर्वतस् तेषाम् अक्षयाय पक्षपातम् आचचार? भवतु नाम, तम् एनं पुनर् निह्रादि-ह्रादिनी-वह्नि-प्रहारेण संहारे योजयामि, येन तदीय-तले वलमानतया लब्धावलेपास् ते' पि तूर्णम् एव चूर्णताम् आसादयन्ति इति । [66] तथा च, तद्-वज्रेण बिद्धं विधाय प्रणिधान-द्वारा तद् अन्यथा प्रणिधाय, मनसि कोप-प्रकोपम् आधाय, मुहुर् अपि तद् एव सन्धाय, व्यर्थता-कदर्थित-पुरुषार्थः पुनर् नूतन-दूत-गणं प्रहापयन्न् आह स्म-अरे, निरूप्यतां तिरोभूय, भूयः किं तत्र चित्रम् इव वर्तते, येनाशनेर् अपि प्रचारः स्व-व्यवहाराद् व्यभिचारं सञ्चचार । [67] अथामी च तथागत्य स्व-प्रत्यक्षं प्रत्यायामासुः-सुत्रामन्, न तत्र कुत्रचिद् अपि द्वि-त्राण्य् अपि पत्राणि स्रस्तानि दृश्यन्ते, न च काचित् पिपीडिकापि पीडिता । तद् एवं यद्य् उपरितनं वृत्तं परितो वृत्तं, तदा विलसित-रङ्ग-तरङ्गाणाम् अन्तरङ्गानां वार्ता तु दूरे वर्तताम् । [68] अथ तं निखिलोच्चं शिलोच्चयं प्रति प्रतिहत-निज-टङ्कतया स-शङ्कः स वज्रपाणिर् विस्मय-लज्जा-भयानि सज्जंश् चिरम् एव तुष्णीम्भूष्णुतया चिन्तयामास- आं, कृष्णाकारम् अनु विष्णुर् एव तत्राविर्भविष्णुताम् आससाद । कथं वा स च परात् पराजिष्णुताम् आसीदतु, यः खल्व् अहार्यम् अपि हार्यताम् आसादयामास । [69] अथ तदानीम् एव मूढः, संज्ञया शङ्खचूडः, कंस-सपक्षः कश्चिद् यक्षः प्रतिकृष्टम् अतितयातिहृष्टः सङ्गम्य प्रणम्य च प्रोवाच-महेन्द्रदेव, द्रुमिल-दानव-नन्दन-महीन्द्र-सदनाद् भवत्-पदारविन्दं विन्दमानः सो' यम् अस्मि । स हि परम-हित-सहिततया दुन्दुभि-सन्दोह-निर्घोषं प्रतिदिशं जोषयित्वा भवन्तं प्रति प्रीति-परिणामं प्रणामं निर्दिदेश सन्दिदेश च । तद् इदं भवद्भिर् यद् एतद् अनुष्ठितम्, तेन परम-तुष्टिम् आपन्ना वयम् । यतः क्षुद्रतम-निर्मित-गर्व-किर्मीरित-महद्-अतिक्रमः समस्तस्य च दुःसहः सम्पद्यते । बलाद् उत्पतन-लील-पिपीलिकावद् अमूदृशां तद्-दिष्टतः प्राप्त-दिष्टान्तता च दृष्टा । किं च, कियद् वाभीर-जातीनां यजमानतया भवत्-प्रयोजनं जनिता? वयम् एव हि नाना-यज्ञान् अनुज्ञाप्य भवत्सु सन्तर्पणम् अर्पयिष्यामः । [70] अथ तद् एतद् अवधार्य स देव-कुल-निर्धार्यश् चमत्कारम् आससाद, [71] यत्रैवं चिन्ताम् आप-अहो, शक्राशन-व्यसनतया मम बुद्धिर् न सदा शुद्धिम् अवरुणद्धि, यतो मित्रामित्रता वैपरीत्यं परीत्य रीत्य्-अतिक्रमम् आपन्नवान् अस्मि । तद् एतच् च, गोत्रभिद् इति स्व-नाम-स्फुरद्-उपश्रुति-फलम् इव मम प्रतिभाति । किं च, गर्विणः सुष्ठु मे युक्ताप्य् एषाभिभव-भावना । आत्त-गर्वो' भिभूतः स्याद् इति पर्यायता यतः ॥JGc_1,18.95॥ [अनुष्टुभ्] [72] प्रकाशस् तु स्व-दासान् उवाच-भवतु, निवर्तन्तां संवर्त-वर्तना मेघ-वार्ताः । अवरजन्मायम् इति व्रजराज-तनूजं प्रति तितिक्षा-भाज एव वयं शिक्षा-मात्र-पात्रताम् आसादितवन्तः, न तु कथम् अप्य् अन्यथा-भाव-भावन-व्यथाम् इति । [73] अथ यक्षम् अप्य् आदिदेस, निजं राजानम् इदं सन्दिश-[74] मुहुः कोपितो' पि सो' पि भवांस् तस्माद् भयम् इव भावयन् वर्तत इत्य् अवधारयत एव ममाधिकः क्रोधस् तत्र वर्धते स्म । यदि तद् अपि तथ्यं स्यात् तदा वयं याथातथ्यम् एव प्रथयिष्यामः: शतमन्योः सहस्राक्षस्य शतकोटि-हस्तस्य ममापि कः खलु खलतयानभीप्सितं कुर्वीत? अपि च- त्वं पुण्य-जनसेव्य-श्रीर् देवानां प्रियतां गतः । सो' प्य् अग्रे त्वद्-विधानां स्याद् भोजानां गोप-दारकः ॥JGc_1,18.96॥ [अनुष्टुभ्] [75] तद् एतद् अनुभूय कुपूयः खल्व् असौ दूयमान-हृदयतया यक्षः प्रतस्थे, स्वेन चानीतं सन्देशं प्रवाहे मूत्रितम् इवातस्थे । [76] तद् एवम् अपध्वस्तं-मन्यः शतमन्युश् च शत-मन्युतया विमान-गतिं प्रति विमान-गतिम् आसाद्य सद्यः सानुशयं संशयानतया शयानतया च निजान्तर्-निलयम् अयाञ्चक्रे । शाब्दिकाष्टकम् अनु विशिष्टतया रलयोर् व्यत्ययम् इवावेत्य, निरयम् एव च तं मन्यते स्म । तथा हि- विक्षेप्तुं व्रजम् ऐच्छद् एष पवनैर् विक्षेपम् आप स्वयं वर्षैर् धर्षयितुं च धर्षम् अगमद् बाढं विडौजा हृदि । वज्रैस् ताडयितुं तथाप शिरसि स्वे वज्र-ताड्यात्मतां साधूत्पात-करत्वम् अर्जति विपर्यस्ता गतिर् युज्यते ॥JGc_1,18.97॥ [शार्दूलविक्रीडितम्] [77] तद् एवं गेह-गुहाम् अवगाहमाने कौशिके- अथ द्यवि दिवाकरः प्रकट-भावम् आट द्रुतं दिशः स्फुरणम् आगमन् धरणिर् आप वर्त्म-प्रथाम् । तदा च नयन-श्रवश्-चरण-संहतिः प्राणिनाम् इदं निज-निजाश्रय-त्रयम् अनु स्ववृत्तिं ययौ ॥JGc_1,18.98॥ [पृथ्वी] निर्याते मेघ-जाते हरिर् अथ पशुपानाख्यद् उच्चैर् अमुष्मान् निर्यात प्रात्त-गृह्या दर च दर-मतिं मा कुरुध्वं त्वरध्वम् । यस्मिन् गाम्भीर्य-भाजि स्फुट-वचसि घनाः पूर्वम् अप्य् अस्य कान्त्या भूभृद्-भूत्या च धूताः पुनर् अहह ययुर् गर्ज-गर्वाद् विधूतिम् ॥JGc_1,18.99॥ [स्रग्धरा] [78] अथ तदाम्रेडित-प्रेरिततया वादित-बहुल-काहलादि-हलहलायमान-कोलाहलम् आचर्य हरिदास-वर्य-गिरि-हृदयायमान-कुहरात् तत्-पुरत एव निर्व्रजन् स-गो-समज-व्रजजन-समाजः स-यशः-स्नेह-प्रसर-देह इव तस्य विरराज । गावस् तावत् पुरस्ताद् गिरि-वर-विवराच् चाल्यमानाः समन्ताद् आराद् अप्य् अन्तरन्तर् गिरिधर-वदनं द्रष्टुम् आसन् निवृत्तः । यासां निर्यापणायां मुहुर् अपि तद् अलं लोकमानः स लोकः स्तब्धी-भावं प्रपन्नः, पर-वश-दशया तत्र वैयग्र्यम् आप ॥JGc_1,18.100॥[स्रग्धरा] [79] अथ कथम् अपि निर्गिरि-वर-विवरः सर्वः परस्परम् अनुयानं परीक्ष्य निर्निमेषतया श्री-कृष्ण-निष्क्रमणं प्रतीक्ष्य क्षणतस् तद् अपि निरीक्ष्य जीव इव जीवन-निभं तम् आसीदन् पुनर् अतीव मुदम् अवाप । यतः- स्वभावः सौन्दर्यं गुण-गरिम-भूमा मृदुलता- खिल-व्यापि-प्रेमा गिरि-धृतिर् अपि स्वावन-कृते । क्रमाद् एते धर्माः प्रणयम् अनु सान्द्रीकृति-परा यदीयाः सो' भ्यागान् निजदृशि गिरेस् तस्य तलतः ॥JGc_1,18.101॥ [शिखरिणी] किन्तु- यद्वद् उत्थापितस् तद्वत् कृष्णेनाद्रिः स रोपितः । दृष्टश् च सर्व-लोकेन प्रकारस् तु न लक्षितः ॥JGc_1,18.102॥ [अनुष्टुभ्] [80] दर्शनाद् अनन्तरं तु, अतिशयितम् अवेग-प्रेम-धारा-निमग्ना विवश-पशुप-लोका गोत्र-गर्तान् मिलन्तम् । हरिम् अभि परिरम्भाद्य्-आत्म-योग्यं दधाना दधुर् अनु निज-लाभं व्युत्क्रमं च क्रमं च ॥JGc_1,18.103॥ [मालिनी] गोप्यस् तत्र तु मान्य-भाव-वलिता दध्य्-अक्षतादि-स्फुरद् भव्य-द्रव्य-सभाजितं विरचयामासुर् जित-स्वर्पतिम् । यद्यप्य् एवम् अथापि मूर्ध्नि च करं धृत्वा तम् आशीशिषन् संवित्ते तद् इदं स एव य इदं हृद्य् अन्वभूत् कर्ह्य् अपि ॥JGc_1,18.104॥ [शार्दूल] [81] श्री-व्रजेश्वरादीनां मिलनं तु श्रीमन्-मुनि-वर्येणैवं वर्ण्यते स्म, यत्र चेदं सुष्ठुतरम् अनुष्टुप्-छन्दसा स्वल्प-वद्यम् अपि पद्यम् अमृत-सम्भृत-कुम्भवद् अक्षय-रसं प्रसूते- यशोदा रोहिणी नन्दो रामश् च बलिनां वरः । कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः ॥[BhP 10.25.30] इति । [82] तथा हि, अहह, नव-नवनीत-नीति-सुकुमारा कुमार-तनुर् इयम् अखर्व-पर्वत-भारतः कीदृग् अभवद् भवति भविष्यति च इति स्नेह-मय-सन्देह-रीति-भीतिमन्तस् ते, तद् एतत् क्लेश-कुलम् अस्मद्-वपुर् आवेशं सन्देशतया प्रयास्यति इत्य् अभिप्रयन्त इव, तम् आश्लिष्यन्तस् तत्राप्य् अविश्वासा इव, विशेषाद् अशेषाशिषः प्रयुञ्जाना, निज-वंशं यशस्वतादि-युक्तं कुर्वाणा इव, ते तत्-तन्-नाम्ना समाम्नाताश् चिरं बाष्प-निष्पत्ति-भित्त-नेत्र-वृत्तयः संवृत्ताः । [83] तत्र यद्यपि यौगपद्यतस् तूर्णम् एव चतुर्णां मिलनं समपद्यत, तथापि प्रेम-तारतम्यम् अनुक्रम्य कृष्णावधान-क्रमः क्रमते स्म यस्मात् तस्माद् एव तथा श्री-शुक-देवः प्रचक्रमे यशोदेत्य्-आदिना । [84] यत्र ज्ञान-क्रिया-शक्तिभ्यां बलं वलमानस्यापि बलदेवस्य तादृशी स्नेह-कातरता निरता, तत्र किमुतापरस्य । स खल्व् अपर एवेति । तत्र च- माता साश्रु ममार्ज वक्त्रम् अभितस् तातः शिखाम् अस्पृशद् द्वाव् अप्य् अङ्गकुलं निभाल्य परितः पप्रच्छतुः शन्तमम् । मित्राद्याः समवाहयन्न् अवयवान् एवं व्रजस्थाः परे प्रेत्येकान्वितम् एव सेवनम् अधुः प्राणा हि सर्वस्य सः ॥JGc_1,18.105॥ [शार्दूल] [85] अत्रापरापि कौतुक-परम्परावधार्यताम् । [86] गते च कंस-पक्षे यक्षे यदा स खलु वृद्धश्रवा वृद्धश्रवस्त्वम् एवात्मानं प्रतिमन्यते स्म, तदा सावहित्थम् इदम् उत्थापितवान्-भो मदीय-गणाः, समवधीयताम् । स खलु दानवारिर् वारित-मद्-उद्यमतया विपक्षवद् आचरन्न् अपि वैरि-शमनतया मया सहायतया निश्चितस् तत्-परीक्षार्थम् एव च तथा विभीषित इत्य् अभिनन्दनीय एव भवद्भिः इति । [87] ततश् च स-व्रज-व्रजराज-नन्दन-निष्क्रमाद्य्-अनन्तरम्- दिवि देव-गणाः साध्याः सिद्ध-गन्धर्व-चारणाः । तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि सर्वतः ॥JGc_1,18.106॥ शङ्ख-दुन्दुभयो नेदुर् दिवि देवादि-वादिताः । जगुर् गन्धर्व-पतयो येषां तुम्बुरुर् आदितः ॥JGc_1,18.107॥ [BhP 10.25.31-32] तदा दिवि भुवि स्थितैर् विविध-वाद्य-गीतादिभिः कृत-स्तवतया चलन्-मुदित-गोप-वृन्दैर् वृतः । दिविष्ठ-महिला-जयि-प्रकट-गीत-गोपी-तति- स्फुरत्-परम-सम्पदं व्रजम् अगाद् व्रजेशात्मजः ॥JGc_1,18.108॥ [पृथ्वी] गर्तं प्रविष्टाः शकटादि-दध्य- क्षतान्तिमार्थ-प्रचिता यथा ते । तथा निवासं पुनर् आप्तवन्तः किञ्चिच् च नाज्ञासिषुर् अर्थ-नाशम् ॥JGc_1,18.109॥ [उपजाति 11] [88] गिरि-गर्तान् निष्क्रमणे यथोक्तं श्री-बादरायणिना गोप्यश् च स-स्नेहम् अपूजयन् मुदा दध्य्-अक्षतादिभिः [BhP 10.25.29] इति । गोप-राज तव सूनुर् ईदृशः शैलम् अप्य् अधृतः यः स्वकान् अवन् । यश् च शक्रम् अपि घातम् अन्तराप्य् उद्धूतं व्यधित दूर-देशतः ॥JGc_1,18.110॥ [इन्द्रवज्रा] धृत्वा गिरिम् असौ नैकधुरताम् आगतः परम् । भवतां जगतां चागाद् अपि सर्व-धुरीणताम् ॥JGc_1,18.111॥ [अनुष्टुभ्] [89] तद् एवं कथा-प्रथन-पूर्वकं पूर्ववन् निज-निज-प्रयोजनाय कृत-व्रजनायां जनतायाम् अनुकृष्णं रवेः समस्तम् अस्तं यावत् कृत-विहारौ सूत-कुमारौ पुनर् अपि रजनी-सभायां सभाजितौ नन्दिताजितौ बभूवतुः । [90] तत्र प्रथमतः परम-श्रेयसीं तत्-प्रेयसीं प्रति स्निग्धकण्ठ उवाच- स्वल्पापि लीला भवदीयतां गता विस्तारम् आयाति तथा बकीरिपोः । राधे विवेक्तुं नहि शक्यते यथा प्रथीयसी का बत का तनीयसी? ॥JGc_1,18.112|| [उपजाति 12] [91] ताम् अप्य् अस्माकं ग्रन्थ-लाघवाय सङ्कोचयतां कविषु लाघवम् एव पर्यवस्यति । तथाप्य् अकुण्ठ-बुद्ध्या स्वयम् एव सा बहुधा बुध्यताम् । इत्य् उक्त्वा भ्रातरम् आह स्म, आर्य कथकाचार्य भूयः श्रूयताम्- परं गिरेर् एव सत्रं हरिणा न प्रकाशितम् । किन्तु श्री-राधिकादीनाम् आननेन्दु-रुचेर् अपि ॥JGc_1,18.113॥ यदा तु मख-सम्भारः कृष्णेन विपुलीकृतः । तदालङ्कार-सम्भारस् ताभिर् अप्य् उररीकृतः ॥JGc_1,18.114॥ यदा दीपालिर् अज्वालि शिखरं शिखरं प्रति । स चामूश् च मिथस् तर्हि व्यदृश्यन्तावृत-स्थलात् ॥JGc_1,18.115॥ यदा प्रवर्तितस् तस्मिन् बकहन्त्रा गिरेर् महः । प्रावर्ति च तदा ताभिस् तद्-दिदृक्षा-महा-महः ॥JGc_1,18.116॥ यदा समुदिता जाता महिला भूमि-भृन् मखे । तदा ता मुदिता जाता हरि-दर्शन-निश्चितेः ॥JGc_1,18.117॥ कृष्णे संलापम् आचेरुर् यदा विविध-सुभ्रुवः । तदार्ह-बोध-सदृशं दृशं ताश् च न्ययूयुजन् ॥JGc_1,18.118॥ यदाद्रिर् जनता-दृष्टिं कृष्टवान् प्रकटी-भवन् । आशाधाम ययुः स्वैरं तदासाम् अक्षि-पक्षिणः ॥JGc_1,18.119॥ यदा गो-पूजनं कर्तुम् आरब्धं सर्वकैस् तदा । ताभिः प्रतिस्व-धेन्व्-अर्चा-प्रश्नास्पदम् अकारि सः ॥JGc_1,18.120॥ यदा गोपाल-पूजाया महो व्यक्तम् अभूद् बहिः । तदा मनो-महस् तासां वक्त्रे वक्त्रे व्यलोक्यत ॥JGc_1,18.121॥ गोप-पृष्ठं यदा दृष्टं कन्यापाण्यङ्कितं पुरु । तदासां पाणयः कृष्णं स्प्रष्टुम् उत्कण्ठितां गताः ॥JGc_1,18.122॥ होम-काले यदा कृष्णः प्राविशद् ब्रह्म-संसदि । हुतं बत तदा ताभिर् मानसं विरहानले ॥JGc_1,18.123॥ गिरेः परिक्रमे यर्हि व्यवधानं ययौ हरिः । तदा तां व्यवधाम् एव गिरीयन्ति स्म तत्-प्रियाः ॥JGc_1,18.124॥ यष्टिं यर्ह्य् उत्क्षिपन् गृह्णन् कृष्णश् चक्राम तर्हि ताम् । दृष्ट्वा दूराद् अञ्जनास्रैर् भानुजा भानुजायते ॥JGc_1,18.125॥ यदा यदा मिथो रूपं द्रष्टुम् आसीद् असम्भवः । गवानुद्रव-लक्ष्येण स तासां मध्यम् अद्रवत् ॥JGc_1,18.126॥ धेन्व्-अनुद्रवण-व्याजात् स्पृशन् वव्राज यां हरिः । चिल्ली-वल्ली-ताड्यमानस् तया स स्तम्भम् ईयिवान् ॥JGc_1,18.127॥ यदा राधाम् अनु स्पृष्टिं दृष्टिर् अस्य गता तदा । अयं सर्वं विसस्मार किन्तु सस्मार तन्-मुखम् ॥JGc_1,18.128॥ यदा रात्राव् अभूद् वासः सर्वेषाम् एक-धामनि । तच्-छब्द-मात्र-तात्-पर्याः श्रुतितां तर्हि ताः ययुः ॥JGc_1,18.129॥ कृष्णायास् तु यदा कृष्णश् चिक्रीड स्रोतसि स्वयम् । तदामोदिन्य् अमूस् तस्मिन्न् अक्रीडन्न् अतिदूरतः ॥JGc_1,18.130॥ भगिनीनां गृहे यर्हि भोक्तुम् अभ्याययौ हरिः । सख्य-लक्ष्यात् तदा तासां सर्वास् तत्राप्य् अमूर् गताः ॥JGc_1,18.131॥ यथा-पूर्वं यदा सर्वे प्रतिस्वं वासम् अव्रजन् । तदा कारा-गृहे हन्त मेनिरे ताः पुनर् गतिम् ॥JGc_1,18.132॥ यदा संवर्त-मेघास् ते प्रावर्तन्त तदा तु ताः । अकामयन्त कृष्णाय स्व-स्वच्छ-त्रायमाणताम् ॥JGc_1,18.133॥ यदा सुहृद्भिश् छत्राद्यैर् लालितं तम् अलोकयन् । स्वाङ्ग-भेत्रीम् अमूर् वृष्टिं तदा सौधीम् अमंसत ॥JGc_1,18.134॥ विछिन्न-प्रखरासार-च्छत्रे तत्रेह दीव्यति । कृष्णे स्वैरं गता दृष्टिं मेनिरे वृष्टिम् आमृतीम् ॥JGc_1,18.135॥ अभि कृष्णं यदा सर्वः शैल-गर्ते' न्ववर्तत । गृह-प्राप्त-निधीनां वा तदा तासां स्थितिर् मता ॥JGc_1,18.136॥ [अनुष्टुभ्] निमेष-रहितास् तदा प्रतिनिमेषम् आसेदिरे हरेर् मुख-सुधा-रसं रसनया दृग्-आकारया । अहो रजनि-सप्तकं व्रज-चकोर-नेत्राः कियत् कुतः सुकृतम् उद्गतं न इति विस्मृतीर् अव्रजन् ॥JGc_1,18.137॥ [पृथ्वी] राधा तत्र सुखातिसीम-दृशया युक्तापि मुक्तावली स्वच्छे नेत्र-जले तद्-ईक्षण-भवे कोष्णत्वम् इत्थं गता । हा धिग् दैव सदैव नास्ति तव को' प्य् उच्चैर् विवेको यतः कान्तस्यानिश-दर्शितस्य च चिराद् अद्रिः करे दृश्यते ॥JGc_1,18.138॥ [शार्दूलविक्रीडितम्] यदा गिरि-वरं दधे मुरहरस् तदा लोचनं निजार्थित-विनाकृताम् अपि दिशं स निन्ये मुहुः । कदाचिद् इह चेत् प्रथां भजति राधिकाया मुखं तदा फल-मयं मम श्रमतमः प्रसज्जेद् इति ॥JGc_1,18.139॥ [पृथ्वी] अयं गिरिवरं दधे करुणयेति कारुण्यवान् समस्तम् अभितर्क्यते तद् इह चित्त-धैर्यं भज । निरन्तरित-लोचन-प्रभव-वृष्टि-भीतीभवद्- वपुश् च तव रक्षितेत्य् अकृत भावम् एषा तदा ॥JGc_1,18.140॥ [पृथ्वी] गिरेर् गर्तान् निष्क्राम-वचनम् आकर्ण्य दयिता मुरारेस् तं प्राण-प्रतिमम् अपहायापि निरयुः । स एवं तं भावं बत विसृजतीत्थं स तु परं तद् आसां विश्लिष्टेर् भरम् असहमानो निरगमत् ॥JGc_1,18.141॥ [शिखरिणी] किं गिरेर् विवरतो बहिर् गतः किं स वा स्व-हृदयाद् इति स्फुटम् । नातिबोद्धुम् अशकन् हरि-प्रियास् तर्हि यर्हि निरगाद् असौ प्रियः ॥JGc_1,18.142॥ [रथोद्धता] यद् दृगम्बु ववृषुः स्तन-भूभृद् भूरि-भूमि-वलयेषु मृगाक्ष्यः । उद्धृत-प्रथित-भूभृति तस्मिंस् तत् किम् अप्य् अकथयन् निज-हार्दम् ॥JGc_1,18.143॥ [स्वागता] [92] अथ समापनम् आह- राधे परितो यासीद् गोवर्धन-धारिणस् तदा करुणा । सास्रान् नयन-प्रान्तात् प्रान्तात् त्वय्य् एव सा सुविश्रान्ता ॥JGc_1,18.144॥ [अनुष्टुभ्] [93] तद् एतद् अपि कथन-शेषं समाप्य पूर्ववद् एव सूत-सुतयोर् गतयोः सर्वे' पि यथास्वं प्रस्थिताः । इति श्री-श्री-गोपाल-चम्पूम् अनु गोत्रभिद्-गर्व-खण्डन- गोवर्धन-गोत्र-मान-वर्धनम् नामाष्टादशं पूरणम् ॥18 ॥ ************************************************************* (19) अथैकोनविंशपूरणम् जम्भ-भेदि-सुरेन्द्रता-स्तम्भन- नगेन्द्र-धर-गवेन्द्रतालम्भनम् [1] अथ प्रभाते सभा-तेजसा विभातयोः सूत-जातयोर् मधुकण्ठ-नामा कथयामास- [2] तद् एवं तादृक्-सम्पदि प्रतिपदि गोवर्धन-समर्धनं सिद्धम् । तृतीयाम् आरभ्य नवम्य्-अवधिकं रम्यं तद्-धारणम् अद्धावधार्यताम् । [3] अथ तादृश-दशा-रम्यायां दशम्यां श्री-व्रज-राज-समाजम् अनु निमन्त्रणया प्रामाणि-कमाणिक्य-व्रज-जनाः सुख-योजनं भोजनं संयुज्य मुख-वासनं मुख-वासम् उपज्युज्य वार्तां वर्तयामासुः । [4] यत्र क्षितिधर-धारण-निध्यानान् निर्धारयन्तः पूतनावधादिकम् एतद् अवधिकम् असम्भावितं सम्भावितं चाविशेषतया तत्-कर्म-विशेषतया गणयामासुः । [5] पुनश् चैवम् आहुः- वावहिः पर्वतं बालः सासहिर् न तु चाचलिः । बहिर् एव यथा वृष्टिः पापतिर् न तद्-अन्तरे ॥JGc_1,19.1॥ [अनुष्टुभ्] [6] तद् एवं परम-प्रभावता तावद् विस्मय-जननी जननीतिम् अतिक्रामति । तस्याम् अपि सत्यामत्यासक्ति-मय-स्नेह-चय-स्वभावता मादृशाम् अन्यादृशाम् अपि तस्मिन् निश्चिता विस्मितिम् आतनोति । [7] तस्य च मादृक्षु विसदृक्षु च यासौ लक्ष्यते, सा तु परम-विलक्षणतयातीव वैलक्ष्यं लक्षयति । किं च- प्रत्येकं स्वे तनूजे प्रवलयति जनः स्वैरम् एवानुरागं सर्वेषां नस् तदीये स कथम् अथ कथं शक्यते नापि मोक्तुं । सर्वेष्व् अप्य् अस्य सो' यं स्फुरति सहभवस् तादृग् एव व्रजेश स्मारं स्मारं तद् एतत् न कथम् अपि मनाग् उक्तियुक्ती व्रजामः ॥JGc_1,19.2॥ [स्रग्धरा] [8] तद् एवं प्रवणतया श्रवणतः श्रीमान् नन्दः प्रजातानन्दः प्रणय-मयतया सम्मत-समयतया च गर्ग-सिद्धान्त-वर्गम् एवानुगद्य निरवद्य-सौहृद्यतस् तेषाम् अमन्देहोद्भव-सन्देहोद्यमं संयमनम् अनैषीत्, श्रूयतां मे वचो गोपो व्येतु शङ्का च वो' र्भके [BhP 10.26.15] इत्य् आदिना । अन्ते चोक्तवान्- यद्-अवधि माम् उपदिश्य प्रास्थित गर्गस् तद्-अवधि जानामि । शिशुर् अयम् अद्भुत-चर्यां वलयति नारायणी यया शक्त्या ॥JGc_1,19.3॥ [गीति] [9] तद् एवं श्रीमन्-नन्द-राज-वाक्यतस् तद्-अवकलनानन्द-भाजस् तं यदा समस्त-जनाः समस्त-जनानन्दन-तन्-नन्दन-वार्तया नन्दयन्तः सन्ति स्म, तदा निज-वृन्दैर् वृन्दारकैश् च वन्द्यमानतया नन्द्यमानतया नन्द्यमानतया च वृन्दावन-चन्द्रः सहसा सह-रामः समाजगाम । [10] समाजश् चायं समम् एव तं परिवेष इव परितश् छादयामास, चकोर-वार इव तत्-कान्तिम् आस्वादयामास, वारां निधिर् इव चात्मानम् उल्लोलतया सम्पादयामास । [11] तद् एवं स्थिते सर्वस्मिन्न् अपि स्वस्थतया चावस्थिते क्षण-कतिपये च प्रस्थिते सर्व एव ते सामाजिकाः प्रतिस्वम् अमनेन्दिराद् आत्म-मन्दिराद् आनीत-प्रीत-सितासित-प्रशस्त-वस्त्र-सङ्करं सद्-अलङ्करणादिकं तं च तद्-भ्रातरं तत्-पितरं च पृथक् पृथग् अलङ्कारं स्वीकारयाञ्चक्रुः । [12] यथैवं बहिर् एभिर् आचरितं, तथान्तः-पुरे स-राम-मातृकां गिरिधरस्य मातरम् अभि चैषां महिलाभिर् विरचितम् इति निर्विशेषम् एव तद् उभयत्र पर्वासीत् । [13] अथ सुर-पुरे सुरेशस्य वृत्तम् अनुवृत्यताम् । [14] इतो गत्वा दैन्यं मत्वा स्खलद्-ओजा विडौजाः क्षयं गच्छन्न् अप्य् असौ क्षयम् ऋच्छन्न् इव स्थितवान् न तु शचीम् अचीकमत, न च निर्जर-सदसि निर्जगाम । [15] तद् एवं वर्ण्यमानम् अवकर्ण्य वाचस्पतिर् वास्तोष्पतिम् अनुरहसं भर्त्सयामास, यतः स खलु विबुधानाम् अपि विबुधः । [16] भर्त्सनं, यथा- यस्माद् अभजसि विष्णुं जिष्णो तस्माद् अनेधितासे त्वम् । न विना चन्द्रं विन्दति जीवन-वृत्तिं वनस्पतिः को' पि ॥JGc_1,19.4॥ [गीति] [17] अथवा सहस्रदृशम् अप्य् अहो भवादृशम् अभिभूय भृशी-भवन्ती तादृशी मदान्धता नासदृशी, यतः सुरेशो' सि । किन्त्व् अमृतपता तव कथं म्र्तपता जाता? यतस् त्यक्त-प्राण-प्रायण-काय-प्रायतः प्रमादः सो' यम् आपतितः । [18] तथा च स्मरति- अपस्नात इव स्नातो' प्य् अलम् अस्पृश्य एव सः । मृतकं वपुर् आसज्जन् यः सद्भ्यो भय-दायकः ॥JGc_1,19.5॥ [अनुष्टुभ्] [19] किं च-वृषाह्वय, तव चेदम् अत्यविचारत एव । तथा हि- यद्-आलम्बाज् जनः प्राणं यस्माद् रक्षितुम् इच्छति । वैपरीत्यं तयोः कुर्वन्न् अनुन्मत्तो न कथ्यते ॥JGc_1,19.6॥ [अनुष्टुभ्] [20] इन्द्र उवाच-अविचारितम् एवाचरितम् इदं मया, भवद्भिश् च साम्प्रतं साम्प्रतम् उपदिश्यताम् । [21] वाचस्पतिर् उवाच-शतमन्यो, तादृश-विसदृशतायां शतधृतिर् एव धृतिम् आसादयिता, तस्मात् तद्-अनुसरणम् एव शरणम् । [22] तद् एवं जम्भभेदी सखेदी-भवन्न् अवधाय धातारम् एव गत्वा सङ्कोचम् अमत्वा स्वापराधम् अवधारयामास । [23] स तूवाच-हन्त, विबुधाधिपेनाप्य् अबुधेन भवता भवता दुःसाध-राधः सो' यं महान् एवापराधः कृतः, यं खलु साधवः सकृद् अप्य् अवधारयन्तस् त्वाम् अवधीरयन्तः सावधानाः श्रोत्रम् अपिदधते । तथापि सृष्टि-विधित्सा-दुर्विधिना विधिना मया तद् इदम् उपदिश्यते । पूर्वं तन्-महिम-जिज्ञासया धार्ष्ट्यम् अनुष्ठितम् अस्तीति तन्-मात्र-किल्बिष-विषम-विषम-विषह-मानेन मया दुर्माण-मयागाध-भवद्-अपराध-क्षमापणाय क्षमता न लभ्यते । [24] किन्तु- गवां कण्डूयनं कुर्याद् गो-ग्रासं गो-प्रदक्षिणाम् । नित्यं गोषु प्रसन्नासु गोपालो' पि प्रसीदति ॥ इति गौतमादि-सम्मत्या गोजातिषु प्रीति-रीति-परीतस्य तस्य क्षमापणाय कातरस् त्वं तज्-जाति-मातरं सुरभीम् एव भजस्व, न चेद् असुरतः सुरभी-सङ्गतिर् भविष्यति । [25] अथ सुनासीरस् त्व् असुरभीतः सुरभी-लोकम् आसाद्य सद्यस् तद् अवद्य-चरित-प्रचाराद् विमनसम् अपि तां मातुः स्वसारं मुहुः प्रसाद्य वेधसः सविधम् एवानिनाय । [26] ततश् च विधातेदम् अभिदधे-अयि, सुरभि, सुरपति-भी-सान्त्वनार्थम् असुरान्तकस्यान्तिकं गच्छ । गत्वा च त्वम् अस्य नूनम् एवम् एव लब्ध-दुश्च्यवन-नाम्नः परिकिल्बिष-कीर्तन-भिया किल कवि-परिषद्-उपेक्षणीय-तन्-नाम-धेयस्य कृष्णतश् च्यवनं विच्यावय । तच् च स्व-सम्पद्-उपकण्ठ-कुण्ठी-कृतापर-वैकुण्ठ-लोक-गोलोक-महेन्द्रता-मर्त्य-लोके' प्य् अस्य व्यक्तीभवताद् इति तद्-अभिषेक-सेवातिरेकतः सम्भाविता इति । [27] अथ हरि-वासर-दिवसे सुरभिः सुर-राजम् अनु वृन्दावन-भूपरि-भुवर्-लोक-भागम् आगम्य तद्-अवसरं प्रतीक्षामास । तत्र च दूरतः सुर-पतिं सुरभिर् अभिहितवती- नासौ मेघः पश्य गोवर्धनाद्रिर् नायं नव्यस् तस्य भागः स कृष्णः । नेयं विद्युल्-लोल-पीतांशुक-श्रीर् नैतन् मन्दं गर्जितं नर्मवार्ता ॥JGc_1,19.7॥ [शालिनी] [28] पश्य पश्य, सम्यग् उत्पतिष्णुः पतग-जिष्णुर् विष्णु-वाहनः सो' यम् अस्मद् अप्य् उपरि-भागम् आरूढः सन् विद्युद्-गूढ-वारिद-वार इव यस्य च्छायाम् इच्छन् किल यत्र च्छायां प्रसारयति । [29] सो' यं तु- श्री-गोवर्धन-शैल-रत्न-दृशदि प्रक्षिप्त-शुभ्रास्तरे वामोरु-स्थित-कञ्ज-चारु-चरणे सव्यं करं दक्षिणे । न्यस्यन्न् अन्यम् अपूर्व-रूप-मुरली-नाले मनाग् अत्र नः स्मेरेणाक्षि-तटेन सन्दधद् अहो मन्ये कृपां वर्षति ॥JGc_1,19.8॥ [शार्दूल] [30] अत्र चायम् अस्मन्-मिलनम् अङ्गीकुर्वन्न् एव सङ्गिनः प्रसङ्गान्तराय प्रस्थापितवान् । बलदेवश् च नाद्य वनम् आगतवान् इति चास्थीयते । तस्माद् अतिस्वच्छतर-चेतसम् अमुं भवांस् तावन् निभृततया निभृतम् अव्यग्रतया चाभ्यग्रं गत्वा दण्डवन् नत्वा प्रसादयितुम् अर्हति । यतः, स्वयम् अपराध्यति कुरुते प्रभुम् अभि तन्-मार्जने सहायं यः । तस्येदं पर-शक्तेर् दर्शनम् अथ नैव दैन्यस्य ॥JGc_1,19.9॥ [आर्या] यस्मिन् स्वयम् अपराधी नमति रहस् तं सहाय-निर्विण्णः । कृपयति सा जन-मात्रं दैन्यावस्था महाजनं किम् उत? ॥JGc_1,19.10॥ [गीति] [31] ततश् च पश्चाद् एव विशेष-निवेदनायाम् अहम् आयास्यामि । [32] अथ पाक-शासनस् तद्-अनुशासनम् उररीकृत्य प्रच्छन्नतया मुरली-धर-समीपम् आगत्य प्रत्यग्रं चरण-खर-दण्डयोर् दण्डवत् पपात । इन्द्रो ननाम च यथाङ्घ्रि-नखा मुरारेर् अग्र्याम् अमुष्य मुकुटे मणिताम् अवापुः । चक्रन्द चाथ स यथाम्बक-कैरवाम्बु- माध्वीक-विद्रव-विधौ विधुताम् अगच्छन् ॥JGc_1,19.11॥ [वसन्ततिलका] [33] अथ क्रन्दति सङ्क्रन्दने पङ्कज-लोचनः सङ्कोचितः किरीटाग्रम् अग्र-हस्तेन साग्रहम् उदस्तम् आचरन्न् उवाच-[34] भगवन्न्, एवम् अयुक्तं मा कार्षीर्, आर्षीणां वाणीनां त्वम् एक एवातिरेकतः परायणम् असि । [35] वज्रपाणिस् तु मूर्ध्नि प्रसज्जिताञ्जलि-पाणितया सलज्जं स्वयं स्ववज्र-हत इव मौनम् एवाससज्ज । यतः- परस्य कायं बध्नाति तेजसा वचसा मनः । शक्तः शक्तश् च सो' यं यस् तस्य भक्तः कथं न कः? ॥JGc_1,19.12॥ [अनुष्टुभ्] [36] तद् एवं तस्य तेजसा कृपया च सुपर्वाधिपस्य विविधा गतिर् जाता, यथा- अन्यत्र चन्द्रति हरिः शक्रे तर्हि स्म सूर्यति । शक्रो' पि सूर्यत्य् अन्यस्मिन् खद्योतति हरौ स्म सः ॥JGc_1,19.13॥ [अनुष्टुभ्] यदा मौनं ससज्जासौ तदा मूक इवाभवत् । यदा तु स्तोतुम् आरब्धस् तदागाद् वावदूकताम् ॥JGc_1,19.14॥ [अनुष्टुभ्] यथामूं स्तुतवान् इन्द्रस् तथा वक्तुं न शक्यते । श्री-व्रजेन्द्र यतः सो' यं त्वत्तः सङ्कुचति स्फुटम् ॥JGc_1,19.15॥ [अनुष्टुभ्] [37] अवमानम् अनालोच्य कवमानः स पुनर् एवम् अञ्जसा तद् उपसञ्जहार- मयेदं भगवन् गोष्ठ-नाशायासार-वायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥[BhP 10.27.12] इति । [38] अयं च प्रहस्य प्रोवाच- मया ते' कारि मघवन् मख-भङ्गो' नुगृह्णता । [BhP 10.27.28] यन् मत्-पित्रादि-सच्-छ्रेष्ठान् नातिक्रामेर् मम स्मरन् ॥JGc_1,19.16॥ [अनुष्टुभ्] सुरश् चेद् विषयाभोग-गर्वाद् रोचेत वासव । तदा विप्रश् च शोभेत शौष्कलं-मन्यता-मदात् ॥JGc_1,19.17॥ [अनुष्टुभ्] अहम् उन्मूलयिष्यामि शक्र त्वद्-वैरि-पक्षगान् । कथं मन् मन्यसे भीतिं नीतिम् एव प्रवर्तय ॥JGc_1,19.18॥ [अनुष्टुभ्] [39] अथ दूरतः सुरभिर् अभीतम् इव तम् अभीक्ष्य, हुङ्कारतः स्व-सन्तान-सन्तानम् आकार्य, कार्य-विदुषी स-तृष्ण-नयना कृष्णम् अभिजगाम । [40] कृष्णश् च स्वजाति-रीतिकावस्थितित एवावनमन्तीम् इव ताम् इमां सहसा सहसाम् अससम्भ्रमम् अञ्जलि-सञ्जित-करः सञ्जगाद-माता कथं समायाता? [41] ततश् चाशिषः सिषासन्ती ताः सम्भ्रमाद् अनुद्भाव्य सुरभ्य् उवाच- एते मद्-अन्वया धन्या गोत्वं त्वां सेवितुं गताः । अहं तु नेदृक्-पुण्या यद् गोचरत्वं च नागता ॥JGc_1,19.19॥ [अनुष्टुभ्] अथवा- दैत्य-घाती भवान् नित्यं सर्व-लोकैक-पालकः । वयं च लोक-मध्ये स्मस् त्वन्-नाथाः स्वत एव तत् ॥JGc_1,19.20॥ [अनुष्टुभ्] [42] ततस् तद् इदं किञ्चित् प्रार्थये- गो-सूक्तं भाषते गावः पदं सर्व-सुपर्वणाम् । तद् ब्रह्मादौ सुपर्वत्वम् अवन् विन्द गवेन्द्रताम् ॥JGc_1,19.21॥ [अनुष्टुभ्] तवेदं कियद् ऐश्वर्यं यद् ब्रह्मावधि-पालनं । वैकुण्ठ-कुण्ठता-कारि यस्य गोलोक-वैभवम् ॥JGc_1,19.22॥ [अनुष्टुभ्] सर्वस्य पालकात् क्वापि खण्ड-पालनम् इष्यते । जगत्-प्रकाशकाद् भानोर् निज-धाम-प्रकाशवत् ॥JGc_1,19.23॥ [अनुष्टुभ्] नास्माकं केवलम् इदं मतं किन्तु विधेर् अपि । यद् भवेद् अस्य चेन्द्रस्य दुर्बुद्धेः शुद्धि-भावनम् ॥JGc_1,19.24॥ [अनुष्टुभ्] त्वत्-कृपायाः परं स्थानं वयम् इत्य् एष वासवः । आशिश्रिये यद् अस्मांस् तद् द्वार-मात्राय कल्पते ॥JGc_1,19.25॥ [अनुष्टुभ्] यस्मान् मृग्यति ताम् एव मद्-विधाद् भवतः कृपाम् । कूपाद् इव रसान्तः-स्थां तर्षी घन-रस-स्थितिम् ॥JGc_1,19.26॥ [अनुष्टुभ्] तद् एव देव पश्येन्द्रः पश्यंस् तव पद-द्वयम् । सूचयत्य् अभिषेकं ते नेत्र-धारा-सहस्रतः ॥JGc_1,19.27॥ [अनुष्टुभ्] [43] अथ तत्र सचित-सङ्कोचनेन विलोचनेन गोचरितानुमतेः श्री-गोकुल-पतेः प्रसादम् आसादयन्ती सुरर्षि-सुर-मातृ-सुरपति-सुरततिभिर् उपसुर-प्रभृतिभिश् च साकं सुरभी सरभसम् असुर-मर्दनं पुरस्कर्तुं पुरः-सरताम् अवाप । [44] ते हि द्रुहिणेन ताव् अनु समनुज्ञाता द्रुतम् एव विद्रुत्य निह्नुत्य च राजीव-लोचनं राजीयन्तः परितः स्थिता बभूवुः, यत्र रुद्र-द्रुहिणाव् अपि तेषाम् अग्रेसरताम् अवापतुः । [45] ततश् च सुरभिर् अभिहितवती-श्रीमद्-व्रजेन्द्र-कुल-चन्द्र! भवद्-भवदीय-स्वीय-चरणानाम् अनुचरणतस् तावद् अत्रत्यानि तीर्थानि सार्थकान्य् एव जातानि । धेनवश् च युष्मद्-विहित-दुग्ध-धयनाद् धन्यताम् अधुः । [46] ततश् च स्वर्ग-स्थित-तीर्थ-वरस्य गङ्गा-निर्झरस्य तथात्मीयस्याप्य् ऊधो-भरस्य त्वद्-आराधनया व्यर्थतावधाय पयः समाहर्तुं भवन्तं विधिम् अर्थयामहे । अथवा, यथादिश्यते तथावश्यं प्रथयामः । [47] कृष्णः स-स्मितम् उवाच-यथेष्ठम् अनुष्ठीयताम् । [48] अथाभ्रवाहन-भ्रू-भ्रमणतः स-सम्भ्रमम् अभ्र-मातङ्गः स्वः-सङ्गत-गङ्गातः समुद्दण्डित-शुण्डा-दण्डेनाम्भः-सम्भृतान् निधि-कुम्भान् निर्विलम्बम् एव मुहुर् अपि लम्भयामास । सुरभिर् अपि सुरभि-पयसा सुर-पति-सरसीम् उपगिरिं विभराञ्चकार । ततश् च- वाद्य-स्पृग्-गीत-नृत्यैर् उपसुर-सदसां स्तोत्र-मन्त्रैर् ऋषीणां हर्षान्दोलातिकोलाहल-जय-निनदैर् ब्रह्म-रुद्रादिकानाम् । उत्सर्पद्-भक्तिर् इन्द्रः सह हरिद्-अधिपैस् तद्-गणैश् चाभ्यषिञ्चत् कृष्णं येनैव सर्वे' प्य् अहह सुख-सुधासिक्त-रूपा बभूवुः ॥JGc_1,19.28॥ [स्रग्धरा] अदितिर् मातृ-कृत्यानि स्वसृ-कृत्यानि पार्वती । गरुत्मान् भृत्य-कृत्यानि चाहृत्यात्र मुदं ययौ ॥JGc_1,19.29॥ [अनुष्टुभ्] [49] तद् एवं यदा निर्णिक्ततया देवगणस् तम् असिक्त, तदा- कीर्तिर् याता दिगन्तं परिमल-वलनाप्य् अभ्रमीद् भूमि-गोलं मङ्गल्य-ध्वान-धारा दिग्-अनुग-करिणां प्राविशत् कर्ण-गर्तम् । इत्थं सर्वत्र हर्ष-प्रसर-भर-वर-प्रावृषा प्राणि-जातेः शाते जाते' पि कंसः सरट-पटल-राट्-चेष्टया वेष्ट्यते स्म ॥JGc_1,19.30॥ [स्रग्धरा] [50] तद् एवं स व्रजेन्द्र-नन्दनः सर्व-दिग्-गतान् यदा दिग्ये, तदा तु--- यावद् विष्णुपदं विभाति परम-व्योमादि तावत्य् अपि श्री-गोलोक-पदं प्रशस्तिम् अयते लक्ष्मी-परार्धास्पदम् । तत्रापीन्द्रतया विभासि नितरां गोविन्द-नाम्ना यथा तेन त्वं जगद् अङ्ग तद्वद् अवताद् इत्य् उचिरे ते समम् ॥JGc_1,19.31॥ [शार्दूल] आकाश-कुसुमैः सार्धम् आकाश-वचनं तदा । गोविन्द इति यद् वित्तं ततः किम् इव साद्भुतम्? ॥JGc_1,19.32॥ [अनुष्टुभ्] इन्द्रश् छत्रं विवस्वान् बहु-विध-मधुरालङ्कृतीनां कदम्बं ब्रह्मा लीलाब्जम् ईशः स्वरचित-मुरलीं माधवाय व्यतानीत् । अन्यं च स्वस्वम् अर्थं त्रिदश-पति-ततिर् यत् पुनः सर्वम् एषां पूर्वं चापूर्वम् आसीद् अभवद् अथ तद्-अङ्गावृतीज्यासु पूज्यम् ॥JGc_1,19.33॥ [स्रग्धरा] [51] तद् एवं स्थिते- राजद्-राजासनम् उपरि-गच्छत्र-चित्रं सुरम्य- भ्राम्यद्-वालव्य-जन-युगलं प्रस्फुरद्-दिव्य-वेशम् । कृष्णं दृष्ट्वा सुर-परिवृतं स्तब्ध-नेत्राणि दूराच् चित्राणीव क्षण-कतिपयं तत्र मित्राणि तस्थुः ॥JGc_1,19.34॥ [मन्दाक्रान्ता] [52] ततश् च कृपया स्नपित-नयनारविन्देन गोविन्देन कृतम् आनन्दनम् अनु फुल्लतया पूर्वतः पुरुषु महेन्द्रादि-देव-गुरुषु छत्रादिकं तरुषु सन्धाय, निज-हित-निबन्धाय तत्-पद-द्वन्द्वम् एव वन्दं वन्दम् अमन्द-बाष्प-निस्यन्दं निजाम् अवज्ञास्पदतां विज्ञाप्य तम् अनुज्ञाप्य दूरं विन्दमानेषु लब्ध-विगत-निन्दमानेषु वृन्दारकेषु, सखि-सन्दोहः शन्दोहम् अनुविन्दन् मन्दं मन्दम् आससाद । आसाद्य च- अद्राक्षीद् अमहीद् अवोचद् अलगीद् आजिघ्रद् अप्य् अच्युतं छत्राद्यं च चचाय मित्रपटली पप्रच्छ भूयश् च तम् । सो' पि व्याजम् इहाचचार बहुधा सा न प्रतीयाय तं किन्तु प्रीतिभरं मिथः प्रवलयं हासस् तद् आवर्धत ॥JGc_1,19.35॥ [शार्दूल] ततश् च- इह स्थितैः पृथग् अपरैस् तु भूषणैर् विभुः परस्परम् अपि ताम् अभूषयत् । अमी तदा स-कनक-दण्ड-चामरैः परिच्छेदैः स्वयम् अपि तं सिषेविरे ॥JGc_1,19.36॥ [रुचिरा] [53] तस्मिन्न् अथ राजन्य् अति सखि-वृन्दे- दृष्ट्वा देवततिर् विदूरतरतस् तं सेव्यमानं सुहृद्- वर्गैस् तद्-गुण-रूप-शील-तुलितैः स्व-प्रत्त-तत्-तच्-छ्रिया । तान् स्वज्ञान-विलास-सञ्चित-फलं मेने तथा ताम् अपि स्व-प्रेमार्जित-कर्म-सम्पदम् अमंस्तान्यन् न मान्यं ततः ॥JGc_1,19.37॥ [शार्दूल] [54] तद् एवम् आरब्धे' पि गमने स्तब्धे सति सतीपति-प्रभृतयस् तस्मिन्न् अभिषेक-प्रभवं प्रभावान्तरं पश्यन्तः परस्परं साद्भूतम् इदम् उद्भावयामासुः, यथा- कृष्णार्चारचि दैवतैः सुखम् अयुर् लोकाश् च गावस् तथा पृथ्वीं दुग्ध-भृतां व्यधुर् बहु-विधान् नद्यो रसान् सुस्रुवुः । वृक्षा मध्व् अधुर् उद्दधुश् च गिरयो रत्नानि निर्वैरतां जीवाः प्रापुर् अहो महत्य् अपचितिः पुष्यत्य् अकर्तॄन् अपि ॥JGc_1,19.38॥ [शार्दूलविक्रीडित] किं च- इन्द्रः क्रूर-चरित्रम् आचरितवान् यत् तेन चिन्तागमे चित्तं कम्पम् इयर्ति चेद् गिरि कथं चित्तेन तद् व्यज्यताम् । कृष्णस् तत्र च यां कृपां बत तया चित्तं द्रवी-भूतताम् आयाति स्वयम् एव चेद् गिरि कथं चित्तेन सा व्यज्यताम्? ॥JGc_1,19.39॥ [शार्दूल] [55] अथ चरमाचलं चुचुम्बिषति भानु-बिम्बे विलम्बः संवृत्त इत्य् अविलम्बम् एव गो-निकुरम्ब-संवलनया सखिभिः समं व्रजं व्रजन् व्रज-राज-जन्मा सन्-मानयद्भिर् निर्जर-व्रजैर् उपर्य् अतुल-पुष्प-वर्षैर् उपचर्य व्रजद्भिर् अनुवव्रजे, यथा- दिव्यातपत्र-सित-चामर-शस्त-हस्तैः संसेव्यमान-सविधः सखिभिः प्रगीतः । पुष्प-व्रजेन विविधैर् विबुधैश् च सिक्तः श्री-पृक्त-कान्तिर् अजितः सदनं ससाद ॥JGc_1,19.40॥ [वसन्ततिलका] निशमितम् अकरोन् निशामितं च द्युजनि-विभूषण-भूषणाङ्गम् एतम् । व्रज-नृपति-मुख-व्रजः समन्ताद् अजनि च सात्त्विक-राजिराजि-मूर्तिः ॥JGc_1,19.41॥ [पुष्पिताग्रा] [56] यत् तु निशम्य रम्यचेता रामः सानुक्रोशं क्रोशमात्रम् उपव्रज्य निजावरजविजयं पश्यन् सुख-वश्यमनास् तम् आलिङ्ग्य मूर्धानम् आशिङ्घ्य क्षण-कतिपयम् उपविश्य, वचन-चातुरीभिस् तत्-प्रसङ्गं सङ्गतवान् । ततश् च निजानुजेन पूर्वम् एव स्वकृते निर्दिश्य रक्षितैर् दिव्येष्व् अपि दिव्यता-लक्षितैर् अनल्पैर् आकल्पैः सो' यम् अग्रजः स्व-करेण विराजयामास । ततश् च स्वानुजं गुरु-जनानाम् अग्रतस् तादृशतया प्रयातुं सङ्कोचम् अरोचयन् सो' यम् अग्रजः शनैः सनैर् अनैषीत् । [57] अथ तस्मिन् दिने तु गो-सन्दोह-दोह-निबन्धनं तद्-अनुबन्धि-जनान् सन्धाय स्वयं तु तत्-तद्-उदन्तानुसन्धानाय धेनु-सन्निधान एव सानन्दं नन्द-राजः सन्निधाय, वन्दमानं स-राम-सखि-वृन्दं गोविन्दं पुरस्ताद् विधाय समम् एव बन्धुभिः समम् आसनम् आसज्जन्न् आसामास । [58] तत्र चानन्तरम् आचरितागतिभिः सम्यग् उरीकृत-श्री-रामानुजानुमतिभिः सूनृत-वादिभिः श्रीदामादिभिः स-समाजाय व्रज-राजाय दिव्यच्-छत्राद्य्-अर्चामत्रादिषु समर्पितेषु सन्तर्पितेषु च सर्वेषु तद् अप्रच्छन्नम् एव स पप्रच्छ-कथ्यतां तथ्यं किम् इदं वृत्तं वृत्तम्? इति । [59] श्रीदामा प्राह-वयम् अपि गो-सङ्कलनाय कलित-भूरि-दूरतया चिरं विरम्य स्थिता न सम्यग् अवगम्यं तद् आचराम, किन्तु सामग्रीयम् एव निज-सम्यग्-रीतिम् आवेदयति इति । [60] ततो नम्रतां विन्दति श्री-गोविन्दे परस्परम् अवधाय साधु, श्रीदामन्, साध्व् इदम् उक्तम् इत्य् अभिधाय सर्व एवानर्वाचीन-गोपाश् चित्र-प्रतिकृतय इव द्वित्र-क्षणं निर्निमेषताम् अवापुः । [61] मधुमङ्गलस् तूच्चैः सहासम् आह स्म-श्रीमन् व्रजराज ! श्रूयताम्- गौर् एका गिरम् आतनोद् अथ पुमान् अन्यः सहस्रेक्षणो' नंसीत् को' पि करी सितः स्वर्-उदकान्य् आहृत्य शश्वद् ददौ । कौचित् पञ्च-चतुर्मुखाङ्ग-वलितौ स्तोत्र-प्रथां चक्रतुस् ते चान्ये च महामहेन सिषिचुर् गोपेश पुत्रं तव ॥JGc_1,19.42॥ [शार्दूलविक्रीडित] [62] अथ स्वयं चात्र सर्वतश् चित्रं माङ्गलिकं कर्म निर्मातुं युक्तम् इति विचार्य चित्रायमाने कृष्ण-प्राणे ससमाजे व्रजराजे विष्णु-पद-चरिष्णु-वाणीयम् आविर्बभूव- यथाभ्यषिञ्चाम वयं व्रजेशितः संसज्य गोविन्दतया सुतं तव । समं समस्तैः कृत-मङ्गलं तथा तं यौवराज्येन जवाद् विराजय ॥JGc_1,19.43॥ [उपजाति 12] [63] अथ तद् एतद् अमृत-वर्ष-धर्षिता व्रज-वर्षीयांसः परस्परं विचार्य कार्य-माण-मङ्गल्य-तौर्यत्रिक-वादनापौर्वापर्यतः स्वस्ति-वाचनादिकम् आचार्य-द्वारा समाचार्य, प्रतिस्वम् अपि विविध-विधान-दान-पूर्वकं पर्व पूरयित्वा पूर-राजतया तं सभाजयामासुः । आगम्याथ शतं शतं व्रज-महेन्द्राणी-प्रधानाङ्गनाः प्रत्येकं मणि-दीप-सन्तति-करा मङ्गल-कोलाहलाः । नीराज्याभिसभाज्य रत्न-निकरैर् निर्मञ्छ्य गेहं प्रति स्नेहं मूर्तम् इवातियत्न-वलिता गोविन्दम् आनिन्यिरे ॥JGc_1,19.44॥ [शार्दूलविक्रीडित] ईदृशस् ते व्रजाधीश सुतः सूत-मुखोत्सवः । यो गवेन्द्रतया गां च गां च गां च सुखाकरोत् ॥JGc_1,19.45॥ [अनुष्टुभ्] सुभगम्भविष्णु जातं जगद् अपि कृष्णाभिषेकतः पश्चात् । अन्धम्भावुकम् आसीद् भावुक-शून्यं कुलं तु दनुजानाम् ॥JGc_1,19.46॥ [गीति] [64] तद् एवं दिवा-कथायां वृत्तायां नक्तम् अपि सा पूर्ववद् वृत्ता । यथा मधुकण्ठ उवाच- भवेद् अनल्पं कुत्रापि स्वल्पं कुत्रापि पोषकम् । यथान्न-व्यञ्जनं लोके यथा रस-रसायनम् ॥JGc_1,19.47॥ [अनुष्टुभ्] [65] तस्मात् सङ्क्षिप्तम् अप्य् एतद् विस्तरवद् एव मन्तव्यम् । [66] तथा हि-तस्मिन् महसि नीरन्ध्रं पुरन्ध्रीभिः समम् आसाम् अपि समागनं वृत्तं, यत्रोपकण्ठ-गतानाम् अप्य् अमूषां वस्त्रावगुण्ठितानि नेत्राण्य् अतीवोत्कण्ठितानि जातानि । [67] तस्मिंश् च तस्य विवाह-समतावहे महा-महे मनसीदम् असीमम् आभिर् विभावितम्- केयं जगत्य् अहह राजति गोप-कन्या धन्या यया तु करपीडनम् अस्य गन्ता? | हा योग्यताम् अपि विधाय विधिः समस्ताम् अस्तं निनाय बत नस् तम् अमूं धिग् अस्तु ॥JGc_1,19.48॥ [वसन्ततिलका] [68] भवतु, तद् अपि किन्त्व् इदम् अतीवान्याय्यम्- कुलीना रूपिण्यः परम-गुण-शीलाः प्रणयिता- भृद्-उत्कण्ठाकण्ठागत-तुलित-जीवा बत वयम् । न तावद् वंशी तत्-तद्-अनुगुणताम् अञ्चति जडा तथाप्य् एषा हा धिक् कलित-हरि-सङ्गा न तु वयम् ॥JGc_1,19.49॥ [शिखरिणी] [69] केवलेयं वराकी केवल-मुख-चूषण-सुखा, यतः- आलिङ्ग्य कण्ठम् उरसि प्रतिपद्य कान्तिं माले कटं प्रकटम् एव सदा दधासि । न श्री-हरिर् न भवती तु वा जनो' यं सङ्कोच-लेशम् अयते त्वम् अतो' सि धन्या ॥JGc_1,19.50॥ [वसन्ततिलका] [70] तद् एवं मनसि वदन्तीषु- पूर्णां दृष्टिं विधि-वशतया काचिद् आञ्चीन् मुरारेर् अर्धं काचिद् व्रज-जन-गता काचिद् अस्यास् त्रिभागम् । काचित् किञ्चिन् न च तद् अखिलं तुल्यताम् एव दध्रे सर्वासां यन् मनसि चक्ल्पे हन्त तापाय तद्वत् ॥JGc_1,19.51॥ [मन्दाक्रान्ता] [71] अथ तस्याम् एव निशायां चन्द्रशालिकायां कृत-शयनेन कञ्ज-नयनेन तासाम् अपराह्नेतनापाङ्ग-साङ्ग-शर-निकर-सङ्ग-लब्ध-भङ्गे हृदि समुत्थित-व्यथतया जात-निशीथ-जागरतायाम् अविरतायां तासु निजानिर्वृतिं विवृतीकर्तुं ताम् इव च तर्तुं पुरहर-कृत-वितर-नव-मुरलीकलः खुरलीभिः कलयामासे । तदा केदार-रागस् तु प्राप केदारतां निशि । गोपीभिर् वासना-बीजम् उप्तं यत्राङ्कुरायितम् ॥JGc_1,19.52॥ [अनुष्टुभ्] तत्र च- तूकारः खलु माथुरेषु परितस् त्वङ्कार-भाषा मता सो' यं वैणव-गानतः प्रतिपदं प्रायः परामृश्यते । प्रत्येकं युगपत् प्रियां निशमयन् कृष्णो यदा तं जगौ मत्वा स्वं प्रति तत् प्रतिस्वम् अपि ताः सर्वा विमूर्च्छां ययुः ॥JGc_1,19.53॥ [शार्दूल] किं च- आनुषङ्गिकतयापि सगानाद् आस्व् अधाद् यद् अविदुस् तद् अमूश् च । उद्दिदेश पुरु यां बत सा तु स्वं च सम्प्रति विवेद न राधा ॥JGc_1,19.54॥ [स्वागता] [72] तद् एवम् अल्प-समयम् अयम् अपि कल्प-चयम् अयम् इव कल्पयित्वा कथकः समापयन् कथनं श्लथयामास- सो' यं ते रमणो राधे लब्धः कृच्छ्रेण यस् त्वया । त्वद्-विना-भावतः सौख्यं यश् च कुत्रापि नाप्तवान् ॥JGc_1,19.55॥ [अनुष्टुभ्] [73] तद् एवं सङ्क्षेपेनापि कथिते प्रथिते मुहूर्त-द्वयं मुहूर्तवद् एव ताश् च ते च तुष्णीम्भावम् आसेदुः, पुनश् च यथायथम् आवासं समासेदुः । इति श्री-श्री-गोपाल-चम्पूम् अनु जम्भ-भेदि-सुरेन्द्रता-स्तम्भन-नगेन्द्र-धर- गवेन्द्रतालम्भनं नाम एकोनविंशं पूरणम् ॥19॥ ************************************************************* (20) अथ विंशं पूरणम् वरुण-लोकालोक-चमत्कार-तिरस्कारक-गोलोकावलोकनम् [1] अथ प्रभात-कथायां स्निग्धकण्ठ उवाच-तद् एवम् एकादशी-कथा कथिता । तां च तिथिम् अशिथिलितया प्रथित-मनोरथां प्रतीत्य नित्यवद् एव व्रज-देवः सम्यग् उल्लासम् उपोवास । [2] किन्तु पारण-कारणम् अवशीर्णम् एव द्वादशीम् अवशिष्टाम् अवधाय बह्व्-अवशिष्टायाम् अपि रजन्यां विशिष्ट-विधि-बलतः स्नानादि-कलनाय कलिन्दीं प्रविष्टवान् । प्रविश्य च यथा-यथम् अत्रस्नुः सस्नौ । स्नात्वा चान्तर् एव वारिणः श्री-नारायणम् एकायनतया सागम-निष्ठम् उपतिष्ठमानः सुष्ठु ध्यातुम् आरब्धवान् । तत्र चायं जन्मत एव तन्-मयतया सन्-मतिर् आसीत् । तादृश-नन्दन-लाभानन्दतस् तु तत्राप्य् अतिशयं विन्दति स्म । ततश् च तद्-विध-ध्यानावधानतः समाधिम् अनवधिम् आपन्नवन्तं तं सर्वतः प्रचरन्तः प्रचेतसश् चराः सहसा समासद्य सद्यः स्वीय-स्वामि-निवासं प्रत्य् एव प्रवासयामासुः । एष निवास-विशेषश् च तस्य जल-स्तम्भ-विद्यालम्भितार-भवान् स्वत एव भास्वान् भास्वत्-कन्या-ह्रद-स्थ-विवरस्याधः-प्रदेशे सदेश एव रसा-विवर-देशे निवेशम् आसीदति । न च कृष्ण-प्रभावता विदित-महितानुभावस्य तस्य तथानयनं नयवतां न सम्भावनीयम् । स हि निरन्तरम् इदं चिन्तयति-यद् अस्य मद्-भाग्य-जाततः सञ्जातस्य सुतस्य यथोत्तर-प्रथमान-मानतया परम-प्रेम-हर्षदम् उत्कर्षं शश्वद् एव पश्याम इति । ततस् तद् एवासकृद् एव योगम् आपयितुं तल्-लीलायाम् उपयोग-मायाताया योगमायाया एव समयास् त एते पूतना-गमनादिवत् । [3] अथ तथावेशिनम् एव व्रजेशानं यदा पाशिनः पुरतस् तद्-आदेशाभिनिवेशिनस् ते सञ्चारितवन्तस्, तदा तद्-आकारत एव तं निर्धारयन् पुनश् च नारायण-धारणावन्तम् अवधारयन्न् अयम् अतिदरादराभ्यां कृत-दिव्य-वस्त्रादि-प्रशस्तितया वरशय्याम् एवाधिशाययामास । [4] स्वयं च पितृ-हरणासहिष्णु-कृष्णागमनम् अनन्तरम् एव मन्वानः सुदूर-दृष्टि-हेतुं पूर्-द्वारम् अधितिष्ठन्न् ऊर्ध्वम् एव तिष्ठति स्म । [5] अथात्रत्यं वृत्तम् अनुवृत्त्यताम् । [6] यदा खलु कृष्णस्य तातः कृष्णा-पाथसि तन्-नाथवत्ता-मात्र-धनानां जनानाम् अदृश्यताम् अवाप, तदा दिशि दिशि कान्दिशीकास् ते जलम् अवगाह्य तद्-अप्राप्तितस् तद्-बाह्यं प्रदेशम् आगताः । आगम्य च विक्रोशन्त एव व्रजम् अभिगच्छन्तः, कृष्ण-रामाग्रण्यस् तान् व्रज-ग्रामण्यः कलितासुखान् स्वाभिमुखान् एव लेभिरे । [7] तत्र च वृत्ते श्रुत-मात्रे परम-दुःख-पात्रे सर्वतः कृत-मनो-विरामौ कृष्ण-रामौ विक्रम्य सर्वम् अतिक्रम्य, परमोत्कण्ठित-मत्या झटिति-गत्या पृथिवीम् अपि घट्टयन्तौ, तम् एव घट्टम् आटतुः । तत्र च कृष्णः समग्र-व्यग्रम् अग्रजम् आलिङ्गन् रिङ्गद्-अस्रम् एवेदम् अश्रावयत्-भ्रातर्, मातरम् अकातरतयाभिरक्ष्य सर्व एव रक्षणीयाः, यावद् अहं पितरम् आनीय सुख-वितरं करवाणि । मातर्य् अत्रागतायां तु न कथञ्चिद् अपि पर्याप्तिं पर्यापयितुं शक्ष्यामीति । [8] तद् एवं कृत-संवाद-मात्रः पितरम् आनेतुं निर्मित-यात्रः संहनन-बृंहित-सिंह-लज्जः संहित-परिकर-सज्जः पाताल-विवर-द्वार-पात्रं सरित्-पात्रम् अनु ममज्ज । [9] अनन्तरं च, व्रजेश्वरी-प्रधानाः सर्व एव तत्र चरण-मात्रम् आदधाना रामम् एकम् अवधानाः कृष्णम् अनुसन्दधानाः पप्रच्छुः-क्व नु यातस् तवानुजातः? इति । [10] स तु तां व्रजेन्द्रसुदृशं विसदृशदृशं परामृशन्न् उवाच-मातर्, न कातरताम् आयाहि । स तु सम्प्रत्य् एव जनकम् आदाय स्वजनसुखं जनयि-ष्यति इति । [11] अथ स्वमातरम् उवाच-हन्त, त्वम् अपि कथं मां हन्तासि? मयि विश्वासतः श्वासमात्रविशिष्टाम् एतां पाहि । [12] ततश् च सर्व एवानर्वाञ्चः कालियदमनप्रक्रमतस् तद्वचनम् अक्लमप्रमम् एव मन्वानास् तां विश्रमयामासुः । किन्तु, किं स्वप्नः किम् उ जागरः? किम् अथवा मूर्च्छा किम् उन्मादिता? वेत्य् एतत् परिचेतुम् आपुर् असकृद्-बुद्धिं न तस्मिन् जनाः । किन्तूत्कण्ठिततावगुण्ठित-हृदां तेषाम् अभूद् वाग् इयं हा हा श्री-व्रजराज हा बत हहा श्री-कृष्ण कुत्रासि भोः? ॥JGc_1,20.1॥ [शार्दूल] जनी-चतुष्टय-धृता प्लुष्ट-चित्ता व्रजेश्वरी । श्वासास्तिता-तर्क-पात्रं हा हा मात्रं जगाद सा ॥JGc_1,20.2॥ [अनुष्टुभ्] [13] अथ तुङ्गाचल-जल-चित-सुरङ्गा-प्रवेशतः प्रचेतः-सदन-गतस्य तस्य व्रज-लक्ष्मी-दयितस्य चरितम् अनुपचरितम् अवधार्यताम् । [14] यद तु ते यादसाम्पति-भवनं जवतः श्री-व्रज-राजम् अभाजयंस् तदा स च तत्र सचते स्म । यथा च, स्निग्ध-श्याम-रुच्य् अपि क्रुद्-अरुण-द्योताद् अदृश्यं वपुर् ध्वान्त-ध्वांस्य् अपि तीव्रता-शवलनाद् दृग्-रोधनं दृग्-द्वयम् । कौमल्यादि-गुणापि रोष-रभसाद् उग्रा तथा तस्य गीः कल्पान्ताभ्र-तडिद्-ध्वनि-भ्रम-धरान् विस्मापयन्ते स्म तान् ॥JGc_1,20.3॥[शार्दूलविक्रीडित] [15] ततश् च-बिलं वलमानः स खलु जम्बुकः क्व नु वर्तते? इति जल्प-कलनया तस्मिन्न् अवज्ञा-वर्धनस्य श्रीमन्-नन्द-कुल-समर्धनस्य भृशम् अर्दिधिषति दृशम् अर्दिदिषति च तेजसि बहुल-कोलाहल-प्रवाहम् अवलम्बमानः स्व-गल-वलयित-चेलतया क्ष्मामेलित-भालः सर्व-जल-पालः शङ्कित-कलिः कलिताञ्जलिर् विदूर-भू-गत एवाखण्ड-दण्डवत् प्रणनाम । [16] तस्य चेदृशात् खर्व-गर्वतावलोकनात् सर्व एव तन्-नाथास् तथा प्रथाञ्चक्रुः । [17] ततश् च तरुणारुण-कमल-लोचनः सर्व-रोचनः करुणया पुरः-सरताम् आसाद्य सद्यस् तं वरुणं पप्रच्छ-ते तु कुत्र परम-धर्माचरणा मदीय-पितृ-चरणाः? इति । [18] वरुणस् तु गलित-धैर्य-सञ्जनः साञ्जलितया सान्त्वं वचो व्यानञ्ज-पुरुषोत्तम! यत्र खलु तत्र-भवांस्, तत्र परम् असाव् असमः परम-महान् सम्भवति, नान्यत्र । किन्तु तेषाम् एषां किङ्कराणां किं करवाणि शासनम् आत्मनश् चेति तद् अनुशासनम् आशासे । [19] कृष्णः स-शान्त-स्वान्तम् आह-वराकाणाम् एषां दण्डः केवलं दण्डयितुं पौरुषं खण्डयति । अविलम्ब-स्पर्शम् एव तु दर्शयतात् तात-चरण-सरोजातम् । [20] अथ यथादिशन्ति दीर्ण-दीनादीनवास् तत्र-भवन्तः इति । [21] वारि-राजः श्री-व्रज-राज-विराजमान-सदन-पर्यन्तं पन्थानं तच्-चरण-मूलतः परम-दुकूलानुकूलं चकार, तत्र निनाय च गोप-कुल-नायक-कुल-नायकम् । उवाच च-गोविन्द नीयताम् एष पिता ते पितृ-वत्सल [BhP 10.28.9] इति । [22] इदम् अहं जानाम्य् एव, तत् कथम् अन्यथा चरामि? कथं वा पराद् अस्य पराभवः स्यात्? इति भावः । [23] तद् एवं वरुणस्य पाशाद् यद् भय-पात्रायमाणत्वम्, तस्माद् अपि स्व-प्रभावेण मोचकस्य तस्य- उपलभ्य च सौरभ्यम् अलभ्यस्य सुतस्य सः । अभ्याययौ बहिर्-वृत्तिं सभ्यानां विस्मयं वहन् ॥JGc_1,20.4॥ [अनुष्टुभ्] उन्मीलयामास विलोचने स श्रीमन् मुखं तस्य च सन्ददर्श । सन्दर्शनाद् एव बभूव सास्रः स्वप्नायितं चास्रवृतेर् अमंस्त ॥JGc_1,20.5॥ [इन्द्रवज्रा] [24] कृष्णस् तु तच्-चरण-युगल-तल-स्पर्श-पूर्वकं तम् आलिङ्गन् उन्नमितवान्-तात, सो' हम् आगतो' स्मि, इत्य् अधिगतवांश् च । 25] तत्र द्वयोर् अपि समग्र-व्यग्रताम् आगच्छतोर् अथ हरिस् तु परितः परीत-पर-परीवार-परीहास-शङ्कया सङ्कुचित-चित्तस् तत्र चात्मनि च बाष्पादि-विकार-व्यतिरिक्ताकारताम् आसादयितुं व्याजहार-तात, परितः समवधीयताम् । [26] अथ व्रज-सूत्रामा परितः समीक्ष्य च कुत्रावाम् आगतौ? इति स-वैलक्ष्यं पुत्राननम् ईक्षते स्म । [27] स चोवाच-तात, मा तन्यताम् अन्यथा-भावः । यथाव्रजनम् एव स्व-व्रजं व्रजिष्यावः । ततः पुरतश् चरण-कमलम् अवधीयमानम् आधीयताम् । [28] तत्र तु तथा कुर्वति व्याकुलताकुल-काकु-पूर्वं वरुण उवाच- कृपालुस् त्वम् अहो कृष्ण द्वयोर् एकतरं कुरु । दण्डं वाथ प्रसादं वा नापराधं तु शेषय ॥JGc_1,20.6॥ [अनुष्टुभ्] [29] तद् एवं कृत-यात्रतया स्थितयोर् अपि क्षण-मात्रम् अवस्थितयोस् तयोर् महोपचारांश् चरणाग्रतः समर्पितान् आचरन् प्रणामम् आचचार, चचाल च स ताभ्यां सह यावद्-विवराभ्यासम् । आगम्य च तद्-अभ्यासं तद्-वर्त्म-भाग-स्थित-नीरं विभागम् आगमय्य ताभ्यां सह व्रजं प्रति प्रहित-जन-प्रहित-महितालङ्कृति-मुख-परिबर्ह-सम्भृति-मुहूर्त-सुख-पूर्तितः कृत-कृत्यं-मन्यतया नृत्यन्न् इव निववृते । तदा तीर-स्थाना व्रज-जनि-जनाः प्राण-रहित- प्रभास् तद्-वर्त्मेक्षा-स्थित-शिथिल-जीव-स्थिति-दशाः । पिता-पुत्रौ वाराम्पति-चर-युतौ निर्व्यथतया गतौ दृष्ट्वा भूयो' प्य् अहह सुख-तन्द्रीम् अभिययुः ॥JGc_1,20.7॥ [शिखरिणी] [30] केवलस् तु बलदेवस् ताव् अभिजगाम, प्रणनाम च व्रज-राजम् । दत्त-सुख-समाजे व्रज-राजे तु, तम् उपगूह्य विस्मृत-बाह्यतया किञ्चन चासमूह्य क्षण-कतिपयं विरमति । पुनश् च रामे पुनः पुनर् नमति, रामानुजः सहसा सहसा परिक्रम्य परम-रम्य-निज-स्पर्शामृत-स्पर्शनतः प्रथमं मातरम् एव कातरः पुनर् जीव-लोकम् आलोकयामास, क्रमशस् त्व् अन्यम् अन्यम् अपि । समागते पितरि हरेर् उभाव् अमू मिलन्त्य् अपि व्रज-जनतामिलन् मिथः । तदा न सा परिबुबुधे परं परं परन्तु ताव् अखिलम् अवैत् परापरम् ॥JGc_1,20.8॥ [रुचिरा] हम्बा-रावैर् जन-कलकलैः स्वर्गतः पुष्प-पातैर् वाद्यैर् नृत्यैः स्तव-रव-शतैर् उत्थिते' न्यो' न्य-मर्दे । श्रीमान् रामः पशु-समुदयं वारयन् लोक-वृन्दं श्लक्ष्णालापैर् अपि समुचित-स्थान-निष्ठं चकार ॥JGc_1,20.9॥ [शार्दूल] तत्र च- स्वयं दत्त्वा शुभ्रासनम् इह महा-गोप-पतये यथा-योग्यं चान्यान् विदधद् उपविष्टान् अथ बलः । उपान्त-प्रक्रान्त-स्थितिम् अनुजम् आपृच्छ्य परितः कथाम् एतां शृण्वन् पशुप-कुलम् अश्रावयद् अपि ॥JGc_1,20.10॥ [शिखरिणी] [31] तत्राथ दत्त-स्वातन्त्र्यतया विप्रान् आमन्त्र्य परमान्नादिभिः सन्तर्प्य तद्-अभीप्सितानि वीप्सया समर्प्य, द्वादश्यतिक्रम-भिया तत्-प्रवण-धिया व्रतम् इदम् अच्छिद्र-प्रथम् अस्त्व् इति प्रार्थ्य, गीर्भिस् तद्-आशीर्भिस् तत्र सामर्थ्यं समर्थ-कृतार्थं-मन्यास् ते धन्या बहुल-कुतूहलतः सर्व एव व्रजम् आव्रजन्ति स्म । [32] यत्र व्रजाध्यक्षः स्वयम् अध्वानं व्रजन्, मध्ये-सुत-द्वयम् अभ्राजिष्ट । [33] अथ कथकस् ताम् एतां कथां समापयन् श्री-व्रजेश्वरं प्रत्य् आह- पाशि-पाशेन सम्बन्धस् त्वय्य् आसीन् नेति का कथा । तद्-भयेनापि नासीत् त्वत्-पुत्रस्यास्य प्रभावतः ॥JGc_1,20.11॥तद् उक्तं वरुणेनास्य करुणां वीर्य-भीरुणा । गोविन्द नीयताम् एष पिता ते पितृ-वत्सलः ॥JGc_1,20.12॥ इति । [अनुष्टुभ्] [34] अथ दिनान्तरे कृष्णम् अन्तरेण सभान्तरे निविष्टा गोप-कुल-शिष्टा व्रज-पतिं प्रति तत्रत्यं चित्रं पप्रच्छुः । [35] स च लोक-पालस्य तस्य तं महोदयम् ऐहिक-लोकानाम् आलोक-पथातीतम् अस्तोकं श्लोकयामास । तत्र च-मित्राणि, चित्रं श्रूयताम् इति तद्-वासिनां कृष्णे भक्तिम् अतिरिक्तां वर्णयामास । [36] तद्-वर्णनान्तरं तु निज-निजम् अन्तरम् अनु विस्मितानां तस्मिन्न् ईश्वरतालम्भक-सम्भावनया सर्वेषाम् एव सेयं भावना-यदि चानश्वर-प्रतिपत्ति-वशाद् अयम् ईश्वरस्, तथाप्य् औत्पत्तिक-स्नेह-सम्पत्ति-विषयाश्रयता-मय-निरामय-सुख-दायीति तु सदा मुख्य-व्यतीत-सर्व-तर्षं समुत्कर्षं द्रष्टुं सुष्ठु मुहुर् उल्लसत्य् एव नश् चेतो-वृत्तिः । तच् च किम् अनेन निर्बाधं साधयिष्यते? इति । [37] एष चाशेषाणाम् एषां स्वापर-पर्याय-ज्ञातितया स्वाभेदेन विज्ञायमानानाम् एतद् अभिज्ञाय, कारुण्य-जात-यन्त्रणया शीघ्रता-परतन्त्रतया चिन्तितवान्- [38] अहो, एते च ते ते मम परम-स्वजना, मयि पारमैश्वर्यं पर्यालोच्य सर्वतो' प्य् असम्भवं मद्-वैभवम् अनुभवितुम् इच्छन्ति, किन्तु नानुभवन्ति यत एव लोक-पाल-वैभव-मात्रं चमत्कार-पात्रं कुर्वन्ति । तादृशं तद् वैभवं पुनर् एषां स्वगति-मयम् एव । तत् तु तन्-मयम् अपि यन् नानुभवन्ति, तत् खल्व् अविद्या-काम-कर्म-निर्मितोच्चावच-गतिमति जगति विरचितम् अवतारम् अनु सर्व-साधारणं-मन्यतया बुद्धि-बाधात एव । सा चैषाम्, इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥[BhP 10.11.58] कृष्णे' र्पितात्म-सुहृद्-अर्थ-कलत्र-कामाः [BhP 10.16.10] इति । कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः [BhP 10.65.6] इति । [39] तथा च- एषां घोष-निवासिनाम् उत भवान् किं देवरातेति नश् चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति । सद्-वेषाद् इव पूतनापि स-कुला त्वाम् एव देवापिता यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥[10.14.35] इत्य् आदिभिः प्रमित-सर्वोपरि-मद्-वशीकारि-प्रेम-महिम्नां यद्यपि नाविद्यादि-मयी, तथाप्य् एषाम् अन्य-साधारणं-मन्यताम् असहमानो' हं मदीय-प्रेम-सन्दोह-मय-मोहाभिलाष-लालना-जालतः सञ्जायमानाम् अप्य् एतां तन्-मयीम् एव मन्ये । [40] वस्तुतस् तु तादृश-प्रेमर्णेनानादि-कल्पत एवान्येभ्यः प्रत्तानवकाशाम् उत्तमर्णतां गतानाम् अप्य् एषां मय्य् अर्पित-सर्वार्थानां गतिर् एव मम गतिस्, तद्-अनुगतम् एव च मम परमं वैभवम्, न पुनर् अतः परम् अपि परं सम्भवति । [41] तद् एवं जलावितुर् वैभवाद् अपि पितुर् मम यश् चमत्कारः, स तु मां दुःखाकरोति । तस्माद् एतेषां यथा मयि प्रेमावेशस् तथा नैतेषु ममेति तद्-अनुसन्धानवता मया तद् एतद् एषाम् एव वैभवम् एतेषाम् एव शुभानुध्यान-मय-योगमायानुभवतः साम्प्रतम् एनान् अनुभावयानि इति । [42] तद् एतद् विचिन्तनानन्तरं दिनानन्तरे पुनर् आदि-वराह-पुराण-वाचक-याचक-विप्र-द्वारा-पुर-द्वारास्थानी-स्थितिक-विचित्र-पित्राद्य्-आभीर-वीर-परिषदं प्रति-कार्तिक-वर्ति-पूर्णिमा-स्नानम् अक्रूराभीष्ट-प्रदे ब्रह्म-ह्रदे तूर्णम् एव पूर्ण-तत्-फलतां साधयति इत्य् अवधारयन्, सारतया धारयंस् तत्-प्रातः सर्वांस् तान् दायादादीन् आदाय सत्रा तत्रागतवान् । [43] आगत्य च सर्वेण सह तत्र निमज्ज्य, तम् उत्सृज्य, तीरम् आसज्य, प्रकृतितः परतया सच्-चिद्-आनन्द-घनं परम-स्वरूप-रूप-रस-गन्ध-स्पर्श-शब्दतयात्मारामाणाम् अप्य् अलभ्य-घनं गोपानां स्व-निकेतम् एतं गोलोकम् आवरक-शक्तिम् अपाकृत्य व्यक्तीकृतवान् । [44] तिरस्करिणीं निराकृत्य विचित्रं दिव्य-चित्रम् इव यं खल्व् अस्य नराकृति-पर-ब्रह्मणः स्व-लोकतया ब्रह्मणो लोक इत्य् आचक्षते । [45] यत्र किल स्वेषाम् एव मध्यम् अध्यासितं निज-कुल-तिलक-कृष्णाकारतया परिचितं कृत-जन्मादि-गोकुल-लीला-स्तुति-श्रुति-साक्षिकतयातिनिश्चितं तम् एतं स-लोकम् आलोकयन् व्रज-लोकः सर्व-शोकं व्यतीत्य, विस्मयानन्द-सन्दोहतः प्रतिक्षणम् एव सुख-संरोहम् अवाप । [46] तद् एवं व्यज्य रज्यन्-मनसस् तान् व्रज-लोकान् गोलोकतः स दैतेयारिर् दैतेयपीडनादि-क्रीडां पूरयितुं पुनर् व्यवधापितवांश् च । [47] अथ कथकः समापनम् आह- ईदृग् व्रजेश पुत्रस् ते जित-लोकेश-लोककः । यस् त्वां च तव लोकं च लोकम् एतम् अलोकयत् ॥JGc_1,20.13॥ [अनुष्टुभ्] अधि गोलोके गोपाः स्वयम् अधि गोपेषु गोलोकः । इति कलयन् वनमाली यस् तं व्यानञ्ज तं नौमि ॥JGc_1,20.14॥ [उपगीति]॥ [48] तद् एवं प्रातः-कथायां प्रयातायां विभावरी-कथा विभाति स्म । यथा स्निग्धकण्ठ उवाच- यदा यातः पित्रा सह वरुण-लोकं हरिर् असौ तदा राधादीनां स्थितिर् इह मृषा का प्रथयिता । जडानां जाड्यं स्याद् असुख-सुख-बुद्धिस् तु सुधियां न शून्यस्य प्राप्तिं भजति परितः कापि च दशा ॥JGc_1,20.15॥ [शिखरिणी] यदायासीत् कृष्णः किल वरुण-लोकं पितृ-कृते तदा श्री-राधायाः श्वसितम् अमुना सार्धम् अगमत् । यदायासीत् तस्माद् अयम् अथ तदा तत्र सहसा समागाद् इत्य् एषा परम् इह कवीनां सुकविता ॥JGc_1,20.16॥ [शिखरिणी] किं च- आयाते तु व्रज-पति-सुते पाशि-लोकात् तदा काप्य् एका राधाम् अनु तम् अनु च स्निग्ध-भावा विदग्धा । औत्सुक्यं तद् द्वयम् अनु निशि श्रावयन्ती द्वि-निष्ठं चेतो-वृत्तेर् मुखम् इव तयोर् अञ्जसा जायते स्म ॥JGc_1,20.17॥ [शार्दूल] [49] तत्र श्री-राधा-निष्ठम्, तद् यथा- यदि मां नयसि विधातर् लोकान्तरम् अन्तरा सेवाम् । नय मां तन्-मुख-सुषमा- स-सुखां विरहान् न दुःखितां तस्य ॥JGc_1,20.18॥ [उद्गीति] [50] श्री-कृष्ण-निष्ठं यथा- आनीताः पितृ-चरणा वारुण-लोकात् प्रनन्दिता लोकाः । हा राधा मम शोकाद् बाधा-गीर्णा न जीर्णास्ति ॥JGc_1,20.19॥ [आर्या] [51] अत्र काक्वा जीर्णास्त्य् एवेति सम्भाव्यते । [52] तद् एवं सा तस्यां तस्मिन्न् अपि रहसि निवेद्य विशेषतः श्रीकृष्णम् अप्य् उपालब्धवती, यथा- रागं विनास्ति हृदयं माधव तव रोचते च तत् तुभ्यम् । इति नियतं कनकाङ्गी पाण्डू-भवति स्फुटं राधा ॥JGc_1,20.20॥ [आर्या] [53] ततश् च तस्य स्नेह-वशाद् देह-द्रवी-भावं व्यवस्य पुनः प्रहस्य प्रोवाच- भवान् गुणी माधव राधिकापि सा येनातिदूराद् अपि सुष्ठु कृष्यते । राधापि बाढं सरसा निजालयाद् अप्य् एवम् आर्द्रीक्रियते यया भवान् ॥JGc_1,20.21॥ [उपजाति 12] [54] मधुकण्ठ उवाच-केयं वृद्धा? यतस् तत्र नान्य-जनस्य प्रवेशः सम्भवतीति पूर्वं निर्णीतम् । [55] स्निग्धकण्ठः सहासम् आह-पौर्णमास्य् एव नाना-वेशेन तत्र प्रवेशतीति । [56] अथ तदारभ्य- निशीथं निशीथं तदासौ प्रकर्षाद् अगासीन् मुरल्येति तथ्यं मृषा न । अमूस् तु प्रतीयुः स्फुटं मर्म-भेदी स वा कः शरैर् यश् छिनत्त्य् आशु सर्वम् ॥JGc_1,20.22॥ [भुजङ्गप्रयाता] निवेशे संवेशे मथि पथि जने पाथसि वने हरिर् यद्य् अप्य् उद्यन् प्रतिहरितम् एव स्फुरितवान् । स्फुटं द्रष्टुं स्प्रष्टुं तदपि तद्-अलब्धेर् विधुरजाद् दधे राधा-बाधा तद्-अनधिगमाद् अप्य् अधिकताम् ॥JGc_1,20.23॥ [शिखरिणी]॥ [57] अथ समापनम्- ईदृशस् ते पतिः श्यामे यत्-कान्तेस् त्वं परा गतिः । अत्राभिलाषः शोभा वा कान्तिर् इत्य् अधिगम्यताम् ॥JGc_1,20.24॥ [अनुष्टुभ्] इति श्री-श्री-गोपाल-चम्पूम् अनु वरुणलोकालोक-चमत्कार-तिरस्कारक-गोलोकावलोकनं नाम विंशं पूरणम् ॥20॥ ************************************************************* (21) अथैकविंशं पूरणम् कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम् [1] तदानीं पुनः स्निग्धकण्ठ उवाच- [2] अथ गर्ग-कृत-व्रज-वर्ग-भेद-मय-समयतः पश्चाद् उद्भूताः काश्चिद् अन्याश् च धन्याः प्रभूता नाना-कुल-प्रसूता या व्रज-कुमारिकाः स्वभावतः कृष्ण-भावानुसारिकास् तासां कौमार-पारम् आरभ्य वासना वर्णनीया यथा, कुमारीणां तासां अघजिति पतिः स्याद् इति रुचिर् यदा जाता तर्हि प्रतिपदम् उपायाकृत-धियाम् । विधु-श्रीणां शश्वद् बत बहुल-पक्ष-स्थिति-जुषां तमस्कृद्-विश्वस्मिन्न् अहह कृशता नित्यम् अजनि ॥JGc_1,21.1॥ [शिखरिणी] [3] ततश् च तद्-अर्थम् अनुरहसं नाना-देवताम् अर्थयमाना व्यर्थम् इव भ्रमन्ति स्म । [4] प्रार्थना चेयं- व्रजेशित्रोः सद्म वासः परं श्वसुरतानयोः । कृष्ण एव पतिर् भूयान् मम जन्मनि जन्मनि ॥JGc_1,21.2॥ [अनुष्टुभ्] [5] ततश् च कदाचित् कालिन्दीम् अनु परस्परं विन्दमाना बभूवुः । [6] युक्तं च तत्, यतः- एकं पदम् उद्देश्यं भवति समन्ताद् बहूनां चेत् । विविध-भुवाम् अपि तेषां मिलनं घटते यथा स-तीर्थानाम् ॥JGc_1,21.3॥ [उद्गीति] [7] मिलितानां तासां परस्परं हार्दम् अपि जातम् । तथा हि- दिशि दिशि जाताः स्निग्धा व्यतिमिलिताः सुष्ठु बिभ्रति स्नेहम् । मेदुर-मुदिर-समूहे मुहुर् अपि यस्मात् तथा दृष्टम् ॥JGc_1,21.4॥ [आर्या] [8] तत्र जाते चासौहार्दे हार्दम् अपि परस्परं व्यक्तम् । यतः- ह्नुतम् अप्य् एकाश्रयिणां हृदयं व्यक्तिं मिथो याति । तत् तु व्यतिमिलितं चेद् वद तर्हि स्यात् पिधानं किम्? ॥JGc_1,21.5॥ [उपगीति] [9] ततश् च परस्परं हृद्-बाष्पम् उद्गीर्णवतीनां दृग्-बाष्पम् अपि विकीर्णवतीनां तासां दशान्त-दशावशाङ्गतया सम्भाव्यमानानाम् अनुक्षणं सुखा-काङ्क्षिणी पारिकाङ्क्षिणी-वेश-विशेषं विन्दमाना तत्र वृन्दा गता । [10] सा ह्य् एवं पुरा चिन्तितवती-राग एव खल्व् आसां व्रजनागरस्य तस्य समागमाय वागगोचरशक्तिभाग् अवसीयते । [11] रागश् च लोक-रीति-मय-प्रणयत एव जागरूकतया गरीयान् वरीवर्तीति देवतान्तराराधनम् एव साधयितव्यम्, न तु तद्-आराधनम् इति । [12] अथागम्य च तत्-कृताभिवादन-स्व-कृताभिवदन-विधौ लब्ध-विधौ साभिदधाति स्म-[13] अहम् अत्रैव वने वसन्ती भवतीनां भाववतीनाम् अवस्थाः पश्यन्ती दया-विदीर्ण-हृदया समायातास्मि । तद् इयं मम सिद्धा विद्या स्व-कर्णानुबिद्धा विधीयताम् । नातिप्रयास-भावितता च भवतीनां भविता, किन्तु मास-मात्रम् अत्र श्रमाभासः । [14] सा खलु मन्त्र-मयी योगमाया मया दयावती साधितास्तीति । [15] तद् एवं तासां कर्ण-विवरम् अनु मन्त्र-वर्णान् निधिवन् निधाय तद्-विधिम् अपि स-विधिम् अभिधाय मुदान्तर्-हितवती सान्तर्हितवती । ततश् च तास् तद्-उपदेश-लग्नाः परम-सुख-मग्ना बभूवुः । यतः- नित्यं तावद् अनल्प-राग-महिमा सर्वं सहायीयति प्राप्नोत्य् एष तु योग्य-कल्पम् अथ चेद् धत्ते सद्-उल्लासिताम् । तस्मिंस् तादृग् अभूद् गुरुः स्वयम् असौ शक्तिः परा वैष्णवी पूज्या मन्त्र-वरश् च वाञ्छित-धरस् तासाम् इतः किं सुखम्? ॥JGc_1,21.6॥ [शार्दूल] [16] अतएवामूर् विश्रम्य मार्गशीर्षीय-शिर्षायामाणता-लभ्य-प्रतिपदम् आरभ्य संगत्य व्रतम् आरब्धवत्यः । यत्रारुण-कृतारुण-गुण-प्रसरम् अवसरम् अनु परस्परं गृह-विसरतः समाकारणापरा व्यतिबद्ध-करा यमुना-गमन-तत्-परा गान-परायणा बभूवुः; यत्र परस्पर-परीहास-प्रायतया निजाभिप्रायं व्यञ्जयामासुः । यथा- त्वाम् उपयन्ता सखि वनमाली । सकल-शुभाकर-वर-गुण-शाली ॥ध्रु॥ यत्र व्रज-पतिर् इत-रुचिर् उचिताम् वार्तां चालयिता सुख-सचिताम् ॥a॥ श्रुत्वा तत् तव मातर-पितरौ सुखम् अयितारौ कृत-धन-वितरौ । हरिर् अपि मुदम् इह हृदि गोपयिता सखिभिर् नर्मणि यः कोपयिता ॥b॥ गणक-निदिष्ट-तरे सुदिनाहे वेशं धास्यति स निजविवाहे । नील-रुची-चित-गौर-दुकूलम् घन-चपलाभिरुचाम् इव मूलम् ॥c॥ अन्तर-वसनग-कञ्चुक-पीतं चित्र-प्रच्छद-रुचि-परिवीतम् । मुकुट-किरीट-तिरीट-विराजम् अलकावलि-मणि-चित्रक-भाजम् ॥d॥ कुण्डल-मण्डित-गण्ड-विभागम् ताम्बूल-च्छवि-जिद्-अधर-सुरागम् । अधरावृतये कर-धृत-चेलम् ग्रैवेयकम् अनुकृत-मणि-मेलम् ॥e॥ साङ्गद-कङ्कण-मुद्रिक-हस्तम् आवापक-धृति-वलयित-शस्तम् । हारवलित-हृदि धृत-मणि-राजम् वनमालादिक-माल्य-समाजम् ॥f॥ मणिमय-शृङ्खल-लसद्-अवलग्नम् चरण-विभूषण-गण-रुचि-मग्नम् । वेषे चास्मिन्न् एतद् अपूर्वम् यत् तु न दृष्टं क्वचन च पूर्वम् ॥g॥ अङ्गं भूषणम् अपि किल सर्वम् सर्वाभरणं स्वयम् इति गर्वम् । अथ मणि-शकटाधिष्ठितम् एतम् कलयिष्यन्ति सुहृद्भिर् उपेतम् ॥h॥ तं जन्यानां शकट-परीतम् कुसुमैर् वर्षिष्यन्ति सगीतम् । शकट-ध्वनि-युत-वाद्य-शतेन मुदम् आप्स्यति स स्वयम् अपि तेन ॥i॥ तद्-ध्वनि-कलनात् तव सखि चित्तम् धृतम् अपि यत्नाद् भविता भित्तम् । स यदा गन्ता द्वार-सदेशम् सखि विसृजेः सुख-मूर्च्छा-वेशम् ॥j॥ तम् उपव्रजिता सा तव गोष्ठी स्त्री ततिर् अपि गास्यति बिम्बोष्ठी । उपयानं तद्-वाद्य-वितानम् गालि-प्रायं तद् अपि च गानम् ॥k॥ सारात्रिक-निर्मञ्छन-दृष्टिं कर्तारस् ते स-कुसुम-वृष्टिम् । मण्डप-वरम् उपनीते श्यामे सुख-सम्मर्दो भविता रामे ॥l॥ गोपेन्द्रादिक-गण-पूजाम् अनु नर्म-कुतूहलम् उदयेद् वरतनु । पूर्वं विधिम् अपि कृत्वा सद्विधि आनेष्यन्ति त्वाम् इह सहनिधि ॥m॥ वरपुरतस् त्वां शिथिलितगात्रीम् स्थापयितारः प्रियरतिपात्रीम् । तातस् तव करम् अथ दधद् अबलम् ग्राहयिता वरकरम् अनु सजलम् ॥n॥ तत्र च भवती सुमुखि सुखेन किम् भवितेति ज्ञाता केन? | किं बहुना, तव करसंयमनम् कृतम् इव पश्याम्य् अमुना कमनम् ॥o॥ ॥JGc_1,21.7|| | इति । [मात्रासमका] [17] तद् एवं यमुनां प्राप्य द्रुतम् एव गानं समाप्य वेलायां बाल्य-चापल्येन कल्ये प्रोज्झित-चेला एव मिथः कृत-मेला वेलायां निमज्जन्ति स्म । निमज्ज्य च-कौषेयतया क्षालनां विनापि न परिहेयम् इति तद् एव चेलं परिधाय सेव्याया देव्याः सैकताम् अर्चाम् अर्चितां विधाय मन्त्रम् अनुसन्धाय धाम समायान्ति स्म । [18] तद् एवं तावन् मासं यावद् विधाय तत्-पूरक-दिनं व्रतस्यापि पूरकं जातम् इति परमानन्द-पूरणतः सूरजा-पूरम् अनु दूरनिर्जनता-जात-निर्व्रीडतया क्षणम् अक्रीडन् । [19] तद् एवं पूर्व-पूर्वं जानन् व्रज-राज-नन्दनस् तुष्ट-मनाः कुमार-चतुष्टयम् अनुविधं विधाय तत्र प्रस्थाय गुप्तम् उप्त-चित्ततया ताः पश्यति स्म । [20] ये खलु दाम-सुदाम-वसुदाम-किङ्किणि-संज्ञास् तस्य प्रज्ञाहङ्कार-चित्त-मनसां बहिः-प्रकाशतया लब्ध-समज्ञास् तन्त्र-विज्ञातृभिर् विज्ञायन्ते, त एते हि कुमारा जात-चतुः-पञ्च-वर्षाः परस्पर-सवयस्कता-धृत-हर्षाः कृष्णाद् अनुदिनम् आसादित-प्रेम-वर्षाश् चलनारम्भत एव-कुत्र यामः? इति पृच्छन्त एव गच्छन्तः कृत-तत्-सङ्गम् आगच्छन्ति स्म । तद् एवं- सङ्गे विधाय चतुरश् चतुरः कुमारान् आगम्य तत्र कर-वारित-तत्-प्रहासः । नम्रीभवन्न् अलम् अलक्षिततां प्रपद्य सद्यस् तद्-अंशुक-चयं स हरिर् जहार ॥JGc_1,21.8॥ [वसन्ततिलका] हृत्वा स सत्वर-कदम्ब-नगाधिरोह- पूर्वं स-डिम्भ-निकरः स्फुटम् उज्जहास । श्रुत्वा प्रहासम् अथ गोप-कुमारिकाणां वर्गः समं सभयम् ऊर्ध्वित-दृष्टिर् आसीत् ॥JGc_1,21.9॥ [वसन्त] गम्भीर-स्वर-सङ्गतं तद्-इतरानुद्भाव्य-भव्य-श्रियं हासं तं परिचित्य बाल्य-वलितास् ताः प्रेक्ष्य चान्यो' न्यतः । वस्त्राण्य् अप्य् अनभीक्ष्य तत्र विधृतान्य् उच्चं तु वक्षः-स्थलं कृत्वा नीचम् उदक्त-वक्त्रम् उदके न्यक्-चक्रिरे पद्मिनीः ॥JGc_1,21.10॥ [शार्दूल-विक्रीडितम्] अतलिन-नलिन-वनानां भ्रमम् इह चक्रुर् मुखानि तासां न । हेमन्ते तद्-अयोगात् किन्तु न्यक्-कारम् एवात्र ॥JGc_1,21.11॥ [आर्या] ततश् च, क्षणम् अधि जल-मध्यं तस्थुर् आनम्र-नेत्राः पुनर् उदयति शीते' द्राक्षुर् एताः कदम्बम् । अपि हरिर् अधिशाखं गुप्त-मूर्तिः पुरासीत् पुनर् अवृतिम् अयासीच् चात्म-लक्षाय ताभिः ॥JGc_1,21.12॥ [मालिनी] तासां जलस्थ-वपुषां वदनेषु कृष्ण- स्यारूढ-नीपक-तरोः सहसा दृग्-अन्तः । पद्मेषु पद्मप-कलाम् अदधाद् अमुष्मिन् यासां च नीरभृति चातकरीतिम् आप ॥JGc_1,21.13॥ [वसन्ततिलका] ततश् च- उच्चकैर् जहसुर् बालाश् चुक्रुशुस् तत्र बालिकाः । ऊचुश् चेदं तु वः कृत्यं व्रजादृत्यं भविष्यति ॥JGc_1,21.14॥ [अनु] [21] अथ कृष्णेन मुहुर् अपि शिक्षिता बालाः प्रोचुः । [22] तत्र प्रथमं, यथा- कृत्यं वा किम् अकृत्यं वा न विद्मो वयम् अण्व् अपि । शिक्षार्थं किन्तु वः प्राप्ता वीक्ष्याज्ञासिष्म तत् पुनः ॥JGc_1,21.15॥ [अनुष्टुभ्] [23] अथ सर्वाः सलज्जं परस्परम् ईक्षित्वा पुनर् ऊचुः- यः कश्चिच् छिक्षकस् तस्माद् भवद्भिः सुष्ठु शिक्षितम् । अभ्यस्यथ व्रजे तच् च स्व-गुरोर् मान-वृद्धये ॥JGc_1,21.16॥ [अनुष्टुभ्] [24] पुनस् तच्-छिक्षिता डिम्भाः प्रोचुः- किमर्थो' यम् उपालम्भस् तन् न विद्मस् तु किञ्चन । भवत्यो जल-चारिण्यो वयं वृक्षाग्र-गामिनः ॥JGc_1,21.17॥ [अनु] [25] ता ऊचुः- विक्रान्तिर् लुण्ठतां योग्या यद् वः शाखाग्रगामिता । दीनता लुण्ठितानां स्याद् यन् नः सलिलगाहिता ॥JGc_1,21.18॥ [अनु] [26] अथ श्री-कृष्णः स्वयम् एव स-कोप-विस्मयम् इव वक्ति स्म-किं लुण्ठितं भवतीनाम्? [27] ता ऊचुः-अहो बत! कथम् अस्माकम् असङ्ख्यतया दुःसंवरम् अम्बरं संवरणम् आपद्यते? [28] श्री-कृष्ण उवाच-भवतीनाम् अम्बरावरणता विद्यत एव, तद् अम्बरं वा कथम् अपहारेण संवलनम् अवलम्बताम्? [29] ता ऊचुः- अम्बरम् अप्य् अम्बरताम् आसादयितुं तवास्ति सामर्थ्यम् । इह दामोदर चौर्यं कियद् इव शौर्यं समर्पयतु? ॥JGc_1,21.19॥ [आर्या] [30] अथ कृष्णः स-स्मयम् आह स्म-न नग्ना एताः पाथसि मग्नाः । तद् इदं तु मया परिहसितम् एव । दृष्टं भवद्भिर् दुष्ठु-प्रकृतीनाम् आकृति-मात्र-सुष्ठुता-युतानाम् आसाम् अनुष्ठितम्; यन् मदीयान्य् एव शस्तानि वस्त्राणि विहारतः समस्त-व्यस्ततया यत्र तत्र विस्रस्तानि । तान्य् एता दरिद्राणां कन्याः स्फुटम् अन्यायतया परिचित्य च विचित्य परिदधाना, मादृशस् तु दृशः सकाशाद् गोपनं कामयमाना बाढं जलम् एवावगाढाः । यानि खल्व् अतिस्वच्छानां तिग्म-च्छवि-कन्या-जलानाम् अन्तर् अप्रच्छन्नान्य् एव लक्ष्यन्ते, यान्य् एव चासां जल-मग्न-प्रत्यङ्ग-लग्नानि स्वर्ण-सवर्ण-वर्णानि वर्णा इव निर्वर्ण्यन्ते । तस्मात् प्लवन्त एव भवन्तः प्रत्येकम् एताः कर-गृहीत-कराः समानयन्ताम् । [31] तद् एतद् अवधार्य तीर-पर्यन्तम् अवतीर्य सम्भ्रम-प्रतीक्षिताल्प-कालान् कृष्णाज्ञा-पालान् बालान् अमूः प्रत्यूचुः-[32] कथं स्तम्भम् अवलम्बध्वे? निःशङ्कम् एव सङ्क्रामत । [33] सखीः प्रति च प्रावोचन्-अत्रैवानीय पानीय-वास-सुखं लुण्ठाकान् एतान् आकुण्ठम् आसादयत । [34] अथ तान् प्रति च- आहर-वसनाम् आहर- वनितां यस्मात् क्रियां सदाधीध्वे । कात्यायनी-प्रसादात् तम् अपि विकर्षाम तोयान्तः ॥JGc_1,21.20॥ [आर्या] [35] अथ तद् एतच् छ्रुतवन्त एव द्रुतवन्तः स्खलन्त इव नीप-तर्व्-अन्तम् आसद्य सद्यस् तम् एव तरुम् आरुरुहुः । [36] कृष्णस् तु स-हासं स्पष्टम् इदम् अभ्यचष्टे-अहो, शुभंयूयमानानाम् आसाम् अहंयुता भवतीनां भवतु, पश्यामस् तत्र-भवतीषु देवता-प्रभावम् । यावद् एव तद् एतम् उदवासम् उरीकृत्य भवत्यस् तिष्ठन्ति, तावद् वयम् अपि धृत-निष्ठास् तरोर् उपरिष्टाद् एव नभो-वासम् उररीकृत्य तिष्ठाम । [37] अथ तत्र तद्-उत्तरम् उररी-कुर्वत्यः सर्वाः सश्लेषम् आत्म-हृद्-गतम् उद्गमयामासुः- न नादेय-भयं तस्य तरौ यस्य भवेत् स्थितिः । पात्र-सात्कृत-गात्राणां पृच्छ्या नादेयता पुनः ॥JGc_1,21.21॥ [अनुष्टुभ्] [38] ततश् च तन्-मुख-तुषार-करतस् तुषार-कर-तरङ्ग-निकरतश् च कम्पमानाः स-नर्मानुकम्पम् अमूर् अयम् उवाच- [39] अहो, हिम-श्रथ-श्लथाङ्ग-सन्धयः परम-दुर्बलाः ! सर्वाभिर् एवार्वाग् आगम्यताम् । [40] तास् तु भ्रू-भङ्ग-सङ्गतम् ऊचुः-पुनः किम् अर्थम् आगमयितुम् अर्थयसे? [41] कृष्ण उवाच-वनदेवतया हृतं मया तु प्रसह्य तस्याः समाहृतं वासः समासाद्यताम् । [42] ता ऊचुः-किम् अतः शेषम् अन्वेषामः? [43] तद् एतद् उक्त्वान्तर्-वारिण एव प्रसारित-कराः किञ्चिद् अभ्यानञ्चुः । कृष्णस् तु साङ्गुलि-व्यङ्गम् उवाच-अये शत-पत्र-पत्र-नेत्राः ! सविधे' त्रागम्यताम् । [44] ता ऊचुः-तवैतद् एहीहं कर्म कथम् इव? [45] कृष्ण उवाच-मम दृष्टिर् विसृष्टिश् च विशिष्टताम् आप्नोति' इति । [46] ता ऊचुः-तर्हि किम् अर्हितं भवेत्? [47] कृष्ण उवाच-ग्रहणातिवृत्तिर् वस्त्र-परिवृत्तिश् च न स्यात् । [48] ताश् च परस्परम् ऊचुः-अहो मुग्धाः! वञ्चयितुम् एवेयं प्रपञ्चना । [49] कृष्णस् तु ताः सन्दर्श्य जिह्वां सन्दश्य बभाषे-सत्यम् एवेदं ब्रवीमि, नासत्यम् । [50] ताः पुनः प्रत्यूहम् ऊहमाना व्यत्यूचुः-अहो, मूढ-बुद्धयः ! सुव्यक्तान्तर्-निगूढ-हासः परीहास एवायम् अस्य । [51] कृष्णस् तु गूढम् अपि स्मितम् अगूढ । समूढ-प्रिय-वद्यतयाप्य् अवादीत्-हन्त, नहि नहि, यस्माद् व्रत-कृशतया भृश-दया-विषया एव यूयम्, न तु दूयमानताम् अर्हथ । [52] ता ऊचुः- स्पृहयालुश् चान्य-वस्त्रं गृहयालुश् च यः स तु । शीतलुषु दयालुश् चेद् आश्चर्यातिशयालुता ॥JGc_1,21.22॥ [अनुष्टुभ्] [53] भवतु । विस्रब्धं वदत, कदा सत्यं वक्तुम् आरब्धं तत्र-भवद्भिः? [54] कृष्ण उवाच-कदापि नानृतं वचसि कृतवान् अस्मि । [55] ता ऊचुः-कः कथयति? [56] कृष्ण स-हासम् उवाच-अहो, कूटकूटं घटयमानाः! यद्य् अन्यथा मन्यध्वे, परम-धर्म-परान् एतान् एव समेतान् पृच्छत? [57] ता सहासम् ऊचुः-सत्यम् एते भवतः प्राप्त-मर्माणः स-धर्माणश् च दृश्यन्ते । [58] कृष्ण उवाच-हन्त, मुष्टि-सम्बध्य-मध्यमाः, प्रतीतिम् अतीथ चेत् प्रत्यक्षत एव लक्ष्यताम् । सर्वाभिर् एवागम्य न वा सर्वान् अतिरेकया कयाचिद् एकयापि । ततश् च- तस्य तत् क्ष्वेलितं श्रुत्वा बालाः प्रेम-परिप्लुताः । व्रीडिताः प्रेक्ष्य चान्यो' न्यं जात-हासा न निर्ययुः ॥JGc_1,21.23॥ [BhP 10.22.12] इति । तीरे गन्तुं लज्जा स्थातुं नीरे च शीतम् इत्य् उभयम् । समजनि जाड्यं युगपत् तद् इमास् तत्रैव किञ्चिद् अब्रुवत ॥JGc_1,21.24॥ [अनु] व्रज-नृप-कुल-रत्न त्वं व्रज-प्रीति-शाली व्रज-जन-महनीयश् चासि याचामहे तत् । वयम् अतितर-शीत-व्यग्रता-ग्रस्त-चित्ता वितर वितर वासश् चानयं मा च कार्षीः ॥JGc_1,21.25॥ [मालिनी] [59] कृष्ण उवाच-ममानयं को वा नयन-विषयः कृतः? प्रत्युत सत्-कुल-प्रभवतीनां भवतीनां वन-देवताहृत-वस्त्राणां साहाय्यम् एव कार्यम् इति तथा मयारब्धम् अस्ति । न तु भवतीनां चेल-चेल-प्रचये मादृशाम् अभिलाष-मेलः सम्भवति । तस्माद् अस्मत्-परितोष-पोषणाय यदि किञ्चिद् अपि दत्थ, तदा तन्-मदाद् एव देवता-विरोधम् अप्य् अनुरोध-विषयी-कुर्मः । [60] अथ तद् एतद् एवम् अवधारितवत्यः कात्यायनी-व्रतवत्यस् तद् एतन् मनसि विचारितव्यः-हन्त, यद् अस्माभिर् मनसि रञ्जितं, तद् एवायं व्यञ्जितं कर्तुं प्रयतते । तस्माद् अस्माकम् अयम् एव समयः । किन्तु किम् अपि लक्ष्यम् एवात्र लक्ष्यम्, तद् अपि स्वत एव लब्धम् यत् पृथु-शीत-भीततादिकम् अत्र प्रकटम् एव घटते । [61] अथ तं प्राहुः-हा, हा, द्रुतम् अनेन हैमनेन पवनेन शीत-परीततया जीवन-विपरीततां वयम् आयाताः, तस्मान् मर्म-भेदकं नर्म वृथा मा कृथाः, किन्तु वस्त्रम् एव सेवय । यद् वा वाञ्छसि, तत् तु लाञ्छनम् अङ्गीकृत्यापि करिष्यामः । [62] कृष्णः स-स्मितम् उवाच-हन्त, यदि मदिष्टं दास्यथ, तर्हि दास्यम् एव स्वीकुरुत । [63] अथ ताश् चिन्तयामासुः-हन्त, सहसा मर्म-स्पर्शे कर्मठताम् एव लब्धवान् असौ । भवतु, वयम् अपि नर्माश्रित्य तद् एव शर्माङ्गी-कुर्मः । [64] स्पष्टं च प्रोचुः-श्याम्सुन्दर ते दास्यः [BhP 10.22.15] [65] कृष्णश् च स-स्मितम् आह स्म-तत्र च यन् ममोदितम्, तद् अनुमोदितं पुरतः कुरुत । [66] अथ ताः परस्परम् आलोचन-पूर्वं निकोचित-लोचनम् ऊचुः-भवतु, करवाम तवोदितम् इति । [67] तद् एवम् अपि कृष्णे स-तृष्णे' पि तुष्णीम् एव स्थिते पुनर् ऊचुः-देहि वासांसि धर्मज्ञ इति । [68] अत्र चान्यथा निजाङ्गीकार-सभङ्गी-भावाद् धर्म एव मर्म-बाधायां नात्मानं संवर्मयेद् इति भावः । [69] तथापि तथा स्थिते तस्मिन् कौतुक-निगूढ-स्मिते पुनर् ऊचुः-नो चेद् राज्ञे ब्रुवामहे' इति । [70] अत्र च भय-निर्मुक्तम् इमं तद्-युक्त-मात्रम् आचरितुम् उक्तम् इदं न तु वस्तुतः । [71] तद् एष व्याज-पदेन राज-पदेन यं विशेषम् अबुध्यते, तम् एव बुध्यतां नाम निकामम् इत्य् अभिप्रायः । [72] कृष्णश् च तद्-उपयुक्तम् उक्तवान्-अहो, कदा दास्यो भविष्यथ? कदा वा मयोदितं करिष्यथ? तत् तु नोपलभामहे । यदि वेत्थम् सत्यम् एव, तदा गत्य्-अन्तरम् अन्तरा, जलाद् उत्थाय सर्व-सम्पद् उत्थाय स्मितेन समेतम् एव समेत, न तु सूक्ष्मयापि रुक्षतया । न चेन्, मिथ्या-सङ्कल्प-जल्पानां तत एवाधर्म-मर्म-कल्पानां साहाय्यम् अस्माभिः कथं वा प्रथनीयम्? [73] तथापि तासाम् अनुत्थानम् उट्टङ्क्य कठिनता-घटितम् आचष्टे-न वयं वृथा कृताशानां कन्या-पाशानां वः सम्बन्धम् अनुरुन्ध्महे । किन्तु- इदं च मे दयालुत्वम् एव बुध्यध्वम् अञ्जसा । नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति? ॥JGc_1,21.26॥ [अनुष्टुभ्] [74] अत्र च राज-पदं व्याजाय व्याजहार । ततश् च मौनं प्रतिलभ्य तासां भयम् उपलभ्य, तेन करुण-सभ्य-शिरोमणिना प्रत्ययम् आचर्य, कथञ्चित् प्रत्यये चाचरिते शीतार्तता-निर्वर्ति-वार्तताम् आहर्तुं व्रीडा-निविड-जड-वपुषो' पि जडाद् उत्तेरुर् इति वार्तयन्ति । तद् यदि तथा स्यात् तदा वस्तुतस् तु तत्-कारणम् इदम् अस्तु- ॥JGc_1,21.27॥ MISSING! प्रार्थ्यं चेत् फलति तदा भजेम देहं नो चेन् नो' ति समयस्य यैव सीमा । तासां सा यदि विफला क्व तर्हि लज्जा निर्वस्त्रा गति-विधये हिमं तु लक्ष्यम् ॥JGc_1,21.28॥ [प्रहर्षिणी] [75] तद् एवं कथञ्चिद् उदकाद् उक्ताश् च ता न व्यक्तावयवा जाताः । किन्तु- हस्त-पल्लव-कृताग्र-वस्त्रिकाः केश-विस्तृति-धृतापराम्बराः । आदि-निष्ठित-कनिष्ठ-दारिकाः कुब्जिकावद् अमिलन् कुमारिकाः ॥JGc_1,21.29॥ [रथोद्धता] [76] ततश् च-पश्य कृष्ण, पश्य सर्वतस् त्रस्ता एता लोप्त्राणि वस्त्राणि पाथस्य् एव स्रस्तानि विधायागता इति संलप्य प्रबल-हासं वल्गति बाल-वर्गे, हरिस् त्व् इदं भावितवान् अतीव दयाम् अयामास । यथा- शशधर-तन्वा तुलनाम् आहत-लक्षणतया ययुर् यद् अपि । तद् अपि च तां सहसामूर् आहत-लक्षणतया जिग्युः ॥29॥ [आर्या] एताः सत्-कुल-सम्भवा वरम् अहो वाञ्छन्ति देहव्ययम् न व्रीडाक्षयम् एवम् अप्य् अथ दशाम् एतां गता मत्-पुरः । बीजं चात्र परन्तु मद्-विमुखताशङ्का ततः कुण्ठताम् उत्कण्ठा किरती विलोठयति माम् आसां निजाशर्मणि ॥JGc_1,21.30॥ [शार्दूल] [77] तथाप्य् आसां सुष्ठु तन्-निष्ठां निष्टङ्कयितुं पङ्क-दर्शिनं मनो-रथ-स्पर्शिनं परिहासम् अप्य् अतीव स्पष्टयितुं चित्तम् इदम् उत्कण्ठते । यदा गता अपि सङ्कोचावगाहतः परस्परम् आहत-प्रकाशावयवा एव तिष्ठन्ति इति । [78] प्रकाशयन्न् उवाच-अरे रे, चपलाः, कथं भवन्तो हसन्ति? एताः खलु नग्निका एव कथं नग्निका-भावे दोषम् अर्हन्ति?इति । [79] अथ पुनर् वस्त्र-कदम्बं कदम्ब-स्कन्ध-सन्धि-विशेषे स-प्रत्याहारं तत्-प्रत्यक्ष-संवलिततया सन्धाय प्रेम-बन्धाय स-स्मितं ताः प्रत्य् एवम् आह स्म-[80] दास्याङ्गीकार-कारणात् प्रदास्याम्य् एव तान्य् एतानि वस्त्राणि । किन्तु पूर्वम् अशक्य-निर्णयः, सम्प्रति तु निर्वर्ण्य निर्णीतः, सो' यं सद्-गुरुतो यजत-नमतां प्राप्तवतीनां भवतीनां दुर्नयः सपदि मां विवर्णयन् वर्तते । तद् एतद् अवधार्यतां भवतीभिः- शम्बरं प्रविविशे बिम्बाधरं यत् तद् एव जलदेवहेलनम् । छिद्रम् आवरितुम् अत्र तद्व्रते शीर्षभाक्करयुगं स नम्यताम् ॥JGc_1,21.31॥ [रथोद्धता] [81] तास् तु तत्र सापत्रप-चित्ताश् च परम-भीति-भित्तास् तथाकार्यतयावधार्य पश्यत के' पि शब्दायन्ते इति बालानां दृष्टीः प्रतार्य पतिर् एव देवता इति विचार्य स-परिहास-विलास-व्याजतस् तम् एव नमश्चक्रुः-स्वामिन्, नमस् तुभ्यम् इति । [82] ततश् च कृष्णः स-कौतुक-तृष्णया तासां प्रति प्रतीकं सन्दृश्य, स्निग्धतां विदग्धताम् अपि परामृश्य, लब्ध-प्रसाद-मेलः खेला-वलितं चेलानि यथास्वम् अर्पयामास । यत्र च-दृष्टि-पथ-सेवनाद् एव भवतीनां पुष्टि-दीर्घतादिकं मम मुष्टि-गतं जातं, कथम् अन्यथा समर्पणं कुर्याम्? इत्य् एवं तुष्टिं ददानः स्व-विचक्षणतां लक्षयामास । किन्तु- प्रातिकूल्य-वचनं च सौहृदाद् आनुकूल्यम् अभिगम्य शर्मदम् । पश्य वस्त्र-हरणादिना हरिः प्रत्युत प्रमदयाम् बभूव ताः ॥JGc_1,21.32॥ [रथोद्धता] [83] ततश् च वृक्षाद् अवतीर्णवति तस्मिन्, लज्जा-संवरणार्थम् असंवर-मधुर् बाला भृशं लज्जितास् तर्हि स्वाङ्ग-वृतिं दधुर् मुहुर् अहो व्यक्तान्तरङ्गारति । कृष्णाद् अल्प-विवृत्त-वक्त्र-कमलास् तस्थुर् दृगन्तः पुनस् तत्रागाद् व्रज-सुभ्रुवाम् अहह भोः कामस्य वामा गतिः ॥JGc_1,21.33॥ [शार्दूल] ॥JGc_1,21.34॥ MISSING! ततश् च- भृङ्ग-श्रेण्य इवाम्भोजं रस-पूर्णं कुमारिकाः । भर्तृ-कामास् तदा कृष्णं वरीतुं परितः स्थिताः ॥JGc_1,21.35॥ [अनुष्टुभ्] [84] अथ तेषु चाकरालेषु बालेषु-चल चल किंवा करणीयम् अत्र? इति कर-द्वयं वसनादि-परिकर-चयं चाकृष्य हृष्यत्सु वितरणीयं वरम् अम्बर-हारिताहारी हरिः स्वम् अनुसंहितवान् । ततश् च- तासां विज्ञाय गोपालः स्व-कर-स्पर्श-काम्यया । धृत-व्रतानां सङ्कल्पं कल्पयामास सिद्धिदम् ॥JGc_1,21.36॥ [अनुष्टुभ्] यथा- स्वस्यार्थः स तु यद् विभाति परतः स्वीयं समाराधनं मय्य् आविष्ट-मनास् त्व् अनादरम् अथाचर्यात्र मा बाधयति । तत्राद्ये स्वयम् अस्मि शश्वद् उपमा यूयं द्वितीये ततः संकल्पो निरुपधिर् एष भवतीष्व् एवातिसत्यो मतः ॥JGc_1,21.37॥ [शार्दूल] सर्पिर्-भृष्टम् आगुड-क्वथितताम् आप्ताश् च धाना यथा वस्यन्ते स्वयम् एव बीजवद् अमूस् तन्वन्ति नान्य-स्पृहाम् । मन्-मात्र-स्पृहिणां मदीय-भजनं नो तद्वद् अन्य-स्पृहं किन्तु स्याद् रसनीयरूपम् इति चेद् युष्माकम् आस्तां कथा ॥JGc_1,21.38॥ [शार्दूल] [85] तद् एवम् आकर्णिनीर् वर-वर्णिनी सद्य एव गान्धर्व-पर्व सम्पद्यताम् इत्य् अभिप्रायतया सापत्रप-नयनाः स्वीकृत-मय-समयम् अपेक्षमाणाः प्रति समर्धकतया समर्धकतां गच्छन् पुनर् अच्छम् उवाच, यथा- मिथः स्वीकारः स्यात् परिणय-विधिस् तत्-परिकारः परे ते ते धर्माः स पुनर् उदबोधि स्वयम् इह । अतो यूयं सिद्धा व्रज-गमनम् एवाद्य कुरुत क्षपायां कस्याञ्चित् किल मिलनम् अप्य् आशु भविता ॥JGc_1,21.39॥ [शिखरिणी] [86] तद् एवं ताभ्यः प्रतिश्रुतवति तस्मिन्न् अधिकम् एव तासाम् आवेशो जातः । यथाह श्री-शुकः- इत्य् आदिष्टा भगवता लब्ध-कामाः कुमारिकाः । ध्यायत्यस् तत्-पदाम्भोजं कृच्छ्रान् निर्विविशुर् व्रजम् ॥[BhP 10.22.28] इति । तथा हि- अक्षिभ्यां वक्त्र-बिम्बाद् भुज-युग-रुचिभाङ् मध्य-भागान् नितम्बाद् ऊरुभ्यां जानु-युग्मात् पद-सरसि-रुह-द्वन्द्वम् आपुर् मुरारेः । व्रीडा-नम्राः स्व-दृग्भ्याम् अहह मृग-दृशस् तद्-वियुक्तौ तु तत् तत् पश्चाद् दृष्टं पदं तु प्रतिपदम् उदभूद् अन्तरे लग्नम् आसाम् ॥JGc_1,21.40॥ [स्रग्धरा] द्वे चित्तवाससी नीत्वा कुमारीणां परं ददे । न पूर्वं तु निराकारं गोपनीयम् अतीव सः ॥JGc_1,21.41॥ [अनुष्टुभ्] यत् तर्ह्य् अन्तिम-घस्र-पूर्यम् अपि ता देव्य्-अर्चनं सन्-मदाद् विस्मृत्य व्रजम् एव जग्मुर् अभवंस् तेनैव पूर्ण-क्रियाः । प्रेम्णा यस्य तु तच् च तच् च लषितं तस्याथ साक्षात्-फलं कृष्णाङ्गी-कृति-शर्म चेद् ववलिरे किं शिष्टम् इष्टं परम्? ॥JGc_1,21.42॥ [शार्दूल] [87] मधुकण्ठ उवाच-मासिकम् इष्टम् अनु मिष्टं मिष्टं भुक्तवती देवी कथम् इष्ट-दानार्थम् आगमनं मुक्तवती? [88] स्निग्धकण्ठ उवाच- राग एव किल सिद्धि-कृद् आसां नास्मद् अर्चनम् इति प्रतिपद्य । नागमद् वर-विधाव् इह दुर्गा किन्तु राग-विषयः स्वयम् एव ॥JGc_1,21.43॥ [स्वागता] [89] मधुकण्ठ उवाच-नूनम् एताश् च गर्गेणैव गोविन्दाद् अपेताः कृताः । [90] स्निग्धकण्ठ उवाच-कृताः, किन्तु न साक्षात् । [91] मधुकण्ठ उवाच-कथम् इव? [92] स्निग्धकण्ठ उवाच-यद्यपि साध्वी-शिरोमणि-रमणीनां राधादीनां दीनायमानानाम् आलोचन-सङ्कोचतस् तस्य पुनर् व्रजागमनम् अनु मनो न जातं, तथापि तद्-अनुसन्धानं विना व्रत-बन्धादि-द्वयं न सन्धातव्यम् इति श्री-व्रज-पति-जम्पत्योः कृत-निबन्धतया, राधादीनां वधूनाम् आभाद् उत्पन्न-मनस्कार-प्रतिबन्धतया च ताः परस्परया पराकृताः । [93] मधुकण्ठ उवाच-तर्हि ताः कुमारिकाः कथम् आसन्? [94] स्निग्धकण्ठ उवाच-बहिः कौमारेण रहस् तु श्री-हरि-परिणीतता-व्यवहारेण । [95] मधुकण्ठ उवाच-सत्यं, बाल्यम् एव खलु पूर्वासां बोधस्य विरोधं कुर्वाणम् आसीद् इति विपरीत-रीतिर् जाता । कथम् इव ज्ञानोत्तराणाम् आसां सा भवेत्? इति । [96] तद् एतत् कथां प्रथयित्वा कथकः श्री-राधां बोधयति स्म- एवं बलानुजातेन यद् विलम्बावलम्बनम् । तद् बलं बलवज् जातं तव संवलनं विना ॥JGc_1,21.44॥ [अनुष्टुभ्] [97] यत एव पूर्वं स्तब्धा वेणु-शिक्षा एन पुनर् आरब्धा । यत्र कथा-विशेष-प्रथनं पद्य-द्वयं साम्प्रत-लीला-मयम् अपि, शरदु-दाशये साधुजात [BhP 10.31.2] इत्यादिवत् तासां वचसा रसावहं स्याद् इति तद्-द्वारा श्री-परीक्षिच्-छिक्षा-गुरुणा निक्षिप्तं, तद् यथा- यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य । अस्प्राक्ष्म तत्-प्रभृति नान्य-समक्षम् अञ्जः स्थातुं त्वयाभिरमिता बत पारयामः ॥[BhP 10.29.36] इति तासां रास-रजन्य्-आरम्भे दैन्य-संवेदनं निवेदनम् । पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग- श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन लिम्पन्त्य आनन-कुचेषु जुहुस् तद्-आधिम् ॥[BhP 10.21.17] इति पूर्व-वर्णित-वेणु-वर्णन-मयम् । [98] तद् इदं स्पर्श-द्वितयं कान्त-योगज-भोग-विशेषम् अयं न स्यात्, रास-रजन्यां वक्ष्यमाण-कृष्ण-प्रत्याख्यानायुक्तेः । रासारम्भ एव भगवान् अपि रन्तुं मनश् चक्रे [BhP 10.29.1] इत्य् उक्तेश् च । [99] तद् एवं त्वयाभिरमिता [BhP 10.29.36] इत्य् अस्य तु तत्-स्पर्शानन्तरं त्वया सर्वतो-भावेन प्रयुक्त-रत्य्-आख्य-भावा इत्य् एवार्थः सङ्गच्छते । [100] तस्माद् अथेदं विव्रियते । तद् एवं दीर्घ-रात्रतया मन्दता-पात्रं हेमन्तार्धेन सार्धं शिशिरं निशि निशि वंशी-शंसितम् अभ्यस्यति तस्मिन् वसन्त आयातः । [101] स च सार्वत्रिक-चार्व्-अनुभवो' पि वृन्दावने वृन्दारकताम् अविन्दत, यथा- वसन्तति निदाघो' पि वसन्तस्यात्र किं ब्रुवे । वसन्तं यत्र गोविन्दं सर्व-सन्तः सदा विदुः ॥JGc_1,21.45॥ [अनुष्टुभ्] [102] तथापि हेमन्त-शिशिराव् अपि तापद्-आपद्-आयतनतया यस्य यासां च प्रतिभासते स्म । तथा च तासां कृष्ण-कृष्ण-प्रेयसीनां प्रत्येकं भावना, समागन्ता यर्हि प्रथमम् ऋतु-राजः सखि तदा ऋतूनाम् अन्यायं बत कथयितास्मीति लषितम् । तद् आस्ताम् एष प्राक् पर-भृत-शिलीवक्त्र-ततिभिर् वितर्जन्न् एवास्मान् अकृत-वृजिना धिक् प्रविशति ॥JGc_1,21.46॥ [शिखरिणी] द्विरेफो बर्बरः प्रोक्तः पर-पुष्टश् च चेटकः । तौ चाग्रण्यौ मधोर् दृष्टौ याप्यता काप्य् अतः किम् u? ॥JGc_1,21.47|| [अनुष्टुभ्] किं च- प्रसून-निकराः स्मितं सरसिजानि नेत्र-प्रथां पिकाः परम-पञ्चमं मधु-लिहां गनाश् चुम्बनम् । हरेर् निगमयन्ति चेत् क्व नु कुतः कथं वा गतिर् भवेद् अहह नः समं सपदि माधवीयैर् वृतम् ॥JGc_1,21.48॥ [पृथ्वी] ऋतुराजः प्रणाय्यो' यं न्याय्यम् अत्र न विद्यति । प्रपलाय्य क्व वा यामः श्यामं नः स तु कर्षति ॥JGc_1,21.49॥ [अनुष्टुभ्] धूमाः षट्-चरणा विसर्पि-खरता-स्पर्शा मृदु-स्पर्शनाज् ज्वालाः किंशुक-सञ्चया दिशि विदिश्य् अङ्गार-साराः पिकाः । भस्मान्य् अत्र पराग-पुष्प-पटलान्य् अग्निर् मधुश् छद्मना हा हा कृष्ण-घनं विना कथय को निस्तार-विस्तारकः? ॥JGc_1,21.50॥ [शार्दूल] [104] अत्र श्री-कृष्णस्यापि भावनेयं- यदि न भवति गोप-सुन्दरीणाम् अयम् अथ मेलयितेति सम्प्रतीतिः । कुसुम-शर-शर-प्रणेतुर् अस्य स्फुटम् अनयत्वम् ऋतोः सहते को वा? ॥JGc_1,21.51॥ [पुष्पिताग्रा] [105] राधा-माधवयोश् च यथा- राधा राधा-पदं मासि माधवे विधुतां विधुः । प्रिया-सङ्ग-कृते लब्धुं पौर्णमासीम् अवैक्षत ॥JGc_1,21.52॥ [अनु] [106] पुनः सर्वासाम् उद्वेगो यथा- द्विजानां काकली तत्र वियोगे याग-सम्मिते । अजनि व्रजतन्वीनां धाय्येवाग्नि-समिन्धनी ॥JGc_1,21.53॥ [अनु] [107] अत्र वृन्दया शिक्षितः शुकः कश्चिच् छ्री-कृष्ण-पुरतः प्रजजल्प- सहन्ते शशिनो ज्वालां वायोः क्ष्वेडं पिबन्ति च । राधादयो महाबाधा वैयग्र्याद् व्रजनायक ॥JGc_1,21.54॥ [अनु] [108] अत्र च कस्याम् अपि चम्पकलतायां श्री-राधया स्व-हस्तेन लिखितं पद्यम् इदं वृन्दा श्री-गोविन्दं दर्शयामास, यथा- वृन्दावने तमालस् त्वम् अहं चम्पकवल्लिका । अगयोर् नौ मिथः सङ्गो वृन्दयैव न चान्यथा ॥JGc_1,21.55॥ [अनु] [109] तच् च दृष्ट्वा मुहुर् अपि नयनाभ्यां स्पृष्ट्वा कृष्णः स-तृष्णम् इदम् अचिन्तयत्-[110] हन्त, भद्रां पद्मां नित्यम् आगच्छन्न् अपि भद्रां पद्माम् अद्यापि नागच्छन्न् अस्मि । श्यामलाभा-मधुरताम् अञ्चन्न् अपि श्यामलाभिलाष-विधुरताम् अञ्चन्न् अस्मि । नखर-विजित-चन्द्रावलीकताम् आप्नुवन्न् अपि चन्द्रावलीं प्रति लब्ध-तृष्णताम् आप्नुवन्न् अस्मि । [111] हन्त हन्त, यद्यप्य् एवम् एवम्, तथापि क्रम-प्राप्त-सुललित-विशाखान्वित-राधतां आव्रजन्न् अप्य् अलब्ध-सुललित-विशाखान्वित-राधतां यदाव्रजामि, तद् इदं माम् अतिदुःखाकरोति । तस्या राधाया एव नूनम् इयं विदग्धता-निदग्ध-बुद्धेः पटीयसी परिपाटी इति । [112] अथ माधव-पूर्णिमाम् आसाज्य, सर्वतो विरज्य च, पूर्ण-शिक्षा-विलक्षणं-मन्यमना माधवः किञ्चन दुर्गमं गहनम् अवगाहमानः परम-मुरली-धमन-लीलया धैर्यम् ऊनयन्न्, अमूः प्रधूयनति स्म; मुहुः प्रधर्षयन्न् आकर्षति स्म च, साधारणतया राधापि समागमिष्यतीति । [113] राधा तु तत्र द्वित्र-प्रहरं चित्रवद् एवासीन् न पुनर् आकृष्टताम् अवलिष्ट पूर्वम् अन्येषाम् आकर्षणे ता इव । [114] अथ श्री-वनमालि-शालि वृन्दावनम् इन्द्रनील-कान्तिभिर् वलितम् इव दृशा, यमुना-जल-परमाणुभिः परिचितम् इव त्वचा, मृगमद-परागैः स-रागम् इव नसा विचार्य, ताभिर् विवेश । ततश् च- एका द्वित्राश् चतस्रो युत-वियुततया पञ्चषाः सप्त चाष्टौ पङ्क्तिस् तद्-वृद्धि-सङ्ख्या-मिति-रहिततमास् तत्र याताः समन्तात् । यस्माद् व्यक्तिः प्रपन्ना कलित-मुरलिकात् कर्षणी नाम विद्या तच्-छ्री-वक्त्रं निरीक्ष्य प्रतिहत-मतयः शर्मलीना बभूवुः ॥JGc_1,21.56॥[स्रग्धरा] [115] ततः स-मर्यादाश् च ताः सहसा हरेः समर्यादं सज्जमाना लज्जया तत्रावहित्थाम् अप्य् अवलम्बमानास् तस्य चरण-स्पृष्टि-प्रथमकं दृष्टि-पथम् अधितिष्ठन्ति स्म । तत्र च- यद्यपि मुरहर-पुरतः किञ्चन न व्यञ्जितं ताभिः । तद् अपि विलक्षणम् एवाप्रथयद् अमूषां विलक्षणं भावम् ॥JGc_1,21.57॥ [उद्गीति] [116] तद् एवं स च समात्मने तिष्ठमाना गोष्ठ-रमणीर् निरीक्ष्य क्षण-कतिपयं तल्-लक्ष्मी-निष्ठ-मना आसीत् । [117] पश्चात् तु राधिका-सामानाधिकरण्यं विना निर्जनारण्यम् अपि सङ्गतास् ता भङ्गी-विशेषाद् अनङ्गी-कुर्वंश् चार्वङ्गीर् आयत्याम् अङ्गीकार-कारणावधारणाञ्चि किञ्चिद् व्यञ्जनया रञ्जयन्न् इव कञ्ज-नयनः पुनर् अकृत-स्पृहाय च गृहाय प्रहापयामास । [118] तत्र भङ्गी-विशेषो यथा- मया स्वभावान् मुरली निनादिता तस्माद् भवत्यः किल सङ्गता इह । अतः परीयुर् बत चेत् परे जनाः शङ्के ततः सुष्ठ्व् इति नात्र तिष्ठत ॥JGc_1,21.58॥ [उपजाति 12] इति । [119] रञ्जना यथा- व्रजत बत निवृत्य द्राग्-व्रजं नाप्रतीतं कुरुत मयि न किं वः प्रीतिम् अप्य् अस्मि वेद्मि । अहह यदि न वेद्मि प्राण-सख्यस् तदा सा भवद्-अभिमत-सिद्धिं स्वेन शीघ्रं दधीत ॥JGc_1,21.59॥ [मालिनी] इति । [120] यत्र तु तासां- नातृपत् करुणा-दृष्टिर् नात्राप्सीत् प्रापिता श्रुतिः । नातार्प्सीत् प्रार्च्छिता नासा नातर्पीद् अर्पितं मनः ॥JGc_1,21.60॥ [अनु] [121] तद् एवं गीतं, यर्ह्य् अम्बुजाक्ष [BhP 10.29.36] इत्यादि । [122] राधायां तु तत्र याम-द्वयं चेतना-विरामतः प्राप्त-बाधायां बन्धु-समवाये च निवृत्त-सर्वोपाये, तूर्णम् एव तद्-अभ्यर्णं पूर्णिमा वृन्दया सह विन्दमाना बभूव । विन्दमाना च कष्ट-भाग् अतिस्पष्टम् आचष्ट- [123] यदि मद्-उटज-कुटजम् एताम् एकाकिनीं याम-मात्रायामम् अवसरं वासयथ, तदा मया नातिविरामया प्रतिकर्तव्यम् इति । [124] ततश् च सर्व-सम्मत्या कथम् अपि जातया तस्यास् तत्र सङ्गत्या स्फुरद्-अत्यावेश-मङ्गला मधुमङ्गलेन शार्ङ्गिणम् आनायितवती । आनाय्य चासनादिना सभाज्य स्मित-स्फुरद्-उपालम्भं सम्भाषते स्म-भवतु, भवता यत् कृतं तत् कृतम् एव । सम्प्रति तत्र सम्प्रतिपत्तिं विधेहि । [125] कृष्णः स-मन्दाक्षमम् उवाच-हन्त, कीदृशं कथम् इव? [126] पौर्णमासी उवाच-आर्तानाम् अस्माकं बहु-वार्ता न वार्तत्वाय वर्तते, किन्तु निज-मूर्ति-स्पर्शतस् तस्या मूर्तिम् अपसारय । [127] कृष्ण उवाच-का सा? [128] मधुमङ्गलः स-प्रणय-रोषम् उवाच- अन्तरे वसति यस्य चञ्चला ज्ञायते न जलदेन तेन चेत् । व्यक्तिम् ईषद् अपि तर्हि सङ्गता गोप्यते किम् इति सा मुहुर् मुहुः? ॥JGc_1,21.61॥ [रथोद्धता] [129] पौर्णमासी तु स्मित्वा तस्य मुखं पश्यन्ती कृष्ण-मुखं पश्यति स्म । [130] श्री-कृष्ण उवाच-स एष वातुलतया तरलः कामं जल्पतु नाम, यद् असभ्यानाम् अभ्याख्यानम् एव च लभ्यम् । भवतीनाम् आज्ञा तु नावज्ञातुं शक्यते, किन्तु युक्तम् एव नियुज्यताम् । [131] वृन्दाह-गोकुल-कुल-पालक सर्व-गोकुल-कुल-विलक्षणा लक्ष्मी-लक्षणा सा भवत्-स्पर्श-परामर्शत एव बहिर् दर्शं प्राप्नोति चेत्, का तव हानिः? [132] हन्त, हन्त- कृष्ण चेद् बत राधायाम् उदासीनो भवान् अपि । उदास्स्व, किम् अहं तत्र कठोर-हृदया ब्रुवे? ॥JGc_1,21.62॥ [अनु] [133] क्षणं विभाव्य पुनर् उवाच- सातिश्रीर् भवतात्याजि श्रीवक्षा न भवांस् तया । वयं तु सरला युग्मे युग्मं रोद्धुं न शक्नुमः ॥JGc_1,21.63॥ [अनुष्टुभ्] [134] कृष्णस् तुष्णीं स्थितवान् । [135] पौर्णमासी उवाच-व्रज-जन-व्रज-जीवन! वाचं-यमताम् आचरन् कथम् इव गिरं मम न सङ्गिरसे? [136] श्री-कृष्ण उवाच-अधर्म एवात्र मर्म-भेदी भवतीति । [137] पौर्णमासी उवाच-अधर्मः खलु मया स्वीकृत एव, धर्मस् तु तव वर्धताम् । [138] श्री-कृष्ण उवाच-स्पर्शनं विनान्यद् अनुमन्यताम् । [139] वृन्दाह-दर्शनं तावत् क्रियताम् । तन्-मात्रेण सिद्ध-यात्रे सति परम-गुण-पात्रे भवति कथम् अन्यद् अथ प्रार्थयितास्महे? [140] अथ- देहेन्द्रिय-मनो-बुद्धि प्राणादीनां प्रियं प्रिये । त्वद्-अनादर-भाजो मे जातं सर्वम् अनादृतम् ॥ इति राधां प्रति चेतसि चिन्तयन्तं कृष्णम् अन्तः स-तृष्णम् अपि बहिस् तूष्णीकताम् एव पुष्णन्तं, मधुमङ्गलः कर-सरसिजे गृहीत्वा कुटज-कुञ्ज-गृहम् एव नीतवान् । नीत्वा च तत्-पर्यन्त-भुवि वृन्दां रक्षित्वा बाह्यम् अवगाह्य, पूर्णिमां संवाह्य तस्मिन्न् अन्ते-गुरुतया तत्रकीयं वृत्तं चित्रवद् ईक्षितवान् । [141] तत्र श्री-वृन्दा-वचनं यथा- इन्दुर् इन्दु-भ्रमं याति दर्पणः प्रतिबिम्बताम् । मोहं पद्मालया यत्र कृष्ण तन्-मुखम् ईक्ष्यताम् ॥JGc_1,21.64॥ [अनुष्टुभ्] [142] ततश् च समावृताजस्र-पुलकास्रतया स च तद् आलुलोके, यथा चाद्यापि सख्यो गायन्ति- तां रहसि गतां किसलय-शयन-शयानाम् । हरिर् आलोकत निज-मुरली-कलकलया चित्रित-भानाम् ॥ध्रुव॥ या निज-वदनामृत-रुचिना तन्-मुख-रत्नम् अजस्रम् । बहलम् असिस्रवद् इह यद् भातं प्रतिपद-सम्पतद् अस्रम् ॥b॥ यस्या हृदयं स्वान्तरम् अनु तत् कायं भज दव-कलितम् । बहिर् अपि तं प्रतिबिम्ब-व्याजाद् व्यानञ्जात्मनि वलितम् ॥c॥ यस्यां दोष-त्रयम् इति मतिभिः प्रत्तं कुङ्कुम-रागम् । मेने मुररिपुर् अथ साक्षाद् इव यातं हृद्-गत-रागम् ॥d॥ यां पश्यन् स तु सात्त्विक-भावं दधद् अपि चित्त-विकारम् । भेजे यत्र प्रतिकृति-कृद् अपि प्रतिकृतिर् इति च विचारम् ॥e॥ स यया प्रतिकृतिताभ्रमम् आगाद् एवं भावन-शाली । भाव-परीक्षण-कृन् मे कृतको' प्य् एताम् इन्द्रक-जाली ॥f॥ तद् अपि च यत्र स्पृहयन्न् अथ याम् एनां मेने राधाम् । वृन्दा याच्ञां प्रत्याचष्ट च दधद् अपि दुःखाद् बाधाम् ॥g॥ स पुनर् यस्या हेतोः शोचन् व्याजित-वृन्दा-वननम् । विदधे यद्द् हृदि निज-पद-पल्लवम् अभितो जीवन-जननम् ॥h॥ ॥JGc_1,21.65|| | इति । [143] क्रमस् तु यथा, तत्र तस्य च दुर्निवारं विकारं निशाम्य काम्यमानम् अर्थम् एव वृन्दा प्रार्थयामास-श्री-व्रज-युवराज ! परम-प्रेमवती खल्व् असौ, यतः- हन्त कृष्ण तव यौवन-स्थितौ भोग-तर्षम् अनुमाय तन्-मयम् । दुःखम् आत्मनि विकृष्य सन्ततं स्वीय-शर्म विजहाव् इयं रमा ॥JGc_1,21.66॥ [रथोद्धता] [144] तद् एतद् अवधाय भवान् अप्य् एतद्-अर्थं वेणु-वादनादिकं कुर्वन्न् एवास्ते, तस्माद् अवधानं सन्धाय समाधीयताम् । [145] श्री-कृष्णः स-गद्गदम् उवाच-किं कर्तव्यम्? [146] वृन्दाह-हस्तम् एव हृदि विन्यस्तं कुरु । [147] श्री-कृष्ण उवाच-तद् एतद् अत्यनुचितम् । [148] वृन्दाह-तर्हि चरणम् एव तथाचर । [149] श्री-कृष्णस् तुष्णीं तस्थौ । [150] वृन्दा पादयोः पतन्ती-हन्त, मा विलम्बम् अवलम्बस्व इति काकु-व्याकुला तयोर् एकं बलद् इव तस्या हृदि संवलयामास । [151] कृष्णश् च कम्प-सम्पदा पदारविन्दं सन्दधद् एव वैवश्य-वश्यतां विन्दति स्म । [152] ततश् च सञ्जीवनी-पल्लव-विन्यासवत् तल्-लव-स्पर्शत एव चक्षुः-पुट-युगम् उद्घटय्य तया स एव दृष्टः । [153] तदैव च- सुभ्रुवो मुररिपोश् च दृग्-द्वयं बिम्ब-दम्भम् अविशत् परस्परम् । शोभया व्यतिविलोभतः स्फुटं ताव् अमुष्य परिवृत्तिम् ऐच्छताम् ॥JGc_1,21.67॥ [रथोद्धता] [154] तदैव स चात्रकीयापत्रपातः शिरसि वसनावरणः सहसा निर्गम्य पूर्णिमां प्रणम्य च चलित एवासीत् । किन्तु स्खलन्न् इव चलन्, कर्मणा नर्मणा च मधुमङ्गल-दत्तावलम्बः सखि-कुलं संवलते स्म । [155] सा च स्वप्नम् इव पश्यन्ती वैवश्यत एव समुत्तिष्ठन्ती, निरक्षर-सूक्ष्म-रोदनं चानुतिष्ठन्ती यदा वृन्दया सादरं कृतसान्त्वा, तदा दरसान्त्वा पूर्णिमां नत्वा वृन्दया सह सुहृत्तमेक्षित-तद्-आगमे तस्मिन्न् अपराह्नेतमे व्रजं गत्वा, कथम् अपि समय-कतिपयान् गमयामास । [156] तद् आरभ्य तु स खलु परस्परं स्पर्शो' यं स्पर्शायैव परं सञ्चक्पे, [157] यतः सकृत् तादृशं सुखम् उपलभ्य क्षणात् तद्-वियुक्तया तया कथम् इव प्रथमानं दुःखं स्तभ्यताम्? तत् तु सुखं स्व-संवेद्यम् एव, न तु निवेद्यम् । तथा हि- तयोर् यावस्थासीद् व्यतिमिलन-शर्म प्रसजति कविः को वा तां स्यात् कवयितुम् इह स्वल्पकम् अपि । ययोः काश्मीरं तत् पतितम् अपि पारस्परिकम् अप्य् अहो पौलिन्दीनाम् अपि तद् इव शश्वद् व्यतनुत ॥JGc_1,21.68॥ [शिखरिणी] [158] तद् एवं यदा हरेः पदारविन्दं विन्दमानानि कुङ्कुम-पङ्कानि कृत-तद्-अङ्कानि पुलिन्दी-जातालङ्कारतया जातानि, तदानीम् अन्यासां धन्यानां पूर्ववद् पूर्वानुभव-रचन-पूर्वकं वचनम् इदम्, पूर्णाः पुलिन्द्यः इत्यादि । [BhP 10.21.17] [159] अत्र चेदं व्यञ्जितम्- आस्तां सा दयिता यदीय-कुच-युक् श्री-कुङ्कुमं तत्-पदं प्राप्तं तत्-तृणम् अप्य् अहो विजयतां साक्षात् तु तत्-सङ्गि यत् । अस्मत्तस् तु पुलिन्द-जाति-सुदृशां भाग्यं च दूरे स्थितं यास् तत् प्राप्य निजाङ्ग-लेपन-सुखाद् आसेदिरे पूर्णताम् ॥JGc_1,21.69॥ [शार्दूल] [160] अथ कथकः समापनम् आह स्म- स ईदृक्-प्रणयी लब्धस् त्वया राधे पुरा तु यः । नाना-मनोरथं चक्रे रथवद् भवद्-आप्तये ॥JGc_1,21.70॥ [अनु] इति श्री-श्री-गोपाल-चम्पूम् अनु कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणं नाम एकविंशं पूरणम् ॥21॥ ************************************************************* (22) अथ द्वाविंशं पूरणम् यज्ञ-भार्या-सद्-उपचर्या-पर्याप्तिः [1] अथ प्रभात-कथायां प्रभात-प्रथायां मधुकण्ठः स्फुरद्-उत्कण्ठस् तल्-लीलान्तरं शंसन् शंसद्-उपलब्धं कर्तुम् आरब्धवान् । [2] तत्र श्री-दशम-स्कन्ध-प्रबन्ध-सङ्गमन-मङ्गलाचरण-पूर्वकं तत्-कथनम्, यथा- गत्वा काम्यकम् अद्रि-धातु-रुचिमुक् कुर्वन् व्रजं दक्षिणं घर्मर्तौ धवलानिखव्रशततृड्-निर्जिष्णु-कृष्णां व्रजन् । वृक्षान् सुष्ठु पथि स्तुवन् धवलया पीतां च कृष्णां पिबन् क्षुद्-व्याजाद् अधियज्ञ-पत्नि-करुणा-कारी हरिः पातु वः ॥JGc_1,22.1॥ तथा हि- अथ गोपैः परिवृतो यशोदानन्द-नन्दनः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥JGc_1,22.2॥निदाघार्कातपे तिग्मे च्छायाभिः स्वाभिरात्मनः । आतपत्रायितान् वीक्ष्य द्रुमान् मित्राण्य् अभाषत ॥JGc_1,22.3॥ [BhP 10.22.29-30] [3] तत्र च मेघ-निर्घोष-निभ-गम्भीरता-सम्भृत-मधुर-स्वरत एव हर्षम् उत्कर्षयन् मित्र-मुख्यान् प्रत्येकं रचिताभिमुख्यांश् चकार । यथा- हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशाल र्षभ तेजस्विन् देवप्रस्थ वरूथप ॥[BhP 10.22.31] [4] तत एव च तान् अमृत-कृताभिषेकान् इव कृत्वा स-कौतुकम् उवाच-मां सुखयन्तु एवाभिमुखतस् एते तरवो विराजन्ते, तस्माद् भवद्भिर् विलोक्य पृथक् पृथग् उपश्लोक्यन्ताम् । [5] सर्वे विहस्य प्रोचुः-भवान् एवास्मासु विस्मायकतया कवि-मण्डलाखण्डल-गण्ड-मण्डनम् अस्ति । तस्माद् आत्मनैव वर्णयतु । [6] कृष्णः स-स्मितम् उवाच-श्रूयतां नाम- एतेनाङ्गत एव किन्तु गुणतो' प्य् अद्धा महान्तो मता यत् तापादि-निवारणैः स्व-वपुषो जीवानवन्तः स्थिताः । एषाम् एव च जन्म यत् तु फलवद् दृश्येत तच् चेत्थम् अप्य् ऊहध्वं यद् अशेष-जीवनतया राजन्त्य् अमी सर्वतः ॥JGc_1,22.4॥ किं च- फलैः पुष्पैश् छाया-च्छदन-समिद्-आद्यैश् च तरवः स्वभावाद् विश्वेषाम् उपकृति-विधा धन्य-तनवः । नराः कर्ह्य् अप्य् एके विधि-वशतया तत्-कृति-कृतस् ततो भक्ताः पूर्वे सुकृतम् अनु भाक्ताः किल परे ॥JGc_1,22.5॥ [7] अत्र वृन्दावन-वास्तव्यता पुनर् एषां स्तव्यताम् अप्य् अतिक्रामति इति गूढम् अभिमतम् । [8] सर्वे स-स्मितम् ऊचुः-कवि-चक्र-चक्रवर्तिना भवता न किं वा सुप्रशस्तङ्करं भविता, ततो यद् एव योजयिष्यते, तद् एव विजेष्यते । तथा हि- वाचो-युक्ति-पटुर् यत्र त्वं वदावदतां गतः । वाचस्पतिश् च तत्र स्यान् न वाचः-पतिर् अण्व् अपि ॥JGc_1,22.6॥ [9] कृष्णो' पि स-स्मितम् उवाच-भवतु, कदाचिद् एतद् अप्य् अनुभविष्यथ इति नाना-सुख-वितरकर-पुरुह-भूरुहाणां वन्यया मिहिर-कन्या-तीरम् उदन्यया मुदा जगाम । तत्र च- व्यज्जन्न् अङ्घ्रिप-शंसन-स्ववचनं यज्ञाङ्गनानुग्रहं चात्मीयागमि भोज्य-वर्त्म स यदा सन्त्यज्य कृष्णां गतः । तर्हि स्वच्छतरा हिमाः शुभ-कराः स्वादूर् अपः पीतवान् अघ्न्यानां निकरस् ततः स्वयम् अपुर् गोपालकास् तन्-मुखाः ॥JGc_1,22.7॥ [10] ततश् च विदूरं समुज्झितातलिन-फलिनतर-तरु-व्रजस्य व्रज-राज्ञी-प्रहित-माध्याह्निक-भोज्य-सम्पत्ति-वियोज्यता-भाग्-उपसत्तिकस्य कृष्णस्य तत्-तृष्णतां वितर्क्य तद्-भाव-भाविततया स्वयम् अप्य् अतीव तत्-तृष्णा-भाजः स्तोककृष्णादयस् तद्-अभाव-भावना अपि प्रणय-मय-पर्युत्सुकतया व्यञ्जित-तत्-कृत-भोजन-वर्त्म-वञ्चनाः कराञ्चल-चालन-पूर्वकं तद्-याच्ञाम् अकुर्वत- राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । इतो' विदूरे सु-महद् वनं तालालि-सङ्कुलम् ॥[BhP 10.23.1] [11] कृष्णस् तु स-स्मितम् उवाच-अत्रालोक-पथाशोक-वनिकायाम् अनशनीय-प्रसवायाम् अशनायन्तस् ते भवन्तः कुत्र वा प्सातव्यं लप्स्यन्ते ? [12] आर्तिश् चेद् वरिवर्ति, तर्हि निकटाम् अपि कुटिलया सूरतनया-घटनया दूरायमाणाम् इतस् तु दक्षिणाहि या शूरसेन-पुरी, ताम् उत्तरेण निरवज्ञं यज्ञ-शाला-मालाम् आलोकयन्त एवानेन सम्यग् उपतिष्ठमानेन पथा प्रतिष्ठध्वम् । गत्वा च तान् कार्मान् कर्मठाचार्यतमस्य मम च नाम्ना याचध्वम् । किन्तु भिक्षाकाणां तितिक्षा-मात्रम् उचितम् इति शिक्षा मनसि कार्या । [13] अथ ते' पि के' पि संवलिताश् चलिताः । स्वयम् अयं तु तदीय-गत्यागति-दृष्ट्य्-अर्थम् उपनदं महा-कुट्टिमम् अधितष्ठौ । ततश् च- सौरभ्यं धूम-धारा यजुर्-अनुपठनं शुभ्र-शाला द्विजानां गत्यागत्यादि-चेष्टाः शुभ-युत-हुतभुग्-वेदि-भाग्-ऋत्विजश् च । गत्वा नत्वाप्य् अभीक्ष्णं पुटित-करतया नादरे' प्य् अस्थुर् एते यस्माद् ब्रह्मण्य-देव-स्वतुलित-सुहृदः किन्त्व् इदं मां दुनोति ॥JGc_1,22.8॥ [14] ततश् च तान् प्रकृति-श्लेषेण केनाप्य् आकृति-विश्लेषेण वेषेण च गोपान् ज्ञात्वा विप्रता-गर्व-पर्वतम् आरूढास् ते तु व्यूढ-बहुल-स्थल-दृष्टयस् तिष्ठन्ति स्म । तथापि सखायस् ते कृष्णस्य बुभुक्षा-सुक्षामतां साक्षाद् इवानुभूय दूयमान-मनसः स्वयम् एव निवेदयामासुः । यतः- हुं फट् श्रौषड्-वौषड् इत्य् एवम् आद्याः शब्दाः यस्मिन् न क्वचित् कृष्ण-मुख्याः । तस्मिंस् तेषां किं रुचिः स्यात् परन्तु श्री-कृष्णार्थं किं न ते मानयन्ति ॥JGc_1,22.9॥ [15] अथ निवेदनं चेदम्--भो भो भूमि-देवाः ! किञ्चिद् एवावधानं विधीयताम् । राम-रामानुजौ खलु परम-प्रभाव-युजौ श्रुतवद्भिर् भवद्भिर् अवधारिताव् एव स्तः । तौ चात्र भवद्-विधानां सन्निधानम् एव धेनु-सेवनानुरोधाद् आगतवन्तौ । किन्त्व् अद्य सद्य एवानवद्य-क्रीडा-मय-शूरता-कौतुक-पुरतस् तत इतः सङ्गत्यासन्नापि प्रत्यासन्नापि श्री-गोपाधिभू-सदन-भूर् विदूरायमाणास्माकं भाति स्म । गृह-लोकेन च न तथालोचयाम्बभूविमहे । तत एव साक्षाल्-लक्ष्मी-पति-गृहायमाण-गृहाद् भोजन-संयोजनं विना क्रीडा-युधि च क्षुधिताव् अभूताम् । ततश् च कुल-परम्परा-प्राप्त-व्यवहारं पर्यायतया पितृ-पर्यायतया भवत्सु सङ्कोचम् अपर्यालोचमानौ पितृ-भवनाद् इव भवदीय-सवनाद् अन्नं याचितम् अकुर्वाताम् इति । [16] अथ तथापि मनस्य् अभक्ति-रसिकता-वशिकतया तद् असत्-कृत्य तुष्णीम्-भुष्णुषु तेष्व् अन्तर्-वाणिं-मन्येषु तादृग्-अधन्येषु पुनर् अमी मनसि मीमांसयामासुः-[17] नूनम् अस्मान् एते मूढान् मत्वा गूढानुभासणा बभूवुस् तस्माद् गत्य्-अन्तर-रचन-निषिद्ध-भावाय सिद्धान्ततश् चामीषां सुष्ठु मौन-बिद्धान्तस्तां कुर्म इति । [18] अथ स्पष्टं पुनर् ऊचुः- दीक्षाद्य्-अग्नीषोम-पश्वङ्ग-होम- प्रान्तं विज्ञैर् याज्ञिकान्नं न भोज्यम् । सौत्रामण्यां सर्वदा नेति विप्रास् ताभ्याम् अन्यत्रास्ति तद् ग्राह्यम् एव ॥JGc_1,22.10॥ इति । [19] तत्र-भवद्-भवद्-अनुष्ठान-दृष्टित एवास्माभिस् तद्-अवसरः स्फुटं निष्टङ्कित इति भावः । [20] तद् एवं भिक्षा-निष्ठानाम् इव तस्मिन्न् उपतिष्ठमानानाम् अपि शास्त्रार्थं नयमानानां तद् अवधार्य ते वार्याचार्या मनसि पर्यालोचयामासुः-हन्त ! ब्राह्मणा एवास्माकम् एतान् ब्रह्म-विचारम् अपि विशिष्टतया लोभाद् अनुशिष्टवन्तः सन्ति । येन तत्रापि कृत-मुखतया मुखरताम् आपन्नाः । भवतु, तथाप्य् एते परमेभ्ययोपलभ्यमानाः किञ्चिद् दान-रूपम् अवदानं विना प्रत्युतादानाय परम् अत्रागताः । अहो ! कलि-प्रवेश-देशस्य देश-रूपम् इदम् । [21] किं च, केचिच् च विपश्चितस् तयोर् ईश्वरताम् आरोपयन्ति । तर्हि बत गर्हितं क्षुधादिकं कथम् एतावर्हतः ? [22] तद् एतद् विभाव्य दुर्भाव-भावतया तथा स्थितेषु बहु-पचनतायाम् अपि मितम्पचेषु द्विर्जाततायाम् अपि यथा-जातेषु याज्ञिक-कितवतां यातेषु तेषु याच्ञायां वदनानता-कदनतः परस्परम् ईक्षित्वा मन्दं मन्दं मन्दाक्ष-मन्दतया श्री-गोविन्दम् एव ते विन्दते स्म । [23] गोविन्दश् च तांस् तथाविधान् नेत्र-पथान् विधाय मनोहतान् विज्ञाय च हसति स्म-एहि मन्यामहे, याज्ञिकेभ्यः स्व-लभ्यम् अभ्याददिध्वे यथा वृक्षेभ्यः इति । [24] ते' पि स-स्मितम् ऊचुः-तत् तु भवन्त एव जानन्ति, वयम् अपि यत्-प्रेरण-समीरण-विकीर्ण-मनसो जाताः । [25] कृष्णस् त्व् अन्तर् यज्ञ-पत्नीनां स्वावलोक-प्रयत्नानां सञ्जानंस् तत्र चावश्य-लाभं प्रतिजानानः प्रहस्य प्रोवाच-à एवं मन्यध्वे तर्हि भद्रम् । मया तु पत्रिणाम् एषां सत्रिणां च तेषां तारतम्यावधारणार्थम् एव तत्र-भवन्तः प्रस्थापिताः । ततश् च- अमानिनां यथा धर्मः स्थितस् तद्वन् न मानिनाम् । अद्यापि चेन् न प्रतीथ द्राक् तत्-पत्नीः प्रतीत च ॥JGc_1,22.11॥ [26] भवन्ति च भवन्त इव यज्ञ-पत्नी-जना मत्-प्रेम-मात्र-सयत्न-धनाः । ये खलु धृत-मद-नव-लोक-धर्मं द्व्यह-तर्षं जलं पिबन्ति, त्र्य्-अहात्यासं द्वित्र-ग्रासं भुञ्जते । [27] सर्वे स-वैलक्ष्यम् आचक्षत-हन्त सत्यम् एवेदम् । [28] कृष्ण उवाच-बाढम् । [29] सर्वे साश्चर्यम् ऊचुः-तर्हि कुतुकम् इदं विदाङ्कर्वाम । [30] इति कृष्णोद्यम् अनु सोद्यमतया तत्र तन्-निमेषत एव जिगमिषत्सु तेषु स-प्रणयवत्सु कृष्णः स-तृष्णम् उवाच-अन्नं च तत्र श्रीमद्-आर्यादि-सहित-मद्-अर्थम् अर्थयध्वम् । [31] अथ पुनर् अतीव कौतुक-द्रवतः परस्परम् अतीत्य द्रवनः पत्नी-शालायां द्विज-पत्नीर् विलोकयामासुस् ताभिर् विलोकयामासिरे च, कृष्णात् प्रति च इति च निश्च्क्यिरे । [32] विलोकनात् पूर्व-क्रमस् तु यथा- सा कापि ध्वनि-माधुरी-स्वर-कला-राग-वल्ल-वल्गुता वर्ण-न्यास-शुभंयुता कवि-जन-स्तव्यार्थ-चित्र-प्रथा । कंसारेर् गुण-रूप-केलि-कलना बाष्पादिभिः सार्द्रता यज्ञ-स्त्री-कलिता क्रमाद् इह सखीन् आर्द्रान् अकार्षीन् मुहुः ॥JGc_1,22.12॥ [33] ततश् च ताः- गवाध्व-सम्बन्ध-निबन्ध-वस्त्रवान् प्रशस्त-वेत्रान् मुरली-पुरस्कृतान् । पिञ्छावतंसान् अवतंस-सुन्दरान् विलोक्य कृष्णागम् अप्य् अमंसत ॥JGc_1,22.13॥ ततश् च यत् कृष्ण-समागमं ते व्यजिज्ञपन् विज्ञ-वराः प्रणम्य । तास् तद् द्विरुक्तायितम् अप्य् अपूर्वं पूर्वं च मत्वा न विदुः स्म कृत्यम् ॥JGc_1,22.14॥ यस्याजस्र-दिदृक्षया विदलित-प्रायाः सदामूः स्थितास् तस्य प्राण-सुहृद्-वराः स्वयम् अमी तत्-प्रेरणाद् आगताः । तत्-सम्प्राप्तिम् अवादिषुः पुनर् अदः प्रार्थ्यं च किञ्चित् तद् अप्य् अन्नं तत्र कथं कथं कथय ताः प्राप्स्यन्ति धैर्य-स्थितिम् ॥JGc_1,22.15॥ ततश् च- योग्यम् अत्र किम् अयोग्यम् इत्य् अमू- नेयभोज्य-विवृताव् अनिर्णयाः । तत्-तदीयम् अखिलं च भाजनं क्षिप्रम् आददत विप्र-सुभ्रुवः ॥JGc_1,22.16॥ अथ पुरस्कृत-गोप-सुतायुता विविध-भोजन-भाजन-मस्तकाः । प्रतिपद-क्रमणं कियद् अग्रतः स इति तर्षि-गिरः परिचक्रमुः ॥JGc_1,22.17॥ आमोदः कान्ति-पूरः सुखददपदता गर्जद् ऊर्जस्वि-भाषा विद्युद् विद्युद्-घन-श्रीः स्मित-वदन-विधु-द्योत-लक्ष्मी-प्रचारः । आयान्त्व् इत्य् उक्ति-हस्त-प्रथन-मधुरिमा यत्-क्रमाद् आविरासीत् कंसारातेस् तद् आसां प्रतिपदम् उदभूद् बाढम् आकर्षणाय ॥JGc_1,22.18॥ यामुने समम् अशोक-कानने गोपकैः स विहरन् मुदान्वितः । ऐक्षि भूसुर-वधूभिर् ईक्ष्यतां ध्यानम् एव गतम् इत्य् अमानि च ॥JGc_1,22.19॥ यत्र भूसुर-भार्यास् तं सुर-भाव्य-पदं ययुः । अशोक-काननं तत् तु बभूवाशोक-काननम् ॥JGc_1,22.20॥ [34] ततश् च ताः सपुलक-पुलकतया तम् अवलोकयामासुः । [35] तथा हि लोकानां गीतम्- कृष्णम् अपश्यन् पीत-दुकूलम् । बिभ्रतम् अर्चिततमम् अर्चिर् नव-घन-चपलारुचि-मूलम् ॥ध्रुवम्॥a॥ शिरसि शिखण्डावलिम् उरसि स्रजम् अपि दधतं गिरि-धातुम् । इन्द्रधनुर् युग-मध्य-मधुरतर-सन्ध्यां धुर्वम् अतियातुम् ॥b॥ उदयद्-अरुण-दर-किरणं तम इव विरचित-चिरतर-शोभम् । नव-किसलय-दल-वलितं कच-कुलम् अनु कलिताखिल-लोभम् ॥c॥ भालोपरि-मिलद्-अलक-ततिं श्रुति-कुमुदम् उदञ्चि कपोलम् । स्मित-मुखम् उपमित-लक्षण-तारा-युग-धर-शशदर-गोलम् ॥d॥ कृत-नट-वेष-विशेष-विलक्षण-लक्षण-क्षणम् उपचित-रूपम् । कर्तुम् इवामृत-वृष्टिम् उदितम् इह कञ्चन जलधर-भूपम् ॥e॥ चित्रं तत्र च मित्र-स्कन्धार्पित-बन्धावर-हस्तम् । निर्मल-कमल-विधूनन-दक्षिण-दक्षिण-कर-रुचि-शस्तम् ॥f॥JGc_1,22.21|| इति । श्रुत्वा शश्वत् स्फुटम् अहह यं द्रष्टुम् आशा निबद्धा स द्राग् ऐक्षि स्वयम् इति गतस् तत्-कृतस् ताप-वर्गः । यः कश्चिद् वा व्यवहिततया तस्य लेशस् तु शिष्टः सो' प्य् आवेशान् मिलन-तुलितात् तासु न स्फूर्तिम् आप ॥JGc_1,22.22॥ [36] अथ भोजन-भाजनानि शिरस्तः-कृत्य स्थितासु तासु सकल-भाव-विचक्सणः स्मितावलोक-लक्षण-स्वमुख-माधुर्य-धुर्यः सुविचार्य यस्य कृते प्रयस्यन्ति स्म, तास् तद् एतद् अवधार्य तासां वाञ्छितं किञ्चिद् अञ्चयन् वञ्चयंश् च काञ्चन-वसनः काञ्चन वाचम् उवाच-स्वागतं वो महाभागाः [BhP 10.23.25] इति प्रायश् चायम्म् अस्याभिप्रायः- अहो बत महाभागा युष्माकं भूरि-भारता । जाता सङ्कोचयत्य् अस्मान् पृच्छध्वे स्वागतं ततः ॥JGc_1,22.23॥ इति । [37] तद् एवम् एहि-स्वागतां क्रियाम् आचर्य तत्-प्रत्युत्तर-सङ्कथने तासां सङ्कोचं विचार्य पुनर् उवाच आस्यताम् इति । [38] अस्य चायम् अभिप्रायः- स्वागत-पृच्छादिकम् अपि विश्रम-कार्यं विलम्बितं तनुते । तस्मात् तत्-परिपाटीम् अजहां भवतीभिर् आस्यताम् एव ॥JGc_1,22.24॥ इति । [39] ततश् च प्रणय-प्रणेयतया विख्यातः सो' यम् आसाम् असङ्कोचाय स्वयं भारम् अवतारयन्न् एव समुपविशन्न् एव च ताः सदेश एव समुपवेशयामास । [40] पुनर् उवाच च-करवाम किं इति । [41] अत्र चेदं निवेदनम् इव विभावितवान्- अस्मान् यम् उपकर्तुं वाञ्छति तद्-ऋते स तु सङ्कुचन्न् आस्ते । इति सङ्कुचितात्मानः स्वयम् अनुजानन्तु तत् तु भू-देव्यः ॥JGc_1,22.25॥ [42] अथ तासाम् आत्म-दर्शन-मात्र-वाञ्छा-विमर्शन-पूर्वम् उवाच-यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः [BhP 10.23.25] इति । [43] अत्र चायम् अर्थः- अस्मद्-दर्शन-मात्रं यद् वो' भीष्टं तद् एव युक्तं च । तत्र हि हेतुर् यूयं तादृश-सुष्ठु-स्वभावाः स्थ ॥JGc_1,22.26॥ [44] अथ तस्य स्वभावस्य सुष्ठु-भावत्वं विभावयन् पुनर् उवाच- मद्-विषया वः प्रीतिः कौशल्याद् एव नान्यतः सचते । यन् मयि कुशलाः सर्वे वीक्ष्यन्ते प्रीति-कर्तारः ॥JGc_1,22.27॥ [45] तत्र कुशलानां कैमुत्यं प्रत्यायन्न् उवाच- पश्याम्य् अहम् इह सर्वं मत्-प्रेमांशाद् अशेषग-प्रीतिम् । निरुपधि यन् मयि जन्तुः प्रीणात्य् अन्यत्र सोपाधि ॥JGc_1,22.28॥ [46] तद् एवं साधारणतावधारणं तथा सन्निधान-स्थिति-विधानम् उपसीदत् प्रत्याचक्षाणः प्राह स्म- सर्वत्र तु मत्-स्फूर्तिर् न भवति बत सर्वदेति पूर्तिर् नः । भवतीर् अनु सा नित्या यैव च मत्-सन्निधान-रूपैव ॥JGc_1,22.29॥तस्मात् पति-सुत-वलितं निलयं त्वरया प्रयात ता यूयम् । मम च ततः सुखम् उच्चैः सामञ्जस्यं हि सर्वतो वश्मि ॥JGc_1,22.30॥ [47] तद् एवं व्रजदेव-कुमारतः श्रुतं सुकुमारम् अपीदं वचनम् आपात-सम्पात-हीनतया दुःसह-रचनं मन्यमानाः प्रतिवचनम् आचेरुः- एतत्-प्रकारम् अपि नार्हसि वक्तुम् ईश प्राहुर् भवान् इव भवान् इति तत् प्रसीद । सत्यं कुरुष्व करवाम किम् एवम् अङ्गी- कारं निजाङ्घ्रि-परिवार-दशां दिशस्व ॥JGc_1,22.31॥ विहाय सुहृदः परान् व्रज-नरेश-गेहेश्वरी- पदाम्बुजम् उपाश्रिताः परिचरेम तं त्वा सदा । इमां वचन-चातुरीं बत तुरीय-पूर्तिं गताम् उरीकुरु पुरु-श्रवः श्रवण-मङ्गल श्रीपते ॥JGc_1,22.32॥ [48] अथ विकचमान-कमल-समान-लोचनः सङ्कोचम् अनयं चालोचमानः सवैनयम् उवाच- यथा वो बान्धवा नाभ्यसूयेरन् न च मज्जनाः । सुरेशाश् चानुमोदेरंस् तथा कुरुत नान्यथा ॥JGc_1,22.33॥युष्माकं विप्र-भार्याणां परिचर्यार्थम् आहृतिः । केनापि नानुमोद्येत प्रतीक्ष्य समयस् ततः ॥JGc_1,22.34॥ [49] तद् एवं लोचन-तृष्णास्पदाय च कृष्णाय ताश् चिर-स्थिरतां प्रत्यरोचमानास् तस्य सङ्कोचम् आलोचमानास् तत्र नातिविलम्बमानास् तद्-आज्ञाम् आलम्बमानाः पत्रामत्रादिषु भोज्यं संयोज्य निज-कुप्य-पात्राण्य् आददमानास् तेन सादरं विसर्जमानाः सखिभिर् अनुव्रज्यमाना मुहुः परावृत्य तम् एव विलोकमाना भृशं संवर्धि-कृच्छ्रं कलयमानाः कथं कथम् अपि गृह-गतिं प्रति सचमानाः स्व-वंश-प्रथमानां यशः-प्रथां प्रथयमाना वेश्मान्तः प्रविशन्ति स्म । किन्तु- यां याम् आशाम् अहह वनितास् ता द्विजानाम् अपश्यन्न् आशा-पूर्तिं प्रतिपद असाव् आचरत् तासु शीघ्रम् । सा हि श्यामं कनक-वसनं वीक्षिताकारम् आसां वारं वारं दृशि विदधती चित्र-भावं चकार ॥JGc_1,22.35॥ [50] एवं चिरेण गृहं गृहीतवतीषु तु तासु- अन्न-पात्राणि पात्राणि रत्नानां वीक्ष्य सक्षणाः । गृहाणि च गृहाधीशा न हीशामासुर् ऊहितुम् ॥JGc_1,22.36॥ [51] अनन्तरं तु- बाल्य-क्रीडा-kçãta-फलेनानेन मणि-पूरितान् । स्व-गृहान् वीक्ष्य ते विप्राः स्व-पत्नी-मतिम् अन्वयुः ॥JGc_1,22.37॥ [52] ऊचिरे च- तस्मै विश्व-जनीनाय यास् तद्-भोगीनम् आहरन् । ता एवासन्न् आत्मनीना दीनास् तु बत मादृशाः ॥JGc_1,22.38॥ मा जीवन् यस्य कृष्णाय क्रमते चक्षुर् आदि न । म्रियमाणश् च मा यस्य तस्मै तन् न प्रवर्तते ॥JGc_1,22.39॥ स किञ्जीवः स कुब्रह्मः सुपर्व-हतकश् च सः । राजीव-नयनं यस् तु नाजीवनतया भजेत् ॥JGc_1,22.40॥ अथ कृष्णाय तृष्णां ते दधुर् वृष्णि-पुर-द्विजाः । किन्तु धृष्णक् कंस-भिया नाजग्मुः कृष्णम् ईक्षितुम् ॥JGc_1,22.41॥ एकेन केनचित् पूर्वं भार्यामार्यातिगम् इव । निवार्य वार्यतालब्धा वार्यतायाम् इति श्रुतम् ॥JGc_1,22.42॥ [53] ततश् च तेषाम् उचितम् एव, यतः- क्षणाद् उच्चैः क्षणान् नीचैर् गति-भाजां कनीयसाम् । रेणूनाम् इव कार्माणां विषमा रीतिर् ईक्ष्यते ॥JGc_1,22.43॥ पूर्वी कृष्णस्य सेवायाम् इष्टी वा तत्र यः सदा । अधीती वा भागवते भक्त-पूर्वी स तं भजेत् ॥JGc_1,22.44॥ [54] तत्र च तैर् भोज्य-मधुरादिभिर् उपयोज्यमानः श्री-कृष्णं मधुमङ्गल उवाच-सुष्ठु मिष्टम् इदं पाकिमतापन्नम् अन्न-जातं याचित कम् अप्य् अमृतायते । नेदृशम् आपम् इत्य् अकम् अमृतं वा । यत् खलु भूमि-स्खलितं सरजसं कणम् अप्य् अभ्यवहर्तुम् ईहामहे । तस्माद् अस्माकम् एव पर्णशालाभ्यर्णे ताः कुटीर् विधाय तिष्ठन्तु, तत्-कृत-मधुर-परिपाक-पाक-शाक-सूप-पूप-पूटीस् तु सवयसो वयम् एव युष्मभ्यम् उष्णाः कोष्णा एव समर्पयिष्यामः । तत्राप्य् आह प्राग्रहरतया प्राग्रहर एव भविष्यामीति स्थिते को वायं दोषः । किन्तु रोष-भिया न वक्तुं शक्ताः स्म । [55] कृष्ण उवाच-आद्यून नूनम् उन्मदिष्णुतयापत्र-पिष्णुताम् अप्य् अतिचरिष्णुर् जातो' सि । [56] अथ सर्वे' पि हसन्तः प्रोचुः-प्रिय-वयस्य ! यद्य् अप्य् असौ परान्नतारोचनम् आपन्नस् तर्हि स एष एव तुन्दपरिमृज इव विप्र-सुन्दरीणां तासाम् उपासनां घटयमानस् तद्-बाट-तटगम् उटजम् अधितिष्ठन् सम्भवद् आशितम्भवान् मिष्टम् इष्ट-विघस-भोजनान् निजम् इष्टं रचयतु । [57] कृष्ण उवाच-साधूक्तं व्यक्तम् इदं भगवती-विदितं विधास्यामः । [58] मधुमङ्गलस् तु स-क्रोधम् इवोवाच-युवराज ! गर्धनतया कुक्षिम्-भरयस् ते एत एव मुहुर् अशनायां स्मरयन्तः सर्वत्र च घस्मरा एव भण्यन्ते, भिक्षायाम् अक्षाम-समुद्यमतया सर्वान्नीनाश् च लक्ष्यन्ते, न तु वयम् । [59] सर्वे' प्य् ऊचुः-वावदूक ! विप्रतया भवान् एव यायजूकतायां जञ्जपूकताम् आसीदन् पुरोभाशानां दन्दशूकस् तद्-आस्वादाय जागरूकताम् आसादयति । अस्माभिस् तु भवज्-जातेर् द्विजातेः परीक्षैवाचरिता इति । [60] तद् एवं हसत्सु सखि-सभासत्सु स्वयम् आशितम्भवेनोदन-सम्भारेण भुक्त्वा सुहितः सर्व-हितः श्रावित-वेणुर् धेनुः प्राप्य तत्-तत्-कथा-कौतुकतस् तद्-अर्थम् अनुगवम् आसादित-दृष्टि-व्रजं श्रीमद्-व्रजम् अवाप्य निज-विरह-दहनं निर्वाप्य स्वक-रूपामृतेनाप्याययामास । [61] सखायस् तु याज्ञिकेषु जग्मिवांसो जक्षिवांसश् च वयम् इति सङ्कोचेन न कञ्चिद् अप्य् ऊचिवांसश् च । [62] अथ कथकः कथा-समापनम् आह स्म- ॥JGc_1,22.45॥ MISSING! सो' यं श्री-गोकुलाधीश कुलाधीशस् तवोदितः । आकर्षणाद् गुणा यस्य सर्वान् अनुगुणान् व्यधुः ॥JGc_1,22.46॥ इति श्री-श्री-गोपाल-चम्पूम् अन्व् यज्ञ-भार्या-सद्-उपचर्या-पर्याप्तिर् नाम द्वाविंशं पूरणम् ॥22॥