Jiva Gosvamin: Gopalacampu, Purvacampu, 1-11 Based on the edition by Puridasa (1947). Input by Jan Brzezinski, 31.10.2003 [Verses missing: 1,16.12, 1,21.27, 1,21.34, 1,22.45, 1,31.50, 1,33.45, 1,33.96] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्री-श्री-गोपाल-चम्पूः पूर्व-चम्पूः (1) प्रथमं पूरणम् श्री-श्री-राधा-रमणाय नमः श्री-श्री-कृष्ण-चैतन्याय नमः श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज वल्लभ पाहि माम् ॥JGc_1,1.1॥ [1] तद् एवम् आरम्भसम्भवदन्तर्महसा सहसा विलिख्य तद् इदम् उल्लिख्यते । किम् इदम्? मदिष्टदेवस्य, मदन्विष्टदयाशिष्टतद्भक्त-समुदयस्य च क्रमतः स्मरणम् आविर्भूतम् । किं वा, केवलस्य मदिष्ट-देवस्य; किं वा, तद्विशिष्टस्य । आं आं, तन्त्रतस् तत् त्रयम् अपि स्वतन्त्रतया लभ्यते । तत्र प्रथमं तावत् प्रथमतः प्रथयामि । अत्र श्री पदम् अन्यद् अन्यद् अपि किञ्चिद् अनुष्टुप्छन्दःपरच्छन्दतया पूर्वत्र च परपरत्र च यत्र न दत्तं, तत्र च सन्धातव्यम् । [2] यथा: हे श्री-कृष्ण-नाम्नातिधन्य! सर्व-मूर्धन्य! हे श्री-कृष्ण-चैतन्य! सर्व-शर्मद-कीर्तन्य! हे महित-श्री-सनातन-सहित-श्री-रूप-नामधेय, मन्-मूर्धन्य् आधेय! हे श्री-गोपाल-भट्टाख्या-प्रवृद्ध-भट्टारकता-समृद्ध! हे श्री-रघुनाथ-दास! नाम-धामतयातिप्रसिद्ध-परम-भक्ति-भराविद्ध! हे तेषाम् एवाप्त-व्रजतासिद्ध-वर्णन-सत्-कर्ण-गर्भाभरण-श्री-भूगर्भादि-सञ्ज्ञाधिकरण! हे श्री-वल्लभ! प्राग्-भवीय-दुर्लभ-सुकृत-सन्धीयमान-मदीय-शरण-पितृ-चरण! किं वा, हे श्री-रघुनाथस्याप्तान् व्रजत्य् अनुव्रजतीति तत्तया सर्व-वल्लभ! श्रीवल्लभ! मां पाहि! निजचरणच्छायया मत्प्रतिपालकताम् आयाहि । यथा कंसारातेर् आशु सुखविलासं शंसन्ती, सहायतया च लसन्ती च प्रियसखीयते, न तद्वद् अन्यो धन्यो' पि जनः सम्भवति । [3] अथ द्वितीयम् अपि प्रतीयमानं निर्मामि: श्री-कृष्ण इति । श्रीर् अत्र राधा । एषा हि श्रीप्रधानतया साधयिष्यमाणतायां निराबाधा । तद्-अनन्तर-कृष्ण-शब्दश् चात्र शब्द-ब्रह्म-गूध-पर-ब्रह्म नन्द-नन्दन-वाचकतायां रूढः । तेन, "हे श्री-राधाख्य-स्वरूप-शक्ति-युक्त-कृष्ण" इत्य् अर्थश् च निर्व्यूधः । कृष्ण इति: कृषिर् भू-वाचकः शब्दो णश् च निर्वृतिवाचकः । तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ इति प्रमाण-ज्ञात-चरः कृष्ण-शब्दस् त्व् अत्र योग-पुरस्कृत-रूढितया तत्-परः । भूर् इति भावक्विबन्तताकरः । स चायं भाव-शब्दवद् धात्व्-अर्थ-मात्रता-धरः । धात्वर्थश् चात्राकर्षणम्, तद् एव स्फुटम् आप्ततयाप्तमनसाम् आकर्षणम् । ततश् च भिन्न-पदार्थतयावगतयोर् दयितयोर् इव तयोर् ऐक्यं योग एवेति तद्-युक्त आनन्दः सर्वाकर्षकानन्द इत्य् अर्थ एवामन्दः; परं ब्रह्म इति, | णराकृति परं ब्रह्म इति हि प्रसिद्धिः । योग-पुरस्कृत-रूढतोपगूधतयापि श्री-नन्दनन्दनम् एव वक्ति तच्-छब्द-शक्तिर् इति व्यक्ति-सिद्धिश् च । तद् एतद् अभिधीयते चाभिधीयते इति । तस्माद् एव तदीय-स्वभाव-विशेष-भावनार्थम् एव पुनर्-उक्तिर् इयं युक्तिं युनक्ति । चैतन्य इति । "हे सर्वप्रकाशक! सद्रूपतया सर्वाश्रयस्वरूप!" तद्रूपता च विपश्चिद्भिर् अवगता, सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कर्मणे इति तापनीय-नान्दीनि-शमनात् । त्वय्य् एव नित्य-सुखबोध-तनौ इति श्री-भागवतीय-ब्रह्म-स्तवे निगमनाच् च । स-सनातन-रूपक इति, "हे सनातनेन सदातनेन श्वस्वरूपम् अनुभवद्भिर् अपि सुनिरूपण रूपेण सह वर्तमान! तेन स्वभक्तिवित्तचित्तम् अनुवर्तमान!" गोपाल-रघुनाथाप्त-व्रज-वल्लभ इति, "गोपालेषु ये रघवो लघवो, ये च नाथा मुख्या इति विख्यातगाथास्, तैर् आप्तस्य व्रजस्य बल्लव-तल्लज-व्रजस्य वल्लभ!" किं वा, "गोपालानां लघुर् इष्टः, स च नाथश् च यस्, तस्य सम्बोधनम् त्रिष्व् इष्टे' ल्पे लघुर् इति नानार्थवर्गलब्धबोधनम् । आप्तव्रजवल्लभ इति "आप्तव्रजानां स्वजनसमूहानां वल्लभ! परेषाम् अलभ्य ंसत्प्रभ!" [4] अथ तृतीयम् अपि सम्भृतीकरवाणि: हे श्री-कृष्ण इति । श्रीर् अत्र च परमप्रेयसीषु श्रेयसी राधा, ततस् "तद्युक्ततया मधुरलीलायाम् असंकीर्ण! हे कृष्ण-चैतन्याख्य-भक्तावतार! तादात्म्यापन्नतयावतीर्ण! हे सनातन-रूपाभ्यां परमानुरक्त-सुभक्ताभ्यां सह विद्यमान! हे गोपाल-रघुनाथाभ्यां तत्-तन्-नामाभ्याम् अपि सुभक्ताभ्याम् आप्तः प्राप्तो यो व्रजस्, तस्य वल्लभतया सर्व-विद्यमानं! मां पाहि, मत्-पालकतां याहीति । अथ ग्रन्थ-सूचना- [5] तद् एवम् मङ्गलं सङ्गमय्य कार्यं विचार्यते । यन् मया कृष्णसन्दर्भे सिद्धान्तामृतम् आचितम् । तद् एव रस्यते काव्यकृतिप्रज्ञा-रसज्ञया ॥JGc_1,1.2॥ [अनुष्टुभ्] सो' हं काव्यस्य लक्ष्येण मनो निर्मामि तादृशम् । तन् महान्तो यद् ईक्षेरंस् तदा हेम्नि चितो मणिः ॥JGc_1,1.3॥ [अनुष्टुभ्] पूर्वोत्तरतया चम्पू-द्वयी सेयं त्रयी त्रयी । पृथक् पृथग् ग्रन्थ-तुल्या यथेच्छं सद्भिर् ईक्ष्यताम् ॥JGc_1,1.4॥ [अनुष्टुभ्] श्री-गोपाल-गणानां गोपालानां प्रमोदाय । भवतु समन्ताद् एषा नाम्ना गोपाल-चम्पूर् या ॥JGc_1,1.5॥ [उपगीति] यद्यपि चिरम् अन्तर्धा जाता श्री-गोकुल-स्थानाम् । तदपि महात्मसु तेषां व्यूह-समूहः पुरः स्फुरन् जयति ॥JGc_1,1.6॥ [उद्गीति] [6] अस्ति किल वृन्दावन-नाम-धेयं भाग-धेयम् इव सुभगं वनम् अवनी-देव्याः । यद् अहो, वनम् अप्य् अवनाय कल्पते सकल-लोकस्य । प्रसङ्ग-मात्रतः पवमानम् अपि तत्र क्षिप्रता-प्रतापतः पवमानताम् अप्य् अतिक्रामति । परम-त्रि-वर्ग-दाने निरर्गलम् अपि सर्वदापवर्गम् अपवर्जयति । मुक्ति-सन्ध-सम्बन्ध-गन्धम् अपि स्वबन्ध-निर्बन्ध-निबन्धनं भवति । सदा सदावलीशस्य भक्ति-प्रदम् अपि कदापि न ददाति तद्-भक्तिम् । ब्रह्मणात्मनि यद् अनञ्चितम् अपि मत्वा जन्म वाञ्छितम्, तेन तत् परमञ्चितं मतम् इति निज-हित-महित-महिमारम्भम् उपलम्भयति । तद् एवं गहन-चर्या-पर्याकुलतया विरोधालङ्कारवद् विरुद्धायमानम् अप्य् अर्थम् अनुरुद्धतया पर्यवसानतः परिणमयति । तस्मिन् कवीनाम् अकवितायाम् अपि कविता शम्भाविता भविता । तस्मिन्न् एव च परमोदार-सारतावगम्यते । तद्द् हि तद्धिततया मुहुर् अवतीर्णस्य सर्वस्याप्य् आनन्दनस्य श्रीमन्-नन्द-नन्दनस्य सर्वम् आनन्द-पर्व सर्वदा पर्वति । [7] अस्ति चेह श्री-शुकस्यापि सुख-चमत्कार-कारणं पद्यम्- वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥इति । (BhP 10.11.36) [8] तत्र गोवर्धनस् तु पुरस्ताद् एवं प्रस्तूयते - यद् गोकुलेश्वर इति प्रथितिः पुराणे कृष्णस्य तद् भवति गोकुलम् अस्य धाम । गोवासता च किल गोकुलता-निदानं गोवर्धनस् तद् इह सर्व-निधानम् एव ॥JGc_1,1.7॥ [वसन्त-तिलक] [9] तत्र चायं विशेषः - त्रि-जगति मानस-गङ्गा गोवर्धनम् अपि विभिन्दती विदिता । अहम् इह मन्ये कृष्ण- स्नेहज-धारा तद्-अन्तरं विशति ॥JGc_1,1.8॥ [गीति] किं च, तस्मिन् श्री-हरि-राधयोर् युगलितं यद् भाति कुण्द-द्वयं संसङ्गेन परस्परं परिमलान् मन्ये तयोस् तन्-मिषम् । प्रेमासीत् प्रकटं यतः श्वसनकैः कम्पान्वितं जाद्य-युग् भक्तार्द्र-स्थिति-कृच् च तद् घन-रसाकारं दरीदृश्यते ॥JGc_1,1.9॥ [शार्दूल] [10] यमुनायां चायम् अतिशयः- स्नान-जात-सुकृतान् न केवलात् स्फूर्तिदा मुररिपो रवेः सुता । वीक्षणाद् अपि यतो बिभर्ति सा श्याम-धाम-वर-माधुरी-धुराम् ॥JGc_1,1.10॥ [रथोद्धता] तस्यां चोत्प्रेक्षन्ते- श्व-स्निग्ध-वृन्द-विषय-प्रियता-महिम्ना स्वेदांश एव किम् उ कृष्णतनोर् विसारी । वृन्दस्य कृष्ण-विषय-प्रियतैव किं वा तद्-भाव-भावित-गतिर् भवति स्म कृष्णा ॥JGc_1,1.11॥ [[वसन्ततिलका]] [12] पुलिनानि च तस्या महा-प्रेमोल्लासम् आविष्कुर्वन्ति । तथा हि- अद्यापि यानि विबुधान् अवलोक-मात्रात् पुष्णन्ति कृष्ण-कृत-रास-रसं विभाव्य । तान्य् अत्र किं वर-रसायन-दिव्य-चूर्णैर् अभ्यासतः स्व-पुलिनानि चिनोति सौरी? ॥JGc_1,1.12॥ [[वसन्ततिलका]] [13] भाण्दीरस् तु स नो मनो व्याकुलयति । तथा हि- भाण्दीरस्य स्फुटम् अधिहरि प्रेम किं वर्णनीयं सान्तर्धानं स्थितवति हरौ बाधम् अन्तर्दधे यः । यान्तु स्वांशेन च विषयताम् अत्र गोवर्धनाद्या लोके स्निग्धा रचयितुम् इदं न क्षमः स्याम् इतीव ॥JGc_1,1.13॥ [मन्दाक्रान्ता] [14] अहो प्रेमगम्भीर्यम् अस्य पश्य वृन्दावनस्य! यतः- कुत्र कुत्रचिद् अगस्य दम्भतः स्तम्भम् एति तद् इदं हरेर् वनम् । प्रायशश् चल-दलस्य कम्प्रताम् अङ्कुरस्य पुलकानि सर्वतः ॥JGc_1,1.14॥ [रथोद्धता] [15] आविर्व्रजति च तस्मिन् स-व्रज-वासि-जन-व्रजे व्रज-राज-तनूजे किं किं वा तद् व्यञ्जिजिषया नाविर्व्रजति? तच् च युक्तम् एवोत्पश्यामः; व्रजपदम् हि सर्व-समीचीन-समूहम् ऊहयति ॥ [16] अस्ति चेह श्री-भागवतीयं पद्यम्, तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् । हरेर् निवासात्मगुणै रमाक्रीदम् अभून् नृप! ॥इति । [BhP 10.5.18] [17] तेषाम् आविर्भावस्य पाद्म-पुराण-सन्दर्भानुसारेण प्रतिकल्पम् अनल्प-सुख-कल्पक-सम्पद्-उदन्त-दन्तवक्र-वधान्ते सर्वतो' प्य् एकान्ते कान्ते यत्र प्रवेशस्य निर्देशः प्रथयिष्यते, तस्माद् भव-जन-मनः-काय-निकाय-स्पर्श-विरहिताद् वाराहादि-संकीर्तित-प्रवर-कीर्ति-कदम्बादि-मयात् पाद्म-स्कान्दादि-गतासंकीर्ण-वर्णाकर्णित-तत्-तत्-सनातन-शील-तारामस-राम-गो-गोप-गोपाल-लीला-निधानाद् वृन्दावनस्यैव वैभव-विशेषाद् अशेषं भवति, प्रकृति-स्थितिम् अतीतो हि यः । [18] बृहद्-गौतमीय-स्थ-श्री-कृष्ण-वचने तु तत्-तत्-संक्षेपार्थ-निक्षेपः प्रेक्ष्यते । इदं वृन्दावनं रम्यं मम धामैव केवलम् । अत्र मे पशवः पक्षि-मृगाः कीटा नरामराः । ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥ अत्र या गोप-कन्याश् च निवसन्ति ममालये । योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥ पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् । कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥ अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः । सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥ आविर्भावस् तिरोभावो भवेन् मे' त्र युगे युगे । तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥इति । [19] यं खलु वैभव-विशेषं सर्व-सारेण यथा-स्थानं प्रकाशयिष्यमाण-व्याख्या-विशेषावतारेण श्रीमद्-भागवतानुसारेण गोपानां स्वं लोकं वरुणालयाद् आगतः करुणा-वरुणालयः स्वयं भगवान् अक्रूराय वैकुण्ठ-विशेष-लक्षण-स्व-वैभव-व्यञ्जनया सुख-प्रदे ब्रह्म-ह्रदे मज्जनेन तस्माद् उन्मज्जनेन च तज्-जन-कौतुक-जननाद् अनन्तरं छन्दः-स्तूयमानेनात्मनावित्रा विचित्रम् अत्रैव वृन्दावने तदीय-नर-लीला-वेशेन साधारणम् अन्येभ्यस् तेभ्यः सन्दर्शयामास; यं प्रति सम्प्रत्य् अपि प्रपद्यमाना विद्वांसश् चेतसापि साक्षाद् इव तल्-लीलाः प्रतिपद्यन्ते; यं परि हरि-वंशे गोविन्दाभिषेक-सम्पद्-अंशे महेन्द्रः श्रीमद्-व्रजेन्द्र-तनूज-तनुवद् व्यापकतां सत्यां प्रत्याययामास; यं पुनर् वृन्दावन-स्थ-समस्त-समभ्यर्णम् अपि तत्-तद्-वर्णनानुसारेण केचित् प्रकृत्य्-आवरणतः परम-वियद्-ऊर्ध्वं निर्वर्णयन्ति; अतएव लीलानुरूप-रूपतया भूमानम् अभूमानं च प्रपद्यन्ते यद् भूमयः । एष एव शेष-निर्विशेषतया ब्रह्म-साक्षात्-काराकारतया च ब्रह्म-संहितादिषु बृंहितं बृहद्भिर् वर्णयामासे । तत्र च प्रकटाप्रकट-प्रकाश-मयस्य वृन्दावनस्य बहु-विध-संस्थानतया बहु-विध-शास्त्र-श्रुतस्याप्रकट-प्रकाश-मय-वैभव-विशेष एव सम्प्रति वर्णनीयः । स च गोकुल-प्रधान एवेति स्व-विवक्षित-हिता ब्रह्म-संहितानु-संहिता क्रियते । तद्-वचनानि तु बोध-क्रमाय क्रमम् अतिक्रम्यानुक्रम्यन्ते, यथा- भजे श्वेतद्वीपं तम् अहम् इह गोलोक इति यं विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये । श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवः द्रुमा भूमिश् चिन्तामणि-गण-मयी तोयम् अमृतम् ॥ कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखी चिद्-आनन्द-ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च । स यत्र क्षीराब्धिः सरति सुरभिभ्यश् च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ॥[ब्र.सं. 5.57-58] [20] किं च, ईश्वरः परमः कृष्णः इत्य् उपक्रम्याह- षहस्र-पत्र-कमलं गोकुलाख्यं महत् पदम् । तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् । तत्-किञ्जल्कं तद्-अंशानां तत्-पत्राणि श्रियाम् अपि ॥ चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम् । चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् ॥ चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम् । शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो-दिग्-विदिक्षु च ॥ अष्टभिः निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा । मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् ॥ श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षद-र्षभैः । शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः ॥ अपि च- चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष- लक्षावृतेषु सुरभीर् अभिपालयन्तम् । लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥इत्य् आदि । बृहद्-वामने- रत्न-धातु-मयः श्रीमान् यत्र गोवर्धनो गिरिः । रत्न-बद्धोभय-तटा कालिन्दी सरितां वरा ॥इत्य् आदि चान्यत्र । [21] तद् एतद्-अनुसारेण प्रथमं तावत् काव्यस्य निधानं वस्तु-मात्रं स-प्रमाणं प्रकाश्यते, चित्रस्य फलकम् इव । [22] तथा हि--यस्य खलु लोकस्य गोलोकतया गो-गोप-वास-रूपस्य, श्वेतद्वीपतया चानन्य-स्पृष्ट-परम-शुद्धता-समुद्बुद्ध-स्वरूपस्य तादृश-ज्ञान-मय-कतिपय-मात्र-प्रमेय-गात्रतया तत्-तत्-परमता मता, परम-गोलोकः परम-श्वेतद्वीप इति । [23] तद् एव युक्तम् उक्तं भवति । [24] यत्र हि स्वच्छन्दतानन्द-प्रद-बहु-वचनार्था गोपी-पदार्थाः श्रियः श्रयन्ते । नान्य-वैकुण्ठवत् तद्-एक-वचनार्थताकुण्ठाः । तासां तत्-पदार्थता च तन्-महा-वाग्-अर्थ-साराकर्ष-यन्त्रे महा-मन्त्रे बल्लवी-वल्लभतया तस्य जपम् उपदिशन्तीति सिध्यति । [25] अत्र न केवलं तस्य द्वि-वर्ण-पदस्य वृत्ताव् एव रूढिम् अवलम्बामहे, अपि तु ध्याने' पि । किन्तु, नायं श्रियो' ङ्ग इति शुकानुवादः सामान्य-लक्ष्मी-विजयं व्यनक्ति । लक्ष्मी-सहस्र इति विरिञ्चि-वाणी लक्ष्मी-विशेषत्वम् उरीकरोति, यस्माद् अत्र कुरु-पाण्दव-शब्दवद् यथावसरं खण्दाखण्द-वाचकता मता । तद् एवं सति, तत्रापि राधा परमेति पाद्म-स्कान्दादिवाराह-विमिश्र-मात्स्ये । गोविन्द-वृन्दावन-नाम-तन्त्रे' प्य् अभाषि यत्, तत् कथम् अन्यथा स्यात्? लक्ष्मीर् अभितः स्त्रितमा गोप्यो लक्ष्मीतमाः प्रथिताः । राधा गोपितमा चेद् अस्याः का वा समा रामा? ॥JGc_1,1.15॥ [उपगीति] [26] तद् एवंविधानां तासाम् अपि सर्वासाम् एक एव रमनस्, तत एव गोकुलधामा गोविन्दनामा प्रत्येकम् एकाम् एकां रमां रमयतां रमा-रमणनाम्नां पुरुपुरुषाणां परमः । [27] यत् तु मध्ये मायया प्रत्यायितम् औपपत्यं, तत् खल्व् अवास्तवत्वात् परस्ताद् अवध्वस्तम् इति श्रीपरमपुरुषशब्दाभ्यां प्रमितम् । कथायां तु प्रमाण-विशेषग्रथनया प्रथमिष्यामः । [28] एवं शिष्टः श्रीरामो' प्य् अतिदिष्टः । [29] किं च, अशेषा एवतरवः कल्पतरवः सङ्कल्पदानबलात् केवलान्, न तु मान्यता-धन्य-सामान्य-विशेषात् । तेषु च जात्या कल्प-तरवस् तु विलक्षण-तया कृत-लक्षणा एव । [30] किं च, आदर्शनिभस्वच्छविभवनानादर्शस्पर्शादिमयभूमिका भूमिश् च कान्तेर् उत कान्तेर् वृष्टिसृष्टिकारिणी चिन्तामणीयते । [31] आस्तां तावद् उत्तरम् अनु तारतम्य-रम्यता-गम्य-महिमा गृहादिषु महा-चिन्तामणि-मयी, यस्माद् उद्भिन्नास् तद्-उद्भिदश् च तदीय-शोभाम् आत्मन्य् उद्भावयन्ति । यत्र च, दृष्टि-श्रवणम् अयातास् तद्-गोचरिताश् च जाति-रूपाभ्याम् । नग-मृग-पक्षि-विशेषास् तत्रत्यानां च चित्रम् आदधति ॥JGc_1,1.16॥ [गीति] [32] किं च, तोयम् अप्य् अमृतायते, किम् उतामृतम्? किं च, कथापि यथा गानं तथा कर्णयोः पानकायते, किम् उत स्वयम् एव गानम्? किं च, गमनम् अपि नृत्य-चातुरी-धुरीणताम् उरीकरोति, नृत्यं पुनर् अतीवादृत्यम् । किं च, वंशी यथा कंसारातेर् आशु सुख-विलासं शंसन्ती, सहायतया च लसन्ती च प्रिय-सखीयते, न तद्वद् अन्यो धन्यो' पि जनः सम्भवति । [34] किं च, चिदानन्द एव केवलं स्वरूपानतिरिक्त-शक्ति-व्यक्ति-वशाद् व्यक्ति-विशेषतया व्यक्तीभवन्, गोकुल-शब्द-बल-लब्ध-लोकवल्-लीला-कैवल्य-कलनाय पुष्पवद्-आदि-लक्षण-प्रकाशकतया तत् तत् प्रकाश्य पुष्पादि-लक्षणास्वाद्यतया च लापं कलयन्तीनाम् आलीनां निज-निज-यूथ-वरूथपायाः परमापूर्व-पूर्व-पूर्वानुरागादि-कथानिकायं गायन्तीनां मधु-मधुर-काकली-कुलानि तत्रकीयं सर्वं तर्व्-अन्तम् आर्द्रीकुर्वन्ति, किम् उत बहु-कष्ट-सृष्टतया मिथुनी-भूतं तत् तन् मिथुनम् । [35] तथा च, हायशीर्ष-पञ्चरात्रे पञ्च-तत्त्व-निरूपणे वैकुण्ठ-स्थ-द्रव्य-तत्त्वं निरूपितम् - गन्ध-रूपं स्वाद-रूपं द्रव्यं पुष्पादिकं च यत् । रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ हेयांशानाम् अभावाच् च रस-रूपं भवेच् च तत् । त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् । तत् सर्वं भौतिकं विद्धि न हि भूतमयं हि तत् ॥इत्य् आदि । तथापि, प्रपञ्चं निष्प्रपञ्चो' पि विदम्भयसि भूतले । प्रपन्न-जनतानन्द-सन्दोहं प्रथितुं प्रभो ॥[BhP 10.14.37] इति ब्रह्मवचनानुसारेण कृत-प्रपञ्चानुकारे लीला-सारे तस्य तत्-प्रपन्न-जनस्य च यथावेशः स्यात्, न तथा ञित्याकारे' पीति लभ्यते । हेयांशानाम् अभावाच् च रसरूपं भवेच् च तत् । त्वग् बीजं चैव हेयांशं कठिनांशं च यद् भवेत् । तत् सर्वं भौतिकं विद्धि न हि भूतमयं हि तत् ॥ [36] ततः पूर्वत्र तस्य तस्य चावेशः परत्र च प्रवेशः स्यात् । [37] ततश् च, तद्-इच्छा-वशाल् लीला-शक्तिः परत्र च प्रायः सर्वं व्यक्तीकरोतीति विवेक्तव्यम् । [38] किं च, मुरजिन्-मुरली-कली-खुरली च स्व-माधुरी-प्रदुग्ध-मुग्ध-सुरभि-दुग्धानां सुरभीनाम् ऊधो-गिरितः सरितः प्रसारयन्ती परितः परिखायमाणं क्षीर-वारिधिं विस्फारयति । तत्र कामधेनुतया निकामम् एव स्नुवतीनां क्षीर-वाहितापि प्राचुर्येणैव पर्यवसाय्यते । [39] ततो नाना-रसा अपि ता नद्यः प्रतिपद्यन्ते विद्या-वद्भिः । [40] किं च, यत्र च तत्-कैशोरानुरूपार्ध-वार्धक-यौवन-नव-यौवनादि-वयस एव तत्-पितृ-भ्रातृ-सखि-प्रभृतयस् ते निखिल-वर्गा नान्याम् अवस्थाम् आश्रिता भवन्ति । [41] अन्यच् च, यस्य च गोलोकस्य मध्यम् अध्यास्य स्फुटतरानेक-सहस्र-पत्री-परिचितम् अजस्रम् एव खल्व् अमलं महा-मणि-कमलं गोकुल-नामतया निज-रूपं निरूपयति, "गो-गोपावास-व्रज-रूप-व्रज एवाहम् अस्मि" इति । [42] न्याय-विन्यस्तम् एव च खल्व् इदम्, रूढिर् योगम् अपहरति इति । यथा जलज-शब्देनाप्सव्य-मात्रं नोच्यते, किन्तु कमलम् एव । रूढिताम् एव खल्व् आख्या-ग्रहणम् आविष्करोति । [43] श्री-शुक-देवेनाप्य् एतद्-अपेक्षयोक्तं, भगवान् गोकुलेश्वरः इति । वरट्-प्रत्ययः खल्व् अत्र शीलार्थता-परः । तद् एव चाम्नातं गोकुलं वन-वैकुण्ठम् इति । [44] अथ श्रीमद्-व्रज-राज-तनूजता-शील-लीलस्य महा-भगवतस् तदीय-कर्णिकां-मध्यम् अधिकृत्य नाना-वर्ण-धामतया निर्वर्णित-मणि-मय-महा-धाम निकामम् उद्भ्राजते, यद् एव स्वयम् अनन्तांश-सम्भूतम् इति स्फुटम् अनन्तधा प्रकाशते । यस्मिन् केसर-विसरान् प्राचीराङ्गान् समन्ततः समया । सदया दायादायाः सोपासीना वसन्ति गोपालाः ॥JGc_1,1.17॥ [गीति] [45] गोकुलताबलतस् तद् अपि संवलते । तथा हि, अंशा भागा दायास् तद्-धित-योगेन दायवन्तश् च । तत् किल जातेर् भागा बकजिति ते सन्ति दायवन्तश् च ॥JGc_1,1.18॥ [गीति] तस्मिन्न् अंशो येषाम् इति वा गम्यो बहु-व्रीहिः । व्रीहि-निभस् तत्-प्रेमा तेषां वृत्तौ तद्-आश्रयो युक्तः ॥JGc_1,1.19॥ [उद्गीति] [46] तद् एवम् एषां तज्जातित्वम् एवोक्तं श्री-शुकेन- एवं ककुद्मिनं हत्वा स्तूयमानः स्वजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥इति । (BhP 10.36.15) पत्राणि तत्र कमले कमलालयानाम् अंशेन केलि-विपिनानि भवन्ति येषु । चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष- लक्षावृतेषु निभृतं रमते मुकुन्दः ॥JGc_1,1.20॥ [वसन्ततिलका] तत्राधिराज्यं किल राधिकाम् अनु प्रत्तं प्रियेणेति पुराण-विश्रुतम् । अहं तु मन्ये पुनर्-उक्तम् एव तद् गुणेन तस्याः स च यद् वशं-गतः ॥JGc_1,1.21॥ [उपजाति 12] [47] इह च पूर्वं यद् एव श्री-परम-पुरुष-शब्दाभ्याम् अध्यवसितं, तद् एवाध्यवसीयते । तासु केवलासु व्रज-राज-सुत-वधू-भावस्य लब्ध-प्रसिद्धितां विना व्रज-कमल-सकल-पत्रावल्य्-आधिपत्यं न प्रसिध्यतीति । [48] अथ किञ्चित्-कुञ्चित-कमल-पत्रवद्-उन्नत-पार्श्व-द्वयावयवतया बहिर् दुर्लङ्घ-शृङ्ग-मणि-मयालवाल-शोभा-मत्राणां पत्राणाम् अन्तरालेषु केशराद् अवतीर्णानि विस्तीर्णानि पृथक् पृथग् उपनिष्कराणि विराजन्ते । तेषाम् अग्रिम-सन्धिषु स्फुटम् अधिमध्य-मध्यम् अध्यस्त-समस्तेश-गोष्ठानि गोष्ठानि विभ्राजन्ते । अतएव तत्पर्यन्तस्य तस्य गोकुलतावकलिता । तत्रापि दोह-समयं समया समेन गो-वृन्द-पाल-वलयेन निविश्य पश्यन् । चिन्तामणि-प्रचित-सद्मसु कल्प-शाखि- पद्मावृतेषु सुरभीर् अभिपाति कृष्णः ॥JGc_1,1.22॥ [वसन्ततिलका] [49] यस्य च समीपगानाम् आलय-रूपस्य कमलस्य सर्वतश् चतुरस्रं भवति, तद् इदं सर्वं वृन्दावनम् इति वदन्ति । तद्-बहिर्-अन्तरं समस्त-दीपायमानः स महा-द्वीपायमानः परम-सुवेशः सर्वश् च देशः श्वेतद्वीप इत्य् आचक्षते गोलोक इति च । यस् तु बहिर्-भागः सागरवद् अपरिच्छेद्यस् तत्र विगत-शोका धारित्र-निभ-विचित्र-लोकाः सलोका विद्यन्ते । पत्र-स्थितानि तु वनानि केलि-वृन्दावनानीति भणन्ति । यथोक्तं पाञ्चरात्रे - महावृन्दावनं तत्र केलिवृन्दावनानि च इति । [50] अथ चतुरस्रम् अनु कमलात् पतयालुतया परितः स्रवन्तीर् मधु-धाराः पिबन्त इव पुनर् उपरत-तत्-पानाय वमन्त इव च दक्षिण-पश्चिमयोः सर्वतः पर्वतः पर्वत-षट्-पदा दृश्यन्ते । यत्र च तत्रापि महा-मणि-मय-कूट-घनः श्री-गोवर्धनः कुटी-भूत-महा-निधिवद् अखर्वम् आनन्द-गर्वं सर्वाधिपतेर् अप्य् आविर्भावयति । [51] श्री-गोवर्धन-नामा चायं रमणीय-मणि-शिलाभिः समासनम् आसनम्, खगावलि-कलित-काकलीभिः स्वागतं स्वागतम्, श्यामाक-दूर्वाब्ज-विष्णुक्रान्तापर्यग्-आक्रान्त-तिर्यग्-निर्झरिभिर् निष्पाद्यं पाद्यम्, चञ्चन्-मृग-चरण-न्यञ्चद्-अक्षत-दर्भानन्ताङ्कुरैः समर्घ्यम् अर्घ्यम्, तीर-सनीड-जाती-लवङ्ग-कक्कोल-सङ्गत-पल्ललैर् अलम् आचमनीयम् आचमनीयम्, नव-नव-नव-प्रसूत-गवी-नवीन-स्नुत-क्षीर-परिणत-दधि-तत्-प्रसृत-घृत-शबलनैस् तरूपहृत-मधुपर्कं मधुपर्कम्, शिखर-शेखर-शिलासर-प्रखर-धारा-पातैर् अनुकृत-स्नपन-परिचर्या-प्रीति-मज्जनं मज्जनम्, दुकूलवद्-अनुकूल-संश्लेष-स्वर्ण-वर्ण-वृक्ष-विशेष-वल्कलैः कलित-सुख-वसनं वसनम्, स्वभावानुबन्ध-गन्ध-सुगन्ध-शिला-शत-परिणत-हरि-चन्दन-गौर-गैरिकैश् चर्चातिशयं चर्चातिशयम्, प्रफुल्ल-माल-मालती-लतादिभिर् नन्दित-सुमनसः सुमनसः, गव्याखुरव्याहति-जातागुरु-दारु-धूमैर् व्याहत-सर्व-धूपं धूपम्, दिवापि विद्योति-मणि-निकर-ज्योतिभिः सर्व-सम्पद्-उद्दीपं दीपम्, मञ्जुल-गुञ्जापिञ्छा-दिवि न्छोलीवाञ्छित-निर्माणैः कृत-सुषमा-भरणम् आभरणम्, अभिलाषानुकूल-फल-मूल-वलयैः सर्व-सुख-समाहारं समाहारम्, पुष्प-वासित-शीतल-जल-वलयित-पुनर्-आचमनम् अनु विमल-परिमलातुल-तुलसिका-पल्लवादिभिर् मुख-वासनं मुख-वासनम्, मरुद्-उच्चल-स्फुट-पुष्प-सम्पच्-चम्पक-दीपावल्या स्फुटम् आरात्रिकम् आरात्रिकम्, घन-किसलय-वलय-सङ्कुल-बकुल-मुख-शाखा-निकरैः शोभान्तरतमातपत्रम् आतपत्रम्, मलय-मरुल्-लव-चलत्-पल्लव-विशाल-शालैर् नन्दित-भव्य-जनं व्याजनम्, निज-स्वर-विवेकिनां केकिनाम् अनेकाङ्ग-केकाभिः कलिलास्यं लास्यम्, हरि-वेणु-ध्वनि-भ्रम्-कीचक-कल-क्रम-क्ताकर्स-वनितान्वित-शय्यायमान-पुस्प-पात-पर्यायैः क्त-सर्वातिशयनं शयनम्, काकली-कलिल-कल-कोकिल-कुलैर् लब्ध-सङ्गानं सङ्गानम् अपि हरिं परिकलयन् पूर्व-पूर्व-सिद्ध-निज-हरि-दास-वर्यतां पर्यापयन्न् आस्ते । [52] कृत-हरिदास-वर्य-सङ्गा मानस-गङ्गा च सर्व-सुख-स्थेमनि कृष्ण-प्रेमणि मानस-द्रव-मयीति किल तन्-नामतया तां वर्णयन्त्य् उपश्लोकयन्ति च- स्वल्पेनाघजिद्-अंश-वामन-पद-स्पर्शेन गङ्गा सदा सर्वाघ-प्रशमन्य् अभूद् अपि शिवस्यारूढ-मूर्धाजनि । स्वेनैवाघजिता सदा विहरता ब्रह्मेश-लक्ष्मी-जयि- प्राशस्त्येन सह व्रजेन मिलिता गङ्गापरा किं पुनः ॥JGc_1,1.23॥ [शार्दूला] [53] अथ यत्राप्य् उत्तर-पूर्वयोः कस्यानन्द-व्रज-रूपस्य व्रजस्यालिन्दाद् अदूरभवेति किल कालिन्दीति-नाम्नी यमुना विलसति । या खलु- कदाचिद् धाराभिर् वहति हरि-रत्न-द्रव-निभा कदाचित् स्तब्धाङ्गी स्फुरति हरि-रत्न-क्षितिर् इव । क्रमाद् वेणौ तस्मिन् न नदति नदत्य् अर्क-तनया जलस्थल्योः शर्म प्रसवति हरेः सेवन-विधौ ॥JGc_1,1.24॥ [शिखरिणी] पश्यन्ती जलजेक्षणा घन-रसावर्त-श्रुतिः शृण्वती जिघ्रन्ती झष-नासिका तरल-दोर् आलिङ्गनं कुर्वती । जल्पन्तीव च हंस-चक्र-वदना नीरात्मना कृष्ण-भाग् या कृष्णा बत साथ कीदृग् असकृद् देव्यात्मना चेष्टते ॥JGc_1,1.25॥ [शार्दूला] [54] यत्र च सर्वत्र सरांसि चैवम् उत्प्रेक्ष्यन्ते- व्रज-विपिन-विभागे निश्चलो यस्य वासः स्वयम् अयम् अपरेषां पोषको जञ्जनीति । कलय वर-सरांसि स्रोतसाम् अत्र वृन्दैर् विदधति यमुनादि-द्वीपिनीः स्हीत-तोयाः ॥JGc_1,1.26॥ [मालिनी] यत्र च- काश्चित् पङ्क-कैरवावलि-लसत्-स्रोतस्वती-प्रान्तगा नाना-पुष्प-वनी-विराजद् अवनी-मध्य-स्थिताः काश्चन । केका-झङ्कृति-मत्-कुहू-मधुरिताः कान्ताङ्ग-चर्चाचिता नासादृक्-श्रवसः सदापि सुखदा रासाङ्किता भूमयः ॥JGc_1,1.27॥ [शार्दूला] किं च- भाण्डीरस् तरणि-पदं समुन्नतेर् न प्रायातः परम् इह किन्तु विस्तृतेश् च । तच्-छाखाः परिविहरन्न् अवार-पारे कालिन्द्या मुहुर् अभियाति गोप-सङ्घः ॥JGc_1,1.28॥ [प्रहर्षिणी] तथा- क्वचित् सद्माभास-प्रकट-बलवत्-कोटर-घटः क्वचित् पल्यङ्काभ-प्रथित-पृथु-शाखा-सुखतमः । क्वचिद् दोलातुल्य-ग्रथित-लतिका-पालि-वलितः सदासौ भाण्डीरः कम् इव हरि-केलिं न तनुते ॥JGc_1,1.29॥ [शिखरिणी] तद्-उदीचीम् अनुदेशः प्रथयति सौख्यानि राम-घट्टाख्यः । यत्र च रामं कुर्वन् सुखयति रामः सरामताम् अञ्चन् ॥JGc_1,1.30॥ [गीतिः] [55] अथ तस्य लोकस्य लोअक-पालैर् वरणीयानि विमान-चारिणां वराण्यावरणानि सुर-वर्त्मनि वरीवृतति । यत्र च वासुदेवादि-संज्ञं स्वयम् एव चतुर्व्यूह-वृन्दं लोक-पालायमानं सेना-व्यूहताम् उररीचरीकरीति । तत्र च पुरुषार्थादयः के वराकाः ? [56] तद् एवं सति गोलोक-नामायं लोकः परम-मान्यः सामान्यतयापि केन वर्ण्यताम् ? यः खल्व् अमृत-सिन्धुर् इत्य् अमृतान्धसः, यशसः सवया इति कवयः, विचित्री-धर्माकृतिर् इति विश्वकर्माणः, आनन्दानां ब्रह्म-साक्षाद् इति ब्रह्मानुभविनः, प्रेमा स्वयं व्यक्त इति भगवद्-भक्ता मन्यन्त इत्य् अनेक-मत-परामृष्टतया दृष्टः । किं च- किं तेजः किं नु चित्रं किम् उत नट-कला किन्तरां को' पि लोकः किं वा प्रेमा स साक्षाद् इह कलित-वपुर् यः शुकेन प्रगीतिः । इत्थं तल्-लोकपाल-प्रमुख-दिविषदां संहतिस् तर्कयन्ती तस्मिन् गोविन्द-धाम्नि प्रतिदिनम् अयते सम्भ्रमं च भ्रमं च ॥JGc_1,1.31॥ [स्रग्धरा] [57] तद् एवं बुद्ध-पद्धतिम् अप्य् अतीतवान् असौ लोकः प्रसभं बुद्धि-मध्यम् अध्यारोहति । यतः- ये ये प्रीतिं ददति विषया ये च तत्-तद्-विदूरास् तेषूत्कण्ठा मम नहि कदाप्य् अत्र सत्यं करोमि । कृष्णे स्नेहं बत वितनुते यश् च यत्रापि कृष्णः शश्वल्-लोकं स तु सरभसं मां दिदृक्षुं करोति ॥JGc_1,1.32॥ [मन्दाक्रान्ता] यस्याकर्णनम् अप्य् अपूर्वम् अमित-ब्रह्माण्ड-कोटि-व्रजे वैकुण्ठेष्व् अपि वाञ्छितं किम् अपरं यल्-लालसा श्रीर् अपि । गोलोके स तु बान्धवाग्रिमतया विभ्राजते सर्वदा येषां तन्-मधुरिम्णि हन्त मम हृन् मज्जन् मुहुः सज्जति ॥JGc_1,1.33॥ [शार्दूला] [58] हन्त किं करवाणि ? सहसैवारब्धवान् एतद् वर्णनम् । निर्वाहं तु न पश्यामि । [59] यतः प्रथमतश् चतुरस्र-परि-हरि-चरित-चारुता-प्रणिधान एवेदृशता दृश्यते, यथा- गवां क्षेपश् चारं प्रति सखिभिर् आक्रीड-परता मुहुस् तासां दूरे गमनम् अनुसम्भालन-विधिः । तद्-आह्वानं तासु क्रमम् अनुविसृष्टिः सवयसां पुनः क्रीडावेशः स्मृति-पदतया क्षोभयति ॥JGc_1,1.34॥ [शिखरिणी] तत्रापि- क्व चापि कृष्ण-रामौ तौ कर-बद्ध-करौ मिथः । हसन्तौ हासयन्तौ च कुर्वाते चित्तम् आकुलम् ॥JGc_1,1.35॥ [अनुष्टुभ्] किं च- वृक्षान् अङ्कुरयन्तु विद्रुत-दशाम् अद्रीन् नयन्तु द्रुतं स्तम्भं चाम्भसि लम्भयन्तु सरितां किं वा प्रतीचीनताम् । वेणु-ध्वान-घटा यतो' तिनिकटाः कस्माद् अकस्माद् बलात् कर्णाभ्यर्ण-गता इव स्फुटम् अमून् धुन्वन्ति तद्-ध्यायिनः ॥JGc_1,1.36॥ [शार्दूला] [60] यतस् तद्-अनुभविनां सुखं तु मनसि स्फुरद् अपि न वक्तुम् ईश्यते । यस्मिन् हरिर् याति विहार-हेतोस् तस्मिन् मुदा फुल्लति चेत् कुटो' पि । न तत्र पृच्छा न च वक्तृता तन् न पृच्छ्यम् एतन् न च वाच्यम् अस्ति ॥JGc_1,1.37॥ [उपजाति] [61] इदं च सुजन-मतिम् अतीवाकर्षति । गायन्ति तत्र धवलाः परिपालयन्तः पारावतीं मधुर-रागवतीम् उदस्राः । जन्मादि-कृष्ण-चरितानि चिरं गतानि स्मृत्वा यतः सपदि मुह्यति सर्व एव ॥JGc_1,1.38॥ [वसन्त] [62] अहो कुतः कुतो वा मनः संयमनीयम्, यतो गोष्ठानि च तानि द्रष्टुं मनः प्रसभम् उत्कण्ठयन्ति । यथा- विराजत्-कस्तूरी-द्युति-परिमलैर् गोमय-मय- स्फुरच्-चूर्णैः सद्म-प्रतिकृति-वपुभिस् तरु-वरैः । दिवा नूत्नैर् वत्सैर् निशि सुरभिजिद्भिः सुरभिभिः समनाद् goùñhànii प्रतिमति दिशन्ति स्मृति-शतम् ॥JGc_1,1.39॥ [*2] [शिखरिणी] [*2] The two latter lines are also found at the end of GC (uttara-चम्पू 37v55). सन्ध्ययोस् तु- वत्सान् मोचयतां धनानि दुहतां दुग्धानि सञ्चिन्वतां गाः सम्भालयतां गृहान् प्रचलतां कृष्णं पुरः कुर्वताम् । तल्-लीलाः परिगायतां पुलकिताम् अश्राणि चातन्वतां गोपानां बत चित्तम् उच्चित-मदं मच्-चित्तम् आक्रामति ॥JGc_1,1.40॥ [शार्दूला] [63] सदा चैतानि राज-वर्त्मानि तत्-कीर्तन-चत्वराणीव प्रसभं मच्-चित्तम् आकर्षन्ति । तथा हि- रामः कृष्णः कृष्ण-रामौ च कृष्णः कृष्णः कृष्णः कृष्ण इत्य् एष जल्पः । यातायातं कुर्वतां सर्वदापि स्वैरालापे श्रूयते तत्र तत्र ॥JGc_1,1.41॥ [शालिनी] [64] श्री-कृष्ण-प्रमदानां प्रमदानां प्रमद-वन-पात्राणि पत्राणि तु वर्ण्यमानानि कवीनाम् अपत्रपाम् एव बिभ्रति, यतस् तत्रत्यं सर्वम् एव चित्रम् इति दुष्प्रत्यायतां प्राप्नोति । येषु हि- क्वचित् कुञ्जाः सद्म-भ्रमकर-रुचैस् तैर् अवयवैः क्वचिच् चित्रैः सद्मान्य् अपि तुलित-कुञ्जानि शतशः । जलानि क्वाप्य् उद्यत्-कमल-वलितानि प्रतिपदं स्थलान्य् अप्य् एवं क्वाप्य् अथ किम् इव किं निर्णय-पदम् ॥JGc_1,1.42॥ [शिखरिणी] सखीनां सारण्य-त्रिदश-सुदृशां गान-वलनां मुहुः प्रोद्यन्-मूर्च्छां मधु-मधुर-राग-प्रणयिनीम् । हरि-प्रेमार्त-स्त्री-प्रथम-रचितां शृण्वति जने सुखं वा दुःखं वेत्य् अवकलयितुं कः प्रभवति ॥JGc_1,1.43॥ [शिखरिणी] क्वचिद् गानं सूक्ष्मं क्वचिद् अपि च तौर्यत्रिक-कला क्वचित् प्रेम्णा गोष्ठी क्वचिद् अपि महा-केलि-कलहः । इति स्फारं ताभिः प्रणय-मय-सारं विहरणं हरेर् ध्यायन् नाना भवति कवि-चित्तं मुहुर् अपि ॥JGc_1,1.44॥ [शिखरिणी] प्रेमा कामति तत्-क्रिया कलहति स्तम्भादि-भावावली सख्यां सञ्चरति श्रुतं च चरितं सर्व-श्रुतं लङ्घति । इत्थं केलि-कला-कलाप-कलितं वृन्दावनान्तर्-वने दम्पत्योर् निखिलं विचार-पदवीम् उद्धूय विभ्राजते ॥JGc_1,1.45॥ [शार्दूल] अकुण्ठाम् उत्कण्ठां वहति हरिर् आसु प्रतिपदं हराव् अप्य् एता यद् व्यतिमिलन-सौख्यं विजयते । अहो यस्माद् अस्मिन् निरुपधि सखी-वृन्दम् उभय- प्रकृष्टोत्कण्ठित्वं विशति तद् इदं हन्त किम् इव ॥JGc_1,1.46॥ [शिखरिणी] अपि सुन्दरतां प्रति ताः, सुन्दरतां किल वहन्ति गोपाल्यः । यन् निर्दूषण-भूषण-, भूषण-कृष्णे विभूषणायन्ते ॥JGc_1,1.47॥ [उद्गीतिः] न भजति लक्ष्मीस् तुलनाम्, इति किं स्तुतये घटेत राधायाः । या लक्ष्मीम् अपि जेत्रीः, स्व-रुचा गोपीः पृथक् कुरुते ॥JGc_1,1.48॥ [आर्या] [65] तस्माद् असाम्प्रताय तु साम्प्रताय मद्-विधाय स्वं वर्णयितुं किम् उत निर्वर्णयितुम्- रव्य्-आदि-द्युति-जिष्णु-दिव्य-धरणि-क्षौणी-रुहान्तर्गत- प्रासाद-स्थित-सिंह-पीठ-महसि च्छन्नान्य-दृष्टि-त्विषि । स्पष्टात्मीय-दृशि प्रकीर्णक-विकीर्णाली-हिताली-वृता राधा-माधव-माधुरी-वर-सुधा तृष्णां मुधा यच्छति ॥JGc_1,1.49॥ [शार्दूल] [66] तद् एवम् आनन्द-सत्र-पत्रादि-स्थितानाम् उपरि सान्द्र-शाखाभिर् अलक्ष्य-तलानाम् अनल्प-कल्प-वृक्ष-लक्षाणाम् अधिमध्यं राज-समाज-विराजमानां वर्णित-मञ्जु-किञ्जल्क-कर्णिकाम् अधिवसन्तः सदा लसतः स-परिवार-वार-सुरभी-पाल-भूपाल-कुमारस्य तस्य सर्व-चिन्तातीत-चिन्तामणि-मयम् अक्षामं सप्त-कक्ष्यारामं धाम निकामं धाम विस्तारयन् नेत्राणि विस्तारयति । तत्र च भासमानं तद् आवासम् अभितः सततम् उपपरार्धे गणनीयानां सजातीयानाम् अद्वितीया वसतिः । सेयम् अभिस्निह्य वन्दिभिः सन्दिह्यते । अब्जं तद् आलिङ्गितुम् अब्ज-बन्धोर् बन्धुर् ययौ किं परिवेष एषः । गोपालयानां वलयावलिर् वा गोपेश-वेश्माभित एवम् अस्ति ॥JGc_1,1.50॥ इति । [इन्द्रवज्रा] [67] तद्-वासिनस् त्व् एवं स्तूयन्ते- अर्थाः सर्व-जनार्थनाम् अतिगताः कामा निकामाग्रिमा धर्माः कर्मठ-देव-धर्म-महिता मोक्षाश् च मोक्षातिगाः । तेषां तत्र वसन्ति सेवकतया कृष्णाय तृष्णा-जुषां यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् तत्-कृते ॥JGc_1,1.51॥ [शार्दूला] नेत्रं श्रोत्रं चित्तम् अप्य् अन्यद् अन्यत् तुच्छं यस्मिन् भाति कृष्णं विना तु । घोषे तस्मिंश् चक्षुषश् चक्षुर् एवं श्रौती वार्ता पश्य दृश्या विभाति ॥JGc_1,1.52॥ [शालिनी] विभ्राजन्ते सूत्र-सञ्चार-विद्या पाञ्चाल्यः किं विश्व-विस्मायनाय । किं वा गोपाः स्वान्तरे कृष्ण-भावैर् बद्धाः सन्तस् तत्र तत्र भ्रमन्ति ॥JGc_1,1.53॥ [शालिनी] किं च- पितायं मातेयं पितृ-सहज-वर्गः स्वयम् असौ तथैवान्ये चान्य-प्रथित-हित-सम्बन्ध-महिताः । व्रजे ख्यातिर् यैषा बकरिपु-गणे भाति खलु तां क्वचित् तुल्यः प्रेमा पथिकम् अनु शश्वद् भ्रमयति ॥JGc_1,1.54॥ [शिखरिणी] [68] अथान्यद् अपि किम् अपि विभाव्य सम्भाव्यते । तद् यदि सताम् अनुभवम् अप्य् अनुभविता, तदा भव्यम् एव खल्य् भव्यम्, न चेन् नव्य-काव्यता तु न व्यभिचरिता । अथवा, तथापि यत् किञ्चिद् अपि तेषां वाञ्छितं स्याद् एवेति सर्व अञ्चितम् एव मन्यामहे । [69] तत् तु सम्भावनं, यथा-अथ गोपावासाभ्यन्तरे तादृशाम् एव सभ्यानां लभ्या सभावलिर् उपलभ्यते, यत्र भूरि-वैचित्री-धुराणि महा-गोपुराणि पुराणीव विराजन्ते, येषां पन्थानः किल किञ्जल्क-वलज-पर्यन्ताः समस्ताद् विभ्राजन्ते, यत्र च परस्परम् अभिमुखाः सुमुखा महान्तस् ते गृहा मिथः पृथुल-शोभा लोक-स्पृहा इव विमृश्य दृश्यन्ते, यत्र च सिंह-संहननानां पुरुष-सिंहानां निश्चलाङ्घ्रीणि महा-सिंहासनानि विचित्रतया नेत्राणां परिबृंहणताम् अंहन्ते, यत्र च परावर-कक्ष्या-वासि-लोक-लक्षाणि समम् एव समक्षाणि सन्ति, मिथः सुख-शतानि वर्षन्ति, यत्र चैकत्रासीनानाम् अन्यत्रापि रूपक-काव्य इव प्रतिरूपाणि रूपाणि प्रतीयन्ते-न च तानि केवलानि, अपि तु प्रतिध्वनयश् च ध्वनि-काव्य इव ध्वनितया विभाव्यन्ते, यतः स्वच्छान्तः-करणा महान्तः खलु पर-गुणान्तराण्य् अपि आयच्छन्तीति प्रथितिः प्रथीयसी; यदा च तथा प्रथीयन्ते विभाव्यन्ते च, तदा ह्य् आगन्तुका नाना-जनास् तत्-तद्-रूपाणां जानानाः परितः परिहास्यन्ते; यत्र च कुत्रापि यदा सदा परमानन्द-स्यन्द-सन्दोह-दोहन-कान्ति-कन्दली-लम्भित-सुख-तन्द्रः श्रीमन्-नन्द-कुल-चन्द्रः स्वयम् आलोक-सुधया लोक-चक्षुश्-चकोर-वारपाराणाम् आपूरयति, तदा तूत्सवानाम् अपि महान् उत्सवः स्फुरति । [70] अथ सभा-वलयम् अन्तरा च कक्ष्या-पञ्चकतया लब्ध-बोधः सर्व-चित्तावरोधः स तु व्रज-नृपावरोधः समुद्भ्राजते । तत्र तम् एव हि सह-मातर-पितरादि-वृन्दः श्री-गोविन्दः स्वयम् आवसति । यत्र सभा-वलयान्तर्-अन्तः परितः परीतश् चतस्रो' प्य् अन्तः पृथग्-अवरोध-लक्षाः कक्ष्या लक्ष्यन्ते । अन्या च पञ्चमी धन्या सर्व-मध्य-लब्ध-न्यासतया यत्र चित्रीयते, यस्यां तु महा-प्राङ्गण-सङ्गिन्यां प्रतीचीम् अनु स्वान्तर-अङ्गम् अङ्गणम् अङ्गणं परितो निकायानां निकायः सर्वतो' पि श्रेयस्या श्रीमद्-व्रज-नर-देव-प्रेयस्या समाश्रियते । उदीचीम् अनु सुख-मयूख-रोहिण्या रोहिण्या । प्राचीम् अनु समस्त-कृत-सेवेन श्रीमद्-व्रज-नरदेवेन । अवाचीम् अनु स्वजन-सभाजन-भोजनापवर्जन-प्रयोजन-सामग्र्या । [71] अथ तद्-बहिर् बहिर् अन्तः-पुर-प्रयुत-विभाग-प्रचुराणां परम-सन्तुष्ट-जन-पुष्टानां चतुष्टयीनां च कक्ष्याणां पश्चान् निश्चित-पश्चिमादि-ककुभं शुभां रीतिम् अवलम्ब्य सकल-शर्म-दृश्वरी श्रीमद्-व्रजेश्वरी राम-घट्टाभिरामः श्रीमद्-बलरामः सर्व-लोक-गतिः श्रीमद्-व्रजाधिपतिः स च गोवर्धनानन्दनः श्रीमद्-व्रजाधिपति-नन्दनः पतिर् अतीव राजते । [72] तत्र चाहरहर् अविरह-रहः-केलि-कलित-तृष्णयो राम-कृष्णयोर् विख्यात-तत्-तन्-नामसु मध्यम-कक्ष्या-द्वय-धामसु परम-रमा-गण-श्रेयसीनां प्रेयसीनाम् आवास-प्रासादावलिर् उद्भासते; [73] यत्र चावेशनम् अनु सावेशं नाना-कला-कलापं कलयन्तीनाम् आलीनां निज-निज-यूथ-वरूथपायाः परमापूर्व-पूर्व-पूर्वानुरागादि-कथानिकायां गायन्तीनां मधु-मधुर-काकली-कुलानि तत्रकीयं सर्वं तर्व्-अन्तम् आर्द्रीकुर्वन्ति, किम् उत बहु-कष्ट-सृष्टतया मिथुनी-भूतं तत् तन् मिथुनम् । [74] तयोर् द्वयोर् आवरणतया लक्ष्ये ये चान्यतरे प्रत्यन्तर-कक्ष्यम् एक-भूम-द्वि-भूमतादि-प्रकारेणाधिक-भूमिका-रचनाभिर् उच्चतर-रीतिकायाः समान-मान-गृह-स्व-स्व-वीथिकाया धारिणी गोलोक-धरणी-लोक-हारिणी भवति । तत्र सर्वास् तु गृह-लेखा-मणि-भित्ति-सम्बध्य-मध्य-रेखा-लब्ध-द्वैविध्या समन्ताद् उभयतः-स्थित-द्वारतया परस्पर-सम्मुखता-शोभानन्दित-दिग्-अन्ताः कैमुत्यम् आसादयन्ति । [76] यत्र च सर्व-मध्यमावरोधस्याधिमध्यं बृहत्-प्राङ्गणम् अधिकृत्याखण्ड-पुट-भेदन-मुकुट-भङ्गी-लङ्गिनं निश्रेणि-श्रेणि-मिश्रान्तः-श्वभ्र-शुभ्र-लघु-लघु-द्वार-सुखारोह-सञ्चार-मेर्व्-आकार-चार्व्-अङ्ग-कुट्टिमाद् उपरि परितः स्तम्भ-वार-सङ्गतम् अगारम् एकं सर्वतश् चलत्-पताकम् अवलोक्यते । [77] यदा च तस्य सर्व-ककुदम् उदञ्चितस्य धिष्ण्यस्य पुरूपरि चालङ्करिष्णुतया श्री-कृष्णः स्वयं वर्तिष्णुर् भवति, तदा सर्व-जिष्णु-तद्-उपरिचरिष्णु-जिष्णु-नील-मणिर् इव कं वा तल्-लोक-भविष्णु-लोकं कान्ति-कन्दलीभिर् न पुष्णाति? [78] या चेयं कर्णिकायाम् उपरि पुरी, तद्-अधस्ताद् अन्यापि समन्ताद् अस्ति, किन्तु सा प्रति-कृष्ण-कान्ता-धामन्य् एव निजाङ्गन-निभ-पत्र-पङ्क्ति-सीमन्य् एव चायन्त्रित-द्वार-गणेति परेषाम् अज्ञाता, द्युमणिवन्-मणि-गण-समुज्ज्वलालय-कलापा, वातानीत-सुजात-परिमल-सम्पाता, निर्जनता-जनित-स्वैरतानारत-रति-प्रदा, शय्यासन-च्छत्र-चामरादि-सामग्रीति-बहुल-शती-प्रीतिदा-नाना-क्रीडा-भाण्ड-मण्डल-मण्डिताखण्ड-मण्डपा, तत्-तच्-चेष्टाधिष्ठान-नर-मृग-पक्षि-प्रतिकृति-लक्ष-विलक्षिता प्रेयसीषु विभक्त-प्रदेश-विशेषा शेषालयायते । यत्रत्येन पथा यथावत् प्रेयसी-नामानन्दनः श्रीमान् नन्द-नन्दनस् तत्र पत्र-समुद्यद्-उद्यान-वृन्दम् अमूभिर् अनुविन्दन्न् अतीव नन्दति । तस्माद् उद्यानाद् अन्तर्-द्वारेण चतुरस्रं प्रत्युद्यानम् अपि विन्दति । [79] एवं श्री-बलरामस्य राम-घट्टाख्य-निज-क्रीडा-वन-गमनं च तल-वर्त्मनैव वर्तते, किन्तु संक्षिप्ततया निहितेन पत्रावलि-पर्यन्ताल-वाल-पिहितेन मन्तव्यम् । [80] ताम् एताम् उपरिगतां श्रीमद्-व्रजेश्वर-पुरीं परि तु श्लोकाः परिगीयन्ते- यस्तां पताका मृदु-वात-कम्पिता नानामुखीभावम् इताः पुनः पुनः । सौरभ्यम् आयाति यदा यतस् तदा विवृत्य पश्यन्ति दिशाम् अमूम् इव ॥JGc_1,1.55॥ [उपजाति 12] नित्यं सुधा-धामज-धाम-सङ्गतः पूर्णाङ्गताम् अङ्गल-सङ्गतिं गताः । यत्रापि कुम्भा विधु-कान्त-सम्भवाः कूटान्तरत्व-मुकुटा इव स्थिताः ॥JGc_1,1.56॥ [इन्द्रवंशा] यत्रान्विता कुम्भा विधुकान्त-सम्भवाः कूटान्तरत्न-मुकुटा इव स्थिताः । यत्रान्विता स्वच्छतया विभातया हीरादि-रत्न-च्छदिर् आलिर् ईक्ष्यते ॥JGc_1,1.57॥ [इन्द्रवंशा] मयूर-पारावत-कोकिलाद्या वसत्नि यस्यां तु विनापि यत्नम् । शब्दायमाना विपिनस्य तैर् ये विवाद-संवादवद् आचरन्ति ॥JGc_1,1.58॥ [उपजाति 11] विचित्र-रत्नावलि-चित्र-चर्चिता सौवर्ण-भित्तिः परितश् चकासती । गोपाल-bàlyàdii-विलास-माधुरीः साक्षाद् इवालक्षयते शिशून् अपि ॥JGc_1,1.59॥ [उपजाति 12] विस्तारितोत्सङ्ग-निभैर् अलिन्दैः श्लिष्यन्ति कृष्णं भवनानि नित्यम् । येषां सदान्तर् निवसन्ति ते तद्- भक्ता अमी तादृशतां व्रजन्ति ॥JGc_1,1.60॥ [इन्द्रवज्रा] प्राङ्गणानि मणि-दर्पण-च्छवीन्य् उल्लसन्ति सदनावलीम् अनु । येषु नूतन-वधूर् बकान्तकं व्रीड-नम्र-वदनापि वीक्षते ॥JGc_1,1.61॥ [स्वागता] चन्द्रकान्त-मणि-बद्ध-भूतले पल्वलानि च लसन्ति सर्वतः । राधिकादि-मुख-कान्ति कन्दली यानि पूरयन्ति हन्त सर्वदा ॥JGc_1,1.62॥ [स्वागता] लोकः श्रीनाथ-लोक-प्रतिरुचि-विजयी काननं श्री-स्पृहाजिद्- वासः श्री-राजधानी-निखिल-शुभ-रुचां वासिनस् ते त एव । भोक्ता कृष्णः स भोग्यः प्रणय-मधुरिमा शश्वद् इत्य् एवम् अस्मिन् प्रत्येकं सर्वम् अन्तःकरणम् अतिगतं कस् तद्-अन्तं लभेत ॥JGc_1,1.63॥ [स्रग्धरा] [81] तत्-प्रेम-शर्मणां सर्वातिशयि-धर्मतायाम् अहम् अपि मर्म-वेत्ता, यतः- हरिर् गोप-क्षौणी-पति-मिथुनम् अन्ये च विबुधा न नः क्रूरं चित्तं मृदुलयितुम् ईशा लवम् अपि । अहो तेषां प्रेमा विलसति हरौ यस् तु बलवान् हरेर् वा यस् तेषु द्रुतयति स एव प्रतिपदम् ॥JGc_1,1.64॥ [शिखरिणी] [82] अतः सर्वतः क्षेमाणां स एव प्रेमा सर्वत्र स्फुरति । तथा हि- हरिः प्रेमा साक्षाद् इव भवति किं वा व्रज-जनस् तयोर् एकस्मिंश् च स्फुरति स हि शश्वत् स्फुरति नः । इदं वारं वारं विधि-शिव-सुरर्षि-प्रभृतयः स्फुटं कर्तुं शक्तिं दधति नतरां यत् कियद् अपि ॥JGc_1,1.65॥ [शिखरिणी] [83] स तु परमाश्चर्य-चर्यः, यतः- तदीयानां प्रेमा यद् अपि कृति-चर्यातिग-sukhaas तथाप्य् उच्चैर् हेतुर् भवति हरि-साहायक-विधौ । जगत्-कार्ये यद्वच् छ्रुति-मत-पर-ब्रह्म नितराम् अचिन्त्यो यो भावः स हि न हि वितर्कं विषहते ॥JGc_1,1.66॥ [शिखरिणी] [84] यस्माद् एवं स एव चित्तम् आकर्षति, तस्मात्- ज्ञात्वा कर्म स्वयम् उत परात् कृष्ण-तृष्णानुकूलं तस्मिन्न् अन्तर् बहिर् अपि सदा गोप-राजावरोधे । यातायातं मुहुर् अतितरां कुर्वताम् आदृतानाम् अप्य् उत्कण्ठाचलित-मनसां मानसं भावम् ईहे ॥JGc_1,1.67॥ [मन्दाक्रान्ता] [85] तत्रत्यानां समूहावलोकनं तु परम-परमाद्भुतम्, तथा हि- उद्घूर्णन्ते प्रिय-परिजनाः स्निग्ध-भावा यथा-स्वं गोप-क्षौणी-पतिम् अनुगतास् तस्य चात्म-द्वितीयाम् । यौ प्रेमाख्य-प्रबल-रशना-यन्त्रनात् कृष्ण-कान्ति- ज्योतिश्-चक्रे रवि-शशि-तनू ये च नक्षत्र-सङ्घाः ॥JGc_1,1.68॥ [मन्दाक्रान्ता] [86] गानं तु प्रतिगणं साधारणम् अपि कञ्चिद् विशेषं वहति, यथा- जन्माद्य्-अर्भकता हरेः प्रवयसां मध्ये-सभं प्रायशः पौगण्डादिषु निर्जरारि-विजितेः प्रायः सुहृन्-मण्डले । कालियाइदिषु दुर्जनेष्व् अपि कृपा-भक्त-व्रजे' नल्पशः प्रायेनात्मनि राग-रीतिर् अभितः कान्ता-गणे गीयते ॥JGc_1,1.69॥ [शार्दूला] तत्र च- सङ्गाने चेद् भजति मुरजिद्-भक्त-मात्रं विमोहं शर्माशर्माप्य् अनुमिति-मियान् तर्हि न प्रेक्षकाणाम् । शान्तिर् दास्यं सहचर-दशा वत्सलत्वं तथान्यद् गच्छेद् एषां हृदि कथम् इह क्षीर-वार्-वद् विवेकम् ॥JGc_1,1.70॥ [मन्दाक्रान्ता] [87] हन्त! पद्य-द्वयम् इदम् आलोले मनसि उद्भूय तद् एवान्दोलयति । यथा- मातर् मातर् जननि मम तद् देहि देहीति शब्दैर् वत्सायुष्मन् सुत वदसि किं प्राण-लाल्येति चार्द्रैः । नानालाप-प्रणय-वलिता मां बलात् स्नेह-मुद्रा तस्मिन् गोष्ठे स्मरयतितरां तौ सवित्री-कुमारौ ॥JGc_1,1.71॥ [मन्दाक्रान्ता] गेहेशि त्वं चरित-सुकृता हन्त वत्सस् त्वद्-अग्रे वक्ति प्साति प्रथयति रुचिं याचते जाहसीति । अर्धाद् एवं स्थगित-वचनं स्नेह-पूराद् व्रजेशं ध्यायेद् वृत्तिं बत न लभते मन्-मनो बम्भ्रमीति ॥JGc_1,1.72॥ [मन्दाक्रान्ता] इति श्री-श्री-गोपाल-चम्पूम् अनु श्री-गोलोक-रूप-निरूपणं नाम प्रथमं पूरणम् ॥1॥ ************************************************************* (2) अथ द्वितीयं पूरणम् श्री-राधा-कृष्णाभ्यां नमः ||| [1] अथ कथा-प्रथनाय ग्रथनम् इदम् आरभ्यते । [2] स्वभजन-लसन्-मानस-सन्-मानद-जन्मादि-लीला-भव्याय भुव्य् आविर्भावितस्य तस्य निज-व्रज-लोक-चक्रस्य दन्तवक्रं हतवता श्री-भगवता तत्र विगत-सर्व-शोके गोलोके पुनर् अपि संश्लेषः साधित इति चम्पू-द्वयस्य प्रतिसम्पूर्ति-वक्ष्यमाण-सप्रमाण-कथा-लक्ष्यतया विविक्तम् एव व्यक्तीकरिष्यते । सिद्धे तत्र तु संश्लेषे कुत्रापि रात्रिविशेषे शेषे गोलोकाद्वन्द्व-महेन्द्र-द्वारि हारि दुन्दुभि-द्वन्द्वम् उन्ननाद । नाद-विशेष-मिषेणानन्दम् एवेदम् उज्जगारेति मत्वा, लोको' प्य् उज्जजागार । न च स एव केवलः, किन्तु कृष्णावलोक-तृष्णया सह, यथा कमल-समूहः परिमल-धारया । अथ निज-निज-वृन्दिनः सूत-मागध-वन्दिनः श्रीमन्-नन्द-राज-पुर-विराजमान-बृंहित-सिंह-द्वारि सर्वोर्ध्वं विन्दमानां चन्द्र-शालिकाम् अधिरुह्य, नूतनानि पूतनादि-दन्तवक्रान्त-दुर्बुद्धि-शक्रारि-चक्र-वध-सम्बद्धानि विरुदादि-च्छन्दांसि स्वच्छन्दतया नटन्त इवापर्यन्तं पठन्तः समन्ताद् एव जन-सन्दोहम् आनन्द-दोहं लम्भयामासुः । सानुराग-रागावलि-विभाग-लङ्गिम-सङ्गीत-सङ्गि-तल्-लीला-कथाकुलम् अप्य् आकलयामासुः । [3] तदा मुहुर् अपि हरेर् अवदान-गानतो लब्ध-तोष-पोषा घोषाधिपति-दम्पति-मुखाः परम-सुखाद् अतिशस्त-वस्त्रालङ्कार-भारं तेभ्यः स्वयम् ईहया विहापयामासुः । किन्तु श्रवणे' पि तृप्तिर् न क्प्तिम् अवाप, कथं वा तत्रावश्यम् एव वशनीया सातिः सातिम् आसीदतु? तद् अनु च समुद्भूत-प्रेम-रस-राशिर् व्रज-वारि-राशिः स्वयम् एव निज-निज-हृदयङ्गम-व्रज-मङ्गल-श्यामलाङ्ग-सङ्गान-तरङ्ग-सङ्घ-सङ्गितया विश्व-विस्मय-कारितां सङ्गतवान् । तत्र च, गीयमानतया सन्निधीयमानस्य तदीय-यशसश् चन्द्रमसः समताम् अनुमिमीमहे । [4] यदा तु श्रील-गोपाल-लीला-गान-ग्रहिला महिला गातुम् आरब्धास् तदा सर्व एव सतृष्णास् तूष्णीम् आसन्, कृष्ण-मुरली-काकलीम् अनु कोकिला इव । यद् एव गानं वैदग्धी-दिग्ध-कङ्कनादि-झङ्कारालङ्कृत-मन्थान-निर्घोषः स्वर-तालादि-दानम् इव कुर्वाणः स्व-पोषं पुपोष । [5] तद् एवं सति, सर्वतः-सारेण सप्रमाण-वर्णयितव्यानुसारेणापगतापर-पति-भ्रमाः सर्वा एव व्रज-रमा मारवाण-दलित-मर्माणस् तद्-एक-सेवा- धर्म्येषु निज-निज-हर्म्येषु समम् एव लब्धागमनं तम् एकम् एव रमणं रमणतां गमयमाना न विरामम् इच्छन्तीति सखीभिर् एव प्राभातिकरागमय-गान-नर्मणा तस्माद् उपरमयामासिरे । [6] तच् च न सहसा, किन्तु क्रमशः । तथा हि, बाहू विश्लथितौ श्लथीकृतम् उरो वक्त्रं दरच्यावितं, तल्पाद् उत्थितम् एकदा विनिमयेनालम्ब्य यत्नान् मुहुः । याभ्यां स्पर्शसुखाग्रहो' पि दमितस् ताभ्यां हरिप्रेयसी व्यक्तिभ्यां बत सोढम् अत्र सहसाक्रष्टुं न दृष्टिं मिथः ॥JGc_1,2.1॥ [शार्दूलविक्रीडिता] [7] हन्त, तासु च सर्वाधिका या तु राधिका, सा खलु तद्-आरम्भ-सम्भवाद् एव प्रायः सर्वदा मूर्च्छाम् ऋच्छति । यत्र च, "पूर्वानुराग-गलितां मम लम्भने' पि लोकापवाद-दलिताम् अथ मद्-वियुक्तौ । दावानल-ज्वलित-जाति-वनी-सदृक्षाम् एतां कथं कथम् अहं बत सान्त्वयामि?" ॥JGc_1,2.2॥ [वसन्ततिलका] इति सदा भावयन्तं, सम्प्रति चातिव्यग्रीभवन्तं व्रज-युवराजं प्रति समाश्वासनया विश्वासनया च तां व्यवहितां कुर्वाणाः, प्राण-तुल्याः परमाल्यस् तदीय-ताम्बूलोद्गारादि-संवलनया चेतनाम् आलम्बयन्ति; समन्ताद् अपि सान्त्विताम् अथ पृच्छन्ति च, "हन्त, केयं तव रीतिः?" इति । [8] सा पुनः सास्रम् आश्रावयति, "न मूर्ख-धीर् अस्मि न वा दुराग्रहा शरीर-भोगेषु न वातिलालसा । किन्तु व्रजाधीश-सुतस्य ते गुणा बलाद् अपस्मार-दशां नयन्ति माम् ॥JGc_1,2.3॥ [वंशस्थविला] [9] "किं कुर्महे? यया मर्म-पीडया क्वचन च शर्म न लभामहे वयम्" इति । [10] अथ पुनर् व्याकुली-भवन्ती सा शुभ्र-दन्ती रसान्तरेण ताभिः सान्त्विती-क्रियते । तद्-दिने तु तद् इदम् आचचक्षे: "अशेष-मङ्गल-सङ्गताचरणानां श्री-व्रजेश-गृहिणी-चरणानाम् आदेश-प्रवेश आसीत्, ‘हन्त, सर्वा एवार्वाचीन-वयसः समागताः, मत्-प्राणाधिका राधिका कथम् अधुनापि नागता?' इति |" तद् एवम् अवधारितवती श्री-राधापि सावधानी-भवन्ती, शीघ्रम् एव प्रातर् औचितीं विधाय, सर्वाभिर् एवोपशाय-विशाय-वलिताभिः कल्यम् आकल्य मिलिताभिर् ललिता-विशाखादि-सखिभिः सार्धं श्री-व्रजाधीश्वर्या धाम जगाम । गत्वा च, परम-कान्त-स्व-कान्ति-कन्दलीभिर् अन्तिम-गताभीर-कान्ताः समन्ताद् अप्य् अन्तर्-बहिर् अपि देवयामास । [11] यत्र तासां निर्निमेषता च जाता । सम्भावनावती भावना चेयं, "अधि-विधु नीलाम्बुज-युगम् अपि तिल-पुष्पं सबन्धूकम् । यस्यां कनक-लतायां सेयं कृष्णाङ्गना चित्रम् ॥JGc_1,2.4॥ [उपगीति] [12] अथ भक्ति-तृष्णङ्-मनाः कृष्ण-जननीम् अनु माननीयतया निजम् आननम् अवनीम् अवनीय ननाम । सा च तां सह-सभ्यानन्दम् अभ्यनन्दत् । तत्र च, असौ चरणयोर् नता शिरसि हस्तम् आधत्त साप्य् असौ भुवि तथा स्थिता कचम् अजिघ्रद् उत्थाप्य सा । असौ कुचित-विग्रहा भुज-तले निधायाथ सा स-बाष्पकम् उदैक्षत द्वयम् अहो द्वयोः किं ब्रुवे? ॥JGc_1,2.5॥ [पृथ्वी] [13] तद् एवम् अपि रोहिणी-प्रभृतीनाम् आदराय भृत-निभृत-सङ्कोचाम् आलोचयन्ती राज्ञी ताम् अनुजज्ञे, "पुत्रि, वन्दस्व वन्दन-योग्याः" इति । सा च रम्य-गुणा पुरु-निपुणा भक्ति-पूरतः सर्वा एव गुरूर् अवनम्य दूर-देश एव निवेशं विनत-वक्त्रम् आससाद । [14] अथ ललितादिस् तद्-आलि-पालिर् अपि तासु गुरु-वनितासु तद्वद् एव कृत-वरिवस्या तस्या एव सदेशम् उपविवेश । [15] ततश् च श्री-राम-प्रसूः स्पष्टम् आचष्ट, "व्रजेश्वरि, सर्व-सुख-रोहिणी रोहिणी-ताराद्य विद्यते । तद् आदिश्यताम्: इयं सद्-भाव-धूत-सर्व-दिश्य-वधू-नैपुण्या, पाकादि-साद्गुण्याय पूर्वम् एव सोमाभानुलोमतया या रसवतीं प्रतीताः समम् अन्या धन्या मङ्गलाद्या मङ्गलाराम-रामानुज-रामास्, तथा याः परापर-नामानः कल्याणाराम-राम-रामाः समन्ताद् अप्य् अमूर् अमूम् एवानुवर्तन्ताम् । ललिताद्याः पुनर् अस्याः काय-निकाय-रूपा एवेति, न साहायकायास्माभिर् नियोजनीयाः |" [16] अथ तयापि तथादिष्टा शिष्टाङ्गना-गण-गणेय-गुणा शिरो नमयित्वा सखीषु तिरोभूय तत्-कालम् एव चचाल । [17] अथ प्रसङ्गम् अन्यम् अपि सङ्गतं प्रथयामः । [18] अथ धृत-प्रणय-नय-सारा वयसा महसा सहसा च कृत-सवयसः सभानुकाराः, स्वकुल-परम्परा-गत-परिचारक-शूद्राभीर-कुमाराः स्वावसर-विसर-प्राप्तावसरतया प्रातर् एव मोहनागार-द्वार-सारम् आव्रजन्तः समं विराजन्ते स्म । [19] ततश् च स्नानीयादि-रम्य-करैस् तैः किङ्करैर् अनुगम्यतया स तु वर-किशोर-वया निखिल-त्राता राम-भ्राता प्रातर्-आचारा-चरणाय सदेशम् उपवेश-प्रदेशं पूर्वम् एव विवेश । [20] तत्र च नर्म-मय-शर्मद-प्रणया वैश्याभीर-तनयाः सखायः सुबलादयः समम् एव समगंसत । तैः सङ्गतैः सह तु विलम्ब-कथन्ता-कथावलम्बेन मिथः परिहास-विलास-कौतुकी वरासनम् अध्यासामास । ते सर्वे प्रेम्णा परिचर्यायां परम् आश्चर्य-चर्याः, यतः- आदेयाधारादि-भावेन भेदात् प्राणा भिन्नाः प्राणिनः सन्ति भिन्नाः । ये कृष्णाद्याः स्निग्धता-शर्म-भाजः प्राणा ज्ञेयास् ते मिथः प्राणिनश् च ॥JGc_1,2.6॥ [शालिनी] [21] प्रभाते च प्रभाते, तादृशानाम् मध्ये तादृशस्य तस्य तु, श्रीमद्-वक्त्र-कराङ्घ्रि-धावन-कला तैलादिभिर् मर्दनं स्नानं गात्र-मृजांशुक-द्वय-धृतिः साचाम-पुण्ड्र-क्रिया । प्रातर् धर्मग-कर्म दिव्य-वसनं रत्नावली-मण्डनं वंशी-शृङ्ग-शिखण्ड-दण्ड-कलना मच्-चित्तम् आकर्षति ॥JGc_1,2.7॥ [शार्दूल] [22] तेषु च केषुचिद् अङ्ग-सेवकेषु विशेषः शेष-वचसाम् अपि शेषस्य विषयायते । यतः, सौरभ्यं शिरसः पदाम्बुजयुगं बाहुप्रसारादिकं लब्ध्वा-श्लेषविशेषतां दधति ये कृष्णस्य तृष्णान्विताः । वात्सल्ये परिषेवणे सखिपदे कान्त-स्थिताव् अप्य् अमी सौख्यं यत् तद् अशेषम् एव दधते प्रेम्णा तदभ्यङ्गिनः ॥JGc_1,2.8॥ [शार्दूल] [23] अथ तस्मात् तैः परिवीतः पीत-वसनः स्वाङ्गन-प्रवेशम् अङ्गीकुर्वन् सदेश-समवयस्काभिः समं, जनन्या जीव-न्यास इव प्रतिमया लभ्यते स्म । तत्र च, "आगच्छज् जयताद् अहो मधुरता निर्मञ्छनद्रव्यतां गच्छेयं, मम दृग्द्वयस्य भवताद् अत्रातिपक्ष्मास्थितिः |" इत्थं कञ्जविलोचनस्य कलयन्न् आकस्मिकीम् आगतिं चित्रं चित्रजनः सदा भजति चेद् आसां तु किं तद् ब्रुवे? ॥JGc_1,2.9॥ [शार्दूल] [24] अथ गुरवश् च ता रजनिजनिततद्विरहज्वालाकलितस्नेहपूरवशतया मुहुर् अगुरुताम् आसाद्यानवद्यामोदम् आविष्कुर्वत्यः पूर्वदिङ्मुखमहा-मन्दिरालिन्दाद् अवतेरुः । तत्र पूर्वं माता वत्सम् इव माता वत्सं मिलितवती, यत्र रोहिण्य् अपि रोहिणीवद् ऊहाञ्चक्रे लोकचक्रेण । [25] श्री-गोविन्दश् च द्वयोर् अपि तयोः पदारविन्दं क्रमाद् वन्दित्वा नन्दित्वा, मान्यानाम् अन्यासाम् अपि यथान्यायं मानम् उन्नमयामास । [26] तदैव च श्रीनीलाम्बरम् अनु समागतिकराः सहचराः श्रीदाम-सुदामादयः श्रीहरिसहविहारिविततयस्, तथा सर्वविद्यापटवः पुरोहित-बटवस्, तथा काश्चिद् अन्यास् तत्प्रसूसमानमाननीय-तन्माननीयादि-वराङ्गनासु गण्यास्, तथा सर्वसुखदोहाः स्वसृस्वस्रीयादिस्निग्ध-सम्बन्धिनीसन्दोहास् तत्प्रदेशं विशन्ति स्म । [27] वारं वारं प्रत्येकम् उत्थानाद्यभावार्थं तथैव हि सर्वैर् मर्यादा पर्यापितास्ति । [28] अथ खलु सिद्धानां परिषदि योगमायेति प्रसिद्धा भक्ति-सिद्धान्त-सद्-भाव-रते श्रीमद्-भागवते च योग-मायाम् उपाश्रितः इत्य् आदिना भगवल्-लीलाधिकारितया सिद्धा स्वरूप-शक्तिः स्वाभिव्यक्तिम् अन्तरेण रूपान्तरेण तापसीति व्यवसीयते, यस्याः पौर्णमासीति नाम-व्याहार-व्यवहार आसीत् । तस्याम् आगतायाम् अगर्वेण सर्वे' पि स-सम्भ्रमम् अभ्रमं नमः समम् अकुर्वत । तया चानन्दाद् आशीर्भिः स्फुटम् अभ्यनन्दिषत । [29] अथ यश् च सर्व-विद्या-निष्णातस् तस्याः स्नातकः श्री-कृष्णस्य रहस्य-नर्माणि बद्ध-तृष्णतया तद्-वयस्यतां वश्यताम् आनिन्ये, यश् चाविदूषण-भाव-रूषित एव देवर्षि-प्रकृतितया तस्य कौतुक-कृते विदूषकताम् अपि विभूषयति स्म, स खलु मधुमङ्गल-नामा नर्मणा मर्म-स्पर्शि-कुतुक-रचनैर् आशीर्-वचनैः सर्वान् अमन्दम् आनन्दयामास, निधिम् इव हरि-सन्निधिं चानञ्च । [30] ततश् च परस्परं कर-बद्ध-करौ सितासित-कुमार-वरौ मातृभ्याम् उभयतः पृष्ठतः प्रदत्त-हस्तौ स्मित-वशंवद-वदन-शस्तौ मन्दं मन्दं तद् एवामन्दम् अलिन्दम् अविन्दताम् । [31] सुवर्ण-स्वर्ण-किर्मीरित-प्रयत्न-निर्मित-पृथु-रत्न-पीठम् अभि पृथक् पृथङ् निविष्टवन्तौ सुधा-वृष्टिम् इव च सर्वेषूपविष्टेषु दृष्टिं सृष्टवन्तौ । [32] अथ प्रतिमास्या सेयम् आस्या जन्म-तारा-गमन-मयीति श्री-यशोदा-यशो-दातुस् तस्य तदा तद्-आचार्याणाम् अर्भका दर्भकाग्रीय-नीराभिषेकं विवेकातिरेकवन्तः शन्तम-मन्त्र-प्रवचन-सचनया रचयामासुः । ततश् च, मन्त्रा गीतानि वाद्यान्य् अपि च जय-रवाः कृष्ण-शोभास् तदीय- प्रेयो-वर्गाति-चित्र-प्रणय-विलसितानीति पर्वण्य् अमुष्मिन् । प्रत्येकं तत् तद् एकीभवनम् अपि तदा प्राप रुच्यत्वम् उच्चैः शृङ्गाराद्यो रसो वा कवि-कृतिर् अथवा षाडवो वापि यद्वत् ॥JGc_1,2.10॥ [स्राग्धरा] तस्मिन् नीराज-निर्मञ्छन-भविक-पदार्थालि-संस्पर्शनानाम् आज्यादर्शादि-दर्श-द्विज-निज-जनतार्चादिकानां शुभानाम् । कृष्णो गोत्रादिर् आसीत् प्रवर-वर-दशां तानि जग्मुः समन्ताद् येभ्यो' न्ये च प्रथन्ते शुभ-शत-निवहस्यान्वयाः सर्व-लोके ॥JGc_1,2.11॥ [स्राग्धरा] ब्राह्मण्यस् त्व् अधिकचम् अच्युतस्य दूर्वा पूर्वाणि न्यधिषत तत्र मङ्गलानि । यद्य् आशीर्वचनम् इहारुरोध बाष्पः कल्याणं बत भवतान् मनोरथस्य ॥JGc_1,2.12॥ [प्रहर्षिणी] दृगम्भः-स्तम्भ-रुद्धापि कुर्वती तिलकं प्रसूः । कुर्यात् किं यदि साहाय्यं नाकरिष्यत रोहिणी? ॥JGc_1,2.13॥ [अनुष्टुभ्] मातुः पितुस् तस्य च तत्र मातृ- भावान्विता-भ्रातृ-वधू-स्वसॄणाम् । उपायनं पुण्ड्रम् इतीयती गीर् आसीत् तदीयार्थ-चये मितिर् न ॥JGc_1,2.14॥ [उपजाति] [33] अथ प्राची-गत-द्वितीय-प्रकोष्ठाद् आगम्य रम्य-कुमारः कश्चिद् आचष्ट, यः खल्व् एतद्-अर्थम् एव पूर्वं विसृष्टः । "श्रीमन् व्रज-राज-कुमार, श्रीमद्-व्रज-राज-सभायां सर्व एव पर्वणीह संवलिता वर्तन्ते, किन्तु भवद्-यात्रा-द्वार-मात्रावलोकिनः । यानि च सर्वाराधन-धनानि श्रीमद्-व्रज-राज-चरण-राजीव-परिसराय सज्जितानि भवद्-विसर्जितानि ताम्बूल-दुकूलादीनि, तानि चाधुनापि मूर्धानं धुनाना नोपयुञ्जते स्म |" [34] अथ सो' पि तद् अवधारयन्न् एव, तद् एवावधारयन् मातरम् अनु कातर इव निष्क्रमण-क्लम-समनुज्ञा-याचनम् अनुसन्धाय, प्रणामादिना पौर्णमासीम् उटज-गृहाय विहाय, श्री-रामम् अग्रे विधाय, श्रीदामादीन् परितो निधाय, पश्चिमाग्रिम-प्रेम-दोलायमान-स्वान्तस् ततो निष्क्रान्तः; सहसा महसा वृतः सभ्यालिभिर् अभ्यालोकयाञ्चक्रे । [35] अथ सोदित-मेघाश् चातका इव, लब्ध-चन्द्राश् चकोरा इव, सङ्गत-जला जल-जन्मान इव, समुन्मीलित-प्राणा देहा इव, सर्वे' प्य् आनन्द-गर्वेण वन्दि-वृन्दादि-कलित-कोलाहलेन च समम् एव समुत्तस्थुः । [36] किन्तूत्कलिका-कलित-मनसो' पि स्व-स्व-मर्यादयापर्यापिता इव लब्ध-स्तम्भारम्भास् तत्र तत्र केवलं स्थितवन्तः । युक्तम् एव च तत् प्रोक्तं, यतस् तस्मिन् खल्व् अस्माकं श्री-नन्द-व्रज-राज-ग्रामे तत्-तत्-प्रेम-विशेष-रीति-नीतिर् एव ग्रामणीर् इव वर्तते । [37] तथा हि, कदाचित् कस्यचित् कञ्चित् प्रति वचनम्, "तौ शुभ्र-द्युति-नीरद-द्युति-हराव् इन्द्राश्म-हेम-प्रभा हृद्-वस्त्रौ सित-कञ्ज-नील-कमल-श्री-चोरि-चार्व्-आननौ । चञ्चत्-खञ्जन-गञ्जनाक्षि-युगलौ दन्तीन्द्रजिद्-विक्रमौ तान् अस्तम्भयतां जनान् यद् अखिलांस् तन् मित्र चित्रं न हि ॥JGc_1,2.15॥ [शार्दूल] [38] यदा च दक्षिणे सर्वानर्वाचीन-माहात्म्य-गुरवो गुरवो बभूवुः; ते च सर्वे पूर्व-पूर्वतः पूर्वजा एव तस्थुः । यत्र पुरोहिताः स्वयम् अनर्घम् अर्घ्यं दधानाः सर्वतः पूर्वे भवन्तः स्व-नाम-निरुक्तिम् इव व्यक्तीकुर्वन्ति स्म, "पुरो धीयन्ते" इति । तद् एतद् अपि युक्तं, श्लेषेण च प्रथमतो हितास् त एव हि भण्यन्ते । [39] अथ तादृश-निज-कुल-चन्द्र-प्रेमानन्दामृत-तुन्दिलिततया किल श्रीमद्-उपनन्दाभिनन्द-नन्द-सनन्द-नन्दनादि-नामानः प्रबल-नन्दन-स्नेह-मधुर-धामानस्, तान् अनु च प्रेम्णा सम्यग्-बन्धुता-बन्धिनः सम्बन्धिनः परापर-नामानस् तन्-मिलनम् अनुसन्धाय स्थिताः । [40] अथ वामे' पि तथैवालघु-प्रेम्णा लघूभवन्तो लघवः समवतस्थिरे । [41] सर्वे चैते यथा-पूर्वं यथा-यथं सर्व-चित्तारामेण रामेण सह हारिणा हरिणा मिलिताः समुन्मीलित-भावा बभूवुः, चन्द्रमसं विन्दमानाः कुमुद-सन्दोहा इव । [42] ततश् च क्षण-कतिपयाद् अक्षीणानन्द-वृन्दार्पित-सत्वर-विसृत्वर-मोहाद् उन्मग्नेषु तेषु तदीय-श्रीमन्-मुख-निरीक्षण-लग्नेषु श्रीमान् व्रज-राजस् तं व्याजहार, "तात, तवाद्य विद्यते सर्व-सम्पन्-मयी जन्म-तारा । तस्माद् व्रज-धाम स्वयम् आ मध्याह्नम् अध्यासितव्यम् । गो-सम्भालन-पालनाय पुनः प्रातर् एव मया समयास्थिता युक्ता नियुक्ताः सन्ति । स्वयम् अथ प्रथम उपविश्य दृश्यतां स्वजन-व्रजः" इति । [43] अथ सो' प्य् अवाचीनता-समीचीन-शिरस्कतया राज्ञां ताम् आज्ञां मालाम् इव शिरसि निधाय, श्री-राम-मुख-तामरसम् अवधाय, स्वजन-व्रज-सहिततया सहितम् अधिरुह्य चतुष्क-देश-गतं पुष्कलम् उपवेश-वेश्म वलित-स्मितं तारा-पतिर् इव पूर्व-पर्वतम् अध्यासितवान् । विप्रादि-सम्प्रदानतया यथा-यथं गवादिकम् अपि सातवान् । ततश् च तस्मिन्न् उपविश्य, पुनस् ताम्बुलादि-संविभाग-सुख-संवलनया सम्बन्धिभिर् मिथो नर्म-संवाद-सम्बन्धि-सन्धि-कुतूहलं कलयामास । [44] मुहूर्ताद् अथ कश्चिद् अन्तः-पुर-सारः कुमारः समागम्य साम्येनोपविष्टयोर् ज्यायः-कनिष्ठयोः सम्बन्धि-निवहाराधनाय धृत-तृष्णयोः श्री-राम-कृष्णयोः कर्णाभ्यर्णं लगितवान्, ताभ्याम् अनुमतः पुनस् तद्-रूप-तश् चित्रीभवितुः श्रीमद्-व्रज-धरित्रीशितुः । तेन च "अद्य श्रीवत्स-वत्स-प्रसाद-लब्धस्य वत्सस्य शुभ-सम्पन्-मय-जन्म-र्क्षम्" इति विनय-सन्धेन केवलेनाञ्जलि-बन्धेन व्यञ्जनया भोजनाय याचिताः सन्तो' ति-सन्तोषाद् व्यतिवीक्ष्य युगपद् उत्थितवन्तस् ते प्रस्थितवन्तश् चान्तः-पुरम् । [45] अथाग्रतः-सरेण तेन सुकुमारेण कुमारेण प्राङ्गणतः प्रतिरुद्ध-सङ्गमनासु शुद्धान्त-सङ्गताङ्गनासु प्रविष्टास् ते कंसजिद्-इष्टा गृहादि-शोभेक्षण-स्पृहातः क्षणम् आविष्टाः, क्रमशो भोजनालयाय कलयाम्-बभूवुः । [46] राम-कृष्णौ तु गवालोकन-सतृष्णौ तद्-अङ्गण-सङ्गत-मेर्व्-आकार-महागारम् आरुह्य, मही-महित-माहेयी-स्थानेषु पीयूष-वृष्टीर् इव दृष्टीर् विधाय, विधेयैर् विदूर-देशान् निदेशयामासतुः, "भो भो गोप-गणाः, वर्त्मनः सव्यापसव्ययोर् एव पातव्या गव्याः" इति । अथावतीर्णाभ्याम् आभ्याम् अभ्यागतैर् अपि, अगुरुज-गुरु-धूपः शुभ्रता रत्न-पीठा- वलि-मद्-अशन-पात्रासङ्गि-भृङ्गार-सङ्घः । नियत-सचिव-लोकः सादर-प्रेम चासीद् इति दिशि दिशि धर्म्यं भोग-हर्म्यं व्यलोकि ॥JGc_1,2.16॥ [मालिनी] "अङ्घ्रि-क्षालन-मार्जने इह भवान् जीयाद्" इति प्रार्थना, सम्यग् वीजनम् अन्तरा प्रमदसूहास-प्रसू-सूक्तयः । रुच्यानां परिवेषणं मुररिपोर् दृष्टि-प्रसादामृतं यत्रैवं सुहृदां सभोजन-विधिः सूते न किं वा सुखम्? ॥JGc_1,2.17॥ [शार्दूल] [47] तत्रानुपयुक्त-युक्त-भोक्तॄणां विप्राणां पङ्क्तिर् एकत्र, सग्धि-दिग्धानाम् असन्दिग्ध-स्निग्धानां वैश्य-वंश्यानाम् अन्यत्र । तत्र तत्र च वृद्ध-मध्यम-नव-यौवनानां पृथक् पृथग् इति वियुताव् अपि, मिथो यथास्वं परिहास-विलासेन संयुतिर् इव वीक्ष्यते स्म । न च केवलेन तेन, तद्-अवलोचन-समुन्मीलित-लोचन-रोचन-विलासालाप-लीला-रस-वारिधेर् व्रजेन्द्र-कुल-सुधा-निधेर् असकृद् अनुभव-यौगपद्येन च । [48] यत्र च स एव सर्व-रस-सत्रम् अमत्रम् एकम् आसीत् । तत्र च, परस्परस्य स्फुट-हास-वार्तां सञ्चारयन्तः परितो हरौ च । षण्णां रसानां परिवेषका ये ते सप्तमस्यापि बभूवुर् अत्र ॥JGc_1,2.18॥ [उपजाति 11] [49] यत्र परिहास-बीजं च पृथग्-दिग्-देश-लोक-प्रसिद्धानाम् अत्रैव चान्यथा-सिद्धानां तेमनादीनां नाम नाम्नातुं शक्यते, नामान्तरेण वाम्नायते, सद्-आम्नाय-जन्मभिर् अपि बन्धु-सम्बन्धिभिर् इत्य् आदि लक्षणं लक्ष्यते । [50] किं च, तत्र मधुमङ्गलः कौतुकेन केनचित् प्रहितेन निज-हितेन श्रीमद्-व्रजेशं सन्दिदेश, "राज-वर, तद् एतद् अस्माकं ब्राह्मणा निवेदयन्ति: ‘शौक्ल-नाम-धेयं प्रथमम् एव जन्म तावद् अस्मादृशां भृश-शर्मणे चक्पे । यद् द्वितीये सावित्राख्ये जन्मनि लब्ध-स्व-कुलैश्य-वैश्य-द्विजतया राजन्यवद् ब्राह्मण-भोज्य-पक्वान्नैर् अपि भवद्भिर् विदूर-विभक्त-पङ्क्ताव् एव निवेशिता वयं न प्रतीमः, तत्र किं किं परिवेषितम् अत्र वा किम् इति । तस्माद् गोष्ठाधिपतिना स्व-दृष्टि-निष्टङ्किती-कृतान्य् अस्मत्-कृते पुनः प्रथमतः सर्वाण्य् एव तेमनानि परिवेष्यन्ताम् । यान्य् एव वार्षभानव्य्-आदि-स्व-हस्त-प्रयस्ततया पक्तानि परम-शस्तान्य् उत्तर-तापन्य्-अनुसारेण पूर्वं दुर्वाससापि क्रोध-दुर्वासनां निर्वासयता प्रसादम् अपि भासयता रसनयाभ्यस्तानीति निखिल-मिष्टताविशिष्टतया किल वर्त्मन्य् एव परिवेशकैश् चोरं चोरम् उर्वरितानि, पराण्य् अपि दृशैव भुक्त-पूर्वाणि सन्ति, तानि च भुक्त्वा वैष्णव-यज्ञाय श्रुति-स्मृति-विहित-हित-प्रतीकार-मयं दैक्षसम् आख्यं तृतीयम् अपि जन्म द्रुतम् उरीकरिष्यते' इति |" [51] तद् एतद् आकलय्य कलितं हास-कोलाहलं, गोकुल-कुलेश्वरी गृहाद् अवकलयन्ती स्वयम् अनल-पक्व-तुलितानि सूर्य-पक्वानि बहून्य् अनुप-भुक्त-चराणि विहापयामास, येन बहुलम् एव सहास-कुतूहलं निखिलः कलयाम्-बभूव । [52] तद् एवम् उदर-पूरण-मात्रेण तृप्ता, न तु तत्-तद्-बहुल-रस-पूर-कुतूहलेन, नतरां तत्-तद्-आनन्द-मूलेन सद्-आनुकूल-पीत-दुकूलेन प्रति-रुचि-नव-नवायमानता हि तत्रायता, तथापि बलाद् इव परिमल-रमणीयम् आचमनीयं दत्तम् । गत्य्-अन्तरेणासमापनीय-स्पृहणीयता हि तत्र बृहती । ततश् च, दिव्य-ताम्बूल-चार्चिक्य वस्त्र-माल्य-विभूषणैः । अर्चिता बन्धवः सर्वे दक्षिणाभिश् च भूसुराः ॥JGc_1,2.19॥ [अनुष्टुभ्] [53] लक्षितायां च दक्षिणायां, मधुमङ्गलः स तु नर्म-शर्मामृतम् अदुग्ध । "भो व्रज-महनीयाः, नास्याम् अक्षीणायाम् अपि दक्षिणायाम् ईर्षया वयं वीक्षणीयाः । भवतां भुञ्जानानाम् एकैक-व्यञ्जन-मूल्य-तुल्यतयास्माकं समस्तापि सा न प्रस्तावयति |" [54] तद् एवं बहल-हास-कोलाहल-कुतूहले निवृत्ते पितरम् उपेत्य सर्व-सुख-पालः श्रील-गोपालः शनैः सनिं प्रणयन् स-विनयम् आललाप, "अर्वाग् एव सर्वान् आदाय सभालय-वलयं स्वयं तत्र-भवन्तः समयन्तु । वयं तु श्री-राम-दाम-सुदामादयः समागत-प्रायाः |" तद् एवं मातृ-गृहम् उपेत्य ताम् अप्य् उवाच, "मातर्, मातॄणां सम्भालनार्थम् अनुयातॄण् अस्मान् अनुमन्यस्व |" [55] माता च क्षरत्-क्षीर-कुल-कुच-मुकुलम् आललाप, "आयुष्मन्, युष्मद्-एक-प्राणा वयं, तस्मान् न विलम्बनीयम्" इति । [56] ततश् च तस्याः सवयसः प्रवयसश् च सर्वाः सङ्घशः सास्रम् ऊचुः, "वत्स, नाम्नैव ता मातरः, एषा तु तव मातैव, तस्माद् अस्यां कथं न विलक्षणं पक्षपातम् आपातयसि?" स च नत-वदनः सास्र-स्मित-वाचम् उवाच, "मातरः, किं कुर्मः? तास् तु पशु-जातयो न विवेकम् एकम् अपि लभन्ते, यतो मां विना तृणम् अपि न तृण्वन्ति |" [57] मातोवाच, "सम्यग् आह वत्सः, यतो धर्म एवास्माकं मर्मभेदी बभूव, येषां धनानि तनयाश् च सदा वनानि निलयान् कुर्वन्ति |" [58] कृष्णः सहासम्- आह स्म, "मातर्, अत्र वने न को' पि त्रासः । स तु समूलकासं कषितानां केशिप्रभृतीनां सङ्गत एव गतः |" [59] मातोवाच, "तर्हि किम् आकर्ण्यते, यद् अद्यापि किञ्चित् तेषाम् औद्धत्यं विद्यते, प्रेतानाम् अपि तत्तदाकारतया सद्यः प्रेततां प्राप्तानाम् इव |" [60] कृष्णः सहासम्- आह स्म, "मातर्, न ते प्रेतजातिताम् अवाप्ताः । किन्तु, भवच्चरणरेणुगणगुणितभूमिम् अनु मरणप्रतापवर्गाद् अपवर्गम् एव गताः । वयं तु मायामयतत्प्रतिकृतिप्रपञ्चसञ्चयम् अञ्चन्तः सुखसन्तानाय मध्ये मध्ये लीलाम् अध्यस्यामः; यथा निलायनैः सेतुबन्धैर् मर्कटोत्प्लवनादिभिः कौशल्येयलीलाम् |" [61] ततश् च सर्वासु गत-सन्देहासु स्नेहातिशयात् कृष्ण-माता सव्येन पाणिना पृष्ठम्, अपसव्येन चिबुकं स्पृष्ट्वा कृष्णज्येष्ठं प्रति सबाष्पम् आचष्ट, "वत्स नीलाम्बर, तवेयम् अम्बा मम समक्षं बाल्याद् एव त्वयि नातीव वात्सल्यम् उल्लासयति, किन्तु स्वयम् उदासीनवद् आसीना भवति । तत् खलु मम तारल्यं कथम् इव वैरल्याय कल्यताम्? तस्माद् अहम् एव त्वाम् उपदिशामि: पीताम्बरेण समम् अविलम्बम् एवालम्बनीयं व्रजवर्त्म" इति । [62] अथ रामानुजं हितवती रोहिण्य् अभिहितवती, "तात, यशोदामात, बाल्याद् एव लाल्य-भावान् मातुर् उपदेशं जातु न च मन्यसे । मम तु तं न मतान्तरम् आतनोषि । ततः सकृद् अपि मम निदेशम् असकृद् इव मन्यस्व । मातुर् मनस्-ताप-विस्तारान् निस्ताराय निज-वदनांशु-सुधां विस्तारय त्वरितम्" इति । [63] अथ तासां चरण-पाताचरणाय कृत-रोचने निर्मल-कमल-लोचने सर्वाभिर् अनर्वाचीनाभिः सह गृहं हित्वा तत्-पाणिं गृहीत्वा प्राङ्गन-सङ्गितां गतायां गोप-पति-पति-व्रतायां, सर्वतः श्रेयस्यस् तत्-प्रेयस्यः सगवाक्ष-भित्ति-भित्तीकृत-निज-विलोकना विलोकयामासुः । तथा हि, औत्सुक्यं प्रिय-माधुरी-मधु-मदं प्रेमातिपात-भ्रमं विश्लेषागम-भीतिम् अप्य् अनुगता लज्जातिपर्याकुलाः । गोचाराय वनाय गच्छति हरौ तस्याङ्गनानां गणाश् चित्राणीव निरीक्ष्य तस्थुर् अभितो द्वित्र-क्षणं भित्तिषु ॥JGc_1,2.20॥ [शार्दूल] तत्र सति, अच्युतस्य नयन-द्वयम् आसां तृष्णग् अप्य् अतिह्रिया निमिमील । अस्य मानसम् अमूर् अतिगूढं पश्यतीति मिलितुं तद् इवेच्छु ॥JGc_1,2.21॥ [रथोद्धता] यदा च तासां स्फुरणं जगाम तन्- मनस् तद् आशङ्कत तासु राधया । "अहो गुरूणां पुरतो विकारितां लभेय चेत् किं कर-वैतराम्" इति ॥JGc_1,2.22॥ [वंशस्थविला] तत्र मातृ-गणतः क्रम-पूर्वं प्राप्य यन् बक-शमनः समनुज्ञाम् । अम्बकान्य् अहरत प्रतिबिम्ब- व्याजतः स्वतनुगान्य् अखिलानाम् ॥JGc_1,2.23॥ [रथोद्धता] [64] अथामर-दुर्लभ-च्छत्र-चामर-पट-पुट-ताम्बूल-सम्पुटादि-घटित-कराः सवयसः कर्म-कराः श्री-राम-दामादिभिः सह गच्छन्तं तम् अन्वगच्छन् । अथ ततभायां परम-सभायां पितृ-मुख-लोकान् स्फुरद्-अवलोकान् । सुखयितु-कामः सह-सखि-रामः समधुर-वेशः सपदि विवेश ॥JGc_1,2.24॥ [कुसुमविचित्रा] तत्-तद्-वृन्दैः कृत-परिवेषः क्षोणी-पृष्ठ-स्थित-विधुर् एषः । क्रमतो दृष्टि-भ्रमणाभ्रेष- स्थिति-कृतम् अखिलान् अपि विशिशेष ॥JGc_1,2.25॥ [मात्रासमक] रहित-निमेष-प्रथितोन्मेष- स्वक-दृक्-प्रेष-प्रचितान्वेषः । अभवद् अशेष-च्छवि-सविशेष- स्व-तनु-श्लेषः श्री-हरिर् एषः ॥JGc_1,2.26॥ [मात्रासमक] [65] तद् एवं लब्ध-परमानन्द-मज्जनेषु सर्व-सज्जनेषु कुल-परम्परा-वरावार्यः कश्चन सूताचार्यः कतिचिद् आत्मीयान् परिवार्य पेशल-वेशौ काक-पक्ष-केशौ कौचिद् बालकौ पुरतः सन्धार्य तत्र प्राट, पाठयामास च ताव् आशीर्वाद-विरुदम् । तौ च चातकानाम् अन्तस्-तडित्वन्तम् इव सागराणां वारि-निधिम् इव, धन-चिन्ताचितानां चिन्तामणिम् इव, ज्योतिर्-मण्डलानां व्योम-मण्डलम् इव, तेषाम् आश्रयं तम् एकं श्री-व्रज-राज-कुमारम् आलोकयाम् आसतुः । ततश् च तौ स-परिवारम् एव तं पारावार-रहित-शोभावार-वारां-निधिं निध्याय क्षण-कतिपयम् अनुध्याय च स्वजन-स्तम्भित-पतनारम्भौ मूर्च्छा-प्रायम् ऋच्छतः स्म । तद्-उपरिष्टाद् एव कथञ्चिद् विशिष्टताम् आविष्टौ सगद्गदं जगदतुः, "जयाशेष-चिन्ता-रत्न-नील-रत्नाकर व्रज-धरणी-धर! जय धरणी-भारावतार-वितीर्ण-धरणी-धर-शेष-पर्यन्ताशेष-सुख-समाज व्रज-युवराज! जय निज-वंशाग्र-व्रज-कीर्ति-ध्वज-समान-शुभ्र-धाम श्री-बलराम! जय जय!" इति । [66] पुनश् च कमल-लोचनं विलोचन्ताव् ऊचतुः, "रोहिण्य्-उद्यद्-विधुः पक्ष इव कृष्णः स्व-जन्मनः । सो' यं यशोदानन्दः सन् यशोदानन्द-नन्दनः ॥JGc_1,2.27॥ [अनुष्टुभ्] [67] पुनश् च साश्चर्यम्, "यशः प्रशंसन्ति बुधा मुधागिरः सर्वत्र शश्वद् विशदं भवेद् इति । अहो, यशोदा यद् असूत सा यशस् तत् कृष्ण-रूपं पुरतो विलोक्यताम्" ॥JGc_1,2.28॥ [उपजाति 12] [68] ततः श्रीमान् व्रज-राजः सुप्रलापं ललाप, "सर्व-सूत-चूडा-रत्न, रत्नचूड, काव् एतौ सुकुमारौ कुमारौ?" [69] रत्नचूड उवाच, "सर्व-सम्पद्-विराजमान, श्रीमद्-व्रज-राज, मम भागिनेयौ |" [70] व्रजराज उवाच, "कतमाया भगिन्या भाग-धेय-रूपाव् एतौ?" [71] रत्नचूड उवाच, "असपत्न-रत्न-गर्भा-पते! रत्नवत्याः । सा चैषा भवद्-अपूर्व-पूर्व-पुरुष-पुण्य-दर्शनाय कृत-परामर्शा समागतास्ति । नमस्करोति चेयम् |" [72] व्रजराज उवाच, "भगिनि, भागधेयेन वर्धस्व |" [73] रत्नचूड उवाच, "देव, मम भगिनी-पतिर् अप्य् अयं सुमति-नामा |" [74] व्रजराजः सस्मितम् उवाच, "बाल्ये दृष्टो' यं नातीव निष्टङ्कितुं शक्यते |" [75] तं च सत्कृत्योवाच, "मान्य, स्वयम् अग्रतः समग्रम् एहि" इति पृष्टवांश् च, "सम्प्रति भवतां कुत्र भवनम्?" [76] स उवाच, "राजवीर, नीरधितीर एव |" [77] उपनन्द उवाच, "तर्हि दूराद् अभ्यागतो' यम् अभ्यागतः |" [78] अथ वदन-सुधा-करांशु-सुधा-स्नपित-दृगन्तः स्मित-मधुराधरावृत-कुन्द-कोरक-दन्तः श्री-कृष्णः स-तृष्णम् इव पृष्टवान्, "किं-नामानाव् एतौ?" [79] रत्नचूड उवाच, "प्राणि-कोटि-निर्मञ्छनीय-नख-कोटे, मधुकण्ठ-स्निग्धकण्ठ-नामानौ |" [80] कृष्ण उवाच, "समान-नामानौ दृश्येते |" [81] रत्नचूड उवाच, "सहजाव् एतौ सहजाव् एव |" [82] उपनन्द उवाच, "रत्नचूड, किं खलु भवद्-विद्याम् अनवद्याद् अधीतवन्ताव् एतौ?" [83] रत्नचूड उवाच, "अथ किम्, आकस्मिकतया विस्मायकौ गुण-विशेषाव् अप्य् अनयोः स्तः |" [84] उपनन्द उवाच, "कौ तौ?" [85] रत्नचूड उवाच, "सर्वज्ञता तद्-अविता कविता च |" इति । [86] ततश् च सर्वे साश्चर्यं पश्यन्ति स्म । [87] व्रजराज उवाच, "मान्य सुमते, कुत एतत्-प्रभाव-भावितव् एतौ?" [88] सुमतिर् उवाच, "विश्व-पावन, स्वच्छ-कीर्ते, पृच्छ्येताम् एताव् एव |" [89] व्रजराज उवाच, "आयुष्मन्तौ, युष्मद्-वृत्तेनास्माकं चित्तं विस्मयम् एवाविवेश, तस्माद् अपनीयताम् अयम् |" तौ च साञ्जलि-वचसा व्यानञ्जतुः, "श्री-गोलोक-लोक-देव, श्री-गुरु-प्रसाद एव सर्वत्र दुर्वारं कारणम् इति तत्रभवन्त एवानुभवन्ति |" [90] व्रजराज उवाच, "के खल्व् ईदृश-महा-महिमानस् ते?" [91] अथ तौ पुनर् घटित-कर-पुटाव् ऊचतुः, "सुगृहीत-नाम-धेया मद्-विध-भाग-धेय-रूपाः सर्व-सुख-वर्षि-श्री-देवर्षि-चरणाः |" [92] अथ सर्वे' प्य् ऊचुः, "तर्हि नाश्चर्यम् इदम् |" [93] पुनः ताव् ऊचतुः, "सम्प्रति च यद्-उपदेशाद् वृन्दावन-देशम् आगता वयम् । नूनं यत्-प्रसादाद् एव देव-वर्ग-दुर्गम-समधिगमस्य भवाभिभव-भावन-भावनस्य तद् एतद् भवदीय-वैभव-प्रदेशस्य प्रवेशे सदेश-रूपतां याताः स्म |" [94] पुनश् च सर्वे साश्चर्यम् इदं पश्यन्ति स्म । [95] ततश् च श्री-कृष्णश् चिन्तितवान्, "आं आं, चिरान् ममाप्य् अनयोर् आगमनं स्फुरण-मयम् आसीत्" इति । [96] अथ श्री-कृष्णानुमतानुगततया श्री-रामस् तु समीपम् आगम्य व्रज-राजम् उवाच, "बृहत्-तात, तयोर् अनयोः कौतुकं द्रष्टुम् उत्कण्ठिताः स्मः |" [97] तद् अनुमोद्य पुनर् व्रजराज उवाच, "रत्नचूड, अद्य दिनम् आरूढम् । प्राघुणाश् च त एते घुणाक्षर-न्यायेनोपलब्धाः, तद् एषाम् आतिथेय-वस्तुभिर् अवितथम् आतिथ्यम् एवाद्य विधीयताम् |" पार्श्व-वर्तिनश् चादिष्टवान्, "दीयताम् एभ्यो वर्षं यावद् भोग्या वरीयसी समग्रा सामग्री, सा च यथैवास्माकं तथैव । प्रातर् आरभ्य तु सभ्याः समाहूयन्तां कौतुकावलोकाय |" [98] अथ पुरस्कृतोपनन्देषु व्रजजन-वृन्देषु तत्र ज्ञापित-निजानन्देषु तथा तेषु सूतेषु च कृत-सर्व-क्लेश-वर्जनेषु भोज्य-भोग्य-योग्य-वस्तुभिः प्रस्तुत-विसर्जनेषु मध्याह्नः सो' यम् अह्नाय व्यतीत इति राज्ञे विज्ञाप्य विज्ञात-सकल-तत्त्वः श्रीमान् महा-सत्त्वः श्रीपतिर् अपि श्री-रामादि-सहित-गतिस् तत्-तन्-नमनादि-क्रमान् निष्क्रम्य प्रस्थितवान् । तत्र च, बुद्धिर् एव सुहृदाम् अनुमेने तं गवानुगतये न मनस् तु । सा हि मन्त्र-सचिवं सुविचारं पाति तत् तु रहितार्गल-कामम् ॥JGc_1,2.29॥ [स्वागता] अथो वनं प्रति चलितः सहाग्रजः समित्रकः पृथु मुरलीम् अनादयत् । यतः श्रुताद् बत पुरतस् तु तस्थुषां सुपूर्णताभवद् अतिशून्यतान्यतः ॥JGc_1,2.30॥ [रुचिरा] तदा गुरु-व्यवहितिम् आगता मुदा परस्परं पशुप-सुताः करैर् युताः । सभागतं जहसुर् अधीत्य कस्यचिद् वचस् तदा स्खलितम् अनूद्य चापरे ॥JGc_1,2.31॥ [रुचिरा] [99] हासे चोपरताभासे राम उवाच, "भङ्गुर, मधुमङ्गल, मातृभिर् अस्मासु विनीयमानेषु भवान् किम् अविस्पष्टम् आचष्ट, ‘व्रजेश्वरि, कथयिष्याम्य् अहं रहः' इति । किन्तु ताभिर् आवेशवशान् नावकलितम् |" [100] मधुमङ्गल उच्चैर् विहस्य निमील्य च मौनम् आललम्बे । क्षणाद् उवाच च, "हन्त, शन्तमम् अपि तद् विस्मृतम् इव |" [101] राम उवाच, "प्रियसख, शपथं प्रथयानि, तथ्यं कथ्यतां: किं तत्?" [102] मधुमङ्गल उवाच, "यज्ञोपवीताय शपे, नान्यथा प्रथयानि । यतः, "दान्तेन दमितः सो' हं शमितः शान्त-चेतसा । ज्ञप्तेन ज्ञपितः पूर्णेनाचार्येणास्मि पूरितः ॥JGc_1,2.32॥ [अनुष्टुभ्] तेन छन्नेन चाभूवं छादितानृत-वाक् पुनः । कथं वा स्पाशितान् कुर्यां गुणांस् तान् स्पष्टम् इष्टदान्" ॥JGc_1,2.33॥ [अनुष्टुभ्] [103] "किन्तु युवयोर् वधूनां चाज्ञाम् आज्ञाय परं विज्ञापनीयं तासु, तन् न चेन् न |" [104] कृष्ण उवाच, "उन्मत्त, प्रथमम् आवयोर् आवेदय |" [105] मधुमङ्गल उवाच, "यदि न खिद्याथे |" [106] उभाव् ऊचतुः, "नहि नहि |" [107] मधुमङ्गल उवाच, "एवम् उच्चैःकारम् अपि विवक्षामि, तयोर् अनयोर् यथास्वं प्रेयसीभिः सह सा सा श्रेयसी विद्या नाद्यापि विच्छिद्यमाना विद्यते, यन् मुहुर् आरभ्यत एव वनाभ्यन्तरे केलि-कलह-प्रलाप-कलापः" इति । [108] ततश् च कृष्णः सव्येन पाणिना तद्-अपसव्यं बाहुं गृहीत्वा दक्षिणाङ्गुष्ठ-मध्यमाभ्यां तद्-अधर-पुटं मृदु निष्पीड्य स्मयमान उवाच, "सुष्ठु घुष्ट-पट्ट-डोरकेण तद् इदं सीव्यते चेन्, मुनिताम् आपद्यते विप्रकीर्ण-बुद्धिर् अयं यन् मित्र-विप्रः |" मधुमङ्गलस् तु तद्वन् मुद्रित-मुख एवाम्बू-कृत-निरस्त-ग्रस्त-वचनतया व्यक्तवान्, "तथा चेद् अन्तर्-लोभनम् अन्यत्र तु दुर्लभं निज-गृहान् मत्स्यण्डी-खण्ड-चयम् आदायाखण्ड-कालम् एव मन्-मुखं पूरयथः । ततः कथं वा किम्-अर्थं वा वाणी-व्ययं करवाणि? तद् एतद् अपि सेवनम् एव भण्यते |" [109] रामः सस्मितम् उवाच, "उत्कोचश् चामिषम् एव भण्यते, तद् अपि ब्राह्मणाः कामयेरन्?" [110] तद् एवं सखि-सभासत्सु हसत्सु स्वयं स तु नर्म-पटुर् बटुः स-तृष्णं कृष्णं क्षणम् आलिङ्ग्य प्रेङ्खोलयन् प्रकटं जहासीति स्म । [111] अथ सर्व-गुण-शाली वनमाली बहल-कुतूहल-कलित-चित्ततया चलितः, सखिभिर् वलितः, फलित-शाखि-शाखा-शिखा-ललितेनाध्वना धेनूर् लब्ध्वा वेणु-ध्वनिम् उद्भावयामास । [112] ततश् च धेनूपलक्षणतया सर्वाणि यदाकृक्षन्त, तदा साश्चर्यं नभस्थः कश्चिद् आह स्म, "सर्वः प्रवाहः सर्वत्र स्वानुकूल्येन कर्षकः । वेणु-ध्वनि-प्रवाहस् तु प्रातिकूल्येन कर्षति |" ॥JGc_1,2.34|| [अनुष्टुभ्] इति । अनन्तरं च-- गावः स्वान् ऋषभान् भुजङ्गम-भुजः षड्जान् पिकाः पञ्चमान् अन्ये च प्रतिपद्य तान् निज-निजान् सुष्ठु स्वरान् वेणुतः । आश्चर्येण विकर्षणं मुहुर् अहो मोहं तथा भेजिरे सर्वे चेद् असकृत् क्व सान्त्वन-विधिं कुर्वन्तु के वा तदा? ॥JGc_1,2.35॥ [शार्दूल] स्वयम् अपि मोहं भेजे यदि निज-वेणु-ध्वनौ कृष्णः । स्याद् उर्वरितः को वा, जीवः स हि सर्व-जीवस्य ॥JGc_1,2.36॥ [उपगीति] इति । [113] किन्तु हन्त, वेणु-रव-श्रवण-सुख-विस्तार एव तत्र निस्ताराय बभूव । यतः, मोहे' पि स्वप्न-कलितं निशम्य मुरली-कलम् । परस्परं जाग्रतस् ते पश्यन्ति स्म स-विस्मयम् ॥JGc_1,2.37॥ [अनुष्टुभ्] [114] ततश् च स्वस्थी-भूतेषु तेषु समुत्थितेषु गाः प्रति प्रस्थितेषु च मधुर् मधुर-स्मितम् उवाच, "ब्राह्मणान् प्रति दुरनुध्यानस्य फलं सद्य एव जातं निध्यातम् । यद् अहो मम मूकत्वम् अनुध्यातं सर्व-मध्यम् अध्यासीनेनैकेन, सर्वस्यैव तु मूकत्वं जातम् |" [115] एवम् एव तेन सह हसन्तस् ते माथुर-देश-देश-रूप-गो-निदेश- वचनतया, सम्बोधने हिहीत्य् ऊचुः क्षेपे जिहिजिहीति तु । धीरीह इति विष्कम्भे गां नेतुं यमुनाम् अमी ॥JGc_1,2.38॥ [अनुष्टुभ्] चोकारं पाथसः पाने झिरि-कारं वियोजने । तस्मात् पयस उत्थाने चक्रुस् तिरितिरीति ते ॥JGc_1,2.39॥ [अनुष्टुभ्] स्तम्भयित्वाम्भसस् तीरे गो-सङ्ख्या गो-गणान् अथ । सम्भाल्य सम्भृतानन्दाः कृत-स्नानादिका जगुः ॥JGc_1,2.40॥ [अनुष्टुभ्] प्रहापितं प्रतिशिशु मातृभिस् तदा सुभोजनं सुरभित-योजनं मुदा । हरिः सखीन् परि परिवेषयन् हसन् परीक्षितं सकृद् अकृत स्वजिह्वया ॥JGc_1,2.41॥ [रुचिरा] [116] ततश् चाचरिताचामः श्रीदाम-दाम-सुदाम-वसुदामादिभिः सह कर्पूर-पूरित-खपुरानुकूल-स्वर्ण-वर्ण-पर्ण-शुभ्रतावकीर्ण-चूर्ण-मय- ताम्बूल-पूर्ण-कपोल-लोल-कुण्डल-मण्डनानन-लक्ष्मीकश् चक्षुर्-विजित-नालीकः स्वजनावलोक-नाभीकः श्रील-गोपालः स्वालयाय चचाल । यथा, शनैः शनैः सरभसम् अन्य-वन्यया स तर्णयन् सुरभि-तृणानि सौरभम् । व्रज-स्थितान् प्रति विरहाकुलीभवन् बकान्तकः प्रतिचलति स्म तैः सह ॥JGc_1,2.42॥ [रुचिरा] विधाय गा गोकुल-सम्मुखीना, महा-तरु-च्छायम् उपास्य कृष्णः । देवोपदेव-स्तुति-गीत-वाद्यं शृण्वन् मुहुः प्राप तटं व्रजस्य ॥JGc_1,2.43॥ [उपजाति] गीर्-वाणैर् दिव्य-यानैः पथि पथि मुनिभिर् मन्त्र-योगादि-सिद्धैर् गव्याभिर् घ्राण-दृग्भिस् तद्-अनुगत-नरैर् दृष्टि-देशे सरद्भिः । गोष्ठ-स्थैर् उन्नत-स्थैः प्रणिहित-वदन-श्रीमयूखः समन्तान् नेत्राब्ज-प्रान्त-लक्ष्मी-कलित-सुख-कुलः पूर्ण-वेणुर् विवेश ॥JGc_1,2.44॥ [स्राग्धरा] हम्बा-रावः पशूनां प्रमद-कल-कलः पाशुपाल्य-व्रजानां स्तोत्रासारः सुराणां निगम-समुदयावृत्ति-घोषस् त्व् ऋषीणाम् । इत्थं सांराविणान्त-वधिर-सम-दशाम् आगते सर्व-लोके वेणोः सूक्ष्मो' पि नादः स जयति नितरां यः समस्तं भिनत्ति ॥JGc_1,2.45॥ [स्राग्धरा] [117] अथ वन-कुल-गोकुलाभ्यां मिथः सुखम् अभिमुखम् आगतयोर् महतां समूहयोर् महोदधि-तुल्ययोः सङ्गमः संवृत्तः; यथा नित्यम् एव तथानुभविनाम् अपि दिवौकसां चमत्कृतिर् अजायत; यत्र श्री-गोविन्द एव स्वयम् इन्दवति स्म, स्वयम् एव च वेणु-शिक्षया धेणूः पृथक् पृथग् अवातस्तम्भत् । [118] तत्र गोष्ठाद् बहिर् लम्भित-मुहुर्-उपष्टम्भानां दोहनादि-कर्मणा गवां तर्णकादीनाम् अपि शर्म निर्माय, दुग्धाय जनान् पुरो विधाय, सवयोभिः सवयोभिर् आवृतौ सर्वेषां मध्य-वृत्तौ सुवृत्तौ गोपुरम् आव्रजन्तौ गृहाय व्रजन्तौ, स्वकुल-यशोदादि-पुरन्ध्री-राजि-नीराजितौ राजितौ लाजादिभिर् अभिवृष्टौ समम् एव समस्त-नयन-दृष्टौ, गोष्ठाभ्यन्तरं प्रविष्टौ समम् एव निज-निज-प्रेयसी-समाकृष्टि-पटु-दृष्टि-विशिष्टौ निहत-दनुजौ राम-रामानुजौ चरण-मार्जन-वीजनादिभिर् विशश्रमतुः । [119] तत्र क्षण-कतिपयं जननी-जनित-लालन-निर्माण-शर्मानुभूय, स्नान-धामनि सम्भूय निज-सेवा-कृज्-जन-कारित-मज्जनादिभिः, सुवेशतया विभूय, पुनर् जननी-सनीडम् एवाजग्मतुः । [120] ततश् च सन्ध्यां गमयित्वा जनकादिभिः सह भोजन-लीलां जनयित्वा बहिः-सभा-भागम् आगम्य नाना-बन्धु-जनतया समागम्य तद्-विशिष्टौ सूपविष्टौ बभूवतुः, [121] यत्र नाना-गुणि-शतेषु समागतेषु ताभ्यां सुकुमारता-प्रभूताभ्यां कुमार-सूताभ्यां सह सुमति-रत्नचूडाव् आवव्रजतुः । [122] ततः श्रीमता गोलोक-साम्राज्यवता भोजनादिकं पृष्टयोस् तयोः परम-हृष्टयोः, श्रीयुत-रामानुजस् तु निजानुज-वद् एव तौ सूत-तनूजाव् आहूय भूयसा स्नेहेन सदेशम् उपवेशयामास । निज-व्रज-वासि-सूतादीनां प्रभूतानां भव्यानि काव्यानि तैर् एव श्रावयामास च । ततश् च तौ परम-हृष्टौ सन्तौ स्व-गुण-कलापं सफलयितुं बलवद् उत्कण्ठितवन्तौ । [123] अथ प्रहर-मात्रायां रात्राव् आचरित-यात्रायां नन्दित-सर्व-समाजेन श्री-व्रज-राजेन समज्या-प्रधानेषु प्रातर् नव्य-काव्य-श्रवण-निमन्त्रणम् अपवर्ज्य विसृज्यमानेषु, तं निज-जनकम् अनुज्ञाप्य कनक-वसनस् तौ सुकुमारौ सूत-कुमारौ करे गृहीत्वा स्पृहान्तरं हित्वा मातृ-गृहान्तः सङ्गतवान् । मातरं प्रति तयोः प्रसङ्गं सङ्गमितवांश् च । [124] ततस् तु तां सर्व-स्तुतां तौ कुमार-सन्तौ सुख-सारं सम्भवन्तौ विविधम् एवं विचारितवन्तौ, "किम् इयम् अस्य गोकुल-कुल-चन्द्रस्य क्षीर-नीरधि-गम्भीर-वेला? किं वा पूर्ण-तद्-उदयाकर-राका-साकारतया लब्ध-मद्-विध-दृष्टि-मेला? किं वा प्राची दिग् एवम् आनन्दनया रचित-तनया? वस्तुतस् तु तनय-विषय-दया किल स्फुरद् एवम् उदयतया शीतली-कृत-लोक-समुदया" इति । [125] अथ सा च परम-रमणीय-चरिता मधुरेण व्यवहारादिनाभ्य्-अवहारादिना वस्त्रालङ्कारादिना च प्रचुरतरम् एव स्नेहं तयोर् आचरितवती । [126] ततश् च तयोर् मङ्गलाय मातरम् आशिषश् चित्वा, वाससम् आसादनाय चानुज्ञा-वितरं याचित्वा स्वयम् अपि स्नेहावेश-मय-तन्-निदेश-वशतया विश्रमाय संवेश-वेश्म प्रविशन् सर्व-सुख-सारः श्री-गोपाधिपति-कुमारस् तौ सूत-सुतौ स्वेन युतौ विधाय श्री-राधिका-सदेशम् आसादितौ चकार । [127] आसन्नौ च तौ विद्युद्-आवलिषु तद्-अधिदेवताम् इव, कमलिनीषु कमलालयाम् इव, सर्व-सम्पत्तिषु सद्-अनुकम्पाम् इव, गुण-श्रेणिषु स-विनय-नीतिम् इव, हरि-रति-जातिषु महा-भाव-सम्पदम् इव, निखिल-सखीषु श्री-राधाम् ईक्षामासतुः । [128] अथ तां पश्यन्ताव् एव प्रेम-वश्यं ताव् आत्मानम् अजानन्ताव् आत्मना कृष्ण एव सान्त्वयामास, सान्त्वितौ च तौ तं च तां च निचाय्य चिन्तयामासतुः, "इन्द्रनील-रुचि-जीवनं महः स्वर्ण-वर्ण-निकराकर-प्रभा । यच् च या च चयनं तयोर् इदं द्वन्द्वम् आदि-रस-सार-कारणम् ॥JGc_1,2.46॥ [रथोद्धता] इति । [129] अथ कंस-रिपुणा परिचायितयोश् च तयोर् एषा स-कौतुकं बालदेव-रयोर् इव कुमार-वरयोः सशर्म सनर्म च पुरस्कारं चकार । [130] ततः सङ्गिनः प्रदाप्य मातुल-गृहम् एव तौ प्रस्थाप्य श्री-गोविन्दः स्व-मोहन-मन्दिरं प्रविवेश संविवेश च । तत्र, आयाते रमणे ससम्भ्रमम् उपागम्यासनादि-क्रियाम् आचर्य व्यजनादिभिः स्वयम् असौ सेवावधानं दधे । शय्यायां त्वरितं गते पुनर् इयं लीना सखीयाचिताप्य् आसीत् क्वापि कदापि तत्परिचिता नास्मीतिवद् व्यञ्जती ॥JGc_1,2.47॥ [शार्दूलविक्रीडित] [131] तत्र सखीनां वचनम्, "अदृष्टे दर्शनोत्कण्ठां दृष्टे तु त्वम् अपह्नुतिम् । सर्वदा कुर्वती कृष्णे कीदृशीति न लक्ष्यसे ॥JGc_1,2.48॥ [अनुष्टुभ्] ततः सखीभ्यां सुगृहीत-बाहुर् नीतापि मध्ये-गृहम् आयताक्षी । स्तम्भेन बाह्येन तथान्तरेण, कृतावलम्बा चकृषे प्रियेण ॥JGc_1,2.49॥ [उपजाति 11] बलेन कृष्टा हरिणाप्य् अनल्पं तल्पं गतासीन् मिलितुं च लोला । तथापि नायाद् ऋजुतां तु किन्तु कराकरिप्रायतया ससञ्ज ॥JGc_1,2.50॥ [उपजाति 11] अमिलन-हठ-कृद् यदामिलद् वा हरिम् अथ भेदयितेयम् आशु केन । द्वयम् अपि चरितं न चित्रम् अस्या यद् अलम् असौ रस-रूपताम् अयासीत् ॥JGc_1,2.51॥ [पुष्पिताग्रा] श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त- व्रज-वल्लभ पाहि माम् ॥JGc_1,2.52॥ इति श्री-गोपाल-चम्पूम् अनु गोलोक-विलास-विकासनं द्वितीयं पूरणम् । ॥2॥ पूर्णः श्री-गोलोक-विलासः । --o)0(o-- ************************************************************* (3) अथ तृतीयं पूरणम् कृत-पूरण-वर्ति-तृष्ण- श्री-कृष्ण-जन्म-सम्पन्-मयम् श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज वल्लभ पाहि माम् ॥JGc_1,3.1॥ [1] तद् एवं प्रशस्त-शास्त्रावलोकतः श्रीमान् गोलोकः प्रस्तुतः । यत्र लोकाभिव्यक्त-तद्-अभिव्यक्त-वैभव-भेदाद् द्विधापि वृन्दावन-वैभवं विभावितम् । यत्र च लोकानभिव्यक्त-वैभवे चिन्तामणि-मय-कमलाकार-गोकुल-प्रकारश् चाविकलम् अवकलितः । यत्र च सप्त-प्रकोष्ठा गोष्ठाधिपति-पुरी वर्णनाभिर् उरीकृता । यत्र च प्रातर् औचिती-चित-कृति-प्रभृति श्री-हरि-चरितं प्रचारितम् । यत्र च गोप-राज-राजित-सकल-भाजित-सभायां भव्य-काव्य-विज्ञ-सर्वज्ञतातिमनोज्ञ-प्रज्ञ-सूत-वंश-प्रसूत-कुमार-द्वयागमनम् अनवद्यं वर्णितम् । यत्र च व्रज-राजादिभिस् तत्-कथा-शुश्रूषा प्रथयाञ्चक्रे इत्य् अपि निगदितम् । तद्-अनन्तरम् अत्र तु तत्-कथा वितायते । [2] अन्थान्येद्युर् ब्राह्म-मुहूर्तम् आरभ्य पूर्ववद् एव पूर्वज-रामः सर्वं पर्वति स्म । भोजनं पुनर् ऐकान्तिकम् एव नित्यम् इव तद्-दिने जातम् । यथा ज्ञापयन्ति स्म श्रीमत्-पितृ-चरणाः - "तात! प्रातर् एव गोभिः शोभिष्यमाणतां सम्भवता भवता ताभ्यः समग्रानुत्तम-ग्रासान् प्रादेश्य मद्-आदेश्यतया यत् किञ्चिद् उपयुज्य स्वयम् अञ्चितव्यम् |" इति । भोजनं, यथा- अग्र्ये सद्मनि रत्न-पीठ-महितौ रामाजितौ तद्-वधू- हस्तेभ्यः परिगृह्य मातृ-युगलेनान्नादि पर्यापितम् । भुञ्जानौ सखिभिः सुनर्म-वलितं प्रस्माययन्तौ च तद्- युग्मं तेन च पर्वणा परिजनं सर्वं सुखाचक्रतुः ॥JGc_1,3.2॥ [शार्दूल] [3] ब्झोजनानन्तरं तु सास्रं निभालयन्त्याः सस्मितं चाकर्णयन्त्याः श्रीमत्या मातृ-द्वितीयायाः पुरस्ताद् अग्रजेन सखिभिश् च सुखद-नाना-वार्तां वर्तयति श्री-व्रज-राज-कुमारे व्रज-नरेशादेशः प्रविवेश-"वत्स! सभासदः सभायां सभाजिताः शोभन्ते । तौ च सूत-सुतौ स्वसम्प्रदायम् आदाय वर्तेते" इति । तदा च- स तु जननीम् अनुजानतीं प्रणम्य द्रुतम् अनुरामम् इयाय सभ्य-वृन्दम् । द्वयम् अपि तद् अथ प्रकाश-युक्तं कुमुद-सुहृत् कुमुदाकरायते स्म ॥JGc_1,3.3॥ [4] तत्राभ्यन्तरः सभा-वलय-प्रवेश-द्वारं परितः स्तम्भ-पङ्क्ति-सक्त-गृहाकारं यत् पञ्चमं लोक-सहस्राधारता-समुचिताकारं पूर्व-दिग्-गतं पूर्-द्वारं, तस्य बहिर्-अन्तरतया घटित-सूक्ष-जाल-रन्ध्र-जालेन कुड्येन द्विधा-विभक्त-दीर्घता-विधानस्य तिर्यक्तया मध्य-स्थितेन निम्न-वर्त्मना बहिर-अन्तर्-लब्ध-कुट्टिम-चतुष्टयस्य बहिः-कुट्टिम-द्वय-वलित-रत्न-पीठ-घटासु यथायथम् उपविष्टा मुदाविशिष्टास् ते विभ्राजन्ते स्म । [5] यस्मिन्न् उदीची-कुट्टिम-तट-घटिताम् अवाची-मुखतया विभ्राजिनीं राजिम् अधिकृत्य विराजमानः श्री-व्रज-राजस् तस्य तु सव्य-तत्-तट-घटितां प्राची-मुखतया श्री-निधानां श्रेणिम् आश्रित्य दत्त-सुख-समाजः श्री-व्रज-युव-राजस् तथापसव्यतस् तत्-तट-गत-कुड्य-सनीड-घटितां प्राचीमुखतया सुख-करीम् आवलिम् आसाद्य परम् अहितः क्षिति-सुरोत्तम-समूह-सहितः पुरोहितः सम्य-विराजते स्म । तत्रावाची-कुट्टिम-गताश् च केचिद् आभीर-वीरा विराजन्ते स्म । [6] ततश् च तयोः कुट्टिमयोर् मध्य-भागश् च प्राङ्गणात् क्रमत उन्नतः । स्वयं तु विस्तीर्णतया नातिनिम्नतया च कुट्टिम-स्थानां सुष्ठु दृष्टि-सङ्गतः सन् विभ्राजते स्म । श्री-भाजं गोलोक-सम्राजम् अभिमुखीकृत्य तयोः कुट्टिमयोर् मध्यस्थौ पुटिताग्र-हस्तौ तौ सूत-सुतौ तु सह सहायम् उत्थान-युतौ वर्तेते स्म । ययोश् च सव्यापसव्यतः सर्वे व्रजस्थाः सूतादिषु स्फुरद्-अर्हद्-अवस्था-विशिष्टम् उपविष्टा विस्तीर्णतासाङ्ग-प्राङ्गणे तु परे शिष्टाः । इति स्थिते- सर्वस्माद् उच्चमाने मणि-जनित-महा-सिंह-पीठे निविष्टः साध्विष्टः सत्-प्रकीर्णाद्य्-उपवलित-करैर् भ्रातृ-मध्यं प्रविष्टः । दृष्टिं पीयूष-वृष्टिं विनिदधद् असकृत् कृष्ण-वक्त्रे स-तृष्णं श्रीमान् गोलोक-राजः स-सदसि ददृशे राजमानः प्रजाभिः ॥JGc_1,3.4॥ श्री-शुभ्रासन-तुलिकोपरि-मिलत्-कायाधरांशो मनाग् आलम्बाद् उपधान-चन्द्र-वलयस्येषत् तिरो-वर्तनः । धिन्वन् सस्मितया दृशा परिषदं श्री-राम-दामादिमान् श्री-कृष्णः समयात्र साम्प्रतम् अपि प्रत्यक्षवल् लक्ष्यते ॥JGc_1,3.5॥[7] तत्र च तस्य वर्णादिकम् एवं वर्ण्यते- श्यामे श्याम-दशाम् अवाप सहसा शोणे तथा शोणतां पीते रोचिषि पीत-धाम विविधे वैविध्यम् आगाद् इति । अङ्गोपाङ्ग-रुचा हरेर् जन-दृशां वीथिर् गता तत्-क्षणान् नाना-रूप-गतीर् नटानुपजहासेव स्मित-व्यङ्गतः ॥JGc_1,3.6॥ किं च- चन्द्रो' यं श्याम एष प्र्थम-जलधरः कान्तिभिर् विश्व-दीपः शोभन्ते विद्युतस् ता इह सपदि जहत्यात्म-सत्ताम् अमूस् तु । नक्षत्राणीह लीनान्य् अपि बत कुमते नो नभः सा सभासाव् इत्य् अन्योन्यं विनोदाद् विवदनम् उदभूत् तत्र शश्वत् कवीनाम् ॥JGc_1,3.7॥ [8] तत्रैव कस्यचिद् अन्यस्य कविता- उपरि मधुकरावली तदीयं तलम् अनु सस्मित-नील-वारि-जातम् । तद् अनु रवि-सुताच्छवारि-पूरं स्फुरति सखे किम् इयं सभा नवास्ति ॥JGc_1,3.8॥ [9] अथात्म-स्थाने युक्तः श्री-कृष्ण-रामाभ्यां प्रयुक्तः प्रसिद्ध-नामा श्रीदामा श्रीभाजं व्रज-राजम् आवेद्य सद्यः पुर-मध्यम् आसाद्य कृती श्री-व्रजराज्ञी-प्रभृतिर् बहिः कुट्टिमात् किञ्चिद् उन्नत-कुट्टिमम् अनु मर्यादाम् अंशम् अप्य् अतिचर्य स्फुटम् उपर्य् उपरि घटित-गात्रं लब्ध-सन्निकृष्टि-दृष्टि-मात्र-पात्रं श्रेणितयालङ्कृतम् अनेक-नीरन्ध्र-जाल-रन्ध्र-जालं समया समानीय प्रतीहारं सप्रतीहारं प्रणीय दृग्-भङ्गि-कलया तासाम् अन्तः-सभा-सङ्गिताम् अभिनीय पुनस् तयोर् अविप्रकृष्ट एवोपविष्टः । [10] यत्र श्रीमतां मित्राणां सङ्गतौ मधुमङ्गलो' पि रङ्ग इव तत्-तत्-प्रसङ्गेन नर्म-भङ्गिभिः शर्म दातुम् अङ्गीकुर्वन्न् इव निविवेश । [11] तत्र श्री-व्रज-राज्ञी- मणि-मय-वर-पीठे यातृ-मुख्यान्तराले तनय-नव-वधूभिः सेवितारात्-प्रदेशा । सुत-मुख-विधु-कान्तिं सा गवाक्षात् पिबन्तौ सुत-सुचरित-तृष्णक् कृष्ण-माता व्यराजीत् ॥JGc_1,3.9॥ [12] अथ राज्ञा व्रजस्य मधुरम् आज्ञाप्यते स्म-"अये मधुकण्ठ-स्निग्धकण्ठौ! वयम् उत्कण्ठिताः स्मः । ततः किञ्चिद् उट्टङ्क्यताम् |" [13] तौ च साञ्जलौ व्यान्ञ्जतुः-"देव! किं प्रक्रमितव्यम् अवलम्ब्य संवादवहे?" [14] व्रजराज उवाच-"भवन्तु सर्वज्ञाव् इति विज्ञापनायास्मदीय-कथाभिभिर् एवास्मान् विस्माययेताम् |" [15] ताव् ऊचतुः-"यथा शिष्टिः शिष्टाग्रणी-चरणानाम् । किन्तु शावयोर् आवयोर् एकतरः समाज्ञाप्यतां, यथान्यतरः श्रोता भवति |" [16] व्रजराज उवाच-"दिनम् एकम् एकम् अन्तरा प्रत्येकम् अपि तत्-तद्-रूपताम् आप्नोतु । प्रक्रान्ता पुनर् ज्यायान् एव ज्यायान् विधीयते |" [17] ततश् च धृतोत्कण्ठः सपदि मधुकण्ठः कृताञ्जलितया नान्दीं पठन्न् अखिलम् आनन्दयति स्म । यथा- श्रीमान् यो भगवान् स्वयं विजयते ब्रह्मा सुरर्षिर् महान् व्यासस् तत्-प्रभवः परीक्षिद् अपि याव् उग्रश्रवः-शौनकौ । श्रीमद्-भागवत-प्रथा-प्रणयिनस् तान् विश्व-निस्तारिणः श्री-गोष्ठस्य महिष्ठतां प्रथयितुं कम्रान् नमस्कुर्महे ॥JGc_1,3.10॥ ततश् च- पश्चाद् अल्पं ताल-युग्मं गृहीत्वा गायन्तौ द्वौ पार्श्वयोर् मड्डु-विज्ञौ । श्रोता भ्राता यस्य सव्येतराग्रे सो' यं वक्ता सर्वम् उच्चैर् दिधिन्व ॥JGc_1,3.11॥ [18] इति प्रकारे लब्ध-सारे पुनर् मधुकण्ठः सोत्कण्ठं गायन् नृत्यन् तत्-तद्-भावाभिनयं प्रणयन् कथाम् अभ्याददे । अथ कथारम्भः [19] यथा-अथ सर्व-श्रुति-पुराणादि-कृत-प्रशंसस्य वृष्णि-वंशस्य वतंसः श्री-देवमीढ-नामा परम-गुण-धामा मधुरामध्यासामास । तस्य चार्याणां शिरोमणेर् भार्या-द्वयम् आसीत् । प्रथमा द्वितीय-वर्णा, द्वितीया तु तृतीय-वर्णेति । तयोश् च क्रमेण यथावद् आह्वयं पुत्र-द्वयं प्रथमं बभूव शूरः पर्जन्य इति । तत्र शूरस्य श्री-वसुदेवादयः समुदयन्ति स्म । श्रीमान् पर्जन्यस् तु मातृवद् वर्ण-सङ्करः इति न्यायेन वैश्यताम् एवाविश्य गवाम् एवैश्यं वश्यं चकार । बृहद्-वन एव च वासम् आचचार । स चायं बाल्याद् एव ब्राह्मण-दर्शं पूजयति, मनोरथ-पूरं देयानि वर्षति, वैष्णव-वेदं स्निह्यति, यावद् वेदं व्यवहरति, यावज्-जीवं हरिम् अर्चयति स्म । तस्य मातुर् वंशश् च व्याप्त-सर्व-दिशां विशां वतंसतया परं शंसनीयः । आभीर-विशेषतया सद्भिर् उदीरणाद् एष हि विशेषं भजते स्म । [20] तथा च मनुः- ब्राह्मणाद् उग्र-कन्यायाम् आवृतो नाम जायते । आभीरो' म्बष्ट-कन्यायाम् आयोगव्यां तु धिग्वणः ॥[Manu 10.15] इति । अम्बष्ठस् तु विशः पुत्र्यां ब्राह्मणाज् जात उच्यते इति चान्यत्र । अतः पाद्मे सृष्टि-खण्डादौ यज्ञं कुर्वता ब्रह्मणाप्य् आभीर-पर्याय-गोप-कन्यायाः पत्नीत्वेन स्वीकारः प्रसिद्धः । एष एव च गोप-वंशः श्री-कृष्ण-लीलायां संवलनम् आप्स्यतीति । सृष्टि-खण्ड एव तत्र स्पष्टीकृतम् अस्ति । तस्मात् परम-शंसनीय एवासौ वैश्यान्तः-पाति-महाभीर-द्विज-वंश इति । [21] अथ स्निग्धकण्ठेन चान्तश् चिन्तितम्-एवम् अपि केचिद् अहो एषां द्विजतायां सन्देहम् अपि देहयिस्यन्ति । ये खलु श्रीमद्-भागवते कुरु द्विजाति-संस्कारम् [10.8.10] इति गर्गं प्रति श्री-व्रजराज-वचने, वैश्यस् तु वार्तया जीवेत् इत्य् आरभ्य, कृषि-वाणिज्य-गो-रक्षा कुसीदं तूर्यम् उच्यते । वार्ता चतुर्विधा तत्र वयं गो-वृत्तयो' निशम् ॥[BhP 10.24.20-21] इति व्रजराजं प्रति श्री-कृष्ण-वचने, अग्न्य्-अर्कातिथि-गो-विप्रः [BhP 10.46.12] इति श्री-शुक-कृत-गोपावास-वर्णने, व्यतिरेकतस् तु धर्म-राज-चरतायाम् अपि विदुरस्य शूद्र-गर्भोद्भवतयान्यथा-व्यवहार-श्रवणे' प्य् अधिकं विअधिरायिष्यन्ते इति । [22] अथ स्फुटम् ऊचे-ततस् ततः ? [23] मधुकण्ठ उवाच-स च श्रीमान् पर्जन्यः सौजन्य-वर्येणार्जितेन निजैश्वर्येणापि वैश्यान्तर-साधारण्यम् अतीयाय, तच् च नाश्चर्यम् । यतः स्वाश्रित-देश-पालकता-मान्यतया वदान्यतया क्षीर-वैभव-प्लावित-सर्व-जनता-लब्ध-प्राधान्यतया च पर्जन्य-सामान्यताम् आप ; यः खलु प्रह्लादः श्रवसि, ध्रुवः प्रतिश्रुति, पृथुर् महिमणि, भीष्मो दुर्हृदि, शङ्करः सुहृदि, स्वयम्भूर् गरिमणि, हरिस् तेजसि बभूव । यस्य च सर्वैर् अपि कृत-गुणनेन गुण-गणने वशिताः सहस्र-सङ्ख्याभिर् अप्य् अनवसिता मातामह-महा-वंश-प्रभवाः सर्वथा प्रभवन्ते गोपाः सोपाध्यायाः स्वयम् एव समाश्रिता बभूवुः । तत्-सम्बन्धानि च वृन्दशः यं खलु श्रीमद्-उग्रसेनाग्रीय-यदु-संसद्-अग्रण्यस् ते समग्र-गुण-गरिमण्य् अग्रगण्यम् अवलोकयन्तः सकल-गोप-लोक-राज-राजता-सम्बलकेन तिलकेन सम्भावयामासुः । यस्य च प्रेयसी सकल-गुण-वरीयसी वरीयसीनाम् आसीत् । यस्य च श्रीमद्-उपनन्दादयः पञ्च-नन्दना जगद् एवानन्दयामासुः । [24] तथा च वन्दिनस् तस्य श्लोकं श्लोकताम् आनयन्ति- अन्यस् तु जल-पर्जन्यः सुख-पर्जन्य एष तु । सदा यो धिनुते सृष्टैर् उपनन्दादिभिर् जनम् ॥JGc_1,3.12॥पर्जन्यः कृषि-वृत्तीनां भुवि लक्ष्यो व्यलक्ष्यत । तद् एतन् नाद्भुतं स्थूल-लक्ष्यतां यद् असौ गतः ॥JGc_1,3.13॥ उपमान्ति च- उपनन्दादयश् चैते पितुः पञ्चैव मूर्तयः । यथानन्दमयस्यामी वेदान्तेषु प्रियादयः ॥JGc_1,3.14॥ उत्प्रेक्षन्ते च- उपनन्दो' भिनन्दश् च नन्दः सन्नन्द-नन्दनौ । इत्य् आख्याः कुर्वता पित्रा नन्देर् अर्थः सुदण्डितः ॥JGc_1,3.15॥ [25] तद् एवं सतीषु सर्व-सम्पत्तिषु तस्य पुत्र-सम्पत्तिस् तु परम-रमणीयताम् अवाप । नेपथ्य-सम्पत्तिषु वासः-सम्पत्तिर् इव । तत्रापि मध्यम-सुत-सम्पत्तिः सुतराम् ऐश्वर्याणाम् अविच्छिन्न-सम्पत्ति-पङ्क्तिम् अनु मध्यम-सम्पत्तिर् इव । [26] अत्र केचिद् अर्जुनम् उपमानीकुर्वन्ति । वयं तु तस्य मध्य-सम्बध्यमानस्य सर्वानन्दनस्य श्रीमत्-पर्जन्य-नन्दनस्य बालक-पर्यायेण तेन पाण्डु-तनयेनोपमानं न मन्यामहे । अपि च परमोदारेषु च सहोदरेषु तेषु न केवलं जन्मना तावन् मध्य-वर्तितया सो' यं वर्तते । अपि तु स्नेह-सम्पदाम् आस्पदतयापि न च केवलं तेषाम् किन्तु सर्वेषाम् अपि । येन तस्मिन् पित्रोर् अप्य् अधिका स्नेहर्द्धिकाया वर्धिष्णुता भ्रातॄनाम् अपि सदा सुख-संवर्धनी बभूव, न जातु स्पर्धनी । न चैतावान् उद्भूतः सुगुणस् तस्मिन्न् उद्भूतः । [27] भवति हि स्वयं भगवति तस्य भक्ति-विशेष-व्यक्तिः-यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः इति हि भगवती श्री-भागवत-गीर्-देवी । [28] तद् एतन् मधुकण्ठतः श्रुत्वा श्रीमद्-उपनन्दः श्रीमद्-अभिनन्दं नीचैर् उवाच-विज्ञाता कथां प्रकुर्वाणस्य किम् अस्य पर-हृदय-विज्ञता ? [29] अथाभिनन्दस् तद् अवधार्य साश्चर्यं मधुकण्ठम् उवाच-ततस् ततः ? [30] मधुकण्ठ उवाच-तद् एवं सति नाम्ना सुमुखेन केनचन गोपानां मुखेन तस्मै परम-धन्या कन्या दत्ता । या खलु स्व-गुण-वशीकृत-स्वजना यशांसि ददाति शृण्वन्त्यः, किम् उत पश्यद्भ्यः, किम् उततराम् भक्तिमद्भ्यः । ततश् च तयोः साम्प्रतम् एव दाम्पत्येन सर्वेषाम् अपि सुख-सम्पत्तिर् अजायत, किम् उत मातर-पितरादीनाम् । [31] तद् एवम् आनन्दित-सर्व-जन्यु-विगत-मन्युः पर्जन्यः सर्वतो धन्यः स्वयम् अपि भूयः सुखम् अनुभूय चाभ्यागारिकतायाम् अभ्यागतं-मन्यः श्री-गोविन्द-पदारविन्द-भजन-मात्रान्वितां देह-यात्राम् अभीष्टां मन्यमानः सर्व-ज्यायसे ज्यायसे स्वक-कुल-तिलकतां दातुं तिलकं दातुम् इष्टवान् । श्री-वसुदेवादि-नरदेव-गर्गादि-भूदेव-कृत-प्रभां सभां कृत्वा दत्तवांश् च । [32] स पुनः पितुर् आज्ञाम् अङ्गीकृत्य कृत-कृत्यस् तस्याम् एव श्री-वसुदेवादि-संवलित-महानुभावानां सभायाम् आहूय सभावम् उत्सङ्ग-सङ्गिनं विधाय मध्यमम् एव निजानुजं तेन तिलकेन गोकुल-राजतया सभाजयामास । [33] अथ तत्रानुजे सङ्कुचति सर्वत्र च जने विस्मयं सचमाने पितरि च रोचमान-लोचने स चोवाच-मयेदं नाविचारम् आचरितम्, यतः सर्व एव स्नेह-परम्परायाः पराधीनः । सा च साद्गुण्यस्य, तच् च सर्व-समञ्जसतायाः । सा चात्र यथा तथा न मद्-विधे । सैव च खलु सर्व-वशीकारितायां स्वैरिताम् अर्हति । [34] किं च, सर्वान्तर्याम्य् अप्य् एनम् एवोररीचरीकरीति । दृश्यताम् अस्यां भासमानायां सभायां सर्वेषां नेत्र-पटली-षट्पदवल्-लीलायमाना केवलम् अस्य मुखं कमलम् इव संवलते । तथा प्रथमत एव तद्-आनुकूल्यम् अत्राकल्प्यते । परिकल्प्यताम् अपीदं मम नाम्नैव । तस्माद् अस्माकम् अयम् एव राजेति । अथाभवत् कुसुमक-वृष्टिभिः समं स्फुट-ध्वनिर् दिवम् अनु साधु साध्व् इति । सभासदाम् इह च विकासि-दृष्टिभिर् यथास्फुरज् जय-जय-शब्द-मङ्गलम् ॥JGc_1,3.16॥ [35] अथ स्निग्धकण्ठ उवाच-मधुकण्ठ-कृत-जगद्-उत्कण्ठ-श्रीमन्-मधुकण्ठ ! श्रीमद्-उपनन्द-नन्दनयोस् त्रय एव मध्यमा इति को' यं मध्यमः । कीदृशी वा तस्य समञ्जसतेति सोदाहरणम् उच्यताम् । [36] मधुकण्ठ उवाच-एकं तावद् भवन्-मनः-प्रह्लन्नता-समुचितं प्रवह्लिका-पद्यम् इदम् अनवद्यं पूर्यताम् । [37] स्निग्धकण्ठ उवाच-कामम् । [38] मधुकण्ठ उवाच- आकृष्य मत्-पुत्रम् अनेन पुत्री- कृतेन भूतिं भजते स एषः । इति स्वयं वेत्ति न तेन मैत्रीं भिनत्ति को' यं वदने वदेति ॥JGc_1,3.17॥ [39] स्निग्धकण्ठः सोत्कण्ठतया शीघ्रम् एव सानन्दम् उवाच-नन्द एव इति । [40] मधुकण्ठ उवाच-भवता ज्ञात्म् एवेदम् इति । तद् एतच् छ्रूयताम्- स्वेनाल्पेन गुणेन वाञ्छति निजे पूजा-सुखे भूयसी लोको यस् तु महीयसापि खलु तेनैवान्यदीये सदा । सो' यं श्री-व्रजराज एव यद् असौ शूराङ्गजं धिन्वितुं तत्-तद्-धानिम् असोढ सख्यम् अभिन्नाल्पं च तस्यान्तरम् ॥JGc_1,3.18॥ [41] ततश् च तद् एतन् मधुकण्ठ-सूक्त-सुधाकरम् आसाद्य रत्नाकर इवोच्छलद्-अङ्ग-तरङ्गस् तद्-अन्तर्-बहिरङ्ग-सभ्य-सङ्घस् तद्-उपरि-हृदयङ्गम-रत्नावलिं विकीर्णवान् हृदयावलिं वा वितीर्णवान् इति स्वयम् अपि न भिदां विदाम्बभूव । [42] अथ स्निग्धकण्ठ उवाच-ततस् ततः ? [43] मधुकण्ठ उवाच-ततः श्रीमान् असौ धन्यः पर्जन्यः श्री-गोविन्द-पदारविन्द-भजनाय वृन्दावनं प्रविशन् समासत एव समस्त-शास्त्र-सारं पृच्छतः पुत्रान् उपदिदेश, यथा- किं भय-मूलम् अदृष्टं किं शरणं श्री-हरेर् भक्तः । किं प्रार्थ्यं तद्-भक्तिः किं सौख्यं तत्-पर-प्रेम ॥JGc_1,3.19॥ इति । [44] तद् एवं सह-भार्ये वृन्दावनं गते तस्मिन्न् आर्ये श्रीमान् उपनन्दः स्व-नामानुरूपं श्रीमन्-नन्द-व्रज-महेन्द्र-सभायाम् अयन्त्रित-मन्त्रितया स्थितवान् । विचित्रवीर्य-सभायां भीष्म इव । सो' पि मन्त्र-मिषेण विशेषेण तद्-आज्ञाम् एव गृह्णन् सर्वं सर्व-कालं सुराजा प्रजा-कुलं पालयति स्म । [45] तत्र चेयं चर्याचरिताश्चर्या बभूव, यथा- मर्यादां पितुर् अयम् आवद् एव सर्वां धर्मादिर् न विपदम् एति यत्र चार्थः । सम्पत्तिर् न पुनर् अभूद् अमुष्य वश्या येनासौ प्रसभम् अवाप वृद्धिम् एव ॥JGc_1,3.20॥ [46] तद् एवं सर्व-समृद्धि-वृद्धि-सिद्धिम् आयाते राजन्वति व्रज-जन-जाते कलिकायमाना काचिद् उत्कलिका क्रमेण विकासम् अयामास । सर्वेषां प्राण-तुल्यस्य निज-कुल्यस्य राज्ञस् तस्य सन्ततिर् न जायत इति । कालात्यये चाशा-व्यत्ययात् सर्वं जनम् अतीव कृच्छ्रम् आनर्च्छ । अग्रजादींस् तु सुतराम् । श्रीमद्-व्रजपति-जम्पती तु प्रजाशां पूर्वत एव सन्दिग्धि-दिग्धाम् अपि कुर्वाते स्म, उत्तरतस् तु विशेषतः । [47] स्निग्धकण्ठ उवाच-कथं तत्-प्रेष्ठाः पुत्रेष्ट्यादिकं नानुष्ठापितवन्तः ? कथं वा विदग्धयोर् अपि तयोः सन्दिग्धता जाता । तथापि परमेश-परयोः कथन्तरां वा तद्-आशा ? उत्तरतस् तु विशेषतः कथन्तमाम् ? [48] मधुकण्ठ उवाच-अनुष्ठापितम् अपि तत् तन् न प्रतिष्ठाम् आससाद । [49] स्निग्धकण्ठ उवाच-कथं तत् ? कथं वान्यद् अन्यत् ? [50] मधुकण्ठ उवाच-तथा हि, तत् तद् अशेष-सम्पत्त्योर् अपि दम्पत्यो रहसि संवादो' यं बभूव । यथा श्रीमान् पतिर् उवाच-कुटुम्बिनि! किम् अवलम्बी मम सनानाय वितानादि वितानयति शोक-वशो' यं लोकः ? यतो मम सङ्कल्प-कल्पना-समये यादृशाय सर्वतो विचित्राय पुत्राय चित्तं कल्पते । स तु परम एवापूर्वः कथम् अपूर्व-विषयतां प्राप्नोतु ? तत पुनर् अन्यत्र वचन-गोचरं रचयितुं सङ्कुचत्य् एव चेतो-वृत्तिः । यतो यत् खलु मयि दया-परायणस्य श्रुति-पारायण-फलस्य श्री-नारायणस्य रूपं ततो' पि मधुरतरं कतरद् वा भवेत्, परिजात-कुसुमाद् आकाश-कुसुमम् इव । [51] अथ स्निग्धकण्ठश् चिन्तयामास-अस्य ततो' पि मधुरतरत्वं नायुक्तम् । यत एतद् उद्दिश्य श्री-भागवत-पद्यम्- यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥[BhP 3.2.12] इति । [52] अथ स्फुटं पप्रच्छ-ततस् ततः ? [53] मधुकण्ठ उवाच-अथ श्रीमती तत्-पत्नी चोवाच-कीदृशं रूपं तद् इति कथ्यताम् । [54] स उवाच- श्यामश् चञ्चल-चारु-दीर्घ-नयनो बालस् तवाङ्क-स्थले दुग्धोद्गारि-पयोधरे स्फुटम् असौ क्रीडन् मयालोक्यते । स्वप्नस् तत् किम् उ जागरः किम् अथवेत्य् एतन् न निश्चीयते सत्यं ब्रूहि सधर्मिणि स्फुरति किं सो' यं तवाप्य् अन्तरे ॥JGc_1,3.21॥ [55] सोवाच-श्रीमन् ! ममापीयम् एव मनो-वृत्तिर् मति-वृत्तिम् अतिवर्तमाना वर्तते । केवल-विलज्जया तज् जातु भवन्तं न निवेदयामि । तस्माद् अस्माद् असम्भव-मनोरथान् निवृत्ति-शास्त्र-विचारम् उद्यच्छन्तौ मन एव संयच्छेवहि । [56] स उवाच-यद्यपि मयाप्य् एतद् एव मध्ये मध्ये स्फुटम् अध्यवसीयते, तथाप्य् अस्तोको वशित-विश्वोद्रेको महान् सहायः श्रीमन्-नारायण-देव एव शरणम् इति चित्त-वृत्तिः परिवर्तते-यो' स्माकम् अदृष्टाश्रुतम् इदं दृष्टम् इव करोति । स सर्वं कृत-पूर्वी तद् अपि कुर्वीत । [57] सोवाच-देव ! तस्य देवस्य काम् अपि सेवायोग्याम् एवात्र योग्याम् उपलभामहे । [58] स उवाच-बाढम् । किन्तु कीदृशी सा ? [59] सोवाच-द्वादशी-व्रत-रूपा । [60] स सानन्दम् उवाच-सङ्गतं ब्रवीषि । ममाप्य् उत्कण्ठाङ्कुरितं स्फुरितम् एतद् एवासीत् । तस्माद् अद्यारभ्य समारभ्यताम् एष व्रत इति । [61] तद् एवं सम्प्रवदमानयोर् उद्भवन् देव-दुन्दुभि-नादः सर्वम् अतिचक्राम् । [62] अथ तया वृत्त-स्व-चित्त-वृत्ति-प्रथया तत्-कथया श्लथितवान्तः श्री-व्रज-धरित्री-कान्तः कान्त-निजालङ्कार-वारं सूत-कुमाराय विततार । श्रीमती व्रजपति-पत्नी च महा-नीलमणि-मय-नायकं हारं विहापयामास । [63] अथ सोत्कण्ठं स्निग्धकण्ठ उवाच-तर्हि किं जातम् ? [64] मधुकण्ठ उवाच-तेन व्रतेन पूर्णे वर्षे बृंहिते च तर्षे युगपद् एव देव-देवः स्वप्ने तयोर् आविर्बभूव, चोवाच च-अहो ! मय्य् अतिसक्तौ भक्तौ कथं निर्विद्य खिद्याथे ? यो' साव् अतसी-कुसुम-सुषमः सुकुमारः कुमारः शश्वद् एवानुभवतोर् भवतोः कुमारतया स्फुरति । स तु सदा भवतोर् एवानुगतः प्रतिकल्पं स्वभक्ति-प्रवर्तनाय दिवि मत्-प्रवर्तित-द्रोण-धरा-रूप-कलांश-कलावतोः तद् भूरि भाग्यं इत्य् आदि-रीत्या ब्रह्माद्य्-अलभ्य-साक्षात्-तत्-फल-साक्षात्काराय स्वयम् एव पृथिव्यां भवतोर् भवतोर् एव भवं लभत एव ‘ अचिराद् एव च रुचिरा रुचिरेषा युवयोः सफलतां वलिता । [65] तद् एवं श्राविताभिहिते तिरोहिते च परमहिते भगवति लब्ध-जागराव् उपलब्धामृत-सागराव् इव च मिथस् तद् एव सङ्कथयन्तौ प्रथयन्तौ च परम-चमत्कार-निवहं वहतः स्म । [66] अथ स्निग्धकण्ठः स्वगतं चिन्तयामास-तद् एवं जातान्य् एव मम प्रश्नानाम् उत्ताराणि । तत्र च भवतोर् एवेति युक्तम् एवोक्तं श्री-भगवता--प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [10.8.14] इति वदतो' प्य् अव्यभिचार-वचः-प्रचार-सर्गस्य मुनेः श्री-गर्गस्य प्रायः सो' यम् अभिप्रायः । [67] श्री-भगवता सह सम्बन्धः किल केवल-प्रेम-निबन्धनः-भक्त्याहम् एकया ग्राह्यः [BhP 11.14.11] इत्य् आदेः । अतस् तद्-विशेषस्य तद्-विशेष एव हेतुः-ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [Gãtà 4.11] इत्य् आदेः । ततस् तस्मिन् वत्सतां सतां वात्सल्याभिध एव प्रेमा प्रमापयति । [68] तत्र श्री-वसुदेवस्य तद्-ऐश्वर्यालोचनेन वात्सल्यस्य तारल्यं सारल्यं चासादितम् । श्री-व्रजराजस्य पुनस् तद्-वात्सल्यं शश्वद् उद्बुद्धं शुद्धम् एव च प्रसिद्धम् । पितृभ्यां पुत्रतया तद्-धारणे कारणं च मुनिभिर् मन एव मन्यते । आविवेशांश-भागेन मन आनकदुन्दुभेः [BhP 10.2.26] इत्य् आदेः । दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः [BhP 10.2.18] इत्य् आदेश् च । श्री-व्रज-राजाभ्याम् अपि मनसा धारणं तस्य कार्यान्यथानुपपत्ति-सिद्धेन भक्ति-स्वाभाव्येनैव सम्भाव्यते । तत्र च सति साम्प्रतं तु विशेषत एव साम्प्रतं परावस्थाम् अनु कृतासक्तौ हि भक्तौ तद्-उदयः स्यात् । तस्मात् तवैवात्मजस् तस्य वसुदेवस्य तु क्वचित् कार्ये निमित्ते जातः प्रादुर्भूतः इति । [69] अथ प्रकटम् उवाच-ततस् ततः ? [70] मधुकण्ठ उवाच-तद् एवं परमार्तेर् उपकण्ठतां प्राप्तायाम् उत्कण्ठायाम् एकदा सर्वे' नर्वाचीना व्रज-वासिनः सभावाः सभायां मिलिताः । मिलित्वा च तद् एव सोत्कण्ठं सुष्ठु प्रतुष्टुवुः । [71] तदा च तत्रैका तापसी केनचन स्नातकेन समम् आयाता । तां च महा-प्रभाव-लक्षणां लक्षयित्वा सर्वे समुत्थायातिथ्यम् आवितथ्येन विधाय विज्ञापयामासुः-साक्षाद् भगवतो योगमायेव का त्वम् असि ? श्रीमन्-नारदस्याभिनव-तनुर् इवायं वा कः ? [72] सा च सहासम् आह स्म-पौर्णमासी-नाम्नी कात्यायनी च कुमार-श्रमणा च पारिकाङ्क्षिणी चेक्षणिका चास्मि । अयं च मधुमङ्गल-नामा स्नातकः श्री-नारद-प्रकृतिः । आवां च विद्या-विशेषेणैतद्-वयस्काव् एव सदा विद्यावहे । [73] ते ऊचुः-एतावती कृपा कृपणेषु कथम् अस्मासु कृता ? [74] सोवाच-भवतां किम् अपि वैभवं सम्भाव्य । [75] सर्वे ऊचुः-किं तत् ? [76] सोवाच-भवतां प्राण-कन्दस्य श्रीमन्-नन्दस्य जगदानन्दः स खलु नन्दनः सम्भवितेति । [77] सर्वे स-बाष्प-पुलक-कुलम् ऊचुः-बृहद्-वनम् अस्माकम् इद बृहत्-तीर्थं भवति । तस्माद् अस्मभ्यं दत्त-विश्रान्तिके कृष्णान्तिके स्फुटम् उटजं तव घटयामः । [78] सोवाच-उपश्रुतिर् एषा श्रुति-वेषा नव्यापि न व्यभिचरिता । यतः कृष्णाया इति विवक्षितम् अपि कृष्णस्येति लक्षितं करोति । कृष्ण-नामा हि भवितासौ । महा-प्रभाववति यस्मिन् जातवति निर्दानवता पृथिव्यां भविष्यति । तदीय-गुणे तु सदा नवता, सगुणता विद्यादि-प्रबन्धे तत्-सम्बन्धे तु निर्गुणता । सकिञ्चनता विषय-सम्पत्तौ तद्-भक्तौ तु निष्किञ्चनता इत्य् आदिकं विरुद्धायमानम् अपि सर्वैर् अनुरुद्धं करिष्यति । तस्माद् अस्माकम् अत्र स्थातुम् आग्रह एव भवताम् अनुग्रहाय सम्पन्नः । [79] अथ तां सर्वे सानन्दं वन्दमानास् तया समम् इन्दीवर-रुचि-निन्दीहित-कालिन्दीं विन्दमानाः पर्ण-मन्दिरं पूर्णयन्तस् तत्र वासयामासुः । [80] तस्मिन्न् एव दिवसे' पगत-दोषे प्रदोषे समुद्भट-कंस-रोषेण जात-चित्त-शोषेण कृत-परिदेवेन वसुदेवेन प्रहिता व्रज-हिता बडवारोहिणी रोहिणी गुप्तम् आजगाम । यस्याम् आगतायां परम-पतिव्रतायां सर्व एव व्रज-राज-राज-समाजः शुभ-शकुन-सङ्कुल-शकुनादि-समजेन समम् उल्ललास । तत्र चानन्द-मोहिन्यौ श्री-यशोदा-रोहिण्यौ यमुना-गङ्गे इव सङ्गत-सङ्गे परस्परं परेभ्यश् च सुख-समूहम् ऊहतुः । [81] व्रज-राज-पत्नी च तस्या ज्यैष्ठम् अवष्टभ्य मास-त्रय-जातम् अन्तर्वत्नीत्वं पर्यालोच्य स्वाभेद-वेदनेनैव शात-जातं प्राप । [82] अथ माघ-मासि चासित-प्रतिपदि कृत-सर्व-सुख-प्रसर-जन्यां रजन्यां सा व्रज-राजं सेव्यमाना तन्द्रापरतन्त्रायमाणा स्वप्न-तुल्यता-संचितं किञ्चिद् अञ्चितं ददर्श । [83] यथा स एव बालः सर्वतस् तद्-आवरण-कारिकया कयाचिच् दिव्य-कुमारिकयात्मानं पिधाय व्रज-राज-हृदयान् निज-हृदयं प्रविश्य दृश्यवद् एव स्थित इति । ततश् च सो' यं हृदय-कमल-मध्य्म् अध्यासामास । सेयं तु जठर-मध्यम् इति । व्रजराजश् च निरन्तर-स्वान्तर-तत्-प्रवेशावेशं दुर्निदेशं चिरम् अनुभूय दूयमानतां विधूय तथैवानुभूतवान् । [84] अथ स्निग्धकण्ठः स्वान्ते चिन्तयति स्म-सत्यम् एतद् अत एव सद्-वाणी-गुणिभिर् मुहुर् अनयोर् आत्मज इति मतम् । मया च सुविचारतस् तद् एव पूर्वं निश्चितम् आचरितम् इति । उवाच च-ततस् ततः ? [85] मधुकण्ठ उवाच - अथ तद् आरभ्य गर्भ-लक्षणम् उपलभ्य सम्भूत-भव्यानां सभ्याङ्गना-गणानां गोकुल-कुल-पात्री सुख-दात्री बभूव । यथा - मुखम् आपाण्डु कुचाग्रं स्फीतं जठरं दरोत्तुङ्गम् । अभजत कर्णेजपतां गर्भे वृत्ते यशोदायाः ॥JGc_1,3.22॥ यथा च - व्रज-राज्ञ्यां स्फुरितात्मा कृष्णः स्फुरति स्म लोके' पि । दीपः स्फटिक-घटी-भाग् अन्तर् बहिर् अपि विभाति तत्-तुल्यः ॥JGc_1,3.23॥ किन्तु - जित-रसना रस-धैर्या गाम्भीर्यादि-प्रवीणापि । स्पृहितं किञ्चित् किञ्चिद् व्रज-नृप-गृहिणी तदा चक्रे ॥JGc_1,3.24॥ यथा - ऐहत दोहदम् एषा कृष्णावेशाविशत् तृष्णा । तुलसी-संस्कृत-घृत-युक् स-सितं सित-कान्ति-गन्धि परमान्नम् ॥JGc_1,3.25॥ [86] अथ योगमाया रोहिण्याः साप्तमासिकं गर्भं स्रस्तं विधाय देवक्यास् तद्-विधं तं तस्यां नियोजयामास । ततश् च लब्ध-सर्व-समय-सम्पद्-दशे चतुर्दशे मासि श्रावणतः प्राक् श्रवण-र्क्षे समस्त-सुख-रोहिणी रोहिणी गुण-गणनया सुषमं सित-सुषमं सुतं सुस्राव । सान्द्र-शुभ्रता-विभ्राजमानतया पौर्णमासी चन्द्रमसम् इव, दर्शित-विक्रम-क्रमतया सिंह-वधूः शावकम् इव, निर्मल-परिमल-धाराधारतया नव-कमलिनी धवल-कमलम् इव, सर्व-श्रवण-सङ्घ-मङ्गलतया निरवद्य-विद्यता यशः-स्तोमम् इव च । किं च - शुभ्रांशु-वक्त्रं तडिद्-आलि-लोचनं नवाब्द-केशं शरद्-अभ्र-विग्रहम् । भानु-प्रभावं तम् असूत रोहिणी तत् तच् च युक्तं स हि दिव्य-बालकः ॥JGc_1,3.26॥ [87] स एष च असित-वर्ष्मा सित-वर्ष्मा सद्-अनुजः सूदित-दनुजः, पालित-धेनुको दलित-धेनुकः, प्रलम्ब-बाहुः प्रलम्ब-घातयिता, स्वयं राम-नामा राम-रमित-द्विविद-विदारयिता च भविता इति ज्योतिर्विद्भिर् उद्भावितम् । [88] अस्य जातकर्मादिकं च मर्मगैर् एव शर्मान्तनामभिर् गुप्तम् एव पर्याप्तम् अकारि आनक-दुन्दुभि-मन्त्रणा-परतन्त्रतया । किन्तु तत्रैकं दुःखम् इवासित् । [89] यतः स तु जन्मत एवानुज-जन्म यावत् जड एवादृश्यत । तत्र प्रतीकारश् चैक एवासीत् यथान्तर्धृत-निजावरजं व्रजेश्वर्य्-अङ्कम् एव केवलं वलमानः समुल्लसितवल् लक्ष्यते । [90] तद् एवं दिन-कतिपये लब्ध-व्यत्यये गर्भ-सन्दर्भात् स्पष्टम् अष्ट-मासि तद्-अवरजन्म-जन्मनः समारम्भः सम्भवति स्म । यथा चाधुनापि वर्णयन्ति -- अष्टाविंश-चतुर्-युगे कलि-शिरः संमर्द्य वैवस्वते भाद्रान्तर्-बहुलाष्टमीम् अनु विधोः पुत्रे विधोर् उद्गमे । योगे हर्षण-नाम्नि शुद्ध-विधिभे पुर्णः परः श्री-विधुर् नन्दन् नन्द-वधू-मुदे स्वयम् उदइद् अह्नाय धुन्वंस् तमः ॥JGc_1,3.27॥ यथा च - तदा युगादि देवास् ते स्व-स्व-स्मपद्-उपायनम् । आदाय कृष्ण-जन्मर्क्ष-निशाम् आशु सिषेविरे ॥JGc_1,3.28॥ यथा हि - विबभूव विना सत्यं ध्यानं त्रेतां विना मखः । विना द्वापरम् अभ्यर्चा हरेर् नाम कलिं विना ॥ विना मधुं सप्तलादि विनोष्णं पाकिमाम्रता । विना शरद्-अम्बु-श्रीः शालिस् तस्याः परं विना ॥ शिशिरेण विना माघ्यं विनाह्नाम्बुज-विस्तृतिः । विना ज्योतिष-शास्त्रेण ग्रहाणां शुभदा स्थितिः ॥ विना गुरु-प्रभावेण सर्वत्र स्फुरणं हरेः । विना सूति-प्रतीत्या च प्रसूतो' सौ यशोदया ॥JGc_1,3.29॥ [91] तद् इदम् अग्रे व्यक्तीकरिष्यते । किं च - मध्ये तारावार-सारं नभस् तत्- प्रान्ते सिन्धूर्ध्वं ध्वनन्-मेघ-बन्धु । इत्थं वर्षाधामतर्षा शरच्-छ्रीस् तस्यां तिथ्यां तथ्यम् आतिथ्यम् आप ॥JGc_1,3.30॥ किं च - जातिभिः सह माधव्यः केतक्यः केतकैः समम् । कुमूद्यान्य् अम्बुजैः सार्धं स्फुटन्ति स्मेति दिग् यदा ॥JGc_1,3.31॥तदा तद् अपि नाश्चर्यम् आचार्यैः परिचीयते । सर्वाश्चर्य-निधिः सो' पि जन्म-चर्यां यतो गतः ॥JGc_1,3.32॥ [92] तथा हि एतद्-उत्तरं भावि-तद्-विलोकानां लोकानां भावितानम् - [93] मुखम् अस्य लसित-स्मितासित-कमलानाम् अधिपम् इव विलोक्यते, नेत्र-युगलं सूक्ष्म-भ्रमर-चित्र-कैरवान्तः-पत्राणाम्, घ्राणं नील-नीरद-च्छवि-लध-कील-तिल-प्रसूनानाम्, ओष्ठाधरं सिन्दूर-गिरिजनि-जवा-बद्न्हूक-बिम्ब-गोष्ठीनाम्, कर्ण-द्वन्द्वम् अञ्जन-भूमिज-श्यामलता-पोतानाम्, कर-प्रान्तता-कान्त-भुज-युगलं स-नव-पल्लव-नव-ताल-शाखानाम्, श्रीवत्स-सिन्धु-वत्साख्य-लेखा-सहित-वत्सं धृत-दक्षिणावर्त-द्युति-विशेष-कृत-स्थिर-विद्युद्-आश्लेष-मेघ-खण्डानाम् इति । [94] किं च मुखेन महापद्मं विजेता, नयनाभ्यां पद्मम्, नासिकया मकरम्, स्मितेन कुन्दम्, कण्ठेन शङ्खम्, चरणयोः पृष्टाभ्यां कच्छपम्, रुचा नीलम्, सर्वैर् एव च सर्वेषां खर्वम् । किं बहुना, स्वेन मुकुन्दम् अपीति युगपद् अत्र तत्-तद्-अवसर-प्रसवादीनां तथा दुर्लभ-सन्निधीनां निधीनाम् अपि सन्निपतनं नासम्भाव्यम् । [95] अथ तस्य जन्मनि को' पि विशेषः, यथा - तदा तत्र माया मिलद्-बाल्य-काया तदीयानुकूल्यं कृपा-मात्र-मूल्यम् । सदा कुर्वती तं समस्तान् अतीतं विधायाग्रजातं स्वयं प्राप जातम् ॥JGc_1,3.33॥ [96] अथ स्निग्धकण्ठेन भावितं स-प्रमाणः खल्व् इदम् - अदृश्यतानुजा विष्णोः सायुधाष्ट-महाभुजा [BhP 10.4.9] इति श्री-भागवताद्, तच् च नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः [BhP 10.5.1] इत्य् आदिष्व् आत्मज-पदैः स्थापना-व्यपदेशतः सदेश-रूपम् एव निरूप्यते । किन्तु तद् इदम् अप्रच्छन्नं विविच्य पृच्छामः यथेह सन्देहः सर्वेषां शाम्यति । [97] स्पष्टम् अप्य् आचष्ट - अहो आर्य तर्हि कथं वसुदेव-देवकी-पुत्रतया सो' यम् अवधार्यते ? [98] तद् ईदृग्-वचसि सति स्निग्धकण्ठे वचसि किञ्चित्-कुण्ठेन मधुकण्ठेन मनसि भावितम् - श्रीमता देवर्षिणेदम् आवां प्रत्य् अतिहर्षेणादिष्टं - यदि कदाचिच् छ्रीमति महा-प्रेमवति व्रजे कृत-व्रजनयोः कथा-योगो भवतोः सम्भाव्यते, तदा श्री-कृष्ण-देवस्य सर्वतो वर्ष्यम् ऐश्वर्यं गोपनीयम् इत्य् अतो मुनिवर्ग-प्रसिद्ध-गर्ग-सिद्धान्तम् एवालम्ब्य संवदिष्यावहे । स चामीभिः श्रुत एवेति नाश्चर्याय पर्यवसिष्यतीति । [99] प्रकटं चोवाच - अत्र खल्व् इदम् अस्य श्री-व्रज-राज-तनूजस्य रहस्यम् उद्भावयतो मम समतिक्रमः स्वयम् अमुनैव बाढं सोढव्यः । तथा हि अस्मिन् सर्वतो लब्धातिरेकका संसिद्धिः खल्व् एका वर्तते । यद् अतिक्रान्त-सर्वेह-स्नेह-मय-हृदय एव सदा वर्तमानः स्निघ्दता-दिग्ध-जनानां भाव-मुद्रया परोक्षं कृतयापि स्वहृदि प्रतिबिम्बततया मुद्रितो भवति । अस्य स्वरूपेणाविर्भावश् च स्नेह-मय-स्फूर्ति-पूर्ति-वशीभावत एव सर्वथा, न त्व् अन्यथा । पुत्रतयाविर्भावे च बीजं पितृ-भाव-मय-स्नेह एव नान्येषाम् इवान्यत् । जाते च कुत्रचित् पुत्रतयाविर्भावे तत्-तत्-सम्बन्ध-मय-स्नेह-कृत-चय-स्फूर्तिर् एव तथा तथा भावेनाविर्भावे निबन्धनं भवति । [100] तद् एवं स्थिते सर्वतः समुद्बुद्ध-शुद्ध-पित्रादि-भाव-विचित्राणां व्रज-नृपति-प्रभृतीनां भृति-भुक्-पर्यन्तानां व्रज-जनानां येषाम् अधिमध्यं प्रति-द्विपरार्धं प्रतिकल्पम् आविर्भवति, वृद्धि-जीविकानाम् इव तेषाम् एव प्रेम-सञ्चय-पर्युदञ्चन-प्रपञ्चम् अञ्चंस् तद्-वृद्धेर् अपरिच्छेद्यताबुद्ध्या प्रतिदातुम् अध्यवसायं मुञ्चन् सदा पुत्रादितया स एष विराजते, नान्ये तु तत्र किल तिलम् अप्य् अवकाश-कालं लभन्ते । [101] एतद् एवोक्तं ब्रह्मणा एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नः [BhP 10.14.35] इत्य् आदिना । एतद् एव च श्री-नारायण-देवेन समादिष्टं - यो' साव् अतसी-कुसुम-सुषमः सुकुमारः कुमारः इत्य् आदिना । ततश् च - तस्मान् नन्दात्मजो ऽयं ते नारायण-समो गुणैः । श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥[BhP 10.8.19] इति गर्ग-वचनानुसारेणेदम् उत्प्रेक्ष्यामहे - एतद्-रूप-स्वपुत्र-मात्र-पर्याप्त-सर्व-स्वार्थेन श्रीमद्-व्रज-महेन्द्रेण महीयमानस्य यस्य महाभगवतो या योगमायाख्या दुर्घट-घञनी स्वरूप-शक्तिः शास्त्रेण वक्तीक्रियते । तेन किल दत्ता सा त्वत्-पुत्रे श्री-कृष्ण एव पर्यवस्यति स्म । सा चेह स्वजन-स्नेह-निक्षिप्त-चित्तस्य यद्यप्य् अस्य तत्-पुत्रस्य प्रायो' वधानं न प्राप्नोति । तथापि तस्माद् अन्यस्माच् च परोक्षम् अनुक्षणम् अनुगतिं लीला-सहायकं च प्रपञ्चति । यथा च योगमाया तथा तद्-अनुगता मायादयो' पीति । यद्यप्य् एवं तथापि त्वत्-प्रभु-प्रत्त-शक्तिम् एनं त्वम् एव निज-श्री-प्रभृति-शक्तिभिर् गोपायस्वेति गर्गो व्यञ्जितवान् । तद् एवं सति बहूनि सन्ति नामानि रूपाणि च सुतस्य ते [BhP 10.8.15] इत्य् अपि तद्-उक्तिर् उद्रिक्तीस्यात् |यतः स्व-स्निग्ध-जन-भजन-रसावेशितावेशतया सदा विराजमानस्य श्रीमद्-व्रज-राजात्मजस्य खल्व् अस्य स्व-स्निग्ध-जन-भाव-स्वभाव-विशेष-विनोदम् अनुमोदमानस्य तद्-भाव-रूपानुरूपं रूपं यदृच्छावशाद् एकधानेकधा च samãpator'samãpato' प्य् आविर्भवति तिरोभवति च । [102] ततः श्री-वसुदेव-देवक्योर् अन्तर् यच् चतुर्भुजम् अस्य रूपं स्फुरति, तद् एव हि बहिर् आविर्भवति स्म । फलेन फल-कारणम् अनुमीयते इति न्यायेन । तेनैव च न्यायेन श्री-व्रजेश्वर्योस् तु परं द्विभुज-मूर्तितया स्फूर्तिर् आसीत् । ततः प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [BhP 10.8.14] इति धृत-तपो-वर्गस्य गर्गस्य वचनम् अनुसृत्य परामृश्यते । यदा नृशंस-कंस-भिया स्वाविर्भूत-चतुर्भुज-रूपाच्छादन-पूर्वक-द्विभुज-रूपाविर्भावनाय श्री-देवकीच्छा जाता, तदा तस्य यद् अपूर्वं द्विभुज-रूपं पूर्वं मायया सह श्री-यशोदायाः स्वान्तरम् आयातं, तद् एव तत्र सन्निधानम् अवाप्य चतुर्भुजं रूपम् अन्तर्भाव्य स्वयम् आविर्बभूव । यत्र साकारतया मातृ-गर्भ-स्थितापि माया निराकारतया तूर्ध्व-गत्या तन्वा तद्-वाहनताम् आगता । गन्दवाह-श्रेणी नील-कमल-दलम् इव तत्र सर्वालक्षिततया तत् प्रापितवती । या खलु पूर्वं तद्-आकर्षेण धर्षेण परं मातरम् अपि मोहेन म्लापितवती । [103] अथ पुनस् तेन गर्भस्थेनाकारेण मातुः प्रसूति-भ्रमं च सम्प्रथय्य बहिर् आत्मनं संवलय्य प्रसूति-शय्याम् एवाधिशय्य स्थितवती । या खलु श्री-देवकीतः श्री-रोहिण्यां सङ्कर्षण-सङ्क्रमणे' पि तथा प्रक्रमते स्म इति । [104] अत्र च स्निग्धकण्ठेनान्तश् चिन्तितम् - सत्यम् एवाह स्म नूनं अथाहम् अंशभागेन [BhP 10.29] इति हि मायां प्रति श्री-भगवद्-वाक्यम् आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति [BhP 10.1.25] इति च देवान् प्रति ब्रह्म-वचनम् । अत्र अंशभागेन चतुर्भुज-रूपेणाकार-भेदेनेति भगवद्-अभिप्रायः । कार्यार्थे तत्-तन्-मोहनाय अंशेन सम्भविष्यति श्री-कृष्णस्य द्विभुज-रूपेणाकार-भेदेन सह मिलिष्यति सेति ब्रह्मणो' भिप्रायः । तद् एवम् एव हि व्याख्यातम् अन्यत्र श्री-भागवत-तत्त्वविद्भिः अवतीर्णौ जगत्य्-अर्थे स्वांशेन बल-केशवौ [BhP 10.38.32] इत्य् अत्र स्वांशेन मूर्ति-भेदेनेति । [105] अपि च श्री-व्रजेश्वर-सम्बन्ध-निबन्धना या कृष्णे योगमायाभिव्यक्तिर् उक्ता सा सिद्धान्ततो' पि सिद्धताम् आसीदति । भगवतः खलु प्रियजनेच्छाम् एवानुगच्छति सर्व-शक्ति-व्यक्तिर् न तु यदृच्छाम् इति । [106] अथ सर्वे साश्चर्यम् ऊचुः - भवतु नाम तत् तत् । किन्तु ततः किम् अनन्तरं जातम् ? [107] मधुकण्ठ उवाच - अनन्तरं तु चतुर्भुजताविर्भावानुरूप्यतः प्रव्यक्त-योगमायस्य तस्य प्राग्-उपदेशतः श्री-वसुदेवः सर्वत्र मायिक-शायिकायां जातायां पूर्व-देव-भिया द्विभुजम् अत्रकीयं बालकम् अत्रानीय तया बालिकया विमिलितवान् । सो' यं तु तेनेश्वरता-प्रत्यायकेन चतुर्भुज-रूपेणोपदेशेन च न तत्र जातकतां व्यञ्जितवान् इति पुत्रतां सन्देहितवान् । अत्र तु द्विभुज-रूपेण वचनादि-शक्तेर् व्यक्तेर् अभावेन च ताम् एव व्यज्य पुत्रताम् एव निदेहितवान् । श्रीमान् आनकदुन्दुभिस् तु तद् इदं सर्वं नानुसदधौ इति । [108] स्निग्धकण्ठ उवाच - नानुसन्दधातु नाम । तथापि यां तनयाम् अत्रकीयाम् अपमाय स्वयम् अपनिनाय तस्याः प्रतिदानस्यापि सद्-भावाभावात् कथम् इव न्यस्ते' प्य् अस्मिन्न् आत्मीयतां प्रत्यपद्यत ? आगमादाव् अपि यस्य नन्दनन्दन-नन्दात्मज-नन्दज-नन्दतनय-बल्लवीनन्दनादि-नामानि तत्-तद्-अभीष्ट-प्रदतया निर्दिष्टानीति । [109] पुनः स-हासम् आह स्म - यस्य नन्दनन्दन इति नाम विपरीततया पठतापि क्रम-परीततयानुभूयते । तस्माद् एवम् अप्य् अस्मन्-नृपतेर् एव पूर्व-व्यञ्जितं समञ्जसं सञ्जनम् अञ्जसा तस्य लभ्यत्वायोपपलभ्यत इति । [110] हसित्वा पुनर् उवाच - अथ स व्रज-देव-सुतस्य वसुदेवस्यागमन-प्रकारस् तु वर्ण्यताम् । [111] मधुकण्ठ उवाच - अङ्घ्र्योर् बन्धो व्यदालीद् अशयिषत जना द्वार-रोधा विदीर्णाः शेषश् छत्रं बभूव द्युमणिजनि-नदी प्राप्य केदार-भावम् । आगोपाधीश-गेहं वृति-रहितम् अभूद् गोकुलं कृष्ण-वाहं प्राप्य श्री-शूर-पुत्रं यद् इह तद् अखिलं कस्य किं ब्रूहि तत् तु ॥JGc_1,3.34॥ [112] स्निग्धकण्ठ उवाच - तद् अखिलं गोपराजस्य भाग्यम् इति । [113] तद् एवं लब्ध-प्रथायां कथायाम् - तयोर् माया-जाल-प्रथन-तुलया सङ्कथनया हरेः सा सा लीला नयनम् इव याता किल यदा । तदा बाष्प-stambhaa-प्रलय-मुख-भावाः प्रतिपदं बभूवुर् ये वा ते कति कति च वर्ण्या व्रजसदाम् ॥JGc_1,3.35॥ [115] ततश् च तं रत्न-निधायं निधाय गते श्री-वसुदेवे कारणाभावात् प्रचलायितता-प्रचय-दोहं मओहम् अपहृत्य च गतायां मायायां श्री-व्रज-राज-जाया पुनः सम्भूतं सुतं साक्षाद् एव ददर्श । यथा विष्णु-पुराणे -- ददृशे च प्रबुद्धा सा यशोदा जातम् आत्मजम् । नीलोत्पल-दल-श्यामं ततो' त्यर्थं मुदं ययौ ॥[ViP 5.5.22] इति । [117] यथा च - बालं दिव्याति-दिव्यासित-मणि-वपुषं चन्द्रजिच् चन्द्र-वक्त्रं लोकातीताब्ज-नेत्रं द्यु-तरु-नव-दलोल्लङ्घि-शोभाङ्घ्रि-पाणिम् । किञ्चिच् चञ्चत्-करादि-म्रदिम-मधुरित-क्रन्दनाद् विश्व-मोहं पश्यन्ती गोप-राज्ञी तनुजम् अमनुत स्वं तदा चित्र-कल्पम् ॥JGc_1,3.36॥ साम्राज्यं श्याम-भासां निधिर् अपि तद् इदं रूप-रत्नाकराणां भाग्यं लावण्य-भाजां विलसित-निगमस् तत्-तद्-अङ्गावलीनाम् । एवं मीमांसमाना व्रजपति-दयिता यावद् आस्ते स्म तावत् क्रन्दन्न् ओम् ओम् इतीत्थं नव-शिशुर् असकौ तद् ध्रुवं स्वीचकार ॥JGc_1,3.37॥ दृष्ट्वा पुत्रम् असौ व्रजेश-गृहिणी सद्यः प्रजातं सखीर् आहूता न शशाक कर्तुम् अपि चेद् आस्तां परं चेष्टितम् । अस्रैर् आवृतम् अक्षि-कण्ठम् अथ यत् स्तब्धं च तस्या वपुस् तस्मिन् लालन-लालसा-वशतया चात्मात्मना व्यग्रितः ॥JGc_1,3.38॥ किं च - यदा माया गता तर्हि व्रजे मोहं जहौ जनः । कदा यदा ह्य् आविरासीत् तत्र श्री-पुरुषोत्तमः ॥JGc_1,3.39॥तदा व्यवहितानाम् अप्य् एष प्राकाशयन् मनः । कुमुद्वतीनां सुमनो-गणं वा शीत-दीधितिः ॥JGc_1,3.40॥स्फुरति स्म परं मातुः शय्यायां न स बालकः । स्निग्धानाम् अपि चित्तेषु स्वच्छेषु प्रतिबिम्बवत् ॥JGc_1,3.41॥स्फुरति स्म यदा बालस् तासां व्यवहितो' पि सः । तं द्रुतं तास् तदा जग्मुः सारङ्ग्यो वा घनागमम् ॥JGc_1,3.42॥रोहिण्यादिभिर् एताभिः समम् आलोकि बालकः । उदयत्-पूर्ण-चन्द्रो वा चकोरीभिः समन्ततः ॥JGc_1,3.43॥स्तम्भे' पि स्मेर-नेत्राभ्यां पश्यन्तीं सुतम् एव ताम् । प्रतिकार्यां विचार्यामूः पर्यालोचन्त तं ततः ॥JGc_1,3.44॥ ता एता मनसा दृशा कलितम् अप्य् अत्रासितं बालकं सन्देहास्पदताम् अनैषुर् असकृद् यत् तत् तु योग्यं मतम् । यद् वस्तु प्रथितं सुदुर्लभतया तद् दैवतो लभ्यतां किन्त्व् एतत् प्रथमं प्रतीति-पदवीं नात्मन्य् अलं यच्छति ॥JGc_1,3.45॥ तद् यथा - नव्येन्दीवरम्-माल्यम् अस्ति किम् इदं किं शक्र-नीलं महत् किं वैदूर्यम् अहो तद् एतद् अतुलं ज्ञातुं न यच् छक्यते । पश्यामः किल बालकस्य तु तनुं सर्वेन्द्रियाणां कृतिं रुन्धाना खलु या तनोति नयन-द्वन्द्वस्य निर्द्वन्द्वताम् ॥JGc_1,3.46॥ [118] तत्र च - निर्मितं किल मृगमद-सौरभ-तमाल-दल-सारेण, अभ्यक्तं किल निखिल-विलम्बक-लावण्येन, उद्वर्तितं किल निज-देह-तेजसा, स्नातं किल निज-मुख-निर्यत्-कान्ति-सुधया, अनुलिप्तं किल जननी-दृष्टि-कर्पूर-लब्ध-संघृष्टि-भद्र-श्रिया, भूषितं किल सहज-शुभता-रूषित-निजाकारेण इति सद्यो-जातं तद् अपत्यं वितर्क्य मिथः-कृत-समागमाः सर्वाः पुनस् तं बालं लब्ध-तमाल-पत्र-भोग-मृग-भेद-मृगमद-सार-पङ्कम् इव कोमलाङ्गम्, निज-कर-चूर्णिततम इव चूर्ण-कुन्तलम्, वहन्-मुख-विधु-बिम्बम् ईक्षयन्तं सर्व-मनांस्य् आक्रष्टुम् इव करौ मुष्टीकुर्वन्तं, तरणिजा-निजागुरु-तरङ्गम् इव कर-चरण-कमलं चालयन्तं विलोकयामासुः । [119] तद् एवं विलोक्य च - सर्वास् ताः कलकलम् एव मोद-युक्ताः कुर्वत्यः परम् अविदुर् न तत्र कृत्यम् । एका तु द्रुतम् अथ सुष्ठु-धीर-चित्ता तं कम्प्रे कर-युगले दधत्य् अपश्यत् ॥JGc_1,3.47॥ [120] ततश् च पुम्-अपत्य-चिह्नम् अह्नायावगत्य तासां प्रत्येकम् अपि समीहितम् । यथा - अहो शिरसि धारये नयनयोर् मुहुः स्पर्शये हृदि प्रचुरम् अर्पये हृदय-मध्यमावेशये । इदं विविध-भावनं भृशम् अतीत्य वीचिक्षिषा बलाद् वर-दृशां दृशां विषयताम् अनैषीद् अमुम् ॥JGc_1,3.48॥ तत्र च - मुहुर् अहो तनयं नयनं गतं प्रमदतः प्रणयन्त्य् अपि नातृपत् । घन-रुचिर् जननी-स्तन-युग्मजाम् अमृत-वृष्टिम् अधाद् अपि दृष्टिजाम् ॥JGc_1,3.49॥ [121] ततश् चात्यर्वाग् अर्ह-शिशु-स्नपनादि-पर्वानुसन्धानतः सर्वासां सावधानता-विधाने जाते - रोहिण्याज्ञाम् अनु पति-सुत-श्रेयसी वृद्ध-विप्रा वृत्तं विज्ञापयितुम् अतुलानन्दम् एति स्म नन्दम् । वक्त्रोल्लासात् पलित-वलनाद् अम्बराच् छुभ्र-धामा धाम्नां हास-प्रथिति-तुलिता या जवान् निर्जगाम ॥JGc_1,3.50॥ [122] अथ तद् एतत्-पर्यन्ते वृत्ते वृत्ते, जात-तत्-तद्-भाव-सम्पदः सभासदः प्रतिकृताञ्जलितया स्थितयोर् मधुकण्ठ-स्निघ्दकण्ठयोर् मधुकण्ठः प्राह स्म - व्रजेन्द्र सो' यं पुत्रस् ते सदः-साद्भुत-सम्पदः । जन्म-मात्राज् जन-श्रेण्या नन्दन-श्रेणि-जन्मदः ॥JGc_1,3.51॥ इति । [123] ततश् च तौ निजोपकण्ठोपम् अनु व्रज-राज आजुहाव । आगत्योश् च तयोः शिरसि कर-सरोरुहम् आधाय निजालङ्कारैर् अलञ्चकार । सर्वं च तत्-सम्प्रदायं बहु-सम्प्रदानेन सम्प्रदानम् अकरोत् । उवाच च - अद्य वासः समासाद्यतां भोजननाद्य्-अर्थम् इति । सर्वान् प्रति चोवाच - पुनर् एवं प्रातः प्रातर् आयातव्यम् इति । [124] अथ गो-सम्भालनार्थं पितरम् अनुज्ञां समभ्यर्थ्य मातरं च वन्य-भोजन-प्रस्थापनं प्रार्थ्य सूत-kumàraayo÷ चात्म-सङ्गमनं समर्थ्य कृत-व्राजे व्रज-युव-राजे सर्वे यथा स्वम् आवासं ययुः ॥ इति श्री-श्री-गोपाल-चम्पूम् अनु कृत-पूरण-व्रज-वर्ति-तृष्ण-श्री-कृष्ण-जन्म-सम्पन्-मयं नाम तृतीयं पूरणम् ॥3॥ ************************************************************* (4) अथ चतुर्थ-पूरणम् नन्द-नन्दन-पर्व [1] अथ पूर्वेद्युर् मधुकण्ठः कृती यथाचीकृतत्, एवम् अपरेद्युश् च व्रज-देव-सभायां भासमानायां सावसर-निदिग्धः स्निग्धकण्ठस् तत्-कीर्तिम् अचीकीर्तत् । [2] मधुकण्ठः सोत्कण्ठं पप्रच्छ- प्राग् यद्वच् चरितं हरेर् अरसयद् वाग्-इन्द्रियं तद्वद् अप्य् अद्यास्वादयितुं ममेच्छतितराम् उद्यम्य कर्ण-द्वयम् । यद्य् अप्य् एकक एव भोक्तृ-पद-भाग् जीवस् तथापि प्रति- स्वं चक्षुः-प्रभृतीनि तानि च मुहुर् वाञ्छन्ति भोग-प्रथाम् ॥JGc_1,4.1॥ [3] तथा च स्निग्धकण्ठ उवाच-अथानन्द-समृद्धा सा वृद्धा गो-दोहनार्थं गोस्थानम् अध्यवस्थितान् मध्य-स्थित-श्रीमन्-नन्दोपनन्दादीन् विन्दति स्म । तत्र च- अस्त-व्यस्त-गतिः प्रमोद-मधुरा पश्यन्त्य् अमून् अग्रतः किञ्चिद् वक्तुम् इवोद्यद् आस्य-वलना दीर्घायिताल्प-क्षितिः । हस्त-न्यस्त-फलादिर् एवम् अपि सा पुत्रोद्भवं व्यञ्जती यत् किञ्चिद् वदति स्म तत् पुनर् अवादीद् इत्य् अमी मेनिरे ॥JGc_1,4.2॥ [4] मधुकण्ठ उवाच-किम् उक्तवती सा ? [5] स्निग्धकण्ठ सस्मितम् उवाच-अस्माकं राजाद्य प्रजात-प्रजाः । कथं भवन्तस् तन्-मिलनाय नायान्ति ? इति । [6] मधुकण्ठ सहासम् उवाच-ततस् ततः ? [7] स्निग्धकण्ठ उवाच-ततश् च तज्-जन्म-वृत्तामृत-नव-वर्षाभिः शिखिन इव गोपाः कोलाहलं कलयामासुः । श्री-गोपत्य्-अधिपस् तु वानस्पत्य इव पुलकाङ्कुर-कुलाकुलतया परं परमानन्दं व्यञ्जयामास, न तु वचसा । [8] मधुकण्ठ उवाच-ततस् ततः ? [9] स्निग्धकण्ठ उवाच-ततश् च स्मित-सम्भ्रमादर-भर-कर्बूरितैः सर्वैर् वन्दितया नन्दितया च तया सत्वरया पलिक्नी-वरया स-निजाङ्ग-जात एव भवान् मङ्गल-सङ्गी भूयाद् इत्य् अपूर्वां सुख-पूर्वां वाचं प्रोच्य रोचना-कुङ्कुम-सङ्ग-लेप-सङ्कुल-सद्-अङ्कुर-फल-मङ्गले श्रीमद्-व्रज-राजस्य क्षेमङ्कर-करयोर् विन्यस्ते तेन विलोकित-कल्पः श्रीमान् उपनन्दः सानन्दं जल्पति स्म-इह दोहाय संहाय रंहसायमाना धेनु-सङ्घाः काम् अप्य् अविहाय द्रुतम् अस्याः सगृहाय विहाप्यन्ताम् । [10] तत्र सर्वे चामोद-गर्वेण प्रोचुः-अन्यद् वा यत् किञ्चिद् अस्या हितं समीहितं भवति । ततश् च- आह्लादेन समं जज्ञे बालः किं किं स एव सः । एवं विविक्तुं नन्दस्य नासीन् मतिमती मतिः ॥JGc_1,4.3॥ [11] अथ श्रीमान् व्रजेशः स्वीकृत-धार्मिक-वेशस् तद् अपि बहुलम् अन्यद् अपि बहुलादिकं दानाय संचक्पे । यत्र सर्वश् च तथाभावाय खर्वशश् चक्पे । सङ्कल्प्य च गृहे गन्तुं कृत-स्पृहे धृत-वेशे च तत्-तद्-वृत-व्रज-नरेशे श्री-राम-प्रसू-समादेशान् महा-गोपुर-देशाद् दुन्दुभि-द्वन्द्वम् उन्ननाद । तच् च वाद्य-विद्या-विदुर-व्यञ्जितं वाद्यं व्यक्तम् एवेदं मुहुर् वक्ति स्म-प्रादुर्भूतो नन्दानन्द इति । ततश् च- अपि श्रुतम् अभून् निशि त्रिदिव-वाद्य-गर्जोजितं जितं जितम् इति स्वनं न तु विनिश्चितं कारणम् । तदा तद्-अनुवादि तत् कलयताम् अमीषां मुहुर् मुदा कलकला-रवं समजनि व्रज-प्राणिनाम् ॥JGc_1,4.4॥ [12] अथ संमदेन मुहुर् लम्भित-स्तम्भारम्भतायाम् अप्य् उत्कण्ठयाकृष्ट इव तत्र च लब्ध-कम्प-सम्पत्तायाम् अपि केवलं स्वकृत-सेवेन नारायण-देवेन दत्त-हस्तावलम्ब इव धैर्यम् अवलम्बमानः स्वालयं प्रति व्रज-भूपालः प्रचचाल । ततश् च- तद् वृन्दे गृहम् अभियाति बन्धु-वर्गा धावन्तः क्रम-मिलिता मिथः पुरोगाः । ये गङ्गा-झरम् अनु निर्झर-प्रभेदा यद्वत् तत्-तूलिततयानयन्त वृद्धिम् ॥JGc_1,4.5॥ अथागताः पुर-वनिताः पुरः पुरः सहस्रशः कलित-शुभायुतायुताः । व्रजेश्वरं पुरु निरराजयन् जयन् नवात्मज-प्रभवमहे महेहया ॥JGc_1,4.6॥ ततश् च कोलाहलिभिर् व्रज-स्थितैः समं गतः श्रील-महा-व्रजेश्वरः । स्वरांस् तु सालङ्कृति चार्व् अशूशुभन् नभः-सभं पूर्ण-सुधांशुवत् प्रभुः ॥JGc_1,4.7॥ यद्यपि विप्राः सहसा स्वयम् आगतये कृतोद्यमाः सर्वे । तद् अपि तद्-आदर-विधये राज्ञाहूताः पृथक् पृथक् प्रथमम् ॥JGc_1,4.8॥ सुखाविष्टस् तस्मिन् मधुरम् उपविष्टैः सदसि तैर् महा-स्निग्धैः शर्म-प्रकर-परिदिग्धैः परिवृतः । पठद्भिः पुत्राशीर् उचित-निगमं भूसुर-वरैः किरद्भिर् दूर्वाद्यं शिरसि सुख-पूर्वं स महितः ॥JGc_1,4.9॥ सस्ने यत् परिचस्करे वपुर् अपि स्वस्ति-श्रुतिः शुश्रुवे श्रीमन्-नन्द-महात्मना सुत-जनौ तत् तत् स्तुवे नापरम् । अद्यापि स्फुटम् एति सर्व-जनता येषां श्रुताद् अप्य् अहो स्नानाद्य् अप्य् अतिगम्य सत्कृति-फलं यस्यास्ति नान्तः क्वचित् ॥JGc_1,4.10॥ [13] अथ जात-कर्म भव्यं कर्तव्यम् इति गुरुभिर् आदिष्टेन तेन तत्-प्रत्युत्क्रमश् चक्रे, यथा- आनर्चिरे व्रजेशित्रा मातृका यास् तदा तु ताः । मातुः कम् इव कं यासाम् इत्य् अर्थ-व्यक्तिम् आगताः ॥JGc_1,4.11॥अथ नान्दीमुख-श्राद्धं राद्धं गोपाल-पालिना । पितरो हि स्वयं यस्मिंस् ते नान्दीमुखतां गताः ॥JGc_1,4.12॥ [14] अथ वेद-विधान-पटुभिः सार्धम् अन्तःपुरं प्रविष्टे भद्र-कुम्भादि-भद्र-विशिष्ट-सूतिका-गृहाग्र-वेद्य्-उपविष्टे श्री-व्रज-कुल-महिष्ठे परम-मनोरथारोहिणी रोहिणी तद् अवधाय कुल-त्रय-यशो-दायि-यशोदा-खट्टाम् अन्तः-पटेन व्यवधाय बालं पिधाय गृहावग्रहणीम् आनिनाय । किन्तु नव-बालकं विलोकयितुं शर्मणा नर्मणा च निजालङ्कृत्य्-अर्थं प्रजावत्यस् तं प्रत्यभितः किम् अपि किम् अप्य् अमूल्यता-पर्याचितं याचितवत्यः प्रतिश्रुते तु तं विलोकयामासुः । [15] स च खल्व् अस्तोक-रोक-लोक-वलय-भव-प्रबल-नव-कुवलय-कुलपति-दुर्लङ्घ-शोभा-सङ्घं दुर्लभ-कोमलामल-कान्ति-विश्रान्ति-भूमिं, कलित-मर्म-प्रयतन-कर्म-विश्वाद्भुत-विश्वकर्म-निर्मित-निर्मल-नील-चिन्तामणि-प्रतिमा-प्रतिप्रतीकातिक्रम-परिमित-सर्वावयवं, प्रबल-प्रवाह-दलित-चर-बाल-वायज-समवायज-मञ्जुलाञ्जन-कलित-तल-निश्चल-जल-कालिन्दी-ह्रद-जालज-बाल-शैवालक-रुचि-रुचिर-रोचिर्-वलिताराल-श्लक्ष्ण-बाल-समुदायं, कमलालया-कर-किशलय-सित-लसित-सित-कमलान्तर्-वलय-दल-निर्मल-विलोचनं, वैकुण्ठ-स्थित-कल्प-तरु-तल्लज-पल्लव-कुण्ठताकर-कर-चरणाधरं, निपीत-कनक-रुचि-शुचि-पीतन-पीतिताम्बरावरण-रोचनं रोचनं बालकम् आलोचयन्न् आत्मानं नयन-पयः-पयसा स्नपयन् विलक्षणतया क्षण-कतिपयं जलवद् आसीत् । यद्यपि बहुविध-भावा, जाता गोष्ठेशितुस् तर्हि । तद् अपि च जाड्यं बलवज् जज्ञे गाम्भीर्य-शीलस्य ॥JGc_1,4.13॥ [16] अथ चिराय धीर-भावं धारितवती व्रज-धरित्री राज्य-श्रीमती तद्-आनन्द-स्पृहिणी नव-नन्दनम् उपनन्द-गृहिणी तद्-उत्सङ्ग-सङ्गिनं चकार । उत्सङ्गं वहति शिशुं व्रजाधिराजे सा दूराद् अधिशयिता प्रसूति-शय्याम् । आसीत् तच्-छ्रवणज-बाष्प-रोमहर्ष- स्तम्भाद्यैर् विवश-तनूर् व्रजाधिराज्ञी ॥JGc_1,4.14॥ [17] अथ तत्र मेधा-जनकं कर्म शर्मान्त-नामभिर् निर्ममे, यत्र भूस् त्वयि इत्य्-आदिकं पठित्वा हेमान्तर्हितयानामिकया बालो घृत-लवं लेहयामासे । अथायुष्य-क्रिया क्रियते स्म, यत्र ओं दिवस्पति इत्य् आदिकेन डिम्भः स्पृष्टः । दिक्-चतुष्टये मध्ये च ओं हृदम् अन्नं प्राणाय इत्य् आदिभिर् भूमिश् चाभिमन्त्रिता । अथ ओं अश्मा भव इत्य् आदिना पुनर् अर्भको' भिमृष्टः । ततः ओं इडासि इत्य् आदिना तन्-माताभिमन्त्रिता । पुनर् मातुः स्तन-द्वयं ओं इमं स्तनम् इति, ओं यस् ते स्तनम् इत्य् आभ्याम् ऋग्भ्यां क्रमेण प्रक्षालितम् । ततश् च तम् उत्तान-शायिनं सूतिका-शय्यायां निधाय तच्-छिरः-प्रदेशे ओं आपो देवेषु इत्य् आदिनोदपात्रं निहितम् इति । [18] तद् एवं जात-कर्म-शर्मणि निर्वृत्ते बाल-नाभि-नाले च प्राप्त-च्छेदन-काले वृत्ते परमानन्द-सन्दोहेनानवहित-प्राया या सैव तदैव तद्-अवधात्री धात्री सपुलक-काया चित्रम् इदम् इति द्वि-त्रि-वारम् इदम् निवेदितवती-राजन् ! इतरत्र नाभि-सरसि नालम् एव लक्ष्यते, न तु नालीकम् । अत्र पुनर् नालीकम् एव न तु नालम् इति । किं च- अङ्घ्र्योर् व्यक्त-दरारि-वज्र-कमलाद्याश्चर्य-चिह्नैर् अलं कम्रैर् उज्ज्वलितां तथा कर-युगे तैः कैश्चिद् अन्यैर् अपि । पश्य श्री-व्रजनाथ नीरद-रुचेर् बालस्य सामुद्रको- ल्लङ्घि-श्री-विभवस्य देह-वलनाम् अस्मासु चित्र-प्रदाम् ॥JGc_1,4.15॥ [19] तदा च सर्वस्मिन्न् अपि विस्मित-चर्या-पर्याकुले बटवः सहास-पाटवम् ऊचुः-अये ! सर्व-शर्मद ! निर्मल-धर्मणो भवतः कथम् अशौचं नाम सामर्थ्यं समर्थयताम् ? यतो नाडी-च्छेद एव वृत्ते तद् आमनन्ति स्म । [20] तद् एवम् उल्लसन् निखिल-रोम-समुत्फुल्ल-मुख-सोमः परिवारित-बटु-स्तोमतया बहिर् विहित-होम-स्थानम् आगम्य सम्यग् अर्पित-सर्वानन्दः सङ्गि-समर्पित-तत्-तद्-वृत्त-शन्तम-कन्दः श्रीमान् नन्दस् तान् दानीय-विप्रान् आनीय प्रदानारम्भं सम्भृतवान् । आरेभे स च दातुं, लेभे न तुलां तु सङ्गिनां तेषाम् । तादृश-तत्-प्रसव-श्री-वार्ता यैर् अर्पिता परितः ॥JGc_1,4.16॥ तथापि- अयुतं प्रयुतं नियुतं भवति दशानां सहस्रम् आरभ्य । नियुते विंशति-लक्षं तावद् धेनूर् अदान् नन्दः ॥JGc_1,4.17॥विंशति-लक्षं दत्त्वा धेनूः सौवर्ण-शृङ्ग-सङ्ग्य्-अङ्गीः । हृदयम् अपूर्णतयासीत् तस्यान्यस्मै प्रदानाय ॥JGc_1,4.18॥दशभिर् दशभिर् द्रोणैः कृत-तिल-सप्ताचलीम् अददात् । यद्-वृति-मणि-कनकानां तद्-अधिकतर-भारता द्विजैर् मेने ॥JGc_1,4.19॥तेभ्यश् च दक्षिणीयेभ्यः प्रत्ता या दक्षिणामुना । तयाप्य् अक्षीणयान्येषाम् अक्षीण्य् आश्चर्यम् आययुः ॥JGc_1,4.20॥बाडव्यानाम् असङ्ख्यानां नासीत् परिचितिस् तदा । ब्रह्म-वर्चसम् एवास्मिन् परिचायकतां ययौ ॥JGc_1,4.21॥ [21] तत्र ये विदित-वेदाभिप्राया विप्रा निज-निज-विद्यातिशायकाः सूत-मागध-वन्दि-कृशाश्वि-गायकाः स्वच्छन्द-नाना-शब्द-वादका वादकाश् च, ते सर्वे' पि तस्मिन् पर्वणि सङ्गिनः सन्तः सुमङ्गलम् एव शब्दायमानाः पृथक्तायाम् अप्य् अपृथङ्-निस्वना इव विश्वं विस्माययन्ति स्म । यावद् एवं वृत्तं वृत्तम्, तावद् व्रज-स्थलम् अपि हृष्टम् इव दृष्टं, किम् उत व्रजस्थाः । यतः संसृष्टतया विक्षेप-शून्यम् इव संसिक्ततया स्निग्धम् इव, चल-चित्र-ध्वजादितया नृत्यद् इव चासीत् । तत्र च यदा गो-वृष-वत्सानाम् अपि स्वभावत एव भवतः सानुराग-स्नेहस्य तैल-विद्रावित-हरिद्रा-समक्ति-व्याजाद् बहिर् अपि व्यक्तिर् आसीत् । हर्ष-वैचित्र्यस्य च विचित्र-धातु-बर्ह-स्रक्-काञ्चन-माला-व्याजात् । तदा किम् उत गोपानां ते ह्य् अद्यापि यशसा विद्यमाना गो-पृथिव्याः पातार इतीव तथोच्यन्ते । ये खलु व्यञ्जित-रस-भावतया विधृतालङ्कारतया च स्व-वर्णन-काव्य-ग्रन्थैर् अभेदम् आययुः । उल्लास-विधृत-नाना-मणि-मय-बलि-पाणितया प्रेमणि स्वेषां वीरतां च व्यञ्जयामासुः । यदा चैवं गोपास् तदा पुनर् अतीव जीवनायमान-गोकुल-कुलेश्वरी गुण-गण-दिग्ध-स्निग्ध-हृदया गोप-वर-वर्णिन्यः कियद् वा वर्णनीयाः ? [22] याः खलु पूर्वं तद्-अपत्य-समपत्त्य्-अभावान् निर्वेद-वेदनया त्यक्त-प्राय-परिष्काराः, सम्प्रति तु किञ्चिच्-चरण-प्रवण-तद्-अपत्य-श्रवण-मात्रेण विधृत-विविध-सुख-विकारास् तत्-पर्व-रञ्जनार्थं विलम्बनीयाम् अपि परिष्कृतिम् उरीकृत्य नृत्यन्त्य इव तत्-पुरीं प्रति चलिताः । याश् च व्यञ्जिजिषित-मङ्गल-सङ्गतया स्नेह-मय-कामना-परिणामतया च स्वयम् एव महा-मणि-मयोपायन-पाणयो बभूवुः । यासाम् आनन्दाद् अन्यद् एव शोभा-वैभवम् आविर्भवति स्म । तथा हि- जित-कुङ्कुमम् उरु रुरुचे मुख-शशिनां रोचिर् एतासाम् । समुदितम् उदितं पर्वणि सुत-जनुषः श्री-यशोदायाः ॥JGc_1,4.22॥ [23] तत्र च गायन्ति- अजनि यशोदा निशि सुत-सारम् । इति महिलालिर् इता तद्-अगारम् ॥ध्रु॥ सम्भ्रम-विरचित-बहु-विध-वेशम् । पथि माल्य-च्यव-पूरित-देशम् ॥ चल-मणि-कुण्डल-वलित-कपोलम् । अपरिकलित-गलद्-अंश-निचोलम् ॥ उच्छलित-च्छवि-चपलाहारम् । चित्र-वसन-वस-रसना-वारम् ॥ अपरस्पर-गति-विजितान्योन्यम् । सगणा व्यहसीद् इह चान्योन्यम् ॥JGc_1,4.23॥ इति । किं च- व्रजः प्रकटतां यातस् तत्र कृष्णश् च सङ्गतः । इत्य् अवाद्यन्त वाद्यानि वाद्याधिष्ठातृ-दैवतैः ॥JGc_1,4.24॥तस्माद् आनन्द-सन्दोहाद् उपनन्द-पुरःसराः । गम्भीरास् ते' पि चाभीरा विजह्रुर् ननृतुर् जगुः ॥JGc_1,4.25॥तदा तत्रागता योषास् तं सदाशीर्भिर् अर्भकम् । निर्वर्ण्य वर्णयित्वा च परस्परम् इदं जगुः ॥JGc_1,4.26॥ पाहि चिरं व्रज-राज-कुमार । अस्मान् अत्र शिशो सुकुमार ॥ध्रु॥ द्रुततर-वृद्धि-समृद्धि-गतेन । शं भवताद् भवताभिमतेन ॥ स्पृहयामस् ते हसित-मुखाय । अङ्गन-सङ्गत-रिङ्ग-सुखाय ॥ गो-बालावलि-लूमालम्बि । चलनं तव वलताम् अविलम्बि ॥ सह गो-शावक-गम-रमणेन । सुखयसि हन्त कदा कमनेन ॥ गो-गण-चारण-विहरणम् अस्य । स तु पश्येद् वर-भाग्यं यस्य ॥ दुष्ट-कदल-दद-सुष्ठु-बलाय । भव-शिष्टालि-विशिष्ट-फलाय ॥JGc_1,4.27॥ इति सङ्गीत-सङ्गिन्यो रङ्गिण्यो मह-सम्पदि । पीता-तैलेन सिञ्चन्त्यः सिञ्चन्त्यः प्रययुर् बहिः ॥JGc_1,4.28॥ ततश् च- दधि-दुग्धादि-सेकेन मिथो' मी शुभ्रतां गताः । तरङ्गा इव दुग्धाब्धेर् अनृत्यन् वर-गोदुहः ॥JGc_1,4.29॥ [24] अथ तास् तद् अवधाय तद् एव गायन्ति स्म, यथा- पश्य सखी-कुल गोकुल-राजम् । पुत्रोत्सवम् अनु खेला-भाजम् ॥ध्रु॥ उदधि-प्रभ-दधि-संप्लव-देशम् । परितो घूर्णित-मन्दर-वेशम् ॥ मध्य-धटी-फणि-राजे कृष्टम् । हृद्य-सुहृद्भिर् अतीव च हृष्टम् ॥ मध्ये मध्ये दुर्लभ-दानम् । ददतं दधतं विस्मय-भानम् ॥ एकं पुनर् अलम् अभवद् अपूर्वम् । अजनि विधुर् बत यद् इतः पूर्वम् ॥JGc_1,4.30॥ इति । [25] एतद् अपि श्लोकयामासुः- नेयं दुग्ध-विकीर्णि-पालिर् अपि तु द्राग्-वारि-धारा-गतिर् नेयं स्यान् नवनीत-पिण्ड-विसृतिर् मुक्तास् तु मुक्ताम्बुदाः । नेयं दीर्ण-हरिद्र-नीर-विकृतिः किन्तु प्रभा विद्युतां पर्वैवेदम् अतीव हर्ष-महसा वर्षा-वपुर् निर्ममे ॥JGc_1,4.31॥ इति । बालस्य मातामहम् एत्य मातुलास् तदा गृहीताः कर-चोरका इव । दध्य्-आदि-पङ्केषु मुहुर् विकर्षणात् पितृव्य-वर्गेण विहस्य दण्डिताः ॥JGc_1,4.32॥ [26] श्रीमान् नन्दश् च- महोदार-चित्तश् चितानेक-वित्तं समाहूय सर्वं गुणाजीवि-खर्वम् । विना तद्-विचारं वपुः-शक्ति-सारं समुत्क्षिप्य रत्नं ददे सातियत्नम् ॥JGc_1,4.33॥ किं च- ग्रहीता याचितान्य् अत्र प्रदाताङ्गीक्रिया-युतः श्रीमन्-नन्देन दाने तु तत्र जातो विपर्ययः ॥JGc_1,4.34॥ अतएव- विना याच्ञां ददाने तु सर्वं व्रज-पतौ तदा । कल्पद्रु-चिन्तामण्य्-आद्यास् ते' प्य् आसन् कृपणा इव ॥JGc_1,4.35॥ तत्र च- अनेन प्रीयतां विष्णुस् तेन स्तान् मे सुते शिवम् । एवं प्रसभम् उद्भूता दाने नन्दस्य भावना ॥JGc_1,4.36॥ [27] अथ सर्वा जनता जनित-स्नान-कामा समम् अमुना यमुनाम् अयामास । [28] तत्र चानन्देन श्री-नन्देन सह गलद्-व्रीडां जल-क्रीडां सन्तत्य निर्मल-परिमल-परिमिलन-पूर्वकं स्नानम् आतत्य दिव्य-वस्त्र-संवस्त्रणं वितत्य चन्द्र-चन्दन-समालम्भं प्रतत्य तत्रोटज-मध्यम् अध्यासीनां सिद्ध-प्रतन-प्रयतनतया पूर्ण-मानसां पौर्णमासीम् अनु नमनम् अवतत्य वन्दि-जन-जनित-विश्राव-पूरित-श्रवसा श्रवसा वलिता सा पुनस् तद् एव सदनम् आससाद । [29] ततः श्रीमान् व्रजस्य राजा रुचि-दानानि रचयन् बन्धु-वृन्द-सिन्धुं पूरयामास । [30] अथ तस्मिन्न् आनन्द-पीव्नि प्रतिदीव्नि श्री-राम-जनन्या श्रद्धा-यन्त्रिततया निमन्त्रिताः कृत-घृत-पक्व-जेमनाः सर्व एव पर्व-लक्ष्म्या पूरिताश् चन्द्रा इव स्व-स्व-मन्दिरम् अविन्दनन्त । विदित्वा च तद्-आनन्दं प्रति कृत-प्रतिजागरां जागराम् एव नृत्य-गीतादि-धन्यायां रजन्याम् अभजन्त । श्री-रोहिण्या हरि-जनि-सुखं शक्यते केन वक्तुं यस्माद् वेषं विविधम् अदधाद् भर्तृतः प्रोषितापि । चित्रं चित्रं सुकृत-वरिमा दृश्यतां विश्व-वन्द्यः श्रीमन्-नन्दो' प्य् अमनुत निजं भाग्यम् आयातिम् अस्याः ॥JGc_1,4.37॥ [31] अथ सो' यं रत्नाकरो' पि व्रजस् तं हरेर् आविर्भावम् आरभ्याहरहर् विरह-रहित-तद्-विहरणाद् वर्धिष्णु-समृद्धिः काम् अपि चमत्कारितां वितेने । गोप-समवायात् क्रमाद् आविर्भूतानां प्रभूतानां परमाणां रमाणां रमण-धामतया तु किम् उत ? [32] अथ मधुकण्ठेन चिन्तन्याञ्चक्रे-आं श्रीमद्-भागवत-संवादश् चात्र सम्भवति- तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् । हरेर् निवासात्म-गुणै रमा-क्रीडम् अभून् नृप ॥[BhP 10.5.18] इति । [33] स्निग्धकण्ठस् तु विभाव्य पुनर् आह स्म-अहो महोत्साह-स्वभावतादिभिर् विराजमानता श्रीमद्-व्रजराजस्य । यतः- तावन् मानं वितरणम् अहो सम्पदस् ताः कियत्यस् तावत् सङ्ख्यं महसि रचनं भृत्य-वर्गाः कियन्तः । तावत् प्रान्तं जन-सम-वनं कत्य् अमुष्यावधानान्य् एवं सर्वं व्रज-नरपतेः को नु शक्तो विवेक्तुम् ॥JGc_1,4.38॥ इति । [34] समापयंश् चोवाच- ईदृशस् तनयो जातस् तव गोष्ठ-क्षितीश यः । लक्ष्मी-लक्षान्वितं कुर्वन् गोष्ठं निन्ये विलक्षताम् ॥JGc_1,4.39॥ [35] तद् एतद् वृत्ते च वृत्ते पूर्व-दिनवद् अखिला एव निज-निजालयम् आसादितवन्तः श्री-गोकुल-युवराजश् च गवां कुलम् इति । इति श्री-गोपाल-चम्पूम् अनु श्रीमन्-नन्द-नन्दन-पर्व नाम चतुर्थं पूरणम् ॥4॥ ************************************************************* (5) अथ पञ्चमं पूरणम् पूतना-वधावधारणं [1] अथोत्तरेद्युस् तथा द्योतमानायां सभायां कण्ठ-ध्वनि-कृत-सर्वोत्कण्ठः शुभंयुर् मधुकण्ठः समाचष्ट, अये स्निग्धकण्ठ, श्रूयताम्- [2] अथ तस्मिन्न् एवापदोषे प्रदोषे समस्त-देव-रूप-श्री-वसुदेव-सदेशतः सन्देश-हरः को' पि गोपितात्मा श्री-व्रजराज-चरण-राजीव-पीठ-पर्यन्त-धाम समाजगाम । स च श्रीमता तेन तदीय-प्रत्न-सेवक-रत्नतया परिचिति-युक्तः पर्यनुयुक्त-कुशल-ततिर् नमः समाचरन्न् उवाच-"रक्षांसि सर्वं भक्षयितुं जीवति भृशं नृशंसे कंसे किम् इव निरङ्कुशं कुशलम्? तच् च मम वेशेनैव वितर्क्यताम् । यद् अस्माकं तरण्या तरणं, तरणौ च सति कुत्रापि प्रस्थानं न सम्भवतीति बाहुभ्याम् एव सन्तरणात् तीर्ण-तरणिजः सार्द्र-वस्त्रः प्रदोषे समागतो' स्मि |" [3] व्रजराजस् तु रुक्षं हसन्न् आह, "विशेषश् चेत् कथ्यताम् |" [4] दूत उवाच-"किम् अधिकया वैवधिकतया साम्प्रतम् अस्माकम् अजीवनिर् एव जीवातु-वल्ली, यया निजाधीशं तादृश-तद्-अधीनं न पश्यामः |" [5] व्रजराज उवाच-"सम्प्रति तं प्रति किम् अपि विशेष-वृत्तं वृत्तम् अस्ति?" [6] दूत उवाच-"अथ किं? यत एव तदीय-चरण-हितः प्रहितस् तेनाहम् अयम् अस्मि |" [7] व्रजराज उवाच-"किं तत्?" [8] दूत उवाच-"आनन्तर्येण पर्यवसिताया निशाया निशीथे श्रीमद्-ईशस्य तस्मिन् कारागार एव श्री-देवकी-देवीतः काचित् कन्या जाता |" [9] व्रजराज उवाच-"ततस् ततः?" [10] दूत उवाच-"ततः सा नव-सुता सुतरां गुप्तापि रुदती रक्षिभिर् अक्षिभिर् अलक्षितापि विदिता, वेदिता चान्तः-पुरीशय-सानुशय-दुराशय-दुरीशाय । स च श्री-देवकी-देवी-विवाह-गताहम् आरभ्य नभः-सभ्य-जन-वाणीतः सुष्ठु भीतः सततं व्यग्रतया जाग्रद् एव तिष्ठति । ततस् तद्-वचन-वर्णाकर्णन-मात्रेण समग्र-व्यग्र-मनाः विक्षिप्त-केशः स भोजेशः स-करवालः करालः स्खलद्-गतिः कुमतिः सूतिकागारम् आससार |" [11] व्रजराज स-भयम् उवाच-"ततस् ततः?" [12] दूत उवाच-"ततश् च निरवग्रह-ग्रह-वन् निरनुग्रहः सहसा रंहसा सूतिका-शय्याम् एव सज्जन् स निर्लज्जः प्रजाताया जात-परिवेदनाया देव्याः क्रोडतः समाच्छिद्य, तद् विद्यमानम् एव विक्षिप्तताम् एव विक्षिप्त-चित्तः क्षिप्रम् एव तां प्रस्तराय प्रक्षिप्तवान्, यतः सर्वतः स एव प्रतिक्षिप्तताम् आप |" [13] अथ व्रजराज सास्रम् उवाच-"आः कथम् एतद् दुरक्षर-म्रक्षितम् अनक्षरम् अस्मासु श्रावितम्? भवत्व्, अद्याप्य् अवद्यम् इदं मदीय-संस्त्याये न प्रस्ताव्यम् । सा तु तद्-दुःख-दुःखिता श्री-देवकी-सखी तथा तद्-विरहिणी श्री-रोहिनी च मोहम् आप्स्यति |" [14] दूत उवाच-"देव, श्रूयताम् अव्यग्रम् अग्रिमम् आश्चर्यम् |" [15] व्रजराजः स-हर्षम् इवोवाच, "आयुष्मन्, कथ्यतां तथ्यम् |" [16] दूत उवाच-"सा तु कन्या तस्यान्याय-भाजो भोजेशस्य हस्ताद् अस्तापि प्रस्तरम् अप्राप्ता, प्रत्युत तन्-मस्तक-न्यस्त-चरणम् ऊर्ध्व-गत्या समुत्पत्याशु दिव्य् अन्यद् एव दिव्यं रूपं स्मितवती प्रकाशितवती |" [17] व्रजराज उवाच-"कीदृशम्?" [18] दूत उवाच, "श्यामाष्टपाणि-परिवेष्टित-पार्श्व-युग्मा चक्रादि-शस्त्र-वलिता खग-सिंह-वाहा । देवादिभिः परिणुत-प्रसरत्-प्रभावा सर्वैः समुन्नत-मुखैः परितो व्यलोकि ॥JGc_1,5.1॥ [वसन्त] इति यादृशम् |" [19] व्रजराजः साश्चर्यम् उवाच-"किं वदसि?" [20] दूत उवाच-"देव, नात्रान्यथा किम् अप्य् अन्यद् अपि कल्यम् आकल्यताम् । सा खल्व् इदं साच्छूरितम् अच्छम् उवाच, ‘रे पाप कंस किम् इति त्वम् अहन् मुधा मां त्वत्-पूर्व-शत्रुर् अजनि क्वचन प्रदेशे । यस्माद् उपेत्य निधनं तव जातु कर्ता तन् नान्यम् अप्य् अतिशिशुं क्वचिद् इच्छ हस्तम् ॥JGc_1,5.2॥ '" [वसन्ततिलका] [21] व्रजराजः साश्चर्य-स्मितम् उवाच-"नूनं श्री-वसुदेव-भक्ति-प्रणाली-पुत्री-कृता भद्रकाली । सा भद्रम् इदं वदति स्म यद् अद्यावधि नाधीरम् अवधीरितः सो' यं वचसापि केनचनापि" इति । [22] दूत उवाच-"आर्य-क्षितीश, पुनश् चेदम् आश्चर्यम् अवधार्यताम् । स खलु भ्रातृ-व्यपदेश-भ्रातृव्यः स्वस्य भगिन्य्-अष्टम-गर्भम् अनिष्टतया निष्टङ्कितं कुर्वतीं सुर-वर्त्म-वाणीम् अपि देव्यादिष्टः स्व-द्विष्ट-सुर-क्प्तां मत्वा, तौ कारागाराद् आहूय भूयः, पाद-ग्रह-चर्या-पर्यन्ताग्रहतः पुत्र-षट्क-हत्यागस्-त्यागं भूरि-विसूरित इव विधित्सन् निगडान् मोचितवान् |" [23] व्रजराज उवाच-"ततस् ततः?" [24] दूत उवाच-"ततश् च मदीय-श्रीमद्-ईश्वरी पुत्र-घातिन्य् अपि तस्मिन् सारल्य-दोषाद् एव रोषान् निविवृते । श्रीमन्-मद्-ईशिता तु विचारितवान्, ‘पूर्वं शुष्क-पेषं पिष्टवान्, सम्प्रति तु सर्पिः-पेषं पिनष्टि सो' यम् अस्मान्' इति । तद् एवं तत्-कौटिल्य-कोटिं परिकल्प्यापि सौजौन्य-प्राबल्याद् इह सारल्यम् एवावलम्बितवान् । तेन पितरि-शूरेण दुर्मतिनानुमतः शूर-नन्दनः सह-धर्मिण्या सह स्व-गृहम् आगतवांश् च, न पुनर् विश्वासम् आश्वासं च लब्धवान् । यतः, जात्य्-अन्य-जनितः कंसः सदा दुन्वन् समाश्रितान् । मातरं च दुनोत्य् उच्चैः शिला-पुत्रः शिलाम् इव" ॥JGc_1,5.3॥ [अनुष्टुभ्] [25] व्रजराजः सहासम् उवाच-"तद्-अनन्तरं प्रातर् आरभ्य स पुनर् असभ्यः कां कारिम् अकार्षीत्?" [26] दूत उवाच-"स्वभाव-जां कारिम् एव । तथा हि, प्रातर् असौ दुष्टस् त्व् अन्यद् दुश्चेष्टितम् अनु चेष्टितवान् |" [27] व्रजराज उवाच-"हन्त, कथय तत् किम्?" [28] दूत उवाच-"प्रातः स तु मलिनी-कृत-निज-कुलः खलिनी-पतिः स्वदयितान् दैतेयान् आनयामास निशामयामास च निशीथिनी-वृत्तम् । ते च भिन्न-सेतवः केतव इव राहु-निभम् एतं मिलिता व्यघ्र-वर्ग-निर्घोष-प्रभ-घर्घरायमाणां गोष्ठीम् अनुष्ठितवन्तः, किं बहुना, तत्र महेन्द्रादि-निर्जय-गर्जन-पर्य-वसानतस् तात्पर्यम् इदम् एव जातम्, यद् विश्वद्रीचां विष्णुम् अनुचरिष्णूनां देव-देवद्र्यग्-भूदेव-गवादीनां पीडनेनैव तत्-पीडनम् ईडितं, तथा तत्-सध्रीचीन-तया निर्दशा-निर्दशानां बालानां निर्दयतया निर्दलनम् इति खल्याम् एव बल्याम् अवलम्ब्य तत्र स च संवलते स्म । तया च तदानीं बहु सम्प्रयच्छते स्म |" [29] व्रजराजस् तु तद् इदं रुषद्-वचनम् अवकलय्य सरुषस् ततः सत्रासम् उवाच-"तत्र श्रीमद्-भ्राता किम् अप्य् अक्लिष्टं मय्य् उपदिष्टम् अस्ति?" [30] दूत उवाच-"अथ किं? यत् खलु शीघ्रम् एवास्मै राज-व्याज-राक्षसाय सङ्गम्य बलिर् वलयितव्यो मिलितव्यश् चाहम्" इति । किं चेदम् अपि सन्दिष्टम्, "भवन्-नन्दनोत्पत्ति-समयं समया वयम् अत्युत्कण्ठितास् तन्-मङ्गलेन सङ्गम-नीयाः, तथा भवत्-पुत्र-निर्विशेषस्य तस्य बाल-विशेषस्य वृत्तिर् वर्तयितव्या" इति । [31] अथ तद् एतद् अवकलय्य संशय्य च तं भोजनादिना योजयित्वा, निजाग्रजा-नुजान् आकार्य तद् अग्रे पुनस् तं तद् अनु रहसम् अनुव्याहारितवान् । [32] तत उपनन्द उवाच-"युक्तम् एवानकदुन्दुभिना सन्दिष्टम् । साम्प्रतं करेणैव करेण राज-विष-धरस्य तस्य मुख-मुद्रणम् एव साम्प्रतम् |" [33] अथ व्रजेशस् तं सन्देशम् उरसिकृत्य प्रातः-प्रायम् अधिगम्य दूतं निदिदेश, "सौम्य, भवान् व्यग्रम् अग्रतः प्रयातु, तद्-बालकस्य साङ्ग-मङ्गल-सङ्गितां तथा तस्य वाञ्छितम् अन्यम् उदयन्-मुदम् उदन्तम् अपि स्व-मुख-स्वस्ति-मुखत एव प्रथयतु । वयं तु भ्रातुर् आज्ञया राज्ञे करम् आचित्य प्राभृतं च परितः प्रचित्य दिन-पञ्चकानन्तरम् आगच्छन्त एव स्म |" [34] तद् एवं गते दूते दिनान्तरे तु जातक-मातुः स्नान-विधाने कृत-सन्धाने सर्व-मङ्गल-सङ्गतम् अहः सङ्गत्य महन् महः सन्तत्य पुरोहित-सहित-हित-महित-पञ्चजन-जन-प्रपञ्चं यथा पुरःसरम् अन्तः-पुरम् आनायम् आनायं नव-बालकं गोपाल-भूपालः समालोकयामास । तथा हि, तस्मिन् पुण्याहवर्ये व्रज-नृपति-शिशोर् आदि-वीक्षा-सुधाभिः सत्रं जज्ञे तथा तच्-छ्रवण-परिमलाद् एव शक्ता यथा ते । आजन्म-प्राप्त-सम्पन्-मृदुतर-तनवो' प्य् आत्मना प्रीति-दानान्य् ऊहुर् भारायमाणान्य् उत दधुर् अमितान् स्वेद-रोमाञ्च-बाष्पान् ॥JGc_1,5.4॥[स्रग्धरा] श्रीमद्-गोप-नृपेण नूतन-तनूजातस्य वीक्षा-कृते प्राग्र्या एव निमन्त्रिता व्रज-जनाः सर्वे तु तत्राययुः । यर्ह्य् अम्भोज-वनाकरः स्व-कुसुम-व्रात-प्रकाश-प्रथा- व्याप्तः स्यात् किम् उ तर्हि षट्पद-गणान् आकारयत्य् आत्मना ॥JGc_1,5.5॥ [शार्दूल] पर्यग् द्वारिणि राङ्कवास्त-रचिते विस्तीर्ण-गेहे यशो- दाद्य्-अग्रे स्थविरोपनन्द-गृहिणी-क्रोडे विचित्रं शिशुम् । दर्शं दर्शम् अमी न यद्यपि गतास् तृप्तिं तथाप्य् उच्चकैर् नास्थुः पृष्ठ्य्-अजनावकाश-विधये शीलं हि मर्यादिता ॥JGc_1,5.6॥ [शार्दूल] "अङ्क-भ्राजि-शिशूपनन्द-गृहिणीम् आज्ञा मदीयेदृशी यन् मा मादृश-दृष्टि-सम्भ्रम-वशाद् उत्थात यूयं मुहुः |" इत्य् एवं विनिगद्य याजक-गुरुः सम्मोद-सम्पन्-मिलत्- कम्पः साक्षत-पाणि साश्रु-नयनं स्वस्ति-श्रुतीर् ऊचिवान् ॥JGc_1,5.7॥ [शार्दूल] आगच्छन्तः स्व-गेहाद् अभिमुख-मिलिता बाल-वैशिष्ठ्य-पृच्छा- वन्तस् तद्-बाल-दृष्ट्या प्रमुदित-हृदयैर् ऊचिरे कैश्चिद् एवम् । "शोभा सा दृष्टि-गम्या न तु पर-वचन-श्रेणि-gamye"ti हर्षात् कुण्ठत्-कण्ठैर् अभावि प्रतिवचसि परैस् तत् तु नाश्रावि चान्यैः ॥JGc_1,5.8॥ [स्रग्धरा] आकैशोरं यत् परिष्कार-वस्त्रं यावद् धार्यं मास-मासं सुतेन । तस्मै तावत् तद्-विचारेण सर्वैः प्रत्तं पित्रा को' पि कोषो ह्य् अनन्तः ॥JGc_1,5.9॥ [शालिनी] शोभां विन्दन् नन्दजालोक-लोकः सद्मायासीत् कृत्रिमाकृत्रिमा या । वस्त्रादीनां चित्रता यत्र पूर्वा नेत्रादीनां चित्रतासीद् अपूर्वा ॥JGc_1,5.10॥ [शालिनी] आगता निज-गृहं यदाप्य् अमूर् नन्द-बालम् अवलोक्य लोभनम् । हन्त तर्ह्य् अपि दिनानि कानिचित् मेनिरे दृशि-गतं व्रज-प्रजाः ॥JGc_1,5.11॥ [रथोद्धता] [35] अथ मथुरा-पथिकतां प्रथयिष्यमाणः श्री-गोकुल-कुल-राजस् त्व् अग्रजादीन् निज-प्रतिनिधितादि-कर्मणि निर्माय चलन्न् अन्तश् चिन्तितवान्, "हन्त, सुहृदि दुर्हृदि च मम मानसं समान-सम्बन्ध-हार्द-बन्धम् अपि प्रसभं भृशम् एव तत्र प्रसज्जति नव-जातके, येनासौ पीबिता जीविताशापि न परिच्छिन्नताम् इच्छति । सम्प्रति दुष्टस्याविप्रकृष्टम् अटन्न् अस्मि, नानुभवन्न् अस्मि किं भविता । तस्माद् विकलताविकलनाय विलोकं विलोकम् एव तं बालकं यदु-निलयं चलानि" इति । [36] अथ गमन-समये च, उत्सङ्गे निहितस्य तस्य तु शिशोर् वक्त्रं मुहुर् दृष्टवान् नामोदं चिरम् आददे निटिलकाद् गण्डाव् अचुम्बीद् भृशम् । आशिश्लेषतरां वपुर् न तु तदा तृप्तिं व्रजेशो ययौ यां पाथेयतया विवेद मथुरा-प्रस्थानम् आस्थाय सः ॥JGc_1,5.12॥ [शार्दूल] वत्से श्याम पिता तवायम् अयितुं राज्ञः पुरं त्वत्-कृता- नुज्ञां प्रार्थयते ततो वितरताद्" इत्य् एष धात्रीरितः । आश्चर्यातुल-बाल-भाव-बलाद् बभ्रे स्मितं तेन च श्रीमान् गोप-जनाधिपः प्रचित-धीः प्रस्थानम् आसेदिवान् ॥JGc_1,5.13॥ [शार्दूल] स्मारं स्मारं तन्-मुखं सुस्मिताक्तं व्यक्तं व्यक्तं गोपयन् प्रेम-धाम । आनन्देनानल्प-जल्पेषु गोपेष्व् आत्माराम-प्रायतां प्राप नन्दः ॥JGc_1,5.14॥ [शालिनी] [37] अथ मथुराम् आसाद्य सद्य एव कराधिकारिषु करम् उपसाद्य तद्-द्वारा दूरत एव राजानम् अनुजानन्तं प्रसाद्य शकट-घटावमोचनम् एवानञ्च, न तु श्री-वसुदेव-सद्म, कंसे तेन साकं निजानासञ्जन-व्यञ्जनाय । [38] स्निग्धकण्ठ उवाच-शिष्ट-द्विष्टि-विशिष्टो' पि सञ्जात-जातक-द्वेष-पातको' पि पर-धनायया धनानुसन्धान-निर्बन्ध-सन्धो' पि स कथम् अस्मिन् निगम-शिष्टि-संस्लिष्टे विचित्रेण पुत्रेक्षणेन पुत्र-क्षणेन च विस्मायित-सकले जगद्-वित्त-वित्ता-शकले सरलायते स्म । [39] मधुकण्ठ उवाच-उक्तम् एव पुरा यत् प्रगुणतयाखिलसमञ्जसयशसः श्री-व्रजेशचन्द्रमसः खल्व् अस्य गुणेन गुणेनेव को वा बद्धो न भवेत्? इत् । [40] स्निग्धकण्ठ उवाच-ततस् ततः? [41] मधुकण्ठ उवाच-ततो व्रज-त्रातरि तं भ्रातरम् अनु निर्जन-मिलनाय मन्त्रं वलयति पर्यकलितावसरः स श्री-शूर-तनूज-वरः स्वयं केवल-सेवक-विशेष-सङ्गितया संवलते स्म । [42] अथ तेनाव्रजित-सदेशः श्रीमान् व्रज-महेशः सहसा महसावृततया साभ्युत्थानम् उत्थाय न्याय-परमः, कृत-तद्-अभिगमः स्वम् अनुजम् अनुरक्तः परिष्वक्तवान् परिष्वक्तश् चानेन न तु कञ्चित् कश्चिन् नतवान्, जाताव् एकस्य ज्यायस्त्वम् अन्यस्य तु जाताव् इति । न च केवलम् एतद् एव कारणताम् अवलम्बते, अपि तु परस्पर-प्रणयातिशयश् च, येनान्यन् नानुसन्धातुं शक्यते । [43] एतद् एव च दृष्टान्तेन स्पष्टीकृतं श्री-बादरायणिना--देहः प्राणम् इवागतम् [BhP 10.5.21] इति । अत्र च देह-स्थानीयस्य गो-स्थान-पतेर् अस्मद्-ईशितुर् एवासक्तिर् अतिरिक्ता दर्शिता । प्राणः खल्व् अन्यं देहं सञ्चरति, देहस् तु तं विना न भवत्य् एवेति । स तु चतुर-शिरोमणिः स्वयम् एव रागतस् तच्-छिविरागतस् तेनातिथिवद् एव पूजितस् तद्-व्यवहारेण जितः । सम्प्रति जातयोः स्व-तनुजातयोः प्रसक्त-धीर् इदम् उक्तवान्- "दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते । प्रजाशाया निवृत्तस्य प्रजा यत् समजायत ॥ [BhP 10.5.23] [44] उपाधि-कृत-हानि-वृद्धिं विना कृत-स्नेह-समृद्धि-मय-देहतया गम्भीर-स्वरतया च पयः-पयोधिर् इवायं व्रजाधीश्वरस् तु तस्य सर्व-स्तुतस्य वंशान् कंस-कृत-ध्वंसान् अनुशोचन्, कर्म-वाद-रोचनया धैर्यं संवर्मयन्न् आत्मनश् च तस्य च शर्म सूनृतामृत-भृत-सन्तर्पणं कृतवान् । [45] ततः श्रीमान् आनकदुन्दुभिस् तं कृत-कार्यम् अवधार्य भाव्य् उत्पातं विचार्य स्व-भवनम् एव गन्तुम् अनुमतवान् । श्री-व्रजराजस् तु वस्तुतश् चेतसा चेतः प्रचलित एव, सम्प्रति तु गेहं प्रति देहम् एवेहयामास । [46] अथ व्रज-वृत्तम् अनुवृत्त्यताम् । यथा पूर्व-देवानां पूर्व-मन्त्रणायाम् आमन्त्रिता राक्षस-पक्षिणी निर्दशान-निर्दशांश् च देश-देशतः शावकान् बकान् इव श्येनी विनिघ्नती, कंसस्य निघ्नती वैरोचनि-कन्या रजन्याम् अस्यां व्रज-प्रदेश-सदेशम् आजगाम; या खलु जटा-घटा-विघटित-प्रकट-मुण्डा, विशङ्कट-दंष्ट्रा-संसृष्ट-दष्ट-डिम्भ-कोटि-विकट-तुण्डा नेत्र-गर्त-वर्तमान-वर्त्म-लोम-समुद्दण्ड-कुण्डलि-खण्डित-ब्रह्माण्ड-वर्ति-धैर्या पक्षति-द्वय-मध्य-स्थित-वक्षः-स्थल-लम्बमान-वक्षोज-युगलोद्गीर्ण-दुग्ध-मिष-विष-विषम-ज्वाला-सह्य-बल-दह्यमान-पर्यन्ततया यन्त्रित-जन्तु-स्थैर्या चेत्यादि-महा-घोरतावहा, किं बहुना, प्रतीक-मात्र-प्राणि-प्रतीका पृथुकान् एव च पृथुकान् इव कुर्वती वर्तते । [47] अथ सा श्री-व्रज-क्षितीश-रक्षित-गीर्वाण-वाण-ज्ञ-धानुष्क-भिया दुष्कर-स्वरूपं विहाय हारि-रूपान्तरं प्रातिहारिकतया धृतवती, येन खलु सम्पद्-अधिदेवीयम् अधिभूमि सम्पतन्ती निजाश्रय-विशेषम् अन्विच्छन्ती च सर्व-सल्-लक्षणतया कृत-लक्षणं सम्प्रति जातं श्री-व्रजराज-जातम् एव समाश्रयिष्यतीति मत्वा तस्या नूतन-वपुः पूतनायाश् चाकूतम् अमत्वा हारित-हृद्भी रक्षिभिर् न निवारिता रक्षिणीभिश् च नावधारिता; येयं पक्ष-पातिनी कंस-पक्ष-पातिनी सात्वत-भर्तुः श्रवण-कीर्तनादि-प्रदेशम् अनुवर्तितुम् असमर्था, तद्-बहिर्मुखानाम् अर्भकान् निघ्नती तत्-पक्ष-पातिन्य् एव लक्षिता । एवम् अप्य् अस्याः श्रीमद्-व्रजागमनादिकं तु कौतुक-विशेषाय साधयितुं योगमाया खलु योगम् आयान्ती बभूव, यस्याश् च हेतोर् अन्यत्र कुत्रचिन् नेत्रम् अनादधती सर्वम् अत्यादधती श्रीमन्-नन्द-मन्दिर-स्थं तम् एव बालकम् आलोकयामास । अङ्गार-धानी-सङ्गत-स्फुलिङ्ग-वद् अङ्गार-सङ्घम् इव तमसि पतङ्गी तं च योगमाया-कृत-प्राकृत-बालक-कल्पताकल्पनया यथावन् नानुबभूव, उज्ज्वल-गुञ्जा-पुञ्ज-तुलनया प्रज्वलद् इङ्गलम् इव । [48] अयं तु श्रीमान् नन्द-नन्दनः स्व-तात-शुभानुध्यान-मय-योगमायया सेविततया जन्मत एव समस्त-ज्ञानादि-सम्पन्-मयतायां शस्तः स्वजन-स्नेह-वशंवद-बाल्यादि-लीला-सुखावेशेन तत्रानादृत्यातुल-तद्-व्यक्ति-व्यतिरिक्तीकृतस् तथाप्य् अवसरम् अवाप्य मध्यं मध्यं सा स्व-सेवाम् अध्यवस्यन्ती तत्र प्रादुर्भवति । ततः सम्प्रति च ताम् अन्तर्विकृताकृतिम् उपलभ्य भव्य-स्वभाव-रोचने लोचने निमीलितवान् । [49] ततश् च सहसा पराभाव्य-धिया भिया विना भूता तम् अङ्कम् एव निःशङ्कम् आनीतवती, मूषिक-धिया सर्पन्ती सर्पी नकुलम् इव । [50] स्निग्धकण्ठ उवाच-अग्रजन्मंस् तन्-मातरौ कथम् इव ताम् अपरिचितां न निवारितवत्यौ, न च विचारितवत्यौ? [51] मधुकण्ठ उवाच-पुरस्ताद् योगमायाख्यं कारणम् उपन्यस्तं, प्रक्रियान्तरं च तत्र तया क्रियते स्म । यथा, सा हि तत्रान्तर्-गूढाङ्ग-भुजङ्गी-सङ्गतायाः कूट-कनक-मय-पयः-कनकालुकायाः साम्यावगम्यं रूपं दधती, परितः स्रवद्-अस्र-धारा-वाराजस्र-स्तन्य-प्रवाहान् वहन्ती, स्नेहानुकारक-देहत एव ते मोहितवती । [52] पुनश् चेदं सगद्गदं जगाद, "अयि यशोदे, त्वम् अपि हठोत्तरतया कठोरासि, सुतरां तु स्व-सुत-स्थित-चित्ताद्रोहिणी रोहिणी, यतः शयनतल एवेदृश-सुकुमारं कुमारं निधाय चिन्ताम् अविधाय नातिकृत-निष्ठं तिष्ठथः, न तु हृदये । प्राणा अपि हृदय एव रक्षणीयाः, किम् उत प्राणाधिको' यं सुतः? तस्माद् धिग् वो राक्षसीतो' पि रूक्ष-मानसा मानुषीः । अहं तु सम्पद्-अधिष्ठातृ-देवी त्वया प्रसूतं सुतं विश्व-विलक्षण-लक्षणं श्रुत्वा तत्-क्षणम् एवागतानेन वसन्तेन वासन्तीम् इव दृष्टिं हृष्टां कृतवत्य् अस्मि । मम च स्तनौ सर्व-श्रेयस्तननौ नित्यम् अमृतं क्षरतः, येन पीतेन सो' यं निःसन्देह-सिद्ध-देहः स्यात् । तस्माद् अहम् अस्य सर्व-सुख-विधात्री धात्री च भविष्यामि" इति । [53] स्निग्धकण्ठ उवाच-ततो ग्रहणाद् अनन्तरं किं जातम्? [54] मधुकण्ठ उवाच-तद् एवं मिषतः सा विषयोषा तं गृहीत्वा विलम्बं हित्वा चूचुकोपर्य् एव तन्-मुख-वार्य्-उद्भवं निदधे । [55] स्निग्धकण्ठ सभयम् उवाच-ततस् ततः? [56] मधुकण्ठ सहासम् उवाच- ततः स तु स्वमातुः साक्षात् तस्यास् तादृश-भृश-दुर्नय-दर्शनाद् उपजातेन तत्-प्राणान् पिबता रोष-तेजः-सङ्घातेन तत्-स्तन्यस्य च दोषं शोषयन् मातृ-भावाभास-स्फुरद्-उल्लास-स्व-स्पर्श-स्वाभाव्येन तु तद्-देहे सुगन्धिता-सुगन्धिताम् इव तत्-स्तन्ये पीयूषतां रूषयंस् चूषणं चकार । कृष्णेन पूतना-स्तन्य-पानम् इत्थं विरोचते । यथा गङ्गा-प्रवाहेण कर्मनाशा-जलाहृतिः ॥JGc_1,5.15॥ [अनुष्टुभ्] [57] सा तु राक्षस-पक्षिणी "मुञ्च मुञ्च" इति पुष्ट-क्रुष्टतया व्यथित-सनीडां पीडां प्रपञ्चयन्ती प्राणान् अपि मुञ्चन्ती संस्कार-वशात् तं वक्षस्य् एव निक्षिप्य पक्ष-विक्षेपाद् व्रजाद् बहिः ससार ममार च । यत्र ह्रादिनी सा ह्रादिनीत्य् एव तर्क्यते स्म, यत्र च स्वरूपावस्थितिम् एव चाससार । उड्डिड्ये सपदि यदा तु पक्षिणी सा तं बालं हृदि परिगृह्य लम्बमानं । उड्डीना द्रुततरम् एव मातृ-युग्म- प्राणाश् च स्फुटित-हृदम्बुजाद् इवासन् ॥JGc_1,5.16॥ [प्रहर्षिणी] तस्मिन् हृते पूतनया तु बाले मात्रोर् यदि प्राण-गणो न मूर्च्छेत् । भोक्तुं तद् आभील-कुलं तदा ते किं शक्नुयाताम्? अपि किन्तु नैव ॥JGc_1,5.17॥ [इन्द्रवज्रा] आक्रन्दाद् भिदुराणि पक्ष-पवनात् कल्पं भुवि भ्रंशनाद् भू-भ्रंशं शव-रूपता-शवलनाद् गोत्राङ्ग-पङ्क्तीर् अपि । आशाङ्क्याभिगता दिविष्ठ-पटली तत्-तद्-विजातीयतां निर्णीयाथ विसिस्मिये कतिपयं कालं बकी-संस्थितौ ॥JGc_1,5.18॥ [शार्दूल] [58] ततश् च पूतनां निश्चित्य, तस्याः सुरा वक्षसि लग्नम् एनं स्मेरं गृहीताकृश-चूचुकाग्रम् । अस्य प्रभावावलि-विज्ञ-चित्ताः सर्वे समन्ताज् जहसुर् विलोक्य ॥JGc_1,5.19॥ [इन्द्रवज्रा] ऊचुश् च, "अभजद् इह यद् एषा पर्वताकार-वर्ष्मा, क्षयम् अतितनु-मूर्तिं प्राप्य बालं तम् एतम् । न हि तद् अतिविचित्रं प्रेक्ष्यताम् एव साक्षाद् विधुर् अयम् अमृताङ्गः पूतनेयं विषाङ्गी ॥JGc_1,5.20॥ [मालिनी] तथा च, "विषं स्याद् विषम् अन्यस्मिन्न् अमृतं तु विषे विषम् । पूतना-कृष्ण-सङ्घर्षे दृश्यताम् एतद् एव हि ॥JGc_1,5.21॥ [अनुष्टुभ्] अथवा, "नव-नव-रस-पाकाद् उत्पलाभोग-धात्री स्थलज-जलज-पद्मे सर्वदा दुःख-दात्री । रजनिचर-गणानां शश्वद् आमोद-पात्री प्रति हरि-लयम् आगात् पूतना व्याज-रात्री ॥JGc_1,5.22॥ [मालिनी] [59] किन्तु, स्व-चरित-चातुरीभिर् इदम् इवायं सूचयति, "स्तनन्धयस्य स्तन एव जीविका दत्तस् त्वया स्वयम् आनने मम । मया च पीतो म्रियते यदि त्वया, किं वा ममागः? स्वयम् एव कथ्यताम् ॥JGc_1,5.23॥ [उपजाति 12] [60] स्निग्धकण्ठ उवाच-हन्त, श्री-व्रजेश्वर्य्-आदीनां दीनानां का मर्यादा धैर्याय जाता? किं वा तत्-परिजनैः समाधानम् अधायि? [61] मधुकण्ठ उवाच-अथ व्रजे तु महा-कोलाहल-व्रजे जाते व्रजेश्वर-गृहिणीं रोहिणीं च विहायं विहायम् उपर्य् उपरि परिद्रुतासु वृद्धा-मध्या-वधूषु तासु तदैव दैव-निश्चित-दिशः काश्चित् पृथु-नग-पृतनाम् पतितां पूतनां दृष्ट्वापि विघटित-भया निकटम् अटिता विधि-घटित-स्खलित-बाहु-घट्टम् आरूढा बाल-भावाद् अकुतोभयतया खेलन्तम् इव तं बाल-गोपालम् अविलम्बितं गृहीत्वा तां संवेग-जात-वेगतया सर्वं चातिहाय गृहाय दुद्रुवुः । [62] ततश् च तद्-अवलोकेनासङ्ख्य-लोकेन सुख-मग्नेन पश्चाल्-लग्नेन परिप्लव-तया समुत्प्लवमानेन सह समहं महान्तः-पुरम् आगता नारी-जना जनन्योर् निश्चेष्टितां दृष्ट्वा कर्तव्य-मूढताम् ऊढा बभूवुः । [63] अथ तथा-लक्षणतया क्षण-कतिपये लब्ध-व्यत्यये यत्नान्तर-पथे च वितथे, काचिद् बुद्धिमती स-कश्मलयोस् तयोर् अप्य् अङ्के तं बालकम् एवावलम्बयामास । अवलम्बिते च बाले तेनैवामृतेनेव कृत-त्राणेषु प्राणेषु, तं बालकम् अवलोकमाने ते पुनर् अन्यां मूर्च्छाम् आनर्च्छतुः । ततः पुनः पुनर् एवं-विधानाच् चिद्-आधानेन प्रकृतिम् आसेदतुः, मुहुर् एव जल-संवलनेन निदाघ-दग्ध-भूमिवत् । [64] अथ बालकम् अप्य् अवलोकयन्त्याव् आलोकन-वचनयोः काराभिर् इवाश्रु-धाराभिर् अतीव व्यग्रताम् अग्रतः प्रापतुः । ततश् चान्याभिर् एव स्तन्याभिमुखीकृतेन तेन सुकुमारेण कुमारेण क्रमानुसारेण धीरतां धारयामासतुः । ततश् च, आश्लिष्टः प्रतिदृष्टि-चुम्बित-मुखः सुघ्रात-मूर्धा दृगर्- णः-सिक्तः सुहृदां पुरो भुवि धृतः स्वेनापि निर्मञ्छितः । सत्यं सत्यम् इदं न चान्यद् इति स व्यक्तं विविक्तीकृतो मातृभ्यां न तथापि संहृत-भयं दृष्टो बकी-मर्दनः ॥JGc_1,5.24॥ [शार्दूल] [65] अथ श्री-व्रजेश्वरी स-चमत्कारम् उवाच-"हन्त, विलोक्यताम् असौ द्वितीयो बालः" इति । तद् एतद् उक्त्वा च तां स्वयं धावितुम् उद्यतां विबुध्य प्रतिरुध्य श्रील-रोहिणी बहुल-महिलाभिः सह गृहान्तरम् अवगाहमाना, तं मङ्गल-सङ्गतं विलोकयन्ती, सङ्गिनीभिर् अङ्गीकृत-पालनं विधाय च, तद्-आगमन-स्पृहिनीं व्रज-महेन्द्र-गृहिणीं संहाय सान्त्वितवती । [66] पूतना-हन्तुस् तु, गो-मूत्राद्यैः स्नानम् आचार्य तस्य प्रेम्णा चक्रुर् मन्त्र-रक्षां जनन्यः । श्रुत्वा यस्मिन् शास्त्र-विज्ञत्वम् आसां सर्वे' प्य् उच्चैः कोविदा विस्मयन्ते ॥JGc_1,5.25॥ [शालिनी] [67] अथ तादृश-महोत्पात-दृश्वरी श्रीमती व्रजेश्वरी सर्वानर्वाचीनाः प्रति स-गद्गदं जगाद, "पुत्रो भवेद् एवम् अतिस्पृहा नौ नासीद् अभूद् एष तु वः स्पृहातः । प्रत्यर्पि सो' यं बत युष्मकाभिर् अस्मासु युष्मासु तथास्मकाभिः ॥JGc_1,5.26॥ [इन्द्रवज्रा] इति तासां चरण-परिसरणम् अनु बालं नमयन्ती बाष्पं मुमोच । [68] ताश् च धैर्यं हित्वा स-सम्भ्रमं बालकं गृहीत्वा प्रोचुः, "अस्माकं यद् अखिलम् अस्ति पुण्य-जातं यद् वास्मत्-पितृ-जननी-कुलानुजातम् । तेनासौ बत भवताद् अहो यशोदे पुत्रस् ते निरवधि-मङ्गल-प्रमोदे ॥JGc_1,5.27॥ [प्रहर्षिणी] इति सास्रम् आत्मना तं निर्मञ्छयञ्चक्रुः । [69] तस्याः सान्त्वनार्थं समुदिता मुदितास् तत्रैव तस्थुश् च । तत्र च पुतनया कृतम् अजन्यं जनन्याव् अन्याश् च स्व-स्वदृष्टम् अन्यो' न्यं निर्दिष्टवत्यः । तथा हि, यथागता सा यद् उवाच यच् च वा चकार तद्-ग्रस्तम् अमू समूचतुः । अमूः समूचुः यथा स्वयं गता यथान्वपश्यंश् च तथा स-गद्गदम् ॥JGc_1,5.28॥ [वंशस्थविला] [70] श्री-व्रजराजादयस् तु दूरतः किञ्चित् किञ्चिद् ईक्षित्वा मिथः-कथया कथन्तया तद् एतद् उच्चावच-वचनं रचयामासुः । तथा हि, [71] "समुड्डीयमानामान-वायसातायि-समुदायाविविक्त-महा-घोर-रूपं चण्ड-रश्मि-भस्मीकृत-सन्तम् असाव् अशिष्ट-महिष्ठ-ग्रन्थि-सन्ततितयोपहसितं झटिति निविडित-वड्रीभूताटवी-खण्ड-मण्डित-प्रदेशतया निर्दिष्टं भूरि-दूरतया भू-लग्नवत् प्रतीयमानो' यं तोयद-सम्भार इति सम्भावितं श्री-वसुदेव-सूचितोत्पातोचितं किञ्चिन् निचितम् इदम्" इति चिन्तितम् । पुनर्, "लब्ध-पक्षतयोत्पातम् आचरन्न् उत्पत्य पतितो' यम् अखर्व-पर्वत-विशेष" इति वितर्कितम् । [72] राक्षसाकार-साक्षात्-कार-विकल्प-कल्पना-जनित-जन-चय-भय-हास-कौतुक-विसंवाद-नादं क्षणतो राक्षस-ताल-क्षणालक्षण-विनिश्चित-व्रजापचिति-प्रचयं स्वाभिमुखम् आगताया जनताया मुखान् नैकभेद-वेदन-विच्छेद-कारणावधारणाद् अवधारित-वेदनं नैकट्य-घट्यमान-वैकट्यतया वित्रस्त-समस्त-चित्तं परि व्रजात् पतितं पूतना-पुद्गलम् उद्भावयामासुः । श्रुत्वा पूतनया सुतस्य नयनं तस्यास् तु तस्मान् मृतिं मूर्च्छन्न् एव तदा व्रज-क्षिति-पतिः सम्यक् प्रबोधं ययौ । लब्ध्वा दुर्धर-काल-नाग-दशन-त्रोटं यथा तत्-क्षणाद् दिव्यं मन्त्रम् अपि श्रयेत मनुजः कश्चिद् द्रुतं जीवितुम् ॥JGc_1,5.29॥ [शार्दूल] [73] अथ व्रजराजस् तत्राश्चर्य-पारम्पर्यम् इदम् अशृणोद् अदर्शयद् अन्वभूद् अपि । [74] तत्राशृणोद् यथा प्रथमं तावत् पूतना-तनुर् आयामतस् त्रि-गव्यूतिं व्याप्य पतितवती, विस्तारतस् तु गव्युतिम्, उच्छ्रायतश् च प्रायः क्रोशम् इति । [75] सा च याम-द्वय-गम्यायाम-तद्-अर्ध-विस्तार-व्रजागार-व्रजाद् बहिर् एव पपात, तत्र च न प्राणिनः पीडितवती, किन्तु द्रुमान् एवेति । [76] अथादर्शयद् यथा, तत्र हि कुलिश-तुल्य-निष्ठुर-महिष्ठ-कुल्य-कुलाकुला-घनास् तद्-अपघनाः स्वीय-समाज्ञया व्रज-जन-पृथक्-पृथग्-जन-व्रजेन झटित्य् एव कठिन-कुठारैर् विपाटिताः, प्रचुरतर-स्थान-स्थापितास् ततो' प्य् अतिविततानि निर्बन्धेनेन्धनानि सन्धाय सन्दग्धाश् चेति । [77] तद् एवं तद्-व्रज-बहिर्-धाम-पामर-चर्मकारादि-कर्माकार-गणानाम् अपि गणना शक्ति-समतिरिक्तता च न व्यक्तीकर्तुं शक्यते, किम् उत गोपादीनाम् इति । [78] अथान्वभूद् यथा- कंसारेः सुमधुरिमा प्रमाण-चर्यां न प्राप्स्यत्य् अधियुग-कोटि-कूटितो' पि । सा राक्षस्य् अपि रुधिराशनापि यस्य स्पर्शांशाद् वर-सुरभित्वम् आससाद ॥JGc_1,5.30॥ [प्रहर्षिणी] यतः, तदा च दूता इव पूतनाङ्गतो दग्धाद् गता धूम-गणाः सुगन्धयः । ग्रामान्तरं यातवतां दिनान्तरे केषाञ्चिद् आह्वान-कृतिं विनिर्ममुः ॥JGc_1,5.31॥ इति ||| [उपजाति 12] अथात्मजं कलयितुम् आशु गोकुल- क्षितीशिता व्रज-पुर-मध्यम् आययौ । गतो' न्तिके पथि पतद्-अश्रु-विग्रहः क्षणं स्थितः स्वजन-गृहीत-दोर्-युगः ॥JGc_1,5.32॥ [रुचिरा] [79] अथ धीरताम् एव धारयन् परम-धीर-धीर् असौ द्वि-त्र-मित्र-परिवृततया बृहद्-गृहालिन्द-वेदीं विन्दमानः कनकासन-कृतासनः स्वकुल-गोकुल-कुल-पुरन्ध्रीभिः सार्धम् अर्धाङ्गेन सानन्दम् उपनन्द-वधू-हस्त-विन्यस्तं बालं पुरस्कुर्वता पुरतः पतिर् अभिजग्मे । बालश् च तस्योत्सङ्ग-सङ्गी कारयाञ्चक्रे । तत्र च- "किं ग्रहार्दिततया स बालको दूनताम् अगमद् एक-रात्रतः |" इत्य् अचिन्तयद् अमुं तदेन्दुवत् स्फीतम् ऐक्षत पुनर् व्रजाधिपः ॥JGc_1,5.33॥ [रथोद्धत] किं च, लीढं रूप-मधु प्रकृष्य रसितं वक्त्र-प्रसादामृतं सम्यक् स्वादित एव तुल्य-रहित-स्पर्शोत्सवः को' प्य् असौ । तस्य श्यामल-बाल-कोमल-तनोर् मूर्ध्नस् तु तातेन तां सौरभ्य-स्वदनानुभूतिम् अभितो विश्वं मदाद् विस्मृतम् ॥JGc_1,5.34॥ [शार्दूल] [80] निभाल्य च श्रीमन् मुखं सुखम् ऊचे, "यदि नारायणेन त्वं दत्तो' सि कृपणाय मे । तेनैव सर्वं निर्वोढा सोढा च मम दुर्नयः ॥JGc_1,5.35॥ [अनुष्टुभ्] [81] अथ "निर्वोढा निर्वोढा" इत्य् अनुवदन्त्य् अत्यन्ताभिनिवेशाद् एकेनाप्य् अकृत-निर्देशा पृष्ठ-देशाद् इत-प्रवेशा जटिलित-कचा सत्य-वचाः पौर्णमासी सर्वैर् एव तूर्णम् उत्थाय समनस्कारेण नमस्कारेण पुरश्चक्रे, अर्चयाञ्चक्रे चासनादिभिः । [82] ततश् च, स्वप्रश्नोत्तर-विषयीकृत-तद्-विष-योषा-वृत्ति-शेषा राज्ञानुज्ञापयाम् बभूवे पूर्ववद् अपूर्व-दानाद्य्-अपूर्वाय । तच् च ताम् एव प्रधानं विधाय विधीयते स्म इति । [83] तद् एवं पूतनां घातयित्वा समापनाय पुनर् अपीदं मधुकण्ठः परमर्षि-सम्मतता-व्यञ्जनया समुट्टङ्कितवान्- ईदृशस् तनयो जातस् तव गोप-पते यतः । सा बाल-राक्षसी जज्ञे निज-संसार-राक्षसी ॥JGc_1,5.36॥ [अनुष्टुभ्] [84] चेतसि चेदं विविक्तवान्, अर्भासृग्-भुग् अजनि यत् पुरा यद् अर्वाग्- धात्री चाभवद् इयम् अत्र नन्द-सूनोः । तत् क्वाधस्पदम् अथ तच्-छिरस्पदं वा क्वेत्य् अन्तर्-हृदि विमृशन् भृशं भ्रमामि ॥JGc_1,5.37॥ [प्रहर्षिणी] [85] तद् एवं वृत्ते तद्-दिने' पि पूर्ववद् एव कथा रक्षिता यथायथम् अपि स्वावसथादि-पथानुगतिर् आचरिता । इति श्री-श्री-गोपाल-चम्पूम् अनु पूतना-वधावधारणं नाम पञ्चमं पूरणम् । ॥5॥ ************************************************************* (6) अथ षष्ठं पूरणम् विशङ्कट-शकट-विघट्ट-नादि-विचित्र-बाल्य-चरित्रम् [1] अथ तथैवाधरे-द्युः सुभासमानायां सभायां अनुमोदन-निदिग्धः स्निग्धकण्ठः सोत्कण्ठ उवाच-मधु-मधुर-कण्ठ श्री-मधुकण्ठ, श्रूयताम्- [2] ततः समन्ताद् अहरहर् अन्यद् अन्यल् लावण्यम् उत्फुल्लयन् विधुः स्व-जन्म-पक्षम् उल्लासयामास । तत्र दिग्-दर्शनं यथा- एका द्वित्राश् चतस्रो युत-वियुततया पञ्च-षाः सप्त चाष्टौ पङ्क्तिर् वा पङ्क्ति-बद्धाः शिशु-युवति-जरत्य्-अर्ध-वृद्धाः समन्तात् । आयान्ति द्राग् विशन्ति व्रज-नृपति-गृहं तं च पश्यन्ति बालं कृत्वा चुच्कार-मिश्रं बहुल-विलसितं स्माययन्त्यो हसन्ति ॥JGc_1,6.1॥ [स्रग्धरा] यथा च- मात्रा पित्राथ माता-पितर-कुल-भवैर् आकुलैश् चित्र-मित्रैर् नेत्राणाम् अञ्जनाभं शिशुम् अनुभवितुं सन्ततं कञ्जनाभम् । आगम्यागम्य रम्याकृति-परिवृतिम् उद्वास्य हास्यादि-पूर्वं स्पर्शं स्पर्शं तम् उच्चैर् अहरहर् अहहो दृङ्-महो लभ्यते स्म ॥JGc_1,6.2॥ [स्रग्धर] ततश् च- विगलद्-अलक-जालालोल-दृक्-खञ्जरीटः प्रकटित-तिलक-श्री-रोचना-कुङ्कुमाभ्याम् । स्मित-विलसित-वक्त्रः श्याम-धामाचलाङ्घ्रिः शिशुर् अतिशुशुभे स प्राप्य मासं तृतीयम् ॥JGc_1,6.3॥ [मालिनी] तत्र च- स्निग्धाः पश्यति सेष्मयीति भुजयोर् युग्मं मुहुश् चालयन्न् अत्यल्पं मधुरं च कूजति परिष्वङ्गाय चाकाङ्क्षति । लाभालाभ-वशाद् अमुष्य लसति क्रन्दत्य् अपि क्वाप्य् असौ पीत-स्तन्यतया स्वपित्य् अपि पुनर् जाग्रन् मुदं यच्छति ॥JGc_1,6.4॥[शार्दुलविक्रीडिता] [3] अथ कदाचिन् नाक्षत्र-मास-त्रयान्ते नक्षत्रेश-कान्ते तज्-जन्म-नक्षत्रे श्रीमन्-मात्रा पुत्राभिषेक-कौतुक-यात्रा प्रवर्तिता । तदा च, भवनम् अनु सुयत्ने रत्न-पर्यङ्क-वर्ये सुरभि-मृदुल-तुली-शुभ्र-वस्त्र-प्रशस्ते । हरि-मणि-रुचि-बालः शोभते स्मासिताम्भो- रुहम् इव सुर-सिन्धौ क्षीर-सिन्धौ हरिर् वा ॥JGc_1,6.5॥ [मालिनी] अथोत्तान-शायी स सर्वातिशायी निजाम्बा-यशोदः स्व-तात-प्रमोदः । स्व-नक्षत्र-भाते बभूव प्रभाते बलेनातिसाङ्गः परावर्तिताङ्गः ॥JGc_1,6.6॥ [भूजङ्गप्रयाता] [4] ततश् च, शयनं पार्श्वेनोपपीडं शयानम् अमुं सुकुमार-कुमारापीडम् अकस्माद् विलोक्य तद्-वृत्ते धात्रीभिर् मात्रे निवेदित-मात्रे सति सातिमात्रानन्द-कन्दलिता निज-नन्दन-मङ्गलातिशय-स्पृहिणी श्रीमन्-नन्द-क्षितीश-गृहिणी भर्तुर् आज्ञां सुज्ञातां सम्भूय भूयः सर्वाः समाहूय तम् एव महोत्सवम् अहो महोत्सवं चकार । [5] तत्र कासाञ्चिद् अपि गृह-पालनाय स्थितानाम् आहूतिर् एवम् अनुसन्धेया; लाल्यस्याद्य तु जन्मभं विजयते तत्रापि चउत्थानिकं सर्वा एव गतास् त्वम् एव किल किं सद्मावितुं वर्तसे । आगृह्णाति मुहुर् व्रजेश-गृहिणी किं वा व्रजे मोषकः को' प्य् अस्ति स्फुटम् अस्ति वा स तु शिशुर् मुष्णाति चेतः परम् ॥JGc_1,6.7॥ [शार्दुलविक्रीडितम्] [6] अथ तत्र चित्र-वादित्र-शुभ-रीति-गीति-प्रशस्त-विप्र-कुल-शस्त-स्वस्ति-वाचन-पूर्वक-विधिम् अतिरिच्याभिषिच्य, पीत-वाससा परिकृत्यालङ्कृत्य, मन्त्रादिभिर् अभिरक्ष्याभिलक्ष्य, तद्-उद्धर्ष-हर्षमय-बहुतर-कार्य-चर्या-मर्यादां पर्यापयितुम् इतस् ततश् चलन्ती, परिजनान् अपि नियोजनया स-प्रयोजनान् जनयन्ती, जननी गेहायमान-विसङ्कट-घटन-महा-शकटाधः कल्य एव पल्यङ्के बालम् आलोकाजिर एवाजिरे शायितवती । तत्र कुमारयतः कुमारांश् च स्थापितवती । तत्रावष्टम्भ-स्तम्भ-चतुष्टय-मध्यग-दोलाकारः स पल्यङ्को यथा- प्रवालाङ्घ्रिर् गारुत्मत-घटित-पट्टी-पटु-रुचिर् वहन् मध्ये पट्टारुण-चिपिट-डोरी-पट-वृतिम् । दुकूलान्तस् तुल-स्फुरित-वर-तुली-वलयितो दरान्दोलो दोलो यद् उपरि विरेजे शिशु-हरिः ॥JGc_1,6.8॥ [सिखरिणी] तत्र च- स्थविष्ठ-पट्ट-स्तवकं विचित्रं निबद्धम् ऊर्ध्वाद् अभिलम्बमानम् । स्पृशन् कराभ्याम् असितः स कूजन्न् उत्तान-शायी मुहुर् उज्जहास ॥JGc_1,6.9॥ [उपजाति 11] [7] ततश् च, ब्राह्मणादि-पूजायां पूर्यमाणायां कृत-समाहरणेन हरणेन सार्धं सार्ध-प्रहरणे' प्य् अतियाते न कस्यचिद् अन्यत् किञ्चिद् अपि छिद्र-मात्रम् आसीत् । [8] तदा च पूतनावन् नूतनार्भकाय कंस-प्रहितः कश्चिद् दिविषद्-अहितः समागम्य दिवि स्थित एवं चिन्तयामास: "स पूतना-पोथको' यं पोतो विसङ्कट-शकटाधस्ताद् आस्ते । साक्षान् मन्तुं विधातुं न को' पि जन्तुर् अमुष्य शक्ष्यतीति लक्ष्यते । छद्म-रूप-सद्मतया च पूतना संस्थिता, तस्माद् अमूर्त एव सन्न् अत्र पूर्तये भवानि" इति । ततश् चासौ शकटम् अप्रकटम् आविष्टवान् । [9] तद्-आवेशेन चासौ भूम्यां प्रविशच् चक्रतया वक्रीभवद्-अक्षतया चोपरि-पात-परीपाक-प्रक्रमं यदा चक्रे, तदैव तद्-दैव-वशतः किल तस्य पोतस्य स्तन-निदिग्ध-दुग्ध-जग्धीच्छा जाता । तदा च मातरम् अनुपलभ्य कातर इव नव-कमल-दल-कोमल-चरणास्फालनाद् उद्घटितं निज-शकटं पक्ष-विहीनम् अपि कुतुकाद् इव राक्षस-पक्षिणीवद् उड्डीनं विधाय विवृत्त-पतनत्वम् आसादयामास स शावकः । [10] इदम् एव साश्चर्यतयानुदितं श्रीमद्-अर्जुनेन विष्णु-धर्मे: तालोच्छ्रिताग्रं गुरु-भार-सारम् आयाम-विस्तारवद् अद्य जातः । पादाग्र-विक्षेप-विभिन्न-भाण्डं चिक्षेप को' न्यः शकटं यथा त्वम्? ॥इति । [11] स चासुरः स्वयम् एवामूर्तताम् उरीकृतवान् इतीव तम् अप्य् असाव् आकाश-नीकाशतया नाशयामास । तद् इदम् अहो काकतालीयम् एव जातम् । सो' यम् असुरावेश एव ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे शकटासुर-भञ्जन इति नाम्ना व्यञ्जितः । [12] अत्र देवाः श्रील-गोपाल-भावम् उत्प्रेक्षाञ्चक्रिरे, यथा- "शकटम् इदम् इहास्ति मद्-गृहस्य स्वयम् अविशस्तद् अनेन चोत्प्लुतो' सि । रुदितम् अनुपदं मया विकीर्णं तद् अपि यदि म्रियसे न तन् ममागः ॥JGc_1,6.10॥ इति । [पुष्पिताग्रा] आविर्भवत्-कटकटे शकटे' थ सर्वे किं किं किम् इत्य् अभित एव भियाभियाताः । तस्यातिपातम् अवलोक्य विलोक्य तोकं क्रन्दद्-विमूढ-मतिताततिमूढवन्तः ॥JGc_1,6.11॥ [वसन्ततिलक] माता च तं विवशितावयवापि देवा विष्टेव पश्यति जने जगृहे द्रवेण । पश्चात् तु कम्प-मुख-भाव-निपीडिताङ्गीं तां विद्रुताः परपराः परितो' प्य् अगृह्णन् ॥JGc_1,6.12॥ [वसन्ततिलका] [13] तस्मिन्न् अनस्य् अब्दवच्-छब्दे जाते तु, किं तत्? किं तन् ननाद? श्रुति-कटु-शकटस् तत् कथं स व्यलोठीत् कस्मात् कस्माद्? अकस्मात् कुशल-कुशलम्? ओं वासुदेव-प्रसादात् । इत्थं प्रश्नोत्तराभ्यां व्रज-कुल-पतयः प्रापुर् अन्तः-पुरान्तर् दृष्ट्वा तत्-पातम् आसन् दशन-तति-शिखाद् अष्ट-जिह्वाश् चिराय ॥JGc_1,6.13॥ [स्रग्धरा] [14] ततश् च सहसा बहिः-पुराद् अन्तः-पुर-पुर-स्थल-भाजं श्रीमद्-व्रज-राजं निर्वर्ण्य सर्वे पर्यायागता द्विधाभूताः पूरतो दूरतो' वकाशं ददुः । [15] ततो' सौ जनकस् तु जन-कलकलतस् तद्-वृत्तम् अवकलयन्न् अम्बाला-गलावलम्बं बालकम् एव स्व-पाणि-तलम् अवलम्बयामास, विलोकयामास च तस्य सर्वावयवान् । [16] तद् अनु च सर्व एव शान्ततामायान्तस् तद्-अन्तं समन्ततः शकट-निकट-संवलकान् बालकान् एव पप्रच्छुः । ते च तद्-एक-निर्देशिन्या दर्शयन्तस् तम् एव निर्दिदिशुः । तत्रैको लोहलो' प्य् अग्र-वादी निवारित-कोलाहलः प्रललाप, "म म मम पा पा पा पार्श्वतः श्रूयताम्, य य य यदा च च चरण मु मुत्थापितवान् अयम्, त त त तदा ते तेन स्पृष्ट-मात्रो डि डि डि डि डीन इवोद्वृत्तः सो' यं श श श शकटः" इति । [17] ततश् च, तद्-विडम्ब-वादिषु बालादिषु हसत्सु बीभत्सित-बालिश-भाषिताः परम-वत्सला विचिकित्सां न धित्सां चक्रुः । पूतना-वधावधारितानुवादितया कर्कश-तर्क-चक्र-निरुद्ध-बुद्धयस् तु चक्रुः । [18] पिता तु पुनः स्वस्ति-वाचनाभिषेचनादिना विप्र-कुल-प्रतोषणादिना सर्वाशी-राशिना च तं लङ्गिम-बालं मङ्गलेन सङ्गमयामास मातुर् उत्सङ्गेन च । तया च स्व-बाल-लालना-कलाप-मय्या गृहान्तः-शय्यायाम् एवायं शाय्यते स्म । गोप-महेन्द्रादिभिर् महित-महा-शकटश् च यथा-स्थानं घटयामासे । [19] अथ मधुकण्ठ उवाच-वत्स, बालकेन महा-शकट-समुच्चाटनम् असम्भाव्यम् इति सम्भाव्य भण्यताम्, अन्यथा हि कवेर् एवान्यथात्वम् आपद्येत । [20] स्निग्धकण्ठ उवाच-आर्य, पूर्वम् एवात्रापूर्वता निवारितास्ति, यतो योगमाया खल्व् अस्य सम्भावित-योगं निर्मापयतीति पुनर् मा प्राक्षीः । [21] मधुकण्ठः स-स्मितम् उवाच-तद्-अनन्तरम् उदन्तः कः? [22] स्निग्धकण्ठ उवाच-अथाग्रजानुजान् अनु व्रजस्य राजा विविवेच, "बालक-युगलम् इदम् अपृथग्-आलयालम्बनताम् एव नितराम् अर्हति, यतस् तदीय-जनन्योः स्वयम् एव तल्-लालनाय लालसा-धन्ययोस्, तत्र च परस्पर-तद्-आसक्तयोर् नाना-स्पृह-गृह-कार्य-पर्यापण-व्यसनयोर् युगपत् तद्-युगलस्य पृथग्-अवकलनं दुर्बलम् इति केवलं सुदिनागमन-विलम्बताम् अवलम्बे । यथा वा भवताम् इच्छा भवति" इति श्रुत्वा श्रुतज्ञाः श्रोत्रियान् आश्राव्य तदैव दैवानुकूल्यं निभाल्य समम् उद्यद्-वाद्य-परीत-गीत-स्वस्ति-वाचनादि-प्रशस्ति-पूर्वकं द्वयोर् अपूर्व-मिलनम् आशु कलयामासुः । तच् च यथा- मिथो लग्ना दृष्टिः समजनि चिरं मूर्तिर् अचला द्रवच्-चित्तं नेत्रोदक-मिषतयागाद् अभिमुखम् । इति भ्रात्रोर् बाल्ये' प्य् असित-सितयोः सा प्रसितता नवे व्यत्यालोके कुतुकम् इह किं वा न तनुते? ॥JGc_1,6.14॥ [शिखरिणी] बाल्ये प्रथमम् अन्यो' न्यं मिलतो राम-कृष्णयोः । सितासितांशवः पृक्ता जज्ञिरे मृग-लाञ्छनाः ॥JGc_1,6.15॥ [अनुष्टुभ्] [23] तद् एवम् एव सर्व एव पर्व विधाय निज-निज-नूतन-तनूजान् गणक-गणित-गुण-गणे' हनि स्नेहं तेषां तेनेह सहेहमानाः स-मङ्गलं सङ्गमयामासुः । [24] अथ युक्ति-मत्या सद्-उक्ति-सम्मत्या श्रीमद्-भागवत-कथन-व्युत्क्रमेणाप्य् उपक्रम्यते, यतः, सर्वैः कविभिर् अनुक्रम शालि प्रोच्यते कृष्ण-लीलाद्यम् । शुक-मुख-वचसि प्रेम प्रमद-मये तद् विना तु चित्राय ॥JGc_1,6.16॥ [गीति] [25] तद् एवं दिन-शत-पूरणम् अदूरताम् अनुजस्याग्रजस्य तु तस्माद् अप्य् अदूरतां लब्धम् । सम्यङ् मातुः परिचितिर् अभूद् यत्र किञ्चित् पितुश् च प्राप्तः सो' यं स्वसदन-जनः किं न वेत्थं मतिश् च । तस्मिन् बाल्ये वलयति तयोः कापि शोभा सुधाब्धि प्रख्या गोष्ठं भूवनम् अपि सा वीचिभिः सिञ्चति स्म ॥JGc_1,6.17॥ [मन्दाक्रान्ता] [26] तद् एतद् अधिगत्य शीघ्रम् एव नाम-करणं कर्तव्यम् इति सम्मत्य श्रीमन्तं वसुदेवं प्रति यदा श्री-व्रज-नरदेवस् तन् निजम् इष्टं सन्दिष्टवान्, तदा परमार्थ-विचारेण मित्र-पुत्रतार्ह-समधिक-बहिर्-व्यवहारेण चानुजस्य शततमं वासरम् एव तद्-अवसरं निश्चिन्वन्, श्री-वसुदेवः श्री-व्रजराजं प्रति यथावसरं तन् निवेदयिष्याम इत्य् अनिश्चिन्वन्न् इव सन्दिदेश । अथ तपो-धामानं गर्ग-नामानम् आत्मनः परम-हितं कुल-पुरोहितं मनसि सम्मत्य रहसि सङ्गत्य निज-तनय-विनिमय-मयं वृत्तं वितत्य निवेदयामास । स च सहासम् आह स्म, "तद् एतद् अपरम् अप्य् अहं नाना-वृत्तं जानाम्य् एव । सम्प्रत्य् अत्र मत्-कृत्यं त्व् आज्ञाप्यताम् |" [27] वसुदेव उवाच-"ततस् तत्र-भवता नन्द-व्रज-भूवं व्राजं व्राजं मिथः संयुतौ नव्यौ निज-यजमान-सुतौ द्विजाति-जाति-समुचित-प्रकारेण संस्कारेण पुरस्कर्तव्यौ, किन्तूपनयनोपयमने यथा तस्यां न स्यातां, तथा प्रयतनीयम् |" [28] मुनिर् उवाच-"युक्तम् उक्तम्, यतः स्व-पक्ष एवास्माभिर् अपेक्षणीयः |" [29] अथ तस्मिन्न् अनुजस्य शततम एव वासरे, व्रजं प्रति प्रस्थिते च मुनि-वरे, व्रज-राजस् तु ज्यायसस् तद्-दिनातिक्रमात् पुण्यतरं दिनान्तरम् एव द्वयोर् अपि नाम-करणस्याधिकरणं भविष्यतीति निश्चित्य, प्रातर् एव तर्णकानां कोटिभिर् नृत्य-परिपाटीभिर् आटीकमानाभिर् विचित्रं स्थानं गो-गोपानां वन-प्रस्थानान् निर्जनावस्थानं गोस्थानम् अनुसंस्कारालङ्कार-सम्भालनार्थम् एक-सेवक-मात्र-कृतानुव्रजनतया कृत-व्रजनः स-कृपतया तान् पश्यन्न् आसीत् । तत्रैव च सर्वतो' प्य् अतिरिक्ते विविक्ते बाल्यत एव कृत-सेवं निज-देवं सर्व-सल्-लक्षण-नन्दित-निखिलायां श्रीमल्-लक्ष्मी-नारायणाख्य-शालग्राम-शिलायाम् अष्टाक्षरेणोपतिष्ठमानश् चिराद् विराजते स्म । कृत-समापने च सभाजने सर्व-सर्वज्ञ-गुरुर् मुनि-परिषदाम् उरुर्वाणी-वासित-सामा श्री-गर्ग-नामा वारं वारं निष्क्रम-द्वारं विलोकमानेन गोप-लोक-प्रधानेन तस्माद् अकस्मात् तर्णकानाम् उत्कर्णता-निर्वर्णनया कस्यचिद् आगमनं वितर्कयता तुर्णम् अभ्यर्णत एव निरवर्णि । तदा च- उन्मीलद्-विधु-वर्णम् अर्ध-पलितं वक्त्रादिर् उपान्वितं किञ्चित् स्थूलम् अखर्वम् आयात-भूजं विष्वक्-प्रसादाकरम् । शुभ्र-श्री-वसन-द्वयं श्रुति-करालङ्कार-दीव्यत्-प्रभं पुत्र-प्रेम-विलक्षिताखिलम् ऋषिः श्री-नन्दम् अत्रैक्षत ॥JGc_1,6.18॥ [शार्दुल] [30] अस्य च मुनेर् अनेन चिराद् वीप्सयाभीप्सितम् आगमनम् आसीत्, यतः प्रतीक्ष्य एव सर्वत्रायं प्रतीक्ष्यतां वा कथं न लभेत? [31] तद् एवं, "प्रतीततया प्रतीतः सो' यम्" इति तं व्रजपतिर् अपि निपीतामृतवत् परम-प्रीतः शीघ्रम् आसन-प्रदेशम् अतीतः समतिरिक्त-भक्ति-परीतः कृताञ्जलितयातिविनीतः साक्षाद् अधोक्षज-धीतः प्रणनाम । ब्रह्म-वर्चसेन चर्चितम् एनम् आनर्चा-शेषेण देवार्चन-द्रव्य-शेषेण, प्रोवाच च- "अलम् इह कुशलं पृष्ट्वा कुशलं कुशलं भवेद् यस्मात् । किन्तु स्वक-कुशलार्थं कुशलं तत्र च विपृच्छ्यते सद्भिः ॥JGc_1,6.19॥ [उद्गीति] स्वागत-पृच्छा धार्ष्ट्यं भवति महिष्ठे सदेति गीर्-युक्ता । तद् अपि सुरार्चाम् अनु सा यद्वन् निर्मीयते तद्वत् ॥JGc_1,6.20॥ [आर्या] केवल-वचसा तोषो वैभव-सत्त्वे न युज्यते नुनम् । किन्त्व् इदम् अपूर्ण-विषयं पूर्णे किञ्चिन् न मात्य् एव ॥JGc_1,6.21॥ [आर्या] न सतः स्वार्थापेक्षा किन्तु सदा सा परार्थैव । तस्माद् विहरति तस्मिन् पर-पर-विज्ञापनं सुखदम् ॥JGc_1,6.22॥ [उपगीति] ज्योतिः-शास्त्रं भवता कृतम् अथ वेदे' पि निष्णातम् । तत् तत् पर-सुख-मात्रापेक्षं तद् इदं निवेद्यं मे ॥JGc_1,6.23॥ [उपगीति] बालो यो मम जातस् तस्माद् अधिकश् च वासुदेवो यः । निज-दृक्-सुधया तं तं शीकितुम् आस्तां भवान् करुणः ॥JGc_1,6.24॥ [उपगीति] [32] तद् एतद् आश्रुत्य गर्गः स-गद्गदं जगाद- "यन्-मना भिक्षुर् आयातस् तद् दाता दित्सति स्वयम् । तदा भाग्यं कियद् वर्ण्यं भिक्षोर् दातुश् च कौशलम्? ॥JGc_1,6.25॥ [अनुष्टुभ्] [33] तद् एवम् आत्मने श्लाघमाने मुनि-राजे श्री-व्रजराजः स्व-नियोज्यस्य कर्णे वर्णितवान्, "एवम् एवं कुरु," इति, प्रवर्तयामास च मुनिना कंस-दुर्वृत्त-विवर्तित-वसुदेव-वृत्त-संवादम् । [34] सम्प्रवदमानयोश् च तयोः सो' पि तत्-प्रयोजनं परामृश्य शुद्धान्तं प्रविश्य निज-निजोत्सङ्ग-सङ्गतीकृत-बाले अम्बाले पुरो विधाय गन्ध-पुष्पादि-लसित-चामीकर-भाजन-करः परम-किङ्करः सहसा रहसाससाद । वीक्ष्याथ मात्रोर् उरसि प्रसञ्जिताव् अत्यर्भकौ दूरत एव ताव् ऋषिः । जवाद् उदस्थान् मणि-मन्त्रवत् प्रभोः प्रभाव एवादृतये न विस्तृतिः ॥JGc_1,6.26॥ [उपजाति 12] ततश् च, मातृ-युग्म-ललिताङ्ग-लालितौ वीक्ष्य कृष्ण-धवलौ स बालकौ । निर्निमेष-दशया दृशोर् जलं रोद्धुम् ऐष्ट नितरां न तापसः ॥JGc_1,6.27॥ [रथोद्धता] [35] अथ सङ्कोचं विधाय सन्निधाय मातृभ्याम् आत्मनात्मजाभ्यां च मौनेनैवानामि मुनि-वरः । सो' यम् उच्चकैर् आशीशिषच् च, यथा, "पित्रोः प्रतिस्वं कुलयोस् तदीययोः सम्बन्धि-बन्धु-प्रकरे जगत्य् अपि । आनन्द-दाता भव नन्द-नन्दन, त्वं तद्वद् अप्य् आनकदुन्दुभेः सुत! ॥JGc_1,6.28॥ [इन्द्रवंशा] [36] ततश् च, तद्-एक-सर्गे गर्गे व्रजेश्वर-याचनतः स्वासनम् आगते पुरतः किञ्चिद् दूरतः: सितासितैकैक-पुष्प विष्णुक्रान्ताद्वय-प्रभे । ते रोहिणी-यशोदाख्ये तनयाभ्यां विरेजतुः ॥JGc_1,6.29॥ [अनुष्टुभ्] [37] ततो मुनेर् आदेशतस् ते' प्य् उपविविशितुश् च । श्री-गर्गे च तयोर् आवेशित-धीन्द्रिय-वर्गे, व्रज-क्षिति-पतिः क्षणं प्रतीक्ष्य साञ्जलि-गिराभिलषितं व्यञ्जितवान्- "योग्य एव पर-योग्यताकरस् तादृशत्वम् अपि वेद-वेदजम् । त्वं तु वेद-विदुषां वरस् ततः संस्कुरु द्विज-जनुस् तनू अमू ॥JGc_1,6.30॥ [रथोद्धता] [38] गर्ग उवाच-"भवन्तो यदु-बीज्यत्वे' पि वैश्यततीज्य-मातृ-वंशान्वयितया तद्-गुरु-पदव्यागतैर् एव कर्म कारयितव्याः न तु मया |" [39] व्रजराज उवाच-"भवेद् एवं, किन्तु क्वचिद् उत्सर्गे' प्य् अपवाद-वर्गं बाधते' धिकारि-विशेष-श्लेषम् आसाद्य, यथैवाहिंसा-निवृत्त-कर्मणि बद्ध-श्रद्धं प्रति यज्ञे' पि पशु-हिंसां । तस्माद् भवतां ब्राह्मण-भावाद् उत्सर्ग-सिद्धा गुरुता श्रद्धा-विशेषवताम् अस्माकं कुले कथं लघुताम् आप्नोतु? तत्रापि भवतः सर्व-प्रमाणतः समधिकता समधिगता, तस्माद् अन्यथा मा स्म मन्यथाः । एतद् उपरि निज-पुरोहितानाम् अपि हितम् अपिहित-महसा करिष्यामः |" [40] गर्गः पुनर् अतिगोपनाय स-विचारम् उवाच-"तत्रापि खलः स खलु देवकी-तोक-हन्ता दुर्मन्ता देव्याः शंसनेन नृशंसः कंसः पुनर् आगताशङ्कः स्यात् । यस्माद् यादव-गुरुतया पुरु-प्रसिद्धः सो' यम् अन्य-वर्गजम् अमुं समस्कुरुत, तस्माद् एव वसुदेव-कृतोपासनया नूनम् अनया देव्या स्वेन विनिमितः स बालस् तत्र वर्तते, गीर्वाण-वाणीनाम् अमृषाभावाद् इति । तदा निःषमम् इदम् अतिदुःषमं स्यात् |" [41] अथ व्रजराजस् तु मनाग् विमनायमान इवासीत् । पुनर्, अनेन स्वस्ति-वाचनादिके कृते सर्वं शस्तं भवेद् इति विभाव्य प्रोवाच-"यस्मात् तव सङ्ग एव स-मङ्गलस् तस्मात्, अलक्षितो' स्मिन् रहसि मामकैर् अपि गो-व्रजे । कुरु द्विजाति-संस्कारं स्वस्ति-वाचन-पूर्वकम् ॥[BhP 10.8.10] इति । [42] गर्ग उवाच-"भवतु, भवद्-इच्छया यदृच्छया मङ्गलं सङ्गमयिष्यते । ततः समय-सम्मतत्वाद् आपाततस् तु नाम-करणम् एव करवाणि" इति स्वस्ति-वाचनाद्य् आचर्य प्रोवाच तत्राग्रजम् उद्दिश्य, यथा: "ईर्येत प्रणयादि-सद्-गुण-गणैर् एतं तथा बन्धुता मुख्यं लोकम् अशेषम् एष रमयन् रामो, बलित्वाद् बलः । किं चायं भवद्-आदि-शूर-तनयादीनां यदूनां गणं सङ्क्रक्ष्यत्य् उभयत्र भाव-तुलया स्वं तेन सङ्कर्षणः ॥JGc_1,6.31॥ [शार्दुल] [43] अथानुजम् उद्दिश्य, "शुक्लो रक्तः पीत इत्य् आदि-वर्णास् तत्-तद्-भावाद् अस्य तत्-तद्-युगेषु । तत्-तन्-मूल-श्यामतैकात्म्य-योगाज् जन्मन्य् अस्मिन् कृष्ण-नामायम् अस्ति ॥JGc_1,6.32॥ [शालिनी] "युष्मत्तो जन्मतः पूर्वं वसुदेवात् तवात्मजः । जातो यस्मात् ततो वासुदेव इत्य् अपि गीयते ॥JGc_1,6.33॥ [अनुष्टुभ्] "नामानि यानि गुण-कर्म-निबन्धनानि रूपाणि च प्रतिदिशं निखिल-स्तुतानि । साकल्यतो नहि वयं यदि तानि विद्मो, जानन्ति तर्हि न परे त्व् इति पौनरुक्त्यम् ॥JGc_1,6.34॥ [वसन्ततिलका] सानन्दं नन्द-राजेन तदा मुनिर् अगद्यत: | "लग्नं हृदि न लग्नं नः, सर्वज्ञस् तद् भवान् गतिः ॥JGc_1,6.35॥ [अनुष्टुभ्] पुनश् च- "ईक्षतां भगवन्न् अस्मै भवान्," इति निवेदितः । गर्गस् तस्मै राध्यति स्म प्रहसन् महसान्वितः ॥JGc_1,6.36॥ [अनुष्टुभ्] [44] "तद् एतद् अस्माकं खमाणिक्यनाम्नि ज्योतिर्ग्रन्थे प्राग् एव निरुपितमस्ति । उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषो लाभगो जीवः सिंहतुलालिषु क्रमवशात् पुषोशनोराहवः । नैशीथः समयो' ष्टमी बुधदिनं ब्रह्मर्क्षमत्र क्षणे श्रीकृष्णाभिधमम्बुजेक्षणमभूद् आविः परं ब्रह्म तत् ॥इति । "वृषकन्यातुलामीनराजेषु स्फुटमुच्चगाः । सोमसौम्यशनिक्षौणीसुतास्तज्जन्मनि स्थिताः ॥JGc_1,6.37॥ [अनुष्टुभ्] यस्माद् विश्वावसौ वर्षे जन्म त्वज्जन्मनः शिशोः । विश्वमेव वसु श्रीमद् भवितामुष्य तुष्यतः ॥JGc_1,6.38॥ [अनुष्टुभ्] रोहिण्यां जन्मना रोहिण्ययुतानामसौ पतिः । वृषलग्नं च तत्रासीद् वृषकोटीशिता ततः ॥JGc_1,6.39॥ [अनुष्टुभ्] आयतिश्चास्य भविता सदैवायतिमत्य् अतः । आयत्यां मुनयो' प्य् अस्मिन् कुर्युर्मनस आयतिम् ॥JGc_1,6.40॥ [अनुष्टुभ्] एष वक्ष्यति शास्त्राणि शस्त्राण्य् अप्य् आत्मतेजसा; अनिष्टहृद् अमित्राणां मित्राणां च व्रजाधिप ॥JGc_1,6.41॥ [अनुष्टुभ्] भवतोर्भविता भव्यमस्माद् इति वृथा कथा । भावत्कानां च तद् भव्यं भवस्य च भवस्य च ॥JGc_1,6.42॥ [अनुष्टुभ्] अस्याश्चर्या चर्या वहति बहुनां कुतुहलं बहुलम् । ससुरान् असुरान् दुन्वन् भवति सुराणां पुराप्य् असाव् अविता ॥JGc_1,6.43॥ [उद्गीति] सहजप्रेम्णां भवताम् अमुना किं तारणं चित्रम्? तान् अपि कृत्रिमहार्दान् सर्वान् निस्तारयेद् एषः ॥JGc_1,6.44॥ [आर्या] "तस्मान् नन्दात्मजस् ते यद् अपि हरि-समः सर्व-साद्गुण्य-वृत्त्या सर्वत्रेमं तथापि स्व-महिम-विभव-ख्यातिभिः पालय त्वम् । वश्यं कुर्वन् स्व-देवं हरिम् अमुम् अपि तं स्वाङ्गजं निर्मिमीषे तद् वीर त्वां विना न स्वयम् अयम् अयते स्वैरतां स्वावनाय ॥JGc_1,6.45॥ [शार्दुलविक्रीडितम्] [45] "तद् एवं भवद्भिः स्व-देवेन तुल्य-गुणिन्य् अस्मिंस् तन्-नामान्य् एव कामं गणनीयानीति सङ्क्षेपेणार्थ-निक्षेपः |" [46] तद् एवम् आकर्ण्य जोषं जुषमाणे तु व्रज-राजे, मुनिः पुनर् उवाच-"व्रज-राज, भवद्-इच्छया वयम् एवागम्य चागम्य चानयोर् द्विजाति-संस्कारान् करिष्यामः, किन्तु कर्ण-वेध-चुडा-करणे न सम्भवतः । पश्य चाभ्यर्णतः सुक्ष्मतया कर्ण-च्छिद्रम् अस्ति, केश-लवस्यापि लवः स्फुटं न सम्भवतीति, ततश् चान्न-प्राशन-मात्रं भवद्भिर् आचर्यम् । सावित्र-समावर्तन-विवाह-वृत्तं तु न स्वयम् उद्यम-पात्रं कार्यं, किन्तु समय-ज्ञैर् असमय-ज्ञैर् अस्माभिर् एव" इति । [47] ततश् च क्षणं मुनिताम् एव व्यवस्यन् मुनिस् तौ पश्यन् वश्य-मना बभूव । ततश् च, यद्यपि पित्रोः स्नेहान्वय-मय-बाल्यैक-तानौ तौ । तद् अपि मुनिस् तज् ज्ञानं शङ्कितवान् सङ्कुचन्न् आसीत् ॥JGc_1,6.46॥ [उपगीति] सङ्कोचाद् इव गोप प्रभुम् अनु स मुनिर् विधापयन्न् आज्ञाम् । चलितो' प्य् अलभत तस्मिन् स्थित इव तत्-तत्-परिस्फूर्तिम् ॥JGc_1,6.47॥ [आर्या] [48] चलन-समये तु श्रीमान् व्रजेशः स्वयम् अनुव्रज्य बालकाभ्याम् अभ्यवादयत । स च, "स-गवे सह-पुत्राय स्वस्ति ते' स्तु व्रजाम्य् अहम्" इति व्यक्तम् उक्तवान् । [49] ततश् चात्मनो महता सुप्रजस्त्वेन व्रज-राजः स्वान्तर् एवम् आत्मानम् आमन्त्र्य वदन् ननन्द, "पुत्रो लब्धः सुचिराद् इष्टः स महद्भिर् एवम् आदिष्टः । अस्मात् पूर्णानन्दान् मनुष्व ननु नन्द-पूर्णो' स्मि ॥JGc_1,6.48॥ [आर्या] [50] अथ मुनये स दाक्षिण्याय स-दक्षिणानां गवाम् अयुतं प्रयुतं च गोपैर् इन्द्रगोप-वर्णानां स्वर्णानां परोक्षं विहापयामास, "यथेच्छं स्वीय-परकीय-यज्ञ-योग्यं क्रियताम् इदम्" इति । [51] अथ निज-द्विज-स्वजन-वर्गान् आहूय च भूयः प्रकटम् एव विशङ्कट-तत्-तन्-नाम-करण-पर्वणा सर्वान् आनन्दितवान् इति । [52] तद् एवम् अवधारयन् मधुकण्ठः सह-विस्मय-गद्गद-कण्ठम् आह स्म, नाम्ना प्रसिद्धिम् अन्यस्य प्रसाधयति नाम-कृत् । अहो कृष्णस्य तत्-कर्ता गर्गस् तेन प्रसिध्यति ॥JGc_1,6.49॥ [अनुष्टुभ्] [53] अथ मधुकण्ठश् चिन्तयामास, "तस्मान् नन्दात्मजस् ते यद् अपि हरि-समः" इति यद् उक्तम्, तत् तु युक्तम् एव, नारायण-समो गुणैः [BhP 10.8.19] इति हि श्रीमद्-भागवत-स्थं तद् वाक्यम् अपीदृशं दृश्यते, तत्-पुरुष-बहुव्रीहिभ्यां श्लिष्टत्वाद् अस्याधिकत्वं च लक्ष्यते इति । [54] प्रकटं चोवाच-ननु नाम-करणं विशिष्य न प्रोक्तम् अन्न-प्राशनं तु न किञ्चिद् अपीति । तच् च तच् च स्तूयमानतया प्रस्तूयताम् । [55] स्निग्धकण्ठः सहासम् आह स्म, तन् नाम-करणं चान्न-प्राशनं च व्रजे महः । यातम् अस्मन्-मनो-राज्यं न पृथक् स्तोतुम् ईश्महे ॥JGc_1,6.50॥ इति । [अनुष्टुभ्] [56] तद् इदं प्रोच्य पुनः सानन्दम् उवाच-ततः श्रूयताम् उत्तर-वृत्तान्तः: यदवधि गर्गः प्रययौ व्रज-सदनान् नाम निर्माय । क्रमतस् तदवधि पृथुकाव् अभिमान्येते स्म तेन स्वैः ॥JGc_1,6.51॥ [उपगीति] यथा- उत्कर्णता-निशमनं नयनाभिमुख्यं स्व-भ्रातृ-नाम्नि च निजाह्वय-भाण-रीतिः । तत्-तद्-विविक्तिम् अभि झङ्कृति-माधुरी च स्वान् अत्र कृष्ण-बलयोर् बलवत् पुपोष ॥JGc_1,6.52॥ [वसन्ततिलका] उदीक्ष्य मधुरं मुखं सुख-चरिष्णु कृष्णाख्यया तदा जनक-दिष्टया तनयम् इष्टम् आहूय तम् । तदीय-कल-हुङ्कृतीर् अपि निशम्य रम्याकृतीः प्रसूर् अमृत-भृत्-प्रभा जगति शर्म सा निर्ममे ॥JGc_1,6.53॥ [पृथ्वी] अथाव्रजद् द्रुतम् इव रिङ्ग-रङ्गतां तयोर् व्रजेश्वर-सदनाङ्गन-क्षितिः । समेत्य तौ चरण-चरार्भका मुहुर् विलेभिरे सुखम् अभिलेभिरे ततः ॥JGc_1,6.54॥ [रुचिरा] [57] अत्र गायन्ति चाद्यापि: "रिङ्गन-केलि-कुले जननी-सुख-कारी । व्रज-दृशि सुकृत-स्फुरद्-अवतारी । वलयित-बाल्य-विलास जय बल-वलित हरे! ॥ध्रु॥ किङ्किणि-गण-रणने हृदये रुचि-धारी । पद-युग-चालन-कुतुक-विहारी ॥ गोरस-कीर्णि-भवे पङ्के लघु-चारी । वारण-कारण-वाग् अतिचारी ॥ अकलित-जन-मिलने तस्माद् अपसारी । जननीं प्रति गति-चापल-भारी ॥ जननी-स्तन-वसने भय-भाग्-अनुहारी । तत्र पयो-रस-विसराहारी ॥ वपुषि मृदा मलिने मृदुताम् अपहारी । जननी-कर-कृत-मृजया हारी ॥ अपि तन्द्रावलने स्तनपाम् अनुकारी । जननी-स्मित-पतद्-अमृतासारी ॥JGc_1,6.55॥ इति [मात्रासमक] ततश् च, वर्ष-पञ्चकम् अनु स्खलेद् वयस् तत् तु तत् त्रयम् अनु द्वयोस् तयोः । किन्तु न स्खलति तत्-किशोरता या गतागमि-दशा-तिरस्करी ॥JGc_1,6.56॥ [रथोद्धता] [58] यथानन्तरम् आह- कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले । अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् ओजसा ॥[BhP 10.8.26] इति । [59] यथा च शम्बर-गृहात् प्रथम-वयसः प्रद्युम्नस्यागमन-समये प्राह-कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह [BhP 10.55.28] इति । तत्र च- न नव्याद् यौवनाद् अन्यावस्था तस्येति यन् मतम् । वर्जयत्य् अङ्ग-वृद्धिं तन्, न माधुर्य-समर्जनम् ॥JGc_1,6.57॥ [अनुष्टुभ्] [60] यतः प्रियजनभावभावित एव तस्याविर्भाव इत्य् अवादि स्म । तत्र तद्भावो यथा: उत्कण्ठा वष्टि तृप्तिं स्थवयितुम् अभितः सा तु शश्वत् कृशन्ती ताम् एवोच्चैर् बकारेः स्थवयति झटिति प्रेम-भाजां जनानाम् । यद्यप्य् एवं तथापि प्रथमज-वयसस् तूर्ध्वगां तत्-तद्-ईहां नोष्टस् ते सुष्ठु किन्तु प्रसृमर-मधुरिम्ण्य् एव तां निर्मिमाते ॥JGc_1,6.58॥ [स्रग्धरा] [61] अथ कालेनाल्पेन इत्य् आदौ लीलायाः साधु-रीति-मधुरतास्वाद्यताम् । [62] तत्र गति-शिक्षा यथा- हस्त-त्याग-मये नव्ये संस्तव्ये गति-शिक्षणे । पुत्रे स्खलति सा जीयान् मातुः पुत्रस्य च त्वरा ॥JGc_1,6.59॥ [अनुष्टुभ्] द्वित्र-क्रमं गतः कृष्णश् चलितः स्खलने रुदन् । पुत्र पुत्रेति चुम्बन्तीम् अम्बाम् आलोलयन् मुहुः ॥JGc_1,6.60॥ [अनुष्टुभ्] किञ्चिद् दूरं यद् आनञ्च स्वक-तेजः-प्रपञ्चकः । स्थिरीभूय प्रसू-वक्त्रं स-स्मितं स व्यलोकत ॥JGc_1,6.61॥ [अनुष्टुभ्] दूरं मातुर् यदा याति तदासौ मन्थरायते । समीपं तु यदा तर्हि स्मयमानो द्रुतायते ॥JGc_1,6.62॥ [अनुष्टुभ्] [63] गीः-शिक्षा यथा- प्रथमम् अग्रजस्य तुण्ड-पुण्डरीके । क्षरद्-अक्षर-मधु-मधुरे जाते ॥JGc_1,6.63॥ [*3] [*3] This is not in any recognizable metre. Probably editor's mistake. [64] tad-अनुजातम् अपि धात्र्या लापयामास । यत्र च- "मा मा ता ता" इति वचः पठन् नन्द-तनूजनुः । आनन्दार्थम् अभूत् पित्रोर् व्रजस्य निखिलस्य च ॥JGc_1,6.64॥ [अनुष्टुभ्] अर्धोदितानां दन्तानाम् अक्षराणां तथा ततिः । चित्रीयामास कृष्णस्य यत्राचित्रीयत प्रसूः ॥JGc_1,6.65॥ [अनुष्टुभ्] "ईशीथाः किं जगत्याम्?" "ओम्" "बन्धून् पास्यसि नः किम्?" "ओम्" इत्य् आदि मातृ-सुतयोः संवादवद् अभूद् इह ॥JGc_1,6.66॥ [अनुष्टुभ्] अज्ञात-वाचं शुकवत् पठन्तं विशेष-पृच्छा-कृति-तर्जनीकम् । धात्री-जनाध्यापित-वाक्-प्रचारं व्रजस्य भाग्यं परितः स्मरामि ॥JGc_1,6.67॥ [उपजाति 11] नाम-ग्राहं तदा प्राह रामः कृष्णं शनैः शनैः । कृष्णो रामम् अथार्येति मातॄणां परिशिक्षया ॥JGc_1,6.68॥ [अनुष्टुभ्] तदा च- पृच्छन्त्या वृद्धयाङ्गानि यदा किम् अपि पृच्छ्यते । तदाम्बा-शिक्षया बालः स तां मुहुर् अताडयत् ॥JGc_1,6.69॥ [अनुष्टुभ्] [65] अथ भ्रातृ-द्वयम् अपि मिथः किञ्चिद् वदति स्म, यथा- "आगच्छ खेलां गच्छाव |" "माता कोपं करिष्यति" | "न कुर्याद्," इति तौ बालौ कृष्ण-रामौ समूचतुः ॥JGc_1,6.70॥ [अनुष्टुभ्] [66] अथ बाल्यचापल्यं चावकल्यताम्: दंष्ट्रां धित्सति दंष्ट्रिणः फणि-पतेर् उद्यत्-फणां शृङ्गिणः शृङ्गं प्रज्वलद्-अर्चिषं हुत-भुजः कोटिं च खड्गादिनः । इत्थं भ्रातृ-युगं निवर्तितम् अपि प्रागल्भ्यम् एवासदन् मात्रोस् तेन समस्त-विस्मृतिर् अभूद् गेहे' पि देहे' पि च ॥JGc_1,6.71॥ [शार्दुल] "दूरम् अञ्च न हि चञ्चल स्फुटं तत्र को' पि वरिवर्ति भीषणः |" एवम् एष जननी-गिरा पुनस् तत्-कृते कुतुकितां दधे शिशुः ॥JGc_1,6.72॥ [रथोद्धता] शिशुना भीष्म-ग्रहणे स्थाने मातुर् भयं यतो माता । कवयस् त्व् इदम् अनुमिमते तेजस्वित्वस्य बीजं तत् ॥JGc_1,6.73॥ [आर्या] यं यं पदार्थम् अतितीव्रम् इयं प्रयाति भ्रातृ-द्वयी, स च स च प्रतिभाति सौम्यः । अत्रानुमान-विदुरा निरनैषुर् एतद् युग्मं भविष्यति सदा कलि-नाशनाय ॥JGc_1,6.74॥ [वसन्ततिलक] [67] अथ क्रमेण मातृ-वञ्चनी बुद्धिर् अप्य् उद्बुद्धा । यत्र यत्र स च स च, "नैव नैव चल चञ्चल रे रे," वाक्यम् एतद् अवकर्ण्य जनन्याः । मायया स्म परिवृत्य हसित्वा तां निवर्त्य लषिते वरिवर्ति ॥JGc_1,6.75॥ [स्वागता] [68] अल्प-हीन-हायन-वयस्त्वे तु जाते यत्र कुत्रचित् क्रीडनाय निर्गच्छन्तौ न सम्भालयितुं शक्येते । सम्भालितौ च तौ कुतो लीयेत इति नावधारयितुं पार्येते । [69] अथ जननी-द्वयम् उभयतो वर्त्मावृत्य परितश् च धात्रीर् अवधान-विधात्रीर् वितत्य द्रवन्तौ तत्र-भवन्तौ गृह्णाति । [70] ततो रुदन्तौ हसन्तौ च तौ गृहान्तरानीताव् उद्वर्तनादिना वेष-परिवर्तनादिना च स्तन-पायनादिना शायनादिना च रोचयति । [71] तद् एवं वर्णनम् आकर्णयत्सु सभासत्सु प्रहसत्सु श्रीमद्-व्रज-पुरन्दर-कुल-धुरन्धर-किशोर-वरे चानवरजेन सह दर-स्मित-सुन्दरतर-वदनतया नेत्रादरणीये सति समापनाय पुनर् उवाच स्निग्धकण्ठः- ईदृशस् तनयो जातस् तव गोपाधिनायक । बाल्यावलित-चापल्याद् अपि यो मुनि-मोहनः ॥JGc_1,6.76॥ [अनुष्टुभ्] [72] अथ कृत-सुख-प्रथायां कथायां वृत्तायाम्, अन्य-दिनवत् कथकान् स प्रसाधनं सेधयामास शुभ-चरित्री-व्रज-धरित्रीशः । इति श्री-श्री-गोपाल-चम्पूम् अनु विशङ्कट-शकट-विघट्टनादि-विचित्र-बाल्य-चरित्रं नाम षष्टं पूरणम् ॥6॥ ************************************************************* (7) अथ सप्तमं पूरणम् बाल्य-लीला-चौर्य-शौर्यं [1] अथ दिनान्तरवत् प्रभातान्तः प्रभातायां सभायां मधुकण्ठ उवाच-स्निग्धकण्ठ, लीलान्तरेण निदिग्ध-चित्तो भव । [2] अथ वर्ष-जाते जाते नभस्ये मासि सर्व-सम्पन्-मयं जन्म-दिनम् आयातम् । तत्र च गर्गोपदेश-वर्गोपाश्रया कृष्णस्य जन्म-तिथि-पूजा पूर्यते स्म । यत्र च व्रज-क्षिति-पतिना प्रशस्त-वाचनादि-पूर्वकापूर्व-पर्व प्रवर्तयामास । यथा- वेदैर् वाद्यैः प्रगीतैर् नटन-पटिमभिः मन्त्र-पूर्वाभिषेकैः स-प्रीत्यादान-दानैः प्रमद-कल-कलैर् यज्ञ-विज्ञ-प्रयोगैः । षट्-तिल्यादि-प्रकारैर् मृद्-अगुरु-रस-धान्यादि-भव्याभिमर्शैर् मत्स्यादीनां प्रमोकैर् अजनि जनि-तिथिर् गोप-राजाङ्गजस्य ॥JGc_1,7.1॥ [स्रग्धरा] किन्तु, क्रमेण वृद्धिर् वर्षाणां यथा नन्दात्म-जन्मनः । तथा तत्-पर्वणो' प्य् आसीत् स्फुटं यद्-अभिदा द्वयोः ॥JGc_1,7.2॥ [अनुष्टुभ्] कृष्ण-भोजनम् अन्नं यत् कृष्णाच्छादनम् अंशुकम् । तत्-तन्-नाम्ना प्रचारो' भूत् तस्य तस्य व्रजे ततः ॥JGc_1,7.3॥ [अनुष्टुभ्] [3] तद् एवं हर्षेण वर्षे गणिते, कदाचिद् वर्षियः-प्रभृतिषु स्त्री-पुंसेषु तत्-तत्-कृति-व्यापृतेषु निजोत्सङ्गेन बाल-गोपालः स्व-मन्दिरालिन्दे जनन्या लाल्यते स्म, यथा-- मुखे मुखं लगयति चुम्बति स्म तद् वृथा कथाः कथयति तेन दुर्गमाः । हसत्य् अथो हसति च तत्र बालके व्रजेश्वरी सुख-शत-सिक्तताम् अगात् ॥JGc_1,7.4॥ [रुचिरा] [4] ततश् च पूर्व-पूर्व-निहिंसनात् प्रजात-मति-भ्रंशेन धैर्य-रहिततया कंसेन प्रहितः सुमनसाम् अहितः सुर-वर्त्मनि दूरतः स्थितस् तृणावर्तस् तं तथा वर्तमानं ददर्श विममर्श च । सो' यम् एव तोयद-वर्णः पृथुकः पृथु-गृहालिन्दं विन्दमानाया मातुर् अङ्के वर्तत इति शङ्के । [5] तद् एवम् अधुना सर्वं धुनानः साम्बालम् एव बालं सुर-वर्त्मनि वर्तयाणि । किन्तु पूतना नूतन-तनु-कलनया, शकटश् च शकटाविष्टामूर्तता-वलनया छलयितुम् इष्टेनाप्य् अनेन दिष्टान्तम् आप्यते स्म । तस्माद् अहं तद्-उभयेतर-वात-रूपेण प्रविशामि इति । [6] तदा च सदा तद्-अवसरम् अनुसरन्ती तु योग-माया तद्-वपुर्-योगम् आयाता, मातुः पृथग्-भावाय स्व-वैभवम् आविर्भावयामास । येन च तद्-अम्बा कोमल-नील-कमलायमान-कलेवरस्यापि तस्य भारम् असहमाना विस्मयमाना चान्यस्य तद्-भारासहतया सहसा भूमाव् एव तं धृतवती, ध्यातवती च जगताम् अन्तर्यामि-पुरुषम् । अतिभीता च तद्-उपद्रव-बाधनाय तद्-आराधनाय व्यग्र-चित्ता बभूव । [7] तृणावर्तस् तु वातावर्तेन वर्तमानः सुर-वर्त्मनि तं च वर्तयन् गल-ग्रह-पाशम् इव सञ्जग्राह । गोष्ठम् अपि कष्टद-कर्करादि-वृष्टिभिर् नष्ट-प्रायतया घट्टयामास । यत्र च त्रसम् अत्रसम् अपि सर्वं वित्रस्तम् अस्ति स्म । ततश् च, तमोभिर् आवृतं सर्वं बहिर् एव न केवलम् । जनानाम् अन्तरं चासीत् तृणावर्त-प्रवर्तने ॥JGc_1,7.5॥ [अनुष्टुभ्] [8] तेन तु दुर्जनेन तदैवम् अन्यूनानां जन्यूनाम् अजन्ये जन्यमाने तत्र वित्रस्ताः प्रजाः प्रजजल्पुः, यथा- उत्सर्पत्-कर्परांश-व्रण-जनक-जवः श्रोत्र-दृक्-तर्ज-गर्ज- ध्वानस् त्रुट्य्-उत्कुठेषु प्रकट-कट-कटेष्व् अर्धयन् वायुर् आयुः । गोष्ठं कोष्ठं च भिन्दन्न् नटति बत हहा हन्त किं तत्र वृत्तं यत्रास्ते नील-पङ्केरुह-दल-तुलना लालिताङ्गः स बालः ॥JGc_1,7.6॥ [स्रग्धरा] श्रीमन्-नन्द-देव-मन्दिरे तु- उपद्रवे' स्मिन्न् अधि यद् दधे सुतं तं तत्र नापश्यद् असौ व्रजेश्वरी । गवाधिक-स्निग्धतरापि या तदा विचार-लोपाद् वलते स्म गो-तुलाम् ॥JGc_1,7.7॥ [उपजाति 11] उपप्लव-मरुत्-प्लवे' भजति तत्र पुत्रास्तिताम् अवीक्ष्य पशुपेश्वरी बत जगाम यां व्यग्रताम् । हहा विगत-तर्णका बुधित-लोक-भाषादिका यदि स्फुरति नैचिकी क्वचन काचिद् ऊहते ताम् ॥JGc_1,7.8॥ [पृथ्वी] [9] तदा च ताम् आरभ्य जन-रोदन-परम्परया परितः प्रसर्पणाद् अमन्देन तद्-आक्रन्देन सर्व-गोकुलम् आकुलं बभूव । [10] अविगणय्य च तादृशं विसदृशम् उपद्रवं सद्रवम् एवागम्यागम्यापार-दुःख-वार-वारां निधौ सर्वे ममज्जुः । तत्र च- तृणावर्त-हृते कृष्णे मातुर् भारायिता तनुः । तदीयानां यथा सासीद् उभयेषां यथा त्रुटिः ॥JGc_1,7.9॥ [अनुष्टुभ्] [11] ततश् च, सर्वासु निर्विशेषं रोदन-वशतां विशन्तीषु, हा रोहिणि, द्रोहिणि, किं करिष्यामि? कथं तम् अनवलोक्य मरिष्यामि? कथं वा व्रज-राज-दिशि मुखं वितरिष्यामि इति पर्यन्तं पर्यन्त-दशावसानम् अनु यः खल्व् अशेष-विलापनः प्रसू-विलापः । स पुनर् अवकलितः सहसा घृतम् इव विलालयति हृदयम् । कथं कथयितुम् ईश्यते? इत्य् अलम् अतिप्रसङ्गेन इति मधुकण्ठः स्वस्य सर्वस्य च वैवश्य-वश्यताम् आशङ्क्य मङ्क्षु सङ्कथयामास, [12] नभसा हृतस्य सुजातस्य श्रीमन्-नन्द-जातस्य तस्य बन्धूनाम् अवगाढ-दुःसह-साद-सिन्धूनां सहसानुकूलं कूलम् आसन्नम् । तथा हि, बाल्य-स्वभावेन बलानुजन्मा बलान् निजग्राह गलं तदीयम् । तदातिगाढं स च पीडितस् तौ मेने भुजौ पाशि-भुजङ्ग-पाशौ ॥JGc_1,7.10॥ [उपजाति 11] भुजापीडनवत् तस्य भारश् च ववृधे शिशोः । वोढुं त्यक्तुं च रोद्धुं च नाशकद् दानवाधमः ॥JGc_1,7.11॥ [अनुष्टुभ्] तदा च माल्य-हरतानर्हावस्थेन चामुना । स भार-हारतां प्राप्तः स्व-प्राण-हरतां गतः ॥JGc_1,7.12॥ [अनुष्टुभ्] यथा, माल्य-बुद्ध्याहिवल् लोम-पटल-भ्रान्त्या तम् ऋक्षवत् । कृष्णो' ववेष्टद् आत्माङ्गं वातूलः कथम् उज्झतु? ॥JGc_1,7.13॥ [अनुष्टुभ्] यथा च, तृणावर्ते रुद्ध-कण्ठे तच्-छ्वासा रुद्धतां गताः । तदैव च बहिर् वातास् तत् किं तस्य त एव ते? ॥JGc_1,7.14॥ [अनुष्टुभ्] [13] अथाकाशावकाशात् प्रस्तर-कृतास्तरणायाम् अङ्गण-स्थल्याम् अतिविस्तीर्णं महा-घोष-बधिरी-कृत-घोषं तद्-वपुर् निपपात । निपत्य च मूर्तिमन् मूर्तिकम् अपि श्लथ-सन्धि-बन्धी-भूतम् अदृश्यत । ततश् च, तत् तु, किम् इदम् अहहहा पपात कस्माद् इति परिवव्रुर् उपेत्य गोप-रामाः । भयम् अधुर् अथ कं निरीक्ष्य रक्षस् तद्-उपरि बाल-हरिं च मृग्यमाणम् ॥JGc_1,7.15॥ [पुष्पिताग्रा] दनु-सुतम् अलम् उद्विवर्तिताक्षं शिशुम् अथ वीक्ष्य निरीक्षमाण-नेत्रम् । तद्-उपरि सहसा निधाय लत्ताम् अमुम् उपजह्रुर् अमूर् मुदा जनन्याम् ॥JGc_1,7.16॥ [पुष्पिताग्रा] [14] अथ मन्त्रवत् किञ्चिद् वचनात् पुनर् अमूर् अमुष्याश् चेतनाम् आचिन्वते स्म, यथा, मृत्युर् मृतो, मृत्यु-हृतस् तु जीवितस् तद् एतम् आदत्स्व तनूज-वत्सले । इत्य् उक्ति-मन्त्रान्वित-बालकौषधं विन्यस्य तां प्रत्युदजीजिवन्न् अमूः ॥JGc_1,7.17॥ [उपजाति 12] शिशुम् उपसद्य यशोदा दनुज-हृतं द्राक् चिचेत लीनापि । वर्षाजलम् उपलभ्य प्राणिति जातिर् यथेन्द्र-गोपानाम् ॥JGc_1,7.18॥ [गीति] अथागमन् व्रज-पति-सङ्गता जनाः स-विस्मयं स-भयम् अदभ्र-सम्भ्रमम् । गृहान्तर-व्रजन-विचारणाऽन्यदा न तर्ह्य् अभूद् यद् अभवद् एक-भावता ॥JGc_1,7.19॥ [रुचिरा] पश्यन्न् अपि तृणावर्तम् अपश्यन्न् इव तं जनः । कृष्णम् एवागमद् द्रष्टुं तत्-प्रेमा ह्य् अद्भुतादिजित् ॥JGc_1,7.20॥ [अनुष्टुभ्] स्पृष्टः कम्प्रेण हस्तेन दृष्टः सास्रेण चक्षुषा । पित्राथ मातुर् उत्सङ्गाद् अवित्रा शिशुर् आददे ॥JGc_1,7.21॥ [अनुष्टुभ्] [15] ततश् च राक्षस-स्पर्शज-क्षतजादि-शङ्कया, निरीक्षितावयव-गणो' पि मातृभिर् विलोकितः स तु जनकेन कृत्स्नशः । ममेति-धी-पृथु-ममतास्पदं दृशा स्वया परं न तु परया परीक्ष्यते ॥JGc_1,7.22॥ [रुचिरा] [16] अथ व्यग्रेहिता वृषभान्व्-अग्रेसराः परम-हिताः परस्परम् अपरस्परं कथयाञ्चक्रुः- क्वायं हतस् तीव्र-बलः पलाशनः, क्व तीर्णवान् सो' यम् अतीव बालकः । किं वा स्व-पापेन विहिंस्यते खलः साधुः समत्वेन भयात् प्रमुच्यते ॥JGc_1,7.23॥ [उपजाति 12] [17] अथवास्माकम् एव भाग्यम् इदम् इति योग्यम् । तथा हि- किं नस् तपः पूर्तम् अशेष-सौहृदम् दत्तं तथेष्टं हरि-तुष्टये' जनि । रक्षो-गृहीतः पुनर् एष बालकः स्वयं स्व-बन्धून् सुखयन् यद् आगतः ॥JGc_1,7.24॥ [उपजाति 12] समस्तार्थ-करी विष्णु-भक्तिः साक्षाद् व्रजेश्वरे । दृश्यतां मृश्यताम् अन्यत् किं वा बालक-मङ्गलम् ॥JGc_1,7.25॥ [अनुष्टुभ्] यतः- सर्वदा क्रमते यस्य बुद्धिः सद्-भक्तये हरेः । स सदा क्रमते तस्य लक्ष्मीश् च क्रमतेतराम् ॥JGc_1,7.26॥ [अनुष्टुभ्] इति । [18] देवाश् च स-कौतुकम् इमं श्री-कृष्णाभिप्रायम् उत्प्रेक्षां चक्रिरे । बालो' हं न परिचिनोम्य् अभद्र-भद्रं यः क्रोडे कलयति तद्-गलं दधामि । तेन त्वं यदि मरणं प्रयासि कः स्विद् दोषः स्यान् मम तम् अथ त्वम् एव जल्प ॥JGc_1,7.27॥ [प्रहर्षिणी] इति । [19] ततश् च सर्वानर्वाचीनाभीर-वीराणां सेयं मन्त्रणा जाता, गोष्ठम् इदं दुष्टानाम् अधिष्ठानं वृत्तम्, तस्माद् गृह एव गोपनीयम् इदं बाल-युगलम् इति । [20] ततः शङ्कातिशय-मयं दिन-कतिपयं नाना-क्रीडनकेन क्रीडयमाना मातृ-समाना गोपिका गोपिका बभूवुः । यत्र च बाल-बालिका-कुल-पालिकादयः सदयं समागम्य रम्यं तत्-केलि-कुतूहलं कलयन्ति, यथा- क्रीडनानि विविधानि तं सदा दर्शयन्ति च मुदा हसन्ति च । खेलयन्ति च बलेन ता इति स्वान्तरे परम् अमू अरक्षिषुः ॥JGc_1,7.28॥ [रथोद्धता] ततश् च- बालेन समम् अन्यो' न्यं प्राबल्यं दर्शयन्न् इव । ऊर्ध्वाधो-भावम् आसाद्य सर्वा हासयति स्म सः ॥JGc_1,7.29॥ [अनुष्टुभ्] मातॄणाम् अग्रतो बाहू विक्षिपन् धावति स्म सः । दर्शयन्न् इव तेजः स्वं हसन् पाते रुरोद च ॥JGc_1,7.30॥ [अनुष्टुभ्] बलं वा ज्ञानं वा कियद् अभवद् अस्येति विमृशन् यदा गोपी-सङ्घः किम् अपि मुहुर् आनेतुम् अदिशत् । तदा शक्तिं व्यञ्जन् क्व च पुनर् अशक्तिं क्व च शिशुः स पश्यंस् तद्-वक्त्रं हसति च पुरो हासयति च ॥JGc_1,7.31॥ [शिखरिणी] नामादेशं यदा माता दिशते नयनादिकम् । कृष्णश् च कुरुते बाढं चक्रे तस्या न किं तदा? ॥JGc_1,7.32॥ [अनुष्टुभ्] रुदन्तम् इन्दवे मन्थ-गर्गर्यां प्रतिरूपिणे । पिण्डेन नावनीतेन वृद्धागर्धयतार्भकम् ॥JGc_1,7.33॥ [अनुष्टुभ्] स्वस्य स्वल्पापहारे' पि चक्रन्द मणि-हानिवत् । कृत्वान्य-मणि-हानिं च प्राहसीद् बाल-कृष्णकः ॥JGc_1,7.34॥ [अनुष्टुभ्] निर्मञ्छनं तव भजाम कुलेशलाल्य बाल्यातिमोहन बलानुज नृत्य नृत्य । इत्य् अङ्गनाभिर् उदितस् थि थि थित्थि थीति क्प्तेन ताल-वलयेन हरिर् ननर्त ॥JGc_1,7.35॥ [वसन्ततिलका] मां नर्तयत भो वृद्धाः, इति तासां पुरो गतः । भद्रं नृत्यसि भद्रस् त्वम्, इति स्तोत्रान् ननर्त सः ॥JGc_1,7.36॥ [अनुष्टुभ्] विहसन्तीषु सर्वासु सौष्ठवात् प्रच्यवाद् अपि । नृत्यन् व्रीडितवत् कृष्णो मातुर् अङ्के' पलायत ॥JGc_1,7.37॥ [अनुष्टुभ्] [21] क्षणं विरम्य च रम्याननः स्तन-धयनम् अपि तत्रारब्धवान्, यद् दर्शनम् अनु सङ्कर्षणः सेर्ष्यम् इव निजम् उत्कर्षं वाञ्छन् निज-जननी-स्तन-पानम् आरब्धवान् । [22] तदैव च तौ लीलाभिः प्रमीलाम् आगतौ यातृभ्यां मातृभ्यां शनैः शनैः शय्याम् अधिशाय्येते स्म । [23] तद् एवं सरामस्य तस्य निरोधे विधीयमाने बहिर् विजिहीर्षिते चातीव तद्-उपजीवन-पीवताम् आसन्न् एव योगमाया तद्-अनुकुल्याय किञ्चित् प्रपञ्चितवती, यथा- एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भाविनी । प्रस्नुतं पाययामास स्तनं स्नेह-परिप्लुता ॥ पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् । लालयन्ती मुखं विश्वं जृम्भतो ददृशे इदम् ॥[BhP 10.7.34-5] इति । [24] तेन च सन्ततं विस्मयमानायां निजजायायां तस्यां कदाचित् श्रीमान् व्रजराजः पप्रच्छ, मया यद् अनिष्ट-भयाद् बाल-रोधनम् उपदिष्टम्, तत् किं निर्वहति? [25] सा प्राह-निर्वहत्य् एव, किन्तु वृथेति लक्ष्यते । [26] व्रजराज उवाच-हन्त, कथम् इव? [27] सा प्राह-व्रज-मात्र-व्रजनं वर्ज्यते । दृष्टं तु मृष्ट-स्मितं जृम्भमानस्य बालकस्य वदन-द्वारा जगद् एव इति । [28] अथ व्रजराजः स-वैलक्ष्यम् आलक्ष्य लक्ष्मी-जानि-लक्ष्यतया मौनम् आलम्ब्य विलम्ब्य चोवाच-यद्य् एवम्, तदा स्वजन-परायणस्य श्री-नारायणस्य विधित्सितम् एव सर्वं विचिकित्सितम् अपि चिकित्सितं करिष्यति । तस्यैव खल्व् इदं वैभवम् इति । [29] एवं तद्-अवधि तद्-विधिना नातिनिरोधे विधीयमाने क्वचिद् अपि समये संयमनं समया सरामः स रामानुजः श्रीदाम-सुदाम-वसुदामादिभिः समं रमते स्म । [30] तत्र विनोदेन मृददनं चक्राणे चक्राङ्कित-चरणे सङ्कर्षणा-दयः खेलायां कलित-कलहा रहस् तन्-मातरं निवेदयामासुः, ये खलु तया तद्-विध-विधाने' वधापिता विधीयन्ते स्म । [31] माता च प्रच्छन्नम् आगच्छन्ती बाहुं गृहीत्वा पप्रच्छ, चपल, किम् इदं दुश्चरितम् आचरितम्? [32] स तु सहसा सङ्कलितानन-कमलः कातर-मतिर् मातरम् उवाच-मातर्, न किम् अपि । [33] माता प्राह-मृत्तिकाम् अत्ति स्म भवान् । [34] सुत उवाच-क इदं वदति? [35] माता प्राह-सर्व एव तव सवयसः । [36] सुत उवाच-एते खलु निज-निज-वस्त्यान् मधुर-वस्तूनि मुष्णन्तः स-तृष्णम् अत्रपम् अत्र परस्परम् अश्नन्ति, तद् अनङ्गी-कृतवतः कपाटित-रदने मम वदने प्रथमं समं बलाच् छलाद् अपि समर्पयन्ति, तच् च त्वयि स-निर्वेदं निवेदयितुम् इच्छोर् मम तुच्छं स-विवादं दुर्वादम् एतम् अवादिषुः । [37] माता सुविस्मितम् ऊर्ध्वम् अधो मूर्धानम् आधूय सस्मितम् उवाच-सव्याज-राज! तवाप्य् अग्रजः सो' यं व्यञ्जयति, तत्र किं वदिष्यति? [38] सुत उवाच-एते सर्व एव वीथ्यां वीथ्यां मिथ्याभिशंसिनः । [39] माता प्राह-स-च्छल-प्रलपित! भो मत्-पितः, बलभद्रः किम् इति प्रमिति-रहितम् अभद्रं वदतु? [40] सुत उवाच-अयम् अप्य् एतद्-गण-पातीति तथान्येद्युर् मृत्तिकाम् अत्ति स्म, तद् अवद्यं निवेदयितुम् उद्यतं मद्-वचनं मृषोद्यताम् आसादयितुम् इति । [41] माता तन्-मुखं धृत्वा सहासम् आह स्म, किम् इदं चिरं निगिरन्न् असि? [42] सुत उवाच-उक्तम् एव मम लपने बलाद् गलान्तः प्रवेशाय किम् अपि न्यस्तं समस्तैः इति । [43] माता प्राह-धूर्त, कथं जानीयाम्? [44] सुत उवाच-साम्प्रतं मम मुखम् एव निरीक्ष्यताम् । [45] माता स-संरम्भ-स्मितम् उवाच-व्यादेहि, पश्यामः । [46] ततश् च भयेन स एष मृच्-चिह्नितम् अप्य् अह्नाय वदनं व्याददौ । [47] ततस् तद्-भयम् अवदधाना समादधाना च रसान्तरेण मातुः कोप-शान्तये तद्-अन्तर्-योगम् आयाता सा योगमाया पुनर् विश्वं दर्शितवती । [48] तत्र चेदं व्रजेश्वरी पराममर्शे- अहो बहिर् इवेक्ष्यते जगद् इदं मुखाभ्यन्तरे शिशोस् तद् अनु भूर् इयं भुवि च माथुरं मण्डलम् । इह व्रज-कुलं यद् अन्व् अपि मया धृतो बालकः स एव तद् अहो कथं किम् इव हन्त किं सिध्यति ॥JGc_1,7.38॥ [पृथ्वी] [49] अथ पुनः स्वप्नादिकम् अनल्पं कल्पयित्वा पश्चिमम् इदं निश्चिकाय, अहं यशोदास्मि पतिर् व्रजाधिपः सुतः स एष स्वम् इदं च गोकुलम् । प्रतीयते' थापि शिशोर् मुखे जगद् यन्-माययेत्थं कुमतिः स मे गतिः ॥JGc_1,7.39॥ [उपजाति 12] [50] तद् एवं स च नारायणस् तद्-भाव-परायणतां ताम् अनु नितान्तां विचारयन्न् आत्मनः परमाभिरुचि-परिचिताविर्भावे तस्मिन्न् एव विस्मिति-निचितं जनन्य्-उचित-स्नेहम् एव देहयामास, यं खलु नेमं विरिञ्चि [BhP 10.9.20] वक्ष्यमाणानुसारेण समस्तानि शास्त्राणि सदा प्रशस्ततया गायन्ति । [51] अथ कौतुकान्तरं चान्तरम् आनीयताम् । तद् एवं सर्वानन्दनः श्रीमन्-नन्द-नन्दनः क्रीणीहि भोः फलानि इति [BhP 10.11.10] गीति-रीति-रोचन-वचनं कर्णयोर् आरचयन्न् एव चपल-लोचनः किञ्चनाप्य् आलोचयन्न् एव च लघुनापि पाणि-युगलेन लघुतया पुरः पतित-धान्य-पुञ्जतः पूर्णम् अञ्जलिम् आदाय तद्-अभिमुखं जगाम । किन्तु द्रव-वशाद् अल्पकाञ्जलितः स्खलितम् इदम् इति भिदां न विदाञ्चकार, केवलम् एव कर-युगलं क्रय्य-फल-पूरित-तत्-पत्र-पात्रोपरि परिवृत्त्या च चालयामास । [52] ततश् च सा स्मितवती स्मित-दिग्ध-तन्-मुख-माधुरी-साधु-रीतिभिः स्निग्ध-हृदया व्यञ्जित-स्पृहावलीं तद्-अञ्जलिं फल-वलयेन भिक्षयन्ती दूरत एव सङ्कलन-मुद्राम् अपि शिक्षयन्ती सकलेन तु पूरयितुं शशाक । [53] निज-भाजनं फल-रिक्तं बभूव वा न वा किम् इति तु न विविक्तुं चकार । गृहाभ्यन्तरेणान्तरिते तु तस्मिन् निजं पत्रजम् अमत्रम् अयत्नतया रत्न-पूरितम् अप्य् अनिभाल्य भारम् अप्य् असम्भाल्य तन्-माधुर्यावेशाभिनिवेशवती स्वजनानाम् अपि शर्म-जननाय बहुल-फलावलि-बलि-समानयनाय च निज-निलयम् एव जगाम । किन्तु गृहं गत्वा ज्ञात-मणि-तत्त्वाप्य् अकुण्ठासकृद्-उत्कण्ठावहेन तन्-मुख-शोभाभर-विरहेण सा धन्या हारित-महा-धनं-मन्या बभूव, यत एव सा कृष्ण-दृश्वरी विश्वम् अपि विसस्मार । [54] स तु विविध-दुर्विध-शर्म-विधान-सन्निधानः स्वयं लब्ध-निधानवद् अतिसावधान-पाणिर् नृत्यन्न् इव मातुः समीपम् अञ्चन् मधुर-चञ्चलेहितस् तस्या निचोलाञ्चले निर्बन्धतः सकलानि फलानि बबन्ध । [55] माता चोवाच-पुत्र कुत्र लब्धानि तानीमानि? [56] सुतस् तु बाल्य-भावाद् अर्धार्ध-वर्णं वर्णयामास, कदाचिद् आचित-फला धान्यानि मूल्यम् आदाय धन्या मयि चानुकूल्यम् आधाय समर्पितवती । [57] मातोवाच-वत्स, गृहजनवत् सर्वतः प्रतीतिं मा कृथाः इति । [58] सुतस् तु का खल्व् अप्रतीतिर् इति च न विदाञ्चकार । [59] क्षणतश् च तां गतां निरीक्ष्य पुनर् आगतः सक्षणतया जनाय तत्-फल-विभजनाय जननीं नियोजयामास । [60] माता चामन्देनानन्देन कृत-स्पन्देन कर-द्वन्द्वेन तानि विभजन्ती तदन्तीकृतिं नाससाद । दिन-कतिपयं विस्मय-वशा स्मयमाना वसति स्म । तद्-आस्वाद-कराश् च लब्ध-चमत्कारा न विस्मरन्ति स्म । [61] अथ लीलान्तरम् उद्भावयितुम् एवं विभाव्यते- गोकुलेषु किल शीलम् ईदृशं यद् दिवा वनम् अयन्ति गोनराः । योषितः प्रचुर-गव्य-संस्क्रियां क्रीडनं रहसि बाल-तर्णकाः ॥JGc_1,7.40॥ [रथोद्धता] इति । [62] तदा चैकदा गृह-व्यय-पयः-कृते समीपकृते वत्स-सद्मनि रुद्ध-द्वारान् शकृत्-करि-सारान् बाल-हरिः परितः-स्थित-बालक-जालः कलयामास । तत्र च, वत्सीर् मत्वा तदा धेनूश् छाग-तोकानि वत्सकान् । आत्मानं गो-दुहं बाला गो-दोहम् अनुनिर्ममुः ॥JGc_1,7.41॥ [अनुष्टुभ्] वत्सीषु यर्हि गव्यन्तो गोदुहन्ति स्म ते' र्भकाः । तेषां प्रहासजा भासः पयस्यन्ते स्म तास् तदा ॥JGc_1,7.42॥ [अनुष्टुभ्] इयेष च यदा धेनु-चारणानुकृतिं प्रति । मन्त्रयित्वा तदा कृष्णः प्रामुञ्चन् नव-वत्सकान् ॥JGc_1,7.43॥ [अनुष्टुभ्] रक्षाम् इच्छू वत्स-पुच्छं गृह्णानौ राम-केशवौ । तद्-आकृष्टतया गोष्ठे बालैर् बभ्रमतुस्तराम् ॥JGc_1,7.44॥ [अनुष्टुभ्] [63] तच् च तर्णकानुगतया तयोः प्रथमम् अभ्यर्णागमनम् आकर्ण्य निर्वर्ण्य च वर-वर्णिन्यः स्खलद्-वर्णं वर्णयामासुः । तथा हि गीतम्- बल-कृष्णौ बलवलितविलासौ । खेलत इह सखि सखि-कृत-हासौ ॥ध्रु॥ तर्णक-पुच्छ-धृति-व्यापृतिनौ । प्रणय-कलित-कलि-कलने कृतिनौ ॥ गृह-गृह-वीक्षण-सक्षण-नेत्रौ । धेनु-पाल-तुलया धृत-वेत्रौ ॥ द्रुत-तर्णकम् अनुविद्रुतवन्तौ । श्रेणीयित-चल-वेणीमन्तौ ॥ शारद-वार्षिक-वारिद-वपुषौ । चल-लोचन-रुचि-चपलांशु-जुषौ ॥ स्खलद्-अलक-द्युति-वलयित-लपनौ । अलि-ललितामल-कमल-ग्लपनौ ॥ नील-कनक-रुचि-शुचि-लघु-वसनौ । चञ्चल-चरण-स्फुट-रट-रसनौ ॥JGc_1,7.45॥ इति । [मात्रासमक] [64] तद् एवम् अङ्गनाद् अङ्गनाद् व्रजाङ्गनाभिर् अहम्-पूर्विकयानुगम्यमानौ, विहिताकस्मिक-पर्व-सुख-दोहन-सर्व-मोहनतयाधिगम्यमानौ, संवाद-विवाद-परीवाद-बन्धुर-बन्धूनाम् अभ्यर्णतया निर्वर्ण्यमानौ, तादृशाकर्णन-निवर्णनम् अनु परस्परं वर्ण्यमानौ, तासु च काभिश्चिद् अमृतम् अनृतं कुर्वता प्रतिचर्वणं सरसेन रस-विसरेण भोज्यमानौ, तद्वद् एकाभिर् निज-गृहाजीव्य-दिव्य-मणि-हारम् उपहारम् उपहारं हारितयोपयोज्यमानौ तद्वद् वर्ण्यमानौ, तासु च काभिर् अपि प्रेमानुगम्य-रम्य-वचन-प्रचय-रचनया कञ्चन कालं वरिवस्यमानौ, किं चान्याभिः समुत्तम्भित-कर्ण-तर्णक-कृत-कृष्टि-दृष्टितः शस्यमानवत् परिहस्यमानौ, तद्वद् अन्यतराभिस् तन्-मधुर-चकुर-चिकुर-चञ्चुरता-प्रचुर-चञ्चलतां निचाय्य चातुर्यतश् चरितम् इदं भवन्-मातृ-चरणेषु गोचरयामः, इति सूचनया तस्माद् वर्ज्यमानौ, ताभिर् एव मातर-पितराव् आरभ्य गणनालभ्य-कुलालि-गालि-पालिम् उपलभ्य कलित-व्यलीकम् इव स-कोलाहल-प्रणय-कलित-कलितया तर्ज्यमानौ बल-गोपाल-नामानौ वल्गु-बाल्यवयसा समानौ खेलां कलयामासतुः । [65] अथ मातराव् अपि जाताव् अमू कुत्र याताव् इति कातरायमाण-नयने निर्जनता-जनित-स्वैरता-भाग्-अयने व्रज-नीवृद्-अयने रुषा निन्दिताभिर् उपमातृभिर् मुदा वन्दिताभिर् अपि तद्-अभिधातृ-यातृभिः समम् एव गृहतः कृत-निर्याणे स्वयम् एव सम्यग् मृगयमाणे दर-सरसि-जनिज-चिह्न-विगत-निह्नव-चरण-लक्षण-विलक्षण-वर्त्म-वलनेन महिलानां कुतूहल-कोलाह-लाव-कलनेन च समया समयाञ्चक्राते । तदा च निजागमन-वर्जनीं तर्जनीम् अभिचाल्य प्रच्छन्नतया निभाल्य तस्माद् अकस्माद् अनयोर् बाहू जगृहतुः । बालकास् तु सर्वतः सर्व एव दुद्रुवुः, महिलाश् च काश्चनानुकूल्यतः काश्चन प्रातिकूल्यत इव च तयोश् चापल्यं लपन्त्यः समम् एव मातृभ्याम् अभ्याययुः । धात्र्यस् तु बालयोर् अतीव स्नेह-पात्र्यस् तर्णकान् आदाय तद्-अभ्यर्णम् आजग्मुः । [66] अथ तद् आरभ्य वीथीं वीथीम् उपलभ्य कुतुककर्मा बलानुजन्मा सह- सहचरः कोलाहलं कलयामास । तदा च कदाचिन् निजतनूजलभ्यप्रागल्भ्य-स्पृहिणी व्रजेशगृहिणी तदानन्दबृंहिणीभिर् विवदमानाभिर् इव दीयमान-तदीयमानसमानाभिर् उपालम्भसमाधानलम्भनवाकोवाक्यव्यङ्गम् अव्यङ्गम् अभ्यधायि । [67] तत्र सभायां सा यथा- आसीना कनकासने सुतयुता श्रीमद्-व्रजाधीश्वरी पीठ-श्रेणिम् उपाश्रिता व्रज-वधूर् नानात्म-भाव-श्रियः । कृष्ण-प्रेम-सुधा-महोमय-गिराम् आस्वादनाद् धिन्वती ताभिश् च प्रतिधिन्विताखिल-सभा शोभाङ्ग-यष्टिर् बभौ ॥JGc_1,7.46॥ [शार्दूलविक्रीडितम्] [68] वाकोवाक्यं यथा- तव सूनुर् मुहुर् अनयं कुरुते । अकुरुत किं वा व्यञ्जित-कुरुते ॥ध्रु॥ मुञ्चति वत्सान् भ्रामं भ्रामम् । साचिव्यं वः कुरुते कामम् ॥ असमय-मोचनम् असुख-निधानम् । कः किं कुरुते न यदि निदानम् ॥ विना निदानं कुरुते स्वामिनि । क्रोशं न किम् इव कुरुषे भामिनि ॥ क्रोशे हसति प्रत्युत सो' यम् । दत्त्वा वशय स्फुटम् अपि तोयम् ॥ अत्ति स्तेयं परम् इह रुचितम् । अज्ञे भानं कथम् इदम् उचितम् ॥ स्तेयोपाये गुरुर् अयम् अखिले । नार्हति सर्वं मिथ्या निखिले ॥ रचयति पीठादिकम् आरोहम् । तद् अगम्यं कुरु सर्वं दोहम् ॥ दूराच् छिद्रं कलयति पात्रे । अस्य कथं धीः सति तन्-मात्रे ॥ अन्तर्-धियम् अनु स इह विशालः । वक्षि यथासौ न तथा बालः ॥ वेत्ति स कृत्स्नं गोपन-रीतिम् । गेह-गुहा नहि दवयति भीतिम् ॥ गेह-गुहात्र वृथा तनु-दीपे । तनुर् अनुलिप्ता कलय समीपे ॥ मणि-गण-महसा गणयति न तमः । भूषण-रहितस् तिष्ठेत् कतमः ॥ अपि चाशयति बलाद् अपि कीशम् । मनुषे कियद् अमुम् अत्तुम् अधीशम् ॥ तद् अशक्तौ पात्रं भेदयते । तस्याशौचं वा वेदयते ॥ गम-समये रोदयति च बालाम् । प्रक्ष्यामो वर-महिलामालाम् ॥ अपि बालान् मेहयते गेहे । नहि नहि चूर्णं पतितं स्नेहे ॥ तव पुरतो' यं स्थिरवन्-मूर्तिः । आश्चर्येयं तव वाक्-पूर्तिः ॥JGc_1,7.47॥ इति । [मात्रासमक] [69] पुनश् च प्रतीतिम् आसादयन्त्य इवेदं वदन्ति स्म, नाश्चर्यम् अत्राचर्यताम् । यतः, इन्द्रिय-कुलम् अतिगूढं नेत्राद्य्-अन्त-निगूढम् एवास्ति । तन्-मध्याद् अपि चित्तं हरतो नृ-हरेर् न हार्यं किम्? ॥JGc_1,7.48॥ [आर्या] [70] तद् एवम् अभीषङ्ग-भङ्गीभिर् वर-वर्णिनीभिर् वर्ण्यमानम् आकर्ण्य चपल-दृष्टि-परामृष्टि-कर्णं झटिति जात-विलक्षण-वर्णं श्री-कृष्ण-मुख-श्री-पर्णं निर्वर्ण्य विहसन्तीं ताम् अनु विहसन्तीभिस् ताभिः शपन्तीभिर् इव भणितम्-यदि च वयं साधु-चरिताचरितार्थतां गतास्, तदा भवत्या भवने' पि शीघ्रम् एतत् पतिष्यति । [71] हसन्ती सा चोवाच-भद्रं भद्रम्, तदैव वो भद्रत्वम् अनुभविष्यामः इति । [72] वस्तुतस् तु तस्याः कोमलतायाम् अवकलितायां, मुहुर् अयम् अस्मद्-आलयं वलिष्यते इति विचार्यैव चर्येयम् अमूभिर् आचर्यते स्म । [73] अथ समापनम् इदं मधुकण्ठ-वचनम्, अद्भुतं बाल्यचरितं तव सूनोर् व्रजेश्वर । क्व तृणावर्त-दलनं क्व मातुर् भय-भावनम्? ॥JGc_1,7.49॥ [अनुष्टुभ्] [74] तद् एवं तद्-दिवावृत्ते पूर्ववद् एव तल्-लीला-पर्वणि साक्षाद् इव वृत्ते सर्वे पुरस्कृत-व्रजेशाः सम्भृत-तत्-तद्-आवेशा यथायथम् आत्म-पथं प्रतस्थिरे । इति श्री-श्री-गोपाल-चम्पूम् अनु बाल्य-लीला-चौर्य-शौर्यं नाम सप्तमं पूरणम् ॥7॥ ************************************************************* (8) अथाष्टमं पूरणम् दामोदरानुमोदः [1] अथेतरद्युर् अपि प्रभात एव सभाम् उपविश्य विभातेषु वैश्यजातेषु स्निग्धकण्ठ उवाच-कदाचिद् दामोदर-मासि दरान्ववसाने, सामोदा यशोदा प्रातर् बाल-गोपालं शयानम् उन्मीलन्-निभ-नेत्र-नील-नलिन-युगलं निभाल्य शनैर् एव कर-किशलयेन पल्यङ्काद् उपरि तल्प एव परिलाल्य पुनर् असूषुपत्-कल्पम् । तस्माद् अल्पम् अल्पं निष्क्रामन्ती चालिन्दं विन्दमाना प्राह्णेतराम् अह्नाय निजालय-व्यय-सम्बन्धि दधि कतिपयं निचित-निचय-ग्रन्थिर् मन्थितुम् आरेभे । यस्मिन्न् अहनि सह-नन्दनामन्द-स्यन्दनारोहिणी रोहिणी प्रणय-मय-यन्त्रणया निमन्त्रणया श्रीमद्-उपनन्द-मन्दिरं विन्दमानासीत् । परिजन-नार्यश् च स्वस्व-कार्यातिशय-पर्याय-पर्यापणाय गताः । कार्यातिशयश् चायं हायन-शीर्षायमाण-मार्गशीर्षागमे जन-वर्ग-महित-महेन्द्र-महा-महः कुल-परम्परा-विहितः सन्निहित आसीद् इति । [2] तद् एवं स्वयम् एव सयत्नी-भूय व्रज-राज-पत्नी दधि-चयम् असकृद् अधिमथ्नती तस्य निद्राया द्राघीयस्त्वाय गायन्ती तदेक-तानतया तद्-आननम् एव निचायन्ती परितस् तदीय-चरितम् एव जगौ । यद् उक्तं श्री-बादरायणिना- यानि यानीह गीतानि तद्बालचरितानि च । दधिनिर्मन्थने काले स्मरन्ती तान्य् अगायत ॥इति । [BhP 10.9.2] [3] अत्र मन्थनं यथा, श्यामा लोल-दुकूल-रत्न-विलसत्-काञ्ची-चयेनाञ्चिता तज्-झङ्कार-करम्बित-ध्वनि-धर-श्री-कङ्कणालङ्कृता । पश्यन्ती तनयाननं लघु-लघून्मीलन्-निभाक्षि-द्वयं श्रीमद्-गोप-महेश्वरी चल-भुजामथ्नाद् अभीक्ष्णं दधि ॥JGc_1,8.1॥ [शार्दूलविक्रीडित] [4] गानं यथा- गोकुल-पति-कुल-तिलक त्वम् असीह । कृत-सुकृत-व्रज-रचित-सुख-व्रज, नयनानन्दि-समीह ॥ध्रु॥ आनन्दोद्भव-जन्म-महोत्सव-नन्दित-गोप-समाज । पूत-निकामृति-नव-मङ्गल-कृति-वलयित-गोकुल-राज ॥a॥ धैर्य-निवर्तन-शकट-विवर्तनम् अनु भव्येन परीत । सतृणावर्तक-वायु-निवर्तक-परमेशेनानीत ॥b॥ मधुर-प्राङ्गण-विरचित-रिङ्गन जलज-नयन सुपुण्य । नाना-केलिषु नृत्य-कलालिषु दर्शित-वर-नैपुण्य ॥c॥ तर्णक-वालधि-शबलित-तन्वधि-वलयित-मञ्जुल-शोभ । जरती-निवहे कौतुक-कलहे प्रबलित-मिथ्या-लोभ ॥d॥ मां मातरम् अनु सुखम् उद्वितनु प्रततं सततं कृष्ण । द्रुतम् उररीकुरु तनु-वृद्धिं पुरु-खेलावलि-कृत-तृष्ण ॥e॥ त्रिभुवन-दर्शन-विस्मय-मर्शन-निश्चित-वैष्णव-माय । हरि-वरिवस्या-सुखदतमः स्या विगत-जरामर-काय ॥f॥ ॥JGc_1,8.2|| | इति । [8 x 8 x 11] [5] अथ लब्ध-जागरः स नित्यता-शालि-लालित्य-सागरः सपदि रुदन्न् इव समुत्थितवान्, मातरम् इतवांश् च, यथा, दीर्घ-श्वासं गात्र-मोट-प्रयुक्तं नेत्रे मार्जन् जाग्रद् अम्बेति जल्पन् । क्रन्दन् मन्थ-ध्वानम् आकर्ण्य बालः श्री-गोपालः प्रस्खलंस् तां जगाम ॥JGc_1,8.3॥ [रुचिरा] [6] ततश् च माता बाल्यता-घटित-लाल्यता-जटित-प्रणयाकुल-काकु-लव-सङ्कुलतया तेन सुभगाखण्डलेन विघटिते क्षुब्ध-दण्डस्य गति-मण्डले स्वयं पयस्-तननयोः स्तनयोः प्रस्नवं नवकं तं शावकं पाययामास । पयो वर्षति धाराभिर् वर्षावन् मेदुर-श्रियः । तस्याः पयोधरे सुष्ठु कृष्णश् चातकतां गतः ॥JGc_1,8.4॥ [अनुष्टुभ्] [7] सा तत्र गर्धेनार्धे तेन पीते धन्ये स्तन्ये नेत्रानन्तर-गृहान्तर-सन्ताप्यमान-पयः-सन्तानानाम् उत्सेकं प्रति निर्विवेकतां प्रतिपद्य सद्य एव तं विहाय यद्-द्रुतवती, द्रव-गमने तस्य पतन-भीत्या च न तं गृहीत्वा गतवती । [8] मधुकण्ठ उवाच-किम् इत्थम् आत्थ? तावन्-मात्राय तस्याः कथं क्षुत्-क्षाम-गात्राद् बाल-पुत्राद् अन्यत्र यात्रा युक्ति-पात्रायताम्? सा हि वत्स-वत्सलानाम् अच्छता-भाग्-उपमा । [9] स्निग्धकण्ठः सहासम् आह स्म, गुरो, पुरो' वधीयतां यद् वात्सल्यविलास एव खल्व् अयम् अस्याः । [10] मधुकण्ठ उवाच-कथम् इव? [11] स्निग्धकण्ठ उवाच-तथा हि, ये गेह-देहादयस् तं विनास्तमित-प्राया मन्यन्ते स्म, ते तु तज्-जन्मारभ्य तन्-ममता-मय-ममता एव ताभ्यां पितृभ्याम् अभ्यमन्यन्त । यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयस् त्वत्-कृते [BhP 10.14.35] इति ब्रह्म-वाक्ये व्रज-मात्रस्यापि तथा श्रूयते, किम् उत तयोर् इति । इदं च मुग्धं दुग्धं दधि च तद्-अधिक-तत्-प्रधानतावधिकम् एवेति स-विशेषतयावगम्यते । [12] तद् एवं सति तस्याः सेयं भावना- क्लेशम् अपि विषह्य स्पृह्यमाणां नाना-निज-गृह्य-क्रियां साम्प्रतं न जानाति सो' यं बालक इति दयनीयतयास्मदीयम् एव खल्व् एतदीय-कृत्यं कृत्यम् इति । सो' यम् एवं-विध-स्नेह-विविध-विधिस् तैर् एव बोद्धुम् अध्यवस्यते यैः कृतं तर्जन-ताडनादिकम् अपि लालना-मयतां कलयति, किम् उतान्यत्? यतः, स्नेहतः क्वचन रुट् प्रजायते तस्य वर्धन-करी च दृश्यते । मेदुरे' पि मुदिरे तथा तथा विद्युद्-अग्निर् असकृद् विवर्तते ॥JGc_1,8.5॥ [रथोद्धता] [13] तथा हि, तयोर् मिथो हितयोर् उभयोर् अपि चरितम् । दुग्धाय गमन-समये सा खलु तन्-मुदितता-निबन्धनम् इदम् उदितवती, वत्स, निर्मञ्छनं भजामि, क्षणं तावन् मन्थन-गर्गरी रक्षताम्, त्वदीयं पयो वीक्ष्य यावद् द्रुतम् अहम् आयामि इति । ततश् च- यावद् विहाय पृथुकं बत मन्थनान्ताद् अम्बा ययौ द्रुतम् असौ तत आययौ च । तावत् पयोधर-युगं हृदय-स्थ-वस्त्र- क्नोपं ववर्ष पथि पिच्छिलता यथासीत् ॥JGc_1,8.6॥ [वसन्ततिलका] [14] तद् एवम् अपि स तु निजार्थिते प्रत्यर्थिते भृशम् आविजते स्म, यथा- तेनाथ कोप-स्फुरितारुणाधरं सन्दश्य दद्भ्याम् उदसर्जि रोदनम् । दण्डाहतामत्रम् अखण्डि चाश्मना नालम्भि तस्मिन् नवनीतम् अण्व् अपि ॥JGc_1,8.7॥ [वंशस्थ] [15] अत्र तु वर्णयन्ति, दन्तेन्दु-लेखाविशद् आधरारुणं चक्षुश्-चकोर-द्वयम् अश्रु चादधे । तदा शिशोर् अस्य कराम्बु-जन्मनाप्य् अरिष्टम् उद्धूय बलाद् विजृम्भितम् ॥JGc_1,8.8॥ [उपजाति 12] [16] तद् एवं कलशान्तरीणे कालशेये सर्वतो रीणे पर्वान्तरम् अपि जातम्, यथा- ततो गृहाभ्यन्तर-शिक्य-लक्षितं हैयङ्गवीनं परिगृह्य यत्नतः । जघास तत्रोर्वरितं तु पक्षक- द्वारेण निह्नुत्य जहार केशवः ॥JGc_1,8.9॥ [उपजाति 12] [17] स च यत्नो, यथा- कुञ्चीक्षेपाद् अर्गलाम् अन्तरङ्गाम् अल्पां मुञ्चन् सद्म गत्वा युयोज । कृत्वा खट्टां तत्र निःश्रेणिकाभां कृत्वा सर्पिर् गुप्तम् अञ्चन्न् अपागात् ॥JGc_1,8.10॥ [शालिनी] ततः क्षणाद् दुग्धम् इतं तु मुग्धताम् आधाय माता सुतम् आगमद् द्रुतम् । अप्राप्य तं तस्य तु कर्म तद्-विधं बुद्ध्वा स-कोपं स-सुखं जहास सा ॥JGc_1,8.11॥ [उपजाति 12] [18] तत्र प्रथमं शङ्का-सङ्कसुकायां तस्यां योगमाया-प्रकाशिताकाश-वाग् एव हास-प्रकाशनस्य बोधस्य कारणं जातम् । [19] सा यथा- शिशु-मधु-कृद् अतक्षन् मध्व् असिद्धं पिपासन् सरसिज-मुकुलाधश् छेदम् आचर्य पश्यन् । द्रव-विगलन-मात्रं तत्र निर्विद्य मध्ये कमलम् अपरम् अञ्चन् प्राप तस्मिन् मधूनि ॥JGc_1,8.12॥ [मालिनी] किं च, शमयाञ्चकृषे दुग्धं क्षुभितं तत् तव सुदक्षता कलिता । शमयसि यदि शिशु-कोपं तादृशम् उच्चैस् तदा प्रशस्येथाः ॥JGc_1,8.13॥ [उद्गीति] [20] तद् एवं श्रुत्वा हसित्वा कालशेय-लेशाध्यवसेयतानपह्नव-चरण-चिह्नम् ईक्षित्वा साधकतमान्तरेण द्वार-यन्त्रं मोचयित्वा च सा पुनर् एवम् आचचार- गत्वा गृहाभ्यन्तरम् अन्यद् अप्य् असौ दृष्ट्वा सुतस्यातुल-चापलं प्रसूः । तदीय-वर्त्मानुगमेन च क्रमाद् आलोकयल् लोल-विलोचनं च तम् ॥JGc_1,8.14॥ [उपजाति 12] [21] तत्र लोल-विलोचनत्वम्, यथा- हविर् अभिहृतवान् इहास्मि दृश्यः कथम् अथ मातरम् ईक्षणं नयानि । इति नयन-युगं श्रुति-द्वयान्तर् मुहुर् इव वेशयति स्म बाल-कृष्णः ॥JGc_1,8.15॥ [पुष्पिताग्रा] अधो-मुखी-कृत्य बलाद् उदूखलं निविश्य तस्योपरि चञ्चलेक्षणम् । कीशाय सर्पिर् ददतं प्रसूः सुतं वीक्ष्य स्मितं प्राप तथा च विस्मितम् ॥JGc_1,8.16॥ [उपजाति 12] गूढं प्रतस्थे कृत-मोषम् आत्मजं धर्तुं प्रसूर् एष निरीक्ष्य चाद्रवत् । प्रसिद्धिर् एषा खलु लोकतः शतं दृशोर् मतं हर्तरि भर्तरि द्वयम् ॥JGc_1,8.17॥ [उपजाति 12] [22] स खलु दृप्तः शाखा-मृगस् तु नवनीतानां तृप्तः पट-वेष्टित-यष्टिम् एतां दृष्ट्वा द्रुतम् एव शाखाम् आरूढः । अथ द्रवन्तं सुतम् अन्वगात् प्रसूः प्रसून-वृष्टि-प्रथ-केश-बन्धना । क्व यासि रे चोरवरेति जल्पिता नातिस्फुट-क्रन्दन-हास-सुन्दरम् ॥JGc_1,8.18॥ [उपजाति 12] तोकं धर्तुं सा समीपे' पि शीघ्रं धावन्ती तत् प्राप धावन् न माता । प्रागञ्चन्तं वायु-वेगात् प्रतीची स्तोकाम्भोदं यद्वद् अम्भोद-वीथी ॥JGc_1,8.19॥ [शालिनी] [23] अथ पुर-द्वारं न मातुर् गमन-द्वारम् इति मत्वा पलायन-ग्रहिलस् तद्-दिशम् एव जग्राह । जननी तु तदानीं तत्राजनतां जानती तम् एवानुयातवती । ततश् च, यदाद्रवत् पृष्ठम् अनीक्षमाणस् तदा न लेभे पृथुको जनन्या । यदा भयाद् वीक्षितवान् स पश्चात् तदा तयासौ जगृहे करेण ॥JGc_1,8.20॥ [उपेन्द्रवज्रा] [24] स च तथापि- अक्षिणी द्रव-गमाय साक्षिणी रोदनं क्रुद्-उदय-प्रणोदनम् । चालनं वपुषि धार्ष्ट्य-पालनं सृष्टवान् अविनयं न मृष्टवान् ॥JGc_1,8.21॥ [स्वागता] निर्ममे प्रसभम् अम्बया मुखं सम्मुखं निजशिशोर् यदा यदा । सर्पिर्-अर्पित-विलेपनं तदा रूक्षणाय तद् अघुक्षद् एष च ॥JGc_1,8.22॥ [स्वागता] ततश् च- वष्टि चेद् बत भवान् गृह-मुष्टिं यष्टिम् आकलय मत्-कर-मृष्टाम् । इत्थम् उच्चकितिते कमलाक्षे तां जहौ निजजहौ व्रज-राज्ञी ॥JGc_1,8.23॥ [स्वागता] मा मेति वदता तेन, चोर चोरेति गीः-कलिम् । रहसा सह सा राज्ञी सहसा सहसातनोत् ॥JGc_1,8.24॥ [अनुष्टुभ्] अहो राजासि चोराणां, चोरास् त्वत्-पितृ-गोत्रजाः । इत्य् आद्य् अचकलन् माता शिशुना गव्य-चोरिणा ॥JGc_1,8.25॥ [अनुष्टुभ्] किं च- दधि-मण्डः कथं खण्डो? दण्डो' यं परमेशितुः । घृतं कीशाय कः प्रादाद्? असौ येन विनिर्मितः ॥JGc_1,8.26॥ [अनुष्टुभ्] इति । शङ्के स्वादुङ्कारम् इत्थं सदा त्वं यज्ञाङ्गीयं लेक्षि हैयङ्गवीनम् । एवं चोरङ्कारम् अम्बा शिशुं तं प्रत्य् आक्रोशन्त्य् आर्द्र-चित्ता बभूव ॥JGc_1,8.27॥ [शालिनी] [25] ततः स-संरम्भं विहस्य, सरहस्यम् उच्यताम्, दम्भश् च मुच्यताम् इति मात्रा पृष्टः सृष्ट-रोदन-नेत्रः पुत्र उवाच- त्वय्य् उद्भटं प्रद्रवन्त्याम् अङ्घ्र्याः कटक-घट्टनात् । अस्फुटद् दधि-मण्डस्य घटः, का मम धृष्टता? ॥JGc_1,8.28॥ [अनुष्टुभ्] कीशो' यम् ईश-निर्दिष्टः प्रविष्टः सद्म मुष्टये । कृष्टः सर्पिः-परामृष्टो मया, का मम दुष्टता? ॥JGc_1,8.29॥ [अनुष्टुभ्] तथापि त्वाम् आत्त-यष्टिं दृष्ट्वा दुद्रव चोरवत् । त्वं पुनर् मां वृथा भीतम् अपि दुद्रोथ निर्दयम् ॥JGc_1,8.30॥ [अनुष्टुभ्] [26] अथ सानुतापम् इव माता प्राह-रे वाचो-युक्तिमत्तम चोरोत्तम! त्वं नरोत्तम-जातो' पि वानर-प्रियो वानर-प्रकृतिर् एवासि । [27] सुतस् तु स-भयं सभय-प्रदानम् अप्य् उवाच-ततो वनम् एव प्रविश्य स्थास्यामि । [28] अथ माता सभयं चिन्तितवती, को जानीयात्, कुर्याद् अपीदं मानी । तर्हि तन्-निबन्धनं बन्धनम् एव सन्धेयम्, यद् एकया मयालय-बालयोर् अवधानं दुर्धानं भविता । [29] स्पष्टं त्व् इदम् उक्तवती- रे चौर चञ्चल-विलोल-विलोचन-श्री- निक्षिप्त-मोह मनुषे विनिवारणं न । बद्ध्वा भवन्तम् अहम् आशु चलामि गेहं, शक्तिर् यदि प्रथयतां कुरु चौर्यम् अन्यत् ॥JGc_1,8.31॥ [वसन्ततिलका] [30] बन्धोद्यमे रुषितता-रुषितः पुत्रः फुत्-कुर्वन्न् इव सास्रम् उच्चैर् उवाच-अम्ब, रोहिणि, सह सहजेन क्व गतासि? त्वया रहितं माम् इयं बध्नाति, तद् द्रुतम् इह समेहि । [31] तद् एतद् दूरगतया तया नावधार्यते स्म, किन्तु पराः पारम्पर्येणावधार्य कृतोपालम्भ-चर्याः काश्चिन् निकट-निकाय्या नार्यः परिवार्य मिलिताः । स्व-वाचम् इह स्मारयितुम् ऐकागारिकः सो' यं भवद्-अगारे' पि कां कारिम् अकार्षीत् इति सूचयन्त्य इव सह जहसुश् च । [32] ततस् तद् अनवदधती कुन्तल-सन्तान-बन्धाद् विघटितां पट्ट-डोरीम् एकाम् उपसाद्य, सद्यः सद्म-द्वारान्तर् उपसद्यमानम् उदूखलम् अनु वत्स-गल-बन्धवद् अलग्नम् एवावलग्ने स-निर्बन्धं बन्धुम् उद्यतवती, स्तनन्धयं शिक्षा-जननी जननी । सा तु द्व्य्-अङ्गुलाङ्ग-न्यूनाजनि । [33] ततश् च तस्या धम्मिल्लाद् उद्वास्यान्यस्या विन्यस्तत्वे' पि तद्-अवस्थतायां दृश्यमानायां साश्चर्यम् इव नार्य्-अर्पितैर् मन्थन-नेत्रैर् बहुभिर् अपि पारं न वव्राज व्रजेश्वरी । ततश् च- तद्-अङ्गे द्व्य्-अङ्गुलाभासे सर्वे लब्धावकाशकाः । दृश्यन्ते स्म वटास् तत्र विदूराद्रौ घना इव ॥JGc_1,8.32॥ [अनुष्टुभ्] [34] तद् एतत् पश्यन्तीभिः परिहसन्तीभिर् उक्तम्, व्रज-देवि, निवेदितम् एवास्माभिः; स एष समुन्नतया मोहनतया कफल्लकम् अपि वेल्लयन् लोप्त्र-मात्र-सुकलतानन्दी परास्कन्दी सन्दीप्यते इति । [35] सा प्राह-किं जानात्य् असाव् अद्य-जातः, किन्तु भवतीनाम् एव कापीयम् अवद्याविद्या यद् अन्तर् अस्य पक्ष-पातिन्यः समीक्ष्यध्वे, बहिर् एवान्यथा व्यवहारतया विहरन्त्यः स्थ । [36] सर्वाः सहासम् ऊचुः, तत्रभवति, भवच्-चरणेभ्यः शपथम् आचरामः, नास्माकं विस्मापिकेयं विद्या विद्यते इति । [37] सा च चेतसि विचारम् आचचार, तर्हि गर्ग-वचन-वर्गवत् सकृत् कापि भागवती शक्तिर् एवामुम् अवरुणद्धि, न चायं किञ्चिद् अपि जानाति । [38] अथेयम् अस्याश्चर्यस्य पर्यन्तं पर्यालोचितुं ताभिर् एव गृहाद् अन्यान्य् अपि मन्थन-दामानि मुहुर् मुहुर् आनाय्य सनिर्बन्धं बन्धम् आदधत्य् अपि गत्य्-अन्तरं न प्राप । ततश् च- बध्नती न तु सुतं व्रजेश्वरी पारम् आप तद् अपार-कर्मणः । घर्म-वारि-वरिमाणम् आव्रजद् वार-वारम् अलकावृतीर् अपि ॥JGc_1,8.33॥ [रथोद्धता] [39] ततो यावद् एव यादव-देव-कुलजस्य तस्य हठवत्तायां प्रयत्नाधीर् आसीत्, तावत् तद्-आग्रहो' पि ग्रह-निगृहीत इवाभूत् । मातृ-वैकल्येन कल्यमान-मनस्त्वे तु प्रथम-डोरिका-द्वय-मात्र-सम्बद्ध-गात्रतया बद्ध एव सो' यम् अबुध्यत । अन्यानि तु सर्वाणि दामानि तस्मिन्न् उर्वरितान्य् एवादृश्यन्त । [40] योगमाया-नामिनी तत्-कर्म-कारिणी हि तन्-मनो' नुसारिणी, यया तन् निष्पाद्य मातरं प्रत्य्, अपि भ्रम एवायम् इति प्रत्ययः प्रत्यहम् आसाद्यत । [41] अथ लब्ध-सन्धं तं बन्धं दीर्घतमयान्यया रज्ज्वाबध्य च तया तद्-उदूखल-मध्यं बबन्ध । [42] बद्ध्वा च माता शिक्षां घटयन्ती निज-कठिनताम् एव तस्मिन् हठिनि प्रकटयन्ती ताभिर् विहसन्तीभिः सह स-नर्म-गेह-कर्मणे गच्छन्ती, तत्-परिपालनाय बालकान् परितः स्थापितवती । [43] ततश् च गतासु तासु क्षणं कृत-रोदन-विनोदः, पश्चाद् बहल-खलं प्रत्य् उदूखल-नोदनाय लब्ध-मोदः स तु बद्ध एव केवल-बाल-वलिततया प्रबलित-चापल-श्रद्धस् तैः सह प्रहसन् खेलन्न् उलूखलम् एतं लघु लघु चालयाम् आस, हारयामास च तैर् एवोल्बण-हासतया शुल्व-हारिणीनां लब्ध-शून्य-साधर्म्य-हर्म्य-श्रेण्या हारि-शिक्यित-नव-नव-नीतादिकम् आहारयामास च । किन्तु, तत्-कर्षण-मय-हर्ष-प्रद-लीलया न च करेण न चापरेण तद्-उद्दान-मोचन-रोचनताम् अवाप । [44] तत्र तु पुर-द्वार-पुरस्ताद्-वर्ति वातावर्त-वर्तित-नर्तनम् इव यमलम् अर्जुन-द्वयम् अस्य नेत्र-वर्त्मनि वर्तते स्म । क्रमेण चासौ तयोर् अन्तर एव विक्रमते स्म इति । [45] एतावन् मुक्त-कण्ठम् उट्टङ्कयन् स्निग्धकण्ठस् तद्-भञ्जने कारणं हरेर् ऐश्वर्य-प्रचारणम् इति तत् प्रतारयन् कारणान्तरम् एव व्याजहार- [46] ततः स्फुटं झटिति परतः पर्यटितुम् उत्कण्ठया तन्-मध्य-सम्बद्धेनैवाध्वना निश्चक्राम, तद्-अध्वनस् तु सङ्क्षिप्ततयाधः-क्षिप्ततया तद् उदूखलं प्रतितष्टम्भे । [47] अथ स्फुटम् असौ वटीत्रोटनेच्छया तत् कृष्टवान् । हठाद् आकृष्टे च तस्मिन्- कुठ-द्वयं कटकट-शब्द-मुग्ज- विघट्टितं स्फुटम् अलुठद् द्वयोर् दिशोः । न धी-धृतिं वधिर-विमुग्धताम् अधि व्रजन्न् अधि व्रजम् अदधात् प्रजा-व्रजः ॥JGc_1,8.34॥ [रुचिरा] चित्रं तुत्रोट तत् तत्र वज्र-मज्जार्जुन-द्वयम् । न पुनर् मातृ-वात्सल्य-निर्बन्ध-मय-बन्धनम् ॥JGc_1,8.35॥ [अनुष्टुभ्] [48] श्लोकयन्ति चात्र- श्यामाङ्ग-द्युति किङ्किणि-ध्वनि-धरं रिङ्गातिरङ्ग-प्रदं कर्षच् छश्वद् उदूखलं खर-खरत्-कार-प्रकार-प्रथम् । विस्फूर्ज-प्रतिमार्जुन-द्वय-कटत्-कारार्जितात् कौतुकात् पर्यावृत्त-निरीक्षणं व्रज-वधू-लाल्यस्य बाल्यं स्तुवे ॥JGc_1,8.36॥ [शार्दूल] [49] अथ तयोर् अत्यूर्जितेन विस्फूर्जितेन मुहूर्तार्धम् आर्ततया गोष्ठाधिष्ठाना मूर्च्छाम् ऋच्छन्तः स्थिताः, तन्-निकट-सङ्घट्टिनीम् अर्भक-घटां विना । सा तु तल्-लीला-माधुरी-धुरीणतया चित्राकृतिर् इव मित्रावली न वित्रासम् आससाद । [50] दूराद् अपि तद्-ऊर्जितं विस्फूर्जितं सम्भ्रम-कार्य् अवधार्य तु व्रज-पति-मुखास् तर्कित-मुखास् तद् एवाभिप्रतस्थिरे । सत्रा स-त्रासम् अत्राभिदधिरे च- विना वातं विना वर्षं विद्युत्-प्रपतनं विना । विना हस्ति-कृतं दोषं केनेमौ पातितौ द्रुमौ? ॥JGc_1,8.37॥ [अनुष्टुभ्] अजन्य-जन्यम् एतावज् जाता निर्जनता कुतः? | तस्मात् तस्मान् महा-गर्जान् मूर्च्छाम् आर्च्छन् व्रजे जनाः ॥JGc_1,8.38॥ इति । [अनुष्टुभ्] [51] अवदधिरे च तन्-निकट-तटस्थं भासमान-हास-विलास-मुखम् उलूखलं कर्षन्तं लीला-सुखं वर्षन्तं बाल-गोपालम् । तेन च, कथं, कथं? इति कथयन्तस् तम् आवृन्वन्त एवावतस्थिरे । [52] स तु पितरम् अनुविन्दमानम् अनुचक्रन्द । [53] पिता चान्तः-सम्भ्रान्तः सन्न् अपि तस्य सान्त्वनाय मुख-मात्रं हसित-पात्रम् आचरन्न् अचिराद् एव तं विपाशयामास । [54] स-रोदन-वदनं वदनं चुम्बन् विदन्न् अपि मुहुः पप्रच्छ च, पुत्र, कुत्रत्यः स खलु खल-बुद्धिर् येन चोलूखले निर्बन्ध-जनित-बद्धस् त्वम् असि? इति । [55] स तु पितरि रतश् चिरतः श्लिष्ट-कण्ठतयाभ्यर्णम् आगतः कर्णे वर्णयामास, तात, मातैव इति । [56] पिता तु तां पूर्वं विगत-संवेदतया अनन्तरं तु स्वत एव जात-निर्वेदतया दूनां वेद स्म । तत एव न सहसा रहसापि परिभाषितुम् इयेष । अज्ञतयावज्ञया न च पप्रच्छ बालकान्, किम् इदं वृत्तम्? इति । [57] ते तु स्वयम् एवोचुः, स्फुटम् अनेन कृत-मध्य-गमनेन विस्तीर्ण-खले पुर-स्थले क्रीडितुं निष्क्रम्य, विकृष्ट-तले तिर्यग्-भावाद् अचले चास्मिन्न् उलूखले खटत्-खटिति त्रुटितताम् ऋच्छत् कुठ-द्वयं झटिति लुठद्-भावम् आनर्च्छ । [58] ततश् च खण्डिताभ्याम् आभ्यां निर्गत्य कटक-मुकुट-कुण्डलादि-मण्डितौ रोचिष्मद्-वपुष्मन्तौ शुष्माणौ प्रणमन्तौ समन्ताद् एतं किम् अपि सन्तोषयामासतुः । तद्-उत्तरम् उत्तरस्यां दिशि प्रास्थिषाताम् । [59] तद् एतद् आकल्य, बालानां प्रलापो' यम् इति वत्सलाः कलयाम्बभूवुः । अन्ये तु सांशयिकतानपेत-चेतसः प्रजाताः । [60] ततश् च क्रमाद् एक-द्व्य्-आदि-प्रक्रमान् मिलितेन व्रज-जनेन समं व्रज-भूपालः स्व-बालकेनाङ्कं सद् अलङ्कृत्य नित्य-कृत्य-कृते कालिन्दीम् अनुविन्दमानस् तेनानुषज्य निमज्य तत्रैव विप्रैः स्वस्ति-वाचनादिकम् आचर्य, महा-दानादिकं विसर्ज्य, निकाय्यम् आसज्य च, पूर्वाह्न-भोजनाय ससज्ज । [61] तज्-जाया तु तज्-जाभ्यां दुःख-लज्जाभ्यां सज्जती गृहाद् आग्रहाच् च न निष्क्रान्तवती, न च गृहागताः सम्भाषितवती । सर्वास्व् अर्वाग् एव निवृत्तासु, समाधानोहिनी रोहिणी गौरव-पात्रीभिः पौरोगवीभिः परिवेषयामास । [62] श्री-व्रज-राजस् त्व् अवरात्मजं रामम् अपि समानीय तेन सुतेन च सार्धं तयोः स्निग्ध-कल-कोलाहल-निदिग्धः सग्धिम् आचरितवान् । ताभ्यां मूर्त-परमानन्द-पूर्ताभ्यां मुहूर्तम् एकं विश्रम्य च सम्यग्-ईदृग्-औशीर-सुख-धीर-चेता गवागमन-रम्य-समये गोस्थानम् आगम्य गो-दोहनादि-कार्यं च कारयति स्म । [63] उदवसिताद् अतिसितां सिताम् आनाय्य तया सहितं सुहितं सह स-वयोभिस् तनयौ स्तन-पान-प्रतिनिधितया धारोष्णं पयः पाययामास च । शिक्षयामास च तत्र पत्र-पुटी-घटनाम् । [64] अथ पुनर् अपि हर्म्यम् आगम्य ताभ्याम् आचरित-सायम्-भोजन-सुख-समाजे व्रज-राजे, सह-रोहिणीकास् तदीय-सन्तत-सुखाभीकाः स्वकुल-माणिक्य-लक्ष्म्यः सर्वाः प्रामाणिक्यः समासाद्य निवेदवत्यः- [65] राजन्, कृष्ण-जनन्य् अद्य न भुक्तवती, न केनचिद् उक्तवती च वर्तते । ताम् अनु सर्वाश् च तथा वर्तन्ते । [66] व्रजराजस् सह-दुःख-हासम् उवाच-वयं किं कुर्मः? रोषम् अनुवर्तमाना स्वयम् एव स्व-दोषं पश्यतु । [67] सर्वाः सास्रम् ऊचुः, हन्त, सा खल्व् अन्तर् बहिर् अप्य् अतिकोमला तवेदृशा-लापेन तापेनातिम्लास्यति । [68] व्रजराजस् तु स-स्मितः सुतम् अपृच्छत्, स्व-मातरं यास्यसि? [69] कृष्ण उवाच-नहि नहि, किन्तु त्वाम् एव समया समयान् गमयिष्यामि । [70] अथ राज-ज्यायः-प्रजावत्यः सहासम् ऊचुः-स्तनं कस्य पास्यसि? [71] कृष्ण उवाच-सितासम्भविष्णु धारोष्णं पयः पास्यामि । [72] सर्वा ऊचुः-केन क्रीडिष्यसि? [73] कृष्ण उवाच-तातेनैव समम् । तथा भ्रातरम् अपि सङ्गं गमयिष्यामि । [74] व्रजराज उवाच-भ्रातुर् मातरं कथं नानुगच्छसि? [75] कृष्णः स-रोषास्रम् उवाच-मां विहायेयम् अपीयाय इति । [76] तद् एतद् आकर्ण्य सास्रा रोहिणी नीचैर् उवाच-पुत्र, कथं कठोरायसे? माता तव दुःखायते । [77] कृष्णस् तद् एतद् अश्र्ण्वन्न् इव सास्रं पितृ-मुखम् ईक्षते स्म । रोहिणी तु सङ्कर्षणं तस्य सङ्कर्षणाय सञ्ज्ञया ज्ञापयामास । तेन गृहीत-हस्तः पुनर् असौ निरस्त-तद्-धस्ततया विद्रुत्य पितुर् उत्सङ्ग-सङ्गी बभूव । तथाभवंश् च भुजाभ्याम् अवगुण्ठित-तत्-कण्ठः कृत-बाष्प-वृष्टिं तद्-दृष्टिम् एव पश्यंस् तम् अतीव वश्यम् आचरन्न् आसीत् । [78] व्रज-राजस् तु मातर्य् अन्तः-स्नेहम् अस्य पर्यालोच्य तद् अभिव्यक्तये हस्तं किञ्चिद् उदस्तं विधायाभिदधे-पुत्र, यदि वक्षि, तर्हि बाढं तां ताडयामि । कृष्णस् तु तद् असहमानस् तस्य हस्तं स्तम्भयामास । [79] ततो व्रज-राजः पुनर् विहस्य निज-वत्सलतयातीव सदयं तदीय-मातुर् अपि हृदयम् अधियन्-पुत्र, तव माता यद्य् एवं भविष्यति, तदा किं करिष्यसि? इत्य् अनधातोर् विरुद्धार्थं प्रयुज्य स-परिहासम् आह स्म । [80] कृष्णस् तु बालक-भावेनाजस्रं मातरि स-तृष्णः सास्रं, कुत्र मे माता? तत्र गम्यताम् इति स-शङ्कं रोहिण्य्-अङ्कं गतवान् । [81] ततश् च, प्रहसित-कलकलेषु सकलेषु परम-सुखारोहिण्या रोहिण्यानीतः सो' पि वेश्म प्रविश्य स-रोदन-मोदम् अम्बाला-गलं लग्नवान् । ततश् च- वत्स-मूर्ध्नि चिबुकं दधती सा धेनुवद् वलित-घर्घर-शब्दा । रोदन-प्रथनया द्रवद्-आत्मा रोदयत् परिकरान् अपि सर्वान् ॥JGc_1,8.39॥ [स्वागता] [82] अथ तासां त्व् अनेक-सान्त्वनया लब्ध-शान्तिः किञ्चिद् व्यञ्जित-मुख-कान्तिः श्री-सुमुख-कन्येयं स्तन्येन तनयं प्रीणयामास । बुभुजे च सहाग्रजातेन तेन परम-हिताभिः सहिता । [83] तद् आरभ्य तु सङ्कोचं उपलभ्य व्रजराज-लोचन-गोचरतां वासर-त्रयं नासादितवती । दिनान्तरे तु पितृ-निदेश-पाल-बाल-गोपालेनैव चेलाञ्चले गृहीत्वा नीता । तद्-दिनश् च स-नर्मामोदं दामोदरः इति व्रज-वधूभिर् आहूयते स्म, सो' यं श्याम-मनोहरः इति । व्रजेश्वरीं स्तोतुम् अपीह कोविदः को वा भवेल् लोकग-लोक-सङ्ग्रहे । ब्रह्मापि सर्वो' पि रमापि यत्-कला- कलां च नाञ्चीद् इति बादरायणिः ॥JGc_1,8.40॥ [उपजाति] [84] सो' यम् अस्या बादरायणिना घटित-सम्यग्-उद्घट्टनः श्रीमान् यशः-पटह-शब्दस् त्रैलोक्यम् एव श्लोक्यतया पर्यटन्न् अस्ति । तथा हि, नेमं विरिञ्चिः [BhP 10.9.20] इत्यादि । [85] श्री-रामस् तु निजानुजं स-तृष्णम् आह स्म, स्मरसि, भ्रातर्, बृहद्-वने वत्स्यावः । [86] अनुजो' पि स-स्मितम् आह स्म, आं आं, तत्र क्रीडाम् अपि करिष्यावः इति । [87] अथ कथकः समापनम् आह- ईदृशस् तनयो जातस् तव गोप-महेश्वर । यौ वृक्षाव् अपि तौ स्वस्य दिव्य-भक्तौ विनिर्ममे ॥JGc_1,8.41॥ [अनुष्टुभ्] [88] तद् एवं वृत्ते वृत्ते सर्वे तत्-तत्-कथां अपि तत्-तत्-पर्वैवानुभूय स्वं स्वम् आवासम् आसन्नवन्तः । इति श्री-श्री-गोपाल-चम्पूम् अनु दामोदरानुमोदो नाम अष्टमं पूरणम् ॥8॥ ************************************************************* (9) अथ नवमं पूरणम् श्री-वृन्दावन-देशे प्रवेशः [1] अथ दिनान्तरे भासमानायां सभायां श्री-व्रजराजः पर्यनुयुक्तवान्, वत्स स्निग्धकण्ठ, तौ खलु वृक्षौ व्रजे सङ्कल्प-प्रदतया देवता-सदृक्षौ । ततः प्राग्-जन्मनि कीदृशाव्, अत्र वा कस्माद् आगतौ, सम्प्रति च कीदृशतया क्व गतौ? [2] स्निग्धकण्ठ उवाच-पूर्वं धूर्जटि-मित्राद् उत्पन्नवन्तौ श्री-देवर्षि-वर्ये धार्ष्ट्यम् अनुष्ठितवन्तौ सन्तौ, परिणामतः परमानुग्रहेण श्री-देवर्षि-वर्य-कृत-निग्रहेण वृक्षतायाम् अपि भवगद्-भक्तताम् आगतवन्तौ । प्रतिभवद्-अवतारम् उद्भवतस् तस्य बृहद्वन-स्थ-भवद्-गृहस्य तु सदेशे देशे यमलार्जुन-वेशेन स्थितवन्तौ । एतद्-अनन्तरं च निज-गतिम् आगतवन्तौ परम-भगवद्-भक्तिमन्तौ च जातवन्तौ । सम्प्रति तु तद्-भक्ति-फल-व्यक्तिम् अप्य् आकलयन्तौ वर्तेते । [3] व्रजराजः सकौतुकम् उवाच-कथ्यतां तथ्यं, सम्प्रति कुत्र प्रतियातौ? [4] अथ स्निग्धकण्ठः स्व-मुख-कमलं नमयित्वा तुष्णीम् इव स्थित्वा च मधुकण्ठं कटाक्षेणेक्षाञ्चक्रे । [5] व्रजराज उवाच-सङ्कुचन्न् इव कथं नोचितवान् असि? [6] स्निग्धकण्ठः स-सम्भ्रमम् उवाच-देव, वयं किं ब्रूमहे? श्री-चरणाः स्वयम् एव वेत्स्यन्ति । [7] व्रजराजः सस्मितम् उवाच-सत्यं भवद्-उक्तं पुनर्-उक्तम् एव भवेत्, यतो भवतो मौनम् एवात्र ब्रवीतीति रीति-वशाज् ज्ञातवन्त एव च वयम् । तथापि, स्व-मुखेन सुखेन योजयतु भवान् अस्मान् । [8] स्निग्धकण्ठ उवाच-सर्व-सुख-वर्षि-श्री-देवर्षि-चरणानां कृपण-विषय-कृपा-क्प्त-तद्-एतद्-गती लब्धमती ताव् एव स्फुटम् आवाम् इति । [9] तद् एतद् आकर्ण्य निर्वर्णित-तन्-मुखाः श्री-व्रजराज-प्रमुखाः समाहूय भूयः स-कौतुकं स-सुखं तौ मिलितवन्तः । मध्ये समुपवेश्य निरीक्षितवन्तश् चेति । [10] पुनस् तु तत्-प्रश्नानन्तरं मधुकण्ठः क्रम-प्राप्तां कथां प्राह, [11] तद् एवं विचित्रात् पूर्व-चरित्राद् दिवस-पञ्चकानन्तरं श्रीमान् उपनन्दः स्व-मन्दिरं विन्दमानः स्व-पत्नीं पप्रच्छ, अद्य स्व-देवर-नर-देव-गृहे किं गमन-मङ्गलं जगृहे भवत्या? [12] पत्नी प्राह-अथ किम्, को वा तद् गमनं विना मनो मानयितुं शक्नोति, किम् उत भवद्-विध-सविध-सम्बन्धिनस् ते वयम्? [13] पतिर् आह-विशेषश् चेत् कथ्यताम् । [14] पत्नी प्राह- यस्मिन् प्रेम-प्रचुरं भयम् अपि तस्मिन् विभाव्यते प्रचुरम् । यद्वन् नेत्रं शङ्का-विषयस् तद्वन् न कर्णादि ॥JGc_1,9.1॥ [गीति] [15] तथा हि, यद्यपि निरवद्याधान-विधातृ-मातृ-प्रभृतिभी रक्ष्येते सभीभिर् एव तौ, तथापि खेल-वेलायां सम्भालयितुम् अपारणीयतया सुकलम् एव विकलयतः । तत्र चाद्यतनं वृत्तं प्रतिपद्यताम्- [16] तौ भवद्-भ्रातृजौ स-निज-व्रज-व्रजेश्वर-भोज्य-सज्जनाय जनितामोदायां यशोदायां तदीय-साहायका-रोहिण्याम् अपि रोहिण्याम् आशङ्का-पात्रीर् धात्रीर् वञ्चयित्वा विदूरं चञ्चितवन्तौ । यथा, धात्रीणाम् अपरत्र कर्मणि मनाग् दत्तात्मनाम् अग्रतः सव्यासव्य-दृशोर् दृशोर् अविषये सान्तर्द्धि-देशे च तौ । क्रीडा-दम्भ-वशात् क्रमाद् अपगतौ विद्रुत्य दूर-स्थितौ तत्राथ स्व-सुहृद्भिर् उद्धत-गणैः कोलाहलं चक्रतुः ॥JGc_1,9.2॥ [शार्दूल] [17] अथ तथा निकृतस् तत्-पालनाधिकृत-धात्री-वर्गः क्षणात् कृतावधान-सर्गः शीघ्रम् एव कृतानुमार्गः क्रमेण स्वस्याकारणम् अकारणताम् आसादितम् अवधार्य निजेश्वर्योर् आवेदयामास । [18] तावच् च ततो' प्य् अतिदूरं गम्भीर-सरित्-तीरं गताव् आकर्ण्य पूतना-सूदन-प्रसू रामाम्बालाम् एव तयोः सङ्कलनाय चालयामास । ‘हन्त, न जाने खल्व् अर्जुन-युगलवद् दुर्जन-प्रेर्यमाणतया कश्चिद् अनोकहो वा नद्यवरोहो वा स्खलतीति मयि पाक-कर्म-विपाकावरुद्धायां सत्वरं त्वम् एव स्वयं याहि' इति । सा च तत्र गता शीघ्रं व्यग्री-भूताङ्ग-मानसा । सरित्-तीर-गतं कृष्णं भग्नार्जुनम् अथाह्वयत् ॥JGc_1,9.3॥ [अनुष्टुभ्] [19] ततश् च क्रीडा-रङ्गाकुलतया तद् अनङ्गीकर्तरि सङ्गीशितरि कृष्णे कृष्णाग्रजे च तद्-अनुग-तृष्णे, सा परिवृत्य सद्मागत्य तस्य किञ्चिद् भय-स्थानं प्रभव-स्थानम् एव प्रस्थापयामास । [20] ततश् च तन्-माता च गत्वा- क्रीडन्तं तनयं बालैर् अतिवेलं सहाग्रजम् । वीक्ष्य स्तन-मिषात् स्नेहं वर्षन्ती हूतिम् आतनोत् ॥JGc_1,9.4॥ [अनुष्टुभ्] [21] न तु सहसा समीपम् आप तत्-पलायन-शङ्कया । आहूति-माधुरी चेयम् आस्वाद-धुरीणतां नीयताम्- कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुच्-छ्रान्तस् तद् भवान् भोक्तुम् अर्हति ॥[BhP 10.11.15] इति । [22] तथापि मिथः सङ्घर्षयतः क्रीडा-तर्षवन्तं तम् अनागच्छन्तं धर्षयन्ती, विच्छिदुरता-विधुर् असजातीय-स्नेहस्य द्वितीय-पात्रम् आदृत-स्व-वचन-मात्रतयावश्यम् एव वश्यं श्री-बल-भद्रम् एव सानुक्रोशं चुक्रोश- हे रामागच्छ ताताशु सानुजः कुलनन्दन । प्रातर् एव कृताहारः क्रीडाश्रान्तो' पि पुत्रक ॥ प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः । एह्य् आवयोः प्रियं धेहि, स्वगृहं यात बालकाः ॥[BhP 10.11.16-7] [23] ततो मातृ-हर्षणाय निवर्तयितुं कृष्णं कर्षति सङ्कर्षणे, सच्छल-प्रोत्साहनं तम् एव भणति स्म- धूलि-धूसरिताङ्गस् त्वं तात मज्जनम् आवह । जन्मर्क्षं ते' द्य भवति विप्रेभ्यो देहि गाः शुचिः ॥[BhP 10.11.18] [24] पुनस् तदानीम् एव गृहाद् आगतान् बालान् आकलय्य स्पृहां बृंहयन्ती बभाषे, पश्य पश्य वयस्यांस् ते मातृ-मृष्ट-स्वलङ्कृतान् । त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥[BhP 10.11.19] [25] तद् एवं बाल्यम् एवारभ्य विप्र-पोषणाद् आत्मनस् तोष इति तद् आरम्भाय स्तम्भमानम् आह्वानादि-लक्ष्येण लघु लघु समीपम् आसन्ना स-रामं रामानुजं भुजयोर् गृहीत्वा गृहम् आनिनाय । [26] ततश् च, जन्मर्क्षं ते इति मिथ्या-कथ्यमानम् अपि तेन गृहीतं नितराम् एव गृहीतवती व्रजराज-गृहिणी तत् पर्व, यत्र दुष्ट-दृष्टि-निवारणाय स-यन्त्रा मन्त्रा मुहुर् विन्यासम् ऊहुः । [27] तद् एवम् अवधाय स सर्व-दर्शः श्रीमान् उपनन्दः पराममर्श, सत्यम् आशङ्कितं प्रजां प्रति प्रजावत्योर् अनयोः प्रजावत्योः, यद् इदं गोष्ठ-प्रकोष्ठम् अवदुष्टम् इव दृश्यते । भवतु, व्रजराज-समाजम् अनु विचारयिष्यामः । [28] तत्पत्नी प्राह-विचारः पुनस् तत्रभवत्य् एव स्थास्यते । [29] अथ प्रातर् एव गो-व्रज-व्रजान्त-स्थायां सर्वास्थास्पद-व्रजराज-समाज-राजमानायाम् आस्थान्यां मिलिता गोपाला गोपाल-नादि-सौकर्यं नात्रेति पर्यालोचयामासुः- [30] चिरवासेनोत्सन्नतासन्न-वनतया बृहद्वनस्य । तत्र तु वयो-ज्ञानाभ्यां वृद्धः श्री-राम-कृष्ण-प्रेम्णा समृद्धः स्वाङ्क-पल्यङ्कं सद्-अलङ्करिष्णुना मध्ये मध्ये च चिबुकं गृहीत्वा वितथ-प्रश्नम् आचरिष्णुना तत् तदा क्रीडनक-याच्ञा-सतृष्णेन कृष्णेन लभ्यमानानन्दः श्रीमान् उपनन्दः प्रावोचद् अखिल-रोचनम् । इह च व्रजराजस्य सङ्कोचम् अवलोचयन् बाल-प्रजा-मात्रस्य हित-पक्षम् उपलक्षयामास । यथा- ‘इह न स्थेयम्' इतीत्थं व्रज-हितम् उक्तं भवद्भिर् यत् । तत् पुनर् अतिबालानां हित-प्रधानं मम स्फुरति ॥JGc_1,9.5॥ [उपगीति] सहजनि-जनिते यन् मम पर-पर-यत्नेन रक्षिते' प्य् अत्र । जातं विप्लव-जातं, तस्मात् किं स्याद् इहोर्वरितम्? ॥JGc_1,9.6॥ [आर्या] तत्-तद्-उपद्रव-जाते केवल-परमेशितू रक्षा । तस्मिन् भारं दद्याद् इति च न खलु तत्-परैर् इष्टम् ॥JGc_1,9.7॥ [उद्गीति] चलता द्वयम् अनुचिन्त्यं: त्याज्यं गम्यं च यद् धाम । त्याज्यं दुःख-निदानं, गम्यं सुखिता-निधानं तु ॥JGc_1,9.8॥ [उपगीति] स्थानं तद् अपदेयं, यद् इह परत्र च घटेत दुःखाय । बृहद्-आख्यं वनम् अनुपदम् ऐहिक-दुःखाय साम्प्रतं जातम् ॥JGc_1,9.9॥ [गीति] स्थानं तद् उपदेयं, यद् इह परत्र च घटेत सौख्याय । वृन्दावनारण्यं चादः समस्त-सुखतमम् अतीव पुण्यं च ॥JGc_1,9.10॥ [गीति] गोवर्धन इति नामा यत्रारण्ये गिरिः स्फुरति । तत् खलु गो-जातीनां गोपानां चास्ति सर्वस्वम् ॥JGc_1,9.11॥ [उपगीति] गोपाः कानन-करदा ग्रामादीनां विनिश्चयाभावात् । तद् अपर-कानन-गमने राज्ञां चाज्ञा स्वतः-सिद्धा ॥JGc_1,9.12॥ [आर्या] सुखतो भयतो वा यत् कृत्यं कर्तव्यतां याति । शीघ्रं यत् खलु कार्यं वलयति शङ्काम् अलं विलम्बस् तु ॥JGc_1,9.13॥ [उद्गीति] उत्थातव्यं तस्माद् अस्मात् सद्यो न कार्यम् आलस्यम् । तुलिता ह्य् उद्यम-कलना कृत्यं यद् यद् यदा क्रियते ॥JGc_1,9.14॥ [आर्या] इयम् अस्माकम् उदीक्षा युष्मभ्यं यदि तु रोचमाना स्यात् । पर-वीक्षिते' पि वस्तुनि बहु-सम्मतिर् उत्सवं दुग्धे ॥JGc_1,9.15॥ [आर्या] भवति तु चेद् इह भवतां समर्थना तर्हि गावः प्राक् । सम्यक् पायित-वत्साश् चरन्तु वृन्दाटवी-वर्त्म ॥JGc_1,9.16॥ [उपगीति] पश्चात् पट-गृह-शकटान्य् अटन्तु गृह्यं समस्तम् आदाय । विधि-विधि-सिद्धा सेयं व्रजनाद् व्रजता हि गोदुहां सदने ॥JGc_1,9.17॥ [गीति] ततश् च, तद् वाक्यं पशुप-समूहम् ऊह-शून्यं स्वार्थाय स्वयम् अनुगम्य कल्पते स्म । साधर्म्य-स्पृशि मृदि पश्य बीज-भेदः स्फीतः स्यात् फलति च तत्र नापरत्र ॥JGc_1,9.18॥ [प्रहर्षिणी] [31] तद् एवं पौर्णमासीम् अपि विज्ञाप्य समनुज्ञाप्य पुरतः प्रस्थाप्य च शीघ्रम् उत्थाप्यतां व्रजः इति दुन्दुभि-निर्घोषणया कृत-पोषः सो' यं घोषः स्व-निरुक्तिम् एवातिरिक्ततया व्यक्तवान् । गव्यानां मानुष्यकानाम् अपि कोलाहलान् महा-घोषास्पदता हि घोषता निर्दिष्टा । यथा, तदा व्रजे कलकल-कोटिर् उत्थिता हिही-हिही-जिहि-जिहि-कार-मिश्रिता । घडद् घडद् घडद् इति शाकटा-रवः स-वाद्यकः पुनर् अखिलं-गिलः स्थितः ॥JGc_1,9.19॥ [*जभजसग] आरोप्यानसि वृद्धादीन् स्वयम् ऊढ-शरासनाः । गौरवेण गवां गोपा ययुर् विक्रममाणताम् ॥JGc_1,9.20॥ [अनुष्टुभ्] [32] ततश् च सङ्क्रीडति शकट-वर्गे सङ्क्रीडमाने सति, शकट-गृहाटन-चर्यां पर्याकलयन् विदूर-गो लोकः । व्यतिषज्यावदद् एतद् ग्रामः कश्चिच् चरिष्णुर् अस्तीति ॥JGc_1,9.21॥ [गीति] पथि तु, एको धावति कश्चनाह्वयति को' प्य् अत्रोत्तरं भाषते कश्चित् तत्र निवृत्य गच्छति निजं सम्भालयत्य् अन्यकः । सर्वो गायति कृष्ण-बाल्य-चरितं बाष्पायते स्तम्भते स्विद्यत्य् एजति रोमहर्षम् अयते वैवर्ण्यम् आसीदति ॥JGc_1,9.22॥ [शार्दूल] आरूढ-शकटा गोप्यो व्यूढ-नव्य-परिष्क्रियाः । अमन्दं जगुर् आनन्दाद् आनन्दान् नन्द-नन्दनम् ॥JGc_1,9.23॥ [अनुष्टुभ्] यथा, नन्द-मही-पति-जात नन्द यशोदा-मात । जन्म-महा-मह-दिग्ध रमित-समस्त-स्निग्ध ॥ध्रु । स्पर्शादित-विष-योष अपरिचितापद-दोष । शकट-विघट्टन-शेष गोकुल-पुण्य-विशेष ॥ कृत-नामभिर् अभिराम सन्तत-रामा-राम । रिङ्ग-भृताङ्ग-नरङ्ग अङ्गीकृत-सखि-सङ्ग ॥ लङ्घित-मारुत-चक्र नन्दित-गोकुल-शक्र । वत्स-विमोचन-मोद व्रज-जन-शर्म-यशोद ॥ सर्वानन्दन-चौर्य तस्मिन् दर्शित-शौर्य । अयि दामोदर-लील अखिल-सुख-प्रद-शील ॥JGc_1,9.24॥ [2 x 3 गणस्] इति । [33] तद् एवं गायन्त्यस् तद्-दर्शनस्य नाथमाना व्यत्यतिक्रामन्ति स्म- तदा यशोदा-रोहिण्याव् एकं शकटम् आस्थिते । रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवणोत्सुके ॥[BhP 10.11.34] [34] तत्र स्थितिर्, यथा: मणि-खचित-सुवर्ण-चित्र-वर्णे शुचि-मृदु-तुलिकयानुकूल-मध्ये । गृह-निभ-शकटे विरेजतुस् ते सुत-रुचि-रोचिषि रोहिणी-यशोदे ॥JGc_1,9.25॥ [पुष्पिताग्रा] [35] तत्-कथा तु द्वि-विधा, तत्-सम्बन्धिनी, तत्-कर्तृका च । पूर्वा यथा, स्निग्धा नार्यः शकटम् अभितो मातरौ पुत्रयोस् तैर् ज्ञाताज्ञातैर् अखिल-चरितैर् धिन्वते स्माविशेषात् । प्रेम्णः सेयं प्रकृतिर् अखिलाश्चर्य-रूपा यद् उच्चैः सर्वं स्वीयं विषयम् अमनः-स्पृष्ट-तुल्यं करोति ॥JGc_1,9.26॥ [मन्दाक्रान्ता] [36] उत्तरा यथा- कृष्ण उवाच-मातः, क्व नु खलु गच्छन्तः स्म? [37] माता प्राह-पुत्र, वृन्दावन-नामनि वन-धामनि । [38] कृष्ण उवाच-कदा सदनम् आयास्यामः? [39] माता सस्मितम् आह-वत्सास्मद्-अनुषङ्गत एव सङ्गच्छमानं तद् आस्ते । [40] कृष्ण उवाच-क्व नु निरूप्यताम्? [41] रामः प्रहसन्न् आह-कृष्ण, पाकादि-नित्य-कृत्य-सन्निवेश-देशाधः-प्रदेशान् महा-शकट-वेशान् गृहान् निकटत एवाटतः पश्य । [42] कृष्णः साश्चर्यं दृष्ट्वा श्री-रामं स्पृष्ट्वा जहास, पुनर् उवाच च, तथ्यम् इदं कथ्यते स्म । यस्माद् विदूर-क्षितिगा अपि क्षिति-रुहास् तथा लक्ष्यन्ते । [43] माता तु रोहिण्या सह स-हासम् आह स्म, पुत्र, त एते तु न कुत्रचन च गच्छन्ति, किन्तु सम्प्रति तथा प्रतीयन्ते मात्रम् । [44] कृष्णः स-तृष्णम् उवाच-भवतु, तद् वृन्दावनं कुत्र? [45] रोहिण्य् आह-पुत्र, यमुनायाः पारे । [46] राम उवाच-एका यमुना दूरतः पश्चान् न्यस्ता, पुरतः किम् अन्याप्य् अस्ति? [47] माता सहासम् आह-पुत्र, कुत्रचिद् अपि मनाग् अपि न विच्छिन्न-गमना सा । [48] रामस् तु मातृ-मुखं साश्चर्यतया स-सुख-चर्यं पश्यति स्म । [49] कृष्ण उवाच-तत्र-भवता किल न तर्कितं, यत् खल्व् इत इव तत्राच्छ गच्छन्ती सा दृश्यते स्म । [50] तद् एवं तयोः सोल्लासं हासं बिभ्रतोः पुनः कृष्णः स-तृष्णम् उवाच-लघु-मातः, का तत्र शात-सम्पद् अस्ति यद् एतावता प्रयासेन प्रयास्यामः? [51] रोहिण्य् आह-पुत्र, क्रीडा-स्थानानि क्रीडनकानि च बहूनि सन्ति । [52] कृष्णः सहर्षं सङ्कर्षण-निष्कलङ्क-विधोर् अङ्कं निज-श्याम-धाम्नालङ्कुर्वन्न् एव साङ्ग-प्रणयतया समुत्तानिताङ्गस् तन्-मुखम् उन्मुखं पश्यन् विहसन् विलसन् मुहुर् लुठति स्म । [53] सङ्कर्षणस् तु तन्-मुखम् अनु मुखं निधाय मुहुर् विहसित-लीलां विधाय चिराय तं हासयति स्म । [54] अथ यमुना-तरङ्ग-सङ्घ-सङ्गत-मारुत-दिग्ध-स्निग्ध-वन-लेखेयम् आसन्ना इति मातृ-युगल-संलापं निशम्य सम्यग् उत्थितः कृष्णः सङ्कर्षण-सङ्करः प्राग् अज्ञातान् ज्ञातान् अपि नग-मृग-खगान् हसन्तीभिः स्खलित-दन्तीभिर् विवादतः सर्वान् अपूर्वान् इव पृच्छन्न् उत्तरम् आयच्छंश् च तत्-कूलानुकूल-वनम् आससाद । [55] तत्र प्रश्नोत्तरे यथा- को' सौ वृक्षः समन्ताद् अनिश-चल-दलः? पिप्पलः । को' ण्ड-कोटिं सूते? सोडुम्बराख्यः क इह घन-जटा-व्याप्त-मूर्तिर्? बटः सः । इत्थं नव्यां वनान्तर्-गतिम् अनु जननी-डिम्ब-संवाद-जातं लोकं पीयूष-वर्षैर् असुखयद् अखिलं तत्र तत्रातिचित्रम् ॥JGc_1,9.27॥ [स्रग्धरा] किं च- गौराः कृष्ण-प्रधानाप्लुत-गति-पशवः के रमन्ते? हरिण्यः के वामी सैरिभाश्व-प्रतिम-तनुधरा? रोहिषाख्याः प्रसिद्धाः । के शृङ्गानेकशाखा-शवलित-वपुषः? शम्बराख्यास् तद् एवं मातुर् गीर्-ज्ञात-नामा स जयति स-बलो नन्द-गोपाल-बालः ॥JGc_1,9.28॥ [स्रग्धरा] अपि च- चित्रः को' पि? मयूरः क इह मृदुकुहूगायकः? कोकिलाख्यः को वक्तुं वष्टि वाणीं नरवद् अपि? शुकः पुष्पगः कश् च? भृङ्गः । इत्थं मातृ-द्वयेन प्रथम-वन-गमे संलपन्तौ हसन्तौ, बालौ गोपाल-रामौ व्रज-कुल-महिलाः शर्मभिः सिञ्चतः स्म ॥JGc_1,9.29॥ [स्रग्धरा] अथागतास् तरणि-सुता-तटं व्रज- प्रजा-व्रजाः स-शकट-धेनु-सङ्कटम् । स-सम्भ्रमं तरितु-मनस्तया च ते परस्परं कलकल-कीर्णम् अभ्रमन् ॥JGc_1,9.30॥ [जभसजग] [56] ततश् च द्वाव् अपि भ्रातरौ मातरौ विहाय, परमम् उन्नततमं व्रजेशितुः पितुः शकटम् आगताव्, ऊर्ध्व-स्थित्या दलद्-इन्दीवर-सुन्दरता-शालि-कालिन्दीं प्राणि-वृन्द-प्रीणि वृन्दावनम् अपि फुल्ल-दृशा ददृशतुः । [57] श्री-व्रजेश्वरादयस् तु परस्परम् ऊचुः-अहो, रूपम् इह पारीण-वन्या-सम्बन्धिन्या भास्वत्-कन्यायाः, या खलु प्रतिबिम्ब-संवलनया वृन्दावनान्तम् अन्तर्-वहन्ती विचित्र-चित्र-पट्ट-पटवद् आचरति । [58] अहो मधुरीणां साधु-रीतिर् अस्य च वृन्दावनस्य, यत् खलु नीलाभं सित-पीत-लोहित-प्रसूनालिभिर् निःसरद्-आसार-विद्योतमान-विद्युत्-कान्ति-रोहित-रोहित-नीरद-वद् आभासमानं दूरतो' प्य् अमृत-पूरम् अर्पयति । यस्य चाकृष्ट-त्रिपिष्टप-पद-षट्पद-पदतया व्यक्त-दौर्लभ्यं समाकर्षि-सौरभ्यं घ्राणाभ्यागतानां दूरम् आरभ्य प्रत्युद्गमि सभाजक-सभ्य-वृन्दम् इव लभ्यते । [59] यस्य च विचित्र-पत्रि-कृत्रिम-कल-कलिल-काकली-सङ्कुल-कोलाहल-कुलम् आकर्षण-मन्त्र इवार्थ-ग्रहणं विनापि स-कर्णकं जन्युं निजाश्रयाभ्यर्णम् आकर्षति । [60] तद् एवं पश्यतोः शृण्वतोर् अपि स-तृष्णयो राम-कृष्णयोर् गोपाः गाः पारयितुं व्यापारं कारयामासुः, नीरं तरणि-कन्यायास् तीरं च तरणे तदा । गो-मयं गोमय-मयं क्षणाद् अजनि सर्वतः ॥JGc_1,9.31॥ [अनुष्टुभ्] [61] तीर्णासु गोषु तथा कर्णीरथाद् अवतीर्णासु परिजन-परिच्छद-सहितासु गोप-वनितासु, काश-कुश-शर-वंश-वरैर् अलङ्कर्मीण-निर्मित-परस्पर-नद्ध-प्लव-राजी राज-पद्धतिर् इवासम्बाधतया साधिता । [62] ततश् च पारावारीण-भूम्योर् एकतायां कृतायाम् अवारीणम् इव पारीणम् मधुपुरी-कालीय-ह्रदयोर् अन्तरालं तद् वन-भागं सर्व एव गायन्तः प्रहसन्तः क्रीडन्तश् च शकट-घटयापि प्रविविशुः । तद् एवम् एवोक्तम्, वृन्दावनं सम्प्रविश्य सर्व-काल-सुखावहम् । तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् ॥[BhP 10.11.35] इति। [63] राम-कृष्णाउ च बद्ध-तृष्णाव् आसादित-तीरोपकण्ठाव् उत्कण्ठया भुवि शकटाद् उत्प्लुतौ प्लुत-सम्प्लुताह्वानतः सुख-समन्वितं सखीन् अन्वग् विधाय प्रत्यग्रम् अपि प्रत्यग्रायमाण-वैचित्री-गहणं गहनम् अवगाहमानौ सव्यापसव्ययोः पश्यन्तौ चरण-चारिताम् एवाचरितवन्तौ । तदा च किम् अन्यद् वर्णनीयम्, समस्तं वृन्दावनम् अपि कृष्णेन स्पृष्टं हृष्टम् एव निर्णीय परामृष्टम् । यतः, यद् गानं विपिनस्य कोकिल-कले नृत्यं लता-विभ्रमे रोम्णाम् उत्थितम् अङ्कुरे च कवितं योग्यान् निदानादृते । तन् मिथ्या यदि कृष्ण-सङ्गति-वशात् तस्मिंस् तथा वर्ण्यते सत्यं तर्हि सदापि तत् तद् अखिलं यस्माद् दरीदृश्यते ॥JGc_1,9.32॥ [शार्दूल] [64] ततश् च तौ क्वचिद् विक्रमणेन क्वचित् तु स्निग्ध-जन-स्कन्धाद्य्-आक्रमणेन बन्धुभिर् आस्वाद्यमानानवद्य-लालित्यामृतौ शुभ-शकुन-सम्भृतौ वत्स-क्रीडनाभिध-यमुना-घट्टतः सट्टीकराख्यं प्रदेशम् आसेदतुः । [65] अथावतरण-तुर्य-घोष-जाते राज्ञा समनुज्ञाते, तं पश्चान् निधाय दक्षिण-पश्चिमाम् अग्रे विधाय सर्वे समाकीर्ण-विस्तीर्ण-देशतयावतीर्णाः । लोक-हूति-व्यक्त-चेष्टं तदा नन्दादि-वेष्टितम् । वृन्दावनम् इदं रेजे सुप्त-जागरित-प्रभम् ॥JGc_1,9.33॥ [अनुष्टुभ्] तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् । यद्-अन्तः-पूरितं गोभिः क्रमेण घन-रीतिभिः ॥JGc_1,9.34॥ [अनुष्टुभ्] श्री-हरि-वंशे च, निवेशं विपुलं चक्रे गवां चैव हिताय च । शकटावर्त-पर्यन्तं चन्द्रार्धाकार-संस्थितम् ॥इति । [2.9.20-1] [66] एवं तद्दिने शकटैर् एव चक्रुः, दिनान्तरे तु, कण्टकीभिः प्रवृद्धाभिस् तथा कण्टकिभिर् द्रुमैः । निखातोच्छ्रित-शाखाभिर् अभिगुप्तं समन्ततः ॥इति । [2.9.22] गो-पुरस्य पुरः कृत्वा गोवर्धन-धराधरम् । गोप-वासः स तत्रासीन् नगोप-वसतिर् यतः ॥JGc_1,9.35॥ [अनुष्टुभ्] पौरस्त्य-वस्त्य-त्यागे' पि तत्-तन्-मर्यादयाचितः । व्रजाकारस् तथैवासीत् कृष्णापारे यथा स्थितः ॥JGc_1,9.36॥ [अनुष्टुभ्] अष्ट-क्रोशीम् आयतं गोष्ठम् एतन् मध्ये तस्मिन् विस्तृतं चार्धम् अस्याः । एतन् मानं चात्र लोकस्य दृष्ट्या शक्त्यानन्ताचिन्त्य-धामत्वम् एव ॥JGc_1,9.37॥ [शालिनी] मध्ये राज्ञः सद्म तत्-पार्श्वतस् तद्- भ्रातॄणां तद्-बाह्यतस् तत् परेषाम् । यद्वत् प्रेमण्य् अन्तरङ्गादि-रीतिर् वासे' पि स्याद् औचिती तद्वद् एव ॥JGc_1,9.38॥ [शालिनी] [67] अथ तत्र परम-शर्मणा गम्यमान-समय-व्रजे पूर्ववद् व्रजे क्रीडा-रतयोर् अपि तयोर् वन-दिदृक्षा पुनर् अतीव विलक्षणा जाता । ततश् च प्रतिदिनम् अपि गवावनाय वनाय प्रयातेन तातेन समं समन्तत एव व्रजतः स्म । यत्र- वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-रामानुजातयोः ॥JGc_1,9.39॥ [BhP 10.11.36] यथा, प्राधान्याद् अतिदिव्य-वृक्ष-विततेर् वृन्दावनं रत्न-भू- पल्यङ्कान्वित-पीठ-जेतृ-दृशदां वृन्दस्य गोवर्धनः । ग्लौ-चूर्णोद्भव-रङ्ग-भूमि-विजयि-स्थल्यावलेर् अंशुमत्- कन्यायाः पुलिनालिर् उत्सव-शतं दुग्धे स्म मुग्धं तयोः ॥JGc_1,9.40॥ [शार्दूलविक्रीडितम्] [68] अथ मधुकण्ठः समापनम् इदं साञ्जलितया व्यानञ्ज, ईदृशस् तनयो जातस् तव गोपाधिनायक । पाल्यं करोति यो विश्वं बाल्यस्य चरिताद् अपि ॥JGc_1,9.41॥ [69] तद् एवं तल्-लीलानां साक्षात्-प्रथायां कथायां वृत्तायां पूर्व-वृत्तवत् तद्-दिने' पि सर्वे' प्य् आनन्दानाम् अखर्वाणां खर्वेण कर्बुरिता निज-निजालयं कलयामासुः । इति श्री-श्री-गोपाल-चम्पूम् अनु श्री-वृन्दावन-देशे प्रवेशो नाम नवमं पूरणम् ॥9॥ ************************************************************* (10) अथ दशमं पूरणम् वत्सासुराद्य्-उत्सादनम् [1] अथ प्रातर् अपि पूर्ववत् कथा प्रथते स्म । [2] यथा स्निग्धकण्ठ उवाच- अथानयोर् अतिबाल्याद् ऊर्ध्व-विलासम् आरभमाणं सुकुमारं कुमारता-शेषं वर्णयिष्यामः । यथा- मुक्त-स्तन्यम् उदञ्चद् अङ्गवलयं चाञ्चल्य-पर्याकुलं खेला-चञ्चद्-अखर्व-नेत्र-युगलं शश्वत्-प्रहासाननम् । नाना-कौतुक-भावितं सखिजनक्रीडाविलासास्पदं वत्सेक्षा-स्पृहि राम-कृष्ण-कलितं कौमारम् अन्तर् भजे ॥JGc_1,10.1॥ [शार्दूल] अपि च, शुभ्रश्यामौ नील-पीताभ-वस्त्रौ शृङ्गी-पारीध्वान-शिक्षासु दक्षौ । क्रीडा-लोलौ मित्र-वर्गे विचित्रं चित्रीयेते राम-कृष्णौ कुमारौ ॥JGc_1,10.2॥ [शालिनी] [3] एतद्-अवधि च वस्त्र-परिधानं क्रमेण निश्चितं जातं, यथा- वस्त्रं दधाति जननी-निहितं प्रयत्नात् क्षिप्रं च बन्धन-धिया स्वयम् उज्जहाति । भूयस् तद् अर्दति बिभर्ति च यस्य चार्धं व्रीडां विकल्प्य लघु नित्ययति स्म कृष्णः ॥JGc_1,10.3॥ [वसन्ततिलका] [4] तत्र नित्यम् एव गोजातम् अनुयातेन तातेन सह यातवन्तौ समन्ताद् अलं तौ भ्रमतः । यथा, अगच्छतां तत्र वने जनानां स्नेहार्थिनां क्रोड-गतौ पितुश् च । अपृच्छतां तत्-प्रति-वस्तु बालाव् अयच्छतां शर्म च राम-कृष्णौ ॥JGc_1,10.4॥ [उपजाति 11] [5] तत्र च निवार्यमाणाव् अपि विस्फार्य्-अहम्-पूर्विकया गो-गोयुगं गोगोयुग-युगं गो-षड्-गवम् अपि युगपद् वशयन्ताव् अक्रीडताम् । अनन्तरम् अपि परस्परम् अपरस्परं सद्रवम् एव द्रवन्तौ विघटित-धेन्व्-अनडुह-सङ्घट्टाव् उद्धता धेनुर् वृषभान् अपि शृङ्ग-ग्राहं निवर्तयतः स्म । किं च, पञ्चकेनापि पशून् गृह्णीतः स्म । [6] दिन-कतिपये पुनर् एवं गत-समये तद् एतद् उपधार्य व्रजेश्वर्या पतिं प्रति प्रणय-स्फुरद्-उपालम्भं भणितं, किम् इदम् अपूर्वम् इव कुर्वन्ति तत्र-भवन्तः? इति । तेन च लज्जातङ्कौ सज्जता तौ वञ्चयता वनं चञ्चतामुनानुमता तं च तं च सा च सा च तन्-माता वन-गमनतस् तनयम् अतिप्रणयान् निरुद्धवती । [7] निरुद्धौ च ताव् उत्कण्ठाविष्ठाव् अरोदिष्टाम् । तत्र च कदाचिद् अह्नाय निह्नवम् आरभ्य पितुर् अभ्यर्णं गच्छन्तौ, सवयोभ्यः सुखं यच्छन्तौ वर्त्मापरिकल्य व्रजबहिर् उपशल्य-स्थैर् वत्स-पाल्यैर् बालैः कृत-मेलन्तौ खेलन्तौ तत्-पालायमानौ मुमुदाते । [8] तद् एवं तयोर् असकृत्कृतिम् अनुभूय भूयः श्री-व्रज-भूपती दम्पती सुख-सम्भूयमानतायाम् अपि भव्य-दूयमान-मनस्तया मन्त्रयामासतुः: यदि गो-सङ्गावस्थानं विना न स्थातुं पारयतस्, तर्हि व्रज-सदेश-देशे वत्सान् एव तावत् सञ्चारयताम् इति । [9] तद् एतद् एव व्रजराजः सहजादिभिर् मन्त्र-विद्भिः सह मन्त्र-सहतया विचार्य, तन्त्र-विद्भिः पुण्य-दिनम् अवधार्य, पुण्याह-वाचनादिकम् अपि सञ्चार्य ताभ्यां गो-बाल-पालनारम्भम् आचारयाम्बभूव । [10] ताभ्याम् एव सह महा-गोपाला महं विधाय मनसि च सुखं निधाय निज-निज-बालान् वत्स-पालान् कलयामासुः । यस्य चादौ जननी-जनितेन मज्जन-सज्जनेन भोजन-भजनेन वसन-वसनेन सद्-अलङ्करण-धरणेन वेत्र-नेत्र-मुरली-गवलानां वलनेन च बल-कृष्णौ शोभां लेभाते । [11] कृष्णस् त्व् आनीते उपानहौ नहि-नहि-कारेण बहिश् चकार, कुल-परम्परा-गत-धन-गोधन्-समाराधन-धर्म-मर्म-बाधनं हि तत्-प्रसाधन-वशाद् भवति इति । ततः कृष्ण-भावम् अनुभवता रामेणापि तथानुमतम् । [12] दुष्कर-गणनानि गोधनानि तु नूनं कृत-तद्-अवधानानि तद्-आनुकूल्याय प्रखर-खर-खुर-खनन-खुरलीभिर् मृन्-मय-रेणून् अपि पुष्प-रेणून् इव विधाय कर्कराकण्टकादिकम् अपि खण्डशस् तथा सन्धाय तदीय-चरण-प्रचार-भूमिं सुख-सञ्चारतया कारयामासुः । वसुधा च सुधा-सेकम् एव तदीय-चरण-सञ्चारेण मन्वाना वृन्दया सह च योगं तन्वाना तद्-आनुकूल्यावशेषं निरवशेषं चकार । यथा च खदिर-वनादिकम् अपि सुख-सञ्चाराय सम्यग् अधिकं भवति । [13] यथा च सर्वत्र तदीय-चरण-किशलयालय-सूक्ष्म-रेखा-लेखानाम् उदयः सर्व-मुद्-अयनं भवतीति प्रकृतम् अनुसरामः । [14] तद् एवं महा-मङ्गल-सङ्गततया वत्स-चारणोत्सवम् अनुक्रियमाणे प्रयाणे समुद्गत-शोभ-समुद्गक-विचित्रच्-छत्र-चामर-पट्ट-पटादि-नाना-सामग्री-सङ्ग्रह-व्यग्रीभूत-करा भुवन-शुभङ्करा जित-वृन्दाकराः किङ्कर-दारकास् ताव् अनुसरन्तः किम् अप्य् अन्तः-सुखम् अनुबभूवुः । [15] तत्र च मातर-पितराव् आरभ्य प्रत्यागार-द्वारं सर्वाभिर् अनर्वाचीनाभिर् वर-वर्णिनीभिर् महा-धनैर् निर्मञ्छ्यमानौ दीपायमान-मणिभिर् नीराज्यमानौ प्रफुल्ल-सुरभि-प्रसूनैर् अभिवृष्यमाणौ मङ्गल-सङ्घ-सङ्गत-गीतैः सङ्गीयमानौ यथार्हं तद्-अन्तिक-वचन-कान्ति-सन्ततिभिः सन्तोष्यमाणौ, पुरस्ताद् विकीर्ण-विस्तीर्ण-नयनैर् निर्वर्ण्यमानौ गुरून् अभिवाद्य निरवद्य-वाद्य-प्रसाद्यमान-कौतुक-प्रततं प्रतस्थाते । [16] यत्र दिव्य-गणाश् च तद्वद् एव दीव्यन्ति स्म । ततश् च- वेणु-वेत्र-दल-शृङ्गवटीभिः कन्दुक-भ्रमर-दारु-नटीभिः । क्रीडिनौ स-शिशु-गो-सुत-जाते नील-पीत-वसनौ रुरुचाते ॥JGc_1,10.5॥ [स्वागता] [17] तद् अनु, दूरतः सूरततया पुरतः पश्यदृशः पितृतत्सदृशस् ते कांश्चित् प्रौढान् ऊढावधानान् विधाय, चारप्रदेशविचारम् अभिधाय च, क्रमत एव व्युत्क्रमतः क्रममाणाः सुकृतिनः कृतिनः पराववृतिरे । [18] राम-रामानुजादयश् च किञ्चिद् अञ्चित्वा- विसार्य वत्सान् आवार्य परितः शाद्वले स्थले । खेलां चक्रुर् मिथो मेलाद् आवेलां भोजनागतेः ॥JGc_1,10.6॥ [अनुष्टुभ्] यथा, वेणुं वादयतोः फलादि किरतोः शिञ्जत्-तुलाकोटि-भाग्- अङ्घ्रिभ्यां क्षिपतोर् वृषानुकरणैः संयुध्यतोर् एतयोः । भ्रात्रोर् निर्जयिनोर् मिथो द्रव-वशाद् उच्चैः सखायश् च ते पार्ष्णि-ग्राहतया युधं विदधतः कोलाहलं चक्रिरे ॥JGc_1,10.7॥ [शार्दूल] [19] ततश् च तौ वत्सांस् तृणैर् आप्याय्य जलम् आपाय्य सर्वान् विलोकितवन्तौ । श्री-कृष्णस् तु तेषु कस्यचिद् गण्डादि-कण्डूति-खण्डनेन बाहु-दण्ड-कृत-कण्ठावगुण्ठनेन, मातरं मिलितुम् इच्छसि? मेलयिष्यामि इति तत्-कर्णे मिथः कपोल-मेलन-पूर्वक-वृथा-वर्णनेन च तम् उपचर्य सुखम् उपलब्धवान् । [20] अथ भ्रातरौ सखिभिर् जलाप्लवन-केलिम् आचर्य वन्य-वेश-विशेषम् अप्य् आसज्ज्य चरण-चर्यया चरन्ताव् अपूर्व-मृग-पक्षिणः समन्ताल् लक्षयन्तौ वैलक्ष्यम् आसेदतुः । तत्र च, रुतम् अनुकुरुतस् तौ लीलया यस्य जन्तोः समुदयति तदीयं जाति-मात्रं तदाशु । भणितम् अथ विधत्तस् तद्-विरुद्धस्य तस्मिन् यदि भयम् अनु तस्माल् लीयते तज् जवेन ॥JGc_1,10.8॥ [मालिनी] [21] ततश् चाह्नाय मध्याह्नाशनम् आदाय स्व-स्व-धामतः समागताभिस् तद्-उचिताभिर् वनिताभिर् जनितानन्दनः श्रीमान् नन्द-नन्दनः सखि-वृन्दम् आनन्दयन् वाणीय-मान-वेणु-रणितेनाकारणया मङ्क्षु सङ्कलयामास । सङ्कलितांश् च सखीन् एणीदृशः श्रेणीकृत्य चादृत्य च समुपवेशितान् सुवेशितान् मध्यम् अध्यासित-श्याम-रामान् भोजन-कामान् क्रम-निशामनया याम् अनया जेमयामासुः । [22] यत्र नर्मणा शर्म-दानाय किञ्चित् कश्चित् किञ्चित् कश्चिद् विशिश्लाघे शश्लाघे च । यत्र च तैर् विवदमानानां संवदमानानां चान्यासां वचन-प्रतिवचन-श्रवण-कौतुकानन्तरं धात्री-गण-पात्री काचित् तु दासेर-बालकान् प्रति फेला-विसर्जन-रञ्जनाय पूर्ति-व्यञ्जनया भोजन-वितृष्णताम् अनुचरिष्णुं कृष्णं प्रति स-काकु जगाद- मया यत्नाद् एतद् द्रव-मधुरम् आराद् उपहृतम् जनन्या रामस्य प्रयतन-युजा साधितम् इदम् । भवन्-मात्रा चास्य स्वदन-विधये दत्त-शपथं मुहुः सन्दिष्टं तन् निखिलम् उपयुङ्क्ष्व त्रयम् अपि ॥JGc_1,10.9॥ [शिखरिणी] [23] तद् एवं कौतुक-विशेषेण जाते भोजन-शेषे रचिताचमनं तम् अनन्त-गुण-कमनं राम-दामादिभिः सहितं सहितं सा पुनः कर्पूर-रस-पूर-पूर्ण-खपुर-पूरित-सचूर्ण-स्वर्ण-वर्ण-पर्ण-पुट-दान-पुरः-सरम् एवम् अवादीत्, लाल्य-पाल्यमान-मातृ-सन्देशतया बाल्यम् अपहाय तूर्णम् एव व्रज-सदनं पूर्णम् आचरणीयम् । [24] अथ किञ्चिद् दूरं गत्वा तस्य तेषां च खेला-मेलाभिनिवेशं मत्वा ग्रीवां परावर्त्य नर्त्यमान-नयनतया समर्थांस् तत्-पालकान् बालकान् प्रत्य् उवाच-अरे रे, शीघ्रम् एवायं प्राणयनीयो व्रज-धरणीश-प्रणयिन्याः प्राणस्य प्राणः इति । [25] तद् एवं गतासु तासु साग्रजः स तु दुष्परिहर-बाष्प-च्छेद्य-स-पुष्प- तृण-मुखान् वत्सान् व्रजाभिमुखान् विधाय शनैश् चारयन् गायन् नृत्यन् हसन् क्रीडन् दिवि-चरैर् ब्राह्मणैर् ब्राह्मणैः स्तूयमानः सुमनोभिश् च सुमनोभिर् वृष्यमाणः स्वगृहाय वर्त्म जगृहे । [26] ततश् च वत्सावासं यावत् साग्रज-मित्र-व्रजतया यथाक्रमं विक्रममानस् तत्र च वत्सान् सङ्कृत्य कृत-कृत्यतया रममाणस् तल्-लावण्य-दर्शनेन हर्षमानस् तत् प्राग् एव सर्वैर् व्रज-वासिभिर् उपव्रज्यमानः स्नानादि-पूर्वकं दिव्यम् अम्बरं वलयमानः शीघ्रम् एव भोजनं भजमानः पुनर् अपि गो-दोहन-भूमि-गमनेन सुखं यजमानस् तत्-तन्-मातृ-नामभिर् वत्सान् ह्वयमानः सम्भ्रमतस् तद्-गमन-व्यतिक्रमात् प्रहास-मय-मानः प्रदुग्धानि दुग्धानि च तानि किङ्कर-निकरेण गृहं हारयमाणः पुनर् आलयम् आगम्य क्षण-कतिपयं मातरम् आनन्द्य ताम् अनु विन्दमानश् चन्द्र-शालिकां विश्रमाय श्रयमाणः पुनर् सर्वेषाम् अतिहर्षं ववर्ष । प्रस्वाप्य च तं च तं च सा च सा च माता परितः परिजन-कुमारान् सन्निधाप्य गृह-व्यवहाराय बृहद्-धाम जगाम । [27] तद् एवं दिन-कतिपये परम-रमणेन गमित-समये स तु नृशंसः कंस-नामा यथार्ह-वर्ण-कृत-वर्णनतः समाकीर्ण-तत्-तद्-वृन्दावनागमनादि-वृत्तान्तः स्वान्तश् चिन्तयामास- [28] हन्त, सत्यता-सारेण देव्या वचनानुसारेण नन्द-गोप-डिम्भता-दम्भ एव स को' पि गोपितः सम्भाव्यते, येन नूतनावयवेनापि दुःसह-महसः पूतनादयः सहसा गाम्भीर्यावृत्तेन वीर्यातिशयेनालम्भनीयतां लम्भिताः । त्रस्यति च तस्य नाम-धाम-वशान् मम हृदयम् । तस्माद् असौ छलत एवोत्कलनीयः । हन्त, छलान् अप्य् उत्तरम् उत्तरम् अतिरिक्तं युक्तम् एव ते प्रयुक्तवन्तः । तथापि कदर्थिती-भूय व्यर्थी-भूताः इति विचार्य, पुनर् अपि तं प्रणिधिं सन्निधिं निकाय्यतः समानाय्य पप्रच्छ, अये, त्वयेदम् अप्य् अवकलितं, जातौ कस्यां तस्यादरः स्नेह-भरश् च परमः परामृश्यते? [29] स चोवाच-देव, गो-वत्सेषु तद्-उत्सेकः प्रतीयते । [30] कंस उवाच-सम्यग् गम्यतां निजम् एव हर्म्यम् । पुनश् चान्यम् उवाच-आकार्यतां पुरतः स वत्सासुरः । स च शची-पतेर् अपि क्लमनः । स-सम्भ्रम-विक्रम-क्रमतया तेनानीय समर्पितः पानीय-लववद् द्रव-प्रवणतावस्थ एव तस्थौ । तेन च सम्बन्धताम् आशंसन् पांशु-सङ्घवल् लब्ध-ध्वंसः कंसस् तूपांशु तं सुतम् इव शशंस, वत्स वत्सासुर, गच्छ नन्दस्य व्रजम् । गत्वा च वत्सांश् चारयतः कुमारयतस् तत्-कुमारस्य सदेशम् आसाद्य निजं वत्स-वेशम् उत्पाद्य तस्यापकारम् आरभस्व । [31] ततः स च, यथाज्ञापयन्ति राज्ञाम् आज्ञापकाः इति तद्-वचनानुपथात्मा तत् प्रतिशासनाद् अत्रासम् एव तत्राजगाम । यत्र स्वच्छे वत्स-क्रीडन-नामनि यामुन-कच्छे तद्-विध-मारक-कर्मा व्रज-राज-जन्मा वत्सान् मानयन् नयन-विषयं विष-धरम् इव तं चकार । [32] अथ मत्सरतस् तत इतः सरतस् तस्य गन्धानुसन्धानतः कृत्स्नान् खट-देशम् अटतः शकृत्करीन् व्यग्रं पश्यतः पश्यन्न् अग्रजं व्रजराज-तनूजनू रहः स-व्याजं व्यजहार, बृहद्-भ्रातः, प्रातर् अनायातः परिचीयते वा को' यम् उपतोयं प्रतीयते वत्सः? [33] राम उवाच-भ्रातर्, नहि नहि । [34] कृष्ण उवाच-निरूप्यताम् । [35] राम उवाच-भीषण-प्रकृतिर् इव प्रतीयते । [36] कृष्ण उवाच-पूर्वज, पूर्व-देवो' यम् । [37] राम उवाच-सत्यम्, यस्माद् अस्मासु वत्सेषु चाकस्माद् अदृष्टिजादृष्टिर् अस्य दृश्यते । [38] कृष्ण उवाच-यदि भवद्-आदिष्टं स्यात् तर्ह्य् एतं दिष्टान्तम् आसादयामि । [39] राम उवाच-लोकतः कलङ्कतः शङ्के । [40] कृष्ण उवाच-मरणे दित्य-पत्यता परम् आगत्य प्रत्यक्षी-भविष्यत्य् अस्य । ततः को' पि नापवदेत । [41] रामः सहर्षम् उवाच-द्विषन्तप, सच्छलम् एतं सच्छलम् एव मन्दं मन्दम् अभ्यवस्कन्द । [42] अथ श्रीवत्स-वक्षाश् च वत्सान् अन्यांश् चुचुकारेण सन्निधानः कण्ठ-गण्ड-पिचिण्डादौ कण्डूम् अपनयमानः, सर्वतः क्रीडन् गायन् पर्व तन्वन्न् इवासीत् । [43] ततस् तस्यापि लब्ध-छिद्रं-मन्यस्य, कूट-मय्या स्व-कण्डूति-विघटनेच्छया निकटम् अटतस्, तद् अकर्कश-मुद्रया सहसा तान् हित्वा तं स-पुच्छ-पादं गृहीत्वा भ्रमयामास । यावच्छः परिवर्तनं भ्रमयता वत्सस्य चक्रे' मुना तावच्छः प्रतिपत् क्रमान् निरगमद् रूपान्तरं चागमत् । क्रीडायाः फल-पातनार्थम् इव च क्षिप्ते कपित्थोपरि ज्ञातृत्वं नटवत् कलां च पृथुकास् ते तस्य शश्लाघिरे ॥JGc_1,10.10॥ [शार्दूल] अथ देवैः प्रसूनानि वृष्टानि हसितानि च । न नासया न च दृशा भिन्नतां नेतुम् ईशिरे ॥JGc_1,10.11॥ [अनुष्टुभ्] [44] तद् अनु च परिहास-भासमान-हासं दिव्य-सभासदस् तद् इदम् अवदंश् च, नूनम् एतद् एव देव-वैरि-वैरिणस् तात्पर्यं पर्यवस्यति । वयं गां गोपालाः परिचिनुमहे तद्-द्विषम् अपि प्रतिच्छन्ने रूपे' प्य् अनुमिति-निदान-व्यतिकरात् । अतो रे रे वत्साकृति-सुररिपो मद्-विध-करात् कथं ते मोक्षः स्याद् इह लषसि चेत् प्रेत्य भवतु ॥JGc_1,10.12॥ इति । [शिखरिणी] तद् एवं- तौ वत्साद् अपि रक्षन्तौ सर्वं लोकं ररक्षतुः । यद्-अर्थं प्रातराशादि यस्मिन् दैत्य-वधादि च ॥JGc_1,10.13॥ [अनुष्टुभ्] [45] ततश् च तद्-दिने' पि श्री-कृष्ण-रामयोः स्वधाम-समागमनं जातम्, किन्तु तद्-वृत्तम् अनिष्टम् इति तद्-इष्ट-गणः सर्व एवावरिष्ट । तच् च, न जाने किं-वदन्ती किंवदन्ती स्याद्, इति सचिन्तीभूय । कंसस् तु तस्माद् वत्सपाद् अपि वत्सासुर-निर्वासनम् अपसर्प-मुखाद् विषम् इव कर्ण-रन्ध्र-स्पर्श-मात्रेणान्तः सम्भूय भृशं दृशौ निमीलयामास । तेन दशमीम् इव दशां प्रापितः । स तु मन्त्रिभिः कथञ्चिद् बहिर् अवधापितः सार्धम् एव तैर् इदम् अचारु विचारयामास, हन्त सम्भाविता दम्भान्विता बहवः प्रस्थापिताः, न तु तैर् भद्रं किञ्चिद् अपि सञ्चितम् । तेषां धीप्सा-वीप्सा हि न हीप्सां त्रातवती, प्रत्युत तान् एव प्सातवती । ततः किं कुर्मः? [46] मन्त्रिण ऊचुः, देव, केवलं बकम् अत्र बलम् अवलम्बामहे, यतस् तज्जाताव् एव दम्भ-सम्भारा गम्भीरायन्ते । [47] कंस उवाच-आं आं, मम सुहृत्तमः स एव केवलस् तत्र प्रस्थापनाय स्थाप्यताम् इत्य् आनाय्य तथादिष्टः सद्-अनिष्टः स दुष्टः कंस-पुष्टः सम्प्रति बक-स्थल-नामानं नान्दीश्वर-गिरि-समीप-धामानम् उपसरसं प्रदेशं भावि-कृष्ण-प्रवेशम् अधिगम्याभिगम्य गिरि-शृङ्ग-भ्रमारम्भं दम्भं दधमानस् तस्थौ । यत्र तुल्य-पर्यायतया दम्भ एव गह्वरायते स्म । [48] तदा च श्री-गोपाल-वलिता गोपाल-बाला गो-बालान् पालयन्तः पानीयं पाययन्तः कूलम् अनुस्थापयन्तः स्वयम् अपि पयः-पानम् अयन्तः परस्परं स्नपयन्तः समुत्थाय च कलापयन्तश् चिक्रीडुः । कलापयन्तश् च पुष्पाहरणाय परतः प्रचारम् आचेरुः, तम् आचरन्तश् च तं बकम् ईक्षामासुर् उत्प्रेक्षामासुश् च: अहो, गिरिर् अयं दूरत एव कुतः? पुरस् तस्य शृङ्गम् । ततः सद्य एवादः शत-मन्युना मन्युना शत-कोटि-त्रोटितम् इति घटते । पुनर् निचाय्य च प्रोचुः, नेदं गिरि-शृङ्गं सङ्गच्छते, किन्तु जन्तु-विशेषः सो' यं मन्तुम् इव चिकीर्षन्न् अमितशीर्षं वर्तते, यत उग्रम्-पश्यतया खरता-चञ्चु-चुञ्चुतया च बक इव परामृश्यते । [49] श्री-कृष्ण उवाच- आकारात् पक्षितुल्यः स्याद् व्यापारान् न च पक्षिवत् । बकः किं नवकः साक्षात् कूटवत् स्थितिर् ईक्ष्यते? ॥JGc_1,10.14॥ [अनुष्टुभ्] [50] अत्र तत्र जिगमिषन्न् एव समिष-श्लिष्टताविशिष्टं कूट-शब्दं पठितवान् । [51] अथ समुद्दण्ड-दण्ड-वरण्ड-सखि-मण्डल-मण्डितः पुण्डरीक-लोचनस् तं जानन्न् अप्य् अजानन्न् इव तस्य तुण्ड-सन्निधिम् एव गमने' वधिञ्चकार । स्पर्श-विष-विषधर-विशेष-कुमारः कौतुकातिरेक-वशाद् भेकस्येव । [52] ततश् च गण्डूपदं मन्यमानः स च मण्डूक इव कुण्डलि-पोगण्डं तं निजगार, न तु किञ्चित् कुञ्चयितुम् अपि शशाक । किन्तु हन्त, हन्त, स्फूर्तिं प्रति सन्तम-सधर्मणा तेन कर्मणा श्री-राम-दामादीन् प्राणैर् विकलितां कलयामास । स्व-भ्रातृ-वीर्यं जनुषा विदन्न् अपि प्रलम्ब-कारिर् बक-चेष्टिते' र्दितः । भैष्मीकृते तस्य गतौ यथैव स प्रेमा हि सर्वङ्गिल-भावम् ऋच्छति ॥JGc_1,10.15॥ [उपजाति 12] [53] अथ बकः स्व-कण्ठावटे कृपीट-योनिवत् कपट-तेजस्कं तं झटित्य् उज्जगार । ततश् च, सो' यं मम हृदयम् अभ्राक्षीद् इति विभाव्य पुनस् तन् निगरण-योग्यं नाद्राक्षीत्, किन्तु ततः पराङ्-मुखः स पुनर् बक इव मूर्खः सुर-शात्रव-बकस् तेजो-मात्र-गात्रतयावगतम् अपि तं त्रोटि-कोटिभ्यां त्रोटयितुम् उदयुङ्क्त । [54] स तु शौटीर्य-कोटीश्वरस् तत्-त्रोटी कराभ्यां विघटयंस् तं स-पाटवं पाटयामास, भीमो जरासन्धम् इव, बालो वीरणम् इव वा । यदा मुरारिं निजगार कह्वस् तदा सखायः सबला मुमूर्च्छुः । उद्गीर्णवान् यर्हि तदान्वचेतन् स्वभाव-जं प्रेम परान् अपेक्षि ॥JGc_1,10.16॥ [उपजाति 11] [55] यत्र वृन्दारका दारकाश् च क्रमान् मुमुदिरे । यथा- बकासुरे वत्ससुरारि-घातिना हते सुरा नर्तन-वाद्य-वर्तनाः । ते नन्दनाद् अप्य् अतिसेतुतां गता मल्ल्याद्यम् उल्लूय मुदा वरीवृषुः ॥JGc_1,10.17॥ [उपजाति 12] [56] श्री-कृष्णाभिप्रायम् उत्प्रेक्षमाणाः साद्भुतं प्रेक्षमाणा बकम् उपजहसुश् च । यथा- प्रसारयंस् त्वं ग्रसनाय चञ्चुं साहायकं तत्र मयाप्य् अकारि । विदीर्णम् आसीद् यदि सर्वम् अङ्गं ममास्ति दोषः क्व नु मूढ कह्व? ॥JGc_1,10.18॥ [उपजाति 11] तत्र च- यस्मिन् बकास्याद् उदिते' पि ते' र्भका जिजीवुर् अस्मिन् मिलिते बकान्तके । तेष्व् अश्रु-कम्प-स्वर-भङ्ग-सङ्गतं वैवर्ण्यम् ऋच्छेत् किम् उ वर्णनीयताम् ॥JGc_1,10.19॥ [उपजाति 12] [57] अथ सर्वे समय-व्यग्रतया शीघ्रम् एव तस्मिन् सरसि मिलित्वा स्नात्वा तं प्रदेशं हित्वा कृष्णं गृहीत्वा गृहाय प्रतस्थिरे । कृत-गृहागमना व्रज-बालकास् तद् अखिलं खलु वृत्तम् अवर्णयन् । बक-खगस्य तथाकृतिता तथा शिशु-कृता मृतिर् एवम् अभूद् इति ॥JGc_1,10.20॥ [द्रुतविलम्बिता] तद्-वार्ता-युगलेन गोकुल-भुवां दग्धं च सिक्तं च यत् प्रत्यङ्गं तद् इदं लयाय भवितेत्य् एवं जनैः शङ्कितम् । पश्चात् प्रत्युत रोमहर्षम् अदधाद् यत् तत् तु युक्तं परा वार्ता तत्र वरामृताद् अपि परा तैर् एवम् आस्वाद्यत ॥JGc_1,10.21॥ [शार्दूल] [58] ततश् च ते सर्वे समुद्विग्नम् उदिताः समुदिता वित्रासानन्द-निस्पन्दं श्रीमन्-नन्द-मन्दिर-जन-वृन्दम् अनुविन्दमानाः श्री-गोविन्द-वदनारविन्दम् अस्र-सन्दिताः सन्दरीदृश्य परामृश्य च बकान्तानाम् अशान्तानां मरणे कारणं परस्परम् ऊचुः- अस्य बालस्य किं पूर्वं किम् अपूर्वं व्रजेशितुः । किम् अर्थं वा पूर्वम् आगस् ते चक्रुस् ते हता यतः ॥JGc_1,10.22॥ [अनुष्टुभ्] [59] तद् एवं प्रपञ्चे' वतीर्णानाम् अपि श्रीमन्-नन्दादीनां तद्-वर्णनानन्दाद् अदीनानां प्रपञ्च-धर्मेण सङ्कीर्णतां न वर्णयामासुः । ऊचुश् च श्री-बादरायणि-चरणाः- इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममानाश् च नाविन्दन् भव-वेदनाम् ॥[BhP 10.11.58] इति । [60] तद् एतद् बक-निर्ग्रन्थनम् उग्रम् उग्रसेन-दुष्पुत्रः श्रोत्रेणापीय व्यग्र-चेता बभूव, भावयामास च-हन्त, सर्व एव मायातिरिक्तता-प्रयोक्तारस् तत्र रिक्ती-कृताः । सर्वं लुम्पन्तस् ते चुलुम्पामासिरे च । तर्हि व्योमाभिधान-दानव-मात्रम् अत्र पात्रं पश्यामः । [61] सर्व-माया-मय-मय-तनयः प्रख्यात-बल-वलयः स हि महीयान् इति पद्मावती-जरठ-जठर-जन्मा संमाननया तम् आनाय्य तत्-कार्याय पर्यापयामास । [62] स चागम्य व्योम-नामा कृत-व्योमावलम्बतया न्यक्षेण वीक्षमाणः काम्यकारण्य-धरणी-धर-सन्निधानतः समम् अत्यर्भक-वृन्देनात्यर्भकतया निर्व्रीड-क्रीडा-सन्दर्भं श्री-यशोदा-गर्भ-जातं श्री-रोहिण्य्-अर्भकं विना समायातं ददर्श विममर्श च- [63] एते खलु भोः दास्याः-पुत्र ! चौरस्य-कुल ! पश्यतो-हर ! देवानां प्रिय ! इति परस्परं सम्बोधयन्तः क्रीडन्ति । ते चैते मेष-तत्-पोषक-तन्-मोषकायमाणा रममाणा लक्ष्यन्ते । यत्र च मेषा मोष्यमाणा अपि न भाषन्ते । पोषकाश् च तेषां बहलानां सम्भालनाय दुर्बलायन्ते, मोषकास् तु निर्घोषतया प्रच्छन्नम् एवागच्छन्ति । अयं तु तत्-पोषकायमाणः श्याम-धामा कुमारः प्रभाकर-सहस्र-प्रभाव-भाविततया नास्मद्-विध-सन्निधेय-सन्निधानस् तर्क्यते । तथाप्य् अस्माकम् अयम् एवावसरो वरो नावरो वरणीयताम् अनुसरति । अत्र हि तस्य निरवधानस्य बहिश्-चर-प्राण-तुलां वलमाना बालका विनैवार्तिं हर्तव्या भवेयुः । ततो व्यग्रीभूतः सो' यम् अग्रीयश् च विना विग्रहं ग्रहीतव्यताम् ऋच्छेत्, सामिकृतं तु न स्वामिने रोचिष्यते । तद् एतद् विचारयंश् चोर-वद्-आचार-गोप-दारक-प्रकारस् तदीय-निविड-क्रीडायां प्रविवेश । प्रविश्य च, निविड-कानन-कृत-प्रवेशतया पोषकाभिनिवेशम् अतिक्रामतस् तान् मोषायमानान् क्रमशश् चतुः-पञ्चावशेषम् अपक्रमयामास । अपक्रम्यापक्रम्य च गिरि-गुहायां निगूहयमानः पुनः पुनर् अयमानः पेशस्करितानुसारी प्रस्तरास्तरणतस् तद्-द्वारम् आववार । [64] एतज् ज्ञात्वा निर्जरारि-प्रहारी शिष्टान् कष्टन्तं हरन्तं कुमारान् व्यग्री-भूतः सिंहवद् ग्राम-सिंहं विद्रुत्याराद् अग्रहीन् न्यग्रहीच् च । स्वाङ्ग-व्यङ्गात् स्पष्ट-भूमिष्ठमानं कृष्टा डिम्भांस् तं ततः क्षौणी-पृष्ठे । आपात्याथ प्राण-वर्त्मणि रुन्धन् व्यग्री-कृत्यालम्भ्य-कल्पं चकार ॥JGc_1,10.23॥ [शालिनी] [65] तद् एवं संहत-संहननम् अप्य् एतं निःसन्धि-बन्धनं विसृज्य तत्-पद-पद्धतिं संसृज्य तद्-गुप्ति-द्वारम् अनुससार । ततश् च, सद्यो निर्भिद्यापिधानं गुहायास् तत्राविश्य द्योतम् आविश्चकार । तस्यास् तेषां चार्भकाणां समन्ताद् आत्मालाभाद् यत् तमस् तज् जहार ॥JGc_1,10.24॥ [शालिनी] येषां दुःखं तद्-गुहा-गर्त-रोधे तद्वन् नासीद् यद्वद् एतद्-वियोगे । दृष्ट्वाकस्माद् एनम् एते बकारिं प्राणान् प्रान्ताकर्षणेनैव जग्मुः ॥JGc_1,10.25॥ [शालिनी] सर्वे तस्माद् उत्थिता रोदनार्तास् तद्वद् आर्तं कृष्णम् अह्नाय चक्रुः । सो' पि क्ष्माभृत् तत्-प्रतिध्वान-दम्भात् क्रन्दन्न् आसीद् इत्य् अमीभिर् व्यभावि ॥JGc_1,10.26॥ [शालिनी] तस्मात् कृष्टास् तेन तं वेष्टयन्तः शश्वत् तस्य स्पृष्टितो नष्ट-दुःखाः । दृष्ट्वा द्विष्ट-प्राणम् अत्यन्त-भीष्मं व्योमं हृष्टा मित्र-गोष्ठीम् उपेयुः ॥JGc_1,10.27॥ [शालिनी] अथ परिमिलितैर् विचित्र-मित्रैर् भुवि दिवि देव-गणैस् तदोपलम्भ्यः । अपहृति-चरितं निज-क्रमात् तैः कथितम् असौ कलयन् व्रजे विवेश ॥JGc_1,10.28॥ [पुष्पिताग्रा] [66] अत्र व्योमं दिष्टान्त-दष्टं दृष्ट्वा कुसुम-वृष्टि-कृद्भिर् दानव-द्वेष्टृभिर् अयं श्री-कृष्णाभिप्रायः स्पष्टं परामृष्टः- क्रीडायाम् अत्र चोराणां श्वास-रोधो विधीयते । व्योमस् त्वं व्योमतां प्राप्तस् तस्माच् चेत् करवाणि किम्? ॥JGc_1,10.29॥ [अनुष्टुभ्] [67] अथ कथकः कथा-समापनम् उवाच, ईदृक् कौतुकवान् पुत्रस् तव गोप-नराधिप । वत्सादि-त्रयम् आनिन्ये लीलया यस् तु पञ्चताम् ॥JGc_1,10.30॥ [अनुष्टुभ्] [68] तद् एवम् अमी साक्षाद् इव व्योम-वधम् अनुभूय भूयसा सुखेन विलसन्-मुखेन ललिता गृहाय चलिता बभूवुः । इति श्री-श्री-गोपाल-चम्पूम् अनु वत्सासुराद्य्-उत्सादनं नाम दशमं पूरणम् ॥10॥ ************************************************************* (11) अथैकादशं पूरणम् अघ-ब्रह्माघ-मोचनम् [1] अथ पूर्ववत् प्रभाततः प्रभातायां सभायां मधुकण्ठः सोत्कण्ठम् उवाच- [2] तद् एवं पूर्ववद् एव देवन-कुतुकतः पूर्वदेव-मारयोः कुमारयोर् अनयोः कौमारम् अतिवृत्त-कल्पम् आसीत् । [3] यौ खलु, शुभ्र-श्याम-रुची रुचीम् अकुरुतां पौगण्ड-लक्ष्मी-कृते चापल्येन मुनेर् अपि स्म कुरुतश् चित्तं मिलच्-चापलम् । नाना-क्रीडित-माधुरी-वर-कला शिक्षा-कलापं गतौ वेणूद्गान-सुधां सुधांशु-वदनाव् आतत्य चिक्रीडतुः ॥JGc_1,11.1॥ [शार्दूल] [4] अथ कदाचिद् अतिप्रातर् अग्रतो जाग्रतो निज-विहारतो जगद् एव पातुः श्री-राम-भ्रातुर् यादृच्छिकीयम् इच्छा जाता । प्रातर्-भोजनम् अप्य् अद्य निर्जन-वन एव योजनीयम् इति । ततश् च कृत-प्रातः-क्रियस् तत्-प्रार्थनाय रचित-मातृ-प्रियस् तद्-अनुज्ञया गच्छन् शृङ्ग-रव-सञ्ज्ञया साग्रजं सखि-व्रजं जागरयामास । झटिति चाटित्वा शृङ्गाटक-मध्यम् अध्यास्य क्षण-कतिपयं तत् प्रतीक्षणं प्रतीक्षणं व्यापारयामास । [5] शय्योत्थायां विद्रुत्य मिलितेषु सवयः-सम-वायेषु रामम् आगमयितुम् ऊर्ध्वं वर्तमानस् तन्-मानवेन वार्तानुवर्तयामासे । [6] यथा च प्रोवाच तद् वाचिकम् असौ-हन्त भोः, कृष्ण, त्वया सह क्रीडा-तृष्णग् अप्य् अहं विरुद्ध-विधिना निरुद्ध एवास्मि, यद् अकस्मात् कस्माद् अपि पुरु-कुलजन्मा मन्-मातुलः परमातुल-निर्बन्धान् माम् अवलोकयितुम् आगम्य हर्म्य एव स्थावर-साधर्म्यम् आसादितवान् अस्ति । अद्य च तवातीव प्रातर् आत्त-जागरतया समीहित-विशेषम् ऊहितवान् अस्मि । तस्माद् भवता या लीला भावयितुं भाविता, सावश्यं भावयितव्या । नव्यारम्भे विष्कम्भः खल्व् अप्रतिबद्ध-सिद्धि-सम्भावनां स्तम्भयति इति । [7] अथ वर्ण्यमाणं तद् आकर्ण्य स च कमल-सवर्णता-विलसद्-आकर्ण-लोचनः प्रतिपन्न-क्रीडा-रोचनः सखीन् उवाच-भवतु । भवन्त एव स्व-स्व-भवनाद् विहङ्गिकायां काचम् आयोज्य भोज्य-भक्त-भक्त-नियोज्यजनं प्रयोज्य तत् तद् उपयोज्यम् आनाय्य वनाय गमनाय त्वरयन्तु । अस्मज्-जननी च भव्यानां भाजन-भृत-भोजन-द्रव्याणां द्रुतम् एव सज्जन-वर्गेणास्मभ्यं विसर्जनम् अर्जयिष्यति इति निजेहिते तथा विहिते, हितेप्सु-बालक-समुदाय-मुदाम् उदार-चेष्टः पुरस्कृत-वत्स-चयेष्टः काननं प्रविष्टवान् । यत्र च वत्स-पाल-बालकाः प्रतिघस्रं सहस्रश एव तेन मिश्रतया विश्रूयन्ते । तेषां वत्साश् चायुत-प्रयुत-नियुतादि-सङ्ख्या-युता वर्ण्यन्ते । कृष्ण-वत्सानां सङ्ख्या पुनर् असङ्ख्य-सञ्ज्ञा सङ्गीयते । ततश् च- आपूर्ण-शृङ्ग-मुरली-नियुतं सवत्स- यूथायुतारवम् उदीरित-हूति-मिश्रम् । कृष्णश् चलन्न् अथ वनाय बलस्य चित्तं लोलं चकार जगता सह कौतुकाय ॥JGc_1,11.2॥ [वसन्ततिलक] [8] अथ गहनं गाहमाना मणि-जात-रूपाभ्यां सुष्ठु जात-रूपा अपि बालाः फल-प्रवालादिभिर् अलङ्कृतम् आत्मानं कृतवन्तः, यथा निकाय्ये दुर्याच-काच-गुञ्जा-पुञ्जम् अप्य् उपयुञ्जते स्म । नहि विलास-बहुलताकुलानाम् इदं न तत् तुलम् इति विचारः सञ्चरति । कार्पण्यम् एव खलु पण्यं गण्यतां नयति, विलासिता पुनर् दृश्यताम् एव परामृश्य हृष्यतीति । [9] अथ ते शिक्यितान्न-पात्राणि वृक्ष-शाखास्व् अवलम्बित-गात्राणि विधाय कृष्ण-भ्रू-भङ्ग-तरङ्ग-सङ्गत-रङ्गतया चापल्य-विशेषं श्लेषयामासुः । मुष्णन्तो' न्यो' न्य-शिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः । तत्रत्याश् च पुनर् दूराद् हसन्तश् च पुनर् ददुः ॥[BhP 10.12 |5] इति । [10] तत्र चौर्यादिकं, यथा: यष्ट्य्-आदेर् नर्मणासन्न् अपहरण-करा ये हृत-स्वास् तथा ये दूरे ये क्षेपका ये प्रतिहरण-कृतस् ते च ते चाशु सर्वे । श्री-कृष्ण-भ्रू-विधूति-प्रतिलव-लघुता-शालि-तत्-तद्-विलासैः प्रत्येकं स्वीय-योग्यं निगमनम् अविदुस् तत्र नैवान्यद् अन्यत् ॥JGc_1,11.3॥ [स्रग्धरा] [11] तद् एवम् एव संयोगाद् यथा तद्-एक-सुख-योग एव तेषां भोगस् तथा वियोगाद् अपि, यथा: यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् । अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥[BhP 10.12 |6] इति । [12] अस्य चार्थः समस्य दर्श्यते । तत्र स्पर्शनं, यथा- वत्सेभ्यः प्रेष्य सर्वां सखिततिम् अघजिद् वीक्षितुं वन्य-लक्ष्मीं दूरे' गाद् कृष्ट-दृष्टिः क्रमश इह तदा सा निवृत्ता विदूरात् । सौरभ्याघ्राण-नेत्रा मधुप-कुल-तुला सङ्घशस् तं द्रवन्ती स्पृष्ट्वाहम्-पूर्विकायाम् अहम्-अहमिकया पृच्छती चाननन्द ॥JGc_1,11.4॥ [स्रग्धरा] [13] रमणं यथा- मिथो' पि स्निग्ध-भावानां कृष्ण-कौतुक-दत्तये । आहोपुरुषिका तेषाम् आलोकि स्पर्धनाम् इव ॥JGc_1,11.5॥ [अनुष्टुभ्] जगुर् एके वेणुना तत्-प्रच्छादन-पराः परे । वादयन्तो विषाणानि हासयामासुर् अच्युतम् ॥JGc_1,11.6॥ [अनुष्टुभ्] व्यञ्जयन्तस् तत्र केचित् पूर्वेषां ग्राम्य-रीतिताम् । तान् निवार्य स्वयं भृङ्गैर् जगुस् तद्वत् पिकैः परे ॥JGc_1,11.7॥ [अनुष्टुभ्] गोपालानां जवः श्लाघ्यो गानाद्यं भिक्षुता-परम् । इत्थं केचिद् व्यञ्जयन्तः पक्षि-च्छायेन दुद्रुवुः ॥JGc_1,11.8॥ [अनुष्टुभ्] के' पि सर्वानुकर्तृत्व-स्व-गुणाधिक्य-सूचकाः । हंस-कह्व-मयूराणां गोष्ठी-मध्यं प्रपेदिरे ॥JGc_1,11.9॥ [अनुष्टुभ्] केचिद् वांश-नटीं विद्याम् आत्मनो व्यञ्जितुं मुदा । विडम्बितैः कीश-डिम्बैः सह शाखासु बभ्रमुः ॥JGc_1,11.10॥ [अनुष्टुभ्] तत्र सर्व-कनिष्ठास् तु स्व-निष्ठा-मात्र-तत्-पराः । साकं भेकैर् विलङ्घन्तः सरितः स्रव-सम्प्लुताः ॥JGc_1,11.11॥ [अनुष्टुभ्] विहसन्तः प्रतिच्छायां शपन्तश् च प्रतिस्वनान् । [BhP 10.12 |10] हसन्तः कृष्ण-सन्तोषं लसन्तः सन्ततं ददुः ॥JGc_1,11.12॥ [अनुष्टुभ्] कर्तुं प्रतिध्वनौ शापं प्रतिबिम्बे विडम्बनम् । नुदन् बालान् मुदं लेभे प्रतिशापादितो हरिः ॥JGc_1,11.13॥ [अनुष्टुभ्] एषा गतिर् मायिक-दृग्-विमोहनी ज्ञातात्मनां भक्तिमतां च दूरगा । यासादितो कृष्णम् अनुव्रजार्भकैर् इति स्फुटं श्री-शुक-देव-निश्चितिः ॥JGc_1,11.14॥ [उपजाति 12] [14] तद् एवं लीलाम् अन्याम् अपि तितंसति कंस-द्विषि दीव्यत्सु च सर्व-कला-विद्वत्सु विसरज्-जालेषु वत्स-पालेषु बकी-बकयोर् अनुजः कश्चिद् अघ-नामा दनुजस् तद्-वर्त्मनि वर्तते स्म, ज्योतिर्-मण्डलेषु प्रचण्ड-काल-जलद इव । यं खलु कंसः शशंस-अये, मदीय-महा-सहाय! विस्मयम् अपहाय श्रूयताम् । त्वम् अजगर-भावेन सदा जागर-रहित एव शाशय्यमानता-निष्ठं तिष्ठन् न जानासीति हि त्वं जागरयामासिषे । [15] अघ उवाच-जगदीश, कामम् आदिश्यताम् । [16] अथ देवकी-विवाह-गताह-नभः-सभ्य-वाणीम् आरभ्य सर्व-कथा-शंसन-पूर्वकं कंस उवाच-तद् एवं प्रत्येकं नूतन-नूतनारब्ध-मिष-विष-मय-पूतनादिषु धूत-फल-प्रयासालिषु सर्वङ्गिल-लीलतया भवान् अद्यानवद्य-गतिः । इह च रावणस्य कुम्भ इत्य् अर्धोक्तम् अशकुन-भियाच्छाद्य, पूर्वेषां पूर्व-देवानां वृत्र इव इत्य् अपि प्रत्याख्यायेदम् आख्यत्-ध्रुवं ध्रुवस्येव तव चात्र भ्रात्र-मित्र-निर्यातनम् अवश्य-वश्यताम् अर्हति इति । [17] तद् एवं भव्य-प्रसव्यम् अप्य् उपलभ्य स्फुटम् असभ्यतया शीघ्रम् असौ बक-भ्रातृकः कृष्ण-भ्रातृकाणां तेषां पुरतः प्रचरन् प्रचुर-तराङ्गम् उरङ्गम् अरूपम् आस्थाय स्थितः । किन्त्व् अथासौ तथासीद् यथात्म-पथाधिकृत-प्रथा-चलतया प्रथयामासे । नर्मणा नाग-धर्मताम् उपदिशद्भिर् अमीभिर् ऊचे च- उद्यद्-गरतया जाग्रद् वर्त्मन्य् अजगरः पुरः । समग्रं ग्रसिता तस्माद् अस्मान् यदि बकिष्यति ॥JGc_1,11.15॥ [अनुष्टुभ्] [18] तद् एतद् अभिधाय श्री-कृष्ण-मुख-कमलं निध्याय, बाढं कर-ताडनाल् लसन्तो हसन्तो महा-गिरि-गुहान्तर्वत् तद्-वक्त्रान्तरं प्रविविशुर्, ज्योतिर्-वलयः पश्चिमाचलम् इव, यतो मयूखवत् समग्रा वत्साश् च तद्-वर्त्मायच्छन्ति स्म; यत्र निषिषित्सन्न् अपि श्रीवत्स-लक्ष्मा नावसरम् अवाप, किन्तु भावि-निज-लीला-निश्चलतया विस्मयम् आप, पश्चात्-तापम् आपद् अप्य् असौ येन हि तेषां वर्त्माप्य् अनुवर्तमानस् तत्र प्रविवेश, नीहार-कुज्झटिका-घटित-तमश्-चक्रवाले प्रचण्ड-मर्तण्ड-मण्डलम् इव; [19] यत्र मुरारि-प्रभावाचतुराः सुराः सुरारयश् च मुहुर् आराद् आराद् अपि हन्त-हन्त-कारं चक्रुः; यत्र च तेषाम् उभयेषां तत्-तद्-वर्णतः समानम् आनन-कुल-युगलं तत्-तद्-वर्णतः क्रमाद् भयं विजयम् उद्भावयामास । [20] बक-चेष्टाम् अनुतिष्ठतस् तस्य तु पापिष्ठस्य कण्ठे सो' यम् अकुण्ठ-धामा कृष्ण-नामा व्रज-नृप-तपः-प्रताप-मय-योगमाया-सहायतया केशि-प्रवेशि-स्व-भुज-दिव्य-भुजङ्गमवद् ववृधे । [21] स तु जात-श्वास-रोधः परित्यक्त-बोधश् च क्षण-कतिपयम् आसीत् । तद्-ऊर्ध्वं पाटित-मूर्धानं प्राणम् अपहाय पूतना-शमयितुः सङ्गतः पूतः पूतना-भ्रातुर् आत्मा नित्य-नूतनां सद्-गतिम् अवाप्तुम् अस्य बहिर् आगमनं प्रतीक्षते स्म । [22] स श्रीवत्स-वत्सस् तु तम् अन्तर् हत्य वत्स-वत्सपान् मूर्च्छितान् अमृत-वृष्टि-मय-दृष्टि-प्रचारेण सञ्चरित-चेतनान् आचरन्न् अमीभिः समं गमन-वर्त्मना तस्मान् निर्जगाम स्वर्-भानु-मुखाद् अमृत-भानुर् इव । [23] ततश् च हिमाचलाद् गाङ्ग-प्रवाहानाम् इव तेषां प्रवहे जाते तस्यात्म-ज्योतिर् अजितस्याङ्ग-सङ्घान् निःसज्जद् एव जगज्-जनेन दृदशे चण्ड-ज्योतिर्-ज्योतिषि ज्योतिर् इव । [24] यत्र ब्रह्म-पुरःसराः सुराः सुर-वर्त्मनि पुरतः स्थिताः सुर-तरु-पुष्प-स्तवक-वृष्टिभिः स्तव-कृत-संस्तव-तौर्यत्रिकादि-प्रस्ताव-सृष्टिभिः स्तव-नीयं व्रजराज-तनूजं पूजयामासुर्, उपजहसुर् अप्य् अघासुरम् । मम स्पर्श-मात्राद् भवज्-ज्ञाति-मात्रं विनश्यत्य् अकस्मात् तमस् तेजसो वा । इदं ज्ञातवान् अप्य् अघाख्यासुर त्वं कथं माम् अयासीर् इतीवाह कृष्णः ॥JGc_1,11.16॥ [भुजङ्गप्रयाता] अथवा, सर्वांस् त्वं खर्व-कोटीः पशु-पशुप-शिशून् ग्रस्तवान् माम् तथापि ग्रस्तं निर्मातुम् ऐषीर् इति सुखदतया प्रापम् अन्तस् त्वदीयम् । सङ्कोचाद् गन्तुम् इच्छन् बहिर् अथ भुजग प्राण-वर्गस् तवाद्धा मन्-निर्बन्धो' पि मूर्ध्नः स्फुटन-कृतितया धिग् गतः किं विदध्याम्? ॥JGc_1,11.17॥ [स्रग्धरा] इत्य् एवम् । [25] ततश् च तस्मात् कलित-गणतया तरुनि-चयाद् आचित-काचित-दिव्य-दीदिवितया चातिचपलं चलितस्य तस्य काचनातिदूरा भूर् आयत-वन-कलाप-विमलापसरो-वरान्तरतया वराप्य् अवरताम् आससाद । [26] याम् उपसाद्य च सद्यः सुख-विकसित-मुख-पङ्कजः पद्म-लोचनः स्वं रोचनं वचन-गोचरम् आचचार । यथा- भास्वन्-महो योग-विकास-हृद्-गत- प्रभाम्बुजातं मधुसूदन-प्रभम् । पश्यन्तु मित्राणि सुजीवनालयं महन्-मनस्-तुल्यतरं सरोवरम् ॥JGc_1,11.18॥ [उपजाति 12] एषा वनाली सरसी तथा मिथो गुणेन पुष्टा गुणितेन सर्वदा । आद्या रसेन द्वय-पूरणी यतः प्रसून-सौरभ्य-शतेन पुष्पते ॥JGc_1,11.19॥ [उपजाति 12] स्फुरति पुलिनम् अच्छं कोमलं बालुकाभिः कुसुम-फल-वन-क्ष्मा-प्रावृतं सूक्ष्म-दूर्वम् । यद् इह मृग-जनानां वृक्ष-लक्षालयानाम् उप विमल-जलान्तं भाति शय्यायमानम् ॥JGc_1,11.20॥ [मालिनी] अत्र भोक्तव्यम् अस्माभिर् दिवारूढं क्षुधार्दिताः । वत्साः समीपे' पः पीत्वा चरन्तु शनकैस् तृणम् ॥[BhP 10.13 |6] [27] अथ समं भूमिस्थितं संयुज्य भोजन-जननार्थं रचित-मज्जनेषु कृत-मिथः-सज्जनेषु तेषु सुहृज्-जनेषु प्रथमतस् तावद् एवं जातम् । कृष्णं मध्ये लब्धवन्तः सखायः सर्वं तत् तद् विस्मरन्तः स्व-दुःखम् । तत्-कान्तीनां सन्ततं पातु-कामास् तस्थुर् यद्वत् पूर्ण-चन्द्रं चकोराः ॥JGc_1,11.21॥ [शालिनी] [28] ततश् च तत्-पालन-तृष्णेन कृष्णेन यत्नेन योजितभोजनेषु सवयोजनेषु काचिद् अन्या शोभा धन्यां तां वन्यां शोभयामास, यथा: अन्तरान्तर-मिलद्-वलयानां वल्गु बाल्य-वयसाम् अधिमध्यम् । सर्वतो' भिमुखतां हरिर् आगाल् लीलयाभ्रमद् अपूर्व-नटाभः ॥JGc_1,11.22॥ [स्वागता] विभ्रद्-वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे वामे पाणौ मसृण-कवलं व्यञ्जनान्य् अङ्गलीषु । तिष्ठन् मध्ये प्रिय-सवयसां हासयन् हासितस् तैर् दिव्ये लोके कलयति मुदा भुक्तवान् बाल-कृष्णः ॥JGc_1,11.23॥ [मन्दाक्रान्ता] [29] तद् एवं परमोत्स्व-रतेषु तेषु वत्साः कच्छ-देशाद् अनच्छ-तार्ण-प्रदेशं प्रविश्य प्रच्छन्ना बभूवुः । [30] प्रच्छन्नेषु च तेषु विच्छिन्न-भोजन-रतीर् मित्र-ततीः स्वस्थयन् तद्-अवस्थ एव स्वयं नीरन्ध्र-वनावनीध्र-मध्यम् अध्यासितान् अवीध्र-दुर्ग-मार्गान् विचित्य कृतकृत्यता-राहित्यं प्रतीत्य च निवृत्य तत्र च मित्र-वर्गान् अपरिचित्य वैचित्त्य-वशाद् उभयान् अपि सभयान् मत्वा विचिकित्सन् विचिकाय । काय-क्लेशतः केशवः सो' यं किन्तया चिन्तयामास च, अहो, मातॄणां यच् छिशु-कुलम् असुभ्यो' पि दयितं स्थितिं वत्सत्वेन प्रसजति तथा वत्सपतया । तद् एतन् मत्-प्राण-प्रतिकृति-शरीरं क्व नु गतं यद् अर्थं दुष्टाहेर् जठरम् अविशं हा विषमयम् ॥JGc_1,11.24॥ [शिखरिणी] [31] तद् एतद् अगुण-गुण-गुणगण-निधानस्य तस्य निरवधानम् अपि न चित्रम् अध्यस्यति । [32] एष हि प्रेम-मय-लीलावेश-वश्यताम् आपन्नः कदाचिद् अवश्यं पश्यन्न् अपश्यन्न् इव भवति । तदा हि सद्य एवेदं प्रत्यपद्यत । आं ब्रह्मणः खल्व् इदं कर्म । मम पुनर् एतावन्तं कालं सञ्जङ्घन्य-मान-सखि-सङ्घ-प्रणयासङ्ग-वशाल् लङ्घित-ज्ञानतया न तद्-अनुसन्धानं जातम् । न च तेन विरोधितयेदम् आचरितम्, किन्तु मयि प्रेम-स्थेम-संहितस्य तस्य व्रज-हितस्य सम्प्रति मद्-वैभवं प्रति विशेष-वीक्षा-प्रतीक्षा जातेत्य् एवम् एवाचरितम् । यत एव खलु माया-वैभवतस् तद् अनन्य-स्थान-स्थितं-मन्यम् एवान्यत्र वन्य-भूमाव् आकृष्य पुनस् तत्रैव पुलिने प्रतिकृष्य तत्-तद्-वृन्दम् अनेनागोपायि, ततो न विरोधि-बुद्धिर् असौ । विरोधिषु मद्-बुद्धि-वीर्ययोर् निद्रागमे' पि जागरुकता कलिता । ततो वयं भक्ते तस्मिन् नर्म-कर्मठताम् एव घटयिष्यामः । तत्र च प्रायः श्रीमत्-पितृ-चरणाभिप्राय-मयतया या मम योगमाया साहायकम् आयाति । यदि ताम् एव सम्प्रति चावलम्बेय, तदा स्वयम् एव तत्-तद्-रूपतां लभेय । नान्यद् धि मद्-धितानां तेषां साम्यं भजेद् इति-[33] येन च शतानन्दस्य व्रजानन्दस्य च मन्दता-मन्दतां विन्देत, तद् एवं चिन्तयन्न् एव, सह-सुहृल्-लोक-शोकं चिन्तयामास, हन्त, हन्त, कथं तान् मां विना तान्तान् विना समयं गमयिष्यामि? इति । ततश् च, यस्य यस्य च शुचा गुण-रूपं चिन्तयन्न् अभजत स्वतयाथ । तस्य सुष्ठु धुत-भेदतयाऽसौ जज्ञिवान् प्रयतनं व्यतिरिच्य ॥JGc_1,11.25॥ [स्वागता] [34] इति तथानुसन्धाय स्वतस् तत्-तद्-बालवत्सादि-रूपाणि सन्धाय सर्व-समाधान-निर्बन्धाय दिनान्तरवद् एव व्रजागमन-देवनेन गेहं गेहं प्रवेशम् आसीनस् तां सन्ध्याम् अबन्ध्यां चकार । [35] तन्-मातरस् तु दिनान्तराद् अप्य् अन्तरङ्गतरम् आनन्दं विन्दन्ति स्म । तथा हि, सुते गोपेश्वर्या निज-निज-सुत-प्रत्यय-मुदा तथा तन्-मित्रत्व-स्फुरण-सुख-लक्ष्म्या द्वि-गुणितम् । पुरावद् वात्सल्यं व्रज-पुर-पुरन्ध्रीर् विदधतीस् तदीया संसिद्धिर् यद् अधिनुत तद् भाति तद् इव ॥JGc_1,11.26॥ [शिखरिणी] यद्यप्य् एक-स्वरूपा व्रज-नृपति-सुतस्यापरे बाल-वत्सा जातास् तर्ह्य् अप्य् अमी तत्-प्रतिम-पदम् अधुस् तत्र नेत्य् एव युक्तम् । तद्-रूपं तद्-गुणालिस् तद्-अमित-विहृतिश् चाश्रयः खल्व् अमीषां तस्यापि स्वस्य चित्र-स्थिति-कृद् इति यतस् तत्र तत्राभ्यधायि ॥JGc_1,11.27॥ [स्रग्धरा] [36] तद् एवं हान-प्रायस्य तस्य हायनस्य पूरणाय पञ्चषाण्य् अहानि यदा हीनानि, तदा तु कृष्ण-विषयक-स्नेह-जातीय-स्नेहम् अनु स्व-पर-तत्-परतायास् तेषु बालादिषु सम्यग् अवगम्यमानतया रामो' पि विस्मित्य तेन सह प्रश्नोत्तरे विनिमित्य विनिश्चित्य च स्थितवान्, किन्तु तेषां सखीनाम् अखिलानां विप्रलम्भ-लम्भित-कष्टेन निजानुजे रुष्टतया पञ्चषाण्य् अहानि तेन सह वनं नाजिघाय । ब्रह्मा तु तत्र गुप्तम् आगतः श्री-कृष्णेन तर्क्यते स्म, यथा- यस्माद् एति परैति पश्यति पुरः पश्चात् तथा पार्श्वतः स्वात्मानं परितः स्तृणोत्य् अनुपदं सम्भ्राम्यति भ्राम्यति । लोप्त्रा लोप्त्रस-वत्स-वत्सप-गणं सन्दिग्धम् आलोकते तस्मान् मे प्रतिभात्य् असाव् अनुदिशं वक्त्रं दधत् स्तेनकः ॥JGc_1,11.28॥ [शार्दूल] [37] अथ ब्रह्मा तेषाम् अर्वाचीनानां प्राचीनानां च बालादीनां रूपादिभिः परस्परम् अभेदम् आकलय्य चेतसाश्चर्यम् आचर्य चार्वाचः परिविन्दन्, सर्वतो' प्य् अतिदृष्ट-महिष्ठता-भूयिष्ठान् दृष्टवान् । [38] ब्रह्माणं पश्यति श्रीदामादि-मित्रे तु स्व-मित्राणाम् एवानयनेच्छा जातेति यदृच्छया तद्-अन्वेषणावस्था प्रादुर्भूता, साम्प्रतिकाश् चान्तर्भूताः । [39] तद् एवं नाना-वैभवम् अनुभवतः कमल-भवस्य त्रप्ततयानुतप्ततया च या रचितावाचीनता, सा स्वयं प्रणामाय परिणमति स्म । तत्र च, एकम् एकम् अधः कृत्वा मुखं तत्र चतुर्मुखः । नमन्न् अन्य-मुखस्योर्ध्वी-भावात् पूर्तिं जगाम न ॥JGc_1,11.29॥ [अनुष्टुभ्] यद्यपि न नमन् मुमुदे विधिर् एकास्यानवाग्-भावात् । तदपि हरेर् मुखचन्द्रा-लोकालोपान् मुदं लेभे ॥JGc_1,11.30॥ [उपगीति] [40] अथापकृष्टं-मन्यः सन्न् अनन्य-गतितया सुमेधा वेधाः स्तवकेनेव स्तवकेनेष्टवांश् च कृष्णम् । यत्र च चतुर्भिर् वक्त्रैर् आनुवान इव नुवन्न् असौ सर्व-महान् अपि यत् किञ्चिद् गोकुलानुगतानुगतिम् एव प्रति निजानुमतिम् आततान । यथा चाह स्म- तद् भूरि भाग्यम् इह जन्म किमप्य् अटव्यां यद् गोकुले' पि कतमाङ्घ्रि-रजो' भिषेकम् । यज्-जीवितं तु निखिलं भगवान् मुकुन्दस् त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥[BhP 10.14.34] इति । [41] तद् एवं व्रज-महि-महिम-कर-कर-निकर-जडी-भूता वयं नोपपत्ति-प्रत्यासत्तिं लभामह इत्य् अलम् अतिविस्तरेण । [42] अथ स्निग्धकण्ठ उवाच-श्रीमद्-व्रज-युवराजेन तत्र किम् उक्तम्? [43] मधुकण्ठः स-स्मितम् उवाच-न किम् अपि, किन्तु तत्र स्तुति-समये तावत् । गोविन्दः स्मितम् अतनोत् स्तुवानम् एनम् दृष्ट्वा यत् किम् अपि ददर्श तत्र चित्रम् । एकस्मिन् वदति चतुर्मुखे हि तस्मिंश् चत्वारो दधति रुतीर् इति भ्रमः स्यात् ॥JGc_1,11.31॥ [प्रहर्षिणी] [44] स्तुत्य्-उत्तर-कालतस् तु, वयं गोपाश् चार्थवन्तो ब्रह्मा च त्वम् अनर्थवान् । ब्रूमस् त्वां किम् इतीवायम् अवदन् स्मितम् आतनोत् ॥JGc_1,11.32॥ [अनुष्टुभ्] [45] स्निग्धकण्ठ उवाच-परिसेधत्य् अपि वेधसि किं किञ्चिद् अप्य् उक्तम्? [46] मधुकण्ठ उवाच-स्तव-पर्यावसाने खलु निज-रूप-रूपतया सर्व-पर्याप्तिमद्भिर् अपि पश्चाद् आविर्भूतवद्भिर् बालादिभिः परितोष-पोषम् अमन्यमानः स धन्यः स्वजन-प्रेम-जितः श्रीमान् अजितस् तान् व्रज-बालादीन् एवानेतुं यदा वाञ्छाम् आनञ्च, तदाञ्जलि-बन्ध-व्यञ्जितां सञ्ज्ञाम् अनु समनुज्ञां याचमानं विरिञ्चिं खल्व् एवं लम्भित-तद्-उपालम्भ-नर्म-स्मितम् अनुज्ञापयामास-यदि तत्र-भवताम् आज्ञा विज्ञायते, तदा तान् पूर्वम् एवानुसंहितान् सन्निहितान् आनयामि इति । [47] ततश् च विरिञ्चिः किञ्चिन् नम्र-निटिलता-घटित-मुनि-व्रत-सुनिरूपित-निज-दुर्नीतितयानुज्ञायाः कर्म-कर्तृत्वं व्यक्तीकुर्वन्, भक्ति-भरासक्ति-पृक्तीकृत-पुलक-सङ्कुलतया स्वापराध-मय-बाधा-व्यकुलतया च त्रिः परिक्रम्य बहुशः प्रणम्य च निज-हर्म्यम् एव जगाम । [48] श्री-कृष्णश् च मनसि तस्यापराधं मनाग् अप्य् अनागमयन्न् आगमयमानः प्राग्-दिष्ट-सदिष्ट-द्वेष-वेश-क्रियानतिक्रमि-क्रमतयावस्थितांस् तान् वत्सांस् तत्-सदृग्-अवस्थैर् वत्स-पालैर् मेलयामास । [49] तथैव हि तेषां काल-देश-विपर्यया पर्यालोचनाय द्रुहिण-देवेन स्नेह-देहन्य् अनवद्य-विद्येयम् उद्भाविता । एतद् एवोक्तम्- ततो' नुज्ञाप्य भगवान् स्व-भुवं प्राग्-अवस्थितान् । वत्सान् पुलिनम् आनिन्ये यथा पूर्व-सखं स्वकम् ॥[BhP 10.14.42] इति । [50] अथ ते, ऊचुश् च सुहृदं कृष्णं, स्वागतं ते' तिरंहसा । नैको' प्य् अभोजि कवल, एहीतः साधु भुज्यताम् ॥ ततो हसन् हृषीकेशो' भ्यवहृत्य सहार्भकैः । दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥[BhP 10.14.45-46] इति । [51] चर्म चेदम् एतावन्तं समयं यथावद् एव योगमाययान्तर्धापितम् इति गम्यम् । [52] ततश् च संवत्सर-प्रसर-वत्स-वत्सपाल-बाल-विरह-विरहान् महतानन्देन महितस् तैर् एव सहितः संहित-सम्पद्-व्रजं व्रजं प्रविशन्, तत्-तद्-उन्मर्याद-वत्स-परावर्तनाय निदिशन्, पूर्व-पूर्वतो' प्य् अपूर्वं पर्व पर्वति स्म । तथा ह्य् उक्तम्- बर्ह-प्रसून-वन-धातु-विचित्रिताङ्गः प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः । वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर् गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥[BhP 10.14.47] इति । [53] ततश् च पितृ-सम्बन्धिभिर् नन्द-सूनुर् इति मातृ-सम्बन्धिभिर् यशोदा-सूनुर् इति तस्य नामानूद्य, सद्य एव सिद्धम् इति चिरन्तनम् अपि तच्-चरितं जगे । तद् यथा- नन्द-तनूजनुर् अद्य व्यालम् । हतवान् हृतवान् अस्मत्-कालम् ॥इति ध्रु ॥ अद्य यशोदा-सूनुर् व्यालम् । हतवान् हृतवान् अस्मत्-कालम् ॥इति वा ॥ ओष्ठाधरम् इह जलद-तटालिः । दम्भावलिर् अपि दन्तक-पालिः ॥ श्वास-भरः खरदावज-वातः । जिह्वा-युगम् अपि वर्त्म-निपातः ॥ इत्य् उत्प्रेक्षिततम-विविधाङ्गान् । व्यतिहासान् आचरतः साङ्गान् ॥ अहिम् अन्व् अहितां कल्पयमानान् । गिरिर् इति तं विशतः कृत-मानान् ॥ तद्-उदर-मध्य-कृताभ्यनुवेशान् । निज-विरहादि-विमूर्च्छित-वेशान् ॥ स्नेह-भराद् अथ स्वेन समेतान् । स्वक-नेत्रामृत-वृष्टि-सचेतान् ॥ तस्माद् बहिर् अथ निष्कासितवान् । पुनर् इह निखिलं बत दर्शितवान् ॥ प्राणाद् अधिकः सो' यं प्राणान् । रक्षन्न् अस्मान् कुरुते त्राणान् ॥JGc_1,11.33॥ [मात्रा-समक] [54] इति श्रुत्वा च ते व्रजस्थाश् चिन्तयामासुः, साधु-घातुकानां पातुकानाम् आमीषां कथम् इव जातु कामाः सिध्येयुः? इति । [55] तद् एवं सिद्धे, सुखानुबिद्धे तेषां समे समागमे प्रातस् तु बृहद्-भ्रातरम् अनुगम्य प्रणय-मय-रम्य-रोषम् अनुनीय दीयमान-विस्मयतया तान् आनीय तेन चैकत्र प्रणीय श्रीवत्स-वत्सः पूर्ववद् एव वत्स-पालनम् आरेभे । [56] अथ पुनर् मधुकण्ठः समापनाय स-विस्मयम् इवाह स्म- ईदृशस् तनयो जातस् तव गोष्ठाधिनायक । ब्रह्माण्ड-ग्रामणीर् यस्य ब्रह्मापि ग्रामणीर् इव ॥JGc_1,11.34॥ [अनुष्टुभ्] [57] तद् एवं कथकयोः कथां प्रथयित्वा सभ्येषु साक्षाद् इव कलित-तत्-तत्-केलि-सन्धयोः कृताञ्जलि-बन्धयोस् तद्-दिने' पि पूर्ववद् एव सर्वे गृह-वर्त्मनि वर्तमाना निज-निज-स्पृहणीयं कर्म निर्मिमाणा अपि ताम् एव लीलां बृंहितां हृदि जगृहिरे । इति श्री-श्री-गोपाल-चम्पूम् अन्व् अघ-ब्रह्माघ-मोचनम् नाम एकादशं पूरणम् ॥11॥